SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३२० ] | हैम-शब्दानुशासनस्य ऋचि पादः पात् पदे । २ । ४ । १७ । कृतपाद्भावपादस्य ऋयर्थे पात्- पद- इति निपात्यते । त्रिपदा - त्रिपाद् गायत्री । ऋचि इति किम् ? आत् । २ । ४ । १८ । अकारान्तात् द्विपात् - द्विपदी ॥ १७ ॥ स्त्रियां आप् स्यात् । खट्वा, या सा ॥ १८ ॥ , गौरादिभ्यो मुख्याद् ङीः । २ । ४ । १९ । गौरादिगणात् मुख्यात् स्त्रियां ङीः स्यात् । गौरी, शबली । मुख्यात इति किम् ? बहुदा भूमिः ॥ १९ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy