________________
३२० ]
| हैम-शब्दानुशासनस्य
ऋचि पादः पात् पदे । २ । ४ । १७ ।
कृतपाद्भावपादस्य
ऋयर्थे पात्- पद- इति निपात्यते । त्रिपदा - त्रिपाद् गायत्री ।
ऋचि इति किम् ?
आत् । २ । ४ । १८ ।
अकारान्तात्
द्विपात् - द्विपदी ॥ १७ ॥
स्त्रियां
आप् स्यात् ।
खट्वा, या सा ॥ १८ ॥
,
गौरादिभ्यो मुख्याद् ङीः । २ । ४ । १९ ।
गौरादिगणात्
मुख्यात्
स्त्रियां ङीः स्यात् ।
गौरी, शबली । मुख्यात इति किम् ?
बहुदा भूमिः ॥ १९ ॥