________________
स्त्रोपम-लघुवृत्ति: ]
[ ३११
अण-जे-ये-कण-नञ्-स्नञ्टिताम् ।२ । ४ । २० । अणादीनां योऽत् , तदन्तात् तेषामेव
स्त्रियां डीः स्यात् । औपगवी, वैदी, सौपर्णेयी, . आक्षिकी, स्त्रैणी, पौंस्नी,
जानुदघ्नी ॥ २० ॥ वयस्यनन्त्ये । २।४ । २१ । कालकृता शरीरावस्था वयः। तस्मिन् अचरमे वर्तमानात्
. स्त्रियां ङीः स्यात् । कुमारी. किशोरी, वधूटी ।
अनन्त्य इति किम् ? वृद्धा ॥ २१॥ द्विगोः समाहरात् । २ । ४ । २२ । समाहारद्विगोः
अदन्तात्