________________
३२२ ]
हैम-शब्दानुशासनस्य
स्त्रियां डीः स्यात् ।
पञ्चपूली, दशराजी ॥ २२ ॥ परिमाणात् तद्धितलुक्य-विस्ताऽऽचित
कम्बस्यात् । २ । ४ । २३ । परितः सर्वतो मानं परिमाणं,
रूढेः प्रस्थादि । _ बिस्तादि-वर्जपरिमाणान्ताद् द्विगोः अदन्तात्
तद्धितलुकि
स्त्रियां ङीः स्यात् । द्वाभ्यां कुडवाभ्यां
क्रीता द्विकुडवी । परिमाणात् इति किम् ?
पञ्चभिरश्वैः क्रीता पश्चाश्वा । तद्धितलुकि इति किम् ?
द्विपण्या ।