SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३२२ ] हैम-शब्दानुशासनस्य स्त्रियां डीः स्यात् । पञ्चपूली, दशराजी ॥ २२ ॥ परिमाणात् तद्धितलुक्य-विस्ताऽऽचित कम्बस्यात् । २ । ४ । २३ । परितः सर्वतो मानं परिमाणं, रूढेः प्रस्थादि । _ बिस्तादि-वर्जपरिमाणान्ताद् द्विगोः अदन्तात् तद्धितलुकि स्त्रियां ङीः स्यात् । द्वाभ्यां कुडवाभ्यां क्रीता द्विकुडवी । परिमाणात् इति किम् ? पञ्चभिरश्वैः क्रीता पश्चाश्वा । तद्धितलुकि इति किम् ? द्विपण्या ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy