________________
स्वोपज्ञ - लघुवृति: ]
समासे पू स्यात् ।
विष्ठलम्, कुष्ठलम्,
शमिष्ठलम्, परिष्टलम् ॥ २८ ॥ कपेर्गोत्रे । २ । ३ । २९ ।
कपेः परस्य
स्थलस्य सः
समासे प् स्यात्, गोत्रे वाच्ये ।
[ २७१
एभ्यः परस्य
स्थस्य सः
कपिष्ठलः ऋषिः ।। २९॥
गो - ऽम्बा - ऽऽम्ब - सव्या-प-द्वित्रिभूम्य - ग्नि- शेकु शङ्कु - क्त्र - गु मञ्जि - पुञ्जि - बहि: -- परमे - दिवेः
-
स्थस्य । २ । ३ । ३० ।
समासे पू स्यात् ।