SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृति: ] समासे पू स्यात् । विष्ठलम्, कुष्ठलम्, शमिष्ठलम्, परिष्टलम् ॥ २८ ॥ कपेर्गोत्रे । २ । ३ । २९ । कपेः परस्य स्थलस्य सः समासे प् स्यात्, गोत्रे वाच्ये । [ २७१ एभ्यः परस्य स्थस्य सः कपिष्ठलः ऋषिः ।। २९॥ गो - ऽम्बा - ऽऽम्ब - सव्या-प-द्वित्रिभूम्य - ग्नि- शेकु शङ्कु - क्त्र - गु मञ्जि - पुञ्जि - बहि: -- परमे - दिवेः - स्थस्य । २ । ३ । ३० । समासे पू स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy