________________
२७० ]
[ हैम-शब्दानुशासनस्य
एति परे समासे ष स्यात्,
नाम्नि । हरिषेणः, श्रोषेणः । अ-क इति किम् ?
विष्वक्सेनः ॥२६॥ भादितो वा । २।३ । २७ । नक्षत्रवाचिन इदन्तात् परस्य स एति परे समासे ष् वा स्यात् ,
नाम्नि । रोहिणिषेणः,-रोहिणिसेनः । इत इति किम् ? पुनर्वसुषेणः ॥ २७ ॥ वि-कु-शमि-परेः
स्थलस्य । २।३ । २८ । एभ्यः परस्य
स्थलस्य सः