________________
स्वीपक्ष-लघुत्तिः । किमः कस्तसादौ च । २।१ । ४० ।
त्यदां __ स्यादौ तसादौ च प्रत्यये परे किमः
कः स्यात् । कः, साकोऽपि-कः ।
कदा, कर्हि । तसादौ च इति किम् ? किंपश्य, किन्तराम् ।
त्यदां इत्येव ? प्रियकिमौ ॥४०॥ आ-ढेरः । २।१। ४१ । । द्विशब्दभिव्याप्य त्यदा स्यादौ तसादौ च परे
अः स्यात् । स्यः, त्यो, द्वौ, ततः । त्यदां इत्येव ?
अतितदौ ॥४१॥