________________
१५० 1 . [ हैम-शब्दानुशासनेस्य अयम्-इयम् पुं-स्त्रियोः सौ । २ । १३८ । त्यदा
सा परे
इदमः
पुं-स्त्रियोः
यथासंख्य ___ अयम्-इयमौ स्याताम् । अयं ना, इयं स्त्री। त्यदां इत्येव ?
अतीदं ना, स्त्री वा ॥ ३८ ॥ दो मः स्यादौ । २ । १ । ३९ ।
त्यदा
स्यादौ परे
इदमः दः
___मः स्यात् । इमो, परमेमौ इमकाभ्याम् । त्यदां इत्येव ?
प्रियेदमौ ॥ ३९ ॥