________________
स्थापन-लघुवृत्तिः ]
.
१४२
__ अः स्यात् । आभ्याम् , आभिः,
एषु, आसु । अनक् इति किम् ?
इमकाभ्याम् । त्यदां इत्येव ?
अतीदंभ्याम् ॥ ३६॥ टौस्यनः । २ । १ । ३७ । त्यदां टायां
ओसि च परे अनक इदमः
अनः स्यात् । अनेन, अनया,
अनयोः, अनयोः । त्यदां इत्येव ? प्रियेदमा ।
अनक इत्येव ? इसकेन ॥ ३७॥