________________
१४८।
। हैम-शब्दानुशासनस्य अनयोः शोभनं शीलं,
अथो एनयोः महती कीर्तिः ॥३४॥ अव्ययञ्जने ।२।१ । ३५ । त्यदादेः
इदमो
व्यजनादौ स्यादौ परे अन्वादेशे अः स्यात् ,
अ-वृत्यन्ते । इमकाभ्यां शैक्षकाभ्यां रात्रिः अधीता,
अथो आभ्यां अहरप्यधीतम् । इमकेषु अथो एषु । अनक् इति वक्ष्यमाणात् इह
साऽकोऽपि विधिः ॥ ३५ ॥ अनक ।२। । ३६ । त्यदादेः व्यअनादौ स्यादौ परे
अक्वर्ज