________________
स्वोप-लघुवृत्तिः । एतयोः शोभनं शीलं, -अथो एनयोः
महती कीर्तिः । त्यदां इति किम् ?
एतदं (संज्ञायां) सङ्ग्रहाण, __ अथो एतदम् अध्यापय । अ-वृत्त्यन्त इति किम् ?
__ अथो परमैतं पश्य ॥ ३३ ॥ इदमः । २ । १ । ३४ । त्यदादेः इदमः द्वितीया-टौसि परे अन्वादेशे
एनत् स्यात् , अ-वृत्यन्ते । उद्दिष्टमिदं अध्ययन
अथो एनद् अनुजानीत । अनेन रात्रिः अधीता,
अथो एनेन अहरप्यधीतम् ।