________________
. १४६ ]
- तत् ज्ञानं युवाभ्यां दीयते । आवां सुशीलौ- तत् ज्ञानं नौ दीयते,
- तत् ज्ञानं आवाभ्यां दीयते ॥ ३२ ॥
त्यदामेनदेतदो द्वितीयाटौस्य- वृत्त्यन्ते । २ । १ । ३३ |
त्यदादीनां
एतदः
द्वितीयायां टायां ओसि च परे
अन्वादेशे
[ हैम-शब्दानुशासनस्य
एनद् स्यात् ।
न तु वृच्यन्ते,
उद्दिष्टं एतत् अध्ययनम् - - अथो एनदनुजानीत,
एतकं साधु आवश्यकमध्यापय,
अथो एनमेव सूत्राणि अत्र साकः ।
एतेन रात्रिरधीता,
अथो एनेनाहरण्यधीतम् ।