________________
प्रास्ताविकम्
अयि भोः प्रवरशेमुषीधनाः ! विशुद्धधारणाऽऽचान्तस्वान्ताः! प्रवरविद्याचरणपथावनीनानां संयमैकदत्तचित्तानां श्रमण-श्रमणीनां जीवनशुद्धि-संयमस्फाति-नैर्जरिकफल. शुद्धिप्रत्यल-प्रवचनमात्रष्टकसम्पन्न-चरणकरणसप्ततिसनाथसंयमधर्मपालनं परमावश्यकम् ।
संयमपालनमूलमेव व्यवस्यते संयमपथोत्कगाभिमिः विपुलश्री--स्नेहालुस्वजनपरिकरित-सुखसमृद्धिपरित्यजनादूवं खड्गधारानुरुप--चारित्रधर्म--मर्यादाऽऽत्मीकरणरुपेण : तपोधर्म-परिषहसहन-विविधदेशविहृति-लोचादि. कष्टसहनादिके सत्यपि समिति-गुप्तिपालन-सुदक्षत्व-परि. कर्मणायाम् । तत्रापि छद्मस्थानां गुप्तिधर्मस्य प्रवरत्वेसत्पपि तत्र अनाद्यनवदग्रसंस्कार-प्रतिसंस्काराणां गुपिल. आलाक्रान्तत्वेन स्थेमानमलभमानानां प्रवर्त्तमानयोगानां समितिपञ्चकरुपेणाऽऽज्ञानुसारित्वविधानमावश्यकम् ।
नत्र चान्यासां समितीनां सुपाल्यत्वमपेक्षया, परं भाषासमितिस्तु गुरुगमाचारेणानाधिगतप्रत्यरत्वानां सुदु.
पाल