________________
३९६- ]
[ हैम-शब्दानुशासनस्थं
चेद् युवन - पक्वाहन्सम्बन्धी
न स्यात् ।
व्रीहिवापिणौ - त्रीहिवापिनौ । माषवापाणि- माषवापानि । व्रीहिवापेण- त्रीहिवापेन ।
युवादिवर्जनं किम् ? आर्ययूना, प्रपक्वानि,
दीर्घाह्नी शरत् ॥ ७५ ॥
कवकस्वरवति । २ । ३ । ७६ ।
पूर्वपदस्थाद्रादेः परस्य कवर्गवति एकस्वरवति च
उत्तरपदे सति
उत्तरपदान्तस्य नागमस्य स्यादेश्व नो णू स्यात,
न चेदसौ पक्वस्य । स्वर्गकामिणी, वृपगामिणौ । ब्रह्मणौ, यूषपाणि । अपक्वस्येत्येव, क्षीरपक्वेन ॥ ७६ ॥