________________
स्वोपक्ष-लघुवृत्तिः ] अत इति किम् ? दुरह्नः । अह्नस्येति किम् ?
दीर्घाही शरत् ॥ ७३ ॥ चतु-स्त्रेयिनस्य वयसि । २।३।७४ । आभ्यां पूर्वपदाभ्यां परस्य हायनस्य
नो ण् स्यात, वयसि गम्ये । चतुर्हायणो वत्सः ।
त्रिहायणी वडवा । वयसीति किम् ?
चतुहार्यना शाला ॥ ७४ ॥ वोत्तरपदान्तनस्याऽऽदेरयुव-- पक्वाह्नः ।२।३ । ७५ । पूर्वपदस्थाद् रादेः परस्य उत्तरपदान्तभूतस्य नागमस्य स्यादेश्व
नो ण वा स्यात,