________________
४२० ]
हम-शब्दानुशासनस्य
पटस्य शुक्लः, गुडस्य मधुरः । अ-स्वस्थगुणैरिति किम् ?
घटवर्णः, चन्दनगन्धः ॥ ८७ ॥ सप्तमी शौण्डायैः । ३ । १ । ८८ । एभिः सह
ऐकायें
....... सप्तम्यन्तं समासस्तत्पुरुषः स्यात् ।
दानशौण्डः, अक्षधूर्तः ॥ ८८ ॥ सिंहाथैः पूजायाम् ।३।१ । ८९ । एभिः सप्तम्यन्तं समासस्तत्पुरुषः स्यात् ,
पूजायां गम्यमानायां । समरसिंहः, भूमिवासवः ॥ ८९ ॥ काकायैः क्षेपे । ३ । १ । ९० ।