________________
२५४ ]
[ हैम-शब्दानुशासनस्य
सम्पन्ना यवाः-सम्पन्नो यवः ।
जातीति किम् ? चैत्रः । आख्यायामिति किम् ?
___ काश्यपप्रतिकृतिः काश्यपः । अ-संख्य इति किम् ? एको व्रीहिः सम्पन्नः
सुभिक्षं करोति ॥ १२१ ॥ अ-विशेषणे द्वौ चास्मदः।२।२।१२२ । अस्मदो द्वौ एक-श्वार्थों बहुवद् वा स्यात् , अ-विशेषणे, न चेत्
तस्य विशेषणं स्यात् । आवां ब्रवः,-वयं ब्रूमः ।
अहं ब्रवीमि.-वयं ब्रूमः । अ-विशेषण इति किम् ? आवां गाग्यौं ब्रवः ।
अहं चैत्रो ब्रवीमि ॥१२२॥