SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] गौणादिति निवृत्तं । दूरेण दूरात्- दूरे- दूरं वा ग्रामस्य - ग्रामाद् वा बसति । एवं विप्रकृष्टेत्यादि । अन्तिकेन - अन्तिकात्अन्तिके - अन्तिकं वा ग्रामस्य - ग्रामाद्वा वसति, [ २५३ एवमभ्याशेनेत्यादि । अ- सच इति किम् ? दूरोsन्तिको वा पन्थाः ॥ १२० ॥ जात्याख्यायां नवैकोऽसंख्यो बहुवत् । २ । २ । १२१ । जातेराख्या=अभिधा, तस्यां एकः अर्थः असंख्यः=संख्यावाचिविशेषणरहितः बहुवद् वा स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy