________________
-
२४ ]
[ हैमशब्दानुशासनस्य अर्द्धपूर्वपद पूरणः । १ । १ । ४२ । अर्द्धपूर्वपदः पूरणप्रत्ययान्तः के प्रत्यये समासे च कार्ये
सङ्ख्यावत् स्यात् । अर्द्धपश्चमकम् , अर्द्धपञ्चमशूर्पम् ॥ ४२ ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन.
लघुवृत्तौ प्रथमस्दाध्यायस्य प्रथमः पादः समाप्त: ।।१।१।।
-
-