SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षलघुवृत्तिः ] [ २३ डत्यतु संख्यावत् । १ । १।३९ । डत्यन्तं अत्वन्तं च संख्याकार्यभार स्यात् । कतिका, यावत्कः ॥ ३९ ॥ बहु-गणं भेदे । १ । १ । ४० । बहुगणशब्दो भेदवृत्ती सङ्ख्यावत् स्याताम् । बहुकः, गणकः । भेद इति किम् ? __वैपुल्ये सङ्घ च मा भूत् ॥ ४० ॥ क-समासेऽध्यर्द्धः । १ । १ । ४१ । अध्यर्द्धशब्दः के प्रत्यये समासे च विधेये __सङ्ख्यावत् स्यात् । अध्यर्द्धकम् , अध्यर्द्धशूर्पम् ॥४१॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy