________________
स्वोपक्षलघुवृत्तिः ]
[ २३ डत्यतु संख्यावत् । १ । १।३९ । डत्यन्तं अत्वन्तं च संख्याकार्यभार स्यात् ।
कतिका, यावत्कः ॥ ३९ ॥ बहु-गणं भेदे । १ । १ । ४० । बहुगणशब्दो भेदवृत्ती सङ्ख्यावत् स्याताम् ।
बहुकः, गणकः । भेद इति किम् ? __वैपुल्ये सङ्घ च मा भूत् ॥ ४० ॥ क-समासेऽध्यर्द्धः । १ । १ । ४१ । अध्यर्द्धशब्दः के प्रत्यये समासे च विधेये __सङ्ख्यावत् स्यात् । अध्यर्द्धकम् , अध्यर्द्धशूर्पम् ॥४१॥