SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २२ ] अप्रयोगीत् । १ । १ । ३७ । [ हैमशब्दानुशासनस्ये इह = शास्त्रे उपदिश्यमानो वर्ण: तत्समुदायो वा प्रयोगेऽदृश्यमान इत् स्यात् । एधते, यजते चित्रीयते ॥ ३७ ॥ अनन्तः पञ्चम्याः प्रत्ययः । १ । १ । ३८। पञ्चम्यर्थाद् विहितः अन्तशब्दाऽनिर्दिष्टः प्रत्ययः स्यात् । "मानः प्रथमेक-द्वि- बहरे" (२-२-३१) वृक्षः । अनन्त इति किम् ? आगमः प्रत्ययो मा भूत् ॥ ३८ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy