________________
२२ ]
अप्रयोगीत् । १ । १ । ३७ ।
[ हैमशब्दानुशासनस्ये
इह =
शास्त्रे उपदिश्यमानो वर्ण: तत्समुदायो वा प्रयोगेऽदृश्यमान
इत् स्यात् । एधते, यजते चित्रीयते ॥ ३७ ॥
अनन्तः पञ्चम्याः प्रत्ययः । १ । १ । ३८।
पञ्चम्यर्थाद् विहितः अन्तशब्दाऽनिर्दिष्टः
प्रत्ययः स्यात् ।
"मानः प्रथमेक-द्वि- बहरे" (२-२-३१) वृक्षः ।
अनन्त इति किम् ?
आगमः प्रत्ययो मा भूत् ॥ ३८ ॥