SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ५०६ । । हैम-शब्दानुशासनस्य कोटर-मिश्रक--सिधक--पुरगसारिकस्य वणे ।३।२।७६ । एषां कृत-णत्वे वने उत्तरपदे संज्ञायां दीर्घ स्यात् । कोटरावणम् , मिश्रकावणम् , सिधकावणम् , पुरगावणम् , __ सारिकावणम् ॥ ७६ ॥ अञ्जनादीनां गिरौ ।३।।७७। एषां गिरौ उत्तरपदे नाम्नि दीर्घः स्यात् । अअनागिरिः, कुक्कुटागिरिः ॥ ७७ ॥ अन-जिरादि-बहुस्वर-शरादीनां मतौ । ३ । २ । ७८। ३
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy