________________
५०६ ।
। हैम-शब्दानुशासनस्य कोटर-मिश्रक--सिधक--पुरगसारिकस्य वणे ।३।२।७६ ।
एषां
कृत-णत्वे वने उत्तरपदे संज्ञायां
दीर्घ स्यात् । कोटरावणम् , मिश्रकावणम् ,
सिधकावणम् , पुरगावणम् ,
__ सारिकावणम् ॥ ७६ ॥ अञ्जनादीनां गिरौ ।३।।७७। एषां गिरौ उत्तरपदे
नाम्नि दीर्घः स्यात् । अअनागिरिः, कुक्कुटागिरिः ॥ ७७ ॥ अन-जिरादि-बहुस्वर-शरादीनां
मतौ । ३ । २ । ७८।
३