________________
स्वोपज्ञ - लघुवृत्ति: ]
हविषीति किम् ? अष्टकपालम् । कपाल इति किम् ?
अष्टपात्रं हविः ॥ ७३ ॥
गवि युक्ते । ३ । २ । ७४ ।
युक्तेऽर्थे गव्युत्तरपदे अष्टनो दीर्घः स्यात् । अष्टागवं शकटम् ।
युक्त इति किम् ?
नाम्नि । ३ । २ । ७५ ।
अष्टनः
उत्तरपदे
Lok
अष्टगुश्चैत्रः ॥ ७४ ॥
संज्ञायां
दीर्घः स्यात् ।
अष्टापदः कैलाशः । नाम्नीति किम् ? अष्टदंष्ट्रः ॥ ७५ ॥