________________
-
-
-
स्खोपक्ष-लघुवृत्तिः ] स च धातोः प्राक्
न परो
न व्यवहितः । पूजार्थी स्वती, गताौँ अधि-परी, अतिक्रमार्थमतिश्च वर्जयित्वा ।
प्रणयति, परिणयति । धातोरिति किम् ?
वृक्षं वृक्षमभिसेकः । पूजार्थ-स्वत्यादिवर्जनं किम् ?
सुसिक्तम् , अतिसिक्तम् भवता, अध्यागच्छति, आगच्छत्यधि, पर्यागच्छति, आगच्छति परि,
अतिसित्वा । धातोरिति प्राक् चेति च
गतिसंज्ञां यावत् ॥१॥ ऊर्याद्यनुकरण-च्चि-डाच श्व
गतिः । ३ । १ । २।