________________
२७६]
हैम-शब्दानुशासनस्थ
उपसर्गस्थात् नाम्यादेः परम्य
पू स्यात् , अड्व्यवधानेऽपि ।
सुगू
अभिषुणोति,
___ निःषुणोति, पर्यषुणोत् ।
___ अभिषुवति, पर्यषुणोत् । सो__ अमिष्यति, पर्यष्यत् ।
अभिष्टौति, दुष्टवम् , पर्यष्टौत् ।
अभिष्टोभते, पर्यष्टोभत । अ-द्वित्व इति किम् ?
अभिसुसूपति ॥ ३९ ॥