________________
स्वोपज्ञ - लघुवृत्ति: 1
पत्वभूते सनि
ष् स्यात् । सिषेवयिषति, तुष्टूपति स्वदादिवर्जनं किम् ? सिस्वादयिषति, सिस्वेदयिषति,
सिसाहयिषति ।
एव इति किम् ? सुसूषति । पणि इति किम् ? सिषेत्र । पत्वं किम् ? सुषुप्सति ॥ ३७ ॥
सञ्जेर्वा । २ । ३ | ३८ ।
ण्यन्तस्य सञ्जेः
नाम्यादेः परस्य सः पणि
षु वा स्यात् ।
सिपञ्जयिषति-सिसञ्जयिषति
| २७५
उपसर्गात् सुग्- सुव-सो-स्तु
स्तुभो
व्युक्ताभावे सुनोत्यादेः स
॥ ३८ ॥
। २ । ३ । ३९ ।