SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: 1 पत्वभूते सनि ष् स्यात् । सिषेवयिषति, तुष्टूपति स्वदादिवर्जनं किम् ? सिस्वादयिषति, सिस्वेदयिषति, सिसाहयिषति । एव इति किम् ? सुसूषति । पणि इति किम् ? सिषेत्र । पत्वं किम् ? सुषुप्सति ॥ ३७ ॥ सञ्जेर्वा । २ । ३ | ३८ । ण्यन्तस्य सञ्जेः नाम्यादेः परस्य सः पणि षु वा स्यात् । सिपञ्जयिषति-सिसञ्जयिषति | २७५ उपसर्गात् सुग्- सुव-सो-स्तु स्तुभो व्युक्ताभावे सुनोत्यादेः स ॥ ३८ ॥ । २ । ३ । ३९ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy