SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ स्वोपश- लघुवृत्ति: 1 अंशमिति किम ? अह्नि भुक्तं, रात्रौ नृत्तम् ॥ ९३ ॥ नाम्नि । ३ । १ । ९४ । सप्तम्यन्तं नाम्ना संज्ञाविषये समासस्तत्पुरुषश्च स्यात् । अरण्येतिलकाः, अरण्येमाषकाः ॥ ९४ ॥ कृद्येनावश्यके । ३ । १ । ९५ । सप्तम्यन्तं नाम 66 य एच्चातः ( ५-१-२८ ) इति यान्तेन अवश्यम्भावे गम्ये " समासस्तत्पुरुषश्व स्यात् । मासदेयम् । कुद् इति किम् ? *રફ मासे पित्र्यम् ॥ ९५ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy