________________
स्वोपश- लघुवृत्ति: 1
अंशमिति किम ?
अह्नि भुक्तं, रात्रौ नृत्तम् ॥ ९३ ॥ नाम्नि । ३ । १ । ९४ ।
सप्तम्यन्तं
नाम्ना
संज्ञाविषये
समासस्तत्पुरुषश्च स्यात् । अरण्येतिलकाः, अरण्येमाषकाः ॥ ९४ ॥ कृद्येनावश्यके । ३ । १ । ९५ ।
सप्तम्यन्तं नाम
66
य एच्चातः
( ५-१-२८ ) इति यान्तेन
अवश्यम्भावे गम्ये
"
समासस्तत्पुरुषश्व स्यात् । मासदेयम् ।
कुद् इति किम् ?
*રફ
मासे पित्र्यम् ॥ ९५ ॥