________________
स्वोपक्ष-लघुवृत्तिः ] चक्रम्यते चक्रम्यते । वंवम्यते वव्वम्यते ।
त्वं करोषि, त्वङ्करोषि । __ कं वः कँवः ॥ १४ ॥
म-न-य-व-ल-परे हे । १।३।१५।
म-न-य-व-ल-परे हे पदान्तस्थस्य मस्य
अनुस्वाराऽनुनासिको
क्रमात् स्याताम् । किं मलयति, किम् मलयति ।
किं हुनुते, किन् हनुते । किं ह्यः, कियू ह्यः । किं ह्वलयति, कि- ह्वलयति ।
किं ह्लादते, किलें ह्लादते ॥१५॥