________________
१४
। हैम-शब्दानुशासनस्यै अनुस्वारा-ऽनुनासिकौ च
पूर्वस्य । संस्कर्ता, सँस्कर्ता । सिटीति किम् ? संकृतिः ॥ १२ ॥
लुक् । १ । ३ । १३ ।
समः
स्सटि परे लुक् स्यात् ।
सस्कर्ता ॥ १३॥ तो मु-मो व्यञ्जने स्वौ । १।३ । १४ । मोर्वाऽऽगमस्य पदान्तस्थस्य च मस्य
व्यअने परे तस्यैव स्वी तौ अनुस्वाराऽनुनासिको
क्रमेण स्याताम् ।