________________
[ हैम-शब्दानुशासनस्य
सम्राट् । १।३ । १६ ।
समो मस्य राजौ क्विबन्ते अनुस्वाराऽभावः स्यात् ।
सम्राट्, सम्राजौ ॥ १६ ॥
ङ्-णोः क-टावन्तौ शिटि नवा ।१।३।१७१ पदान्तस्थयो-ई-णयोः शिटि परे यथासङ्खथं क-टावन्तौ
वा स्याताम् । प्राक् छेते प्राङ् शेते । सुगष्ट् छेते, सुगण्ट शेते, सुगण शेते॥१७॥