________________
३१०]
[ हैम-शब्दानुशासनस्य
उपसर्गस्याऽऽयौ । २ । ३ । १०० । उपसर्गस्थस्य रस्य आदौ धातौ परे
ल स्यात् ।
प्लायते-प्लत्यते ॥ १० ॥ ग्रो यङि । २ । ३ । १०१ । यङि परे गिरते रो ल स्यात् ।
निजेगिल्यते ॥ १०१॥ नवा स्वरे । २ । ३ । १०२ । यो ः स्वरादौ प्रत्यये परे विहितस्य
ल वा स्यात् । गिलति-गिरति,
निगाल्यते-निगार्यते, विहितविशेषणं किम् ? गिरः ॥१०२॥