SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३१०] [ हैम-शब्दानुशासनस्य उपसर्गस्याऽऽयौ । २ । ३ । १०० । उपसर्गस्थस्य रस्य आदौ धातौ परे ल स्यात् । प्लायते-प्लत्यते ॥ १० ॥ ग्रो यङि । २ । ३ । १०१ । यङि परे गिरते रो ल स्यात् । निजेगिल्यते ॥ १०१॥ नवा स्वरे । २ । ३ । १०२ । यो ः स्वरादौ प्रत्यये परे विहितस्य ल वा स्यात् । गिलति-गिरति, निगाल्यते-निगार्यते, विहितविशेषणं किम् ? गिरः ॥१०२॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy