Book Title: Tattvanyaya Vibhakar Part 01
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
Catalog link: https://jainqq.org/explore/022495/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकर प्रथम खंड (सूत्र स्वोपज्ञकार) पू. दादागुरुदेव श्रीजैनरत्नव्याख्यानवाचस्पति, कविकुलकिरीट, वादिविजेता आचार्य श्रीमद्विजयलब्धिसूरीश्वरजी महाराज : सूत्र-टीकानुवादक: पूज्यपाद कर्णाटककेशरी, श्रावस्तीतीर्थोद्धारक, संस्कृत विशारद आचार्यदेव श्रीमद्विजयभद्रंकसूरीश्वरजी महाराज : संकलन: गणिवर विक्रमसेनविजय Page #2 -------------------------------------------------------------------------- ________________ अचिज्यचिंतामणी श्री शंखेश्वरपार्श्वनाथाय नमः चरमतीर्थपति श्री महावीरस्वामिने नमोनमः ॥ श्री लब्धि-भुवनतिलक-भद्रकरसूरीश्वर गुरूभ्यो नमः ॥ तत्त्वन्यायविभाकर प्रथम खंड (सूत्र-स्वोपज्ञकार) 3i पू.दादागुरूदेव श्रीजैनरव्याख्यानवाचस्पति, कविकुलकीरिट, वादिविजेता आचार्य श्रीमविजयलधिसूरीश्वरजी महाराज सा : सूत्र-टीकानुवादक: पूज्यपाद कर्णाटककेशरी, श्रावस्तीतीर्थोद्धारक, संस्कृत विशारद आचार्यदेव श्रीमद्विजयभद्रकरसूरीश्वरजी महाराज : शुभाशिष: पृ. 3OMkArAditIrthasthApaka सूरिमंत्रआराधक आचार्यश्रीमद्विजय पुण्यानंदसूरिजी म.सा. pU.A.zrImadvijaya महासेनसूरिजी म. सा. - संकलन - गणिवर विक्रमसेनविजय Page #3 -------------------------------------------------------------------------- ________________ प्रकाशक : श्रीलब्धिभुवन जैन साहित्यसदन-छाणी, श्री लब्धिसूरीश्वरजी ग्रंथमाला-छाणी. श्रीभद्रंकरसूरीश्वरजी ग्रंथमाला-छाणी श्री कार जैन तीर्थ - पदमला वीर संवत 2539 द्वितीयावृत्ति-500 नकल प्रकाशनदिन - का. व.6 (पू.लब्धिसूरि म. सा. दीक्षा तिथि) शंखेश्वरतीर्थ PRENOS 1. श्री लब्धि-भुवन जैन साहित्य सदन राजेशकुमार नटवरलाल शाह मेईन बजा2मां, कापडना वहेपारी पोस्ट -छाणी - 391 740. DI. वडोदरा-गुजरात. मो.9879526276 I विक्रमसंवत 2069 14309 : प्राप्तिस्थान : (c)e 2. लब्धि संवत 51 पू. साधु-साध्वीजी भगवंतोने ज्ञानभंडारोने उपरोक्त सरनामे तथा मुद्रकना सरनामेथी रूबरू प्राप्त थशे. आ ग्रंथ ज्ञानद्रव्यनी निधिमांथी छपायेल होवाथी गृहस्थोए मालिकी करवी नहीं. श्री OMkAra जैन तीर्थ, भद्रंकरनगर, मु. पदमला, जी. वडोदरा. गुजरात. मुद्रक : किरीट ग्राफिक्स 416, वृन्दावन शोपींग senTara, 4the mALe, ratanapoLa, amadAvAda-1 mo. 9898490091 20 Boo Page #4 -------------------------------------------------------------------------- ________________ प्रकाशकीय 'तत्त्वन्यायविभाकर" नामक महान ग्रंथ आपना करकमलमां प्रकाशित करतां तन-मन हर्षोल्लासथी भराई जाय छे. आजथी लगभग सं. 2025 वर्षे बरबुट (राजस्थान) उपधान प्रसंगे, पूज्यपाद परमोपकारी गुरुदेवेश आचार्य श्रीमद्विजयभुवतिलकसूरीश्वरजी महाराजने एक शुभ मनोरथ उत्पन्न थयो के - "स्व. आचार्यभगवान श्रीमद्विजयलब्धिसूरीश्वरजी महाराज कृत 'श्री तत्त्वन्यायविभाकर' नामना महामूला ग्रंथनी टीकानुं जो गुजराती विवेचन साथे ग्रंथ प्रकाशित करवामां आवे, तो संस्कृत-अनभिज्ञ महानुभावो माटे श्री जिनेश्वरकथित तत्त्वोनुं सरलपणे बोध थाय अने जीवन केवी रीते जीववुं? तेना माटे एक भोमियानी गरज सारे." जो के, आ ग्रंथने सूत्रार्थ साथे बे भागमां पूज्यपाद आचार्यदेव श्रीमद्विजयभद्रकरसूरीश्वरजी महाराजे (पंन्यासपदावस्थामां) प्रकाशित कर्यो हतो. परंतु विस्तारपूर्वक तत्त्वोनी जाणकारी माटे तो टीकानुं विवेचन जो प्रगट थाय तो ज मालुम थाय. आ दिव्य मनोरथने मनोमंदिरमां प्रतिष्ठित करीने पूज्यपाद गुरुमहाराज आदोनी संघनी विनंतिथी आदोनी पधार्या. ते समये पोताना विद्वान शिष्यरत्न पू. पंन्यासजी महाराज श्री भद्रंकरविजयजी गणि(हाल आचार्य श्रीविजयभद्रकरसूरि)ने स्व मनोरथ जणाव्यो. पू. पंन्यासजी महाराजे पू. गुरुदेवना भव्य मनोरथने साकार करवा माटे ते टीकानुं गुजराती विवेचन करी आपवा माटे प्रसन्न वदने स्वीकार कर्यो अने अनेक ग्रंथोनो सहारो लईने थोडा ज वर्षोमां ग्रंथने संपूर्ण कर्यो, के जेनो प्रथम भाग सं. 2033 आपनी समक्ष अमे रजू करेल. अमारे मन ए अत्यंत गौरवनी वात che. A 3 ) te Page #5 -------------------------------------------------------------------------- ________________ | सं. 2026 वर्षे फक्त सूत्रार्थ साथे आ पुस्तक अमोए प्रगट करेल. तेमां अमारी विनंतिने मान आपीने, पूज्यपाद तीर्थप्रभावक आचार्यदेव श्रीमद्विजयविक्रमसूरीश्वरजी महाराजे महामूला ग्रंथ उपर 'आमुख लखी मोकलेल हतुं. ते अति उपयोगी होवाथी तेने आ ग्रंथमां पुनः प्रकाशित करवामां आवेल छे. द्वितीयावृत्तिना ग्रंथप्रकाशनना अनेकविध कार्योमां पू. आचार्य श्रीमद्विजय पुण्यानंदसूरिजी म.सा.ना शुभाशिष प्राप्त थता रहे छे तेनी साथे पू. गणिवर विक्रमसेनविजयना अतिपरिश्रम लई संपादन कार्य संभाळ्युं जेथी आ ग्रंथ प्रकाशन करवानुं शक्य बन्युं. संपूर्ण मेटरनी प्रुफ शुद्धिमां पू. साध्वी हर्षपद्माश्री म.ना शिष्या साध्वी अनंतसुवर्णपद्माश्री तथा साध्वी सरस्वतीश्रीजी म.नी शिष्याओनो संपूर्ण सहयोग प्राप्त थवाथी ग्रंथप्रकाशन खूब ज झडपथी थवा पाम्युं, तेओ सौ पूजयोना चरणे अमारी लब्धिभुवन जै.सा. स. संस्था कोटि कोटि वंदना करे छे. पू. आचार्यदेवेश तथा पू. साध्वीजीभगवंतोनी सत्रेरणाथी अनेक संघोए ग्रंथप्रकाशनमां ज्ञानद्रव्यना सदुपयोग द्वारा सहयोग कर्यो ते प्रशंसापात्र छे. जेना प्रतापे आ दळदारग्रंथ अमे प्रकाशित करी रह्या छीए. तेथी ते सर्वेनो पण आ तके आभार मानीए छीए. पुस्तकने सुघड अने स्वच्छ रीते छापी आपवा बदल कीरिट ग्राफिक्सना किरीटभाईश्रेणिकभाई आदि प्रेसना स्टाफनी लागणी पण प्रशंसनीय छे. प्रान्त, तत्त्वसभर ग्रंथनो एकाग्र मने अभ्यास करी साधक आत्मा स्वजीवनने उर्ध्वगामी बनाववा सतत पुरुषार्थी बने, ए ज एक मंगल कामना. श्री जिनाज्ञाविरुद्ध जे कंई पण छपायुं के लखायुं होय, तो मिच्छा मि दुक्कडम्... - प्रकाशक Page #6 -------------------------------------------------------------------------- ________________ आमुख ग्रंथपरिचय- अनंत उपकारी श्री जिनेश्वरभगवंतो 'tIrtha'nI स्थापना करतां गणधरपद प्रदान करे छे अने ते ज समये 'dvAdazAMgI'nI रचना पण थई जाय छे. अर्थात् शासनना प्रवर्तन समयथी व्यवस्थित शास्त्रो रचायेला ज होय छे. पात्रनी योग्यायोग्यता, उपस्थित मानवगणनी रूचि अने ग्राह्यशक्तिने सामे राखीने महानुं पूर्वाचार्योए तेओने अनुरूप नव्यशास्त्रनुं आगमाधारित निर्माण कर्युं. 'तत्त्वार्थसूत्र' आवा ज प्रयत्नोनुं एक सुंदर तेमज समतोल महान शास्त्र छे. आ शास्त्र ज्यारथी रचायुं, त्यारथी आज सुधी अनेको माटे नवप्रेरणानो स्रोत बनतुं आव्युं छे, तेमज केटलाय काळ सुधी नवप्रयत्नोने जागृत करवानी असीम शक्ति तेमां निहित छे. प्रस्तुत सूत्रना अध्ययनना संस्कारथी स्व. पू. गुरुवर्य पण जरा विस्ताररुचि जीवोने उपलक्षीने "तत्त्वन्याय विभाकर' नामनो ग्रंथ निर्माण karyo che. to ग्रंथनुं नाम ज विषयनो सारो स्फोट करी आपे तेम छे. आ ग्रंथमां 'तत्त्व अने 'चाय'--A बे विषयो उपर प्रकाश फेलाववामां आव्यो छे, के जेथी ग्रंथने 'विभाकर' सुर्यनी उपमा अपायेल छे. जो के "चाय' ए ज्ञाननुं निरुपण छे अने ज्ञाननिरुपण जीव तत्त्वांतर्गत छे, माटे तत्त्वथी ते भिन्न छे. तेम ग्रंथना नामनो ध्वनि प्रगटित थतो नथी, पण नव तत्त्वोमां प्रधान तत्त्व जीव छे. जीवनुं प्रधान लक्षण ज्ञान छे अने ज्ञानस्वरूप न्याय ज्ञाननो एक महत्त्वनो विभाग छे तेम सूचन करवामां आव्युं छे. माटे ज ग्रंथनुं नाम 'तत्तन्यायविभाकर" होवा छतां तत्त्व अने न्याय एवा बे विभाग न करतां ग्रंथकारे ज्ञान, दर्शन अने चारित्र-एम त्रण विभाग कर्या छे. तेमां प्रथम बे विभागमां विभाजित छे. प्रथमना दर्शनविभागमां नव तत्त्वोनी चर्चा छे अने प्रसंगने अनुरूप जैनदर्शननी अणमोल भेटरूप कर्मतत्त्वनुं विशद वर्णन che. Page #7 -------------------------------------------------------------------------- ________________ pratyeka bheda-प्रभेदना लक्षणो खूब अद्दभुत रीते बनाव्या छे. कर्मचर्चा विषयक जेटलो नानो विषय पण पृथफ ग्रंथ बनवानी संपूर्ण योग्यता धरावे छे. तेवी ज रीते ज्ञानविभागमां चार प्रमाणनी विस्तृत चर्चा पण ग्रंथनुं अनेरुं आकर्षण छे. सूत्रोमां वपरायेली भाषा अत्यंत सरळ छे, प्रयोगो पण अत्यंत आकर्षक छे, छतां पण जरूरियातथी वधु शब्दो वापर्या वगर ग्रंथनी मर्यादा जाळवी राखवामां आवी छे. साराय जैनदर्शननुं अत्यंतर अने बाह्य-बंने प्रकारनुं एक समतोल विवरण आ ग्रंथमां प्राप्त थाय छे. मूलसूत्रो उपर रचवामां आवेली 'न्यायप्रकाश' नामनी स्वोपज्ञ टीका पण विद्वान् जनोने आश्चर्यमुग्ध करे तेवी छे. तेनुं कद पण ठीक ठीक प्रमाणमां विशाळ छे. रचना - आ ग्रंथनी रचना अंगे पण एक नानो इतिहास छे. पू. मुनि श्री प्रभावविजयजी महाराजे एक दिवस स्व. पू. गुरुदेवने विनंति करी के-आपश्री कोई मारा जेवा अल्पमति जीवोने बोध थाय, ते माटे कोईक सुंदर ग्रंथ बनावी आपवानी कृपा करो. सरल हृदयी स्व. पू. गुरुदेवे शिष्यनी ते विनंति मान्य राखी. स्व-परदर्शननां गंभीर उंडाण सुधी पहोची गयेल पू. गुरुदेव एक अप्रतिम स्मृतिशक्तिना खजाना हता. ग्रंथनुं निर्माण एक असाधारण वात छे. एक सामान्य लेखक पण संख्याबंध पुस्तको उथलावतो होय छे, ज्यारे पू. गुरुदेव आ ग्रंथ निर्माण करता हता, त्यारे कोई ग्रंथ तेमने जोवा मांग्यो होय तेवुं मने याद नथी. मोटाभागना सूत्रो तेओ रातना ज बनावता अने दिवसना कोईनी पासे लखावी देता. ग्रंथकर्ता आचार्यश्रीनी आ एक अजोड सफळता छे अने स्मृतिशक्तिनो एक अनुपम पूरावो छे. ग्रंथनिर्माणनो प्रारंभ अने पूर्णाहूति - वर्षो बाद ते थवा पामी. त्यारबाद विद्वानोने संतोषवा माटे 'न्यायप्रकाशक' नामनी टीका रचवामां आवी. ज्यारे कोई पण पुस्तकनी मदद विना रात्रे ग्रंथ निर्माण करवामां आव्यो, त्यारे थोडाक आकस्मिक शब्दसाम्यथी कोईनुं अनुकरण कर्युं छे, तेमांथी बनाव्युं छे, आवी असंबद्ध वातो सत्यथी वेगळी बनी जाय छे. दर्शनशास्त्रनो प्रामाणिक विद्वान तेना पूर्वाचार्योना ग्रंथथी परिचित न होय, संस्कारित न होय के प्रभावित न होय ते कदी य बनवायोग्य नथी. प्रामाणिक कोई पण आचार्य कोई पण नवा तत्त्वनी अन्वेषणानो दावो श्री जैनशासनमां to na ja karI zake. IT I , II, I , II TI |||||| ///I !!! | III III/II II III III III IT Wh/ru/lk War ma ni R MAT, RR lo गाय , 1 / Page #8 -------------------------------------------------------------------------- ________________ जे कोई विशिष्ट होय, ते संकलन रजूआत अने विवरणमां ज होय छे. श्री हेमचंद्राचार्य महाराजाए श्री उमास्वाति महाराजने "उपामास्वाति संगृहीतार:" कह्या छे. तेनो कोई एवो अर्थ करे के-उमास्वाति महाराजनी कोई विशिष्टता नथी, कारण केतेओए तो मात्र आगमना अर्थनी ज संकलना करी che. to आवी वात करनारनी मूर्खता एक नानुं बाळक पण सरळताथी समजी शके तेम छे. अहीं कहेवानो आशय एटलो ज छे केग्रंथकारे प्रामाणिक आख्खायने छोड्या वगर जो एक विशिष्ट शैलिथी पदार्थोनुं संकलन कर्युं छे ते ज देखव्य छे. कोई पण शास्त्रीय बाबतमां नवुं तत्त्व शोधवानो दावो करवो, ते तेओश्रीनी कल्पनामां पण कदी प्रवेश पाम्युं न हतुं. माटे ग्रंथकारना साहित्यनुं मूल्यांकन करनारे मात्र संकलना, रचना, रजूआत प्रत्ये ध्यान राखवानुं रहे छे. कोई एक व्यक्तिनुं संकलन आवुं छे माटे बीजाए तेथी पण आवुं संकलन करवुं जोईए, ते एक निरर्थक प्रलाप छे. मात्र शासनना तत्त्वो यथायोग्य रीते प्रदर्शित थवा जोईए तेवो ज आग्रह योग्य छे. | ग्रंथकार - ग्रंथना मार्मिक पाठको अने तटस्थ चिंतकोने ग्रंथकार माटे केवुं बहुमान पेदा थयेल छे, ते तो आपणे आगळ जोईशुं. ते पहेलां ग्रंथकारनुं अनेकविध व्यक्तित्व पण दृष्टिगोचर करवा जेवुं छे. तेओश्रीना जीवननी केटलीक विशिष्टताओ तेओश्रीना साहित्यसर्जनमां पण उतर्या वगर रहे नहि, माटे पण ते व्यक्तित्वनी स्पष्टता करवी योग्य छे. - 1. सौ प्रथम तेओश्रीने पू. आचार्यदेव श्रीमद् विजयानंदसूरीश्वरजी महाराज (आत्मारामजी म.) पू. आचार्यदेव श्रीमविजय कमलसूरीश्वरजी महाराज जेवा गुरु अने मगुरु प्राप्त थया हता, के जेओश्रीमां रहेल शासनप्रेम अने सत्यगवेषण तेओश्रीमां सहज रीते संक्रान्त थया हता. 2. व्याख्याननी अजोड शक्तिए वादविवादनां अनेकानेक प्रसंगो प्राप्त कराव्या हता, के जेथी दार्शनिक ज्ञान अत्यंत पुष्ट बने तेमां कोई आश्चर्य न गणाय. 3. स्मृति अने स्वाध्याय समता वडे जीवता आगमनी गरज सारवा तेओश्री शक्तिमान हता. 4. तेओश्रीनी स्वभावगत सरळता प्रत्येक क्षेत्रमां विस्तार पामी हती, के जेना दर्शन ग्रंथरचनामां पण थाय che. Page #9 -------------------------------------------------------------------------- ________________ 5. sahaja काव्यशक्ति पण तेओश्रीना ग्रंथमां देखाया विना न रही शके. आटला व्यक्तित्वनो ख्याल करीने तेओश्रीनां ग्रंथोनुं अवलोकन करनार चोक्कस कोई नवीन चीज प्राप्त करशे. वांचन, मनन अने चिंतन-'तत्त्व न्याय विभाकर' मात्र मूल वि.सं. 1995मां प्रकाशित करवामां आव्यो हतो अने सटीकग्रंथ वि.सं. 1999मां प्रकाशित थयो हतो. मूल अने सटीक ग्रंथ प्रकाशित थतां जैन-जैनेतर समाज तरफथी पण केटलाक विचारप्रवाहो प्रगटित थया, जे प्रस्तुत ग्रंथनी महत्ता ज संसूचक बन्या छे. | ग्रंथना प्रथम सूत्रे ज केटलाकने विह्वळ बनावी नांख्या हता. तेमां एक जैनेतर विद्वान, आचार्य दर्शनसूरि महाराज, तेमज कहेवाता ऐतिहासिक विद्वानुं 5. कल्याणविजयजीनो समावेश थाय छे. जैनेतर विद्वानुं अने 5. कल्याणविजयजीए प्रथम सूत्रना प्रत्येक शब्द माटे विरोध कर्यो छे, जे बंनेना शिष्टोचित जवाब "कल्याण" मासिकमां प्रगट थयेल छे. प्रथम जैनेतर विद्वाननो जवाब जाणीता लेखक तेमज विद्वान पंन्यास कनकविजयजी गणिवरे आप्यो छे, जे पू. गुरुदेव प्रत्येना पक्षपातथी नहीं पण हृदयनी भक्तिनुं पण सूचन करी जाय छे. पं. कल्याणविजयजीनो जवाब साधुजीवननी शैशवावस्थामां रहेला विद्वान मुनि राजयशविजयजीए आपेल छे. जे जे शब्दो माटे 5. कल्याणविजयजीए विरोध करेल छे, ते ते शब्दो आगममां कया कया अने केवी केवी रीते वपराया छे तेनी खूब स्पष्टता करी छे. उपरोक्त बंने आक्षेपकारोए मूलकारना हार्दने प्रकाश करती टीका तरफ जोयुं होय तेम लागतुं नथी. आचार्य दर्शनसूरिजी न्यायपद्धतिथी परिचित होवाने कारणे बीजी चर्चामां न पडतां, मार्ग' शब्दना एकवचन अने 'उपाय' शब्दना बहुवचननी ज चर्चामां पड्या छे अने उपसंहारमां एकाद-बे पुरुषवचनो वापरी संतोष पामेल छे. आ सारीए चर्चानो उल्लेख करवानुं आ स्थान नथी, छतां तत्त्वार्थना प्रथम सूत्रनी साथे सरखावीने ज आना प्रथम सूत्र उपर आक्षेप करवामां आव्या छे, तेथी आक्षेपोनी भूमिका ja ayogya che; arthAta Page #10 -------------------------------------------------------------------------- ________________ तत्त्वार्थकारनुं प्रथम सूत्र मोक्षमार्गनुं विधान भिन्न अपेक्षाथी करे छे, ज्यारे पू. गुरुदेवनुं प्रथम सूत्र भिन्न अपेक्षाथी प्रवृत्त छे. अहीं आटली ज नोंध करवी पर्याप्त मानीए छीए. अन्यत्र संस्कृतमां जवाब आपवामां आवशे. जैन साधुओने जैन विद्वानो तो ठीक, पण जैनेतर विद्वान e. एस. गोपाणी पण जणावे छे के-"आचार्यश्री शाब्दिक डोळ विना तेमज शब्दनी करकसरथी प्रस्तुत ग्रंथमां) सत्यने रजू करे छे." अने ग्रंथनी उपयोगिताने जोतां तो, ए तेने ग्रंथनी उपयोगिताने सर्वज्ञानसंग्रह तरीके बिरदावे छे. घणा विद्वानो हजी पण तेवां वर्णन करतां तृप्त थता नथी. तत्त्वार्थनुं अध्ययन करावतां आ ग्रंथने परिशिष्ट तरीके आयोजित करी अभ्यासक्रममां नियुक्त करवा जेवो छे. - प्रस्तुत भाषान्तर अने भाषान्तरकार- आ मूळ ग्रंथनी प्रस्तावना नथी तेथी ग्रंथ विषे वधु विस्तारथी वर्णन करेल नथी, पण केटलुंक आवश्यक दिशासूचन ज करवामां आव्युं छे. उपरोक्त 'तत्त्व न्याय विभाकर' ग्रंथनुं भाषान्तर आ ग्रंथमां करवामां आवेल छे. भाषान्तरकर्ताए 'ललितविस्तरा' जेवा ग्रंथनुं भाषान्तर करीने विद्वान जगतने पोतानी विद्वत्तानो परिचय सारी रीते करावेलो ज छे, तेथी ते बाबतमां वधु कशुं कहेवानी जरूर रहेती नथी. प्रस्तुत मूळ ग्रंथनी साथे तेमनो बीजा कोई पण करतां निकटतम संबंध छे. मूळ ग्रंथना अंते तेमणे संस्कृतमां पघप्रमाण बनावेली प्रशस्ति घणुं सन्मान पामेल छे, तेमज ग्रंथरूप प्रासाद उपर ते शिखर समी शोभी रहेली छे. तदुपरान्त सारोय ग्रंथ तेमने कंठस्थ कर्यो छे, एटलुं ज नहि पण पू. गुरुदेवे ज सारोय ग्रंथ तेमने भणाव्यो छे. आथी तेओ ग्रंथकर्ताना तो अत्यंत RNI हता ज, पण साथे साथे ग्रंथना पण स्वतंत्र रीते RNI बनी चूक्या छे. प्रस्तुत भाषान्तर द्वारा तेओ ग्रंथनी महत्ता अने ग्रंथकारना अद्दभुत ज्ञानविकासनो गुजराती जनताने सुंदर परिचय आपी शकशे. आ ग्रंथनी योग्यता जोईने, पू. गुरुदेवनी विद्यमान अवस्थामां अनुभवी विद्वानुं हीरालाल रसिकलाल कापडियाए आ ग्रंथनुं भाषान्तर करवानो मनोरथ सेव्यो हतो. ते माटे Page #11 -------------------------------------------------------------------------- ________________ थोडोक प्रयत्न पण तेमणे कर्यो हतो, पण काळबळे ते कार्य आज सुधी पत्युं नहि. त्यारे तेओए पू. गुरुदेवना शिष्यमंडळ पासेथी पण सटीक 'तत्त्व न्याय vibhAkara'nA भाषान्तरनी आशा सेवी हती. आजे तेमांथी थोडुं पण कार्य पं. भद्रंकरविजयजी गणिवर करी रह्या छे, तेथी मने अत्यंत आनंद थयो छे. साथे साथे केटलाय संस्कृत अनभिज्ञ वर्ग पण अनुपम आनंद अनुभवशे, ते निर्विवाद सत्य छे. पं. भद्रंकरविजयजी (पू. कर्णाटककेसरी A.bhadraMkarasUriI म.सा.) संस्कृतना प्रांजलकवि अने लेखक छे. साथे साथे भाषान्तर करवानी दिशामां पण तेमणे लक्ष्य राख्युं छे. गुजराती प्रजा माटे ते अत्यंत सद्भाग्यनी वात छे. बीजा विभागनुं भाषान्तर तेओ शीघ्रताथी परिपूर्ण करे तेवी शुभाभिलाषा साथे, तेओ आ ग्रंथ उपर स्वतंत्र रीते पण गुजरातीमां लखे ते घणुं ज उपयोगी छे. कारण के--उपर जणाव्या मुजब तेओ आ ग्रंथना हार्दने सारी रीते पामेल छे. वळी भाषान्तरित ग्रंथोमां केटलाक परिशिष्टो तेओ उमेरे, के जेथी अभ्यासीओनी केटलीक कठीनता दूर थई जाय ते पण इच्छवा योग्य छे. भाषान्तरित ग्रंथनी शरूआतमां, प्रस्तुत ग्रंथना अभ्यास द्वारा तेमना मगजमां केवी छाप उपस्थित थई छे ते पण जो तेओ गुजराती भाषामां आलेखन करशे, तो भाषान्तरित ग्रंथ तेमज मूळ ग्रंथनुं गौरव वधु प्रचार पामशे. अंतमां, तेमनी श्रुतोपासना, गुरुभक्ति अने शासनसेवानी धगश निरंतर वधती रहे, तेवी ज शासनदेवोने अभ्यर्थना करुं छुं. शासनसेवानुं बळ तेमने प्राप्त थाय तेवी अंतरनी आशिष वरसावी अहीं ज विरमुं छुं. वि. सं. 2024, A. सु. 13, श्री चंद्रप्रभु नया मंदिर, 409, mInTa sTrITa, मद्रास-1 10 लि. आचार्य विक्रमसूरि (प्रथमावृत्ति प्रस्तावना) Page #12 -------------------------------------------------------------------------- ________________ न्यायाम्भोनिधि-श्रीमद्विजयानंदसूरिवर्य गुणस्तुत्यष्टकम् "स्र्ग्ध्रावृत्त्म्|" संसारापारवाडौं भविकभवभृतां मज्जतां यानपात्रं, यः प्राणिप्रार्जितानां भवभवतमसां कर्मणां सूर्यरूपः । नाशे खैर्मुष्यमाणं चरणधनधनं मोचितं येन नित्यं, श्रीआनन्दाह्वसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥ 1 ॥ यस्य प्रज्ञानभानोः किरणसमुदायान्नाशवन्तोऽन्धकाराः, पकाश्रान्त्यैव जाताः कृतकुगतिमुखा मुक्तिमार्गे प्रसन्नाः । सर्वे प्रज्ञाः प्रणेशुहरय इव हरेर्यस्य संवित्स्वनेन, श्रीआनन्दाबसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥ 2 ॥ नष्टो यस्मात् स मोहो भुवि दिवि नरके यस्य राज्यं प्रचण्ड, यस्य क्रोधादयस्ते प्रबलभटगणा नन्ति तद्वैरिणो ये। यस्याज्ञाऽलोपि तस्मान्नसुरनरवरै राजराजोऽस्ति योऽत्र, श्रीआनन्दाह्वसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥ 3 ॥ पीत्वा वाणी यदीयां परिभवितसुधां कर्णतो भव्यजीवाः, नैर्मल्यं प्राप्य जग्मुः परमपदपथं वासनावासितान्ताः । यास्यंत्यग्रेऽपि केचित्तिमिरभरहरान् यस्य ग्रन्थान् पठित्वा, श्रीआनन्दाह्वसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥ 4 ॥ यस्यास्योल्लासिपद्मे परिभवितकजे वेष्टिते सद्विरेफै-लष्टे वासं विधत्ते, घृतकरकमला स्र्व्दिग्वास्य्न्ती। देवी श्रीशारदा सा सुजनसुखकरा नित्यमानन्दपूर्णा, श्रीआनन्दाह्वसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥ 5 ॥ यस्मादुद्धारभाजो महदवटभवात् प्राणभाजो बभूवुः, पुंसो रज्जूपमाद्वै विदलितदुरिता देवदैवैश्च पूज्याः। चेलुर्मुक्त्याख्यमार्गे चरणपदधरा मुक्तिरामाप्तुकामाः, श्रीआनन्दाह्वसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥ 6 ॥ यस्यार्त्तत्राणकार्यात् सुरनरविभुभिः कीर्तिरुद्रीयतेऽत्र, दीनानां प्रार्थनायाममरतरुसमः पार्श्ववर्त्यङ्गभाजाम् । धर्मध्यानस्य कर्ता विशदगुणधरो मुक्तिमार्गेनिषण्णः, श्रीआनन्दाह्वसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥ 7 ॥ शस्यं यस्यास्यमासीद्रविरिवविमलं बोधयत् सत्सरोजं, चित्रं तापाद्धि रिक्तं दिविजशरणं प्राणिनां प्द्द्खारि। सस्यं कल्याणरूपं निजकिरणगणैर्वर्द्धते स्म प्रवेगात्, श्रीआनन्दाह्वसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥ 8 ॥ प्रशस्तिः "सूरिश्रीकमलाख्यस्य, चरणोपासनया म्या। बालेन लब्धिविजयेन, रचितमिदमष्टकम् ॥ 9 ॥ " (रचयिता-मुनि लब्धिविजय) Page #13 -------------------------------------------------------------------------- ________________ G000000 जैनाचार्य-श्रीमद्विजयकमलसूरिवर्य गुणस्तुत्यष्टकम् "shikhrinniivRttm|" सुरारातिक्षुब्धाऽमरमथितपीयूषजलधि-परिस्फूर्जत्तुङ्गोर्मिरुचिरुचिरं यस्य वचनम् । जनानामाल्हादं हृदि वितनुते तं गुणनिधिं, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम् ॥ 1 ॥ क्व मे स्वामी धन्यः सकलजनचेतःसुखकरः, क्व ते नाथ: क्रूरो निखिलजनताखेदितमनाः । प्रतापौ संवादं तनुत इति यस्यापि च रवेः, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम् ॥ 2 ॥ निशाधीशज्योत्स्नानिवहविशदेलाधरशिर:-क्षरद्गंगावेलापटलविमलं यस्य वचनम् । सुभक्तानां नाशं नयति नितरां कल्मषचयं, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम् ॥ 3 ॥ समुद्रं गाम्भीर्यात्तरणिमपि तेजोभिरनघै-हिमांशुं वाक्च्छइत्याद्विमलधिषणातः सुरगुरुम् । यशोभिर्दिङ्नागान् व्यजयत मरालं च गतिना, सुभक्त्या वन्दे श्रीविजयकमलाचार्यमनिशम् ॥ 4 ॥ himkssmaabhRtputriicrnnntbhuuteshmukutt-प्त्द्ग्ण्गाधाराभ्र्ध्व्ल्बालेन्दुक्र्रुक्। यशो विश्वे यस्य स्फुरति सततं तं श्रुतनिधिं, सुभक्त्या वन्दे shriivijykmlaacaarymnishm||5|| सुरालीसंकल्पस्फुरदमरधेनुस्तनयुग-क्षरत्क्षीरश्रेणीरुचिरुचिरमाभाति व्च्न्म्। यदीयं विश्वेऽस्मिन् सकलसुखसन्तानजननं, सुभक्त्या वन्दे shriivijykmlaacaarymnishm||6|| शिवास्वामिस्फूर्जन्मुकुटरजनीनाथकिरण-वितानोद्योतिश्रीस्फटिकशिखरस्पद्धि सुत्राम्। यशो यस्यात्यन्तं धवलयति दिङ्नागनिकरं, सुभक्त्या वन्दे shriivijykmlaacaarymnishm||7|| नवीनादित्यांशुस्फुटबलभिदाशाक्षितिधर-शिरःस्मेराशोकाकुरनिकरविभ्राजि ज्ग्ति। पुनीते भव्यान् यच्चरणकमलद्वन्द्वममलं, सुभक्त्या वन्दे shriivijykmlaacaarymnishm||8|| प्रशस्तिः पान्प्राक् "गुणश्रीपाथोधेरमरविजयस्याऽमलमतेः, क्रमाम्भोरुट्सेवाकरणचतुरो हृस्स्त्थृद्य्ः। हयाश्वाङ्केन्द्व (1977)चतुरविजयः पावनहृदो-'कृताऽऽचार्यस्य shriivijykmlsyaa'ssttkmidm||9||" (रचयिता-मुनि चतुरविजय) 12 Page #14 -------------------------------------------------------------------------- ________________ पंजाब देशोद्धारक प.pU.A. आचार्यदेव श्रीमद् विजयानंदसूरीश्वरजी महाराजा . प.पू. सधर्मसंरक्षक नैष्ठिक बहाचारी अजोड शासवेत्ता आचार्यदेव श्रीमद् विज्य कमलसूरीश्वरजी महाराजा Page #15 -------------------------------------------------------------------------- ________________ नी मजा माणी पूज्यपाद "विदर्भना विजयवंत विहारी' विघ्नहर पार्श्वनाथ तीर्थ स्थापक आचार्यदेव श्रीमद् विजय सुवनतिलकसूरीश्वरजी महाराजा Page #16 -------------------------------------------------------------------------- ________________ साधारण खातु जीरू - पूज्यपाद कर्णाटककेसरी श्रावस्ती तीर्थोद्धारक कोंकण उद्धारक संस्कृत विशारद आचार्यदेव श्रीमद् विजय भद्रकरसूरीश्वरजी महाराजा Page #17 -------------------------------------------------------------------------- ________________ पूज्यपाद जेनरन व्याख्यान वाचस्पति परमशासन प्रभावक आचार्यदेव श्रीमद् विजय लविसूरीश्वरजी महाराजा Page #18 -------------------------------------------------------------------------- ________________ जैनरत्न-व्याख्यानवाचस्पति-श्रीलब्धिविजय गुणस्तुत्यष्टकम् "shaarduulvikriidditm|" जज्ञे यस्य हि बालशासन इति ग्रामे प्रसिद्ध जनिः, मोती यज्जननी च यस्य जनकः पीताम्बरः श्रेष्ठिराट् । तं जैनागमतत्त्वदर्शिनमहो वैराग्यरङ्गाञ्चितं, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥ 1 ॥ नन्देष्वकधराप्रमे स्थितवति श्रीविक्रमाद्वत्सरे, दीक्षां संसृतिनाशिनीं तु कमलाचार्यस्य पार्श्वेऽग्रहीत् । संयम्याक्षकदंबकं प्रतिदिनं धत्ते च यः सन्मति, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥ 2 ॥ * व्याख्यारञ्जितचित्तवृत्तिरखिलः संघोऽनघश्चैडरो, व्याख्यागिष्पतिरित्यदात् पदमलं यस्मै यथार्थं किल । रात्रीनायकसप्तनन्दवसुधावर्षे शुभे वैक्रमे, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥ 3 ॥ दुर्वार्यार्यसमाजयुक्तिपटलीविभ्रान्तचेतःस्थिति, जित्वा वादिसमूहमाप भुवने यः कीर्तिमिन्दूज्ज्वलाम् । नानाशास्त्रसमुत्थयुक्तिनिवहै: प्रज्ञाजुषां संसदि, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥ 4 ॥ भक्ष्याभक्ष्यविचारशून्यमनसो धर्मेऽपि नास्थाजुषः, पीयूषोदरसोदरं श्रुतिपुटैर्यस्योपदेशं जनाः । पीत्वानन्दममन्दमाप्य बहवो धर्मे स्थिरा जज्ञिरे, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥ 5 ॥ * यो दूरं विषयान् जहाति तनुते धर्मोपदेशं नृणां, सम्यक् पञ्चमहाव्रतानि वहते धत्ते सदा सन्मतिम् । भक्त्या सद्गुरुसेवनां च कुरुतेऽधीते श्रुतं चाऽनिशं, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥ 6 ॥ अन्तःस्फूर्जदनल्पवारिविभवभ्राजिष्णुपाथोधर-निर्घोषं विफलीकरोति वचसां घोषो महान् यस्य वै। * नित्यं तं तपगच्छनाथकमलाचार्यस्य शिष्यं मुनि, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥ 7 ॥ धीमास्तत्पदपद्मयुग्ममधुलिड वादीभकण्ठीरवो, नानाशास्त्रसमुद्रमन्थनहरिविज्ञानिचूडामणिः । विख्यातो मुलताननामनगरे मांसाशिनो बोधकः, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥ 8 ॥ TO प्रशस्तिः "कृतकर्मविनाशाय वासाय शिवसद्मनः चतुरविजयेनैत-दकृताऽमलमष्टकम् ॥ 9 ॥ " (रचयिता-मुनि चतुरविजय) RamdakoAmARAN Page #19 -------------------------------------------------------------------------- ________________ अनुवादकारकश्रीनी गौरवगाथा श्रावति तीर्थोद्धारक संस्कृतना महान साक्षर pU.A.zrI भद्रंकरसूरीश्वरजी म. कृतिथी भद्रकर.... प्रकृतिथी भद्रकर... वृत्तिथी भद्रकर... प्रवृत्तिथी भद्रकर... आवा भद्रंकर व्यक्तित्वथी शोभित यथा नाम तथा गुण भद्रकरसूरीश्वरजी म.सा. व्याख्यान वाचस्पति pU.A.zrI लब्धिसूरीश्वरजी म.ना पट्टालंकार धर्मदिवाकर pU.A.zrI भुवनतिलकसूरिजीनी पाटाकाशमां सूर्य समान शोभी रह्या छे. लोखंडी निश्चय : आपश्रीना जन्मथी छाणीनगरी धन्यवंती बनी. समजण अने शैशवना शणगार कायाए सजवा मांड्या. त्यांतो तमोए अणगार बनवाना सुहाना स्वप्नो सज्या पण शिवलालभाई आदि त्रण भाईओनी वच्चे एक ज पुत्ररत्न एटले स्वाभाविक वात्सल्य अधिक होय एटले दीक्षा माटे अनुमति अने सम्मति मागे तो य मळवानी न हती, दिलमां दीक्षानी भावनानी भरती एवी जोरथी ऊठी हती के तेनुं वर्णन अशक्य अने अकथ्य छे. पेला सायरे ठीक कह्युं छे... अस्थिर मनना मानवीने, रस्तो पण जडतो नथी निश्चय मनना मानवीने, हिमालय पण नडतो नथी... फेक स्वर्णिम समये दीक्षा लेवाना लोखंडी निश्चय साथे पूछया वगर घरमांथी दूर दूर चाली गया ज्यां पू.लब्धिसूरिजी म. दादा गुरूदेवना चरणमां पाटण पहोंची गया अने प्रार्थना करी गुरूदेव दीक्षा प्रदान करो ! मंगल चोघडीये गुरूदेवे दीक्षा प्रदान करी तेओश्रीना संसारी मामा pU.A.zrI विजयभुवनतिलकसूरिजीना शिष्य तरीके स्थापन कर्या. संस्कृतना महान साक्षर : दीक्षानी साथे शिक्षा चालु थई. अध्ययननी लगनी जोरदार होवाथी दिवसना आठ-दश कलाक अध्ययनमां ज व्यतीत करता हता. पिताश्री जेवा मळवा आवे त्यारे पोताना पुत्रने शोधवा पडता, कोईक माळीयामां के एकांत स्थानमां बेसीने अध्ययनमां मस्त रहेतां. 3 वर्षना दीक्षा पर्यायमां तो संस्कृत टीका स्वयं वांचता जाणे मातृभाषा वांचता होय एम अने संस्कृतमां श्लोकोनी रचना करवा लाग्या. अने समुदायमां पंडित महाराज तरीके प्रसिद्ध पाम्या. पू.गंभीरसूरि म. गम्मत करता के आ तो काशीनो ब्राह्मण पंडित लागे छे. न्यायशास्त्रोमां पण प्रविणता प्राप्त करी. आजे वृद्धावस्थामां पण युवानने शरमावे तेवी विद्यापासना करी रह्या छे. जोता एम लागे वृद्ध नहीं पण प्रौढ बन्या छे. शरीरने वृद्धत्व स्पर्युं हशे पण तनमां तो हजु युवान छे. 10 कलाक वांचन-चिंतन-आलेखन पू.उपा.श्री यशोवि. म.ना गहन अने गंभीर दार्शनिक ग्रंथ अध्यात्मसार, अध्यात्मोपनिषतुं, विजयोल्लास महाकाव्य पर सरल-सुगम-सुंदर टीकाओ 14 Page #20 -------------------------------------------------------------------------- ________________ आलेखन करी साहित्य जगतमां साहित्यरत्नोने वधारी शोभा प्रदान करी छे. अने विध्वत् जगत् पण आ आपश्रीनी टीकाओ जोई संस्कृतना प्रगल्म-प्रखर विद्वान तरीके नवाजे छे. हमणा पण पूज्यश्री पू. हरिभद्रसू. म.नो ग्रंथ ललितविस्तरा अने तेनी पंजिका उपर विस्तारथी निर्वाण गिरामां टीकानी रचना करी रह्या छे. आवा आवा महान ग्रंथोनी रचनापूज्यश्रीए करेल छे. अद्भुत अनुवादकारः दशवैकालीक, उत्तराध्ययन जेवा आगमिक ग्रंथो तथा ललितविस्तरा, तत्त्वन्यायविभाकर, विजयोल्लास महाकाव्य, अध्यात्मसार, अध्यात्मोपनिषत, ललितविस्तरा आदि ग्रंथोनी सं. टीका जेवा दार्शनिक ग्रंथोनो सटीक गुर्जरीनुवाद प्रकाशित करी साहित्योपासना द्वारा शासननी महान सेवा करी छे. - कर्णाटककेसरीः जिनशासननी प्रभावना करवा दूर सुदूर मारवाड -मालवा - कर्णाटक - आंधतामिल - महाराष्ट्र- उत्तरप्रदेश जेवा प्रदेशोमां दुर्गम विहार करी दीक्षाओ, प्रतिष्ठाओ, उपधान, उजमणा आदि द्वारा जैनशासननी जयोत जगतमां प्रसारी छे ! तेना फलस्वरूपे चिकमंगलूरमां कर्णाटकना घणा संघोए भेगा मळी उपधानमाला प्रसंगे आपश्रीने कर्णाटक केसरीनी पदवीथी अलंकृत कर्या. तेओश्रीए रत्नागिरि-चिकमंगलूर जेवां दुर्गम शहेरोमां पण चोमासा कर्या छे. एज एमनी शासनसेवानी धगश देखाय छे. | श्रावति तीर्थोद्धारक : कल्याणकोनी भूमिओ एटले उत्तरप्रदेश अने बिहार आवी ज एक कल्याणक भूमि उत्तरप्रदेशमां आवेल श्रावस्ति जे भूगोळमांथी भूसाई गई हती. आवी संभवनाथ प्रभुना 4 कल्याणक भूमिनो भव्य उद्धार आपश्रीनी प्रेरणाथी बेंगलोर श्री संघनी कमिटि द्वारा थई गयो. आजे त्यां संभवनाथ प्रभुनुं भव्य-रम्य-दिव्य संगेमरमरनुं मंदिर जाणे स्वर्गना विमान सदेश भव्योने धर्मनी भव्य प्रेरणा प्रदान करी रहेल छे. साथे उपाश्रय तथा धर्मशाला निर्माण थयेल छे. कोंकण जेवा डुंगराळ प्रदेशमां शासनप्रभावना करी कोंकण उद्धारक बन्या... आवा महान शासन प्रभावक आचार्यदेवश्रीना चरणोमां कोटि कोटि वंदना. जन्म : वि.सं. 1973, महा वद-6, छाणी दीक्षा I : वि.सं. 1989, अषाढ सुद-11, पाटण गणि-पं.पद : वि.सं. 2014, मागसर सुद-6, छाणी आचार्यपद : वि.सं. 2026, मागसर सुद-6, आदोनी (A.P) -कर्णाटककेसरी पद : वि.सं. 2032, चीकमंगलूर - कर्णाटक : वि.सं. 2048, अंकलेश्वर-गुजरात कालधर्म 15 Page #21 -------------------------------------------------------------------------- ________________ I ACT 181 ञ्तलते - तलाउ1. ॥ श्री शंखेश्वर पार्श्वनाथाय नमः । | श्री लब्धिगुरवे नमः ॥ वि.सं. 2068 श्री शंखेश्वरतीर्थे पूज्यपाद आचार्यश्री पुण्यानंदसूरीश्वरजी म.सा.ना आज्ञावर्ति पूज्य सरलस्वभावी समतानिधि साध्वीवर्या सरस्वतीश्रीजी म.सा.ना चातुर्मासमां पर्युषण पर्वमां श्री शंखेश्वर महाजन जैन संघनी श्राविकावर्गमां प्रतिक्रमणनी उपजमांथी पू. साध्वीश्रीनी प्रेरणाथी ज्ञाननिधिनो अनुमोदनीय लाभ लीधो... तमोए कर्युं ज्ञानद्रव्यनुं दान... संस्था माने उपकार तमारो महान... | श्री शंवेश्वर पार्श्वनाथाय नम: ॥. पू. साध्वीवर्या पद्मलताश्रीजी म.सा. की शिष्या ज्ञानानंदी पू.साध्वी हर्षपद्माश्रीजी म.सा.की शिष्या साध्वी भव्यपद्माश्रीजी म. की प्रेरणा से सं. 2068 निगडी (पु) चातुर्मास में दुर्ड. - ज्ञाननिधिन्नी 35नमें से.. श्री मुनिसुव्रतस्वामी (महिला मंडल) नैन श्रावि संध-निमाडी (पु) 883 2dCIGT... 16. Grer... d er... Page #22 -------------------------------------------------------------------------- ________________ mUtaGRICT... HThatuM tha ट्लाल zuOG ॥ श्री भीडभंजनपार्श्वनाथाय नमः ॥ आ । | श्री भद्रंकरसूरि गुरवे नमः |/ TI : शुभाशिष : परमपूज्य सूरिमंत्रआराधक आचार्यदेव श्रीमद्विजय पुण्यानंदसूरीश्वरजी महाराजा : प्रेरक : पू.गणिवर विक्रमसेनविजय म.सा. ज्ञानद्रव्यनुं दीधुं दान... श्री संघे कार्य कर्युं महान... अनुमोदना... अनुमोदना... अनुमोदना... श्री भीडभंजनपार्श्वनाथ जैन श्वे.मू.संघ कनेरी-आझारोड-भिवंडी । श्री शंखेश्वर पार्श्वनाथाय नमः । थी । ॥ श्री भद्रंकरसूरि गुरवे नमः । : शुभाशिष : कलिकालकल्पतरू अचिज्यचिंतामणी श्रीशंखेश्वपार्श्वनाथ प्रभुनी शीतल छायामां प.pU.A.bha.श्री पुण्यानंदसूरीश्वरजी महाराजा pU.A.mahAsenasUrIzvarajI म. आदिठाणाना सं. 2068ना यशस्वी चातुर्मासमां थयेल आराधनानी अनुमोदनार्थे ज्ञाननिधिमांथी : प्रेरक: पू.गणिवर विक्रमसेनविजय म.सा. मुनिवर सिद्धसेनविजय म.सा. श्री शंखेश्वर जैन महाजन संघ श्री शंखेश्वर तीर्थ षोलाहला u। थता तलाला शीलाब. Page #23 -------------------------------------------------------------------------- ________________ नमो नमो नाणदीवायरस 0 0 - सुयस्त भगवओ - ग्रुतलाब ज श्रुतला.. पू.बापजी म.सा.ना समुदायना छाणीवाला प.पू.स्व. जयप्रभाश्रीजी महाराजना शिष्या सा. विधृत्मभाश्रीजी म.सा.नी निश्रामां गुजरात सोसायटीमां शत्रुंजय फलेटमां आराधना करनार बहेनोना ज्ञानखातामांथी श्रुतलाभ... शुन्लाभ.. श्रुतलाभ. ज्ञानावरणीय जे कर्म छे, क्षय उपशम तस थाय रे, तो हुए एही ज आतमा, ज्ञान अबोधता जाय रे. लालन चुतलाब, कान ॥ श्री वासुपूज्य स्वामिने नमः ॥. ॥ श्री भद्रंकरसूरि गुरवे नमः ॥ : शुभाशिष : परमपूज्य सूरिमंत्रआराधक आचार्यदेव श्रीमद्विजय पुयानंदसूरीश्वरजी महाराजानी प्रेरणाथी ज्ञानद्रव्यनी निधिमांथी ग्रंथ प्रकाशननो लाभ लीधो तेनी अनुमोदना. श्री वासुपूज्यस्वामी जैन श्वे. मू. पू. संघ महासुखनगर सोसायटी, नाकोडा पार्क, नरोडा रोड, अमदावाद. श्रीलामां. श्रुतलाभ छे. श्रुतलाभ. . हा SCH Page #24 -------------------------------------------------------------------------- ________________ त ॥ चरमतीर्थपतिश्री महावीरस्वामिने नमः ॥ ॥पू. लब्धि-भुवनतिलक-भद्रंकरगुरुभ्यो नमः ॥ शुभाशिष : पू. सूरिमंत्र आराधक आचार्यश्रीमद्विजय पुण्यानंदसूरीश्वरजी महाराजा प्रेरणा : गणिवर विक्रमसेनविजय म.सा. ज्ञानद्रव्यनुं दीधुं दान... उपकार मानीये तमारो महान... : अनुमोदकः शेठ कल्याणजी सोभागचंद जैन पेढी पिंडवाडा, स्टे. शिरोही रोड (राजस्थान) पांच प्रकार छे जेहना, आगोओ.दद् भेद एकावन तासो रे, OBE श्री आदीश्वराय नमः शुभाशिष :पू. सूरिमंत्र आराधक आचार्यश्रीमद्विजय पुण्यानंदसूरीश्वरजी महाराजा अनुमोदक : श्री तवाव जैन संघ (राजस्थान) श्रुतलामाल जाणीने पूजे सदा, OMdalate लहे केवल खासो रे. FORMAN पू. साध्वीवर्या सरस्वतीश्रीजी म.नी प्रेरणाथी रीझन्ट जैन श्राविका संघ-सुरत श्री मणीभद्र रेसीडन्सी श्राविका संघ _पाल, सुरत पू. साध्वी धर्मज्योतिश्रीनी प्रेरणाथी श्री आदिनाथ जैन चेरिटेबल ट्रस्ट वलसाड 10 9.co.oo.co.,000 Page #25 -------------------------------------------------------------------------- ________________ 4 ||devaadhidevshrii संभवनाथाय नमः ॥ ॥ नमो नमः श्री लब्धिसूरये ॥ जा : शुभाशिष : विटा संघना उपकारी, श्री संभवनाथप्रभुना प्रतिष्ठाचार्य श्रीमद्विजय पुण्यानंदसूरीश्वरजी महाराजा प्रेरणा : गणिवर विक्रमसेनविजय म.सा. वि.सं. 2068 वर्षे पू. साध्वीवर्या उदयप्रभाश्रीनी निश्रामां पर्युषणपर्वनी आराधनामां ज्ञानद्रव्यनी उपजमांथी विशिष्ट निधि अर्पण करी ज्ञान प्रकाशननो लाभ लीधो. : अनुमोदना: श्री जैन श्वेतांबर मूर्तिपूजक संघ वर्धमान सेवा समिति विटा (सांगली), महाराष्ट्र als ॥shrii मुनिसुव्रतस्वामिने नमः ॥ ॥shrii लब्धिसूरये नमो न्म्ः॥ या ज्ञा ज्ञानद्रव्य- दीधुं दान... उपकार मानीये तमारो महान... शुभाशिष : पू. तपागच्छाचार्य लब्धिसूरीश्वरजी महाराजाना समुदायना पू. सूरिमंत्रआराधक आचार्यश्री पुण्यानंदसूरीश्वरजी महाराजा प्रेरणा : गणिवर विक्रमसेनविजय म.सा. अनुमोदक : श्री मुनिसुव्रतस्वामी जैन श्वेतांबर मंदिर ट्रस्ट लक्ष्मीपुरी-कोल्हापुर (महाराष्ट्र) 20 Page #26 -------------------------------------------------------------------------- ________________ // श्री संभवनाथाय नमः । ॥ पूज्य लब्धि-भुवनतिलक-भद्रकरगुरुभ्यो नम: ॥ : शुभाशिष : सूरिमंत्र आराधक कारतीर्थ स्थापक आचार्य श्रीमद्विजय पुण्यानंदसूरीश्वरजी महाराजा : अनुमोदक : झाड श्री संभवनाथ जैन श्वे. मू. ट्रस्ट , थराद श्री जैन संघ - गुजरी, कोल्हापुर ) ( अखय अकलंक छे जीवनुं, ज्ञान आनंद स्वरूप रे." | ॥ श्री शांतिनाथाय नमः ॥ ॥ पूज्य लब्धि-भुवनतिलक-भटूंकरगुरुभ्यो नमः । : शुभाशिष : सूरिमंत्र आराधक परमपूज्य आचार्य भगवंत " श्रीमद्विजय पुण्यानंदसूरीश्वरजी महाराजा : अनुमोदकः श्री शांतिनाथ जैन श्वे.मू.पू. संघ, वाणीयावाड, छाणी, वडोदरा (गुजरात) Page #27 -------------------------------------------------------------------------- ________________ तन पवित्र तीरथ गये, धन पवित्र कर दान; मन पवित्र होत तब, उदय होत उर ज्ञान." ॥ पू.लब्धि-भुवनतिलक-भद्रकरसूरि सद्गुरुभ्यो नमः ॥ : शुभाशिष : पू.आचार्यश्री लब्धिसूरीश्वरजी महाराजाना समुदायना पू. सूरिमंत्र आराधक आचार्यश्री पुण्यानंदसूरीश्वरजी महाराजा ': अनुमोदक : पूज्य आचार्यश्री लब्धिसूरीश्वरजी महाराजाना समुदायवर्ती विदुषीसाध्वी मृगनयनाश्रीजीनी प्रेरणाथी श्री विश्वनंदीकर जैन संघ भगवाननगरनो टेकरो, पालडी, अमदावाद : अनुमोदक : पूज्य आचार्यश्री लब्धिसूरीश्वरजी महाराजाना समुदायवर्ती पू. साध्वी नम्रयशाश्रीजीनी प्रेरणाथी भक्ति पार्श्वनाथ जे.मू.पू. तपगच्छ जैन संघ गुंदेचागार्डन, लालबाग, मुंबई : अनुमोदक : पूज्य आचार्यश्री लब्धिसूरीश्वरजी महाराजाना समुदायवर्ती साध्वीवर्या हर्षपद्माश्रीजीना शिष्या साध्वी अनंतपद्माश्रीजी, सा.सुवर्णपद्माश्रीजीनी प्रेरणाथी श्री पारसमणी जैन संघ साबरमती, अमदावाद 22 Page #28 -------------------------------------------------------------------------- ________________ विषयानुक्रम विषय प्रकाशकीय निवेदन आमुख अनुवादकारकश्रीनी गौरवगाथा मंगलाचरण तत्त्वन्यायविभाकरनो अर्थ मंगल वाद प्रथमसूत्र प्रथम सूत्रनो उपोद्धात सम्यगु श्रद्धा-संवित-चरणनो शब्दार्थ सम्यगू विशेषणपदनी सार्थकता श्रद्धा आदि क्रमविन्यासनो हेतु श्रद्धा अने ज्ञाननो भेद द्वन्द्रसमासनो महिमा उपायपदगत बहुवचननुं माहाभ्य अनन्यथा सिद्धनियत पूर्ववृत्तिकारणनो अर्थ सम्यक् श्रद्धानुं लक्षण सम्यकत्वना भेदोनुं वर्णन सम्यक्त्व शब्द एक होवा छतां अर्थभेद अभिरूचिना भेदो परोपदेशथी उपलक्षित आगम आदिनुं वर्णन तत्त्वोना नामोनी संख्या तत्त्व शब्दना लिंग-वचननी चर्चा जीव आदि तत्त्वोनो व्युत्पत्ति अर्थ जीव आदितत्त्वोना नव प्रकारो केम? तेनी चर्चा जीव आदितत्त्वोनाक्रमविन्यासना हेतुओ जीवोनी अनंत संख्यानुं वर्णन par3अजीवनिकायनुं अल्पबहुत्व Page #29 -------------------------------------------------------------------------- ________________ विषय धर्म आदि अजीवोनो विभाग धर्मादिना क्रमन्यासना हेतुओ जीव आदिमां द्रव्यत्व साधर्मनुं वर्णन छद्रव्योमां जदर्शनांतर अभिमत पदार्थोनो तेमज पुण्य आदि तत्त्वोनो अंतर्भाव कालने छोडी पांच द्रव्योनुं अस्तिकायत्व साधर्म्यु पुण्यना-पापना-आश्रवना-संवरना-निर्जराना भेदोना नामो बंधना-मोक्षना प्रकारो तत्त्वोदेश नामक प्रथम किरणनी समाप्ति जीवनिरूपण नामक द्वितीय किरण जीवना असाधारण धर्मरूप चेतनालक्षणनुं वर्णन बीजा जीवोना शरीरमां आत्मानी अनुमान द्वारा सिद्धि जीवद्रव्यसिद्धि आत्माना नित्यपणानुं समर्थन चेतनाना सावरणपणानुं वर्णन जीवद्रव्यना संसारी-असंसारी भेदो जीवना एक-बे-त्रण-चार-पांच-छ आदि भेदो संसारी जीवनुं परिमाण जीवोना माध्यमिक चौद भेदोनुं वर्णन पर्याप्तिनुं लक्षण पर्याप्तिना छ भेदो आहार आदिछ पर्याप्ति पर्याप्त अने अपर्याप्तना लक्षणो कोने कोने केटली पर्याप्तिओ होय छे तेनुं वर्णन पर्याप्त-अपर्याप्तभेदवाळा सूक्ष्मादि सात प्रकारना जीवोनुं दिग्दर्शन असंज्ञीपंचेन्द्रिय जीवनिरूपण संज्ञीपंचेन्द्रियनुं दृष्टान्त प्राणीनुं लक्षण प्राणोनुं द्रव्य-भावभेदे वर्णन प्राणोनी संख्या अने कोने कोने केटला प्राणो संभवे छे तेनुं वर्णन असंसारी जीवनुं निरूपण जीवनिरूपण नामक बीजाकिरणनी समाप्ति 24 पृष्ठ 33 34 34 36 38 43थी 50 51थी 53 ? ? ? * % # # * * * < ?? 9 4 4 4 3 3 3 2 > ? 69 थी 74 83थी 89 Index Page #30 -------------------------------------------------------------------------- ________________ | पृष्ठ 105 विषय अजीवनिरूपण नामक त्रीजुं किरण 104 बीजा तत्त्वरूप अजीवनुं लक्षण 105 धर्मास्तिकायनुं लक्षण धर्मनी सिद्धिमां अनुमानप्रयोग 109 अधर्मास्तिकायनुं लक्षण, तेनी सिद्धिमां प्रमाण 111 आकाशास्तिकायनुं लक्षण अने तेनी सिद्धिमां प्रमाण न आकाशना तथा धर्मादिभेदोनुं वर्णन 115 काळद्रव्यनुं लक्षण तथा तेनी चर्चा 123 निश्चयिक-व्यावहारिक काळनुं लक्षण-वर्णन 128 काळना वनादि पर्यायोनुं सविस्तर स्वरूप 133 पुद्गलनुं लक्षण तथा भेदोनुं तथा पुद्गलपर्यायरूप शब्द आदिनुं स्वरूप 137 थी 147 परमाणुना परिणामविशेष पृथ्वी-जल-अग्नि-वायुनुं वर्णन 157 अजीवनिरूपण नामक त्रीजा किरणनी समाप्ति 158 पुण्यनिरूपण नामक चोथुं किरण पुण्यतत्त्वनुं लक्षण अने तेनी चारुचर्चा - 162 पुण्यना बे प्रकारो पुण्यनाबेतालीश (42) भेदोनुं क्रमशः स्वरूप 171 सातवेदनीयकर्मना लक्षणना पदकृत्यो - 171 उच्च गोत्रनुं स्वरूप आनुपूर्वीनुं लक्षण मनुष्यानुपूर्वीनुं लक्षण 177 देवानुपूर्वीनुं लक्षण 178 औदारिक-वैक्रिय-आहारकशरीरोना लक्षणो जो 180 तैजसनुं लक्षण तथा सर्वशरीरना सामर्थ्य-कार्यो 183 शरीरोना स्वामीओ 186 अंग-उपांगना वर्णन साथे औदारिकांगोपांगनुं वर्णन 189 वैक्रियांगोपांगनुं स्वरूप 191 आहारक अंगोपांगनुं वर्णन 192 संहननना लक्षण साथे वर्षभनारा संतनननुं लक्षण 193 संस्थानना लक्षण साथे समचतुरग्न संस्थाननुं लक्षण 195 प्रशस्त वर्णादि नामकर्मनुं लक्षण 198 अगुरुलघुनामकर्मनुं स्वरूप 200 169 - 172 25 Page #31 -------------------------------------------------------------------------- ________________ विषय Yo पराघात अने उच्छ्वासनामकनुं निरूपण के आतप-उद्योत-शुभखगतिनामकर्मनुं निरूपण निर्माण-त्रसनामकर्मनुं वर्णन बादर-पर्याप्तनामकर्मनुं स्वरूप 1 प्रत्येक-स्थिर-शुभ-सौभाग्यनामकर्मनुं वर्णन सुस्वर-आदेय-यशःकीर्तिनामकर्मनुं स्वरूप देवना आयुष्यनुं लक्षण मनुष्यायु अने तिर्यंचायुनुं स्वरूप तीर्थंकरनामकर्मनुं लक्षण कार्य अने kA2णभेदे पुण्यना बे प्रकारो पुण्यनिरूपण नामक चोथाकिरणनी समाप्ति पापतत्त्वनिरूपण नामक पांचमुं किरण पापतत्त्वनुं सपदकृत्य लक्षण द्रव्यपाप अने भावपापनो विवेक - मतिज्ञानावरणकर्मनुं लक्षण श्रुतज्ञानावरणकर्मनुं लक्षण अवधिज्ञानावरणकर्मनुं लक्षण मनःपर्यायज्ञानावरणकर्मनुं लक्षण केवलज्ञानावरणकर्मनुं लक्षण दानात्तराय-लाभान्तराय-भोगान्तराय उपभोगान्तराय-वीर्यान्तरायना कर्मना लक्षणो चक्षु--अचक्षुदर्शनावरणकर्मनुं लक्षण अवधिदर्शनावरणकर्मनुं लक्षण केवलदर्शनावरणकर्मनुं लक्षण निद्रा-निद्रानिद्रानुं लक्षण प्रचला अने प्रचलाप्रचलानुं लक्षण स्यानाइनिद्रानुं निरूपण नीच गोत्रनुं लक्षण असातावेदनीयनुं लक्षण मिथ्यात्वमोहनीयनुं लक्षण स्थावरनामकर्मनुं लक्षण सूक्ष्मनामकर्मनुं लक्षण 26 9173 RED joje dues focal 21) cin pRSTha 201 203 205 206 209 210 212 215 216 217 220 221 222 224 225 229 231 232 233 235thI 238 239 241 242 243 245 246 247 248 249 250 251 Index Page #32 -------------------------------------------------------------------------- ________________ पृष्ठ 252 253 254 255 257 259 259 260 263 264 265 266 267 272 विषय अपर्याप्तनामकर्मनुं तथा साधारणनामकर्मनुं लक्षण अस्थिर-अशुभनामकर्मनुं लक्षण दुर्भग-दुःस्वरनामकर्मनुं लक्षण अनादय-अयशकीर्तिनामकर्मनुं लक्षण नरकगति-नरकायु-नरकानुपूर्वीनामकर्मनुं लक्षण अनंतानुबंधीना शब्दार्थनी साथे तेना नामकर्मनुं लक्षण अनंतानुबंधी क्रोध आदिनुं फळ तथा तेनुं स्वरूप अनंतानुबंधी क्रोध-मान-माया-लोभना लक्षण तथा तेनी उपर उपमानुं दर्शन अप्रत्याख्याननुं स्वरूप अप्रत्याख्यान क्रोध आदिनुं उपमाना दर्शन साथे वर्णन प्रत्याख्यान कषायनुं स्वरूप प्रत्याख्यान क्रोध आदिनुं उपमा साथे वर्णन संजवलन कषायनुं स्वरूप तथा संजवलन क्रोध आदिनुं उपमा साथे वर्णन हास्य-रति-अरति-शोकमोहनीयना लक्षणो भय-जुगुप्सामोहनीय तथा पुरुष-स्त्री-नपुंसकवेदना लक्षणो तिर्यंचगति-तिर्यंचानुपूर्वीना लक्षणो एकेन्द्रिय जातिनुं लक्षण बेइन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय जातिनुं लक्षण कुखगति-उपघात-अप्रशस्त वर्ण-गंध-रसस्पर्शेनुं लक्षण ऋषभनारा-नाराच-अर्धनाराच-कीलिकासेवार्तसंघयणोना लक्षणो न्यग्रोधपरिमंडल-सादि-कुज संस्थानना लक्षणो वामन-हुंडक संस्थानना लक्षणो अढार (18) पापबंधना हेतुओ पापतत्त्वनिरूपण नामक पांचमा किरणनी समाप्ति आश्रवनिरूपण नामकछाकिरण आश्रवनुं लक्षण सूत्रार्थनी उपपत्ति इन्द्रिय आदिमां आश्रयपणानी सिद्धि द्रव्य अने भावना भेदे आश्रवना बे प्रकारो पूर्वकथित आश्रवभेदोनुं सक्रम वर्णन स्पर्शनेन्द्रिय-रसनेन्द्रिया-प्राणेन्द्रिय-चक्षु-श्रोत्रेन्द्रियाश्रवनुं लक्षण चार कषायरूप आश्रवनुं वर्णन हिंसाश्रवनुं लक्षण अने हिंसानी चतुर्भगी 274 274 276 278 280 282 284 285 288 289 290 292 293 294 294 296 298 27 Page #33 -------------------------------------------------------------------------- ________________ कार 3 30र 303 304 306 307 308 310 311 312 313 314 314 316 विषय असत्याग्रुवनुं लक्षण तथा सुचारुचर्चानो विकास तेयाश्रवनुं तथा विशिष्ट विवेचन परिग्रहाश्रवनुं लक्षण अब्रह्माश्रवनुं लक्षण कायाश्रवनुं लक्षण वाग्योगाश्रव अने मनोयोगाश्रवनुं लक्षण कायिकी अने आधिकरणिकी क्रियानुं सर्भदलक्षण प्रादोषिकी क्रियानुं लक्षण पारितापनिकी अने प्राणातिपातिकी क्रियानुं लक्षण आरंभिकी क्रियानुं लक्षण पारिग्रहिती अने मायाप्रत्ययिकी क्रियानुं लक्षण मिथ्यादर्शनप्रयिकी क्रियानुं लक्षण अप्रत्याख्यानिकी अने दृष्टिकी क्रियानुं लक्षण स्मृष्टिकी अने प्रातीयिकी क्रियानुं लक्षण सामंतोपनिपातिकी क्रियानुं लक्षण नैः शस्त्रिकी अने स्वाहस्तिकी आज्ञापनिकी क्रियानुं लक्षण विदारणिकी-अनाभोगप्रत्ययिकी अनवकांक्षप्रत्ययिकी क्रियानुं लक्षण प्रायोगिकी-सामुदायिक-प्रेमपत्ययिकीद्वेषप्रचयिनी क्रियानुं लक्षण इर्यापथिकि क्रियानुं लक्षण आश्रव निरूपण नामकछट्टाकिरणनी समाप्ति संवरनिरूपण नामकसातमुं किरण संवरतत्वनुं लक्षण द्रव्य अने भावना भेदे संवरना बे प्रकारो चौद गुणस्थानकना नामो तथा गुणस्थानकनुं लक्षण पहेला गुणस्थानकनुं सभेदलक्षण वर्णन व्यक्त मिथ्यात्वनुं लक्षण अव्यक्त मिथ्यात्वनुं विवेचन बीजा गुणस्थानकनुं स्वरूप सभेद उपशमसम्यत्व अने त्रण करणोनुं वर्णन त्रीजा मिश्रगुणस्थानकनुं स्वरूप चोथा अविरत सम्यग्दष्टि गुणस्थानकनुं निरूपण सविस्तार पांचमा देशविरत गुणस्थानकनुं वर्णन 317 317 319 321 323 324 325 326 328 331 334 334 336 338 u40 u48 351 372 28 Page #34 -------------------------------------------------------------------------- ________________ पृष्ठ 374 377 378 379 381 384 384 390 391 393 397 399 401 402 विषय पांच अणुव्रतनुं वर्णन त्रण गुणव्रतोनुं वर्णन, दिग्गतनुं वर्णन बीजा भोगोपभोग गुणव्रतनुं वर्णन त्रीजा अनर्थदंडविरमणरूप गुणव्रतनुं निरूपण चार शिक्षाव्रतो-सामायिक आदिनुं वर्णन अतिथिसंविभाग व्रतनी विधि पांच व्रतना अतिचारो पांच पांच दिक्परिमाण व्रतना अतिचारो (5) बीजा गुणव्रतना अतिचारो (5) सामायिक आदि शिक्षाव्रतना अतिचारो (5) देशविरति गुणस्थानकनी उत्कृष्टस्थिति परीवार करी छठ्ठा प्रमत्तसंयत गुणस्थानकनुं वर्णन करवा मांग करी छे. सातमा अप्रमत्तसंयत गुणस्थानकनुं वर्णन करे छे आठमा अपूर्वकरण गुणस्थानकनुं वर्णन स्थितिघात आदिनुं स्वरूप गुणसंक्रमणनुं स्वरूप सविस्तार अपूर्वस्थितिबंध क्षपक-उपशमश्रेणीनुं संक्षिप्त वर्णन अनंतानुबंधी विसंयोजनानुं स्वरूप चारित्रमोहनीयना क्षयनो क्रम तारी बारी उपशमश्रेणीनुं वर्णन नवमुं अनिवृत्तिकरण गुणस्थानकनुं वर्णन दशमुं सूक्ष्मसंपराय गुणस्थानकनुं वर्णन अगियारमुं उपशान्तमोह गुणस्थानकनुं वर्णन बारमुं क्षीणमोह गुणस्थानकनुं वर्णन ( तेरमुं सयोगि गुणस्थानकनुं वर्णन चौदमुं अयोगि गुणस्थानकनुं वर्णन सभेद लक्षण समितिओनुं वर्णन सभेद लक्षण गुप्तिओनुं वर्णन परीषहनुं तथा परीषहभेदोनुं लक्षण सुधा-पिपासा-शीत-उष्ण आदिबावीस परीषहोनुं वर्णन सभेद यतिधर्मनुं लक्षण 402 403 414 415 415 417 423 428 43) 434 437 440 444 446 450 455 470 Page #35 -------------------------------------------------------------------------- ________________ विषया पृष्ठ सभेद भावनानुं लक्षण 471 सभेदचारित्रनुं लक्षण 472 सामायिक चारित्रनुं लक्षण 474 छेदोपस्थापन चारित्रनुं लक्षण 477 सविस्तार परिहारविशुद्धि चारित्रनुं लक्षण 478 सूक्ष्मसंपरा चारित्रनुं लक्षण 482 यथाख्यात चारित्रनुं लक्षण 483 सामायिकादि संयमवाळाने अपेक्षीने विशेष बोध माटे छत्रीस (36) द्वारोनुं वर्णन 484 प्रज्ञापना-वेद-राग-कल्प-चारित्र-प्रतिसेवना-ज्ञान-श्रुत-तीर्थलिंग-शरीर-क्षेत्र-काल-(उत्सर्पिणी आदिनुं स्वरूप) गति(प्रसंगोपात कल्पोपपन्न कल्पातीत देवोनुं स्वरूप ज्योतिषी अने भवनपति देवोनुं वर्णन) संयम-संनिकर्ष-योग-उपयोग-कषाय-लेश्यापरिणाम-बंध-वेदना-उदीरणा-उपसंपदहान-संज्ञा-आहारक-भवआकर्ष-कालमान-अंतर-समुद्यात-क्षेत्र-स्पर्शना-भाव-परिमाण(ज्ञान अने श्रुतद्वारने जुदा गणी (37) द्वारा थाय छे. ज्यारे एक गणीए त्यारे (36) द्वारा थाय छे.) - अल्पबहुवैद्वारा 485थी 543 संवरनिरूपण नामक सातमा किरणनी समाप्ति 544 निर्जरालक्षण नामक आठमुं किरण 545 निर्जरातत्त्वनुं लक्षण 545 विपाकजन्य अने अविपाकजन्यरूपे निर्जराना बे भेदो 547 सकाम अने अकामना भेदो पण निर्जराना बे भेदो 549 द्रव्य अने भावना भेदे निर्जराना बे भेदो 551 तपनुं लक्षण पपर बाह्यतपनाछ भेदो पप3 अनशन आदितपनुं लक्षण पप4 संलीनता अने तेना चार भेदो 561 अत्यंतरतपना छ भेदो pa6 2 प्रायश्चित्त-आलोचना-प्रतिक्रमण-मिश्न-विवेक-बुत्सर्ग-तप-छेदमूल-अनवस्थाप्य-पारांचित प्रायश्चित्त pa63 सभेद विनयनुं निरूपण pa73 सभेदवैयावृत्त्व 575 स्वाध्याय 576 30 Page #36 -------------------------------------------------------------------------- ________________ पृष्ठ pa78 582 583 587 591 pa92 pa93 pa94 pa96 601 602 604 608 विषय ध्यानस्वरूप तथा तेना भेदो आर्तध्याननुं लक्षण रौद्रध्याननुं निरूपण धर्मध्याननुं निरूपण अंतिम शुकलध्यान निरूपण पृथकत्ववितर्कनुं स्वरूप एकत्ववितर्कनुं वर्णन सुक्ष्मक्रियानुं स्वरूप सुपरतक्रियानुं वर्णन निर्जरानिरूपण नामक आठमा किरणनी समाप्ति बंधनिरूपण नामकनवमुं किरण व्युत्सर्गनुं स्वरूप सहेतु बंधनुं निरूपण सभेद मिथ्यात्वनुं स्वरूप आभिग्रहिकनुं वर्णन, अनाभिग्रहिक मिथ्यात्वनुं वर्णन आभिनिवेशिक मिथ्यात्वनुं स्वरूप सांशयिकतथा अनाभोगिकमिथ्यात्वनुं वर्णन अविरतिनुं वर्णन कषाय-नोकषायनुं स्वरूप सभेद योगनुं वर्णन प्रकृति-स्थिति-रस-प्रदेशबंध चार बंधो अने संक्रमादि विशिष्ट करणो एक प्रकारना विशिष्ट अध्यवसायथी थाय छे, ए विषयनुं वर्णन करणोना आठ नामो करणना स्वरूपनुं वर्णन बंधन-संक्रमण-उद्वर्तना-अपवर्तना-उदीरणाउपशमना-निधत्ति-निकाचनाकरणनुं लक्षण मूलप्रकृतिबंध उत्तरप्रकृतिबंध ज्ञानावरणस्वरूप ज्ञानावरणबंधना विशेष हेतुओ दर्शनावरणनुं स्वरूप 610 610 612 613 614 615 618 622 635 637 638 641 672 674 675 676 677 Page #37 -------------------------------------------------------------------------- ________________ आ वेदनीयनुं लक्षण सातावेदनीयना विशेष हेतुओ विषय मोहनीयनुं स्वरूप तथा दर्शनमोहना विशेष हेतुओ आयुष्यकर्मनुं स्वरूप तथा विशेषायुष्यना विशेष हेतुओ नामकर्मनुं निरूपण तथा अशुभ नामकर्मना अने शुभ नामकर्मना हेतुओ गोत्रकर्मनुं स्वरूप तथा नीच गोत्रना अने उच्च गोत्रना हेतुओ अंतरायकर्मनुं स्वरूप अने तेना बंधहेतुओ बंध निरूपण नामक नवमा किरणनी समाप्ति मोक्षनिरूपण नामक दशमुं किरण मूल कर्मप्रकृतिओनी स्थिति तथा मोक्षतत्त्वनुं निरूपण मुक्तनुं लक्षण सत्पदप्ररूपणादि नवद्वारोथी मुक्तनुं वर्णन तथा तेनी प्ररूपणानुं प्रथमद्वार मूलभूत चौद मार्गणाओना नामो उत्तरमार्गणागत गतिमार्गणानुं स्वरूप इन्द्रिय-काय-योग-वेद-कषाय-ज्ञान-चारित्रदर्शन-लेश्यामार्गणाना उत्तरभेदो अशुद्ध ॥ पूर्वी गज स्थित जीवनिरूपण 711 कृष्ण-नील-कापोत-तेजो-पद्म-शुकललेश्यानुं स्वरूप 733 739 भव्यमार्गणानुं स्वरूप सम्यक्त्व-संज्ञी-आहारक मार्गणाना भेदो 742 749 चौद मूलमार्गणाना पेटाभेदोमां सिद्धसत्तानुं निरूपण द्रव्यप्रमाण-क्षेत्र-स्पर्शना-काल-अंतर-भाग-भाव-अल्पबहुत्व-तीर्थलिंगबुद्धद्वार 751 जिनाजिन-तीर्थातीर्थ-गृहिलिंग-अन्यलिंग-स्वलिंग-स्त्रीलिंग प्रत्येकबुद्ध-स्वयंसम्बुद्ध-बुद्धबोधित-एकानेकसिद्ध सभ्यश्रद्धानो उपसंहार मोक्षनिरूपण नामक दशमा किरणनी समाप्ति शुद्धिपत्रक शुद्ध पूर्वी स्थिति निर्जरानिरूपण 32 पृष्ठ पंक्ति नं. पेज नं. 21 257 25 397 19 601 678 679 680 682 683 684 685 687 688 613 702 704 909 709 762 772 773 Index Page #38 -------------------------------------------------------------------------- ________________ OM arham देवाधिदेव श्री शांतिनाथाय नमः OM ॥ पू. आत्म-कमल-लब्धि-भुवनतिलक-भद्रंकरसूरीश्वरेभ्यो नमः ॥ जैनाचार्यश्रीमद्विजयलब्धिसूरीश्वरविरचितः ॥ तत्त्वन्यायविभाकरः ॥ स्वोपज्ञन्यायप्रकाशटीकायुतः (गुजराती भावानुवाद) नयानेकवादप्रमाणप्रकाशं, भुवि ज्ञानचारित्रदत्तावकाशम् । इलादुर्गरत्नं जिनं शान्तिनाथं, . ___नमामि प्रभाभासुरं भावतोऽहम् ॥ 1 ॥ प्राचां प्रौढनिगूढभावभरितान् वाचां विलासान् परान्, ___ शेमुष्या प्रविचार्य चारु गुरुभिर्दिष्टेन सद्वर्त्मना । तत्त्वन्यायविभाकरस्य कृतिनां मोदाय टीकामिमां, कुर्वे मञ्जलयुक्तिजालजटिलां न्यायप्रकाशाभिधाम् ॥ 2 ॥ क्क स्याद्वादो महाम्भोधिरल्पशक्तिर्मतिः क्व मे ? / बाहुना तं तितीर्षन्तं क्षमन्तां गुणवेदिनः ॥ 3 ॥ Page #39 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे इह हि शास्त्रारम्भे क्वचिदभीष्टे प्रवर्तमानाः श्रेयस्काम्यया विशिष्टस्वेष्टदेवतानमस्कारपुरस्कारेणैव प्रवर्तन्ते, स च नमस्कारो यद्यपि शरीरेण मनसा वा क्रियमाणो निखिलप्रबलप्रत्यूहसमूहोन्मूलनपटिष्ठतया प्रारिप्सितशास्त्रपरिसमाप्तये सम्पनीपद्यते, तथाप्यशेषान्तरायनिचयविघातनिमित्तमिष्टदेवतानमस्कारपूर्वकमेवान्तेवासिनः प्रवर्तन्तामिति शिष्यान् शिक्षयितुं द्रव्याद्यपकृष्टमङ्गलानि विहाय नोआगमतो भावमङ्गलं प्रभुनमस्काररूपमादौ निबध्नाति - मंगलाचरण भावार्थ- "नय संबंधी अनेकवाद अने प्रमाणोना प्रकाश करनारा, पृथ्वीतल उपर स्वयज्ञान-दर्शनचारित्ररूप रत्नत्रयीने पामी बीजाने रत्नत्रयी आपनार, बाह्य-अत्यंतर रूप ज्ञान आदि प्रभावथी परम तेजस्वी, राग-द्वेष-मोह जता होवाथी जिन-अर्वनुं, एवा इडरगढमंडन सोलमां तीर्थकर श्री शान्तिनाथ भगवानने हुं भावपूर्वक नमन करुं छुं. (1) प्राचीन पुरुषोनी प्रौढ (पूर्ण) निगूढ-गंभीर भावोथी भरेला, उत्तम-उत्कृष्ट वचन, विशेषोने बुद्धिपूर्वक सारी रीते विचारी, गुरुदर्शित सन्मार्ग द्वारा बुद्धिशाळी, संस्कारीओना आनंद माटे मनोहर युक्तिसमूहथी व्याप्त, एवा 'तत्वन्यायविभाकर' नामना ग्रंथनी न्यायप्रकाश नामनी टीकाने हुं करुं छुं. (2) क्यां स्यादवाद रूपी महासागर ? (स्याद्वादप्रधान जैन प्रवचन रूपी महासागर), क्यां मारी अल्प शक्तिवाळी बुद्धि ? (अर्थात् आभ-जमीन जेटलुं अंतर छे छतां) बाहु-भुजाथी ते जैनशासनरूपी महासागरने तरवानी इच्छावाळा मने गुणवत्ताओ क्षमा आपे ! (3)" | विवेचन-खरेखर,A जगतमां शास्त्रना ग्रंथारंभमां (प्रथम प्रयत्नमां) क्वचि-क्यांक अभीष्ट (अति शुभ) कार्यमां प्रवृत्ति करनारा पंडितो, कल्याणनी कामनाथी विशिष्ट-पोतपोताना इष्टदेवना नमस्कारपूर्वक ज प्रवृत्ति करे छे. अर्थात् बुद्धिशाळी पुरुषो शिष्टाचारने लक्ष्यमां राखी ग्रंथना आरंभकाळे-अत्यंत शुभ कार्यकाळे अवश्य स्व-इष्टदेवने नमस्कार करे छे. जो के ते इष्टदेव विषयक नमस्कार, शरीरथी के मनथी, मन-वचन-कायाथी करातो, सकल-प्रबळ विद्गोना समुदायना उमूलन करवा माटे अत्यंत समर्थ होई, प्रारंभ करवाने इष्ट ग्रंथनी परिसमाप्ति रूपी कार्य बरोबर संपन्न थई ज जाय che, to पण सकल विद्गोना समूहना ध्वंस अवश्य इष्टदेव नमस्कार रूप मंगल करवुं जोईए. जो ते न करवामां आवे, तो निर्विने ग्रंथसमाप्ति न थाय ! जो गुरुए निर्मित ग्रंथना प्रारंभमां इष्टदेव नमस्कारने शब्दतः उल्लेख न करेल जोवामां आवे, तो शिष्टाचार पालनपूर्वक ग्रंथारंभमां अवश्य मंगल करवुं-आलेखवुं जोईए." आवी शिक्षा शिष्योने असंभवित थई जाय ! आथी ग्रंथकारश्री कहे छे के- संपूर्ण विद्गोना समूहना विनाश खातर इष्टदेव विषयक नमस्कारपूर्वक ज 'शास्त्रारंभमां-इष्टकार्यमां शिष्योए प्रवृत्ति करवी जोईए." आवी शिष्योने शिक्षा (बोधपाठ) देवा माटे द्रव्य आदि रूप अपकृष्ट मंगलो (एकांतरूपथी सर्वथा, अत्यंत रूपथी-पूर्ण रूपथी इष्टकार्य प्रत्ये साधनमां असमर्थ होई, अपकृष्ट-गौण रूप-लौकिक रूप-बाह्य रूप विशिष्ट सोनुं, रत्न, दहीं, Page #40 -------------------------------------------------------------------------- ________________ मंगलाचरण चोखा, मंगल कुंभ वगेरे रूप द्रव्य आदि मंगलो)ने छोडीने एकान्तिक-आत्यंतिक रूपे इष्ट कार्य प्रत्ये साधनमां समर्थ होई भावमंगल पूज्य तरीके प्रसिद्ध छे. जो के तपश्चर्या वगेरे अनेक प्रकारना भावमंगलो श्री जैनशासनमां होवा छतां, श्री अरिहंतना नमस्कार रूप भावमंगल विशेषथी "अरिहंतामंगल' एवी प्रसिद्धि होवाथी उपादेय छे. एथी नोआगमथी भावमंगल रूप (प्रभुनमस्कारना उल्लेखक-वाचक के श्रोताओने तेना अर्थना उपयोग परिणामना सद्भावथी भावपणुं छे. नमस्कार क्रिया करनारानी क्रियानुं नोआगमपणुं होवाथी नोआगमथी भावमंगलरूप) प्रभुविषयक नमस्कारने प्रारंभमां ग्रंथनिबद्ध करे छे. भक्त्युद्रेकनमत्सुराधिपशिरःकोटीररत्नप्रभा द्योतिस्मेरपदाम्बुजं निरुपमज्ञानप्रभाभासुरम् । रागद्वेषतृणालिपावकनिभं वाणीसुधाम्भोनिधि, श्रीमद्वीरजिनेश्वरं प्रतिदिनं वन्दे जगद्वल्लभम् ॥ 1 ॥ भक्त्युद्रेकेति । भक्तिः-आराध्यत्वेन ज्ञानं, आराधना च गौरवितप्रीतिहेतुः क्रिया । तस्या उद्रेकोऽतिशयेनाविर्भावः, तेन नमन्तो ये सुराधिपा इन्द्रादयः, तेषां शिरसां कोटीरेषु-मुकुटेषु यानि रत्नानि तेषां प्रभाणां द्योतनशीलं स्मेरं-विकसितं पदाम्बुजं यस्य तं, अनेन प्रभोः पूजातिशयः प्रकाशितः । तथा निरुपममतुलमनन्तमिति यावत्, तच्च तज्ज्ञानञ्च, तदेव प्रभा साकल्येनाखिलपदार्थप्रद्योतकत्वात्, तया भासुरं-जाज्वल्यमानं, अनेन ज्ञानातिशयो दशितः । तथा रागः-अभिष्वङ्गः, द्वेषः-अप्रीतिः, तावेव तृणालिस्तृणव्रजः, रागद्वेषयोरतितुच्छत्वेन तृणतया रूपणम्, तस्मै पावकनिभः-हुताशनसंकाशस्तं, अनेनापायापगमातिशय उद्भावितः । एवं पञ्चत्रिंशद्गुणालडकृता वाण्येव निरन्तरानन्दप्रदत्वात्सुधा तस्या अम्भोनिधिरुत्पत्तिभूमिस्तम्, अनेन वागतिशय उक्तः, चतुस्त्रिंशदतिशयात्मिका भावार्हन्त्यरूपा कृत्स्नकर्मक्षयाविर्भूतानन्तचतुष्कसम्पद्रूपा वा श्रीस्समृद्धिरस्यास्तीति श्रीमान् नित्ययोगे मतुप्, विशेषेणेरयति-क्षिपति कर्माणीति वीरः, तपसा विराजमानत्वात् तपोवीर्येण युक्तत्वाद्वा वीरश्चतुर्विंशतितमतीर्थकृत, यद्यपि निरुक्तव्युत्पत्त्या वीरपदेन तीर्थकर सामान्योपस्थितिसम्भवः, तथापि योगाढिर्बलवतीति न्यायाद्व्यक्तिविशेष एव विवक्षितः, निश्चयनयेनैकभक्तौ सकलभक्तिसिद्धेः, आसन्नोपकारित्वेनास्यैव तात्पर्यविषयत्वाच्च, स चासौ जिनेश्वरस्सामान्यकेवलिनामपीश्वरस्तं, स्वस्यापि भक्त्युद्रेकं दर्शयति प्रतिदिनं वन्द इति, वन्दे-स्तौमि, अभिवादये च, केवलानां स्तुतिबोधकानां नमस्कारबोधकानां वा धातूनामनुपादानात् । जगतं वल्लभो जगद्वल्लभस्तं सकलचराचरोपकारित्वादिति भावः ॥ Page #41 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे नन्विदं शास्त्रं नारम्भणीयं, अभिधेयशून्यत्वात् काकदन्तपरीक्षावत्, तथा प्रेक्षावतां ग्रन्थोऽयमनादेय एव, छद्मस्थत्वे सति स्वतन्त्रतयाऽभिधीयमानत्वाद्रथ्यापुरुषवाक्यवदित्येवं प्रवदतां संदिहानानां वा प्रेक्षावतां प्रवृत्त्यर्थं वाच्योऽभिधेयः परमगुरुपदेशानुसारित्वञ्च सम्बन्धः प्रथमतः । यदाहु:-"श्रुत्वाभिधेयं शास्त्रादौ पुरुषार्थोपकारकम् । श्रवणादौ प्रवर्तन्ते तज्जिज्ञासादिनोदिताः । नाश्रुत्वा विपरीतं वा श्रुत्वाऽऽलोचितकारिणः । काकदन्तपरीक्षादौ प्रवर्तन्ते kadAcane"ti, तथा 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्त्तते । एवमेव प्रवृत्तश्चेच्चैतन्येनास्य किं भवेदिति न्यायेन प्रयोजनमपि प्रकटनीयम्, अन्यथा प्रयोजनशून्यत्वादत्र नैव प्रवर्तेरन् प्रेक्षावन्तस्तथा वाच्यवाचकादि सम्बन्धवैधुर्येऽपि प्रवृत्त्यनुपपत्त्या सोऽपि वाच्य एवेति तदनभिधानप्रयुक्तप्रसज्यमानाऽऽशङ्कातङ्कसमुन्मूलनाय, परम्परया विशिष्टादरनिमित्तार्हन्मूलताप्रख्यापनार्थश्चादौ गुरुपर्वक्रमलक्षणसम्बन्ध-प्रदर्शनपुरस्सरमभिधेयादिकं स्वकीयग्रन्थनाम चोपनिबध्नाति भावार्थ. "भक्तिनी पूर्ण वृद्धिथी नमता एवा चोसठ इन्द्रो आदिना मस्तकमां पहेरेल मुकूटोनी प्रभा प्रकाशक, विस्वर-अतएव भास्वर चरणकमलवाळा, अनुपमासाधारण ज्ञानरूपी प्रभाथी देदीप्यमान, राग-द्वेषरूपी घासना गंजने बाळवा माटे अग्निसमान (शुक्लध्यानवाळा होई भगवानने अग्निनी उपमा आपी छे.), वाणी रूपी अमृतना (आविर्भावनी भूमि होई) समुद्र समान, एवा जगतना वल्लभ श्रीमान् वीर जिनेश्वरने हुं वंदना करुं छुं." | विवेचन-भक्ति एटले आराध्य रूप विशेष्यवाळुं ज्ञान. अर्थात् "श्रीवीर प्रभु ज मारा आराध्य-सेव्य छे, हुं ए श्री वीर प्रभुनो ज सेवक छुं."-आवुं विशिष्ट ज्ञान अने आराधना एटले गुरुतासंपन्न प्रीति-प्रसन्नताना हेतु रूप क्रिया, आज्ञानी आराधना-सेवा रूप क्रिया. अर्थात् पूर्वोक्त सज्ञान-क्रिया रूप भक्तिनी अधिकताथी जे नमता indra vagere che, teonA mastakastha मुकूटवर्ती रत्नोनी प्रभाप्रकाशक-विकसित चरणकमलवाळा, आ विशेषणथी परमात्मानो पूजातिशय (अशोक वृक्ष आदि आठमहा प्रातिहार्य पूजा रूप पूजातिशय रूप मूळभूत अतिशय), तेमज निरूपम-असाधारण अनंत एवा ज्ञानरूपी प्रभा, समस्तपणाए सकल पदार्थ प्रकाशक होवाथी ज्ञानमां प्रभानो आरोप समजवो. अर्थात केवलज्ञानरूपी प्रभाथी जाज्वल्यमान, आ विशेषणथी केवलज्ञानना अनंतपणा रूप "ज्ञानातिशय रूप मूल अतिशय' दर्शाव्यो छे तथा राग-द्वेषमां अति तुच्छाणाए करी तृणपणानुं रूपण (आरोपण) करेल छे. ते तृण-पुंजतुल्य राग-द्वेषने दूर करवा-क्षय करवा अग्निसमान, आ विशेषणथी भगवाननो अपायापगमातिशय रूप मूल अतिशय (राग-द्वेष आदि अढार दोष-कर्म रूप अपायना क्षय रूप अपायापगम अतिशय) जणाव्यो छे. तथा पांत्रीश गुणोथी शोभित वाणी रूपी, निरंतर आनंददायक होवाथी अमृतना सागर, (जन्मभूमि) आ विशेषणथी वचनातिशय रूप मूल अतिशय (प्रवचन रूप तीर्थना प्रवर्तन रूप वचनातिशय) प्रगट कर्यो छे. "शास्त्रकारे पोताने चार अतिशयनी सिद्धि माटे शास्त्रनी आदिमां भगवानना चार Page #42 -------------------------------------------------------------------------- ________________ मंगलाचरण मूलातिशयो वर्णववा जोईए." आ शास्त्रीय नियम तन्वन्यायविभाकरकारे बरोबर पाळ्यो छे-एम समजवुं. श्रीमानु- आ पदमां "गोमानुं' पदनी माफक अनित्य संबंधमां मत, प्रत्यय नथी, परंतु "ज्ञानवान आत्मानी माफक नित्य योगमां मत प्रत्यय छे. अर्थात् चोत्रीश अतिशय रूप भाव अरिहंतपणा रूप श्रीनी साथे अथवा सकल कर्मना क्षयजन्य अनंत ज्ञानादि रूप अनंत चतुष्टय संपत्ति रूप श्री-समृद्धिनी साथे नित्य संबंधवाळा. वीर- वीर एटले विशेषथी कर्मीने फेंकी देनार, अथवा तपथी अने बळथी युक्त होवाथी वीर एटले चोवीसमा तीर्थंकर. जो के पूर्वोक्त वीर शब्दनी व्युत्पत्तिथी सकल तीर्थंकरनी उपस्थितिनो संभव che, to पण योग करतां रूढि बळवान छे." अर्थात् योग व्युत्पत्तिलभ्य अर्थ करतां रूढिलभ्य-रूढ अर्थ बळवान छे. आवो न्याय होवाथी वीर नामनी विशिष्ट व्यक्ति ज विवक्षित (अधिकृत) छे. निश्चय नयनी अपेक्षाथी (गुणप्रधान दृष्टिथी) एक तीर्थंकर रूप आराध्यनी भक्तिमां (अर्वगुणसंपन्न एक तीर्थकरनी सेवामां) एक गुणवाळा होवाथी भावना उत्कर्षथी सकल तीर्थकरनी सेवानी सिद्धि छे. अहीं विशिष्ट व्यक्तिरूप श्री महावीरदेवनी भक्तिमां भार देवानुं कारण ए छे के-श्री महावीरदेवनी अपेक्षाए अन्य तीर्थकरो व्यवहित परंपराथी उपकारी छे, जयारे अन्य तीर्थकरोनी अपेक्षाए आ ज प्रभु श्रीमहावीरस्वामी आसन अव्यवहित साक्षात् उपकारी छे. व्यवहार नयनी अपेक्षाए उपकार प्रधान दष्टिथी उपकारी छे.) माटे आज भक्तिना तात्पर्यनो विषय छे. अर्थात् वीर एटले श्री महावीरस्वामी. श्रीमानु वीर रूपी जिनो (सामान्य केवलीओ)ना ईश्वर-जिनेश्वरने प्रतिदिन-हंमेशां वंदना करुं छुं. एटले केस्तुति करुं छुं अने प्रणाम करुं छुं, तेमज वचन अने शरीरना संकोच रूप पूजा करुं छुं. एवी रीते पोतानी पण भक्तिनी अधिकता दर्शावे छे. अहीं 'वन्द्र धातु स्तुति अने नमस्कार रूप बने अर्थोना समानरूपे वाचक छे, कारण के- केवल स्तुतिबोधक अथवा नमस्कारबोधक धातुओनुं ग्रहण करेल नथी. सत्य प्ररूपणा द्वारा सकल चराचर (जीव-अजीव)ना उपकारी होवाथी जगद्वल्लभलोकनाथ एवा श्रीमद् वीर जिनेश्वरने प्रतिदिन हुं वंदन करुं छुं. (1) पूर्वपक्ष- आ (प्रकृत) शास्त्र आरंभयोग्य नथी, केम के - अभिधेय (वाच्यार्थविषय)थी रहित छे. जेम के-काकदन्त परीक्षा. (कागडाने दांत छे के नहि, एवी निरर्थक परीक्षा-तपास करवी, निष्फळ प्रयास करवो ते.) * जे ग्रंथ अभिधेय आदिथी शून्य होई आरंभयोग्य नथी अने तेनो जो आरंभ करवामां आवे, तो अभिधेय आदि शून्य-आरब्ध आ ग्रंथ प्रेक्षावंत पुरुषोने ग्राह्य नहि ज थाय; केम के- छमस्थ वक्ता वडे स्वतंत्रपणाए ते कहेवातो छे. जेम के- रच्यापुरुष वाक्य (शेरीमां रखडता पुरुषनुं वाक्य) ईत्यादि. आ प्रमाणे बोलनारा के संदेह करनारा प्रेक्षावंतोनी प्रवृत्ति थाय, माटे अभिधेय-विषय कहेवो जोईए तथा प्रयोजन कहेवुं जोईए. एवुं स्वतंत्रताना परिवार माटे परमगुरु (अरिहंत-गणधर आदि)ना उपदेशवचन अनुसारित रूप संबंध ग्रंथनी आदिमां कहेवो जोईए. शास्त्रकारोए कह्युं छे के-"शास्त्रनी आदिमां सामान्य रूपथी पुरुषार्थ उपकारक अभिधेय (विषय)ने र मळी विशेष रूपथी ते अभिधेय विषयक जिज्ञासा आदिथी प्रेरणावश बनेला प्रेक्षावंतो शास्त्रना श्रवण Page #43 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे आदिमां प्रवृत्ति करे छे. परंतु अभिधेयने सांभळ्या वगर के विपरीत-ऊलटा अभिधेयने सांभळी प्रेक्षावंतो काकदंत परीक्षा आदिमां प्रवृत्ति करता नथी, तेमज प्रयोजनना उदेश वगर मूर्ख पण प्रवृत्ति करतो नथी. प्रयोजन वगर जो प्रवृत्तिमां परायण che, to चेतना-बुद्धि होय तो शुं अने न होय तो शुं? अर्थात् बुद्धिनुं फळ तत्त्वनी विचारणा छे." आवा न्यायथी प्रयोजन-फळ पण स्पष्ट शब्दोमां जाहेर करवुं जोईए. जो प्रयोजन अहीं दर्शाववामां आवे, तो आ ग्रंथमां प्रेक्षावंतोनी प्रवृत्ति बंध थई जशे. जेवी रीते प्रयोजननी बाबत छे, तेवी रीते वाच्य-वाचक आदि संबंधना अभावमां प्रेक्षावंतोनी प्रवृत्तिनो असंभव थवाथी, ते वाच्य-वाचक आदि रूप संबंध पण शब्दोमां जाहेर करवो ज जोईए. अभिधेय आदि त्रणना कथनना अभावजन्य प्रसंग पामती आशंकाना आतंक (रोग)ना सर्वथा उमूलन माटे परंपरापूर्वक विशिष्ट (असाधारण) आदर-बहुमान निमित्ते, आ शास्त्र अहमूलक (जनुं मूल अरिहंत che) che-ema प्रगट करवा माटे, गुरुपूर्वक्रम रूप (परंपराथी उपदेश-क्रमशः गुरुपरंपरा-परम गुरुना उपदेशथी अनुसारित्वरूप परंपरागम rU5) संबंधना प्रदर्शनपूर्वक अभिधेय आदि त्रणने अने पोताना ग्रंथना नामने श्लोक निबद्ध करे छे. प्रज्ञावैभवसंमदिष्णुकथकप्रौढोक्तिविद्रावण प्रख्यं जीवगणोपजीवकदयादृष्टिप्रकर्षोज्ज्वलम् । नत्वा श्रीकमलाख्यसूरिमसकृद्ध्यात्वा च जैनागम, तत्त्वन्यायविभाकरं सुललितं ग्रन्थं प्रकुर्वे मुदा ॥ प्रज्ञावैभवेति । प्रज्ञा-विशेषविषयिणी बुद्धिस्तस्याः वैभवेन-नवनवोन्मेषरूपेण सम्यङ्मदिष्णूनां कथकानां-वावदूकानां याः प्रौढोक्तयः सामान्यविद्वदुर्भेद्यत्वात् तासां विद्रावणेभञ्जने प्रख्यः-प्रसिद्धस्तं, एतेन गुरोः प्रतिभातिशयः स्वसमयस्थापनसामर्थ्यञ्चाविष्कृतम् । जीवगणस्योपजीविकायां-परिपालननिदानभूतायां दयायां दृष्ट्या-अवहितचेतसा प्रकर्षणोज्ज्वलं-निर्मलं, अनेन चानेकनृपतीनामहिंसाधर्मप्रबोधनद्वारा दयाधर्मसंस्थापनकौशल्यं सूचितम् । ध्यानलक्षणकर्त्तव्यापेक्षया पूर्वकालभावित्वात्क्त्वाप्रत्ययान्तं पदमाह-natveti'namaskRtiviSayamAracayyetyarthaH / आचारश्रुतशरीरवचनवाचनमतिप्रयोगमतिसंग्रहपरिज्ञालक्षणाष्टविधसम्पदः श्रियस्तासां कमलमिव आश्रयत्वात्कमल इति आख्या सार्थकं नाम यस्य सूरेस्तं, असकृत्-वारंवारं, ध्यात्वा-भक्तिश्रद्धाभ्यां मनोमन्दिरे संस्थाप्य, ग्रन्थरचनापेक्षया पूर्वकालभावित्वात् क्त्वाप्रत्ययः । च पुनरर्थको न पुनः समुच्चायकः, एकक्षणावच्छेदेन नमनचिन्तनात्मकद्विविधक्रियाऽसम्भवेन पौर्वापर्यनैयत्यात्, गुरुपरम्परयैव जैनागमस्यात्मनो लाभेन तन्नमनस्य ध्यानपूर्वकालभावित्वस्यैवोचितत्वाच्च । अनेन गुरुपर्वक्रमलक्षणस्सम्बन्धः श्रद्धानुसारिणः प्रति प्रदर्शितः । जयन्तीति जिना रागद्वेषविजेतारस्तैः प्रोक्तमागम-शास्त्र Page #44 -------------------------------------------------------------------------- ________________ मंगलाचरण मनेनागमनमस्कारेण स्वकीयग्रन्थस्य समूलत्वं सूचितं, एतेन छद्मस्थत्वे सति स्वतन्त्रतयाऽभिधीयमानत्वे हेतावसिद्धतोद्भाविता । तथा गुरोरप्युपास्यतया प्रथमं गुरुतमस्याहतस्तदागमस्य च गुरुद्वारा प्राप्यमाणत्वात्सूरेस्ततो ग्रन्थस्यास्य मूलभूतस्याऽऽगमस्य प्रणामक्रम इत्यपि विनेयाः शिक्षिताः । तत्त्वानि जीवादीनि, न्यायास्तदधिगमकाः प्रमाणनयरूपास्तेषां विशिष्टा भाः स्वरूपप्रकारप्रमाणानि वस्तुयाथार्थ्यप्रकाशकत्वात्, तासामाकर इवाकरस्ताः करोतीति वा तत्त्वन्यायविभाकरस्तम् । एतेन तत्त्वन्याया अभिधेयास्तज्ज्ञानं प्रयोजनं, तर्कानुसारिणः प्रत्युपायोपेयलक्षणस्सम्बन्धश्च प्रदर्शितः, अत्रेदम्बोध्यम्, प्रयोजनं ग्रन्थकर्तृगतं श्रोतृगतञ्चेति द्विविधम्, अनन्तरपरम्परभेदतः प्रत्येकमपि पुनद्विवविधम्, ग्रन्थकर्तृरनन्तरं प्रयोजनं सत्त्वानुग्रहः सर्वज्ञोदितपदार्थप्रतिपादनात् । परम्परन्तु मोक्षावाप्तिर्भव्यासत्त्वानुग्रहप्रवृत्तस्य स्वर्गप्राप्त्यादिपरम्परया परमपदस्यावश्यप्राप्तेः । श्रोतृणाञ्चानन्तरं प्रयोजनं ग्रन्थसारभूतपदार्थयथावत्परिज्ञानं, परम्परन्तु परमपदप्राप्तिरेव, यथावद्विदितपदार्थसार्थानां निःसारसंसारोद्वेगजननात् परमपदप्राप्तयेऽङ्गीकृतप्रयत्नानां निःश्रेयसावाप्तेरिति । सुललितं शब्दतो लालित्यवन्तं, एतेनास्य ग्रन्थस्य बालानामनायासेन बोधजनकत्वमादर्शितम् । ग्रन्थंवाक्यसन्दर्भरूपं प्रकुर्वे-निबध्नामि । मुदा-आनन्देन नतु क्लेशेनेतिभावः । ग्रन्थेनानेन श्लोकद्वयात्मकेनेष्टदेवतागुर्वागमानां नमस्कारोऽभिधेयाद्यभिधानेन शिष्यप्रवृत्तिप्रतिबन्धकशङ्काशङ्कसमुद्धरणञ्च कृतम् । अनायासेन बालबोधप्रयोजकत्वोपदर्शकसुललितपदेन तत्त्वन्यायानां महामतिभिः पूर्वसूरिभिर्गम्भीरवाक्यप्रबन्धइआख्यातत्वेऽपि साम्प्रतकालीनान्तेवासिनां मतिमान्द्यतया तैर्ग्रन्थैर्यथावदर्थावगमो न भवेदिति मन्वानेन मया मन्दमतिनाऽपि मन्दतरमतीनां शिष्याणामर्थावगमनिमित्तं सरलवचनप्रकारेणामुना ग्रन्थ्यन्ते त इत्यपि भाव आविष्कृतः ॥ ननु मङ्ग्यतेऽधिगम्यते येन हितं तन्मङ्गलं, मङ्गं धर्मं लाति-समादत्त इति मङ्गलं, मां भवात्संसाराद्गालयति-अपनयतीति मङ्गलं, माः-सम्यग्दर्शनादिलक्ष्मीर्गलयति प्रापयतीति वा मङ्गलमितिनिरुक्तिभिहितप्रापकत्वधर्मप्रापकत्वसंसारापनायकत्वसम्यग्दर्शनादिप्रापकत्वरूपार्थानां शास्त्रमात्रेऽस्मिन् सत्त्वेन तदादौ मङ्गलकरणमनर्थकमितिचेन्न मङ्ग्यतेऽलङ्क्रियते शास्त्रमनेन, मन्यते-ज्ञायते निश्चीयते विघ्नाभावोऽनेन, मोदन्ते-शेरते विघ्नाभावेन निष्प्रकम्पतया सुप्ता इव जायन्तेऽनेन, शास्त्रस्य वा पारं गच्छन्त्यनेन, मा भूगलो विघ्नो यस्माच्छास्त्रस्येति वा मङ्गलमिति निरुक्तिलब्धशास्त्रालङ्कारकत्वविघ्नाभावनिश्चायकत्व Page #45 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे शास्त्रपारप्रापकत्वविघ्ननाशकत्वरूपार्थावलम्बनतः प्रभुप्रभृतिनमस्कारप्रतिपादकश्लोकद्वयस्य मङ्गलत्वाभिधानात्, एतेन शास्त्रस्य मङ्गलस्य वाऽमङ्गलत्वसंशीतिनिरस्ता, व्युत्पत्तिभेदेनोभयत्रैव मङ्गलत्वाक्षतेः । तदिदं मङ्गलं शास्त्रस्यादौ मध्ये पर्यन्ते च क्रियते, तत्रादौ मङ्गलं शास्त्रस्याविघ्नेन पारगमनाय, निर्विघ्नेन परम्परयोपागतस्य शास्त्रस्य स्थिरत्वापादनार्थं मध्ये, प्रान्ते च स्थिरीभूतस्य शिष्यपरम्परायामव्यवच्छेदनिमित्तं बोध्यम् । यद्यपि क्वचिन्मङ्गलाभावे विघ्नाभावद्वारा समाप्तिर्दृश्यते, तथा तत्सत्त्वेऽपि समाप्त्यभावः । तथापि स्वतः सिद्धविघ्नविरहवता कृतस्य ग्रन्थस्य समाप्त्या मङ्गलस्य विघ्नध्वंसद्वारा समाप्ति प्रत्यहेतुत्वमेव, विघ्नात्यन्ताभावादपि समाप्त्युदयेन मङ्गलस्य वैयर्थ्यापत्तेः, तत्तत्समाप्ति प्रति हेतुत्वे गौरवाच्चातो विघ्नध्वंसं प्रत्येव तस्य हेतुत्वं, असम्पूर्णमङ्गलघटितग्रन्थेषु च मङ्गलेन विघ्ननाशेऽपि विघ्नप्राचुर्यान्न समाप्तिः, सम्पूर्णमङ्गलरहितग्रन्थेषु तु निर्विघ्नपरिसमाप्तिदर्शनेन वाचिकमङ्गलाभावेऽपि मानसिकादिमङ्गलमनुमेयमेव, कार्यात्कारणानुमानस्य सर्ववादिसिद्धत्वात् । न च तत्र समाप्तिर्विघ्नध्वंसप्रयुक्ता किन्तु विघ्नात्यन्ताभावप्रयुक्तैवेति चेन्न विनिगमनाविरहात्, न च मङ्गलादर्शनमेव विनिगमकमिति वाच्यम् । पर्वते धूमावल्यनुमानानुपपत्तेर्वह्यदर्शनात् । न चान्यत्र धूमसत्त्वेवढेष्टत्वादत्र सोऽनुमीयत इति वाच्यम् तुल्यत्वाद् दृश्यते ह्यन्यत्र निविघ्नसमाप्तिसत्त्वे मङ्गलमपि । तस्मात्सिद्धं मङ्गलस्य विघ्नध्वंसहेतुत्वमित्यन्यत्र विस्तरः ॥ भावार्थ- "बुद्धिनी समृद्धिथी मत्त-प्रमत्त वाचाल वादीओना प्रौढ वचनना खंडनमां प्रसिद्ध, पजीवनिकायरक्षक, दयामां सावधान अने मनना उत्कर्षथी उजजवल श्री कमल नामक सूरिने अने जैन आगमने नमन करीने तथा ध्यान करीने, सुललित तत्त्वन्यायविभाकर' ग्रंथने सहर्ष सारी रीते करुं छुं." विवेचन- विशेष रूप विषयने ग्रहण करनारी बुद्धिना नवा नवा चमत्कारी फुरणथी सारी रीते गर्वीष्ठ अने वाचाल वादीओना प्रौढ-प्रतिभाशाळी वचनोना खंडनमां प्रसिद्ध, आ विशेषणथी गुरुनी प्रतिभानो अतिशय अने स्व-सिद्धान्तमंडननुं सामर्थ्य प्रगट करेल छे. जीवगणने जीवाडनारी दयामां रहेल उत्कृष्ट दष्टि, सावधान- उपयोगवाळा मनथी निर्मळ, आ विशेषणथी अनेक राजाओने अहिंसारूपी धर्मना ज्ञानदान द्वारा दयाधर्ममां स्थापननी कुशळता सूचित 428 छे. पहेलां नमन रूपे कर्तव्य छे अने पछी ध्यान कर्तव्य छे. अर्थात् नमनपूर्वक ध्यान होई कृत्वा प्रत्ययात्त पहने छ 3 - 'श्री भरा नाम सूरिने नमन शने' अर्थात् 1-मायारसंपही, 2-श्रुतसंपहा, 3शरीरसंपहा, 4-वयनसंपहा, 5-vAyanasaMpaEl, E-मतिप्रयोगसंपा, 7-भतिसंघसंप भने 8परिज्ञासंपदा रूप आठ लक्ष्मीओना आधारभूत होई कमल जेवा, "कमल' एवुं नाम सार्थक करनारा, ते श्री Page #46 -------------------------------------------------------------------------- ________________ मंगलाचरण कमलसूरिने वारंवार नमस्कार करीने अने ध्यान करीने-भक्ति अने श्रद्धा वडे मन रूप मंदिरमां बिराजमान करीने, अहीं ग्रंथरचनाकाळनी अपेक्षाए पूर्वकाळमां होनार होवाथी फत्वा प्रत्यय छे. अहीं "च पद पुनः-फरीने ए अर्थवाळुं छे, परंतु समुच्चायक (समुदायवाचक) नथी. जेम के-घटने अने पटने जो.' अहीं एक काळमां घट-पटने जोवानी क्रिया छे. ज्यारे प्रकृतमां एक काळमां नमन अने ध्यान रूप बे प्रकारनी क्रियानो असंभव होई पूर्व अपरभाव रूप संबंधनो नियम छे. पहेलां श्री कमलसूरिने अने जैनागमने नमस्कार करीने, तेमज फरीने श्री कमलसूरिने अने जैनागमने मनमंदिरमां स्थापीने, अहीं आम पूर्व अपरभाव रूप संबंधनो नियम छे. अने गुरुपरंपराथी ज पोताने जैनागमनो लाभ थवाथी ध्यानना पूर्वकाळमां थनार होईने ज, पहेलां गुरुनमन व्याजबी छे. आ कथनथी गुरुपूर्वक्रम रूप संबंध श्रद्धानुसारी लोक प्रत्ये प्रदर्शित कर्यो छे. जैनागम-जीते ते जिनो अर्थातु राग-द्वेषविजेताओ वडे कहेवायेल आगम-शास्त्र रूप जैनागमने नमन करीने, आ जैनागमना नमस्कार द्वारा पोताना ग्रंथनुं मूलसहितपणुं सूचित करेल छे. जे अनादयत्व साध्यवाळा अनुमान स्थळमां छद्मस्थ बनी स्वतंत्रपणाए अभिधान विषयपणा रूप हेतु छे, ते हेतु स्वरूपासिद्ध छे, केम के- चालु ग्रंथ रूप पक्षमां अहत्मणीत आगम अनुसारे कथन विषयपणुं छे, माटे आ ग्रंथ आदेय छे ज. तेमज गुरुदेवना पण उपाय होई पहेलां गुरु-गुरुतम श्री अरिहंत भगवंतने नमस्कार, त्यारबाद गुरु द्वारा जैनागमनी प्राप्ति थती होवाथी सूरिभगवंतने नमस्कार अने त्यार पछी आ प्रकृत ग्रंथना मूळभूत जैनागमने नमस्कार, एवो प्रणामनो क्रम छे. आवी रीते पण शिष्यजनने शिक्षा आपेल छे. तत्वन्यायविभाकर- जीव आदि तत्त्वोना अधिगमक प्रमाण नय रूप न्यायोनी विशिष्ट वस्तुना यथार्थपणाना प्रकाशक होई, स्वरूप-प्रकार-प्रमाण रूप भा-प्रभाओना आकर(खाण)नी माफक आकर अथवा तादश भा एटले प्रभाओने करनार, ते तत्त्वन्यायविभाकरने हुं करुं छुं. आवा विशिष्ट कथनथी आ "तत्त्वन्यायविभाकर' नामक ग्रंथमां विषय तरीके तत्त्वन्यायो छे अने ते तत्त्वन्यायोनुं ज्ञान प्रयोजन रूपे छे. तर्कनुसार प्रत्ये उपाय (ग्रंथ) अने उपेय (तत्त्वन्यायनुं ज्ञान) अर्थात् उपाय-उपेय रूप संबंध प्रदर्शित करेल छे. अहीं 'आ' समजवानुं छे के-ग्रंथकर्तामां रहेल अने श्रोतामां rahela-ema be प्रकारनुं प्रयोजन छे. अनंतर अने परंपर भेदथी ग्रंथकर्तगत बे प्रकारो अने श्रोतृगत बे प्रकारो- एम प्रयोजनना चार प्रकारो छे. ग्रंथकर्तानुं अनंतर (तर्तनुं) प्रयोजन प्राणी प्रत्ये अनुग्रह छे, केम के सर्वज्ञकथित पदार्थोनुं प्रतिपादन छे. ग्रंथकर्तानुं परंपर प्रयोजन मोक्षनी प्राप्ति छे. केम के- भव्य प्रत्ये उपकारपरायण ग्रंथकर्ताने स्वर्गप्राप्ति आदि परंपराए परमपदनी अवश्य प्राप्ति छे. श्रोताओनुं अनंतर प्रयोजन ग्रंथ प्रतिपादित सारभूत पदार्थनुं यथार्थ परिज्ञान छे, श्रोताओनुं परंपर प्रयोजन तो मोक्षपदनी प्राप्ति ज छे; कारण के-वस्तुतः तत्त्वज्ञानीओने निःसार एवा संसार प्रत्ये Page #47 -------------------------------------------------------------------------- ________________ 10 तत्त्वन्यायविभाकरे ज्ञानगर्भित वैराग्य अतः संवेग पेदा थवाथी परमपद माटे प्रतिज्ञापूर्वक प्रयत्न करनारने अवश्य मोक्षपदनी प्राप्ति छे. सुललित शब्दनी अपेक्षाए लालित्यवान एवा "तत्त्वन्यायविभाकर' नामक ग्रंथने हुं करुं छुं. आवा कथनथी बाल जीवोने (जैन शास्त्रीय बोधहीन जीवोने) कलेश वगर, सरलतापूर्वक आ ग्रंथ बोधजनक छेएम दर्शाव्युं छे. अर्थात् "तत्त्वन्यायविभाकर' नामक सुललित ग्रंथने क्लेश वगर चित्तनी प्रसन्नतापूर्वक आ पूर्वोक्त बे श्लोक रूपी ग्रंथथी इष्टदेव-गुरूदेव-जैनागमने नमस्कार अने मंगल-अभिधेयप्रयोजन-संबंधरूप अनुबंध चतुष्टयना कथन द्वारा शिष्य अने प्रेक्षावंतनी प्रवृत्तिमां प्रतिबंधक रूप शंकाना शंकु(खीला)नो सारी रीते उद्धार करेल छे. आयास वगर बालबोधनी कारणताना उपदर्शक सुललित पदथी, महा मतिवाळा पूर्वाचार्योए अर्थगंभीर विशिष्ट वाक्यप्रबंधो द्वारा तत्त्वन्यायोनुं व्याख्यान करेलुं होवा छतां, आधुनिक अंतेवासीओने मतिनी मंदताना कारणे ते ते ग्रंथोथी सारी रीते अर्थ बोध थई शके नहि-एम माननारा में (मंद मतिवाळा में) पण मंदतर मतिवाळा शिष्योने अर्थज्ञान संपादन काजे सरल वचन प्रकारवाळा आ ग्रंथद्वारा ते तन्यायो रचित करेल छे. आवो पण भाव प्रकट कर्यो छे. मंगल वाद पूर्वपक्ष- जेना वडे हित मेळवाय ते मंगल. जे मंगलधर्मने लावे- ग्रहण करावे ते मंगल. मने संसारथीकर्मसंबंधथी दूर करे ते मंगल. माः-सम्यग्दर्शन आदि लक्ष्मी पमाडे ते मंगल. आ प्रमाणे मंगल शब्दनी व्युत्पत्ति-निरूक्तिओथी हितसाधकत्व-धर्मप्रापकत्व संसार अपनायत्व-सम्यग्दर्शन आदि प्राप- रूप अर्थोनी विद्यमानता आ शास्त्र मात्रामां होवाथी, ते शास्त्रनी आदिमां मंगल करवुं निरर्थक छे. समाधान- जेना वडे शास्त्र अलंकृत थाय छे ते मंगल. जेना वडे विप्नना अभावनो निश्चय थाय छे ते मंगल मोहन्त- सुवे छे विघ्नना अभावथी निश्चलपणाए अर्थात् सूतेलानी माफक थाय छे ते मंगल. अथवा जेना वडे शास्त्रना पारने पामे छे ते मंगल. जेनाथी शास्त्रमां विघ्न न आवे ते मंगल. आ प्रमाणेनी मंगल शब्द व्युत्पत्ति निर्युक्तिओथी लब्ध शास्त्र-अलंकारकत्व-विद्धना अभाव निश्चायकत्व-शास्त्रपारमापकत्व-विप्ननाशकत्व रूप अर्थनी अपेक्षाए प्रभु वगेरेना नमस्कार प्रतिपादक बे श्लोको द्वारा मंगलपणानुं कथन छे. अर्थात् शास्त्रना आरंभमां अवश्य मंगल करवुं जोईए ए सिद्ध थाय छे. आ कथनथी पूर्वे रहेल मंगलनी व्युत्पत्तिथी अने पछीथी कहेल मंगलनी व्युत्पत्तिथी क्रमसर शास्त्रमां के शास्त्रनी आदिमां मंगलमां अमंगलपणानो संदेह खंडित थाय छे. व्युत्पत्तिना भेदथी शास्त्रमां-शास्त्रनी आदिमां करेल मंगलमां मंगलपणुं अखंडित छे, तेथी आ मंगल शास्त्रनी आदिमां, मध्यमां अने अंतमां कराय छे. त्यां आदिमां मंगल निर्विघ्न शास्त्रना पार पामवा माटे छे. विप्न वगर परंपराथी आवेल शास्त्रनी स्थिरता करवा माटे मध्यमां मंगल छे. सुस्थिर बनेल शास्त्रनी शिष्य परंपरामां अविच्छिन्नता बनी रहे तेटला माटे अंतमां मंगल kare che. Page #48 -------------------------------------------------------------------------- ________________ मंगलाचरण मंगलनी सत्तामां समाप्ति रूप के विबवंस रूप कार्यनी सत्ता, ए अन्वय, मंगल रूप कारणना अभावमां समाप्ति के विध्वध्वंस के निर्विघ्न समाप्ति रूप कार्यनो अभाव ते व्यतिरेक, एवं अन्वय व्यतिरेक द्वारा कार्य-कारणनो निश्चय थाय छे. जो के कोईक ग्रंथमां मंगल रूप कारण नथी, छतां विनना अभाव द्वारा समाप्ति देखाय छे. एटले व्यतिरेक व्यभिचार (कारणाभावमां पण कार्योत्पत्ति rU5) अर्थात् किरणावली आदि ग्रंथमां मंगलना अभावमां पण समाप्ति देखाय छे, माटे व्यतिरेक व्यभिचार छे. तेमज कादंबरी आदि ग्रंथमां मंगलनी सत्ता होवा छतां समाप्तिनो अभाव छे, अर्थात् कारणनी सत्तामां पण कार्यनी अनुत्पत्ति रूप अन्वये व्यभिचार che, to समाप्ति प्रत्ये मंगलनी कारणता नथी. तेमज स्वतः विप्नना अत्यंत अभाववाळा पुरुष वडे करायेल ग्रंथनी समाप्ति होवाथी मंगल, विध्वध्वंस द्वारा समाप्ति प्रत्ये अकारण छे. अर्थात् अमुक स्थळे समाप्ति प्रत्ये विध्वध्वंस द्वारा मंगलनी अकारणता छे, केम के-विज्ञना अत्यंत अभावथी पण समाप्ति रूप कार्यनो उदय थवाथी मंगलनी व्यर्थतानी आपत्ति छे. अने ते ते विध्वध्वंसजन्य समाप्ति प्रत्ये मंगलनी कारणतामां अनंत कार्य-कारणनी कल्पनानो गौरव होवाथी, समाप्ति मात्र प्रत्ये मंगलनुं कारणपणुं नहि होवाथी विखध्वस रूप कार्य प्रत्ये मंगल कारण छे. विध्वध्वंसत्येन मंगलत्वेन कार्य-कारणभाव समजवो. न्यून मंगलयुक्त ग्रंथोमां मंगल द्वारा विप्ननो नाश थवा छतां विध्वनी प्रचूरता के बलवत्तरताथी समाप्ति नथी देखाती, माटे प्रचूर-बलवत्तर विनना नाश प्रत्ये प्रचूर बलवत्तर मंगल कारण छे एम मानवुं. सर्वथा मंगल वगरना ग्रंथोमां तो निर्विघ्न परिसमाप्ति देखाती होई भले वाचिक मंगल न होय, पण मानसिक आदि जन्मान्तरीय मंगल अनुमानयोग्य छे, केम के-कार्यनो जोई कारणनुं अनुमान सर्ववादितंत्रसंमत छे. जेम के- धूमाडाने जोई अग्निनुं अनुमान. अतः सामान्यतः ग्रंथसमाप्ति प्रत्ये विध्वध्वंस द्वारा मंगल कारण छे, ए मानवुं उचित छे. शंका- किरणावली आदिमां समाप्ति विज्ञवएण्सजन्य नथी परंतु विप्नना अत्यंत अभाव prayukta che, ema mAnIe to zo वांधो? समाधान- समाप्ति प्रत्ये विध्वध्वंस के विप्न अत्यंत अभावप्रयोजक छे. बेमांथी कोण प्रयोजक छे, एना निर्णयमां (एकतरपक्ष साधिकारयुक्ति) विनिगमनानो विरह छे-एकतरपक्षपाती प्रमाणरूप विनिगमनानो अभाव छे. शंका-मंगलनुं नहि देखावुं, ए ज मंगल वगरना ग्रंथमां ग्रंथसमाप्ति प्रत्ये अने विद्धना अत्यंत अभावनी प्रयोजकतानी सिद्धिमां एकतरपक्षसाधक प्रमाण रूप विनिगमक छे ने? समाधान-अग्निना अदर्शनवाळा पर्वतमां, धूमदर्शनथी वह्निसाध्यना अनुमाननी अनुपपत्ति थई जशे, केम के-अग्निनुं अदर्शन छे. शंका-पर्वत सिवायना स्थलमां महानस आदिमां, धूमनी सत्तामां वतिनुं दर्शन होवाथी अहीं पर्वतमां धूमथी ते वद्धिनुं अनुमान थाय che ja ne? Page #49 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे समाधान- जेम वह्निना अदर्शनवाळा स्थळमां धूम रूप कार्यना दर्शनथी वह्नि रूप कारण अनुमित थाय छे, तेम मंगल वगरना ग्रंथमां निर्विघ्न समाप्ति रूप कार्यना दर्शनथी विध्वध्वंसजनक मंगलरूप कारण अवश्य अनुमित थाय छे. एवं च मंगलवाळा ग्रंथमां विध्वध्वंस अने समाप्तिनुं साहचर्य जोवाथी, मंगलरहित ग्रंथमां विनव्वसनुं अनुमान अने विध्धध्वंसजनक मंगलनुं अनुमान निर्विवाद छे, तेथी विध्वध्वंस प्रत्ये मंगल हेतु छे. विज्ञवएण्सत्वेन मंगलत्वेन कार्य-कारणभावनी सिद्धि समजवी. उपरोक्त विषयनो शब्दविस्तार रूप विस्तार बीजा मुक्तावली आदि ग्रंथमां छे. तिभंगलवा. ननु ग्रन्थेऽस्मिन्निरूप्यन्ते तत्त्वानि न्यायाश्च तत्तत्त्वज्ञानायेति तु युक्तं, परं तज्ज्ञानं किं वैषयिकसुखार्थं निर्वाणप्राप्तिलब्धाऽऽत्मसुखार्थं वेत्याशङ्कायां सर्वेषु पुरुषार्थेषु मोक्षस्यैव प्राधान्यतया तत्र च कृतस्यैव यत्नस्य वस्तुतः फलवत्त्वात् तदेवास्य ग्रन्थस्य तज्ज्ञानद्वारा परमं फलम् । तदुपायोपदेशस्यैव वास्तविकहितोपदेशत्वेनोपदेशरूपेऽस्मिन् ग्रन्थे प्रथमं तदुपाय एव वक्तव्य इति मनसि निधायाऽऽह सम्यक्श्रद्धासंविच्चरणानि मुक्त्युपायाः । 1 / सम्यगिति । श्रद्धासंविच्चरणानां द्वन्द्वानन्तरं सम्यगितिपदेन कर्मधारयः, द्वन्द्वादी द्वन्द्वान्ते च श्रूयमाणपदस्य प्रत्येकमभिसम्बन्धात्सम्यक्श्रद्धासम्यक्संवित् सम्यक्चरणानां लाभः । मुक्त्युपाया:-मुक्तेरुपाया इति मुक्त्युपायाः नियतपुंलिङ्गोऽयमुपायशब्दः । मोक्षोपायोद्देशेन सम्यक्श्रद्धादीनि विधीयन्ते । ननु पुरुषार्थेषु प्रधानत्वात् मोक्ष एव प्रथमं प्रदर्शनीयस्तत्कुतस्तदुपाय: प्रदर्शित इति चेन, उपायोपदेशमन्तरेण भूतार्थकल्पस्य मोक्षोपदेशस्य वैय्र्थ्यात्। विषयद्धिसंयोगसमुत्थस्य सुखस्य दुःखोत्तरत्वेन क्षणिकदुःखप्रतीकारमात्रत्वेन च तदुद्वेगात्तद्धेतून् परिजिहीर्षन्तं परमसुखानन्दनिमित्ताभिलाषुकं प्रति तदुपदेशस्यैव न्याय्यत्वाच्च । अभ्युदयहेतु धर्मार्थकामोपदेशो हि दुःखनिवृत्त्यर्थिनां न तदत्यन्ताभावप्रयोजक इति तस्य वस्तुतो न हितोपदेशत्वम् । ननु मुक्तिप्रसिद्धौ तदुपायोपदेशस्य युक्तियुक्तत्वेन तस्या एव निरूपणमादावुचितमितिचेन्न जिज्ञासुजिज्ञासाप्रमार्जनाशक्यत्वात्, तथा सति हि मुक्त्युपायजिज्ञासोर्जिज्ञासाया निवृत्तिरकृता भवेत् । न च कथं न तेन जिज्ञासिता मुक्तिरिति वाच्यम्, लोकस्य भिन्नरुचित्वात् कस्यापि मुक्तौ विप्रतिपत्त्यभावाच्च । न च तत्रापि भावाभावादिरूपेणास्त्येव विप्रतिपत्तिआदिनामिति वाच्यम् । सर्वेषां साक्षात्परम्परया वा कृत्स्नकर्मविप्रमोक्षात्मिकाया मुक्तेरविगानेनाभिप्रेतत्वात्, न च प्राङ्मुक्त्युपायनिर्देशाद्वन्धकारणनिर्देशो Page #50 -------------------------------------------------------------------------- ________________ सूत्र - 1, प्रथम किरणे न्याय्यो बन्धपूर्वकत्वान्मुक्तेरिति वाच्यम्, संसारकारागारावरुद्धस्य विना मोक्षकारणोपदेशमाश्वासनासम्भवात् । कुतीर्थिकप्रणीतमोक्षकारणनिराकरणार्थत्वाच्चेति दिक् । / अत एव सर्वं वाक्यं सावधारणमितिन्यायेन सम्यक्श्रद्धासंविच्चरणान्येव मुक्त्युपाया इति मूलार्थः । तत्र चोद्देश्यविधेयभावस्य कामचारतया सम्यक्छ्रद्धादीनामुद्देश्यत्वे तत्रैव कारयोगे सम्यक्श्रद्धादीन्येव मोक्षोपाया नान्य इत्यन्ययोगव्यवच्छेदस्य, विधेयेन सह एवकारस्य च सम्बन्धे सम्यक्श्रद्धादीनि मुक्त्युपाया एवेत्ययोगव्यवच्छेदस्य च लाभः । श्रद्धादौ सम्यक्त्वं यथावदवस्थितार्थपरिच्छेदित्वं, तच्च निसर्गश्रद्धायामधिगमश्रद्धायाञ्च वर्तत एव, आद्यायां निमित्तान्तरनिरपेक्षतया द्वितीयायाञ्च गुर्वाधुपदेशान्तरसापेक्षतयेति विशेषः । श्रद्धा-आस्थारूपा दृष्टिः, सा चेन्द्रियानिन्द्रियार्थोपलब्धिः सा च सम्यग्रूपाऽव्यभिचारिणी, इदमेव तत्त्वं-परमार्थो न भवतीतर इत्येवंरूपा, नयप्रमाणविकल्पहेतुको जीवादिपदार्थयाथात्म्यावगमः सम्यक्संवित् । अष्टविधकर्मनिवृत्तिं प्रत्युद्यतस्य ज्ञानवतस्सामायिकादिसदसत्क्रिया प्रवृत्तिनिवृत्तिलक्षणं मूलोत्तरगुणशाखाप्रशाखं सम्यक्चरणम् । यस्य जीवस्य मिथ्यादर्शनपुद्गलोदयस्तस्य श्रद्धासंविच्चरणानां मुक्ति प्रत्यनुपायत्वेन व्यभिचारवारणाय सम्यक्त्वं तेषां विशेषणमुपात्तम् । उत्तरोत्तरस्य सत्त्वे पूर्वपूर्वस्यावश्यम्भावनियमप्रकाशनाय श्रद्धासंविच्चरणानां तथाक्रमविन्यासो विहितः । यत्र च स्वयंबुद्धादीनां झटिति सम्यक्संविदुदयस्तत्रापि निसर्गसम्यग्श्रद्धास्त्येवेति न तत्त्वरुचिलक्षणसम्यक् द्धाया व्यभिचारः । ननु पूर्वसत्त्वे उत्तरसत्त्वस्यानियमो यथा सम्यग्दर्शनसत्त्वे स्यान्नवा सम्यक्संविदिति, तदनुचितं, अज्ञानपूर्वकश्रद्धानप्रसङ्गात्, अविज्ञातेषु जीवादिषु श्रद्धानासम्भवेन सम्यक्श्रद्धाया अभावप्रसङ्गात् मिथ्याज्ञाननिवृत्तावुत्पन्नायामपि श्रद्धायां ज्ञानालाभे आत्मनो ज्ञानोपयोगाभावप्रसङ्गाच्चेति चेन्न यावति ज्ञाने ज्ञानमित्येतत्परिसमाप्यते तावत एवायत्योक्तेः, उपशमक्षयोपशमक्षयात्मककारणत्रयजन्यसम्यक्श्रद्धातः क्षयक्षयोपशमात्मककारणद्वयजन्यसम्यक्संविदो भेदोऽस्त्येव कारणभेदात्, सम्यक्श्रद्धायास्सर्वद्रव्यपर्यायविषयकत्वात्, श्रुतात्मकसम्यक्संविदश्च सर्वद्रव्यविषयकत्वे- सति कतिपयपर्यायविषयकत्वादपि तयोर्भेदः । समुदितानामेषां मुक्त्युपायत्वमिति सूचयितुं द्वन्द्वसमासः कृतः । मोचनमष्टविधकर्मभ्यः पृथग्भावो मुक्तिःमुल मोचन इतिधातो वे क्तिप्रत्ययात् । तस्या उपायाः साधनानि, सम्यक् द्धादिभिस्समानाधिकरण्यादुपायशब्दाद् व्यक्तिबहुत्वप्रयुक्तं बहुवचनम् । ननु सम्यक्श्रद्धादिभ्य इतरविनिर्मुक्तेभ्यो मुक्तिर्न भवत्येव, यथाहि भेषजेन, रोगापनयनार्थिनो रोगिणस्तत्र श्रद्धाया Page #51 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे रोगापहारकत्वज्ञानस्य तदभ्यवहारक्रियाप्रवृत्तेश्च विरहे नैव भवति रोगापनयस्तत्कथं त्रिष्वेककारणताबोधकमेकवचनं विहायोपायशब्दाद्व्यक्तिबहुत्वप्रयुक्तं बहुवचनमङ्गीकृतं, तथा च सति प्रत्येकं कारणताप्राप्तिप्रसङ्गः स्यादिति चेत्सत्यम्, प्रोक्तमेव तथा पूर्वाचार्यैः 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति, अत्र तु समासादेव तत्प्राप्त्या समस्तपदसामानाधिकरण्यानुरोधाद् बहुवचनमादृतम्, अत एवैकस्यैव सम्यग्दर्शनस्योत्पत्तौ निसर्गाधिगमयोद्वर्योर्हेतुत्वं मा प्रसाङ्क्षीदिति मन्वा रुमास्वातिवाचकमुख्यैनिसर्गाधिगमाभ्यामित्यनुक्त्वा 'निसर्गादधिगमाद्वा' इत्युक्तं टीकाकृद्भिरपि समासाकरणस्य प्रयोजनमप्येवमेवोक्तम् । न च तथा सति 'तत्र तत्त्वानि जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षा नवेत्यादावपि समुदायस्यैव तत्त्वप्राप्तिर्न पुनः प्रत्येकमिति वाच्यं, प्रत्येकं तत्प्रापकस्य नवशब्दस्य तत्र सत्त्वात् । समुदायसमुदायिनोः कथञ्चिदभेदात्, कथञ्चिद्भेदेऽपि वा प्रत्येकावृत्तेस्समुदायावृत्तित्वेन प्रत्येकमपि कारणता मभ्युपेत्य तथोक्तेः, प्रत्येकं स्वरूपयोग्यतारूपकारणतासत्त्वादितरविरहे फलोपधायकत्वलक्षणकारणसत्त्वप्रयुक्तकार्योत्पत्तिप्रसङ्गस्यापादयितुमशक्यत्वात् । फलोपधायकत्वलक्षणकारणत्वाभिप्रायेण मोक्षमार्ग इति त्रित्वावच्छेदेनैककारणत्वबोधकैकवचनस्यादृतत्वेनाविरोधात् । चरणसत्त्वे ज्ञानदर्शनयोरवश्यम्भावित्वेनानन्यथासिद्धनियतपूर्ववृत्तिचरणेनैव कार्यनिर्वाहे श्रद्धासंविदोरन्यथासिद्धिप्रसङ्गपरिहाराय प्रत्येकमपि कारणताबोधकत्वस्यावश्यकत्वात् । सम्पूर्णदर्शनस्यास्य मोक्षासाधारणकारणे रत्नत्रये तात्पर्येण तत्र गुरुत्वाभिमानेन बहुवचनस्योक्तत्वाच्चेति ॥ ननु क्षायिकसम्यक्श्रद्धादीनामेव मुक्तिहेतुत्वं तत्कथं सम्यक्श्रद्धादीनां केवलानां मुक्त्युपायत्वमुच्यते अतएव हि सम्यग्दर्शनज्ञानचारित्राणि मोक्षसाधनमित्यनुक्त्वा मोक्षमार्ग इत्युमास्वातिवाचकमुख्यैः सूत्रितम्, व्याख्यातञ्च भाष्यटीकाकृद्भिस्समस्तप्रत्यपायवियुतः पाटलिपुत्रगामिमार्गवदेष त्रिविधः पन्था इति तन्न युक्तम्, एतानि समस्तानि मोक्षसाधनानीति मोक्षमार्गपदस्य स्वयमेव सूत्रकृद्भिर्व्याख्यातत्वात् । साधनत्वातिरिक्तस्य मार्गपदार्थस्य वक्तुमशक्यत्वाच्च, न च क्षायिकसम्यग्दर्शनाद्यतिरिक्तदर्शनादीनां व्यवहितत्वेनान्यथासिद्धत्वान्न साधनत्वमिति वाच्यम् । व्यवहितस्यापि कारणत्वाक्षतेः, अन्यथा कृत्स्नकर्मक्षयस्यैव कारणत्वप्रसङ्गात् । विशेषेण सामान्यस्यान्यथा सिद्धत्वासंभवाच्च, नहि नीलदण्डेन दण्डस्यान्यथासिद्धत्वं कस्यापि सम्मतम् । न च कृत्स्नकर्मक्षय एव मोक्षस्तं प्रति क्षायिकसम्यक्त्वादीनामव्यवहितत्वेन कारणत्वं, तदितरेषान्तु व्यवहितत्वेन मार्गत्वमेवेति वाच्यम् । तस्यात्म Page #52 -------------------------------------------------------------------------- ________________ सूत्र - 1, प्रथम किरणे स्वभावरूपत्वेन स्थानत्वाभावात्सम्यग्दर्शनादीनां तं प्रति मार्गत्वेन रूपणाऽसम्भवात् । अत एव च भाष्यटीकाकृद्भिः कर्मक्षयलक्षणमोक्षपदार्थमुक्त्वाप्यथवेति कल्पान्तरावलम्बनेनेषत्प्राग्भागधरणी मोक्षशब्देनाभिधातुमिष्टेत्युक्तमिति दिक् । / उपोदघात आ 'तत्त्वन्यायविभाकर' नामक ग्रंथमां तत्त्वो अने तत्साधक न्यायो तेना स्वरूपज्ञान माटे निरूपण कराय che, e to बराबर छे. परंतु ते तत्त्वन्याय रूप विषयनुं ज्ञान, शुं वैषयिक सुखने माटे छे के निर्वाणप्राप्ति द्वारा प्राप्त आत्माना शाश्वत सुख माटे छे? आवी आशंकानी उपस्थितिमां कहे छे के सकल पुरुषार्थोमां मोक्षपुरुषार्थनुं प्रधानपणुं होवाथी, मोक्षपुरुषार्थ माटे करेल प्रयत्न ज वस्तुतः सफल होवाथी, ते मोक्षप्राप्ति ज आ ग्रंथ निरूपित तत्त्वन्याय विषयक ज्ञान द्वारा परम फळ छे. ते मोक्षप्राप्तिना उपायनो उपदेश ज वास्तविक हितोपदेश होई, उपदेश रूप आ 'तत्त्वन्यायविभाकर' नामक ग्रंथमां पहेलां ते मुक्तिनो उपाय ज कहेवो जोईए ! आ वस्तु मनमां धारण करी तत्त्वन्यायविभाकरकार प्रथम सूत्र race che. भावार्थ- "सम्यफ श्रद्धा, सम्यफ संविद् अने सम्यफ चरण-e मुक्तिना उपायो छे." विवेचन- श्रद्धा, संविद् अने चरण- आ प्रमाणे द्वन्द समास पछी सम्यगु नामना पदनी साथे कर्मधारय समास थाय छे. धन्डनी आदिमां अने अंतमां रहेला पदनो दरेक दनी साथे संबंध होवाथी सम्यक् श्रद्धा, सम्यफ संविद् अने सम्यफ चरणनो लाभ थाय छे. मुत्युपाया: ' अहीं "मुक्तिना उपायो'- आ प्रमाणे विग्रह करी षतसमास छे. "उपाया अहीं उपाय शब्द नियत पुंलिंग छे, माटे उपायानी' एम नहि बने. अर्थात् सम्यफ श्रद्धा, सम्यफ संविद् अने सम्यफ चरण- आ त्रण मुक्तिना उपायो छे, केम के- मोक्षना उपायने उदेशीने सम्यफ श्रद्धा वगेरे त्रण आराधाय छे. शंका-पूर्वपक्ष-पुरुषार्थोमां मोक्ष ja mukhya che, to पहेलां मोक्ष ज दर्शाववो जोईए. एना बदले मोक्षनो उपाय पहेलां केम दर्शाव्यो? समाधान- बंधु, उपायना उपदेश सिवाय मोक्ष रूप साध्यनो उपदेश भूतकाळमां थयेल पदार्थनी जेम व्यर्थ छे. बीजी वात एवी छे के-प्रेक्षापूर्वकारीओ पहेलां कारणने पकडे छे, केम के- कार्योनी उत्पत्ति कारणने आधीन छे.) वळी विषयो अने विषयवर्धक ऋद्धि-सिद्धिना संयोगथी पेदा थयेल वैषयिक सुख, पाछळथी दु:ख आपनार होई अने क्षणवार दुःखना प्रतिकार मात्र होई, वैषयिक सुखथी उग थवाथी वैषयिक सुखना हेतुओनो परिहार करवानी इच्छावाळा प्रत्ये अने अखंड आनंदना कारणोनी इच्छावाळा मुमुक्षु जन प्रत्ये मुक्तिना उपायनो upadeza yuktiyukta che. Page #53 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे विशेष वात एवी छे के- दुःखनी निवृत्तिना अर्थीओ प्रत्ये सांसारिक सुखहेतु, धर्म-अर्थ-कामनो उपदेश, दुःखनो अत्यंत अभाव नहि करनारा होई, ते अभ्यदयजनक धर्मार्थकामनो उपदेश वस्तुतः हितोपदेश रूप गणातो नथी. शंका-मुक्तिनी प्रसिद्धिमां ज मुक्तिना उपायनो उपदेश युक्तियुक्त छे, माटे ते मुक्तिनुं ज आदिमां निरूपण करवुं ucita che, to tema kema नथी कर्युं? समाधान-भाई, वात एवी छे के जिज्ञासुने मोक्षनी जिज्ञासा नथी, परंतु तेना उपायनी ज जिज्ञासा छे. जो पहेलां मोक्ष दर्शाववामां आवे, तो जिज्ञासुनी जिज्ञासानुं प्रमार्जन अशक्य थतुं होई जिज्ञासुनी जिज्ञासानी निवृत्ति अकृत बने ! (जिज्ञासानी निवृत्ति अवश्य करवी जोईए ते बाकी रही जाय.) शंका- ते जिज्ञासुए मुक्तिनी जिज्ञासा केम करी नहि? समाधान- लोक भिन्न रूचिवाळो होय छे अने मुक्ति नामक पुरुषार्थ प्रत्ये कोईनो पण विरोध नथी. अर्थात् कोई पण वादीने मोक्षपुरुषार्थना अस्तित्व प्रत्ये विरोध नथी, पण मुक्तिना हेतुओ प्रत्ये विसंवाद छे. जेम के- सांख्य आदिए मुक्तिना हेतु तरीके फक्त ज्ञान वगेरे मानेल छे, माटे मुक्तिनी जिज्ञासा करी नथी. शंका- अरे ! मुक्ति प्रत्ये वादीओनो केम विरोध नथी? केम के-कोई भावरूप मुक्ति तो कोई अभाव रूप मुक्ति माने छे. समाधान- भाई, सर्व वादीओने साक्षात् के परंपराथी समस्त कर्मना आत्यंतिक अभाव रूप मोक्ष विरोध वगर इष्ट छे. शंका- जो तमोए पहेलां मुक्तिना उपायनो nirdeza karela che, to पहेलां बंधना कारणनो निर्देश करवो ज पडशे ने? केम के-मुक्ति बंधपूर्वक होय छे. अर्थात् पहेलां बंध che, to पछी मुक्ति संभवित छे ने? समाधान- संसाररूपी जेलमां पूरायेल केदीने मुक्तिना कारणना उपदेश सिवाय आश्वासननो असंभव छे. वळी कुतीर्थिकोए कहेल मोक्षना कारणे कारणाभासना निराकरणनुं प्रयोजन छे. अर्थात बद्धसंसारीओने संसारथी मुक्त करवाने सर्वज्ञप्रणीत अतए सत्य मोक्षना उपायो दर्शाववा अत्यंत उपयोगी अने उपकारी छे. अतएव- आ कारणथी "सर्व वाक्य सावधारणुं." सघळां वाक्यो जकारवाळां-निश्चयात्मक होय छे. आवा न्यायथी (जो अवधारण-निश्चयात्मक जकारनो प्रयोग न करवामां आवे, तो बीजो मुक्तिनो उपाय होई उपदेश ज निरर्थक थई जाय ! आ हतुथी) सम्यफ श्रद्धा-संविचरणो ज मुक्तिना उपायो छे. आ प्रमाणे मूलनो अर्थ समजवो. अहीं उद्देश्यविधेयभाव कामचार (ऐच्छिक-वैकल्पिक) होई, सम्यफ श्रद्धा वगेरेने उद्देश्य मानी त्यां ज एवकारना योगमां, अर्थात् सम्यक श्रद्धा वगेरे विशेष्य गत एवकारना योगमां "सम्यफ श्रद्धा वगेरे ज मोक्षना उपायो छे, बीजा नहि." Page #54 -------------------------------------------------------------------------- ________________ सूत्र - 1, प्रथम किरणे आ प्रमाणे अन्ययोगव्यवच्छेद (सम्यफ श्रद्धा आदि रूप विशेष्यथी भिन्नमां उपायत्व रूप विशेषण योगसंबंधनो व्यवच्छेद)नो लाभ अने विधेयनी साथे एवकारना संबंधमां "सम्यफ श्रद्धा आदि मुक्तिना उपायो ज छे.' आ प्रमाणे अयोगव्यवच्छेद (सम्यफ श्रद्धा आदि उद्देश्यमां मुक्तिना उपायत्व रूप विधेयतावच्छेदक विशेषणनो अयोगसंबंधना अभावनो व्यवच्छेद)नो लाभ थाय छे. सभ्य श्रद्धा वळी श्रद्धा आदिमां सम्यक्त्व एटले श्री जिनेन्द्रप्रणीत समस्त द्रव्यपर्याय विषयक अपायआत्मक परिच्छेद समजवुं. ते सम्यकत्व निसर्ग श्रद्धामां अने अधिगम श्रद्धामां वर्तमान ज छे. प्रथम निसर्ग श्रद्धामां क्षयोपशम आदि अंतरंग निमित्त भिन्न बीजा तीर्थकर आदिना उपदेश, दान आदि रूप बाह्य निमित्तोनी अपेक्षानो अभाव छे. बीजा अधिगम श्रद्धामां उपशम आदि अंतरंग निमित्त भिन्न तीर्थंकर आदिना उपदेश, दान आदि बाह्य निमित्तोनी अपेक्षा छे. आवो भेद समजवो. श्रद्धा श्रद्धा एटले आस्था रूप (मतिज्ञानना अपायांश रूप रूचि rU5) दष्टि, (दर्शन) ते समस्त श्रोत्र आदि पांच इन्द्रियो अने अनिन्द्रिय-मनोविज्ञान विषयभूत अर्थोनी उपलब्धि-प्राप्ति अने ते सम्यगु रूप एटले अव्यभिचारिणी. (व्यभिचारिणी दष्टि एटले एक नयमतनुं अवलंबन करनारी.) जेम के- सामान्य ज छे, विशेषो नथी अथवा विशेष मात्र छे, सामान्य नथी, वगेरे रूप ते बीजा नयथी खंडन कराय छे. असत्य होवाथी व्यभिचारिणी कहेवाय छे. न व्यभिचारिणी'- अव्यभिचारिणी, जे सर्व नयवादोने संपूर्णपणे ग्रहण करी प्रवृत्त दष्टि, जेम केद्रवास्तिक नयनी अपेक्षाए कथंचित् सामान्य, सत्य छे. विशेषो, पर्याय अवलंबन मात्र सत्यवाळा छे, इत्यादि विस्तारथी अव्यभिचारिणी कहेवाय छे. अतएव श्री जिनेन्द्रप्रणीत-सर्वनयप्रमाणित आ वस्तु तत्त्व-परमार्थ रूप छे अने बीजुं कांई परमार्थ नथी, आवी दष्टिए सम्यफ श्रद्धा समजवी. सम्यक संवित नय अने प्रमाणना विकल्प-विचारजन्य जीव आदि पदार्थोनुं यथार्थ ज्ञान तथा श्री जिनवचननी साथे संवादी अतए ज्ञान आवरण कर्मक्षय-क्षयोपशमजन्य अविसंवादी ज्ञान "सम्यफ संवित्' कहेवाय छे. सम्यक् चरण आठ प्रकारना कर्मक्षय प्रत्ये उद्यमशील ज्ञानवान आत्मानुं, चारित्रमोहनीय कर्मना क्षयलयोपशमजन्य, असतथी निवृत्ति अने समां प्रवृत्ति रूप लक्षणवाळुं सामायिक आदि पांच भेदवाळुं, मूलगुण अने उत्तरगुण रूप भेद-प्रभेदवाळुं चारित्र "सम्यफ चरण' कहेवाय छे. सम्यम् विशेषणपदनी सार्थकता जो आ सम्य विशेषणपद मूकवामां न आवे, तो जे आत्माने मिथ्यादर्शन रूप मिथ्यात्वमोहनीय कर्मना पुगलनो उदय छे, ते आत्माना श्रद्धा-संविचरण, ए त्रण मिथ्या थता होई मुक्ति प्रत्ये असाधक Page #55 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे थाय छे; माटे मिथ्या श्रद्धा-संविद्-चरणवाळामां व्यभिचार-अतिव्याप्ति वारवा माटे सम्यफ रूपी विशेषणपद श्रद्धा-संविद्-चरणनी आगळ स्वीकारेल छे. श्रद्धादि क्रमविन्यासनो हेतु उत्तर-उत्तरपदनी विद्यमानतामां पूर्व-पूर्वपदनी अवश्य सत्ता छे, तेमज उत्तर-उत्तरपद लाभमां पूर्व-पूर्वपदना लाभनी अवश्य सत्ता छे. आवो नियम दर्शाववा माटे "सम्यफ श्रद्धा- सम्यफ संविद्-सम्यफ चरण'- आवा क्रमनी रचना करेल छे. अर्थात् सम्यफ संविनी सत्तामां अवश्य सम्यफ श्रद्धा छे तथा सम्यफ चरणनी सत्तामां अवश्य सम्यफ श्रद्धा अने अवश्य सम्यफ संवत् छे. तथाच ज्यां स्वयंबुद्ध (बाह्य निमित्त सिवाय पोतानी मेळे ज जातिस्मरण आदिथी बोध पामेला) आदि प्रत्येकबुद्ध आदि आत्माओने सम्यफ संवित जलदी-एकदम उदय थाय छे. त्यां पण निसर्ग सम्यफ श्रद्धानी सत्ता छे ज; केम के-तत्त्वरूचि रूप सम्यफ श्रद्धानो व्यभिचार नथी. अर्थात् ज्यां सम्यफ संवित छे, त्यां अवश्य सम्यफ श्रद्धा छे ज. आ व्याप्ति अखंड निर्देष्ट छे. शंका-पूर्वनी सत्तामां उत्तरनी सत्तानो नियम नथी. जेम के- सम्यग्दर्शननी सत्तामां सम्यफ संविनी सत्ता होय खरी अने न पण होय. आ वात उचित लागती नथी, केम के-अज्ञानपूर्वक श्रद्धानो प्रसंग आवी जाय ! वळी अविज्ञात (विशेषतः नहि जाणेल) जीव आदिमां तत्त्वनिश्चय रूप श्रद्धाननो असंभव होई सम्यफ श्रद्धाना अभावनो प्रसंग आवी जाय ! वळी मिथ्याज्ञानना अभावमां उत्पन्न एवी श्रद्धा छतांय ज्ञाननी अप्राप्ति मानतां आत्माने ज्ञानरूप उपयोगना अभावनो प्रसंग आवी जाय ने? समाधान- जेटलुं ज्ञान विद्यमान छतां, "A ज्ञान छे'- एवी परिसमाप्ति- पर्याप्ति थाय अर्थात् सम्यज्ञानज्ञापक पूर्ण ज्ञान रूप तेटला ज्ञानना अनियमनी उक्ति छे. अर्थात् जेम उत्तर उत्तरनी सत्तामां पूर्व पूर्वनी सत्तानो नियम छे, तेम पूर्व पूर्वनी सत्तामां उत्तर उत्तरनी सत्तामां विकल्प रूप अनियम छे. जेम के- सम्यग्दर्शनना लाभमां ज्ञान अने चारित्रनो विकल्प छे, केम के-देव, नारक, तिर्यंच अने केटलाक मनुष्योने समति होवा छतां, आचारांग आदि अंगप्रविष्ट, अनंगप्रविष्ट आदि विषयक ज्ञाननी असत्ता होय छे अने देश के सर्वचरित्र होतुं नथी; तथा ज्ञान प्राप्त थतां केटलाकने चारित्रमोहनीय कर्मना उदयथी नियमा चारित्र संभवतुं नथी. कहेवानो आशय एवो छे के- सम्यफ रूचि रूप श्रद्धामां मतिज्ञानना अपायांश रूप ज्ञान छे, छतां अपेक्षाए आगम आदि संबंधी विशिष्ट ज्ञानना अभावनो विकल्प छे. श्रद्धा अने ज्ञाननो भेद कारणभेदे भेद- सम्यफ श्रद्धानी उत्पत्तिमां (1) क्षयोपशम, (2) क्षय अने (3) उपशम-एम त्रण कारण छे, ज्यारे सम्यफ संविनी उत्पत्तिमां (1) क्षय अने (2) क्षयोपशम-ema be kAraNa che. ema कारणभेदथी श्रद्धा अने ज्ञाननो bheda che. Page #56 -------------------------------------------------------------------------- ________________ सूत्र - 1, प्रथम किरणे 19 विषयभेदे भेद- सम्यक् श्रद्धा सर्व द्रव्य अने पर्यायना विषयवाळी छे. श्रुतज्ञानरूपी सम्यक् संवित् सर्व द्रव्योने विषय करनारी होवा छतां केटलाक ज पर्यायने विषय करनारी छे. द्वन्द्व समासनो महिमा 'सम्यक् श्रद्धा, सम्यक् संवित् अने सम्यक् चरण'- ए मुक्तिना उपायो छे. अहीं द्वन्द्व समास, आ सम्यक् श्रद्धा-सम्यक् संवित्-सम्यक् चरण, ए त्रण समुदित (एकत्रित) थयेला ज मुक्ति प्रति उपायो छेएम सूचन करे छे. मुक्ति प्रत्ये एकली सम्यक् श्रद्धा उपाय नथी, केम के-एकली सम्यक् श्रद्धाथी देवलोकनी प्राप्ति थाय छे. मुक्ति प्रत्ये एकली संवित् कारण नथी, केम के-एकला ज्ञाननुं फळ शेय परिच्छेद छे. मुक्ति प्रत्ये एकलुं चारित्र कारण नथी, कारण के- एकली क्रियानुं कर्मोनो देशथी क्षय रूप फळ छे. अथवा मुक्ति प्रत्ये एकलुं ज्ञान कारणपर्याप्त नथी, केम के-क्रिया वगरना पंगुनी माफक ते मुक्तिसाधक नथी. मुक्ति प्रत्ये एकली क्रिया पर्याप्तकारण नथी, केम के-विशिष्ट ज्ञानरहित अंधनी माफक ते मुक्तिप्रापक नथी. माटे समस्त सम्यक् श्रद्धा-संवित्-चरण ज मोक्ष प्रत्ये कारण छे. एकना पण अभावमां मोक्ष थतो नथी. मुक्ति शब्दार्थ- 'मुच्छु मोचन'- ए धातुथी भावमां 'क्ति' प्रत्यय लागवाथी 'मुक्ति' शब्द बनेल छे. अर्थात् आठ प्रकारना कर्मोथी मूकावुं एनुं नाम मुक्ति छे. उपायपदगत बहुवचननो महिमा ते पूर्वोक्त मुक्तिना उपायो एटले साधनो समजवा. सम्यक् श्रद्धा, सम्यक् संवित् अने सम्यक् चरणनी साथे सामानाधिकरण्य (एक अधिकरण वृत्तित्व) होवाथी, एक आत्मा रूप आधारमां सम्यक् श्रद्धा आदिनी साथे मुक्तिनुं उपायत्व रहेतुं होई घणी व्यक्तिओमां मुक्तिनो उपाय छे, माटे घणी व्यक्तिओनी अपेक्षाए बहुवचन उपाय शब्दमां छे. शंका- सम्यक् श्रद्धा आदि त्रणमांथी एकनो पण जो अभाव होय, तो मुक्ति थती नथी. जेम के-रोगने दूर करवा माटे अर्थी बनेल रोगीने औषधना विशे श्रद्धानो, रोगना अपहारकारकपणाना ज्ञाननो अने पथ्य आदिना पालनपूर्वक आहार रूप क्रियाप्रवृत्तिनो जो अभाव थाय तो रोग नाश थतो नथी. तो केवी रीते श्रद्धादि रूप समुदायमां एक कार्यनिरूपित कारणतानुं बोधक एकवचन छोडी व्यक्तिना बहुत्वनी अपेक्षाए उपाय शब्दथी बहुवचन केम स्वीकार्युं छे ? जो आम करवामां आव्युं che, to pratyeka samyak श्रद्धा आदि दरेकने कारणतानी प्राप्तिनो प्रसंग थशे ज ने ? समाधान- भाई ! पूर्वाचार्योए ऽसम्य वर्णन-ज्ञान-पारित्राणि मोक्षमार्ग: / ' आ स्थळे जेम तमोए कह्युं तेमज कहेल छे. अर्थात् समुदित सम्यग्दर्शन आदि त्रणने अभिधेय करीने प्रवृत्त थयेल 'मोक्षमार्ग' शब्द एक होई ते समुदायवाचक मोक्षमार्ग शब्दने एकवचन छे. इत्यादि जे कहेल छे ते सत्य छे. ज्यारे अहीं 'सम्यद् श्रद्धा संविश्वबानि मुत्युपाया: / ' आ स्थळे द्वन्द्व समासथी सम्यक् श्रद्धा आदि समुदायमां ज एक मुक्तिनुं उपायपणुं प्राप्त थई ज जाय छे. अतएव समस्त (समासवाळा) पदना सामानाधिकरण्यना अनुरोधनी अपेक्षाए उपायशब्दगत बहुवचन आदरेल छे. आ ज मुद्दासर एक ज सम्यग्दर्शननी उत्पत्तिमां निसर्ग अने अधिगम-एम बंनेमां Page #57 -------------------------------------------------------------------------- ________________ 20 तत्त्वन्यायविभाकरे हेतुपणानो प्रसंग न थई शके ! एम माननारा पू. उमास्वाति वाचकमुखे "तसिधिमाख्यां' एम नहि कहीने 'तनिधि मादा' ए प्रमाणे कहेल छे. टीकाकारोए समासनुं नहि करवानुं प्रयोजन पण आ प्रमाणे कहेल छे के-ज्यां द्वन्द समास नथी करेल, त्यां प्रत्येकनुं पृथक कारणपणुं छे. जेम केनिधिमदि ' अहीं सम्यग्दर्शननी उत्पत्तिमां भिन्न भिन्न स्थळे प्रत्येक पृथकु निसर्ग तथा अधिगम कारण छे. शंका- द्वन्द समास द्वारा समुदितोनुं ज जो ग्रहण मानवामां आवे, तो "तत्र तत्वनि गीवानीवपुथपाश्रव संवरनिर्जरा वंधमोक्षा नव ' इत्यादि स्थळे द्वन्द समास द्वारा जीव आदि समुदायने ज तत्त्व तरीके कहेवाशे ज ने? जीव आदि दरेकने तत्त्व तरीके नहि ज गणाय ने? आ वात तो अनिष्ट छे. समाधान-अहीं जीव आदि दरेक तत्त्व तरीके कहेवाशे ज, केम के-प्रत्येकने तत्त्व तरीके साबीत करनार संख्यावाचक nava zabda judo Apela che. (तत्त्वत्वं जीवादिनवाऽन्य तमव्याप्यत्वमिति व्याप्ति लाभाय नव ग्रहणं । ) तथाच समुदाय अने समुदायीनो कथंचित् अभेद होवाथी द्वन्द समास द्वारा समुदायने जो तत्त्व कहेवाय, तो समुदायना अवयवभूत प्रत्येकने तत्त्व कहेवाय ज. अएव सम्यफ श्रद्धादि समुदायमां जो मुक्तिनुं उपायत्व che, to darekane मुक्तिना उपाय तरीके कहेवामां शो वांधो ? अथवा कथंचित भेद पक्षमां पण प्रत्येकमां जे नथी ते समुदायमां नथी. आवो न्याय होवाथी, जो प्रत्येक सम्यफ श्रद्धा आदिमां मुक्तिनुं उपायपणुं नथी, तो सम्यफ श्रद्धा आदि समुदायमां मुक्तिनुं उपायपणुं केवी रीते रहेशे ? माटे ज प्रत्येकने कारण तरीके मानीने "मुवत्युपायाः' ए शब्दना बहुवचननुं गर्भित कथन करेल छे. प्रत्येकमां स्वरूपयोग्यता रूप कारणता होवाथी, व्यवहित कारणना अभावमां फलोपधायक कारणनी सत्ताथी अन्य कार्यनी उत्पत्तिना प्रसंगनी आपत्ति शक्य नथी. फलोपधायकत्व रूप कारणताना अभिप्रायथी "मोक्षमर्:' ए प्रमाणे त्रित्व संख्यानी अपेक्षाए एक कार्य निरूपित कारणताबोधक एकवचनना आदरनी साथे विरोध नथी. एवं च चारित्रनी सत्तामां ज्ञान अने दर्शननी अवश्य सत्ता होई, अनन्यथा ज्ञानमां अन्यथा सिद्धिना प्रसंगना परिहार माटे प्रत्येक सम्यफ श्रद्धा आदिमां कारणताबोधक बहुवचन आवश्यक होई आदरेल छे. अनन्यथा सिद्धनियतपूर्वक वृत्तिकारणनो अर्थ कार्यथी नियत एटले अवश्य भाविनी पूर्वेक्षणवृत्ति छे. जेनी ते कार्यनियत पूर्ववृत्ति कारण कहेवाय छे अथवा कार्य प्रत्ये नियत एटले व्यापक होतुं जे पूर्ववृत्ति, ते कारण कहेवाय छे. जेम के-घट प्रत्ये दंड कारण छे. त्यां घट रूपी कार्य प्रत्ये दंड व्यापक छे, जेम के- जयां ज्यां घटोपत्ति छे त्यां त्यां दंड छे. आवी व्याप्ति होई दंडनी व्यापकता छे. एवुं घटकार्य पूर्ववर्ती दंड छे. अर्थात् "अनन्यथा सिद्धनियत पूर्ववृत्तिकारणे अहीं अनियत रासभ आदि वारण माटे नियतपद छे. कार्यवारण माटे पूर्वपद छे. दंडत्व आदि वलण माटे अनन्यथा siddhatva che. Page #58 -------------------------------------------------------------------------- ________________ सूत्र - 1, प्रथम किरणे 21 अनन्यथा सिद्धत्व एटले अन्यथा सिद्धिशून्यपणुं. वळी अन्यथा सिद्धि एटले अवश्य कतृप्त नियतपूर्ववर्ती वडे कार्यना निर्वाह छतां तत्सह भूतत्व. जेम के- अवश्य कतृप्त नियतपूर्ववर्ती दंड आदिथी ज घट रूपी कार्यना संभवमां ते दंडनी साथे रहेल दंडत्व आदिमां तत्सहभूतपणुं होई अन्यथा सिद्ध छे. तथाच आ संपूर्ण जैनदर्शननुं मोक्षना अनन्य कारण रूप रत्नत्रयीमां ज रहस्य होई रत्नत्रयी प्रत्ये गौरव-बहुमान दर्शाववा माटे बहुवचननुं कथन छे. शंका- क्षायिक सम्यक् श्रद्धा आदिमां ज मुक्तिनुं हेतुपणुं che, to kevala samyak श्रद्धा आदिमां मुक्तिनुं उपायपणुं केवी रीते कहेवाय छे ? एथी ज तो 'क्षम्य वर्शन-ज्ञान-पारित्राज्ञि मोक्षसाधन' -एम नहि कहीने, 'मोक्षमान्:' एम प्रभु उमास्वाति वाचकमुख्य रचेल छे H अने भाष्यटीकाकारोए समस्त विघ्नोथी रहित पाटलीपुत्रगामी मार्गनी माफक समजवो. आवी व्याख्या करेल छे. समाधान- परसापेक्ष-समुदित-सर्वदर्शन आदि मोक्षना साधनो छे. अर्थात् सम्यग्दर्शन होवा छतां जो ज्ञान न थाय अने सम्यग्दर्शन-ज्ञान होवा छतां जो क्रिया विद्यमान न होय, तो प्रत्येक इष्ट अर्थना साधक बनता नथी. अहीं मोक्षमार्ग रूपी पदनुं व्याख्यान श्री उमास्वाति वाचकमुख्य 'आ सम्यग्दर्शनादि समस्त साधनो che' ema karela che ane मार्गपदनो अर्थ साधन सिवाय बीजो अर्थ कहेवो अशक्य छे. शंका- क्षायिक सम्यग्दर्शन आदि सिवायना बीजा क्षायोपशमिक आदि परंपराकारण-कारणथी अन्यथा सिद्ध होई मुक्ति प्रत्ये साधन केवी रीते ? समाधान- व्यवहित कारणोमां पण साधनपणुं अक्षत छे-एवुं जो न मानो, तो मुक्ति प्रत्ये संपूर्ण कर्मक्षयमां ज कारणपणानो प्रसंग आवे ! बीजी वात एवी छे के-विशेष (कारण)थी सामान्य(कारण)मां अन्यथा सिद्धिनो असंभव छे, केम केनिलदंडथी (विशेष कारण रूप दंडथी) सामान्य दंडनी अन्यथा सिद्धि कोईने संमत नथी. शंका-सकलकर्मक्षय रूप मोक्ष प्रत्ये क्षायिक सम्यक्त्व आदिनुं अव्यवहितपणुं होई कारणपणुं छे, ज्यारे ते क्षायिक सम्यक्त्व आदिथी भिन्न-बीजा क्षायोपशमिक आदिनुं व्यवहितपणुं होई मार्गपणुं छे. अर्थात् क्षायिक सम्यग्दर्शन आदिने कारण कहीए अने क्षायोपशमिक सम्यग्दर्शन आदिने मार्ग कहीए तो शो वांधो छे? समाधान- समस्त कर्मक्षय रूप मोक्ष आत्माना स्वभाव रूप होई स्थान रूप नहि होवाथी, ते मोक्ष प्रत्ये सम्यग्दर्शन आदिमां मार्गपणानुं रूपण असंभवित होई बंनेमां कारणता छे. आ ज कारणथी भाष्यटीकाकारोए कर्मक्षय रूप मोक्षपदनो अर्थ कहेवा छतांय, 'अथवा' ए प्रमाणे कहीने बीजा कल्प-पक्षना अवलंबनथी इषाभार पृथ्वी (सिद्ध. शिला) रूप स्थान मोक्ष शब्दथी कहेवाने इष्ट छे, केम के-सिद्धशिला उपर योजनना कोसनो छठ्ठो भाग भगवंतोनो आकाशदेश आधार सर्वज्ञोए कहेलो छे. ते स्थान रूप मोक्षनो आ सम्यग्दर्शन आदि मार्ग छे. इति दिक्. Page #59 -------------------------------------------------------------------------- ________________ 22 तत्त्वन्यायविभाकरे ननु सम्यक्श्रद्धासंविच्चरणेषु त्रित्वावच्छेदेन कारणत्वोक्तावपि समुदायिनामज्ञाने समुदायज्ञानाभावेन तत् कारणताया बोधासम्भवात्तत्प्रतिपत्त्यर्थं यथोद्देशं सम्यक्श्रद्धां लक्षयति - तत्त्वेष्वास्था सम्यक्श्रद्धा । 2 / तत्त्वेष्विति । तत्त्वेष जीवादिषु आस्था-अभिरुचिः सम्यक्श्रद्धेत्यर्थः । आस्था च पौरुषेयो जीवस्य शक्तिविशेषो यामासाद्यायं सम्यग्दर्शनीत्युच्यते । नतु सम्यक्त्वमोहनीयकर्मपुद्गलद्रव्यं, आत्मपरिणामविशेषस्यैव मोक्षकारणत्वेन विवक्षितत्वात् । तत्रापनीतमिथ्यास्वभावसम्यक्त्वपुञ्जगतपुद्गलवेदनस्वरूपं क्षायोपशमिकं पौद्गलिकं सम्यक्त्वम्, केवलजीवपरिणामरूपं पुञ्जत्रयस्य सर्वथा क्षयादुपशमाच्च जातं क्षायिकमौपशमिकञ्चापौद्गलिकम् ॥ तथा नैश्चयिकव्यावहारिकभेदेन सम्यक्त्वं द्विविधम्, तत्र यद्देशकालसंहननानुरूपं यथाशक्ति यथावत्संयमानुष्ठानरूपमविकलं मुनिवृत्तं तन्नैश्चयिकं सम्यक्त्वम्, व्यावहारिकं तु न केवलं उपशमादिलिङ्गगम्यश्शुभात्मपरिणामः, किन्तु सम्यक्त्वहेतुरपि अर्हच्छासनप्रीत्यादिः । तदपि पारम्पर्येण शुद्धचेतसामपवर्गहेतुर्भवति, एवं त्रिचतुःपञ्चदशविधमपि तद्भवतीति बोध्यम् ॥ न च सम्यग्दर्शनं विहाय सम्यक्श्रद्धा कथमुक्तेति वाच्यम् । तथोक्तावपि श्रद्धाया एवाभिप्रेतत्वात् । न च तत्त्वपदेन न जीवादीनां ग्रहणं भाववाचित्वादिति वाच्यम्, भावस्य तदभिन्नत्वेनाध्यारोपाद् यथा ज्ञानमेवात्मेति । न च तद्यर्थेष्वास्थेत्येवोच्यतामिति वाच्यं तत्त्वग्रहणमन्तरेण मिथ्यावादिप्रणीतेषु सर्वार्थेषु श्रद्धायाः सम्यक्श्रद्धात्वापत्तेः । तथा च तत्त्वाव्यभिचारिण्यभिरुचिः सम्यक्श्रद्धेति फलितार्थः । न चाभिरुचिरभिलाषः, स चात्मनो बहुश्रुतत्वप्रख्यापनार्थमधीतार्हतदर्शनेषु मिथ्यादृष्टिष्वप्यस्तीति वाच्यं, आत्मनः पौरुषेयशक्ति विशेषस्यैवाभिरुचिपदेन विवक्षितत्वात्, अन्यथा लोभात्मकयाभिलाषस्य क्षीणमोहकेवलिन्यभावेन तत्र सम्यक्त्वाभावप्रसङ्गात्, तस्याश्च शक्ते : यथार्हदागमं रागाद्यनुद्रेकात् संवेगात् विषयानभिष्वङ्गात् सर्वप्राणिषु कृपोदयादास्तिक्यबुद्धेश्चाभिव्यज्यमानत्वात् । इयञ्च शक्तिविशेषलक्षणाभिरुचिरान्तरश्रद्धेत्युच्यते, तदुपकारितया तत्प्ररूपणप्रवणसूत्रशब्दराशिरपि सम्यक्श्रद्धानमुच्यते, तदुत्पादोपकरणतया च कर्मविशेषः सम्यक्त्वाख्यां लभते । इयं सर्वद्रव्यभावविषयाऽभिरुचिरूपा सम्यक्श्रद्धैकरूपापि परोपदेशापरोपदेशरूपबाह्यनिमित्तभेदतो द्वैविध्यमश्नुते, उभयविधायामपि तस्यां क्षयक्षयोपशमोपशमसास्वादनवेदकरूपनिमित्तभेदतश्च भेद आन्तरोऽवसेयः । तत्र परोपदेश उपलक्षकः, आगमप्रतिमादर्शनशिक्षानिमित्तादीनाम्, तथा Page #60 -------------------------------------------------------------------------- ________________ = सूत्र - 2, प्रथम किरणे 23 च परसहकारेण तत्त्वाव्यभिचारिजीवादिपदार्थाभिरुचिरधिगमसम्यक् श्रद्धा, यथाप्रवृत्त्यपूर्वानिवृत्तिकरणमात्रसहकारेण तत्त्वाव्यभिचारिजीवादिपदार्थाभिरुचिर्निसर्गसम्यक्श्रद्धेति च विज्ञेया ॥ भले, सम्यक् श्रद्धा-संवित्-चरण रूप त्रणना समुदायमां कारणपणानुं कथन कर्युं, पण समुदायगत अवयवोना अज्ञानमां समुदायनुं ज्ञान असंभवित होई ते समुदायगत कारणतानुं ज्ञान संभवित थाय छे. तेथी समुदायवर्ती अवयवोनुं कारण जणाववा माटे उद्देश प्रमाणे पहेलां सम्यक् श्रद्धानुं लक्षण जणावे छे. भावार्थ- जीव आदि तत्त्वोमां आस्था एटले अभिरूचि अने श्री जिनेन्द्र भगवान प्रणीत ज जीवादि वस्तु सत्य ज छे, ए ज सम्यक् श्रद्धा तरीके नवाजाय छे. विवेचन- वळी रूचि रूप आस्था जीवनी पौरुषेय (आत्मिक वीर्योल्लासजनित) विशिष्ट शक्ति तरीके ओळखावाय छे, के जे रूचिनी अपेक्षाए जीव सम्यग्दर्शनी कहेवाय छे; नहि के सम्यक्त्व मोहनीयकर्म पुद्गलद्रव्यनी अपेक्षाए; केम के-आत्माना विशिष्ट परिणाममां ज मोक्षनी कारणता विवक्षित छे. सम्यक्त्वना चार भेदो (1) पौद्गलिक सम्यक्त्व- जेमांथी मिथ्या स्वभाव दूर थयो छे, एवा सम्यक्त्व-शुद्ध मिथ्यात्वना पुद्गलोना पुंज गत पुद्गलना अनुभववाना स्वरूपवाळुं क्षायोपशमिक, पौद्गलिक समक्ति कहेवाय छे. (2) अपौद्गलिक सम्यक्त्व- दर्शनमोहनीयना सम्यक्त्व शुद्ध, अर्धशुद्ध (मिश्र) अने अशुद्ध (मिथ्यात्व) रूप त्रण पुंजना सर्वथा क्षयथी थयेल क्षायिक अने उपशमथी थयेल औपमिक सकित अपौद्गलिक कहेवाय छे, केम के-केवळ जीवपरिणाम रूप छे. (3) शैक्षयिक सम्यक्त्व- जे देश-काळ-संघयण अनुसार शक्तिने उल्लंघ्या सिवाय यथार्थ संयमना अनुष्ठान रूप, संपूर्ण अने मुनिना आचार 'सम्यक्त्वमेन तम्मौन, मौनुं सम्यक्त्वमेव 7'-e न्यायथी नैॠयिक-निश्चयनयथी सम्यक्त्व कहेवाय छे. (4) व्यावहारिक सम्यक्त्व-श्री जिनेन्द्र प्रवचनना प्रबल तत्त्वना अनुरागथी दोषोनी प्रशांति रूप, विषयपरिभोग त्याग रूप, अतत्त्वना त्यागरूप अने तत्त्वना स्वीकार रूप 'उपशम.' श्री जैन प्रवचन अनुसार नरक आदि चार गतिना अवलोकनथी दुःखभर्या चतुर्गति रूप संसारथी सम्यग् भय, अतएव हुं एवो यत्न करुं, के जेथी भवनो भय भागी जाय, आवो मुक्ति प्रत्ये जवानो तीव्र वेग 'संवेग.' श्री जिनेन्द्र भगवंतना उपदेश अनुसार विषयो प्रत्ये आसक्तिनो अभाव 'निर्वेद.' श्री जिन प्रवचन अनुसार जीव मात्र प्रत्ये दयाभाव. जेम के-बधाय जीवो सुखना अर्थी छे अने दु:खना ध्वंसना अर्थी छे. माटे आ जीवोने जरा जेटली पण पीडा नहि करवी, आवो विचार करी चित्तनी आवी आर्द्रता 'अनुकंपा.' श्री जैनेन्द्र प्रवचनमां उपदेशेल जीव, परलोक इत्यादि सर्व अतीन्द्रय पदार्थो छे, आवी अस्तित्व विषय बुद्धि 'आस्तिक्य.' Page #61 -------------------------------------------------------------------------- ________________ 24 तत्त्वन्यायविभाकरे आवा उपशम आदि पांच चिन्होथी अनुमेय-शुभ आत्मपरिणाम व्यावहारिक सम्यकत्व कहेवाय छे. वळी सम्यकत्वना जेटला हेतुओ श्री जैनशासन प्रीति-प्रभावना वगेरे हेतुओ छे, ते व्यावहारिक सम्यक्त्व कहेवाय छे, केम के-ते पण परंपराए शुद्ध मनवाळाओने मोक्षनो हेतु थाय छे. सम्यकत्वना दश भेदो (1) एकविध तत्त्वरूचि नामनुं समक्ति एक प्रकारनुं छे. (2) द्विविध निसर्ग, अधिगम- एम समक्ति बे प्रकारनुं छे. (3) त्रिविध औपशमिक, शायिक अने क्षायोपथमिक अथवा कारक, रोचक अने दीपक एम त्रण प्रकारनुं समक्ति छे. (4) चतुर्विध- औपथमिक, क्षायिक, लायोपथमिक अने सास्वादनना भेदथी चार प्रकारनुं समक्ति छे. (5) पंचविध- औपथमिक, क्षायिक, लायोपथमिक, सास्वादन अने वेदकना भेदथी पांच प्रकारनुं समक्ति छे. (6) दशविध-निसर्ग, उपदेश, आशा, सूत्र, बीज, अभिगम, विस्तार, क्रिया, संक्षेप अने धर्मरूचि रूप दश प्रकारनुं समक्ति छे. शंका- अहीं सम्यग्दर्शन शब्द छोडी सम्यफ श्रद्धा पद केम कहेल छे? समाधान- शब्दभेद होवा छतां अर्थभेद नहि होवाथी कोई वांधो नथी, केम के- सम्यग्दर्शन पदथी सम्यफ श्रद्धा ज अभिप्रायना विषय रूप छे. शंका- अहीं तत्त्वपद भाववाचक होई जीव आदि पदार्थोनुं ग्रहण केम थई शके ? समाधान- भावनुं जीव आदिमां (अनादि पारिणामिक जीवत्व अने उपयोग रूप भावनुं तथा सादिपारिणामिक मनुष्य-नारक-तिर्यदेव आदि भावनुं जीवनी साथे, अनादि परिणामिक अजीवतानुपयोगस्वरूप भावनुं सादिपारिणामिक कृष्ण-नीलादि रूप भावनुं पुलनी साथे अने अनादि पारिणामिक गति-स्थिति-अवगाह रूप भावनुं धर्म-अधर्म-आकाशनी साथे अभिन्नपणुं छे.) अभिन्नपणानो अध्यारोप होई भाव-भाववाळा द्रव्यो एक ज छे. जेम के-ज्ञान ज आत्मा छे अर्थात ज्ञान आत्मानी साथे अभिन्न रूपे व्यवस्थित छे. शंका- jo Ama che, to "अर्थोमां आस्था'- एवुं सम्यफ श्रद्धानुं लक्षण बांधो ! शा माटे 'तत्त्वोमां आस्था'- एवुं सम्यफ श्रद्धानुं लक्षण राखो छो? समाधान- जे "तत्त्वोमां श्रद्धा'- एवुं लक्षण न बांधवामां आवे, तो मिथ्यावादीओए कहेल सघळा अर्थोमां रहेल श्रद्धामां सम्यफ श्रद्धापणानी आपत्ति प्राप्त थई जाय ! एटले ज तो श्री जिनेन्द्रप्रणीत तत्त्वनी साथे सम्यफ अभिरूचि, ए ज सम्यफ श्रद्धा छे-एम नीचोड रूपे अर्थ समजवो. Page #62 -------------------------------------------------------------------------- ________________ सूत्र - 2, प्रथम किरणे 25 शंका- जो अभिलाषा मात्रने अभिरूचि मानवामां आवे, तो जैनदर्शनवत्ता-अध्यापक एवा मिथ्याष्टिओमां पण पोतानी बहुश्रुतपणानी प्रसिद्धि माटेनी अभिलाषा che, to त्यां पण अभिलाषा मात्रथी सम्यफ श्रद्धापणुं केम नहि? समाधान- अहीं अभिरूचि पदथी आत्मानी विशिष्ट पौरुषेय शक्ति ज अधिकृत छे. जो जीवनी पौरुषेय शक्तिविशेषने अभिरूचि पदथी न ग्रहण करवामां आवे अने इच्छा मात्र ग्रहण करवामां आवे, तो लोभ रूप इच्छानो क्षीणमोलवाळा केवलीमां अभाव होई ते क्षीणमोहकेवलीमां सम्यक्त्वमां अभावनी आपत्ति आवी जाय ! ते जीवनी विशिष्ट पौरुषेय शक्ति श्री जिनेन्द्र प्रवचन अनुसार प्रकटेल राग आदि उत्कट दोषोना उपशमथी, मोक्षनी अभिलाष रूप संवेगथी, विषयनी अनासक्ति रूप निर्वेदथी, सर्व प्राणीविषयक दयाथी अने आस्तिक्य बुद्धिथी अभिव्यक्त थाय छे. वळी आ जीवनी रूचिनामक पौरुषेय शक्ति ज सम्यफ श्रद्धानुं आंतरलक्षण छे. आंतरलक्षण प्रत्ये प्ररूपणमां ते उपकारक होई सूत्रनी शब्दराशि 'तत्त्वश्वास्थ सी श्रद्धा' इत्यादि पण सम्यफ श्रद्धाना बाह्य लक्षण तरीके कहेवाय छे. वळी सम्यक् श्रद्धानी उत्पत्ति प्रत्ये उपकरणपणुं होई, मिथ्यात्वमोहनीयना शुद्ध पुद्गल रूप कर्मविशेष, सम्यक्त्व तरीकेनी संज्ञाने पामे छे. सम्यकत्व शब्द एक होवा छतां अर्थभेद छे जीवनी पौरुषेय शक्ति रूप रूचिने सम्यकत्व कहेवामां आवे छे. तरूपक सूत्रशब्दराशिने पण अपेक्षाए सम्यकत्व-सम्यफ श्रद्धान तरीके कहेवामां आवे छे. रूचि रूप सम्यकत्वनी उत्पत्तिना उपकरणनी अपेक्षाए शुद्ध मिथ्यात्वना मुद्दगल रूप विशिष्ट कर्मने सम्यक्त्व (मोहनीय) तरीके कहेवामां आवे छे. अभिरूचिना भेदो आ सर्व द्रव्यपर्यायना विषयवाळी अभिरूचि रूप सम्यफ श्रद्धा तत्त्वरूचि रूपे एक प्रकारनी होवा छतां, तीर्थंकर आदि उपदेश रूप परोपदेश अने तीर्थंकर आदि उपदेशना अभाव रूप अपरोपदेश रूप बे निमित्तना भेदथी be prakAranI che. be प्रकारनी होवा छतां पण अभिरूचि रूप सम्यफ श्रद्धामां (1) क्षपकश्रेणी स्वीकारनारमां सम्यक्त्व-मिश्र-मिथ्यात्व पुंज रूप त्रण प्रकारना दर्शनमोहनीयनो संपूर्ण "क्षय कारण छे. -- (2) उदय पामेल मिथ्यात्वमोहनीयनो विपाक उदयथी वेदन होई क्षय थवाथी अने नहि उदय पामेल मिथ्यात्वमोहनीयनो उपशम थवाथी, "क्षयोपशम." अहीं शुद्ध मिथ्यात्व पुजना पुद्गलो विपाकोदयथी अशुद्ध मिथ्यात्व पुजना पुद्गलो प्रदेश उदयथी वेदाय छे. (3) ग्रंथभेद करनारमां अथवा उपशमश्रेणीना आरंभमां मिथ्यात्व रूप दर्शनमोहनीयनो उपशम" कारण छे. अहीं सर्वथा उदय मात्रनो अभाव che. Page #63 -------------------------------------------------------------------------- ________________ 26 तत्त्वन्यायविभाकरे (4) पूर्वे कहेल औपथमिक सम्यकत्वना वमनकाळे तेना आस्वाद रूप "सास्वादन." (5) क्षपकश्रेणीने पामेला आत्मामां चार अनंतानुबंधी अने मिथ्यात्व तथा मिश्र पुंजनो क्षय कर्या बाद जयारे सम्यकत्व पुंजनो क्षय चालु छे, त्यारे तेना संबंधी छेल्ला पुद्गलना क्षय करवामां उजमाळ ते जीवने जे चरम पुद्गलना वेदन रूप थाय, तेने "वेदक' कहेवाय छे. आवी रीते क्षय-क्षयोपशम-उपशम-सास्वादन अने वेदक रूप निमित्तनो भेद ए अंतरंग-आंतरिक भेद जाणवो. अर्थात् क्षय आदि आंतर भेदथी अभिरूचि रूप सम्यफ श्रद्धा, क्षायिक-लायोपथमिकाउपथमिक-सास्वादन-वेदक भेदे पांच प्रकारनी छे. परोपदेश अने अपरोपदेशना भेदथी आ क्षायिक आदि पांचने गुणवाथी सम्यफ श्रद्धा दश प्रकारनी छे. एवं च अहीं परोपदेश पद आगम-श्रवण-शिक्षा-उपदेश-निमित्त आदिनुं उपलक्षक छे. (स्वबोधक होई स्वईतर बोधक पद उपलक्षक पद कहेवाय छे.) परोपदेशथी उपलक्षित आगम आदिनुं वर्णन (1) आगम-पूर्वापरविरोध-शंकारहित सर्वज्ञप्रणीत आगम-शास्त्रनी समीक्षाथी तत्त्वरूचि "आगम कहेवाय छे. (2) निमित्त- उत्पन्न थनार सम्यग्दर्शनमां जे जे बाह्य वस्तु, जेम के-श्री जिनप्रतिमा वगेरे ते ते सघळी वस्तु "निमित्त' कहेवाय छे. (3) श्रवण- सांभळवाथी जे थाय छे, ते "श्रवण' कहेवाय छे. (4) शिक्षा-श्री जिनेन्द्र प्रवचन-आगम अनुसारी वारंवार अभ्यास रूप शिक्षाथी जे पेदा थाय, ते शिक्षा' कहेवाय छे. (5) उपदेश गुरुना उपदेशथी जे प्रकटित थाय, ते "उपदेश' कहेवाय छे. तथाच परना सहकारथी तत्त्वनी साथे आव्यभिचारी, जीव आदि पदार्थविषयक अभिरूचि "अधिगम सम्यफ श्रद्धा' कहेवाय छे. यथाप्रवृत्तिकरण-अपूर्वकरण-अनिवृत्तिकरण मात्रना सहकारथी (आत्मपरिणाम विशेषथी सहकृत) तत्त्वनी साथे आव्यभिचारी, जीव आदि पदार्थविषयक अभिरूचि निसर्ग सम्यफ श्रद्धा कहेवाय छे. ननु तत्त्वेष्वास्था सम्यक्श्रद्धेत्युक्तं, तत्र कानि तत्त्वानि, येष्वभिरुचिस्सम्यक् द्धा भवेत् कियन्ति च तानि, यतस्तदियत्ताज्ञानाभावात्सम्यक्श्रद्धाऽपूर्णा भवेदित्याशंकायामाह तत्र तत्त्वानि जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षा नव । 3 / __ तत्रेति तच्छब्देन तत्त्वेष्वास्था सम्यक्श्रद्धेति वाक्यस्य परामर्शः, बेल्प्रत्ययार्थी घटकत्वम्, तथा च तत्त्वेष्वास्था सम्यक्श्रद्धेति वाक्यघटकानि तत्त्वानि जीवादिभेदेन नवेत्यर्थः । अत्र . जैमराव्यानुसा (ता: 7-2-24) रूचन-त्रम् । Page #64 -------------------------------------------------------------------------- ________________ सूत्र - 3, प्रथम किरणे तत्त्वशब्दस्य जीवादिभावबोधकस्य सामानाधिकरण्यानुरोधेन जीवादिषूपचरितत्वेऽपि विना मत्वर्थप्रत्यययोगमजहल्लिङ्गत्वेन नपुंसकत्वं, जीवादिषु वर्तमानत्वादेव बहुवचनान्तत्वञ्च । भाववाचकत्वेऽपि वा धर्मधर्मिणोः कथञ्चिदभेदेन तद्बहुत्वप्रयुक्तं बहुवचनानन्तत्वम् । जीवादिमोक्षान्तं यावद् द्वन्द्वः, तत्र कालत्रयेऽपि जीवनाज्जीवः, तद्विपरीतोऽजीवः, पुनाति प्रीणयत्यात्मानमिति पुण्यं पूयतेऽनेनेति वा पुण्यं सद्वेद्यादिकम्, तत्प्रतिद्वन्द्विरूपं पातिरक्षत्यात्मानं शुभपरिणामादिति पापमसद्वेद्यादिकम्, येन कर्मास्रवति, आस्रवणमात्रं वाऽऽस्रवः, येन संव्रियते संरुध्यते, संरोधनमात्रं वा संवरः, यया निर्जीर्यते निरस्यते, निरसनमात्रं वा निर्जरा, येन बध्यतेऽस्वतंत्रीक्रियते, बंधनमात्रं वा बन्धः, येन मोक्ष्यतेऽस्यते मोक्षणमात्रं वा मोक्षः । एतेषां लक्षणप्रभेदादयश्चाग्रे वक्ष्यन्ते । ननु पुण्यादयो न जीवाजीवाभ्यां पृथग्भूताः, यतः पुण्यपापबन्धाश्रवा अजीवरूपाः, संवरो निवृत्तिरूपो जीवपरिणामः, निर्जरा कर्मपार्थक्यापादकजीवपरिणाम: शक्तिरूप: / मोक्षोऽपि समस्तकर्मक्षयरूपः, स्थानविशेषप्राप्तिरूपः, स्वस्वरूपावस्थितिरूपो वा जीवपरिणामविशेष एव । नैते जीवाजीवाभ्यामर्थान्तरभूता इति कथं जीवाजीवाभ्यां द्वैविध्यं परिहृत्य नवधा विभाग आदृतः, मैवम्, जीवाजीवयोः परस्परोपश्लेषात्मकसंसारस्य प्रधानहेतूनां तदुपरमस्य वा परिज्ञानाभावे प्राप्यस्य मोक्षस्य परिज्ञानासम्भवेन तत्परिज्ञापनार्थं पृथगुपादानात् । सिद्ध्यसिद्धिभ्यां व्याघातेन पर्यनुयोगानुपपत्तेः । जीवाजीवाभ्यां हि पुण्यादीन्युपलभ्यार्थान्तरतया पर्यनुयोगेऽर्थान्तरत्वस्यात् एव सिद्धत्वाद् व्याघातः, अनुपलभ्य पर्यनुयोगेऽनुपलम्भादेव पर्यनुयोगे व्याघात इति, पर्यायार्पणं गौणीकृत्य द्रव्यार्पणप्राधान्येन जीवाजीवयोः कथञ्चिदन्तर्भावेऽपि द्रव्यार्पणं गौणीकृत्य पर्यायार्पणप्राधान्ये तत्र तेषामन्तर्भावासम्भवेन तदपेक्षया पृथ्गुपादानाच्च्। नन्वस्तु तेषां पार्थक्यमेवंक्रमेण विन्यसने तु किं निबन्धनमिति चेदुच्यते, मोक्षशास्त्रं हीदम्, तथा क्रियमाणे मोक्षोपदेशे सावधिकमोक्षशब्दश्रवणाच्छ्रोतुराशङ्का स्वभावत एव जागृयात् कस्य कस्मात् कथं मोक्ष इति, तदपनोदनाय जीवस्य बन्धात् संवरनिर्जराभ्यां मोक्ष इति वाच्यम् । तत्र केन कथं बन्ध इति जागृतेऽनुयोगेऽजीवेनाऽऽस्रवद्वारा बन्ध इत्यभिधानीयम् । तत्र कियन्तोऽजीवाः किं सर्वैर्बन्ध इति पृच्छायां, पञ्चधाजीवाः, पुण्यपापात्मकपुद्गलविशेषैरेव बन्ध इति समाहिते सामान्यतो बन्धमोक्षकारणेषु हेयोपादेयत्वबुद्धिः सुलभतया स्यादतो मुक्त्याश्रयत्वेन प्राधान्याज्जीवस्य ततस्तद्विरुद्धस्याजीवस्य ततो मुक्तिप्रतिद्वन्द्विबन्धकारणत्वेन पुण्यपापाश्रवाणां मुक्तिकारणत्वेन संवरनिर्जरयोस्ततो मुक्तिप्रतिद्वन्द्विनो बन्धस्य ततः Page #65 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे परिशेषान्मोक्षस्य निर्देश इति क्रमविन्यासहेतवो बोध्या: / यद्वा जीवसंश्लिष्टकृत्स्नकर्मणां क्षयो हि मोक्षः, सोऽप्यात्मपरिणामविशेष एवेति प्राधान्याज्जीवस्य, कर्मणामजीवविशेषत्वेन तत्सामान्य-ज्ञानार्थमजीवस्य, पापात्मकस्यैव कर्मणो विनाशे न मोक्षोऽपि तु पुण्यात्मकस्यापीति दर्शयितुमभ्यहितं पूर्वमितिन्यायेन च ततः पुण्यपापे, पुण्यपापयोः कथं संश्लेषः कथं वा विनाश इति शंकासमाधानाय तत आस्रवस्तत आगच्छत्कर्मनिरोधपूर्वकागतकर्मपरिशाटनस्य सुकरत्वात् संवरनिर्ज रे, ततश्च प्रतियोगितया कर्मसंश्लेषरूपबन्धस्य ततः परिशिष्टस्य मोक्षस्य निर्देश इति क्रमे सम्बन्धो विज्ञेयः । ननु द्वन्द्वोत्तरबहुवचनादेव तद्घटकपदार्थमात्रवृत्तिसंख्याया बोधसम्भवेन नवत्वप्राप्तौ नवग्रहणं न कर्त्तव्यमितिचेद्युक्तमेतत्तथापि प्राधान्येनैकैकस्मिन् तत्त्वस्य प्रख्यापनाय तद्ग्रहणमन्यथा समुदाय एव तत्त्वप्राप्तिशङ्का स्यात् । आनुकूल्यप्राति-कूल्याभ्यामेतानि नवैव तत्त्वानि मोक्षोपयोगीनीति सूचयितुं वा तद्ग्रहणम् ॥ ननु पुण्यपापयोः कर्मलक्षणयोः पुद्गलात्मकतयाऽजीवेऽन्तर्भावसम्भवेन सप्तैव तत्त्वानीति चेन्मैवं, शुद्धपुद्गलानां पुण्यपापरूपत्वाभावात् किन्तु जीवेनाध्यवसायविशेषेण परिगृह्य कर्मत्वेन परिणमय्य चात्मसात्कृतानामेव, यावता न ते जीवेन परिगृह्यन्ते तावन्तं कालं ते पुद्गला एव न कर्मरूपा, अपि तु कर्मप्रायोग्या इति सूचयितुं पृथगुल्लेखात् ॥ zaM31- 'तत्त्वेषु आस्था सम्यक् श्रद्धा' अर्थात् 'तत्पविषय मास्था सभ्य श्रद्धा' - भेनि3595 46 ॥ लीधुं. परंतु प्रश्न ए थाय छे के-जे तत्त्वोमां अभिरूचि रूप सम्यफ श्रद्धा कहेवाय छे, ते तत्त्वो कया छे? अने केटला छे? केम के- आटली संख्यामां तत्त्वो छे, एवा ज्ञान सिवाय सम्यफ श्रद्धा अपूर्ण थाय ! माटे कहो के - तत्वो 32&आ अने या या छ? समाधान- साना वामै श्री त्त्त्व्न्याय्विम्॥42॥24 छ - 'तत्र भावार्थ- 04, 71, पुष्य, 55, माश्रय, संव2, ni21, 5 मने मोक्ष से नव तत्त्वो छे. विस्तरार्थ-समाधान- 'tatra'no अर्थ तद् शब्दथी तत्त्वग् गाथा सम्यक् श्रद्धा ए प्रमाणेना वाक्योनो परामर्श थाय छे. त्र' प्रत्ययनो अर्थ घटकत्व थाय छे. अर्थात् "तत्त्वोमां आस्था सम्यफ श्रद्धा.' आवा वाक्योमां रहेल तत्त्वो जीव, अजीव, पुण्य, पाप, आश्रव, संवर, निजरा, बंध अने मोक्षना भेदथी नव प्रकारना छे. नवथी अधिक के न्यून नथी. तत्त्व शब्दना लिंग अने वचननी चर्चा अव्युत्पत्ति पक्षमां परमार्थ एवो अर्थ, तत्त्वनो होवा छतां व्युत्पत्ति पक्षमां तत्त्व शब्दमां जीव आदि पदार्थगत भावनुं बोधकपणुं che. Page #66 -------------------------------------------------------------------------- ________________ सूत्र - 3, प्रथम किरणे 29 एथी ज सामानाधिकरण्यना अनुरोधथी जीव आदिमां तत्त्व शब्दनुं व्यवस्थितपणुं होवा छतां, मत अर्थवाळा प्रत्ययना योग सिवाय अजहत् लिंगपणुं व्याकरणप्रसिद्ध नियत लिंगपणुं होई नपुंसकपणुं छे. तत्त्व पदमां- जीव आदि नव पदार्थोमां तत्त्व शब्द वर्ततो होई बहुवचन छे. अथवा भाववाचकपणुं तत्त्व पदनुं होवा छतां, धर्म अने धर्मीनो कथंचित् अभेद होवाथी, जीव आदि पदार्थो बहु होई 'तत्त्व शब्दमां बहुवचन छे. जीव, अजीव, पुण्य, पाप, आश्रव, सवंर, निर्जरा, बंध अने मोक्ष- एम जीव शब्दथी लई मोक्ष शब्द सुधी द्वन्द समास जाणवो. जीव आदि तत्त्वोनो व्युत्पत्ति अर्थ जीवादि नव तत्त्वो पैकी जीव-त्रणेय काळमां पण स्वस्व योग्यतापूर्वक प्राणधारण रूप जीवननी अपेक्षाए "जीव' कहेवाय छे. अजीव- पूर्वोक्त प्राणधारणना अभावनी अपेक्षाए "अजीव' अथवा जीव लक्षण विपरीत लक्षणनी अपेक्षाए "अजीव' कहेवाय छे. पुण्य-आत्माने आनंद आपनारा, पवित्र करनार अने शुभ परिणाम द्वारा सुरक्षित राखनार होई शातावेदनीय वगेरे "पुण्य' कहेवाय छे. पाप- तेना प्रतिपक्षी रूप आत्माने खेद करनार, अपवित्र करनार अने दुर्गतिमां पाडनार होई आशातावेदनीय वगेरे "पाप" कहेवाय छे. आश्रव- जे द्वारा कर्म ग्रहण कराय छे अथवा कर्मनी ग्रहण रूप क्रिया, ए ऽआश्रव कहेवाय छे. संवर- जे द्वारा कर्मना आगमननो विरोध कराय छे अथवा कर्मना उपार्जननो निरोध, ए "संवर' कहेवाय छे. निर्जरा जे वडे सर्व कर्मोनो निरास थाय के सर्व कर्मनो विनाश, ए निर्जरा' कहेवाय छे. बंध- जेना वडे जीव बंधाय छे-परतंत्र कराय छे अथवा सर्व कर्मनुं बंधन, ए "बंध" कहेवाय छे. मोक्ष-जेना वडे कर्म क्षीण थाय अथवा कर्मोथी छूटवानी सर्व क्रिया, ए "मोक्ष' कहेवाय छे. आ बधा जीव आदि तत्त्वोना लक्षण-विभाग-प्रभेद वगेरे आगळ कहेवाशे. जीव आदि तत्त्वोना नवा प्रकारो केम कर्या?-एनी चर्चा शंका-पुण्य, पाप, आश्रव, संवर, निर्जरा, बंध अने मोक्ष तत्त्वो जीव अने अजीवथी जुदा नथी, अर्थात् जीव अने अजीव तत्त्वमां ते सातनो अंतर्भाव थई जाय छे. जेमके- पुण्य, पाप, आश्रव अने बंध रूप चार तत्त्वो पुद्गलना विकार रूप होई अजवस्वरूप छे. (द्रव्य-भाव अपेक्षाए आश्रव जीव-अजीव आत्मक छे. बंध तो आत्मप्रदेश संश्लिष्ट कर्मपुद्गल आत्मक छे.) संवर, निवृत्ति रूप जीव परिणाम होई, कर्मना पृथपणानो करनार शक्ति रूप जीव परिणाम होई निर्जरा, सकल कर्मना क्षय रूप होई, विशिष्ट स्थान प्राप्ति रूप होई अने स्व-स्वरूपमां अवस्थान रूप होई मोक्ष पण विशिष्ट जीव परिणाम ja che. Page #67 -------------------------------------------------------------------------- ________________ 30 तत्त्वन्यायविभाकरे आथी संवर, निर्जरा अने मोक्ष रूप त्रण तत्त्वो जीवस्वरूपी छे, माटे आ नव तत्त्वो जीव अने अजीवथी जुदा पदार्थ रूपे नथी. तो जीव अने अजीव-ema be प्रकारो तत्त्वना छे, एवुं कथन छोडीने तत्त्वोनो नव प्रकारनो विभाग केम आदर्यो छे? समाधान- जीव अने अजीवना परस्पर विशिष्ट संबंध रूप संसारना आश्रव-बंध आदि मुख्य हेतुओनुं अने संसारना विराम रूप मोक्षना संवर-निर्जरा आदि मुख्य हेतुओनुं हेय-उपादेय रूपे जो भेदपूर्वक ज्ञान नहि होय, तो शुं साध्यनुं कारण के शुं त्याजयनुं कारण?- एवो विवेक नहि होवाथी साध्य मोक्षनुं ज्ञान असंभवित थई जाय ! माटे संसारना प्रधान हेतु रूप आश्रव-बंध आदिनुं हेयतया अने मोक्षना प्रधान हेतु रूप संवर-निर्जरा आदिनुं उपादेयतया ज्ञान कराववा माटे पृथ पृथ तत्त्वोनुं निरूपण करेल छे. शंका- पुण्य आदि जीव अने अजीव साथे मळेल होई पुण्य आदिमां भिन्न पदार्थपणानो अभाव छे, माटे अर्थान्तरपणानो सवाल उडी जाय छे. तथाच जीव अने अजीव साथे पुण्य आदि मळतां नथी. माटे पुण्य आदिना अर्थान्तरपणानो प्रश्न जो उपस्थित करवामां आवे, तो जीव के अजीव पदार्थथी भिन्न पदार्थनी प्रतीतिनो अभाव होई अर्थान्तरपणानो सवाल उडी जाय छे. आ युक्तिथी पुण्य आदि जीव अने अजीवथी भिन्न पदार्थ नथी अने अहीं पुण्य आदि नव पदार्थो कह्या che, to nava प्रकारना पदार्थनी सिद्धि केवी रीते ? समाधान- पर्यायनी अपेक्षा गौण करी द्रव्यनी विवक्षानी प्रधानपणाए जीव अने अजीवमां पुण्य आदिनो अंतर्भाव थाय, छतां द्रव्यनी विवक्षा गौण करी पर्यायनी विवक्षाना प्रधानपणामां जीव-अजीवमां पुण्य आदिना अंतर्भावनो असंभव होई, जीव-अजीवथी भिन्नपणाए जीव, अजीव, पुण्य, पाप, आश्रव, संवर, निर्जरा, बंध अने मोक्ष-एम नव प्रकारना तत्त्वो दर्शावेल छे. शंका- भले, जीव, अजीव आदि नव तत्त्वोनुं पृथकपणुं थाओ! परंतु जीव, अजीव आदि रूप क्रमनी रचनामां शुं कारण छे? अर्थात् जीवतत्त्व पहेलां केम मूक्युं? पछीथी अजीव केम? वगेरे क्रमनी रचनामां शुं कारण छे? जीव आदि तत्त्वोना क्रमविन्यासना हेतुओ समाधान- आ मोक्षशास्त्र छे. आ शास्त्रना अनुसार ज्यारे श्रोताओनी आगळ मोक्षनो उपदेश करातो होय, त्यारे (अवधिवाळा) मोक्ष शब्दना श्रवणथी श्रोताने आशंका थाय छे के- कोनो, कोनाथी अने कया प्रकार वडे मोक्ष थाय छे?" आवी श्रोतानी आशंकाना निराकरण माटे जीवनो बंधथी संवर-निर्जरा वडे मोक्ष छे."-एम कहेवुं ज जोईए. तेमज "कोनी साथे कया प्रकार वडे बंध ?'- आवो प्रश्न जागृत थतां, अजीव साथे आश्रव द्वारा बंध छे- एम कहेवुं जोईए. 'त्यां केटला प्रकारना अजीवो छे? अने शुं बधानी साथे बंध छे?'- आवो प्रश्न जागतां, पांच प्रकारना अजीवो छे अने पुण्य अने पाप रूप विशिष्ट कर्मपुद्गलोनी साथे ज बंध छे.'- आवी रीतनुं समाधान थतां, सामान्यथी बंधना कारणोमां हेयपणानी बुद्धि अने मोक्षना कारणो प्रत्ये उपादेयपणानी बुद्धि सुलभ थाय ! Page #68 -------------------------------------------------------------------------- ________________ सूत्र 3, प्रथम किरणे - 31 आ ज मुद्राथी मुक्तिना आश्रयपणाए प्रधानपणुं होवाथी जीवतत्त्वनो प्रथम विन्यास, त्यारबाद जीवना विरोधी अजीवनो, त्यारबाद मुक्तिना शत्रुभूत बंधना कारणपणाए पुण्य-पाप-आश्रवोनो अने मुक्तिना कारणपणाए संवर अने निर्जरानो, त्यारबाद मुक्तिना प्रतिस्पर्धी बंधनो अने त्यारबाद (अवशिष्ट) परिशेषनी अपेक्षाए मोक्षनो निर्देश करेल छे. आ प्रमाणे क्रमनी रचनाना हेतुओ छे. अथवा जीवनी साथे संश्लिष्ट सकल कर्मोनो क्षय ज मोक्ष छे. ते मोक्ष पण आत्मानो विशिष्ट परिणाम ज छे. माटे प्रधानतानी अपेक्षाए जीवनो, त्यारबाद कर्मो अजीव विशेष होई ते सर्वना ज्ञान माटे अजीवतत्त्वनो अने त्यारबाद मात्र पाप रूप कर्मना ज विनाश मात्रथी मोक्ष छे एम नहि, परंतु पाप रूप कर्मना विनाशनी साथे पुण्य रूप कर्मना पण विनाशमां मोक्ष छे. आवी वात दर्शाववा माटे पाप-पुण्यनो निर्देश छे. वळी प्रशस्त होई 'पूज्य शब्द पूर्वमां मूकाय छे.' आवो न्याय होवाथी पुण्यनुं पहेलुं निरूपण अने पापनुं पछीथी निरूपण कराय छे. त्यारबाद 'पुण्य अने पापनो संश्लेष कया प्रकार वडे अथवा कया प्रकार वडे विनाश थाय छे ?' आवी प्रथम शंकाना समाधान माटे आश्रव अने बीजी शंकाना समाधान माटे आश्रव बाद, (नवीन) कर्मना निरोधपूर्वक, पुराणा कर्मनो विनाश निर्जरा वडे सुकर बनतो होई, संवर अने निर्जरानो निर्देश, त्यारबाद संव-निर्जराना विरोधीपणानी अपेक्षाए कर्मसंश्लेष रूप बंधनो निर्देश अने त्यारबाद परिशिष्ट मोक्षनो निर्देश छे. आवो जीवादि तत्त्वोना क्रममां संबंध जाणवो. शंका- द्वन्द्व समास पछी आवेल बहुवचनथी ज द्वन्द्व समासमां वर्तमान पदार्थ मात्र वृत्तिसंख्याबोधना संभवनो नियम होई, 'जीव-अजीव-पुण्य-पाप-आश्रव-संवर-निर्जरा-बंध मोक्षः'- आवा द्वन्द्व समासने अंते आवेल बहुवचनथी जेटला पदार्थ छे, तेटला एटले नव पदार्थो छे एवो बोध थई जाय छे. 'नव' आ प्रमाणे नव संख्यावाचक नव पदनुं जुदुं ग्रहण केम करेल छे ? समाधान- जो के आवुं कथन बराबर che, to पण प्रधानपणाए प्रत्येक जीव आदिमां, जेम केजीवतत्त्व स्वतंत्र छे, तेम अजीव, पुण्य, पाप, आश्रव, संवर, निर्जरा, बंध अने मोक्षतत्त्वो स्वतंत्र तत्त्वो छे. एम दर्शाववा माटे 'नव' पदनुं महत्त्वशाळी ग्रहण छे. जो 'नव' पदनुं पृथक् ग्रहण न करवामां आवे, तो जीवादिना समुदायमां तत्त्वनी प्राप्तिनी शंका जागी जाय ! माटे आ शंका दूर करवा माटे 'नव' पदनुं ग्रहण छे अथवा प्रतिकूळतानी अने अनुकूळतानी अपेक्षाए केटलाक तत्त्वो पुण्य, पाप, आश्रव अने बंध आदि मोक्ष प्रत्ये प्रतिकूळ छे, ज्यारे केटलाक संवर, निर्जरा आदि मोक्ष प्रत्ये अनुकूळ छे. उपादेयतया अनुकूळ, हेयतया प्रतिकूळ, ज्ञेयतया जीव अने अजीव-e रीते आ नव ज तत्त्वो मोक्ष माटे उपयोगी छे. (मोक्षमार्ग प्रत्ये गमन स्वभाववाळा मुमुक्षुने पण मार्गदर्शक भिल्लनी माफक के भातानी माफक हितकर होई पुण्यानुबंधी पुण्य उपादेय छे, परंतु पापानुबंधी पुण्य सोनानी सांकळनी जेम अनुपादेय छे.) शंका-कर्म रूपी पुण्य-पापनुं पुद्गल आत्मकपणुं होई अजीवमां अंतर्भावनो संभव che, to 'sapta तत्त्वानि' सातज तत्त्वो कहेवा जोईए. नव तत्त्वो छे-एम केम कहो छो ? Page #69 -------------------------------------------------------------------------- ________________ 32 तत्त्वन्यायविभाकरे समाधान- केवल पुद्गल मात्रनुं पुण्य अने पाप रूपपणुं नथी, परंतु जीवे अध्यवसाय विशेष वडे ग्रहण करी कर्मपणाए परिणमावी, आत्माना प्रदेशोनी साथे आधीन करेल कार्मणवर्गणाना पुद्गलो ज पुण्य-पाप तरीके कहेवाय छे. जयां सुधी ते पुद्गलो जीव वडे ग्रहण नथी कराता, त्यां सुधी ते पुदगल मात्र कहेवाय छे; कर्म रूप पुण्य-पाप रूप कहेवाता नथी, परंतु कर्मप्रायोग्य तरीके ज कहेवाय छे. आवी विशिष्ट वात सूचववाने माटे पुण्य अने पापनो तत्त्व तरीके पृथ रूपे उल्लेख करेल छे. ___ अथ सम्यक् द्धाविषयीभूततत्त्वानामवान्तरप्रभेदानां बहुत्वात्तेषां सौलभ्येन बोधार्थं तत्तत्तत्त्वनिरूपणावसरे तद्भेदाननुक्त्वाऽत्रैव सामान्यतोऽवान्तरवस्तुनिर्देशात्मकमुद्देशमारचयति जीवा अनन्ताः । 4 / जीवा इति । यद्यपि जीवानां सङ्ग्रहप्रकारभेदा अग्रे वक्ष्यन्ते तथापि तेषां संख्याया इयत्ता नास्ति न भवन्त्यसंख्याता अपीत्यभिप्रायेणानन्ता इत्युक्तम् ॥ अथाजीवान् विभजते धर्माधर्माकाशकालपुद्गलाः पञ्चाजीवाः । 5 / धर्माधर्मेति । धर्मादयस्स्वप्रवचनप्रसिद्धा रूढसंज्ञा ज्ञेयाः, यद्वा स्वतो गतिक्रियापरिणतानां साचिव्याधानाद्धर्मः । तद्विपरीतोऽधर्मः । यस्मिन्नाकाशन्ते स्वैः स्वैः पर्यायैव्याणीत्याकाशं, स्वयं वाऽऽसमन्तात्काशत इत्याकाशं, परेषामवकाशदानाद्वाऽऽकाशं, मूर्तानामुपचयान-पचयांश्च कलयति प्रकाशयतीति कालः, पूरणगलनक्रियावत्वात् पुद्गला इति क्रिया-निमित्तास्संज्ञा बोध्याः, एषां द्वन्द्व इतरेतरयोगलक्षणः, न समाहारस्समुदायस्य प्राधान्यापत्तेः । प्रशस्ताभिधानाद्धर्मस्यादौ मोक्षपूर्गमनोपकारित्वाद्वा, तत्प्रतिपक्षित्वे सति स्थितिकारणत्वादधर्मस्य तदनन्तरं, ततस्ताभ्यां परिच्छेद्यत्वात् सर्वाधारत्वाच्चाकाशस्य, एभिरमूर्तत्वेन साधर्म्यात्ततः कालस्य, तन्निमित्तकनानापरिणामवत्त्वादमूर्तप्रतिपक्षित्वाच्च ततः पुद्गलस्य ग्रहणं बोध्यम् । न्यूनाधिकसंख्याव्यवच्छेदार्थं प्रत्येकमजीवत्वद्योतनार्थं, धर्मादयो गत्याधुपग्रहान् प्रति वर्तमानास्स्वयमेव तथा परिणमन्ते न परप्रत्ययाधीना तेषां प्रवृत्तिरिति स्वातन्त्र्यं प्रकटयितुं च पञ्चेत्युक्तम् । अजीवा इति । न जीवा अजीवाः, 'नयुक्तमिवयुक्तञ्च पदमन्यसदृशाधिकरणे वर्तत' इति न्यायेन भावान्तर एवाजीवशब्दो नाभावमात्रे वर्त्तते, यथाऽनश्वशब्दो गर्दभे वर्तते । भावान्तरानात्मकस्याभावमात्रस्याप्रसिद्धत्वाच्च । Page #70 -------------------------------------------------------------------------- ________________ सूत्र - 4-5, प्रथम किरणे हवे सम्यफ श्रद्धामां विषयभूत तत्त्वोना पेटाभेदो घणा होवाथी सुलभतापूर्वक ते तत्त्वोना पेटाभेदोनो बोध थाय, ते माटे ते ते तत्त्वना निरूपणकाळमां ते पेटभेदोने नहि कहेतां, अहीं ज सामान्यथी अवान्तर वस्तुना निर्देश रूप उद्देश कहे छे के भावार्थ- जीवो अनंत छे. विवेचन- जो के जीवोना संग्रहप्रकार भेदो आगळ उपर कहेवाशे ज, तो पण ते जीवोनी संख्या परिमित नथी. जीवो संख्याता नथी, असंख्याता पण नथी, परंतु आ प्रमाणेना अभिप्रायथी अनंत छे. (सात द्वीप अने सात समुद्र परिणामवाळा लोकमां जीवोना परिणामवादी जैनेतर वादीओ छे.) परंतु श्री जैनशासनमां चौद रजुप्रमाण रूप लोकमां जीवोना अनंतपणानो वाद छे. अर्थात् संख्याता जीवो जो मानवामां आवे, तो मुक्त जीवने संसारमां पाछुं आववुं पडे अथवा आ संसारने एक दिवस जीवोथी शून्य थवुं पडे, वगेरे दोषो आवी जाय. वास्ते श्री जैन प्रवचनमां अनंता जीवोनुं कथन छे. षडूजीवनिकायनुं अल्पबदुत्व (1) बधाथी थोडा त्रसकायिक, (2) तेओथी संख्यातगुणा अग्निकायिक, (3) तेनाथी विशेषाधिक पृथ्वीकायिक, (4) तेओथी विशेषाधिक जलकायिक, (5) तेओथी पण विशेषाधिक वायुकायिक अने (6) तेओथी अनंतगुणा वनस्पतिकायिक छे. ते वनस्पतिकायिक जीवो सांव्यवहारिक अने असांव्यवहारिक-ema be bheda che. कह्युं छे के-"A लोकमां गोलाओ असंख्यात छे. एक गोलामां असंख्यात निगोद छे. एक एक निगोदमां अनंत जीवो छे. जेटला जीव व्यवहारराशिमांथी नीकळी मोक्षे जाय छे, तेटला ज जीव अनादि अव्यवहारराशि रूप वनस्पतिराशिमांथी नीकळी व्यवहारराशिमां आवे छे. जीवो मोक्षमां जाय छतां अहीं कोई परिहाणी नथी, केम के-निगोद जीवोनुं अनंतपणुं अक्षण छे. अनादिअनंत एवा काळमां पण जे मोक्षे गया, जाय छे अने जशे. ते जीवो निगोदना अनंतमां भागमां वर्तता नथी, वत्य नथी, वर्तशे नहि. एक निगोदना शरीरमां जीवो सर्व सिद्धो करतां अनंतगुणा छे. हवे अजीवोनो विभाग भावार्थ- धर्म, अधर्म, आकाश काल अने पुद्गल- आ पांच अजीव छे." विवेचन- जैन प्रवचन प्रसिद्ध रूढ संज्ञावाळा धर्म-अधर्म आदि पदार्थो जाणवा. स्वयं गमनक्रियामां परिणत जीव पुद्गलोने गतिमां सहाय करनार होवाथी "धर्म.' अने तेनाथी विपरीत-स्वयं स्थितिमां परिणत जीव पुगलोने स्थितिमां सहायक होई "अधर्म." जयां पोतपोताना पर्यायो साथे द्रव्यो रहे छे अथवा स्वयं चोतरफ प्रकाशे छे-व्याप्ति करे छे. बीजाओने अवकाशना दानथी "आकाश." रूपी पदार्थोनी हानि-वृद्धिनो प्रकाशक होई "काल." पूरण अने गलनक्रियावाळा होई 'पुद्गल." आ प्रमाणे क्रिया रूपी निमित्तजन्य संज्ञाओ समजवी. आ धमधमदि पदोनो इतरेतर योग रूप द्वन्द्र समास जाणवो. Page #71 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे (तत्रोद्भूतावयव भेद इतरेतरयोः । एवात्रावयवद्वित्व बहुत्वा पेक्षया द्विवचनबहुवचने । श्चैञ्चश्चमैत्रश्च चैत्रमैत्रोपश्यत: चैत्रमैत्र दत्ताः पश्यन्ति न्यग्भूतावयवभेदस्तु समाहारोऽतस्तत्रैकवचनम् । धवखदिर पलाशम् । धवखदिरौ छिन्धि इत्यादावितरेतरद्वन्द्वः वैयाकरणास्तु तादृश साहित्याश्रये शक्तिमाहुः शाब्दिकास्तु मिलितानामन्वय इतरेतर इति वदन्ति । ) प्रत्येकनो प्रधानपणे क्रियानी साथे संबंध होई अहीं समाहार रूप द्वन्द समास नथी, केम के-समुदायनी ज प्रधानतानी आपत्ति थई जाय ! धर्मादिना क्रमन्यासना हेतुओ प्रशस्त नाम होवाथी अथवा मोक्षनगरना गमनमां उपकारी होवाथी "धर्मने पहेलां मूकेल छे. धर्मनो विरोधी होई स्थितिनुं कारण होवाथी त्यारबाद "अधर्म मूकेल छे. त्यारपछी धर्म अने अधर्मथी परिच्छेद्य होवाथी अने सर्व अर्थनो आधार होवाथी "आकाश' मूकेल छे. त्यारपछी धर्म-अधर्म-आकाशनी साथे अमूर्तपणानी अपेक्षाए समानधर्म होई "काल' राखेल छे त्यारबाद काल निमित्ते नाना परिणामवाळो होई, अमूर्त द्रव्योनो प्रतिपक्षी होई pudgala'nuM ग्रहण करेल छे. पंच संख्याना निर्देशना हेतुओ अजीव तत्त्वना पांच ज भेद छे, पांचथी ओछा नथी तेम वधु पण नथी. प्रत्येक पांच अजीवमां अजीवपणुं दर्शाववा माटे अने धर्म आदि अजीवो, गति आदि उपकारो प्रत्ये वर्तता स्वयं गति आदि परिणामवाळा थाय छे. धर्म आदि अजीवोनी, गति आदि उपकारोनी प्रवृत्ति, परनिमित्तने आधीन नथी पण स्वतंत्र छे. आ वस्तु दर्शाववा माटे "पंच' एवा पदनो विन्यास छे. अजीवनो अर्थ "नजीवा अजीवा" अर्थात् जीवथी अन्य अजीव एवो अर्थ करवो, केम के-सग्राही पर्यदास रूप निषेध छे. कह्युं छे के-"नयुक्त तत्य' अर्थात् "नथी युक्त पद, अन्य सदश अधिकरण रूप अर्थमां वर्ते छे. आवा न्यायथी पदार्थातरमां ज अजीव शब्द छे, अभाव मात्रमां नहि. (प्रसजय प्रतिषेध नहि.) जेम के-नाश्व-अनश्व शब्द, अश्वथी भिन्न अने तत्सदश गर्दभ अर्थमां वर्ते छे. वळी भावात्तर रूप जे नथी, एवो कोई अभाव प्रसिद्ध नथी. नन्वनश्वशब्दस्य गर्दभे स्थितियुक्ता, जीवत्वसदृशोदरैकशफादिलक्षणसादृश्यसत्त्वाद् हुस्वकर्णादितुरगविशेषलक्षणापेक्षया च प्रतिषेधात् । धर्मादौ तु तथाविधसादृश्याभावाज्जीवासाधारणचैतन्यशून्यत्वमात्रेऽजीवशब्दो वर्त्तत इत्याशंकायां साधर्म्यधर्मप्रतिपादनद्वारा सामान्यविशेषात्मकत्वमपि जीवादीनां प्रदर्शयितुमाह ___ जीवेन सहैतान्येव षड् द्रव्याणि । 6 / जीवेनेति । तथा चैषामस्ति सादृश्य, जीवेन सह द्रव्यत्वं हि सर्वेषां समानो धर्मः, न चात्र द्रव्यत्वमपि प्रतिषेध्यम्, तथा सति गगनकुसुमायमानत्वं धर्मादीनां स्यात् न चैतदिष्टं, Page #72 -------------------------------------------------------------------------- ________________ 35 सूत्र - 6, प्रथम किरणे जीवासाधारणधर्मप्रतिषेधस्यैवाभिमतत्वात्, तथा च जीवादीनां द्रव्यमिति सामान्यसंज्ञा, विशेषसंज्ञा च जीवो धर्मोऽधर्म इत्यादिरूपेति भावः । एतानीति, धर्मादय इति भाव:, विधेयप्राधान्यात्पुद्गलशब्दस्य त्रिलिङ्गत्वाद्वा नपुंसकनिर्देशः । एवशब्दो भिन्नक्रमो द्रव्येयत्ताबोधकषट्पदेन सम्बद्ध्यते, तथा चैतानि षडेवेत्यर्थः । एतानि षडेव किमात्मकानीत्यत आह द्रव्याणीति । बाह्याभ्यन्तरनिमित्तकोत्पादविगमैः स्वपर्यायैद्रूयन्ते गम्यन्ते तांस्तान् पर्यायान् वा द्रवन्ति गच्छन्तीति द्रव्याणि बाह्यं निमित्तं द्रव्यक्षेत्रकालभावलक्षणं, आभ्यन्तरञ्च स्वपरिणामविशेषः, तावेतौ मिलित्वोत्पादविगमयोर्हेतू भवतः नत्वन्यतरापाये, तथा चैतानि पर्यायद्रवणाद्द्रव्याणि न तु द्रव्यत्वसम्बन्धात्, द्रव्यत्वसम्बन्धात्पूर्वमेषामद्रव्यत्वापत्तेः, न हि दण्डसम्बन्धात् प्राग् देवदत्तो दण्ड्यासीत् । किन्तु यदा दण्डसम्बन्धस्तदैव । न च तथा प्रकृते द्रव्यताऽभिमता प्राग्द्रव्यत्वसम्बन्धात्, अभिमतत्वे वा तत्सम्बन्धाऽऽनर्थक्यमेव । यद्वा जाति: शब्दार्थ इत्यभ्युपगन्तृद्रव्यास्तिकनयाभिप्रायेण द्रव्यत्वनिमित्ता द्रव्यसंज्ञैतेषां भवतु, तच्च द्रव्यत्वं वस्तुतः कथञ्चिद्भिन्नाभिन्नमिति न कोऽपि दोषः । एवशब्दस्य द्रव्याणीत्यनेनापि सम्बन्ध:, तथा च जीवादीनि षट् द्रव्याण्येवेत्यपि लाभेन धर्मादिषु द्रव्यत्वायोगस्य व्यावृत्तिरिति । एतेन च जीवादीनां द्रव्यत्वं सामान्यविशेषात्मकत्वमुत्पादव्ययध्रौव्यात्मकत्वं पर्यायवत्त्वं तत्त्वञ्च साधर्म्यं लभ्यत इति भावः ॥ शंका- अनश्व शब्दनी गर्दभ रूप अर्थमां स्थिति व्याजबी छे, केम के-जीवत्व सरखुं पेट, एक शरू (जरी) वगेरे 35 समानता छे. ह्रस्वकर्ण आदि रूप तुरंगना विशेष लक्षणनी अपेक्षाथी भिन्नता छे. धर्म आदि अजीवोमां तो तथाविध समानतानो अभाव होवाथी, शुं जीवना असाधारण चैतन्यथी शून्य मात्रमां अजीव शब्द छे ? समाधान- आवी शंकामां साधर्म्स धर्मना प्रतिपादन द्वारा, जीव आदिनुं सामान्य विशेष आत्मकपणुं पण दर्शाववा माटे कहे छे के-'जीवनी साथे आ धर्म-अधर्म-आकाश-काल-पुद्गलो'-e छ पदार्थो द्रव्य तरीके उहेवाय छे. तथाच जीवनी साथे धर्म-अधर्म-आकाश-काल-पुद्गलोनो द्रव्यत्व नामनो समान धर्म छे. वळी द्रव्यत्व पण प्रतिषेध योग्य नथी. जो प्रतिषेध्य मानवामां आवे, तो आकाशपुष्पनी माफक धर्म आदि असत् बनी जाय ! आ इष्ट नथी. अजीवमां तो जीवना असाधारण धर्मरूप चैतन्यनो प्रतिषेध इष्ट छे. तथाच जीव आदि छ पदार्थोमां द्रव्य नामनी संज्ञा छे. जीव धर्म-अधर्म आदि रूप विशेष संज्ञा छे. 'एतानि' आ धर्मादि पदार्थोमां अहीं विधेयनी-द्रव्याणि रूप विधेय पदनी प्रधानतानी अपेक्षाए अने पुद्गल शब्द त्रण लिंगमां वर्ततो होवाथी नपुंसक तरीके nirdeza che. Page #73 -------------------------------------------------------------------------- ________________ 36 तत्त्वन्यायविभाकरे "एव' शब्द क्रमभेदवाची छे. अर्थात् द्रव्यनी संख्या बोधकखटु शब्दनी साथे जोडाय छे. जेम के-A जीव आदि पदार्थो छ ज छे. शंका- आ जीव आदि छे ज पदार्थो केवा स्वरूपवाळा छे? समाधान- आ जीवनी साथे धर्म-अधर्म-आकाश-काल-पुद्गल द्रव्य रूप छे. द्रव्य एटले बाह्य निमित्त अने अत्यंतर निमित्तजन्य उत्पाद अने विगम रूप स्व(द्रव्य)ना पर्यायो वडे जे प्राप्त कराय अथवा ते ते पर्यायोने जे पामे छे, ते द्रव्यो कहेवाय छे. अहीं द्रव्य-क्षेत्र-काल-भाव रूप बाह्य निमित्त कहेवाय छे अने अत्यंतर निमित्त स्वपरिणाम विशेष कहेवाय che. A be maLIne उत्पाद अने विगममां हेतु थाय छे. नहि के-एकना अभावमां तथाच पर्यायप्राप्तिनी अपेक्षाए आ जीव आदि छ पदार्थो द्रव्य' कहेवाय छे. परंतु द्रव्यत्व जातिना संबंधनी अपेक्षाए नहि, केम के द्रव्यत्व संबंधना पहेलां आ जीव आदि छे पदार्थोमां अद्रव्यत्वनी आपत्ति थई जाय ! आ वात बरोबर छे के- दंडना संबंधथी पहेलां देवदत्त दंडी कहेवातो नथी, परंतु ज्यारे दंडनो संबंध थाय त्यारे ज दंडी कहेवाय छे. वळी प्रकृतमां वादीए द्रव्यत्वना संबंध पहेलां द्रव्यता मानेली नथी अने जो मानवामां आवे तो द्रव्यत्व संबंधनी निरर्थकता ज छे. अथवा "जाति ए ज शब्दार्थ छे.'- आवुं माननार द्रव्यास्तिक नयना अभिप्रायथी द्रव्यत्व रूप निमित्तवाळी द्रव्यसंज्ञा आ जीव आदि पदार्थोनी थाओ ! वळी ते द्रव्यत्व वस्तुथी कथंचित् भिन्न-अभिन्न छे एथी कोईपण दोष नथी. एव' शब्दनो संबंध द्रव्याणि' पदनी साथे पण छे. अर्थातु जीव आदि छ पदार्थो द्रव्य ज छे- एवो पण लाभ थवाथी धर्म आदि छ पदार्थोमां द्रव्यत्वना अभावनो अभाव (द्रव्यत्व ज) निश्चित थाय छे. आ समस्त निरूपणथी द्रव्यत्व एटले उत्पादव्ययौव्य आत्मकत्व, सामान्यविशेष आत्मकत्व, गुणपर्यायवत्त्व अने तत्त्वत्व रूप समान धर्म जीव आदि छ पदार्थोमां प्राप्त थाय छे. ननु षडिति पदेनैवकारं संयोज्य षडेव द्रव्याणीत्युक्तम्, तन्न युक्तं नैयायिकादिभिः पृथिवीजलतेजोवायुदिङ्मनसां द्रव्यतया गुणकर्मसामान्यविशेषसमवायाभावानाञ्च पदार्थतयाऽभ्युपगतानां सत्त्वादिशङ्कायामाह दर्शनान्तराभिमतपदार्थानामत्रैवान्तर्भावः । 7 / दर्शनान्तराभिमतेति । नैयायिकादीनां दर्शनान्तरेषु तैरभ्युपगतानां पृथिव्यादिपदार्थानां षट्स्वेतेष्वेवान्तर्भाव इत्यर्थः, तथाहि पुद्गला विचित्रशक्तिमन्तस्तथा च शक्तिवैचित्र्येण परिणामवैचित्र्यात्पृथिवीजलतेजोवायुरूपेण परिणमन्त इति सर्वथा तेषां विभिन्नजातीयत्वे मानाभाव एव, तथा दिगपि नास्त्यतिरिक्ता रुचकप्रदेशावधिकविशिष्टाकाशप्रदेशैः सूर्योदयाद्या Page #74 -------------------------------------------------------------------------- ________________ 37 सूत्र - 7-8,9,10, प्रथम किरणे श्रयेणाकाशप्रदेशैर्वा प्राच्यादिव्यवहारोपपत्तेः । द्रव्यमनसोऽपि चक्षुरादिवत्पुद्गलविशेषात्मक त्वमेव । अथ गुणादीनपि पराभ्युपगतानन्तर्भावयति गुणपर्यायसामान्यविशेषादयष्षट्स्वेव सङ्गच्छन्ते । 8 / गुणेति । गुणो रूपादिः । पर्यायः कर्म क्रमभावित्वात् । आदिना समवायाभावयोर्ग्रहणम् । तथा च गुणकर्मसामान्यानि द्रव्यस्य पर्याया एव । विशेषस्त्वप्रामाणिक एव । समवायस्तु नास्त्येव, कथञ्चित्तादात्म्यलक्षणसम्बन्धेनैव गुणादिविशिष्टबुद्ध्युपपत्तेः । अभावोऽपि नाधिकरणाव्यात् सर्वथा भिन्नः, तादृशे प्रमाणाभावात्, एवञ्च षडेव द्रव्याणि नाधिकानि नवा न्यूनानीति भावः ॥ नन्वेवमपि षडेव द्रव्याणीत्यनुपपन्नं तेभ्यो भिन्नानां पुण्यपापादीनां सत्त्वात्, उक्तं हि पूर्वं 'तत्र तत्त्वानि जीवाजीवपुण्यपापास्रवसंवरनिर्जराबन्धमोक्षा नवेऽति इत्याशङ्कायामाह पुण्यादितत्त्वानामप्ययमेव न्यायः । 9 / पुण्यादितत्त्वानामपीति । अयमेव न्याय इति, उक्तदिशा षट्सु द्रव्येष्वेवान्तर्भाव: करणीय इति भावः, पंक्तिरेषा व्याख्यातप्रायैव । स्वयं मूलकारोऽन्तर्भावमभिधत्ते तत्र पुण्यपापाश्रवबन्धानां पुद्गलपरिणामत्वात्पुद्गलेषु, संवरनिर्जरामोक्षाणां जीवपरिणामत्त्वाज्जीवेष्वन्तर्भावः । 10 / तत्रेति । आस्रवो हि नैकरूपः किन्तु कर्मप्रापकक्रियाविशेषोऽध्यवसायविशेषो वा स्यात् तत्र मूर्तस्यैवात्मनः क्रियावत्त्वांत्क्रियाया मूर्त्तात्मकपुद्गलरूपत्वं, तत्क्रियाप्रयोजकाध्यवसायविशेषत्वे तु जीवपरिणामात्मकतया जीवात्मकत्वं, बन्धस्योपश्लिष्टकर्मरूपत्वात्पउद्गलिकत्वमिति भावः ॥ शंस्त्- '53' मेवा पहना साथे ऽभेव2' 1ने 'छ 4 द्रव्यो छ'- 2 ॥ प्रमाण युं ते 81.5 नथी, म -नैयायि माहवाहीमोमे पृथ्वी-48-तेस-वायु-हिशा भने मनमा द्रव्य5j तथा गु-bh-सामान्य्विशेष-समवाय-अभावमां पदार्थपणुं मानेल छे; माटे बार द्रव्यो वधारीने अढार द्रव्यो कहेवा जोईए. भेना पहले '7 4 द्रव्यो छे'- मेम bha3वाय छ ? समाधान नैयायिक आदि वादीओए जैन भिन्न दर्शनोमां पृथर् रूपे मानेल पृथ्वी आदि पदार्थोनो समावेश 'भा 7 द्रव्योमा 4' थाय che. Page #75 -------------------------------------------------------------------------- ________________ 38 तत्त्वन्यायविभाकरे ते आ प्रमाणे "पुद्गलो अचिंत्य शक्तिवाळा छे.' तथाच शक्तिनी विचित्रताथी परिणामनीपरिवर्तननी विचित्रता होई, पुद्गलो पृथ्वी-जल-तेजस् अने वायु रूपे परिणमे छे. सर्वथा पृथ्वी, जल आदिनी भिन्न जातिमां कोई प्रमाण नथी. तथा दिशा पण पृथर् द्रव्य नथी, केम के-चप्रदेशनी मर्यादावाळा विशिष्ट आकाशप्रदेशोथी अथवा सूर्योदयना आश्रय रूप आकाशप्रदेशोथी पूर्वदिशा आदि दिशानो व्यवहार युक्तियुक्त थाय छे. द्रव्य आत्मक मननुं पण चक्षु आदिनी माफक पुद्गलविशेष रूप ज छे. - हवे तैयायिक वैशेषिक अभिमत गुण आदि पदार्थोनो जीव आदि "छ" द्रव्योमां ज समावेश थाय छे. ए वात कहे छे के- रूप आदि चोवीश गुणो क्रमभावी होई गमन आदि रूप पर्याय-कर्म, सामान्य पर अने अपर बे प्रकारनुं छे. सत्ता ए पर सामान्य छे. द्रव्यत्व अपर सामान्य कहेवाय छे. तथाच गुण-कर्मसामान्यनो समावेश द्रव्यना पर्यायोमां थाय छे. आदि अने अंतरहित अणु, आकाश आदि नित्य द्रव्योमां रहेनार, अत्यंत व्यावृत्ति ज्ञानना कारण तरीके विशेष रूप पदार्थ अप्रामाणिक ज छे, केम के-विशेष पण पर्यायरूप सजातीय विजातीयोथी सर्वथा व्यवच्छेदव्यावृत्ति रूप धर्म छे. वळी अयुत सिद्ध-आधार्य आधारभूत पदार्थोनो ईह प्रत्यय हेतु रूप समवाय संबंध to judo पदार्थ नथी ज, केम के- कथंचित् तादात्म रूप संबंध वडे ज गुण आदि विशिष्ट बुद्धिनी उपपत्ति थई जाय छे. अभाव नामक पदार्थ पण अधिकरण रूप द्रव्यथी सर्वथा भिन्न नथी, केम के- तादेशमां प्रमाणनो अभाव छे. अर्थात् जीव आदि छ पदार्थो ज द्रव्यो छे. छ थी कोई अधिक के न्यून नथी. शंका- आ प्रमाणे जे कह्युं छे के- "छ ज द्रव्यो छे'- ए वात ठीक नथी, केम के- जीव आदि छ द्रव्योथी भिन्न पुण्य-पाप आदि तत्त्वोनी विद्यमानता छे. पहेलां ज कही दीधुं छे के त्यां जीव-अजीव-पुण्य-पापआश्रव-संवर-निर्जरा-बंध अने मोक्ष, ए नव तत्त्वो छे. समाधान-पुण्य आदि तत्त्वोमां पण आ ज जाय छे अने पुण्य आदि तत्त्वोनो पूर्वोक्त दिशा द्वारा जीव आदि छ द्रव्योमां ज अंतर्भाव करवो जोईए. जेम के त्यां एटले जीव आदि छ द्रव्यो पैकी पुगलोमां पुण्य-पाप-आश्रव-बंधतत्त्वोनो समावेश थाय छे. विशेष वात एवी छे के- आश्रव अनेक रूपवाळो छे. परंतु कर्म प्राप्त करावनार क्रियाविशेष रूप आश्रव अथवा अध्यवसायविशेष रूप Azrava-ema be विभागमां छे. त्यां मूर्ति आत्मा ज क्रियावान होई क्रियाविशेष रूप आश्रवनुं मूर्तिस्वरूपी पगलपणुं छे अने ते क्रियामां प्रयोजक रूप अध्यवसायविशेष जीव परिणाम होई जीव आत्मक पण छे. बंधनुं संश्लिष्ट कर्मरूपपणुं होई पौद्गलिकपणुं सिद्ध ज छे. तथा संवर, निर्जरा अने मोक्षतत्त्वोनो समावेश जीवपरिणामविशेष होई जीवद्रव्यमां अंतर्भाव थाय छे. अथ कालं विहाय पञ्चानां साधर्म्यमाह नं विफा पतिया मन्तिआ 22. कालमिति । अनागतस्यानुत्पत्तेरुत्पन्नस्य च नाशात्प्रदेशप्रचयाभावेन कालेऽस्तिकायता नास्तीत्यभिप्रायेणाह कालं विहायेति । कायो हि समुदायः, मनुष्यलोकव्यापी Page #76 -------------------------------------------------------------------------- ________________ सूत्र - 11, प्रथम किरणे कालस्त्वेकसमयात्मकत्वेनैकोऽतो न तस्य कायरूपत्वमिति भावः । पञ्चेति, जीवधर्माधर्माकाशपुद्गला इत्यर्थः । अस्तिकाया इति, सकलजीवादिद्रव्यध्रौव्यप्रतिपादकोऽव्ययोऽस्तिशब्दः । आपत्तिवाचकः कायशब्दः, आपत्तिर्नामाविर्भावतिरोभावौ, उत्पादविनाशाविति यावत् । एवञ्चोत्पादव्ययध्रौव्यात्मका इत्यर्थः । ननु पुद्गलानामुत्पादव्ययवत्त्वसंभवेऽपि जीवादीनां कथं तदिति चेन्न जीवस्योत्पादविनाशिशरीरसम्बन्धादुत्पादविनाशवत्त्वात् अनित्यज्ञानादिमत्त्वाद्वा, धर्मादीनामपि तत्तद्गत्याधुपग्रहव्यापाराणां जिगमिषुचैत्रादिनिमित्तत आविर्भूतानां समुपरतगत्यादिव्यापारे च चैत्रादिके तिरोहितानाञ्च smbndhenotpaadvinaashvttvaat| न च मनुष्यलोकान्तर्वर्तिनः कालस्यैकसमयात्मकत्वात्परमसूक्ष्मत्वानिर्विभागत्वाच्च न कायता, अत एव नोत्पादविनाशित्वं, उत्पादविनाशाविनाभूतञ्च ध्रौव्यं तदभावात् ध्रौव्यमपि न भवेदेवेति समयात्मकः कालो वन्ध्यापुत्रवदसन्नेव स्यादिति वाच्यम्, यत्कायशब्देनोच्यते तदेवोत्पादविनाशवदिति नियमाभावात् । किन्तु स्वरससिद्धयोरेवोत्पादविनाशयोः कायशब्देन प्रकाशनात् । नहि शब्दसामर्थ्यादभूतयोरपि तयोः कल्पना समुचिता, तथा च कायशब्दप्रयोगाभावेऽपि स्वारसिकोत्पादविनाशौ तत्सहचरितं ध्रौव्यञ्च कालेऽप्यस्त्येवेति न दोषः । न चैवमपि कुतो न काले कायशब्दः प्रयुज्यत इति वाच्यम् । प्रदेशानामवयवानां वा बहुत्वाभावात् । अभ्यन्तरीकृतेवार्थो हि कायशब्दः, काया इव काया इति यथौदारिकादिशरीरनामकर्मोदयवशात्पुद्गलैश्चीयन्ते इति कायाः तथा धर्मादीनामनादिपारिणामिकप्रदेशचयनात् कायत्वम् । तथा च प्रचीयमानाकारत्वं कायशब्दार्थः, स च समुदायरूपः, सोऽपि विभागे सति भवति, विभक्ताश्च धर्मादिद्रव्यप्रदेशाः, एकस्मिन्धर्मादिप्रदेशेऽपरस्य धर्मादिप्रदेशस्याप्रतिष्ठितत्वात् । तथा प्रविभक्तप्रदेशानां परस्पराविच्छेदरूपत्वात्समुदायरूपत्वमेतादृशञ्च प्रचीयमानाकारत्वं काले नास्तीति दिक् । एवञ्च कालातिरिक्तानां प्रदेशावयवबहुत्वं साधर्म्य फलितं, न चैकस्मिन् परमाणौ अवयवबहुत्वमव्याप्तमिति वाच्यम् प्रदेशावयवबहुत्वसमानाधिकरणद्रव्यत्वव्याप्यधर्मवत्त्वस्य तदर्थत्वात्, तादृशो धर्मः पुद्गलत्वं परमाणावपीति नाव्याप्तिः, कालेऽतिव्याप्तिवारणाय बहुत्वान्तम् । पर्यायाथिकनयप्राधान्येनायमर्थ आहतः, वस्तुतस्तु तस्य द्रव्यावयवैर्निरवयवत्वेऽपि 'एकरसगन्धवर्णो द्विस्पर्शश्चाणुर्भवतीति स्वशास्त्रप्रसिद्ध्या भावावयवैस्सावयवत्वमक्षतमेव । एवं जीवादीनां पञ्चानां अरूपित्वममूर्त्तत्वं, धर्मादिचतुर्णामेकद्रव्यत्वं निष्क्रियत्वं जीवादीनां त्रयाणां लोकाकाशस्य चासंख्येय प्रदेशत्वं, संख्येयासंख्येयानन्तान्यतमप्रदेशत्वं पुद्गलानां, जीवपुद्गलानान्त्वनेकद्रव्यत्वं क्रियावत्त्वं च साधर्म्य विज्ञेयमिति दिक् ॥ Page #77 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे हवे काल नामक द्रव्यने छोडी जीव आदि पांचनुं साधर्म कहे छे के- "कालने छोडी पांच अस्तिकाय छे." ऋजासूत्र नयनी अपेक्षाए भविष्यकाळनी उत्पत्ति नथी अने भूतकाळ नष्ट थयो छे. प्रदेशोना समुदायनो अभाव होई कालमां "अस्तिकायता' नथी. आ प्रमाणेना अभिप्रायथी कहे छे के- "कालने छोडी" इति आदि. काय एटले प्रदेश प्रचय रूपे कहेवाय छे ते काल-मनुष्यलोकव्यापी अढी द्वीपमां वर्तमान-अद्धा समय, एक, परम सूक्ष्म अने निर्विभाग होई, कायशब्दवाच्य समुदाय रूप काल कहेवातो नथी. अर्थात् एक समय आत्मक काल होई एक छे माटे ते कालनी कायरूपता नथी. "अस्तिकायनो अर्थ-अस्ति नामनो अव्यय शब्द सकल जीव आदि द्रव्यनिष्ठ ध्रुवतानो वाचक छे. काय शब्द आपत्तिवाचक छे. आपत्ति एटले आविर्भाव (उत्पाद) अने तिरोभाव विनाश एवो अर्थ समजवो. अस्तिकायनो समुदित ए अर्थ छे के-उत्पाद-व्यय-ध्रौव्य आत्मक द्रव्यो अस्तिकाय कहेवाय छे. शंका-पुद्गलोमां उत्पत्ति अने विनाशवाळा शरीरना संबंधनी अपेक्षाए उत्पत्ति-विनाश छे. अथवा अनित्य-क्षायोपथमिक ज्ञान-दर्शन आदिनी अपेक्षाए उत्पत्ति-विनाश छे. अर्थात् पर्यायनी अपेक्षाए उत्पाद-विनाश छे. समाधान- जीवमां उत्पत्ति अने विनाशवाळा शरीरना संबंधनी अपेक्षाए उत्पत्ति-विनाश छे. अथवा अनित्य-क्षायोपथमिक ज्ञान-दर्शन आदिनी अपेक्षाए उत्पत्ति-विनाश छे. अर्थात् पर्यायनी अपेक्षाए उत्पाद-विनाश छे. धर्म-अधर्म पण गतिपरिणत चैत्र आदि रूप परनिमित्त द्वारा उत्पन्न, स्थिति परिणत चैत्र आदि निमित्तमां विनष्ट एवा, ते ते गति, स्थिति, उपकार रूप व्यापारोना संबंधनी अपेक्षाए उत्पाद अने विनाश घटमान छे. शंका- मनुष्यलोकमां रहेनार अद्धा समय रूप काल, एक समय आत्मक, परम सूक्ष्म, निविभाग होई काय रूप नथी. एथी ज उत्पाद-विनाशवाळो नथी, अने तेथी ज तेमां उत्पाद अने विनाशनी अविनाभावी प्रौव्यनो अभाव छे. अर्थात् उत्पाद अने विनाशना अभावमां प्रौव्य पण असंभवित होई समय रूप काल, वांझणीना पुत्रनी माफक अविद्यमान-अद्रव्य ज थई ज जाय ने? समाधान- जे काय शब्दथी कहेवाय छे, ते ज उत्पाद-विनाशवाळुं ज छे एवो नियम नथी. परंतु स्वरस-(स्व-स्वभाव)थी सिद्ध ज उत्पाद अने विनाशनो काय शब्दथी प्रकाश कराय छे. अहीं शब्दसामर्थ्यथी अविद्यमान ते उत्पाद-विनाशना संनिधाननी कल्पना उचित नथी. अर्थात ज्यां काय शब्दनुं ग्रहण नथी, त्यां स्वरस सिद्ध ज उत्पाद अने विनाश तथा तत्सहचारी ध्रुवता पण कालमां छे ज. आ प्रमाणे दोष नथी. Page #78 -------------------------------------------------------------------------- ________________ 99 सूत्र - 11, प्रथम किरणे (मनुष्यलोकव्यापी) एक समय द्रव्यपर्यायथी अवबद्ध वृत्तिवाळो ज छे. ते काल, द्रव्यार्थनी अपेक्षाए पर्याय मात्रमां उत्पादत्रय धर्मवाळो होवा छतांय पर्याय प्रवाह व्यापी युवताने करे छे. अतीत, अनागत के वर्तमान अवस्थाओमां पण काल-काल आवा सामान्य श्रवणथी सर्वदा ध्रुवताना अंशना अवलंबनथी ते कालमां उत्पाद-व्यय-ध्रौव्यनी घटमानता समजवी. तथाच अढी द्विईप अने बे समुद्रथी आक्रान्त क्षेत्रपरिणामवाळो तिच्छमानथी 45 लाख जोजन प्रमाणवाळो ऊंचो अने नीचे 18 जोजनप्रमाणवाळो कालनामक द्रव्य छे - एम कहेवाय छे. केम के - विशेषतया वर्तनादी रूप काललिंगोनो मनुष्यलोकमां सद्भाव छे. शंका - jo Ama che to अर्थात् कालमां उत्पाद-व्यय-ध्रौव्य आत्मकपणुं che, to कालमां अस्तिकायता केम नथी? समाधान - प्रदेशोनुं के अवयवोनुं बहुत नहि होवाथी काल अस्तिकाय कहेवातो नथी. अर्थात् अवयवो, परमाणु यमुक आदि कहेवाय छे. एमां परमाणुओ तो समुदाय रूप परिणामने अनुभवी भेदने पण पामे छे, एकला पण होय छे. धर्म आदिना प्रदेशो आवा नथी. एथी ते प्रदेशो अवयवो कहेवाता नथी. माटे अहीं प्रदेश अने अवयवनुं भेदथी कथन छे. पगलद्रव्य बहु अवयववानुं कहेवाय छे. संख्यातप्रदेशी, असंख्यातप्रदेशी, अनंतप्रदेशी अने अनंतानंतप्रदेशी ढंध कहेवाय छे. एक पण परमाणु पुद्गल द्रव्य, एक रस, गंध, वर्ण अने क्रिस्पर्श रूप भाव अवयवनी अपेक्षाए सावयव कहेवाय छे, पण द्रव्य रूप अवयवनी अपेक्षाए निरवयव कहेवाय छे. वळी काय शब्द गर्भित ईवना अर्थवाळो छे. कायनी माफक काय, जेम शरीरो, औदारिक आदि शरीरनामकर्मना उदयना वशे पुद्गल चय-प्रदेश अवयवी होई काय शब्द वाच्य बने छे, तेम धर्मादि पण अनादि पारिणामिक प्रदेशना प्रचय रूप होई - प्रदेश अवयवी होई काय शब्द वाच्य बने छे. प्रचयमान आकार रूप स्कंध ए काय शब्दनो अर्थ छे अने ते समुदाय रूप छे. ते स्कंधनामक समुदाय पण विभाग होवे छते थाय छे अने धर्म आदि द्रव्यप्रदेशो विभक्त कहेवाय छे. ज्यां एक धर्मप्रदेश रहेलो छे, त्यां बीजो पण धर्मप्रदेश प्रतिष्ठित नथी. एटले ते विभक्त प्रदेशोनो आ परस्पर अविच्छन्नता रूप समुदाय काय शब्द वाच्य बने छे. आवो प्रचीयमान आकारपणा रूप समुदायत्व कालनामक द्रव्यमां नथी, एम जाणवुं. अर्थात कालभिन्न जीव धर्म, अधर्म, आकाश अने पुद्गलोनो प्रदेश अवयवबहुत नामक धर्म-समान धर्म छे, एम फलित थाय छे. शंका - प्रदेश अवयवबहुत एवुं लक्षण ज्यारे धर्मादि रूप अस्तिकाय रूप लक्ष्यनुं बांधवामां आवे छे, त्यारे प्रश्न थाय छे के - अस्तिकाय रूप लक्ष्यना एकदेश रूप परमाणुमां अवयवबहुत्व नामनुं लक्षण Page #79 -------------------------------------------------------------------------- ________________ 42 तत्त्वन्यायविभाकरे अव्याप्ति (लक्ष्यना एकदेशमां नहि रहेवा रूप) नामना दोषथी दुष्ट bane che, to अहीं दोषनुं निवारण केवी रीते थशे ? समाधान-अहीं प्रदेश अवयवबहुत्व रूप लक्षणनो अर्थ प्रदेश अवयवबहुत समानाधिकरण द्रव्यत्वव्याप्य धर्मवत्त्व समजवो. प्रदेश अवयवबहुत्वनो समानाधिकरण (स्कंध रूप अधिकरण वृत्ति) धर्मद्रव्यत्वनो व्याप्य धर्म (न्यून देशवृत्ति-अषान्तर धर्म) पुद्गलत्व छे अने पुद्गलत्व धर्म परमाणमां छे, माटे अहीं प्रकृत लक्षणमां अबाप्ति नामनो दोष नथी. अलक्ष्य रूप कालनामक द्रव्यमां अतिव्याप्ति (तिशन नक्ष्य नक्ष्य वाविशिष्ट व्याति: | अर्थात् लक्षणनुं अलक्ष्यमां जवा रूप अतिव्याप्ति) नामना दोषना वारण माटे प्रदेश अवयवबहुत्व एवुं लक्षण करेलुं छे, केम के-कालमां प्रदेश अवयवबहुत्व नथी, माटे अस्तिकाय भिन्न काल रूप अलक्ष्यमां अतिव्याप्ति नथी. अहीं उपरोक्त अर्थ पर्यायार्थिक नयनी अपेक्षाए छे. द्रव्य रूप अवयवोनी अपेक्षाए परमाणु निरवयव होवा छतां, "एक रस-गंध-वर्णवाळो, बे स्पर्शवाळो परमाणु होय छे'- एवी जैन शास्त्रनी प्रसिद्धि होवाथी, भाव अवयवोनी अपेक्षाए सावयवपणुं परमाणुमां अक्षत ज छे. आ प्रमाणे पुगल सिवायना धर्म-अधर्म-आकाश-काल-जीव रूप पांच द्रव्योनुं अरूपीपणुं, जीव अने पुद्गल सिवायना धर्म-अधर्म-आकाश-काल रूप चार द्रव्योनुं एकद्रव्यपणुं अने निष्क्रियपणुं, जीव-धर्माधर्म अने लोकाकाशनुं असंख्य प्रदेशपणुं; संख्यात-असंख्यात-अनंत अन्यतम प्रदेशपणुं; पुद्गलोनुं, जीव अने पुलोनुं अनेक द्रव्यपणुं अने क्रियावन्त; एम साधर्म जाणवुं. इति दिफ. अथ पुण्यस्य प्रभेदानाह पुण्यस्य तु सातोच्चैर्गोत्रमनुष्यद्विकसुरद्विकपञ्चेन्द्रियजातिपञ्चदेहादिमत्रितनूपाङ्गादिमसंहननसंस्थानप्रशस्तवर्णचतुष्कागुरुलघुपराघातोच्छ्वासातपोद्योतशुभखगतिनिर्माणत्रसदशकसुरनरतिर्यगायुस्तीर्थकरनामकर्मरूपेण dvictvaariNshdbhedaaH| 12 / पुण्यस्येति । शारीरमानसानेकविधसुखपरिणामप्रापकं सातं वेदनीयकर्मोत्तरप्रकृतीदम्, लोकपूजितकुलप्रसवनिदानं कर्मोच्चैर्गोत्रं गोत्रकर्मोत्तरभेदः, मनुष्यद्विकं मनुष्यगतिमनुष्यानुपूर्वीरूपमेवमेवसुरद्विकमपि । अयमात्मा पञ्चेन्द्रिय इति व्यवहारनिमित्तं कर्म पञ्चेद्रियजातिः । पञ्चदेहा औदारिकवैक्रियाहारकतैजसकार्मणरूपाः । आदिमानां तिसृणामौदारिकवैक्रियाहारकाणां तनूनामङ्गोपाङ्गानि शिरःप्रभृतीन्यङ्गुल्यादीनि च तन्निवर्तककर्माण्यादिमत्रितनूपाङ्गानि । आदिमसंहननसंस्थाने, अस्थिबन्धनविशेषप्रयोजकं कर्म संहननं, आदिमसंहननं वज्रर्षभनाराचसंज्ञ, शरीराकृतिनिर्वृत्तिप्रयोजककर्म संस्थानं, आदिमसंस्थानं समचतुरस्रनामेत्यर्थः । Page #80 -------------------------------------------------------------------------- ________________ सूत्र - 12, प्रथम किरणे 43 प्रशस्तवर्णचतुष्कं, शुक्लरक्तपीताः प्रशस्तवर्णाः, प्रशस्तो गन्धस्सुरभिः, कषायाम्लमधुराः प्रशस्तरसाः, मृदुलघुस्निग्धोष्णाः प्रशस्तस्पर्शा एषां लाभप्रयोजकानि कर्माणि चत्वारि प्रशस्तवर्णचतुष्कपदग्राह्याणि । शरीराणामगुरुलघुत्वपरिणामनियामकं कर्मागुरुलघु । परत्रासादिजनकं कर्म पराघातं, उच्छसनप्राप्तिहेतुरुच्छासः । उष्णप्रकाशप्रापकं कर्मातपं, अनुष्णप्रकाशप्रापकं कर्मोद्योतं, शुभान्तरिक्षगमनहेतुः कर्म शुभखगतिः, अङ्गोपाङ्गादिप्रतिनियतस्थानवृत्तिताप्रयोजकं कर्म निर्माणं, त्रसबादरपर्याप्तप्रत्येकस्थिरशुभसौभाग्यसुस्वरादेययश:कीर्तिरूपाणि दश कर्माणि त्रसदशकपदग्राह्याणि, सुराश्च नराश्च तिर्यञ्चश्च सुरनरतिर्यञ्चस्तेषामायूंषि, तत्प्रयोजककर्माण्यत्र सुरनरतिर्यगायूंषि । धर्मतीर्थप्रवर्त्तयितृपदप्रापकं कर्म तीर्थकरनाम, एषां द्वन्द्वस्ततः कर्मपदेन कर्मधारयः, तादृशकर्माणि रूपं स्वरूपं यस्य पुण्यस्य तत्तादृशकर्मरूपं तेन पुण्यस्य द्विचत्वारिंशद्भेदात्मकत्वमिति भावः ॥ तत्र सातोच्चैर्गोत्रवर्णानि सुरनरतिर्यगायुर्वर्जानि च शेषाणि कर्माणि नामप्रकृतयः, सातोच्चैर्गोत्रे वेदनीयगोत्रकर्मणोरुत्तरप्रकृती, सुरनरतिर्यगायूंषि आयुषः प्रकृतयो बोध्याः ॥ हवे पुण्यकर्मना प्रभेदो (1) शाता वेदनीय शरीर अने मन संबंधी सुखनी प्राप्ति करावनार, वेदनीयकर्मनी उत्तरप्रकृति रूप शातावेदनीय कर्म छे. (2) उच्चगोत्रकर्म- लोकथी पूजित कुळमां जन्मना मूळ कारण रूप, गोत्रकर्मना उत्तरभेद रूप (म्यगोत्र. (3 + 4) मनुष्यद्वि- मनुष्यात, मनुष्य भानुपूला 35 मनुष्यती. (5 + 6) सुविः- सुरत, su2 भानुपूवा 35 सुवि3. (7) पंथेन्द्रियाति- 'भा मात्मा पंथेन्द्रिय छ'- मावा व्यवहारमा निमित्तभूतभ, पंथेन्द्रिय ति. (8 थी 12) पांय शरीर- मौहार, वैयि, मा॥24, तेस भने आभए35 पांय शरीरी. (13 थी 15) पहेला त्रण शरीरना अंग-उपांगो- औदारिक, वैक्रिय अने आहारक रूप त्रण शरीरोना शिर वगेरे अंगो अने अंगुलि आदि उपांगोना उत्पादक कर्मो, प्रथम शरीरत्रयना अंगोपांगो वायछ. . -- - (16) प्रथम वजऋषभनारा संघयण- हाडकांओनी विशिष्ट रचनामां प्रयोजक कर्म, संघयण कहेवाय (17) प्रथम समचतुरट्यसंस्थान- शरीरना विशिष्ट आकारनी उत्पत्तिमां प्रयोजक कारण रूप कर्म संस्थान, समचतुरस्त्र नामक प्रथम संस्थान कहेवाय che. Page #81 -------------------------------------------------------------------------- ________________ 44 तत्त्वन्यायविभाकरे (18 थी 21) प्रशस्तवर्णचतुष्क- (वर्ण-गंध-रस-स्पर्श आत्मक) शुकल-रक्त-पीतवर्णो शुभवर्ण, प्रशस्त गंध सुरभि, कषाय-आस्ल-मधुर ए प्रशस्त रसो, मृदु-लघु-स्निग्ध-ऊष्ण रूप प्रशस्त स्पर्शी, आ प्रशस्त वर्ण चतुट्यना लाभना प्रयोजक कारणभूत चार कर्मो, प्रशस्तवर्ण चतुष्क पद ग्राह्य बने छे. (22) अगुरुलघु- शरीरोना अगुरुलघुत्व परिणामनुं नियामक धर्म. (23) पराघात- बीजाओने त्रास आदि करनार. (24) उच्छवास- श्वास लेवा रूप क्रियानी प्राप्तिमां हेतु रूप. (25) आतप- ऊष्ण प्रकाशनुं प्रापक कर्म. (26) उद्योत- शीत प्रकाशनुं प्रापक कर्म. (27) शुभखगति- शुभ, आकाशमां गमन कारण रूप कर्म शुभखगति, सारी चालमां कारणभूत कर्म शुभखगति.' (28) निर्माण अंग, उपांग आदिने नियत स्थानमां राखनारुं कर्म. (29 थी 38) त्रसदशक-त्रस-बादर-पर्याप्त-प्रत्येक-स्थिर-शभ-सौभाग्य-सस्वर-आदेय-यशकीर्ति रूप दश कर्मो त्रसदशक' पदथी ग्राह्य बने छे. (39 थी 41) सुरनरतिचायु- सुरायुं, नरायुं अने तिर्यंचायुना प्रयोजक कर्मो (42) तीर्थंकरनाम- धर्मतीर्थना प्रवर्तक पदनुं प्रापक कर्म. आ बेंतालीश पदोनो द्वन्द समास कर्या बाद कर्मपदनी साथे कर्मधारय समास तादेश कर्मो जेवुं जेनुं रूप-स्वरूप छे एवा पुण्यनुं, ते तादेश कर्म रूपी स्वरूप वडे पुण्यतत्त्वना बेंतालीश भेदो छे. ते बेंतालीस भेदोमां शाता वेदनीय अने उच्च-गोत्र छोडी, तेमज देवायु-नरायु-तिर्यंचायु छोडी, अर्थात् आ पांच कर्मो छोडी बाकीना बीजा साडत्रीस कर्मो नामकर्मनी प्रकृति रूप छे. सात रूप भेद वेदनीयकर्मनी अने उच्च गोत्र गोत्रकर्मनी उत्तरप्रकृति छे. सुरायु, नरायु अने तिर्यंचायु-e त्रण आयुष्यनी प्रकृति जाणवी. एतर्हि पापस्य प्रभेदानाह ज्ञानान्तरायदशकदर्शनावरणीयनवकनीचैर्गोत्रासातमिथ्यात्वस्थावर-दशकनरक त्रिककषायपञ्चविंशतितिर्यग्द्विकैकद्वित्रिचतुर्जातिकुखगत्युपघाता-प्रशस्तवर्णचतुष्काप्रथमसंहननसंस्थानभेदात् द्वयशीतिविधं पापम् । 13 / __ ज्ञानान्तरायेति । ज्ञानानि चान्तरायाश्च ज्ञानान्तरायास्तेषां दशकं, ज्ञानानि विशेषविषयबोधात्मकानि मत्यादिरूपतः पञ्चविधानि, कर्मप्रस्तावाज्ज्ञानपदेन तदावरणानां ग्रहणं, तथा च पञ्चविधानि ज्ञानावरणानि, दानलाभभोगोपभोगवीर्याणां प्रत्यूहविधायकानि पञ्चान्तरायकर्माणि, Page #82 -------------------------------------------------------------------------- ________________ सूत्र - 13, प्रथम किरणे 45 तस्माद्दशविधत्वं बोध्यम् । दर्शनावरणीयनवकं, दर्शनं सामान्योपलम्भः, तस्यावरणमावारकं, तच्च द्विविधं दर्शनलब्धेर्दर्शनोपयोगस्य चावरणभेदात्, तत्राद्यं चतुर्विधं चक्षुरचक्षुरवधिकेवलदर्शनावरणभेदात् द्वितीयन्तु पञ्चविधं निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानद्धिरूपेण, उभयमपि मिलित्वा दर्शनावरणीयनवकमुच्यते । नीचेओत्रं गर्हितकुलप्रभवप्रयोजकं कर्म, असातं विशिष्टदुःखप्रयोजकं कर्म, तत्त्वार्थश्रद्धानविपर्ययप्रयोजकं कर्म मिथ्यात्वं । स्थावर दशकं स्थावरसूक्ष्मापर्याप्तसाधारणास्थिराशुभदुर्भगदुस्स्वरानादेयायशःकीर्तिप्रयोजककर्मात्मकं, नरकत्रिकं नरकगतिनरकायुर्नरकानुपूर्वीप्रयोजककर्मलक्षणं, कषायपञ्चविंशतिः, क्रोधमानमायालोभाः कषायास्ते प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनप्रभेदतष्षोडशविधाः । हास्यरत्यरतिशोकभयजुगुप्सापुरुषवेदस्त्रीवेदनपुंसकवेदभेदतो नव नोकषाया ईषत्कषायरूपत्वेनोभयसंमेलनतः कषायाणां पञ्चविंशतिर्भवति । तिर्यग्द्विकं तिर्यग्गतितिर्यगानुपूर्वीप्रयोजककर्मद्वयं, एकद्वित्रिचतुर्जातयः-एकेन्द्रियजातिद्वीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रियजातिरूपाः, कुखगतिः कुत्सिताम्बरगमनप्रयोजकं कर्म, उपघातं स्वावयवैस्स्वपीडाप्रयोजकं कर्म, अप्रशस्तवर्णचतुष्कं नीलकृष्णावप्रशस्तवर्णो, दुरभिरप्रशस्तगन्धः, तिक्तकटू अप्रशस्तरसौ, कठिनगुरुरूक्षशीता अप्रशस्तस्पर्शाः, एषामुदयप्रयोजककर्मचतुष्टयं, अप्रथमसंहननसंस्थानानि ऋषभनाराचनाराचार्धनाराचकीलिकासेवार्त्तलक्षणबन्धविशेषप्रयोजककर्माण्यप्रथमसंहननानि, न्यग्रोधपरिमण्डलसादिकुब्जवामनहुण्डनिदानकर्माण्यप्रथमसंस्थानानि । एषां द्वन्द्वस्ततस्तान्येव भेदस्तस्मादिति समासः । तत्र ज्ञानावरणीयपञ्चकं ज्ञानावरणीयस्यान्तरायपञ्चकमन्तरायस्य, दर्शनावरणीयनवकं दर्शनावरणीयस्य, मिथ्यात्वकषायपञ्चविंशतिरूपाः षड्विंशतिविधा मोहनीयस्य प्रकृतयः । नरकायुरायुषो नीचैर्गोत्रं गोत्रस्यासातं वेदनीयस्य प्रकृतिः । शेषाणि नरकगत्यानुपूर्वीतिर्यग्गत्यानुपूर्धेकद्वित्रिचतुरिन्द्रियजात्यप्रथमसंहननपञ्चकाप्रथमसंस्थानपञ्चकाप्रशस्तवर्णचतुष्कोपघातकुखगतिस्थावरदशकानि चतुस्त्रिंशन्नामप्रकृतयो विज्ञेयाः ॥ पापतत्त्वना प्रभेदो (1 थी 10) ज्ञानान्तरायदशक- ज्ञानो अने अंतरायोनुं दशक. विशेष रूप विषयना बोध रूप ज्ञानो मति आदि रूपथी पांच प्रकारना छे. अहीं कर्म प्रस्तावनी अपेक्षाए ज्ञानपदथी मति आदि ज्ञान आवरणोनुं ग्रहण छे. तथाच पांच प्रकारना ज्ञानावरणो, दान-लाभ-भोग-उपभोग-वीयमां विघ्न करनारां पांच अंतरायकर्मो छे. तेथी ज्ञानावरण पांच अने अंतराय पांच मळीने दश भेद रूप ज्ञानान्तरायदशक जाणवुं. Page #83 -------------------------------------------------------------------------- ________________ 46 तत्त्वन्यायविभाकरे (11 थी 19) दर्शनावरणीय नवक-दर्शन एटले सामान्य रूप विषयनो उपयोग, तेनुं आवरण एटले आवारक कर्म. दर्शनावरणीयकर्म, आ कर्म दर्शनलब्धि अने दर्शन उपयोगना आवरणना भेदथी बे प्रकारनुं (1) दर्शनलब्धि आवरण रूप दर्शनावरणीयकर्म, चक्षुदर्शनावरण, अचक्षुदर्शनावरण, अवधिदर्शनावरण अने केवलदर्शनावरणना भेदथी चार प्रकारनुं छे. (2) दर्शन उपयोगना आवरण रूप दर्शनावरणीयकर्म, निद्रा, निद्रानिद्रा, प्रचला, प्रचलाप्रचला अने स्यानर्धिनो भेदथी पांच प्रकारनुं che. 4 + 5 A be maLIne दर्शनावरणीयनवक कहेवाय छे. (20) नीचएण्र्गोत्र- निंदित कुळमां उत्पत्तिमां प्रयोजक कारण कर्म. (21) अशातावेदनीय विशिष्ट दुःखमां प्रयोजक कर्म. (22) मिथ्यात्व- तत्त्वार्थश्रद्धानथी विपर्ययमां प्रयोजक कर्म. (23 थी 32) स्थावरदशक-स्थावर, सूक्ष्म, अपर्याप्त, साधारण, अस्थिर, अशुभ, दुर्भग, दुःस्वर, अनादेय अने अयशकीर्ति प्रयोजक कर्म रूप "स्थावरदशक' कर्म कहेवाय छे. (33 थी 35) नियत्रिक- नरकगति, नरकायु अने नरकानुपूर्णीमां प्रयोजक कर्म रूप "निरयिक' कहेवाय छे. (36 थी 60) कषायपंचविंशति- अनंतानुबंधी क्रोध-मान-माया-लोभ (4) अप्रत्याख्यानी क्रोधमान-माया-लोभ (8) प्रत्याख्यानी क्रोध-मान-माया-लोभ (12) संजवलन क्रोध-मान-माया-लोभ (16) हास्य-रति-अरति-शोक-भय-जुगुप्सा-पुरुषवेद-स्त्रीवेद-नपुंसकवेद, एम नव नोकषाय (25), (इषत्कषाय रूप होई नोकषाय कहेवाय छे.) (61+ 62) तिर्यद्धिक तिर्यंचगति अने तिर्यंचानुपूर्वी प्रयोजक बे कर्म तिर्यद्धिक छे. (63 थी 66) एकद्वित्रिचतुति- एकेन्द्रिय जाति, बेईन्द्रिय जाति, तेईन्द्रिय जाति अने चौरिन्द्रिय जाति रूप "एकद्धिचतुर्नाति' रूप कर्मो कहेवाय छे. (67) कुखगति- खराब चालमां प्रयोजक कर्म (68) उपघात-पोताना अवयवोथी पोतानी पीडामां प्रयोजक कर्म. (69 थी 72) अप्रशस्तवर्ण चतुष्क- नील अने कृष्ण ए बे अशुभ वर्ण, दुरभि (दुर्गध) ए अशुभ गंध तथा तिक्त अने कटु ए बे अशुभ रस छे. कठिन, गुरू, रूक्ष अने शीत-e चार अशुभ स्पर्शे छे. आ चार अशुभ वर्ण-गंध-रस-स्पर्शीना उदयमां प्रयोजक चार कर्मो "अप्रशस्तवर्ण चतुष्क' कहेवाय छे. (73 थी 82) अप्रथम संहनन-संस्थान- पहेला सिवायना बधा संहनन अने संस्थान अर्थात् ऋषभनाराच-नाराच-अर्धनाराच-कीलिका-सेवार्त rU5 बंधविशेषमां प्रयोजक कर्मो, अप्रथम संहनानपंचक अने न्यग्रोध परिमंडल सादि कुल्थ-वासन-हुंडकना मूळ कारण कर्मो, अप्रथम संस्थानांचक, आ बधा पदोनो द्वन्द समास छे अने ते पदो रूपी भेदथी पापतत्त्व वाशी प्रकारनुं che. Page #84 -------------------------------------------------------------------------- ________________ सूत्र - 14, प्रथम किरणे त्यां ज्ञानावरणीयपंचक ज्ञानावरणीयकर्मनी प्रकृति छे, अंतरायपंचक अंतरायकर्मनी प्रकृति छे, दर्शनावरणीयनवक दर्शनावरणीयकर्मनी प्रकृति छे, मिथ्यात्व-कषाय पंचवंशति रूप छव्वीश प्रकारना कर्मो मोहनीयकर्मनी प्रकृति छे, नरकायु आयुष्यकर्मनी प्रकृति छे, नीच गोत्र गोत्रकर्मनी प्रकृति छे अने अशाता वेदनीयकर्मनी प्रकृति छे. 450 , इ 3-na2ति, na2/नुपूला, तिर्थयाति, तियानुपूव्वा, भेद्द्-द्वि-त्रिचतुरिन्द्रिय जाति, अप्रथम संहनानपंचक, अप्रथम संस्थानपंचक, अप्रशस्तवर्णचतुष्क, उपघात, कुखगति अने स्थावरदशक- एम चोत्रीस कर्मो नामप्रकृति रूप जाणवां. साम्प्रतमाश्रवं विभजते आश्रवस्तु इन्द्रियपञ्चककषायचतुष्काव्रतपञ्चकयोगत्रिक-क्रियापञ्चविंशतिभेदात् द्वाचत्वारिंशद्विधः । 14 / आश्रवस्त्विति । कायवाड्मनसां क्रियाविशेषो योगापरपर्याय आत्मकायाद्याश्रय आश्रव उच्यते, स च यद्यपि सकषायस्याकषायस्य च भवति तथाप्यत्र सकषायस्यैवाश्रवं विभजते, स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपमिन्द्रियपञ्चकं, क्रोधमानमायालोभरूपं कषायचतुष्कं, हिंसाऽसत्यस्तेयाब्रह्मपरिग्रहरूपमव्रतपञ्चकं, कायवाड्मनोरूपं योगत्रिकं, कायिक्यधिकरणिकी प्रादोषिकीपारितापनिकीप्राणातिपातिक्यारंभिकीपारिग्रहिकीमायाप्रत्ययिकीमिथ्यादर्शनप्रत्ययिक्यप्रत्याख्यानिकीदृष्टिकीस्पृष्टिकीप्रातीत्यकीसामन्तोपनिपातिकीनैः-शस्त्रिकीस्वाहस्तिक्याज्ञापनिकीविदारणिक्यनाभोगप्रत्ययिक्यनवकांक्षप्रत्ययिकीप्रायोगिकीसामुदायिकीप्रेमप्रत्ययिकीद्वेषप्रत्ययिकीर्यापथिकीरूपाः क्रियापञ्चविंशतिः, एषां द्वन्द्व एता एव भेदो विशेषस्तस्मादित्यर्थः । यद्यपि योगेन्द्रियकषायाव्रतानां सकषायसम्बन्धिनां क्रियास्वभावानतिवृत्तेः क्रियामात्रमेवास्रवः प्रसक्त स्तथापि तेषां द्रव्यास्रवत्वं शुभाशुभास्रवपरिणामाभिमुखत्वात्, भावास्रवस्तु कर्मादानं, तच्च पञ्चविंशतिक्रियाभिरिति तेषां पृथग्ग्रहणं, तत्राव्रतपञ्चकं सकलास्रवजालमूलं, तत्प्रवृत्तावेवास्रवेषु प्रवृत्तिस्तन्निवृत्तौ च सर्वास्रवेभ्यो निवृत्तिः अत्र कषायचतुष्कं सहकारि, उभयोरनयोः सत्त्वे इन्द्रियपञ्चकमास्रवेषु प्रवर्तेते तदनन्तरञ्च पञ्चविंशतिक्रिया आस्रवकारणिकाः प्रवर्त्तन्ते, सर्वत्र च कायावङ्मनोयोगस्सहकारी भवति । तथा च क्रियापञ्चविंशतिः नैमित्तिकी, इतराणि तु निमित्तानि यथा स्पर्शनेन्द्रियं कारणं स्पर्शनक्रिया कार्य तस्मिन् सति स्पृष्टिकी क्रिया, मूर्छा कारणं परिग्रहः कार्यं तस्मिन् सति पारिग्रहिकी क्रिया, क्रोधः कारणं प्रदोषः कार्य तस्मिन् सति प्रादोषिकी क्रिया, मानः कारणमप्रणतिः कार्य तस्मिन् सति प्रातीत्यकी क्रिया, कारणं माया कार्य कौटिल्यं तस्मिन् सति मायाप्रत्ययिकी Page #85 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे क्रिया, प्राणातिपात: कारणं कार्य प्राणातिपातिकी क्रिया इत्येवं यथासंभवं निमित्तनैमित्तिक भावो विशे: | आश्रव तत्त्वविभाग भावार्थ- "आश्रव तत्त्व तो ईन्द्रियपंचक, कषायचतुष्क, अव्रतपंचक, योगत्रिक अने क्रियापंचविंशतिना भेदथी बेंतालीश प्रकारनुं छे." विवेचन- आश्रव-मननी, वचननी अने कायानी विशिष्ट क्रिया रूप जेनुं बीजुं नाम योग छे एवो, आत्मा अने काया वगेरेना आधार रूप "आश्रव" कहेवाय छे. जो के ते आश्रव कषायवाळाने अने कषाय वगरनाने hoya che, to पण अहीं सकषायगत आश्रवनो विभाग करे छे. (1 थी 5) ईन्द्रियपंचक-स्पर्शन रसना प्राण, चक्षु अने श्रोत रूप पांच इन्द्रियो. (6 थी 9) कषायचतुष्क- क्रोध, मान, माया अने लोभ रूपी चार कषायो. (10 थी 14) अव्रतपंचक-हिंसा, असत्य, अस्तेय, अब्रह्म अने परिग्रह रूप अव्रतपंचक (15 थी 17) योगत्रिक-मन, वचन अने काया रूप त्रण योगो. (18 थी 42) क्रियापंचविंशति-1-कायिक, 2-अधिकरणिकी, 3-प्रादोषिकी, 4-पारितापनिकी, प-प्राणातिपातिकी, 6-आरंभिकी, 7-पारिग्रहिकी, 8-मायाप्रयिकी, 9- मिथ्यादर्शन प्रत्ययिकी, 10-प्रत्याख्यानिकी, 11-दष्टिकी, 12-स्मृष्टिकी, 13-प्रातीयकी, 14-सामंतोपनिपातिकी, 15-नैरशस्त्रिकी, 16-स्वाहस्तिकी, 17-आज्ञापनिकी, 18-विदारणिकी 19-अनाभोगप्रत्ययिकी, 20-अनवकांक्षप्रत्ययिकी, 21-प्रायोगिकी, 22-सामुदायिकी, 23-प्रेमप्रत्ययिकी, 24-द्वेषप्रत्ययिकी अने 25-इर्यापथिकी रूप क्रियापंचविंशति. आ बधा पदोनो द्वन्द समास छे. आ बधा पदो रूपी भेदथी आश्रव बेंतालीश प्रकारनो छे. जो के सकषाय संबंधी योग, इन्द्रिय, कषाय अने अव्रतोमां क्रिया रूप स्वभावनुं उल्लंघन नहि थवाथी क्रिया मात्र ज आश्रव तरीके प्रसंग प्राप्त थाय che, to पण ते योग आदिनुं द्रव्य आथवपणुं शुभ-अशुभ आश्रवना परिणाम rU5 कारणने लईने छे. भाव रूप आश्रव तो कर्मना ग्रहण रूप छे. वळी ते कर्यग्रहण पचीश क्रिया वडे थाय छे, माटे तेओनुं पृथपणे ग्रहण छे. अर्थातु इन्द्रियपंचक आदि द्रव्याश्रव छे अने पचीश क्रिया भावाश्रय rU5 छे, माटे भेदथी कथन करेल छे. त्यां अव्रतपंचक सकल आश्रयसमुदायनुं मूळ छे. ते अवतपंचकनी प्रवृत्तिमां ज आश्रवोमां प्रवृत्ति छे. ते अव्रतपंचकना अभावमां सकळ आश्रवोनो अभाव che. Page #86 -------------------------------------------------------------------------- ________________ सूत्र - 15, प्रथम किरणे 49 अहीं कषायचतुष्क सहकारी रूप निमित्त छे. अव्रतपंचक अने कषायचतुष्कनी सत्तामां इन्द्रियपंचक आश्रवोमां प्रवर्ते छे त्यारबाद आश्रवना कारण रूप पचीश क्रियाओ प्रवर्ते छे. वळी समस्त आश्रवोमां मन, वचन अने कायाना व्यापार रूप योग सहकारी थाय छे. तथाच पचीश क्रियाओ कार्य रूप छे अने बीजा इन्द्रियपंचक आदि निमित्तरूप छे. जेम के-स्पर्शन इन्द्रिय ए कारण छे अने तेनुं स्पर्शनक्रिया कार्य छे. ते होय तो ज 'सृष्टिकी' क्रिया. मूर्छा कारण छे अने मूर्छा कारणजन्य परिग्रह कार्य छे. ते होय तो ज 'पारिग्रहिकी' क्रिया. क्रोध कारण छे अने क्रोध रूप कारणजन्य प्रद्वेष कार्य छे. ते होय तो ज 'प्रादोषिकी' क्रिया. मान ए कारण छे अने मान रूप कारणजन्य अप्रणाम कार्य छे. ते होय तो ज 'प्रातीत्यकी' क्रिया. माया कारण छे अने माया रूप कारणजन्य कुटिलता रूप कार्य छे. ते होय तो ज 'मायाप्रत्ययिकी' क्रिया. प्राणातिपात कारण छे अने प्राणातिपात कारणजन्य कार्य रूप कार्य छे. ते होय तो ज 'प्राशातिपातिडी' डिया आ प्रमाणे संभव प्रमाणे अर्थ-अराभाव भावो. इदानीं संवरभेदानाह-- पञ्चसमितित्रिगुप्तिद्वाविंशतिपरीषहदशयतिधर्मद्वादशभावनापञ्चचारित्र भेदात्संवरस्सप्तपञ्चाशद्विधः । 15 / पञ्चेति । ईर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गरूपाः पञ्चसमितयः । कायवाङ्मनोनिग्रहात्मिकास्त्रिगुप्तयः । क्षुप्तिपासाशीतोष्णदंशावस्त्रारतिवनिताचर्यानैषेधिकशय्याऽऽक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कारप्रज्ञाऽज्ञानसम्यक्त्वरूपा द्वाविंशर्तिपरीषहाः । क्षान्तिमार्दवार्जवनिर्लोभतातपःसंयमसत्यशौचाकिञ्चन्यब्रह्मचर्यरूपा दश यतिधर्माः । अनित्याशरण संसारैकत्वान्यत्वाशुचित्वाश्रवसंवरनिर्जरालोकस्वभावबोधिदुलभधर्मस्वाख्यातरूपा द्वादश भावना: / सामायिकछेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसंपराययथाख्यातरूपाणि पञ्च चारित्राणि, एषां द्वन्द्व एतान्येव भेदः प्रकारस्तस्मात् । संवर:पूर्वोदिताऽऽस्रवस्य निरोधः, शुभाशुभकर्मग्रहणहेत्वात्मपरिणामाभाव इति यावत् । अर्थोऽयं संवरणं संवर इति व्युत्पत्त्या विज्ञेयः । संव्रियते कर्मानेनेति व्युत्पत्या तु संवरस्समित्यादय: / समित्यादिभिर्हि कर्म संव्रियते, तथा च शुभाशुभकर्मादानाभावे समित्यादयः करणमिति तात्पर्यम् ॥ संवरना प्रभेदो भावार्थ- 'पंथ समिति, नए गुप्ति, जावीश परीषट, घ्श यतिधर्म, जार भावना अने पांय चारित्रना भेदथी संवर सत्तावन प्रकारनो छे.' 1. अत्र कर्मव्युत्पत्त्या क्षुधादीनां परीषहत्वमुक्तमेतत्तत्वमग्रे वक्ष्यते । Page #87 -------------------------------------------------------------------------- ________________ 50 तत्त्वन्यायविभाकरे विवेयन- (1 थी 5) पंय समिति-या, भाषा, भेषौ, माहाननिक्षेप भने उत्स[ 35 पांय समिति. (6 थी. 8) त्रिगुप्ति - आयनिग्रह, क्यननिय सने मनोनिय 35 त्रे। गुप्तिमी..... (8 थी 30) द्वाविंशति परीष8- सुधा, पिपासा, शीत, 75, 6, भवन, मति, वनिता, या, नषेधि, शय्या, माटोश, 15, यायना, मलाम, रोग, तृल्, स्पर्श, भस, Art2, प्रशा भने मशान सम्यकत्व रूप बावीश परीषहो. (31 थी 40) 62 यतिधर्म- क्षमा, भाई, माईप, निमिता, ta5, संयम, सत्य, शौय, आकिंचच अने ब्रह्मचर्य रूप दश यतिधर्म. (41 थी 52) द्वादश भावना- भनित्य, aza295, संसार, भेऽत्प, अन्याय, अशुयित्व, माश्रय, संवर, निर्जरा, लोकस्वभाव, बोधिदुर्लभ अने धर्मस्याख्यात रूपे बार भावना. (53 थी 57) पंच चारित्र- सामायिक, छेदोपस्थापनीय, परिहारविशुद्धि, सूक्ष्मसंपराय अने यथाख्यात रूपे पांच चारित्रो. आ बधा पदोनो द्वन्द समास. त्यारबाद आ पदो रूपी भेदप्रकारथी पूर्वकथित आश्रवना निरोधरूप संवर अर्थात् शुभ-अशुभ कर्यग्रहणना हेतुभूत आत्मपरिणामना अभाव रूप संवर जाणवो. मा अर्थ 'संवरणं संवरः' - भावी व्युत्पत्तिथी वो. 'लेना पडे संवृत्त थाय' - भावी व्युत्पत्तिथा समिति वगेरे संवर कहेवाय छे, कारण के- समिति आदिथी कर्म निरूद्ध थाय छे. तथाच शुभ-अशुभ कर्यग्रहणना अभावमां समिति आदि कारण छे. आवुं तात्पर्य जाणवुं. अधुना निर्जरां विभजते बाह्याभ्यन्तरषट्करूपतपोभेदेन द्वादशप्रकारा निर्जरा । 16 / बाह्येति । तपो हि द्विविधं बाह्यमाभ्यन्तरञ्चेति, तत्रानशनोनोदरिकावृत्तिसंक्षेपरसत्यागकायक्लेशसंलीनतारूपं षड्विधं बाह्यं तपः । प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायध्यानोत्सर्गरूपञ्च षड्विधमाभ्यन्तरं - मिलित्वा च द्वादशप्रकाराणि तपांसि, एतान्येव च निर्जराशब्दवाच्यानीति तस्या अपि द्वादशविधत्वं, यद्यपि बाह्याभ्यन्तररूपाणि तपांसि कर्मादानाभावात्मक-संवरकरणेष्वन्तर्गतानि, तस्मादेषामेव निर्जरात्वे संवरैकदेशो निर्जरेति स्यात्तथा च संवरवन्नेदं प्रधानं तत्त्वमिति नवत्वव्याघातस्तथापि कर्मसंश्लिष्टेनात्मना कर्मादानानिवृत्तेनेव संश्लिष्ट-कर्महीनेनापि भवितव्यमेवान्यथा बन्धविनिर्मुक्तिस्तस्य न भवेदेव, ततश्च संश्लिष्टकर्म-प्रहाणमप्यावश्यकमतस्तदपि तत्त्वमेव, तदेव च निर्जरा तस्या उपायोऽवश्यं विधेयः, स चोपायस्तप एव, तस्य त्वागच्छत्कर्मनिरोधे संश्लिष्टकर्मप्रहारे च सामर्थ्यादुभयाङ्गतया कीर्तनमिति न कोऽपि दोषः । / 2. प्रधानतयेत्यादिः । Page #88 -------------------------------------------------------------------------- ________________ * त्र - 26, 27, प्रथम रिळे \\ 1 विजयालचद्रार प्रत्ये संग्रह निर्जरा विभाग भावार्थ- 'बाह्य रूपे छना समुदाय रूप अने अत्यंतर रूपे छना समुदाय रूप तपना भेदथी बार प्रकारनी निर्जरा छे.' विवेचन- तप, बाह्य अने अत्यंतर रूपे बे प्रकारनो छे. (1) त्यां अनशन, उनोदरिका, वृत्तिसंक्षेप, रसत्याग, कायक्लेश अने संलीनता रूपे छ प्रकारनो 'बाह्य तप' छे. (2) प्रायश्चित, विनय, वैयावृत्य, स्वाध्याय, ध्यान अने उत्सर्ग रूपे छ प्रकारनो 'अत्यंत2 tapa' che. ema be maLIne बार प्रकारना तपो ज निर्जरा शब्दथी वाच्य छे. ए हिसाबे निर्जरानुं पण द्वादशविधपणुं छे. जो के बाह्य-अत्यंतर रूप तपो कर्यग्रहणना अभाव रूप संवरना करणोमां (असाधारण कारणोमां) समावेशवाळा थई जाय छे. तेथी आ तपोना निर्जरापणामां संवरनो एक भाग 'निर्जरा' एम थाय ! जो आम थाय, तो संवरनी माफक आ निर्जरातत्त्व प्रधान नहि गणवाथी तत्त्वोनी नव संख्यानो व्याघात थई जाय che. to पण जेम कर्मनी साथे संश्लिष्ट आत्माए कर्मना ग्रहणथी निवृत्त बनवुं जोईए, तेम कर्मसंश्लिष्ट आत्माए कर्मथी शून्य बनवुं जोईए ज. जो कर्मथी रहित थवानुं न मानवामां आवे, तो बंधथी शून्यपणुं ते आत्मानुं न ज थाय. तेथी संश्लिष्ट कर्मनो ध्वंस पण अत्यंत अनिवार्य-आवश्यक होई, ते 'निर्जरा' पण स्वतंत्र तत्त्व ज छे. ते संश्लिष्ट कर्म प्रध्वंस रूप निर्जरा ज्यारे छे, त्यारे ते निर्जरानो उपाय अवश्य करवो जोईए. ते उपाय तप ज छे. ते तप रूप निर्जरानुं आगंतुक कर्मना निरोधमां अने संश्लिष्ट कर्मना प्रऊसमां सामर्थ्य छे, माटे संवर अने निर्जरा रूप उभयना अंग रूपे तपनुं कीर्तन छे तेथी कोईपण जातनो दोष नथी. सम्प्रति बन्धं विभजते प्रकृतिस्थितिरसप्रदेशभेदाच्चतुर्विधो बन्धः । 17 / प्रकृतीति । जीवप्रदेशकर्मपुद्गलानां क्षीरोदकवत्परस्पराश्लेषो बन्धः । बन्धनं बन्धोऽस्वतंत्रीकरणं, तच्चोभयोरपि पुद्गलात्मनोरिति क्रियाक्रियवतोः कथञ्चिदभेदात् ज्ञानदर्शनावरणवेदनीयमोहनीयाऽऽयुष्कनामगोत्रान्तरायात्मकाष्टविधाः प्रकृतयो बन्धपदवाच्या भवन्ति । अथवाऽष्टविधकर्मजन्यास्स्वभावाः प्रकृतयः, यथा ज्ञानावरणीयस्यार्थानवगमो, दर्शनावरणीयस्यार्थानालोचनं, वेदनीयस्य सुखदुःखसंवेदनं, तत्त्वार्था श्रद्धानासंयमौ मोहनीयस्य, भवधारणमायुषो नाम्नो नारकादिनामकरणं गोत्रस्य सदसत्कुलीनसंशब्दनं दानादिविघ्नकरणमन्तराय1. क्रिया- अस्वतन्त्रीकरणरूपा, क्रियावान् जनकतया दर्शनावरणादिः । आश्रयतया चात्मा । यदि प्रकृतिशब्दस्य स्वभाववाचित्वं न ज्ञानावरणादिवाचित्वमित्युच्यते तदा त्वाहाथवेति ॥ Page #89 -------------------------------------------------------------------------- ________________ 52 तत्त्वन्यायविभाकरे स्येति । एतासां ज्ञानावरणीयादिप्रकृतीनामात्मप्रदेशेषु कालविभागेनावस्थानं स्थितिबन्धः, तत्तत्प्रकृतिस्वभावादविच्युतिर्नियतकालमिति वा । नियतकालानां कर्मणां तीव्रमन्दादिभावेन विपाकवत्ता रसबन्धोऽनुभावबन्धापरनामा कर्मपुद्गलगतसामर्थ्यविशेषानुभवो वा । आत्मप्रदेशेषु कर्मपुद्गलद्रव्यपरिणामनिरूपणं प्रदेशबन्धः, कर्मभावपरिणतपुद्गलस्कन्धानां परमाणुपरिच्छेदेनावधारणं वेति चतुर्विधो बन्ध इति भावः ॥ बंधतत्त्व विभाग भावार्थ प्रकृति, स्थिति, रस अने प्रदेशना भेदथी चार प्रकारनो बंध छे. विवेचन- बंध-जीवप्रदेशोनी साथे कर्मनाशक पुद्गलोनो क्षीरनीर संबंधनी माफक परस्पर सर्वात्मना संबंध बंध' कहेवाय छे. बंधन रूप एटले परतंत्र करवा रूप क्रिया. ते बंध पुद्गल अने आत्मामां होई, क्रिया अने क्रियावाननो (अहीं अस्वतंत्र करवा रूप क्रिया अने क्रियावान एटले जनता रूपे दर्शनावरण आदि अने आधारतानी अपेक्षाए आत्मा क्रियावान कहेवाय छे.) कथंचित् अभेद होवाथी, ज्ञानावरण, दर्शनावरण, वेदनीय, मोहनीय, आयुष्य, नाम, गोत्र अने अंतराय रूप आठ प्रकारनी कर्मरूपी प्रकृतिओ बंधनात्मक शब्दथी वाच्य थाय छे. जयारे प्रकृति शब्द स्वभाववाचक होय, त्यारे प्रकृतिनो अर्थ ज्ञानावरण आदि कर्म नथी ए वात दर्शावता अथवा प्रकृतिओ एटले आठ प्रकारना कर्मना कार्य रूप स्वभावो. जेम के- ज्ञानावरणीयकर्मनो स्वभाव विशेषतया अर्थविषयक ज्ञाननो अभाव, दर्शनावरणीकर्मनो स्वभाव सामान्यतया अर्थविषयक बंध रूप आलोचननो अभाव, वेदनीयकर्मनो स्वभाव सुख अने दुःखनो अनुभव, मोहनीयकर्मनो स्वभाव तत्त्वार्थनी अश्रद्धा (मिथ्यात्व) अने अविरति रूप असंयम, आयुष्यकर्मनो स्वभाव भवमां धारवुं, नामकर्मनो स्वभाव नारक आदि नामनुं करवुं, गोत्रकर्मनो स्वभाव सत्युलीन तरीके-असत्कलीन तरीके बोलाववो, अने अंतरायकर्मनो स्वभाव दान आदि पंचकमां विघ्न करवो. इति 'प्रकृतिबंध." आ ज्ञान आवरण आदि प्रकृतिओनुं आत्माना प्रदेशोमां काळना विभागपूर्वक रहेवुं ए ऽस्थितिबंध छे. अर्थात् ते ते कर्मप्रकृतिनुं स्वभावथी नहि चलित थवुं अथवा नियत काळपर्यत रहेवुं. नियत काळवाळा कर्मोना तीव्र, मंद आदि भावथी विपाक ते "रसबंध छे. तेनुं बीजुं नाम अनुभवबंध छे. अथवा कर्मनाशक पुगलगत सामर्थविशेषनो अनुभव. आत्माना प्रदेशोमां कर्मपुद्गलना द्रव्यना परिमाणनुं कथन अथवा कर्मपणे परिणमेल पुद्गलस्कंधोना परमाणुओना परिमाणनुं अवधारण, ए प्रदेशबंध' कहेवाय छे. आ प्रमाणे चार प्रकारनो बंध समजवो. आम भाव che. Page #90 -------------------------------------------------------------------------- ________________ सूत्र - 18, प्रथम किरणे अथ मोक्षं विभजते मोक्षस्तु सत्पदप्ररूपणाद्रव्यप्रमाणक्षेत्रस्पर्शनाकालान्तरभागभावाल्पबहुत्वैर्नवविधः । 18 मोक्षस्त्विति । कृत्स्त्रकर्मक्षयो मोक्षः, तत्र वस्तुतो यद्यपि तारतम्याभावेन तस्य प्रभेदा न संभवन्त्येव, तथापि तद्वतां सिद्धानामाश्रयेण व्याख्याप्रकारैस्सत्पदप्ररूपणादिभिर्भेदोऽवसेयः, मोक्षस्यात्मपरिणामतया परिणामपरिणामिनोः कथञ्चिदभेदादिति भावः ॥ 53 इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टधर श्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां तत्त्वोद्देशाख्यः प्रथमाइ: समास: ॥ मोक्षतत्त्व विभाग भावार्थ- मोक्ष तो सत्पदप्ररूपणा, द्रव्यप्रमाण, क्षेत्र, स्पर्शना, काल, अंतर, भाग, भाव अने अल्पबहुत्व dvA2-e प्रमाणे नव प्रकारनो छे. विवेचन- मोक्ष- सकल कर्मना क्षय रूप मोक्ष कहेवाय छे. ते मोक्षमां वस्तुतः जो के तरतमता, न्यूनता के अधिकतानो अभाव होई, ते मोक्षना प्रभेदो संभवता नथी, तो पण ते मोक्षवाळा सिद्धोना आश्रये व्याख्याना भेद रूप सत्पदप्ररूपणा आदिथी मोक्षनो भेद जाणवो. केम के- मोक्ष ए आत्माना परिणाम रूप होवाथी परिणाम अने परिणामीनो कथंचिद् अभेद छे. आम भाव समजवो. -: प्रशस्ति : इति तपोगच्छनभोमणि श्रीमद् विजयानंदसूरीश्वर पट्टधर श्रीमद् विजयकमलसूरीश्वर चरणकमलमां भक्तिसमुदायने स्थापन करनार, तेमना ज पट्टधर एवा श्री विजयलब्धिसूरिए रचेल 'tattvanyAyavibhAkara'nI स्वोपज्ञ 'न्यायप्रकाश' नामक व्याख्यामां, तत्त्वोना उद्देश (नाम मात्रथी वस्तु सकीर्तन रूप) नामनो प्रथम किरण समाप्त थाय छे. तत्त्वन्यायविभाकर ग्रंथ रचयिताना पट्टधर A. विजय भुवनतिलकसूरिना शिष्य pU.A. श्रीमद् विजयभद्रंकरसूरिए तत्त्वन्यायविभाकरनी स्वोपक्ष न्यायप्रकाश नामनी टीकानो सरळ भाषामां प्रथम किरणनो गुजराती भावानुवाद समाप्त. इति प्रथम किरण Page #91 -------------------------------------------------------------------------- ________________ 54 तत्त्वन्यायविभाकरे अथ द्वितीयकिरणः ॥ ननु सर्वमिदं तदोपपद्यते जीवो नाम कश्चन पदार्थः प्रमाणपदं यद्यवतरेत्, यस्य मुक्तये तत्त्वोपदेशो भवेत्, तत्रैव च मानं न पश्यामः लोके हि यदत्यन्तमप्रत्यक्षं तन्नास्त्येव यथा गगनारविन्दं, यत्त्वस्ति तत्प्रत्यक्षेण गृह्यत एव यथा घटादिकं, न चायाति जीवः कदाचन प्रत्यक्षगोचरतां, ततो नास्त्यात्मा, न चासावनुमानगम्यः, लिङ्गलिङ्गिनोः क्वचिदध्यक्षतोऽविनाभावग्रहेणैवानुमानप्रवृत्तेः न च लिङ्गिनाऽऽत्मना कस्यापि सिद्धोऽस्ति प्रत्यक्षेणाविनाभावो लिङ्गस्य, तथा सति जीवस्य प्रत्यक्षत एव सिद्धावनुमाननैरर्थक्यं स्यात् । न चादित्यो गतिमान् देशान्तरप्राप्तेर्देवदत्तवदिति सामान्यतोदृष्टानुमानेनादृष्टाया अप्यादित्यस्य गतेरनुमानवदत्रापि जीवस्सिद्ध्यतीति वाच्यम्, दृष्टान्ते देवदत्तादौ सामान्यतो देशान्तरप्राप्तेर्गतिपूर्वकत्वमध्यक्षतोऽवधार्यैव सूर्ये तत्साधनात्, न चात्र तथा क्वचिदपि दृष्टान्ते जीवसत्ताऽविनाभूतं साधनं किमपि प्रत्यक्षेण लक्ष्यते । न चाप्यागमगम्यस्सः, वस्तुतस्तस्यानुमानादभिन्नत्वात्, न च कस्यचित्प्रत्यक्षो जीवो यस्य वचनमागमः स्यात्प्रमाणञ्च भवेत् । तथा च सर्वमिदं निरूपणमरण्यरुदितनिभमित्याशङ्कायां जीवासाधारणधर्मात्मकलक्षणप्रदर्शनद्वारास्स्त्मानं साधयति - तत्र चेतनालक्षणो जीवः । 1 / तत्रेति । नवसु तत्त्वेषु मध्य इत्यर्थः । चेतना लक्षणमर्साधारणो धर्मस्स्वरूपं वा यस्य सः, चेतनया लक्ष्यतेऽसाविति वा चेतनालक्षण:, अत्र जीव इति लक्ष्यं, चेतनालक्षण इति लक्षणम् । चेतना-बुद्धिः-संवेदनं, सैषा जीवस्य पर्यायः, तदेव सामान्यं लक्षणम्, जीवो 1. कथञ्चिद्भेदापेक्षयेदं स्वरूपमिति तु कथञ्चिदभेदापेक्षया । तथा च लक्षणशब्दो भेदाभेदद्योतक इति भावः । तथा च जीवश्चैतन्यमेव चैतन्यमपि जीव एव परस्परेणाविनाभूतत्वादिति बोध्यम् ॥ Page #92 -------------------------------------------------------------------------- ________________ 55 सूत्र - 1, द्वितीय किरणे लक्ष्यः । सर्वजीवर्तिनी चेयं चेतना, सूक्ष्मनिगोदापर्याप्तेष्वपि सर्वजघन्या साऽस्त्येव, त्रैलोक्यवर्तिनां सर्वपुद्गलानां कर्मतया परिणतानामपि सर्वात्मना चेतनां समावरीतुं सामर्थ्याभावादतो न क्वाऽप्यव्याप्तिः । न वाऽसम्भवोऽचेतन आत्मेति विरुद्धत्वादश्रावणश्शब्द इतिवत् । एवञ्च चेतनैवात्मनि प्रमाणं, सुखदुःखादयो हि यथाऽऽत्मसंवेदनसिद्धास्तथा संशयादिविज्ञानमपि स्वसंवेदनसिद्धमेव, यद्धि प्रत्यक्षं न तत्प्रमाणान्तरेण साध्यं भवति, न च सर्वे प्रत्यया निरालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवदिति शून्यवादिनमनुमातारं प्रति प्रत्यक्षसिद्धमपि सग्रामनगरं विश्वं साध्यत एवेति वाच्यम्, तत्र बाधकप्रमाणस्यैव निराकरणात्, अत्र त्वात्मग्राहके प्रत्यक्षे बाधकप्रमाणाभावात् । ज्ञातवानहं जानेऽहं ज्ञास्याम्यह-मित्यादिकालिककार्यव्यपदेशविषयाहम्प्रत्ययत आत्मनः प्रत्यक्षसिद्धत्वाच्च । न चाहम्प्रत्यय आनुमानिकोऽलैङ्गिकत्वात् । नाप्यागमादिप्रमाणसम्भवस्तदनभिज्ञानामपि तस्योत्पादात् । न चास्या देह एव विषयो मृतदेहेऽपि तदुत्पत्तिप्रसङ्गात् । नापि निराश्रयः अहमित्यादिज्ञानस्य गुणत्वेन गुणिनमन्तरेणासम्भवात्, न देहोऽत्र गुणी, मूर्तत्वाज्जडत्वाच्च ज्ञानस्य त्वमूर्तत्वाद् बोधरूपत्वाच्च । न चाननुरूपाणां गुणगुणिभावो युज्यते, आकाशरूपादीनामपि तद्भावप्रसङ्गात् । तस्मादहम्प्रत्ययग्राह्यत्वादात्मा प्रत्यक्ष एव । तदपलापेऽश्रावणः शब्द इतिवत्प्रत्यक्षविरुद्धः पाभासः स्यात् । यथा च रूपादिगुणप्रत्यक्षाद् गुणी घटः प्रत्यक्षः तथा संशयस्मृतिजिज्ञासादिज्ञानविशेषाणां स्वसंवेदनप्रत्यक्षसिद्धत्वाद्गुणी जीवोऽपि प्रत्यक्षसिद्ध एव । तथेन्द्रियमपि न विज्ञातृ, तदुपरमेऽपि तदुपलब्धार्थानुस्मरणात् । अतः प्रत्यक्षोऽयमात्मा स्वदेहे । परदेहे पुनरिष्टानिष्टप्रवृत्तिनिवृत्तिदर्शनात्सात्मकत्वमनुमेयम् । परशरीरं सात्मकं, इष्टानिष्टप्रवृत्तिनिवृत्तिदर्शनात्स्वशरीरवत् । तथाऽस्ति देहस्य विधाता, आदिमत्प्रतिनियताकारत्वात् घटवद्,यत्पुनरकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति यथाऽभ्रं । मेर्वादौ व्यभिचारवारणायादिमदिति विशेषणम् । तथा इन्द्रियं साधिष्ठातृकं, करणत्वाद्दण्डादिवत्, देहादयस्सभोक्तृका भोग्यत्वात् वस्त्रादिवदित्यनुमानानि साधकानि बोध्यानि । न च विधात्रादिसाधकहेतूनां साध्यविरुद्धसाधकत्वं, घटादिकर्तृणां मूर्तिमत्त्वात्संघातरूपत्वादनित्यस्वभावत्वाच्च, सिषाधयिषितश्चैतद्विपरीतो जीव इति वाच्यम्, संसारिणो जीवस्यैव 1. आत्मा न प्रत्यक्ष इत्यत्रेति भावः ॥ 2. जीवोऽस्ति तद्गुणप्रत्यक्षत्वाद्धटवदिति प्रयोगोऽपि बोध्यः ॥ 3. अत एव च विरुद्धत्वम् । तत्र हेतुमाह घटादीति ॥ Page #93 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे साधयितुमिष्टत्वेनादोषत्वात्, स हि अष्टविधकर्मपुद्गलसंघातोपगूढत्वासशरीरत्वाच्च कथंचिन्मूर्त्तत्वादिधर्मयुक्त एवेति दिक् ॥ नन्वस्तु जीवः प्रत्यक्षसिद्धस्तथापि चेतनालक्षणो जीव इति लक्षणं न सम्भवति, तथा सति हि चेतनास्वरूपं जीव इत्युक्तं स्यात् तच्च न संभवति चेतनाया गुणत्वाज्जीवस्य गुणित्वाच्च स्वरूपभेदात् तयोर्भेदे तु जीवस्यैव चेतनागुणो न घटादेरित्यवधारणं न स्यात्, तयोश्चाभेदे य एव जीवस्सैव चेतना, यैव चेतना स एव जीव इति भेदनिबन्धनलक्ष्यलक्षणभावो न भवेदिति चेन्न तयोः कथञ्चिद्भिन्ना-भिन्नत्वेनोभयोपपत्तेः । ननु तथापि कथञ्चिद्भेदेन चैतन्याश्रयो जीवो वर्त्तत इति न सङ्गच्छते सर्वभावानां क्षणिकत्वेन नित्यस्य चैतन्याश्रयस्यासिद्धः । यद्धि सत् तत्क्षणिकं यथा घटः संश्च विवादाध्यासित इति, अत्र सत्त्वमर्थक्रियाकारित्वं नहि संश्चार्थो न चार्थक्रियाकारीति संभवति, तथा च ज्ञानान्येव सन्तन्यमानानि क्षणिकानि सन्ति न ततोऽन्यो नित्यस्तदाश्रयो जीवो नाम कश्चिदिति चेन्न घटादीनां कालान्तरस्थायित्वेन क्षणिकत्वस्यासिद्ध्या सत्त्वस्य क्षणिकत्वेन व्याप्त्यसिद्धेः, न च घटादौ सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्माध्यासान्न कालान्तरावस्थायित्वं, अन्यथा कालान्तरभाविजलाहरणादिकमिदानीमपि कुर्यान्न करोत्यतोऽसमर्थत्वेन पूर्वोत्तर-कालयोनैको घट इति क्षणिकत्वं सिद्धमेवेति वाच्यम्, सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्माध्यासा-सिद्धेः । इदानीं जलाहरणं कुर्वतो घटस्य कालान्तरीयजलाहरणं प्रत्यपि सामर्थ्यात् । न च सति सामर्थ्य कार्यमवश्यं करणीयमित्यस्ति नियमो सहकारिलाभालाभप्रयुक्तत्वात् करणाकरणयोः । तस्मान्न क्षणिकत्वव्याप्तं सत्त्वं, किञ्च नित्यात्मानभ्युपगमे क्षणिकत्वेन ज्ञानानां स्मरणानुपपत्तिः, अन्यदृष्टस्यान्येनास्मरणात्, न च नानात्वेऽपि ज्ञानानां कार्यकारणभावेन स्मरणं युज्यत इति वाच्यम्, उपाध्यायानुभूते शिष्यस्य स्मरणप्रसङ्गात्, तज्ज्ञानानां कार्यकारण-भावाविशेषात्, न च शरीरभेदाग्रहोऽपि नियामक इति वाच्यम्, एतज्जन्मनि जातिस्मरणेन प्राग्जन्मानुभूतानां स्मरणासंभवात्, प्राग्भवीयस्वज्ञानानां सर्वज्ञेनाप्रतिसंधानापत्तेश्च । कार्यकारणभावमात्रस्य स्मृतिहेतुत्वासंभवाच्च । कृतहान्यकृताभ्यागमप्रसङ्गाच्च, येन हि ज्ञानेन शुभाशुभं कर्माचरितं न तेन फलमुपभुज्यते येन तु न कृतं तेनोपभुज्यते चेति । शुभाशुभकर्मप्रवृत्त्यप्रवृत्तिप्रसङ्गेन परलोकाद्यनुष्ठानासंभवाच्च, न चैकज्ञानस्य कर्तृत्वभोक्तृत्वा-भावेऽपि तत्सन्तानस्य स्थिरैकरूपस्य ते भविष्यत एवेति वाच्यम्, सन्तानस्य विज्ञानानतिरेकात, 1. एकसन्तानिकत्वेन स्मरणं सम्भवतील्याशंकायान्त्वाह कार्येति, एकसन्तानिकत्वस्यापि हेतुत्वादिति भावः । 2. अस्तूभयं हेतुरित्याशंकायां दोषान्तरमाह कृतेति, इष्टापत्तौ बाधकमाह शुभेति ॥ 3. तथा च न स्थिरैकरूपत्वमत एव न व्यतिरिक्तत्वमिति भावः ॥ Page #94 -------------------------------------------------------------------------- ________________ 57 सूत्र - 1, द्वितीय किरणे व्यतिरिक्तत्वेऽप्यचेतनत्वात्, व्यतिरिक्तचेतनत्वे तु जीवस्यैव नामान्तरणा-भ्युपगमप्रसङ्गात्, न च वासनासहकृतं ज्ञानमेव कर्तृ स्मर्तृ भोक्तृ च भवतीति किं तदतिरिक्तसुखदुःखफलभोक्तृकल्पनयेति वाच्यम्, वासनाया अक्षणिकाया ज्ञानातिरिक्ताया त्वयानभ्युपगमात्, ज्ञानात् सुखदुःखयोरपि कारणस्वरूपफलभेदेनाभेदासम्भवाच्च । न खलु वनितारूपादिज्ञानोत्पत्तौ या सामग्री वनितादिरूपा सैव सुखदुःखयोरपि,किन्तु रागादिवासनाविशेषोऽपीति कारणभेदः, स्वपरप्रकाशकं ज्ञानं, अनुकूलप्रतिकूलवेदनीये च सुखदुःखे इति स्वरूपभेदः, प्रवृत्तिनिवृत्ती च ज्ञानस्य फलं, तृष्णावैमुख्यादिजननं सुखदुःखयोरिति फ्ल्भेद्ः। तस्माज्ज्ञानभिन्नस्सुखदुःखादिफलभोक्ताऽतिरिक्त आत्मा सिद्ध इति ॥ ननु बुद्धिर्नात्मस्वरूपभूता तद्विरुद्धधर्माधिकरणत्वाद् घटपटादिवत्, न चासिद्धो हेतुर्बुद्धेरुत्पादविनाशधर्मकत्वात्, आत्मनश्चानुत्पादविनाशधर्मकत्वादिति चेन्न, विरुद्धधर्माधिकरणत्वेऽपि सर्वथा भेदासिद्धेः मेचकज्ञानवत्, तद्धि एकं, युगपदनेकपदार्थग्राहिशक्त्यात्मकं चातो विरुद्ध धर्माध्यासः । न चानेकत्वधर्माधारा शक्तिरन्या, एकत्वधर्माधारञ्च तज्ज्ञानमन्यदिति वाच्यम्, अनेकाशक्तिस्तस्येति व्यपदेशासम्भवात्, ततो भेदादर्थान्तरवत् । न च सम्बन्धाद्भवतीति वक्तुं शक्यं, अनेकया शक्त्या सम्बध्यमानस्यानेकरूपत्वापत्तेः । न चैकयैव शक्त्याऽनेकमर्थं गृह्णातीति वक्तुं शक्यं सर्वार्थग्रहणप्रसङ्गात्, तस्मात्तयोः कथञ्चिद्भिन्नाभिन्नत्वेन चेतनास्वरूपत्वं युक्तम्, सा च प्रतिजीवं तारतम्यदर्शनाच्चेतनात्वेनैकापि पर्यायाद्भिन्ना ततश्चात्मापि द्रव्यत एकोऽपि पर्यायभेदाद् भिन्न इति विभावनीयम् । तच्च चैतन्यमेकरूपमपि कर्ममलदिग्धमनेकावस्थान्तरावस्कन्दि भवति, एतेनं यद्यात्मा ज्ञानरूपस्तदा सर्वदा विषयदर्शी भवेत्, जानानं हि जीवं ज्ञानस्वरूपमिति वक्तुं शक्यमन्यथा ज्ञानस्वरूपो न जानीते चेति विरुद्धं वचनं स्यात्, तथा विस्मृत्यनवबोधसंशया अपि न भवेयुः स्याच्चात्मा सर्वदाऽशेषविशेषविज्ञानात्मक इति शङ्कापि परास्ता, प्रदेशाष्टकं विहाय चलत्वेनानवरतमर्थान्तरेषु परिणमनात्, एकार्थेऽनवस्थितोद्भ्रान्तमनस्कत्वेन चिरमुपयोगाभावात् । उपयोगस्थितिकालस्य स्वभावादेवोत्कर्षेणान्तर्मुहूर्तपरिमाणत्वात् । आवरणस्वभावज्ञानावरणकर्मसद्भावात्कदाचिद्विज्ञानस्याव्यक्तबोधसंशयादीनाञ्चोपपत्तेश्चेति ॥ जीवनिरूपण नामक द्वितीय किरण शंका-A सघळुंय उपरोक्त निरूपण त्यारे ज युक्तिसंगत थाय, के जयारे जीव नामनो पृथ रूपे कोई पदार्थ साबीत थाय ! 1. उक्तेन वक्ष्यमाणेन च कारणेनेत्यर्थः । Page #95 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे जे जीवनी मुक्ति माटे तत्त्वोपदेश थाय छे, ते जीवनामक पदार्थनी सिद्धिमां अमे तो कोई प्रमाण जोता नथी. ते आ प्रमाणे - लोकमां जे अत्यंत अप्रत्यक्ष (परोक्ष) छे ते नथी ज. जेम के- आकाशनुं पुष्प. वळी जे छे ते प्रत्यलक्षी ग्रहण थाय छे ज. जेम के-घट वगेरे. वळी जीव कोई काळे प्रत्यक्ष प्रमाणनो विषय थतो देखवामां आवतो नथी, तेथी आत्मा नथी. वळी आ आत्मा अनुमाननामक प्रमाणथी गम्य थतो नथी, केम के-लिंग-लिंगीनुं कोई स्थळे प्रत्यक्षथी अविनाभाव-व्याप्तिना ज्ञानथी ज अनुमाननी प्रवृत्ति छे. कोई व्यक्तिने पण लिंगी एवा आत्मानी साथे प्रत्यक्षथी कोई लिंगनो अविनाभाव सिद्ध ज छे. जो एम मानो, तो लिंग-लिंगीना अविनाभावना प्रत्यक्षथी ज जीवनी प्रत्यक्षथी सिद्ध थतां अनुमाननी निरर्थकता ज थाय. वळी "आदित्य गतिवाळो छे, केम के- देशात्तर प्राप्ति छे. जेमके- देवदत्त. आ प्रमाणे सामान्यथी दष्टानुमानथी अदष्ट पण सूर्यनी गतिना अनुमाननी माफक जीव सिद्ध थशे ज." - एम न मानो. केम के-दष्टान्तभूत देवदत्त आदिमां सामान्यथी देशान्तरप्राप्ति गतिपूर्वक ज छे. आवुं प्रत्यक्षथी अवधारीने ज सूर्यमां तेनी सिद्धि ज छे. वळी अहीं तेमज कोई पण दष्टान्तमां जीवनी साथे व्याप्त एवुं कोई पण साधन प्रत्यक्षथी देखातुं नथी. वळी आगमप्रमाणथी ते आत्मा साध्य नथी, केम के-वास्तविक रीते अनुमानथी आगमप्रमाण भिन्न नथी. वळी कोईने पण जीव प्रत्यक्ष नथी, के जे कोईनुं वचन आगम बने अने प्रमाण तरीके मनाय ! तथाच आ उपरोक्त सघळुंय विवेचन अरण्यना रूदन जेवुं छे. आ प्रमाणेनी आशंकाना समाधान माटे जीवना असाधारण धर्म रूप लक्षण-लिंगना प्रदर्शन द्वारा आत्माने सिद्ध करे छे के भावार्थ- "त्यां चेतना रूपी लक्षणवाळो आत्मा छे." विवेचन- नव तत्त्वोमां जीवतत्त्व चेतना रूपी लक्षणवाळुं छे. चेतना ए ज लक्षण एटले कथंचिद् भेदनी अपेक्षाथी (अणधारणध-तर्यावच्छेसनियतो धर्म:) लक्ष्यतानो नियामक धर्म. जेम के-गायनुं सास्नादि (सास्ना एटले गाय-बळदने गळे लटकती चामडानी गोदडी) मत्त्व ए असाधारण धर्म छे. असाधारण धर्म अथवा कथंचित् अभेदनी अपेक्षाथी स्वरूप-स्वभाव जे तत्त्वनुं छे, ते तत्त्व जीव कहेवाय छे. अथवा चेतना वडे आ जीव ओळखाय छे. आवी व्युत्पत्तिथी चेतना रूपी निशानवाळो जीव कहेवाय छे. चेतनाबुद्धि-संवेदन रूप ते चेतना. जीवनो गुण रूप स्वभाव (सहभावी) पर्याय छे. ते ज जीवनुं सामान्य सर्व जीव साधारण-व्यापक धर्म रूप सामान्य) चेतना रूपी सामान्य ए लक्षण छे. जीव ए लक्ष्य छे. जीव अने चेतनानो लक्ष्य-लक्षणभाव समजवो. Page #96 -------------------------------------------------------------------------- ________________ सूत्र - 1, द्वितीय किरणे तथाच आ ज्ञान-दर्शन रूप चेतना, सर्व जीवव्यापक अर्थात् लब्धि अपर्याप्तसूक्ष्म निगोद रूप एकेन्द्रिय जीवथी मांडीने पर्याप्त संज्ञीपंचेन्द्रिय सुधीना, क्षयोपशम प्रमाणे अतिव्यक्त-व्यक्त-अव्यक्तरूपे अथवा थोडी-विपुल-संपूर्ण रूपे, सघळाय जंतुओमां ज्ञान-दर्शनगुण रूप चेतना अवश्य छे. मतलब के- जेम औषधी आदिथी मूच्छित शरीरवाळा मनुष्यमां अव्यक्त चैतन्य छे ज, तेम पूर्वभवमां उपार्जित सघन कर्म रूपी औषधीथी हणायेल चैतन्यवाळा एकेन्द्रिय-सूक्ष्म-निगोद-अपर्याप्त एकेन्द्रिय आदिमां सर्व जधन्य ते चेतना छे ज. आगममां पण कह्युं छे के- "सर्व जीवोने पण अक्षरनो अनंतमो भाग नित्य उघाडो छे. वळी जो ते अक्षरनो अनंतमो भाग आवृत थई जाय, तो जीव पण अजीवपणाने पामे !" तेथी जीव मात्रमां चेतना छे ज. परस्पर अन्वय व्यतिरेक भावथी जीवमां चैतन्यनुं तादाभ्य nizcitta che. ' are ! त्रण लोकमां रहेनार कर्मपणाए परिणमेल सर्व पुद्गलोमां पण सर्वथा चेतनाने आवृत करवानी शक्तिनो अभाव छे, माटे कोईपण जीवमां चैतन्यलक्षणनी (लक्ष्यभूत जीव मात्रना एक देशमां नहि रहेवा रूप लक्षणना दोष रूप) अव्याप्ति नथी. अथवा लक्ष्य मात्रामां नहि रहेवा रूप असंभव रूप लक्षणनो दोष अहीं नथी अर्थात् आत्मा मात्रमां चैतन्यनो अभाव नथी. अचेतन आत्मा, आवुं कहेवातुं नथी. जेम अश्रावण शब्द विरुद्ध होवाथी कहेवातो नथी, केम के-शब्द श्रावण ज छे, अश्रावण (श्रवणेन्द्रियथी अग्राह्य) नथी, तेम अहीं अचेतन आत्मा नथी. अजीवत्वनी साथे चैतन्यनी व्याप्ति नथी, अर्थात् अजीवनी साथे चैतन्यनो विरोध छे. जीवनी साथे ज चैतन्यनी व्याप्ति छे. उपरोक्त रीतिथी चेतना ज आत्माना निर्णयमां प्रमाण (स्व अनुभव रूप अलौकिक प्रत्यक्ष प्रमाण) छे. जेम सुख-दुःख वगेरे स्वसंवेदन-स्वानुभवसिद्ध छे, तेम संशय-स्मरण-प्रत्यभिज्ञान आदि विज्ञान पण स्वसंवेदन रूप प्रत्यक्षप्रमाणथी सिद्ध ज छे. वळी जे प्रत्यक्ष सिद्ध होय ते अनुमान आदि बीजा प्रमाणथी साध्य थतुं नथी. शंका- तमाम प्रत्ययो (ज्ञानो) आलंबन वगरना छे, केम के-प्रत्यय छे. जेम के-स्वप्न प्रत्यय. आ प्रमाणे अनुमान करनार शून्यवादी (बौद्ध) तरफ प्रत्यक्ष सिद्ध पण ग्राम-नगर सहित जगत साध्य bane che. to evo kema niyama che ke- "je प्रत्यक्ष होय ते प्रमाणान्तरथी साध्य थतुं नथी ?' समाधान- जयां प्रत्यक्ष सिद्ध जगतनी सिद्धि माटे अनुमान आदि प्रमाणान्तरनुं ग्रहण थाय छे, त्यां सघळाय ज्ञानो आलंबनशून्य छे," ईत्यादि बाधक अनुमान रूप प्रमाणनुं निराकरण ए ज हेतु छे. अहीं तो आत्मग्राहक (साधको प्रत्यक्ष प्रत्ये बाधक प्रमाणनो अभाव छे. वळी में जाण्युं, हुं जाणुं छुं, हुं जाणीश वगेरे त्रण काळ(भूत-भविष्य-वर्तमान रूप)मां थनार कार्यना व्यवहारना रूप "हुं रूप (अंतर्मुख) ज्ञानथी आत्मा (मानस) प्रत्यक्ष siddha che. Page #97 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे अहं प्रत्यय' हुं एवुं जे ज्ञान बुद्धि) अनुमानप्रमाण रूप नथी, केम के- कोई लिंग रूप हेतु जन्य नथी. वळी आगम आदि प्रमाणथी पण जन्य नथी, केम के- आगम आदिना ज्ञान वगरना लोकोने पण हुं एवुं ज्ञान थाय छे. तथाच "हुं' एवा प्रत्ययना विषय रूप आलंबन शरीर नथी, केम के-मृतशरीरमां पण 'हुं एवा ज्ञाननी उत्पत्तिनो प्रसंग आवी जाय ! वळी 'एवा निर्णय रूप ज्ञाननो कोई आधार नथी एम नथी, परंतु अवश्य आधार छे, कारण केऽहुं इति आदि रूप ज्ञान गुण रूप होई गुणवान सिवाय गुण होतो नथी. अहीं शरीर ज्ञान रूप गुणनो आधार थई शकतुं नथी, केम के- शरीर रूपी छे, जड रूप पदार्थ छे; जयारे ज्ञान अरूपी छे, बोध रूप छे. ज्ञान रूप गुण अरूपी अने जड तथा रूपी एवा शरीर गुणीनो गुणगुणीभाव अयोग्य होई असंभवित छे. वळी जे रूपी-अरूपी रूप अननुरूप-अयोग्य-असमान गुण-गुणीनो गुण-गुणीभाव युक्तियुक्त नथी. केमके-असमान-अयोग्यनो गुण-गुणीभाव जो मानवामां आवे, तो आकाश (अरूपी) अने जडना रूप आदि गुणोनो पण गुण-गुणीभावनो प्रसंग आवी जाय ! तेथी "अह" विषयक प्रत्ययथी ग्रहणयोग्य होई, आत्मा प्रत्यक्ष सिद्ध ज छे. आत्मा, अहं प्रत्ययथी ग्राह्य होई स्वसंवेदन (मानस) प्रत्यक्ष सिद्ध छे. छतां जो अपलाप नथी एम कहेवामां आवे तो अर्थात् आत्मा अप्रत्यक्ष छे (अलौकिक प्रत्यक्ष रूप स्वसंवेदन प्रत्यय सिद्ध नथी) एम कहेवामां आवे तो, 'शब्द अश्रावण' छे एनी माफक प्रत्यक्ष विरुद्ध पक्षाभास नामक दोष (हत्वाभासनी माफक पक्षाभास दोष) छे. (पक्षाभास एटले "पर्वतो वहिनानी माफकपक्षनी माफक उदेश्यविधेय-(विशेष्य-विशेषण) भाव द्वारा आभास-मालुम पडे, पण कार्य करी शके नहि ते पक्षाभास कहेवाय छे. पक्षाभासना त्रण भेदो पैकी अहीं प्रमाणबाधित साध्यधर्म रूपी विशेषणवाळो पक्षाभास छे. जेम शब्दविशेष्यमां श्रवण इन्द्रिय ग्राह्य रूप श्रावण प्रत्यक्षप्रमाणथी अश्रावणत्व रूप साध्यधर्म रूप विशेषण बाधित थाय छे, तेम आत्मरूप विशेष्यमां अहं प्रत्ययथी ग्राह्य-स्वसंवेदन रूप प्रत्यक्षप्रमाणथी अप्रत्यक्षत्व रूप साध्यधर्म रूप विशेषण बाधित थाय छे, माटे पक्षाभास नामक दोष अहीं छे.) वळी जेम रूप आदि गुणोना प्रत्यक्षथी घट रूप गुणी प्रत्यक्ष मनाय छे, तेम संशय-स्मरण-तर्क आदि विशिष्ट ज्ञान रूपी गुणो स्वसंवेदन प्रत्यक्षसिद्ध होई ते गुणोना आधार रूप जीव रूपी गुणी प्रत्यक्ष सिद्ध ज छे. (जीव प्रत्यक्ष छे, केम के तेना गुणो प्रत्यक्ष छे. जेम घटना रूप आदि गुणो प्रत्यक्ष होई घट प्रत्यक्ष छे, तेम अहीं अनुमान प्रयोग समजवो.) तथा एटले जेम शरीर आत्माना ज्ञान आदि गुणोना आधार नथी, तेम इन्द्रियो पण ज्ञानविशेषोना आधार (विषय rU5) नथी, केम के ते ते इन्द्रियोनो नाश थवा छतांय ते ते इन्द्रियो रूपी करण द्वारा उपलब्ध (जाणेल) ते ते विषय रूप अर्थोनुं पाछळथी स्मरण रही जाय che. Page #98 -------------------------------------------------------------------------- ________________ सूत्र - 1, द्वितीय किरणे 61 जो इन्द्रियोने ज्ञानाधार आत्मा मानवामां आवे, तो इन्द्रियो नष्ट थई छतां तेनाथी अनुभवेल विषयनुं स्मरण che. to स्मरण रूप ज्ञाननो आधार इन्द्रियो रूपी करणो हरगीज थई शके ज नहि. माटे शरीर-इन्द्रियोनो अधिष्ठाता, शरीर-इन्द्रियोथी स्वतंत्र, स्मरण आदि विशिष्ट ज्ञानोनो आधार आत्मा छे. आथी आ आत्मा पोताना शरीरमां ज्ञानादि गुण प्रत्यक्षना न्याये प्रत्यक्ष छे. - हवे बीजा जीवोना शरीरमां आत्मानी अनुमानप्रमाण द्वारा सिद्धि (1) बीजा जीवोना शरीरो आत्मावाळा छे, केम के- इष्ट-हित रूप साधनोमां प्रयत्नपूर्वक क्रिया अने अनिष्ट-अहित रूप साधनोनी प्रयत्नपूर्वक त्याग रूप चेष्टा बीजा जीवोना शरीरमां देखाय छे. अर्थात् जेटली विशिष्ट क्रिया थाय छे, तेटली रक्रियानी माफक प्रयत्नपूर्वक थाय छे. जेम रथनी क्रिया सारथिना प्रयत्नथी थाय छे, तेम शरीरने नियत स्थानमां लई जनारी क्रिया आत्माना प्रयत्नथी थाय छे. आ ज आत्मा रथवाहक सारथिनी माफक शारीरिक क्रियानो कर्ता छे. एथी ज बीजा जीवोनुं शरीर आत्मावाळुं छे, केम के-ईष्टमां प्रवृत्ति अने अनिष्टथी निवृत्ति देखाय छे. (2) तथा आत्मा शरीरनो कर्ता छे, केम के - आदिवाळो-नियत आकार रूप छे. जेम के- घट. जे कर्ता वगरनी चीज, ते आदिवाळी-नियत आकारवाळी पण नथी. जेम के - वादळ. अहीं मेरूपर्वत आदिमां व्यभिचार वारवा माटे अर्थात् कर्तुपणाना अभाववाळा शाश्वत मेरू आदिमां नियत आकारनुं अस्तित्व होई व्यभिचार रूप दोषना वारण माटे 'गतिमतुं' एवुं विशेषण छे. हवे मेरू आदिमां नियत आकार छे, पण आदिमत्व नथी माटे दोष नथी. | (3) इन्द्रियो अधिष्ठाता (नियंता)थी सहित छे, केम के-करण छे. जेम के-दंड-आदि. अर्थात् जेम भ्रमणक्रियानो कोई करनारो अवश्य देखाय छे, तेम देखवुं, जाणवुं वगेरे क्रियानो कर्ता होवो ज जोईए. आ जोवा-जाणवा आदि क्रियाओनो कर्ता आत्मा ज छे. अने ते ते क्रियाओमां प्रकृष्ट उपकारकसाधकतम रूप, चक्षु वगेरे इन्द्रियो, दंडनी माफक-कुहाडानी माफक करणो कहेवाय छे. जेम कुठार आदि करणो होवाथी कोई एक कर्ताने आधीन रहे छे, तेम इन्द्रियो पण करण होई आत्मा आदि कर्ताने आधीन छे; केम के- इन्द्रियो पौद्गलिक होई अचेतन छे अने बीजानी प्रेरणाथी कार्य करनारी छे, माटे प्रेरक चेतनना अभावमां ईन्द्रियो प्रवृत्ति करती नथी. (4) शरीर-इन्द्रिय आदि सभोक्नक छे, केम के- भोग्य-भागयोग्य छे. जेम के-वस्त्र आदि. इत्यादि अनुमानो आत्मसाधको जाणवां. अर्थातु जेम स्वसंवेदन प्रत्यक्ष-मानस प्रत्यक्षथी स्वशरीरमां आत्मानी सिद्धि छे, तेम अनुमानथी बीजाओना शरीरमां आत्मानी सिद्धि समजवी. शंका- आत्मानी सिद्धिकारक, विधाता वगेरेना साधक रूप हेतुओमां आत्मत्वसाध्यविरोधी अजीवत्वनुं साधकपणुं छे, केम के-घट आदिना कर्ताओ मूर्तिमानुं, संघात (परमाणु स्कंध) रूप अनित्य स्वभाववाळा छे. अने साधवानी इच्छाना विषयभूत आत्मा तो तेनाथी विपरीत एटले अमूर्त-असंघात रूप नित्य स्वभाववाळो che. to viruddha hetuothI आत्मा केम साधी शकाय? Page #99 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे समाधान- आत्मानी सिद्धिना प्रसंगमां अहीं संसारी जीव ज साधवानी इच्छाना विषय तरीके इष्ट होई कोई दोष नथी, केम के- ते संसारी आत्मा आठ प्रकारना कर्मयुगलोना समुदायोथी संश्लिष्ट छे. | (असंख्यात प्रदेशी संसारी आत्मा, प्रत्येक प्रदेशमां अनंत अनंत कर्मपरमाणुओनी साथे, जेम अग्निमां तपावेल अने घनथी कूटेल, के जेनो विभाग न थाय तेवी रीते एक पिंड रूप सोयोनो समुदाय छे, तेम एकताने पामेल छे. माटे कथंचित पौदगलिक कहेवाय छे. अर्थात एवो एकान्त नथी के- संसारी जीव अमूर्त ज छे, केम के- कर्मबंध पर्यायनी अपेक्षाथी कर्मबंधना आवेशथी (वळगाड-प्रवेशथी) संसारी जीव मूर्त पण कहेवाय.) शरीरधारी छे अने कथंचित् मूर्तत्व आदि धर्म सहित ज छे. शंका- भले मानस प्रत्यक्षथी जीव सिद्ध हो ! परंतु वेतनातक्षणो नीव:' - चेतना रूपी लक्षणवाळो जीव छे. आ सूत्रमां कहेलुं जीवनुं चेतना रूपी लक्षण संभवतुं नथी. जो चेतनारूपी लक्षण जीवमां मानवामां आवे, तो चेतना स्वरूपी जीव कहेवाय ते संभवतुं नथी, केम के- चेतना गुण छे अने जीव गुणी छे. स्वरूपना भेदथी चेतना अने जीवनो भेद थतां, जीवनो ज चेतना ए गुण छे-घट आदिनो नथी. आवो निश्चय न थाय! अने चेतना अने जीवना अभेद पक्षमां जे जीव ज छे ते ज चेतना छे अने जे चेतना ज छे ते ज जीव छे, आवो निश्चय थतां, भेदमूलक लक्ष्य-लक्षणभाव जीव अने चेतनानो न थाय! तो अहीं गुणगुणीभाव के लक्ष्य-लक्षणभाव केवी रीते घटाववो? समाधान- ते चेतना अने जीवनुं स्याद्वाद मते कथंचित् भिन्नपणुं अने अभिन्नपणुं छे, माटे बंने गुणगुणीभाव अने लक्ष्य-लक्षणभाव बरोबर घटे छे ज. शंका- भले तमे कहो छो ते ठीक छे, परंतु कथंचित् भेदनी अपेक्षाए "चेतनानो आधार जीव छे'- एम संगत थतुं नथी, केम के- सर्व भावो क्षणिक होई चैतन्यना आधारभूत आत्मा नित्य तरीके असिद्ध छे. वळी जे सत् छे ते क्षणिक छे. जेम के-घट. वळी सत् पदार्थ विवादग्रस्त छे-सत्त्वसाध्य छे, माटे अहीं सत्त्वनो अर्थ अर्थक्रियाकारित्व समजवो. (जेम घटनुं जलनी आहरण रूप अर्थक्रियानुं करवापणुं माने छे, तेम अहीं समजवुं.) जो सत् पदार्थ छे अने अर्थक्रियाकारी नथी एम नहि, परंतु अर्थक्रियाकारी सत् पदार्थ छे. तथाचा क्षणपरंपरा रूप संतानवर्ती ज्ञान रूपी आत्मा क्षणिक छे. तेनाथी जुदो-बीजो चैतन्यना आधारभूत जीव नामनो कोई नित्य पदार्थ नथी. (बौद्धो बुद्धिज्ञानक्षण परंपराने आत्मा कहे छे, परंतु मोतीओनी माळामां प्रविष्ट-अनुस्मृत एक दोरानी माफक बुद्धि क्षणपरंपरानी साथे अन्वयी-संबंधवाळा आत्माने मानता नथी.) माटे चैतन्यना आधारभूत आत्माना नित्यत्वनी सिद्धि केवी रीते? समाधान- घट आदि कालान्तरमां स्थायी (एक क्षणथी अधिक क्षण सुधी रहेनार) होई घट आदिमां क्षणिकपणानी असिद्धि छे. अतए क्षणिकपणानी साथे सत्त्वनी व्याप्ति असिद्ध छे. शंका- सामर्थ्य-असामर्थ्य रूप विरोधी धर्मनो अध्यास (आरोप) होवाथी घट आदिमां कालान्तरमां स्थायिपणुं नथी पण क्षणिकपणुं che. Page #100 -------------------------------------------------------------------------- ________________ सूत्र - 1, द्वितीय किरणे 63 जो आम न मानवामां आवे, तो कालान्तरमां थनार जल आहरण आदि हमणां पण करे ! परंतु घट कालान्तरमां थनार जल आहरण आदि हमणां करतो नथी. एटले ज असमर्थ (भावि अर्थक्रियाकारी नहि करनार) होई पूर्वकाळमां अने उत्तरकाळमां एक घट नथी. पूर्वकाळवर्ती घट judo che ane uttarakALavartI ghaTa judo che. एथी ज घटमां क्षण मात्र स्थायिपणुं छे, कालान्तर स्थायिपणुं नथी. बरोबर छे ने? समाधान- घट आदिमां सामर्थ्य अने असामर्थ्य रूप विरोधी धर्मनो अध्यास असिद्ध छे, केम केवर्तमानकाळमां जल आहरणकरनार घटनुं कालान्तरना जल आहरण प्रत्ये पण सामर्थ्य-शक्ति छे. वळी एवो नियम नथी के- "सामर्थ्य होये छते कार्य करवुं ज जोईए." सहकारी कारणोनो जो लाभ होय, तो ज (अर्थक्रिया करवामां समर्थ) घट आदि कार्य करे छे अने सहकारी कारणोनो जो लाभ नहोय तो समर्थ घट आदि पदार्थ कार्य करी शकतो नथी. एवो नियम छे अने एथी ज क्षणिकत्वनी साथे सत्त्वनी व्याप्ति नथी. जो आत्माने नित्य-अन्वयी तरीके न मानवामां आवे, तो जेम एक बुद्धिथी अनुभूत पदार्थनुं बीजी बुद्धिथी स्मरण थई शकतुं नथी, केम के-एक बुद्धि बीजी बुद्धिथी जुदी छे. तेवी रीते संतानवर्ती ज्ञान रूपी आत्मानुं क्षणिकपणुं होई अर्थात् ज्ञाननो प्रथम क्षण बीजा क्षणनुं स्मरण करी शकतो नथी, केम के- एक बुद्धिक्षण बीजा बुद्धिक्षणथी judo che; kema ke- eka मनुष्य अनुभवेला पदार्थनुं स्मरण बीजो मनुष्य करी शकतो नथी. जयारे स्मरण ज घटी शकतुं नथी, त्यारे स्मरण-अनुभवथी जन्य प्रत्यभिज्ञान तो क्यांथी ज घटी शके ? शंका- ज्ञान-बुद्धिक्षणो जुदी जुदी होवा छतांय संतानी (ज्ञानक्षण) अने संतान (परस्पर भिन्न क्षणोने जोडी आपनार वासना, motIonI mALAnA दोरानी माफक सर्व ज्ञानक्षणोमां प्रविष्ट छे. वासनानुं बीजुं नाम संतान)ना कार्य-कारणभावना नियमथी ज पूर्वबुद्धिक्षणथी अनुभूत पदार्थमां उत्तरबुद्धिओनुं स्मरण घटमान छे ज ने? समाधान- संतानमां कार्य-कारणभाव मानवा छतां संतानना क्षणोनी परस्पर भिन्नता मटी शकती नथी, केम के- बौद्ध मतमां सर्व क्षणो परस्पर भिन्न छे. जो अनुभव अने स्मरणनी पाछळकोई नित्य आत्मा रूप पदार्थ नहि मानवाथी भिन्न भिन्न संतानोमां कार्य- कारणभाव मानी स्मरणना स्वीकारमां उपाध्याये अनुभवेल पदार्थना शिष्यमां स्मरणनो प्रसंग आवी जाय ! अर्थात् शिष्य अने गुरुनी बुद्धिमां पण कार्य-कारणभाव मानवो ज जोईए, केम के- गुरु शिष्यने भणावे छे. अतएव गुरुनी बुद्धि कारण अने शिष्यनी बुद्धि कार्य एम कही शकाय छे. एटले उपाध्यायजीए अनुभवेल पदार्थनुं स्मरण शिष्यमां उत्पन्न थवानी आपत्ति आवी जाय ! वळी ते बुद्धिक्षणोमां कार्य-कारणभावथी कोई विशेष विशिष्टता थती नथी. शंका- उपाध्याये अनुभवेल पदार्थनुं स्मरण शिष्यमां लागु नहि पडे, केम के- उपाध्यायनुं शरीर जुदुं छे अने शिष्यनुं शरीर जुदुं छे. माटे एक शरीरनी अपेक्षाए ज्ञानक्षणो भिन्न होवा छतां कार्य-कारणभावथी स्मरण युक्तियुक्त थशे ज ने? Page #101 -------------------------------------------------------------------------- ________________ 64 तत्त्वन्यायविभाकरे समाधान- जो एक शरीरनी अपेक्षाए भिन्न भिन्न ज्ञानोनुं स्मरण मानवामां आवे, तो भिन्न भिन्न शरीरवाळाने आ चालु जन्ममां जातिस्मरणज्ञान रूप ज्ञान द्वारा भिन्न शरीरवाळा पूर्वजन्ममां अनुभवेला पदार्थोनुं स्मरण असंभवित थई जाय ! ए एक दोष. बीजो दोष ए छे के- सर्वज्ञ द्वारा पूर्वभव संबंधी स्वज्ञाननुं अनुसंधानना अभावनी आपत्ति आवी जाय ! माटे एक शरीरनी अपेक्षाए भिन्न भिन्न ज्ञानोनुं स्मरण-जातिस्मरण-सर्वज्ञनुं पूर्व संबंधी ज्ञानोनुं अप्रतिसंधान रूप दोषो होई, ज्ञानोनुं स्मरण-जातिस्मरण-सर्वज्ञनुं पूर्व संबंधी ज्ञानोनुं प्रतिसंधान सिद्ध करवा माटे ज्ञानभिन्न नित्य आत्मा मानवो ए ज व्याजबी छे. अतए एक संतानवर्ती ज्ञानोना स्मरण प्रत्ये कार्य-कारणभाव मात्रनुं हतुपणुं असंभवित छे. जो बुद्धिक्षण परंपराने ज आत्मा क्षणिक मानवामां आवे अने नित्य-अन्वयी न मानवामां आवे, तो बौद्धमतमां कृतिहानि अने अकृत अभ्यागमना प्रसंग रूप दोष आवे छे. ते आ प्रमाणे-ज्ञानक्षण वडे शुभ क्रिया के अशुभ अनुष्ठान आचर्युं. ते ज्ञानक्षण रूप आत्मानो सर्वथा विनाश थवाथी, शुभ के अशुभ कर्म करनार आत्माथी ते सुख-दुःख rU5 फळ भोगवाशे ज नहि. (तर्महानि) केम के- जे पूर्वज्ञानक्षण रूप आत्माथी कर्म करायुं हतुं, ते पूर्वेक्षण रूप आत्मा नष्ट थयेल छे. वळी जे उत्तरक्षण-ज्ञानक्षण रूप आत्माए शुभ के अशुभ कर्म नथी कर्युं, ते उत्तरक्षण रूपी आत्माथी सुख-दुःख rU5 फळ भोगवाय छे, (नवृतवर्मज्ञाख्याम) केम के- पोते शुभाशुभ कर्म नथी कर्युं, परंतु बीजाए करेल कर्मनो फळनो उपभोग होवाथी अकृत अभ्यागम दोष आंवे छे. तथाच कृतनाश अने अकृत अभ्यागम रूप दोष थवाथी, क्षणिक वादमां शुभ-अशुभ कर्मनी प्रवृत्तिनी अप्रवृत्ति रूप प्रसंग थवाथी, परलोक आदिना अनुष्ठानोनो असंभव होई परलोकना अभावनो प्रसंग आवी जाय छे. (ज्ञानोना प्रथम क्षणोनो सर्वथा विनाश थाय छे. अतएव पूर्वक्षणोनो उत्तरक्षणोनी साथे कोईपण संबंध नथी रहेतो. माटे पूर्वजन्ममां करेला कर्मोनुं बीजा जन्ममां फळ मळी शकतुं नहि होवाथी परलोकी आत्मानो अभाव थवाथी परलोकनी सिद्धि थती नथी.) शंका-एक ज्ञान (क्षण)मां कर्तुत्व-भोक्नत्वनो अभाव होवा छतांय, ते ज्ञानना स्थिर एक रूपवाळा संतानमां ते कर्तुत्व अने भोस्तृत्व अवश्य थशे ज ने? समाधान- संतान ए विज्ञानथी अभिन्न छे, केम के- विज्ञान स्थिर एक रूप नहि होवाथी संतान विज्ञानथी भिन्न नथी. जो विज्ञानथी संतानने भिन्न मानवामां आवे, तो पण संतान विज्ञानशून्य होई अचेतन थाय छे. जो विज्ञानथी संतान भिन्न अने चेतन मानवामां आवे, तो जीवनुं बीजुं नाम ज संतान कहेवाय ! अर्थात् जीवना बीजा नाम तरीके संतानने मानवानो प्रसंग रूप दोष आवी ज जाय ! शंका- वासना रूप सहकारी (पोताथी भिन्न रही पोतानुं कार्य करनार) कारणयुक्त ज्ञानक्षण ज कर्ता, स्मर्ता अने भोक्ता तरीके थाय छे. माटे ते ज्ञानथी भिन्न सुख दुःख रूप फळ भोक्ता रूप आत्मानी कल्पनानी कोई जरूरत नथी ज ने? Page #102 -------------------------------------------------------------------------- ________________ सूत्र - 1, द्वितीय किरणे समाधान-बौद्धलोकोए ज्ञानथी जुदी शाश्वती वासनानो स्वीकार करेलो नथी. बीजी वात ए छे केज्ञान अने सुख-दुःख ए बंने कारण, स्वरूप अने फळना भेदथी भिन्न छे, केम के- वनिता वगेरे रूप पदार्थविषयक ज्ञाननी उत्पत्तिमां जे सामग्री (कारण समाज rU5) वनिता आदि रूप छे, ते ज सामग्री सुखदुःखनी उत्पत्तिमां पण नथी. परंतु राग-द्वेष आदि रूप विशिष्ट वासना पण छे. आ प्रमाणे कारणभेद (1) ज्ञान अने सुख-दुःखमां समजवो. (2) स्वरूपभेद- ज्ञाननुं स्वरूप स्व-परप्रकाशकत्वरूप छे. (जेम दीपक पोताने अने बीजाने प्रकाशित करे छे, तेम ज्ञाननो स्वभाव छे के- पोताना स्वरूपने अने पदार्थने जाणे छे.) जे अनुकूळ तरीके अनुभवयोग्य ते "सुख' कहेवाय छे अने जे प्रतिकूळ तरीके अनुभवयोग्य ते दुःख कहेवाय छे. एटले ज्ञानमां अने सुख-दुःखमां स्वरूपना तफावतथी तफावत छे. (3) फतभेद- उपादेयमां प्रवृत्ति अने हेयथी निवृत्ति, ए ज्ञाननुं फळ छे. संतोष-असंतोष आदिनी उत्पत्ति, ए सुख अने दुःखनुं फळ छे. तेथी ज ज्ञानथी भिन्न सुख-दुःख आदि फळनो भोक्ता, सुख-दुःख आदिथी जुदो आत्मा सिद्ध थाय छे. शंका-बुद्धि (ज्ञान) आत्मानुं स्वरूप नथी, केम के- आत्मविरोधी धर्म (उत्पत्ति-विनाश रूप धर्म)ना आधारभूत छे. जेम के-घट-पट इत्यादि. जेम आत्मविरोधी धर्म उत्पाद-विनाशवाळा घट-पट आदि आत्माना स्वरूपभूत नथी, तेम आत्मधर्मविरोधी उत्पत्ति-विनाशशाळी होई बुद्धि आत्मस्वरूपभूत नथी. वळी तविरुद्ध धर्माधिकरणत्व रूप हेतु असिद्ध स्वरूप असिद्ध-जे हेतुनो अभाव पक्षमां होय, ते स्वरूप असिद्ध हेत्वाभास कहेवाय छे.) नथी, केम के- बुद्धिमां उत्पत्ति अने विनाशधर्म छे अने आत्मा अनुत्पाद विनाशवाळो छे. एटले आत्मस्वरूपविरोधी उत्पाद-विनाश धर्मना आधारभूत बुद्धि छे. समाधान- आत्मधर्मविरुद्धना आधारभूत बुद्धि होवा छतां सर्वथा भेदनी असिद्धि (अभाव) छे, अर्थात् कथंचित् भिन्न अने कथंचित् अभिन्न आत्मानी साथे बुद्धि छे. आत्मा, विरुद्ध धर्माधिकरण बुद्धिथी कथंचित् अभिन्न छे. जेम के- मेचकज्ञान. (पंचवर्ण मेचकरत्ननुं ज्ञान) अर्थातु जेम भिन्न भिन्न विरोधी रंगो अने तेना आधारभूत मेचकरत्न परस्पर कथंचित् भिन्न अने कथंचित् अभिन्न छे, तेम भिन्न भिन्न विरोधी उत्पाद-विनाश-प्रौव्य रूप धर्मो अने तदाश्रित पदार्थ पण कथंचित् भिन्न अने कथंचित अभिन्न छे. अहीं ते मेचकरत्ननुं ज्ञान एक अने एकीसाथे अनेक पदार्थ(वर्ण) ग्राहक शक्ति रूप छे. एथी विरुद्ध धर्मनो अध्यास छे. शंका- अनेकत्व रूप धर्मना आधारभूत शक्ति जुदी अने एकत्व रूप धर्मना आधारभूत ज्ञान जुदुं छे ने? समाधान- उपरोक्त बाबत बरोबर नथी, केम के- "ते ज्ञाननी अनेक (अनंत) शक्ति छे, आवो व्यवहार असंभवित थाय छे. केम के ते ज्ञान अने शक्ति जुदी छे. जेम के- घट आदि पदार्थ बीजो छे. शंका- संबंधनी अपेक्षाए ते ज्ञाननी अनेक शक्ति छे, एवो व्यवहार सिद्ध थशे ज ने? Page #103 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे समाधान-अनेक शक्तिनी साथे संबंध करनार ज्ञाननी एक रूपतानी आपत्ति रूप दोष आवे छे, माटे संबंधनी अपेक्षाथी "ज्ञाननी अनेक शक्ति छे'- एवो व्यवहार असिद्ध छे. शंका- ज्ञान एक शक्तिथी अनेक अर्थनुं ग्रहण करे छे, एम कहीए तो शो वांधो? समाधान- ज्ञान एक शक्तिथी अनेक अर्थनुं ग्रहण kare che. ema jo bolo, to sarva अर्थना ग्रहणना प्रसंग रूप आपत्ति आवी जाय ! माटे ज्ञान अने शक्तिनुं कथंचित भिन्नपणुं अभिन्नपणुं होवाथी ज्ञाननुं चेतनास्वरूपपणुं युक्त ज छे. वळी ते चेतना स्वरूप बुद्धि प्रत्येक जीवमां ओछी-वत्ती देखाती होई, चेतनत्वनी अपेक्षाए एक बुद्धि पण पर्यायनी अपेक्षाए भिन्न छे अने तेथी आत्मा पण द्रव्यनी अपेक्षाए एक पण पर्यायना भेदनी अपेक्षाए भिन्न छे. ते चैतन्य, एक रूपवाळुं पण ज्ञानावरण आदि कर्म रूप मलथी लेपायेल अनेक अवस्थान्तर पामनारुं छे. आ कहेला कहेवाता कारणोथी जे जे शंकाओनो निराश थयो छे, ते ते शंकाओनुं क्रमसर वर्णन (1) जो आत्मा ज्ञान रूप che, to te ज्ञान रूप आत्मा केम सर्वदा पदार्थोने जोतो नथी? केम के विषयोने जाणतुं ज ज्ञान ते आत्मा कहेवाय छे अने विषयोने नहि जाणतुं ज्ञान आत्मा तरीके कहेवातुं नथी. ज्ञान रूप आत्मा छे अने ते जाणतो नथी, ए विरुद्ध छे. माटे हंमेशां ते ज्ञान रूप आत्माए जाणतां ज रहेवुं जोईए. (2) जो ज्ञान रूप आत्मा che, to आत्मामां पूर्व उपलब्ध अर्थ विषयनुं विस्मरण केम थाय छे? केम के- वर्तमानकाळमां आ आत्मा अविनष्ट ज्ञानवान छे. (3) शुं एवुं कारण छे के-अस्पष्ट ज्ञानवाळो आत्मा थाय छे? ज्ञान अव्यक्त ईष्ट नथी, केम केज्ञाननुं स्वरूप उपलब्धि छे. (4) तेथी ज ज्ञान रूप आत्मामां संशय तो कदाच उत्पन्न ज न थवो जोईए. (5) ज्ञान रूप आत्मामां समस्त पदार्थनुं ग्रहण थवुं ज जोईए, केम के- ज्ञान अप्रतिहत छे. इत्यादि शंकाओनुं खंडन थाय छे. (1) ज्ञान रूप आत्मा होवा छतां तेमां निरंतर उपयोगनो प्रसंग नथी आवतो, केम के-कर्मवशथी आ आत्मा, सर्व प्रदेशोमां मध्यवर्ती कर्मानावृत आठ प्रदेशोने छोडी, गरमागरम उकळता पाणीनी माफक अस्थिरता होई जुदा जुदा विषयोमां परिणमे छे अने प्रबळपणाए ब्रान्त मनवाळो होई एक विषयमां लांबा काळ सुधी उपयोगवाळो रहेतो नथी. (2) वळी स्वभावथी ज उपयोगनी स्थितिकाळ उत्कृष्ट अंतर्मुहूर्त परिमाणवाळो छे. तथाच ज्ञानने ढांकवाना स्वभाववाळा ज्ञान आवरण कर्मनो सदूभाव आत्मामां होवाथी, आत्मा सर्वदा जाणतो नथी, क्त पण जाणतो नथी, विस्मरणवाळो पण थाय छे, संशयवाळो पण तेमज सर्व अर्थना ग्रहणना अभाववाळो थाय छे, ए युक्तियुक्त छे. नन्वस्तु चेतनालक्षणो जीवस्स त्वेक एव निखिलजगच्छरीराण्यभिव्याप्य शश्वद्वर्तते, न तु प्रतिशरीरं पृथगात्मास्तीत्याशंकायामाह Page #104 -------------------------------------------------------------------------- ________________ सूत्र - 2, द्वितीय किरणे 67 स द्विविधः । 2 / स इति । अयम्भावो यदि जीवो निखिलशरीराधिष्ठायकतयैको भवेत् तर्हि समस्तशरीरभाविनः सुखदुःखादीनेकस्मिन्नेव शरीरेऽनुभूयेत, अन्यथा निखिलशरीराधिष्ठायकत्वमेव तस्य न भवेत्, दृश्यते हि बाल्यकौमाराद्यवस्थाभेदेऽपि जीवस्यैकत्वेन बाल्याद्यनुभूतस्य स्थविरावस्थायां स्मरणं, न च तथैकेनानुभूतं सर्वैः स्मर्यते तस्मात्सर्वशरीरेषु भिन्न एवात्मा, एवमात्मन एकत्वे सुखदुःखनिमित्तधर्माधर्मयोः सर्वसाधारण्येन कश्चिदेव सुखी न सर्वे, कश्चिदेव दुःखी न सर्व इति प्रत्यक्षसिद्धः प्रतिनियमो न भवेत्, न चैकस्येवाञ्चलस्य प्रसारितस्य महतो वाय्वादिनिमित्तात् क्वचिदेव भागे कम्पनमनुभूयते तथा तत्तच्छरीरावच्छेदेनैव सुखादिकं भवति न सर्वत्रेति वाच्यम् । परम्परया तत्रापि सूक्ष्मकम्पस्यानुभवात्, योऽहं चैत्रोऽभूवं सुखी, सोऽहं मैत्रो दुःखी सम्प्रति जात इति प्रत्यभिज्ञापत्तेश्च । न च नात्म्यैक्येऽपि तत्तच्छरीरेष्वनुभूतसुखादीनां स्मरणापत्तिर्दोषः, पूर्वपूर्वशरीरानुभूतानामात्मैक्येऽप्यस्मरणादिति वाच्यम्, पूर्वपूर्वानुभवजनितसंस्कारस्य मरणगर्भवासादितीव्रतरदुःखैरभिभूतत्वात्, जातिस्मरणेन केनापि स्मरणाच्च, नहि चैत्रज्ञानादिकं कदापि कथमपि स्मरति मैत्रस्तस्मादात्मा नैकोऽपि तु प्रतिशरीरं भिन्नः परन्तु तेषां सुज्ञानाय प्रथमं तस्य द्वैविध्यं भाव्यमिति भावः । / शंका- भले चेतना रूपी लक्षणवाळो जीव हो ! परंतु एक ज आत्मा समस्त जगतना शरीरोमां व्याप्त थईने हंमेशां वर्ते छे, नहि के शरीरे जुदो आत्मा छे. आवी आ शंकामां जवाब आपे छे के भावार्थ-ते चेतना लक्षणवाळो आत्मा बे प्रकारवाळो छे. विवेचन- अहीं आ आशय छे के- जो जीव समस्त शरीरव्यापक रूपे एक मानवामां आवे, तो समस्त शरीरोमां थनार सुख-दुःख आदिनो एक ज शरीरमां अनुभव थई ज जाय, ए मोटो दोष आवे छे. जो समस्त शरीर भावी सुख-दुःख आदिनो एक ज शरीरमां अनुभव न मानो, तो समस्त शरीरोनुं अधिष्ठायकपणुं-व्यापकपणे ते आत्मानुं न ज थाय. वळी आ दुनियामां देखाय छे के बाल्य-कौमार आदि अवस्थाओनो भेद होवा छतांय, जीवनुं एकपणुं होई बाल्य आदि अवस्थामां अनुभवेल पदार्थनुं वृद्ध अवस्थामां स्मरण थाय छे. तथाच एक जीवे अनुभवेल पदार्थनुं स्मरण सर्व आत्माओने थतुं नथी, माटे सर्व शरीरोमां जुदो जस्वतंत्र ज आत्मा छे. जगतमां नाना रूप जीवो परस्पर भिन्न छे, केम के-लक्षण Adino bheda che. jema kekuMbha vagere. 1. तथा च प्रयोगः नानारूपा भुवि जीवाः परस्परं भेदभाजः, लक्षणादिभेदात्-यथा कुम्भादयः, एकत्वे हि सुखदुःखबन्धमोक्षादयो नोपपद्यन्त इति ॥ Page #105 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे आ प्रमाणे आत्माने एक मानवामां सुख-दुःख-बंध-मोक्ष वगेरे घटमान थतां नथी. जो आम आत्मानुं एकपणुं स्वीकारवामां आवे, तो सुख अने दुःखमां निमित्तभूत धर्म अने अधर्मनुं सर्वसाधारणपणुंव्यापकपणुं थवाथी, 'कोईक ज सुखी छे- बधा सुखी नथी, कोई एक ज दुःखी छे-बधा दुःखी नथी.'- आवो प्रत्यक्ष सिद्ध नियम-कुदरती कायदो न थाय ! ए दोष आवे छे. न 68 शंका- जेम एक फेलायेल अंचलना मोटा वायु आदिना निमित्तथी कोईक ज भागमां कंपन अनुभवाय छे, तेम ते ते शरीरना अवच्छेदथी (अपेक्षाए) सघळा शरीरोमां सुख आदि नहि ज थाय ने ? समाधान- दृष्टान्तभूत अंचलना कोईक ज भागमां मात्र कंपन अनुभवाय छे, एटलुं ज नहि परंतु परंपरानी अपेक्षाए सघळा अंचलमां सूक्ष्म रूपे कंपननो अनुभव अवश्य थाय छे. इष्टापत्ति मानवा छतां ज्यारे जे हुं चैत्र सुखना अनुभववाळो थयो, त्यारे ते हुं मैत्र, दुःखना अनुभववाळो थयो. आवी प्रत्यभिज्ञाननी आपत्ति आवी जाय छे. शंका- आत्माना एकपणाना स्वीकारमां ते ते शरीरोना आधारे अनुभवेल सुख आदिना स्मरणनी आपत्ति (प्रत्यभिज्ञाननी आपत्ति पण) रूप दोष नहि आवे, केम के- एक आत्मामां पण जेम तमारा मते पूर्व पूर्व शरीरो द्वारा अनुभवेल सुख आदिनुं अस्मरण छे, तेम सकल शरीरव्यापी एक आत्मामां ते ते विशिष्ट शरीर द्वारा अनुभवेल सुख आदिनुं अस्मरण ja che ne ? to uparokta दोष क्यांथी ? समाधान- पूर्व-पूर्व जन्मना अनुभवथी पेदा थयेल संस्कार, मरणना तथा गर्भवास आदि तीव्रतर दुःखोथी अभिभूत (रोग वगेरे द्वारा जेम ज्ञान अवरुद्ध) थाय छे. माटे एक आत्मामां अमारा मते पूर्व पूर्वना za2I2थी अनुभवेल सुख आदिनुं स्मरण थतुं नथी. वळी कोई आत्माने जातिस्मरण रूप ज्ञान द्वारा पूर्व पूर्व शरीरथी अनुभूत सुख आदिनुं स्मरण थाय छे. वळी नियम पण छे के-कोई वखत पण मैत्र-चैत्रना ज्ञान आदिनुं स्मरण करतो नथी, तेथी आ आत्मा एक नथी परंतु आखी दुनियामां आत्माओ अनेक छे-शरीरे जुदा छे. ते शरीरे शरीरे जुदा आत्माओनुं सारी रीते ज्ञान थाय, माटे पहेलां चेतनालक्षण जीवना बे प्रकार विचारवा जोईए. केन प्रकारेण भेद इत्यत्राह संसार्यसंसारिभेदात् । 3 / 1 संसारीति । संसारोऽष्टविधं कर्म, तदुपष्टम्भेनैवात्मनस्संसरणाद् बलवन्मोहो नारकाद्यवस्था वा संसारस्तद्योगात्संसारी, न संसारी- असंसारी निर्धूताशेषकर्मेत्यर्थः । तत्र संसारिणां विकल्पबाहुल्यात्, असंसारिणां संसारिपूर्वकत्वात् स्वसंवेद्यत्वाच्चादौ ग्रहणं, संसारिणो हि स्वसंवेद्याः, गत्यादिपरिणामानामनुभूतत्वात्, असंसारिणस्त्वत्यन्तपरोक्षास्तदनुभवस्याप्राप्तत्वादिति । कया प्रकारथी जीवना भेद छे ? तेना जवाबमां kahe che ke Page #106 -------------------------------------------------------------------------- ________________ सूत्र - 3-4, द्वितीय किरणे भावार्थ- ते चेतनालक्षण जीव संसारी अने असंसारीना भेदथी संक्षेपथी बे प्रकारवाळो छे." विवेयन-(1) संसारी-संसारवाणो. (a) संसार मेटले माह 452ना भी, bha3- 216 र्न्। कर्मोना आलंबने आत्मानुं संसरण चारेय गतिमां गमन छे. (A) संसार मेटले बलवान भोड, भे नाम संसारनुं छे. (6) संसार एटले नारक आदि रूप अवस्थाओ. ते ते अवस्थाओना योगथी आत्मा संसारी उपाय छे. (2) असंसारी- जे संसारी नहि ते असंसारी. अर्थात् आठ प्रकारना कर्मोथी शून्य असंसारी, बलवान मोहथी शून्य असंसारी. नारक आदि अवस्थाओथी शून्य असंसारी कहेवाय छे. त्यां संसारी-असंसारी रूप बे भेदना निरूपणमां प्रथम संसारी पदना उपन्यासमां ए हेतु छे के(k) संसारी पोना 5u वियो-मेको छ, भाटे संसारी 56 प्रथम भूल छे. (a) पहेलां संसारी होय ते ज असंसारी बने छे. ते बाबत जणाववा माटे संसारी पद प्रथम मूकेल छे. () संसारी पद प्रथम मूकेल छे, कारण के- संसारी जीवो स्वसंवेद्य छे. पोताना अनुभवनो विषय छे.) संसारी जीवोए गति आदि परिणामोनो अनुभव करेल छे. असंसारीओ (मुक्तो) तो अत्यंत परोक्ष छे, केम के संसारीना स्व अनुभवना अविषय छे. कथं संसारिणां बहवो विकल्पा इत्याशङ्कायां संसारिजीवानां प्रभेदप्रदर्शनमुखेन तान् दिङ्मात्रमुपदर्शयति अत्र चेतनत्वेन जीव एकविधः । 4 / अत्रेति । जीवप्रकारनिरूपणप्रसङ्ग इत्यर्थः । जीव इति संसारिजीव इत्यर्थः असंसायुपेक्षयाऽयं विभागारम्भः, यद्वा जीवमात्रस्य द्विधैव विभागः सम्भवतीति ग्र्न्थोऽय्ण्पूर्वेन्नान्वित्ः। तथा चात्र यश्चेतनत्वेनैकविधो जीवः स द्विविध इत्यर्थः । यद्यपि ईदृशाभिप्रायोऽत्रेतिवाक्यस्य जीवलक्षणान्तरं योजने सुस्पष्टो भवति, तथापि जीवनानात्वसाधनार्थमेवमुपन्यासः कृतः । तत्सिद्धावेव प्रकारभेदनिरूपणसम्भवादिति बोध्यम् । 1. एवम्भूतनये हि दशविधप्राणधारी जीवोऽभिमतस्स च संसार्येव, सिद्धस्तु न तथाविधः, असुमान् प्राणीत्यादिव्यपदेशाभावादिति भावः । केवलं भावप्राणवत्त्वात्तेऽपि जीवा इत्याशयेनाह यद्वेति ॥ 2. उपलक्षकोऽयं विभागः, तेनेन्द्रियानिन्द्रियसकायाकायसयोग्ययोगिसवेदसकषायाकषायसलेश्यालेश्यज्ञान्यज्ञानिसाकारानाकारभेदेन विभागसम्भवेऽपि न क्षतिरिति ॥ 3. एवञ्च प्रथमं द्विभेदमुक्त्वा नानात्वं प्रसाध्य किं सर्वथा जीवा नाना एवेत्याशंकानिवारणाय वस्तूनामेकानेकस्वभावत्वेन तत्प्रदर्शनाय चात्रेतिग्रन्थोक्तिः । जीवत्वादिस्वभावेनैकोऽपि संसारित्वादितत्तद्धर्मस्वभावत्वेन तथातथाव्यपदिश्यते, एकान्तकस्वभावतायां तेषां वैचित्र्यायोगेन तथातथाभिधाने प्रवृत्तिर्न स्यादेवेति भावः ॥ Page #107 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे शा माटे संसारी जीवोना घणा भेदो छे ? आवी आशंकाना समाधान रूपे संसारी जीवोना भेदप्रभेदोना प्रदर्शन द्वारा ते भेदोनुं दिग्दर्शन करावे छे के भावार्थ- 'अहीं चेतनपणानी अपेक्षाए जीव एक प्रकारनो छे.' 70 विवेचन- अहीं एटले जीवना प्रकारना निरूपण प्रसंगमां जीव एटले संसारी जीव एम समजवुं, केम के-असंसारी जीवना विभागनी उपेक्षा छे अने संसारी जीवना विभागनो आरंभ छे. तथाच एवंभूत नामक नयनी अपेक्षाए दशविध प्राणोने जे धारे, ते जीव मानेल छे. ते ज संसारी जीव कहेवाय che. siddha to तथाविध नथी-दशविध प्राणधारी नथी, केम के- 'अनुमानन्द्राळी' वगेरेना व्यवहारनो अभाव छे. ते सिद्धो पण केवल भावप्राणवाळा होई जीवो कहेवाय छे. इत्यादि आशयथी कहे छे के अथवा जीव मात्रनो संसारी-असंसारी भेदथी बे प्रकारनो विभाग छे. आ वस्तुस्थिति होई आ चालु सूत्र एटले जे चेतनपणाए एक प्रकारनो जीव छे, ते पूर्वसूत्रनी साथे अन्वित छे. अर्थात् चेतनपणाए एक प्रकारनो जीव छे. ते संसारी-असंसारी भेदे बे प्रकारनो छे. जो के आवो उपरोक्त अभिप्राय 'अत्रे'- आ प्रमाणेना वाक्यने चेतना तक्षळोनीव:'- आवा लक्षण बाद जोडवामां आववाथी स्पष्ट थाय छे. अर्थात् 'चेतना लक्षणवाळो जीव छे.' अहीं आ लक्षणमां रहेल संसारी-असंसारी भेद भिन्न जीव चेतनपणानी अपेक्षाए एक प्रकारनो छे. आवी योजना करवी. आवी योजना करवाथी पूर्वोक्त अभिप्राय स्पष्ट थाय che, to पण जीवनुं नानापणुं साधवा माटे आ प्रमाणेनो उपन्यास करेल छे, केम के-ते जीवना नानात्वनी सिद्धिमां ज प्रकार-भेदना निरूपणनो संभव छे एम समजवुं. (वळी आ प्रमाणे प्रथम बे भेदवाळा जीवनुं निरूपण करी जीवनुं नानापणुं साधी, शुं सर्वथा जीवो नाना-अनेक ज छे ?- आवी शंकाने निवारवा माटे अने वस्तुओ एक-अनेक स्वभाववाळी होय छे एम दर्शाववा माटे 'अत्र' आम ग्रंथनुं कथन छे. जीवत्व आदि स्वभावनी अपेक्षाए एक पण आत्मा, संसारत्व-भव्यत्व आदि प्रकारे-संसारी-भव्य रूपे व्यवहृत थाय छे. एकान्तथी जो एक स्वभाव मानो, तो तेओनी विचित्रतानो अभाव थवाथी ते ते प्रकारना कथनमां प्रवृत्ति न थाय ज. इति. आ भाव बताववा माटे ऽअत्र cetanaOna नीव विध:' -e सूत्रनुं ग्रंथन छे. तदन्तर्गतः संसारी जीवस्तु संसारित्वेनैकोऽपि त्रसस्थावरभेदेन द्विविध इत्यभिप्रायेणाहत्रसस्थावरभेदेन द्विविधः । पुंस्त्रीनपुंसकभेदेन त्रिविधः । 5 / 6 / 1 त्रसेति । त्रसनामकर्मोदयाद्वृत्तिविशेषास्त्रसा द्वीन्द्रियादयो न तूद्वेजनक्रियाविशिष्टाः गर्भाण्डजमूच्छितसुषुप्तादीनां त्रसत्वाभावप्रसङ्गात्, स्थावरनामकर्मोदयजनितविशेषाः स्थावराः पृथिवी Page #108 -------------------------------------------------------------------------- ________________ सूत्र - 5-6, द्वितीय किरणे जलतेजोवायुवनस्पतयः । न तु स्थानशीला वायुतेजोऽम्भसामस्थावरत्वप्रसङ्गात्, अल्पास्वत्वात् विशेषोपयोगसम्भवेनाभ्यहितत्वात्स्पष्टलिङ्गत्वाच्चादौ त्रसग्रहणम् । द्वैविध्यप्रदर्शनञ्चेदमुपलक्षणं तेन समनस्कामनस्कभेदेनापि द्वैविध्यं बोध्यम्, मनःपर्याप्तिलक्षणकरणनिर्वृत्तिमन्तस्समनस्काः द्रव्यभावमनोयुता इति यावत् । तद्रहिता अमनस्काः केवलं भावमनोयुता इति यावत् । प्रकारान्तरेण संसारिणः त्रिधा विभजते पुमिति । तत्तद्वेदोदयापादितपुंस्त्वस्त्रीत्वनपुंसकत्वपरिणामवन्तः, लिङ्गं द्विविधं द्रव्यभावभेदात्, यद्रव्यलिङ्गं तदिह नाधिकृतं द्रव्यपरिणामत्वात्, आत्मपरिणामप्रकरणाच्चेह भावलिङ्गमेव ग्राह्यम्, तच्चान्योऽन्याभिलाषलक्षणं बोध्यम् । यद्वा शरीरशरीरिणोः कथञ्चिदभेदेन द्रव्यलिङ्गमादायापि भेदोऽवसेयः ॥ संसारी-असंसारी जीव चैतन्यनी अपेक्षाए एक छे.'- आवा वाक्यमां रहेल संसारी जीव, संसारीपणानी अपेक्षाए एक पण, त्र-स्थावरना भेदथी बे प्रकारनो छे. आवा अभिप्रायथी कहे छे केभावार्थ- "संसारी जीव त्रस अने स्थावरना भेदथी बे प्रकारनो छे." विवेचन- (1) त्रस- त्रसनाकर्मना उदयथी विशिष्ट वृत्तिवाळा बे इन्द्रिय आदि जीवो ऽत्रस कहेवाय छे. (पारिभाषिक अर्थ त्रसनो अहीं समजवो.) परंतु त्रस शब्दनी व्युत्पत्तिगम्य चलन रूप क्रिया विशिष्ट जीवो त्रस कहेवाता नथी, केम के-गर्भजांडजना जन्म वखते मूच्छित के सुषुप्त आदि अवस्थाओमां चलननो अभाव होई त्रसपणाना अभावनो प्रसंग आवी जाय ! (त्रसनाकर्मना उदयथी दुःखने छोडी सुखना स्वीकारनी प्रवृत्ति तथा गरमी वगेरेथी तापवाळा होता जीवो, एक स्थानथी छाया आदि इष्टना स्वीकार माटे बीजा स्थानमां जाय छे. अतए लब्धित्रस कहेवाय छे.) (2) स्थावर- स्थावरनामकर्मना उदयथी विशिष्ट वृत्तिवाळा जीवो "स्थावर' कहेवाय छे. पृथ्वीकायाकाय-वायुकाय-तेजस्काय-वनस्पतिकाय रूपे पांच "स्थावर' छे. परंतु स्थिर रहेवाना स्वभाववाळा ए अर्थ अहीं नथी. जो ए अर्थ मानवामां आवे, तो (सूक्ष्मत्रस-गति-स रूप वायुकाय-तेजस्कायमां स्वाभाविक रीते चालता) परप्रेरित अकायमां पण अस्थावरपणानो प्रसंग आवी जाय ! अहीं त्र-स्थावरना द्वन्द समासमां त्रस शब्दने जे कारणथी पहेलो मूकवामां आव्यो छे तेनो खुलासो करे छे. (1) लघु अक्षरवाळा अल्प स्वरवाळा पूजयवाचक शब्दो द्वन्द समासमां पूर्वे मूकाय छे, एवुं - व्याकरणनुं सूत्र होई त्रस शब्द अल्प स्वरवाळो होई, (2) चार प्रकारना उपयोग संभववाळा-स्थावरनी अपेक्षाए, यथासंभव, विशेष (बार) उपयोग रूप चैतन्यनो संभव होई, अभ्यईइत-पूजय होई, Page #109 -------------------------------------------------------------------------- ________________ तत्वन्यायविभाकरे (3) स्पष्ट सुख-दुःख आदिना चिवाळो होई त्रस शब्द पूर्वे मूकेल छे. अहीं किंविधतानुं प्रदर्शन उपलक्षण रूप छे. अर्थात् त्रस-स्थावर रूपे जीव बे भेदे तेवी रीते समनस्कामनच्छना भेदथी पण जीवनुं किधपणुं जाणवुं. (सेन्द्रिय-अनिन्द्रिय, सकषाय-अकषाय, सयोगी-अयोगी, सवेद-अवेद, सकाय-अकाय, सलेश्यालेश्य, ज्ञानी-अज्ञानी अने साकार-अनाकार भेदथी बे प्रकारनो विभाग संभवी शके छे.) (1) समनस्क- मनपति रूप करण-क्रियानी पूर्णतवाळा जीवो "समनस्क' कहेवाय छे. अर्थात् द्रव्यमान अने भावमनवाळा समनस्क-संज्ञी (संप्रधारण-हिताहित परीक्षा संज्ञावाळा) कहेवाय छे. (द्रव्यमन-मनोवर्गणाओमांथी ग्रहण करेल मननयोग्य अनंत पुलोथी बनेल मनपणाए परिणमेल स्वस्व कायपरिमाणवाळुं मन द्रव्यमन' छे. भावमन- मनोद्रव्यना आलंबनवाळो, के जे मनोजन्य ज्ञानावरणना क्षयोपशमथी पेदा थाय छे. ते आत्माना व्यापार रूप चिंतन 'भावमन' कहेवाय छे.) (2) एमनस्क- मनपर्याप्तिशून्य-द्रव्यमनरहित "अमनस्क' कहेवाय छे. जो के आहारादि संज्ञा अने सूक्ष्म मन होवा छतां, तेमज चैतन्य रूप उपयोग रूप भावमन होवा छतां, द्रव्यमन नहि होवाथी अमनस्क-असंज्ञी' कहेवाय छे. 'द्रव्यमान che, to संज्ञी अने द्रव्यमान नथी तो असंशी'- एवो पण नियम घटाववो. हवे प्रकारान्तरथी संसारी जीवोनो त्रण प्रकारे विभाग करे छे केभावार्थ- "पुस्त्री नपुंसक भेदथी संसारी जीव त्रण प्रकारनो छे.' विवेचन- ते ते मोहनीयना भेद रूप वेदना उदयथी करेल पुलिंगपणुं, स्त्रीलिंगपणुं अने नपुंसकलिंगपणुं-e रूप परिणामवाळा छे. अर्थात् जे जीवो स्त्रीओ प्रत्ये पोतानी अभिलाषा प्रगट करे छे, ते जीवो पुरुषवेदी कहेवाय छे. जे जीवो पुरुष प्रत्ये पोतानी इच्छा धारण करे छे, ते जीवो स्त्रीवेदी कहेवाय छे. जे जीवो नर अने नारी प्रत्ये पोतानी इच्छा धारण करे छे, ते जीवो नपुंसकवेदी कहेवाय छे. अर्थात् पुरुषवेद, स्त्रीवेद अने नपुंसक रूप वेदना भेदथी जीवो पण त्रण प्रकारना छे. वळी अहीं मर्मनी बाबत एवी छे के-द्रव्य अने भावना भेदथी लिंग बे प्रकारनुं छे. जे द्रव्यलिंग छे तेनो अहीं अधिकार नथी, केम के ते द्रव्यपरिणाम रूप छे. अहीं आत्मपरिणामना प्रकरणमां भावलिंगनुं ज मात्र ग्रहण करवानुं छे, केम के- ते भावलिंग परस्पर अभिलाष रूप वेद होई आत्माना परिणाम रूप छे-एम जाणवुं. अथवा शरीर अने शरीरी (आत्मा)नो कथंचित् अभेद होवाथी द्रव्यलिंगनो पण स्वीकार करी भेद समजवो. द्रव्यलिंग एटले शरीरनी विशिष्ट आकृति. Page #110 -------------------------------------------------------------------------- ________________ - 7रू सूत्र - 7-8-9, द्वितीय किरणे चातुर्विध्यमादर्शयति नारकतिर्यङ्मनुष्यदेवभेदेन चतुर्विधः । इन्द्रियभेदेन पञ्चविधः । 7 / 8 / नारकेति । तत्तद्गतिनामकर्मोदयप्रयुक्ततत्तद्भावपरिणाममादायाऽऽत्मनोऽयं विभागः । पञ्चविधत्वंप्रकटयति--इन्द्रियभेदेनेति ॥ जातिनामकर्मोदयापादितैकेन्द्रियादिजाति-परिणामभाक्त्वात्पञ्चविधत्वं जीवानामिति भावः । मनसोऽनिन्द्रियत्वात् बाह्यपञ्चेन्द्रिय-विधुरस्य समनसो जीवस्याप्रसिद्धेश्च न मन आदाय षड्विधत्वशङ्का कार्येति ॥ जीवोना चार प्रकारना भेदो भावार्थ- 'नारक-तिर्यंच-मनुष्य-देवना भेदथी चार प्रकारनो संसारी जीव छे." | विवेचन- ते ते गति नामकर्मना उदयथी जन्य नारक-देव-मनुष्य-तिर्यंच शब्दथी व्यवहारयोग्य छे ते नारकत्व-देवत्व-मनुष्यत्व-तिर्यकत्व रूप पर्याय रूप भावपरिणामनी अपेक्षाए आत्मानो नारक-तिर्यंचमनुष्य-देवना भेदथी चार प्रकारनो भेद छे. जीवना पांच प्रकारो भावार्थ- "इन्द्रियभेदथी पांच प्रकारना संसारी जीवो छे." विवेचन- जातिनामकर्मना उदयथी जन्य एकेन्द्रिय-बेईन्द्रिय-तेईन्द्रिय-चौरिन्द्रिय-पंचेन्द्रिय रूप जाति नामक परिणामने भजनारा होई जीवनुं पंचविधपणुं छे. अर्थातु केटलाक जीवो स्पर्शन रूप एक इन्द्रियवाळा छे. केटलाक जीवो स्पर्शनरसन रूप बे इन्द्रियवाळा छे. केटलाक जीवो स्पर्शन-रसन-प्राण रूप त्रण इन्द्रियवाळा छे. केटलाक जीवो स्पर्श-रसन-प्राण-चक्षु रूप चार इन्द्रियवाळा छे. केटलाक जीवो स्पर्शन-रसन-प्राण-चक्षु-श्रोत्र rU5 पांच इन्द्रियवाळा छे. एटले इन्द्रियना भेदथी पांच प्रकारना जीवो छे. अहीं शंका नहि करवी के- मनने साथे लई छ प्रकारना जीवो केम नहि? कारण के- मन इन्द्रिय नहि होवाथी अनिन्द्रिय छे. बीजी वात एवी छे के- बाह्य रूप पांच इन्द्रियथी शून्य मनवाळो जीव अप्रसिद्ध छे. मथ पोढा वमनने- पृथिव्यप्तेजोवायुवनस्पतित्रसभेदेन षड्विध इत्येवं --- विस्तरतस्त्रिषष्ठयधिकपञ्चशतविधोऽपि भवतीति विज्ञेयः । 9 / पृथिवीति । स्थावरान्तर्वतिपृथिव्यप्तेजोवायुवनस्पतित्रसनामकर्मोदयजनितपरिणामवन्त एते षड्भेदा वेदितव्याः, तत्र सत्यां पृथिव्यां जलादिकं सुखेन घटादिभिर्ग्रहीतुं शक्यमिति Page #111 -------------------------------------------------------------------------- ________________ 74 तत्त्वन्यायविभाकरे सुखग्रहणहेतुत्वात्, विमानभवनप्रस्तारादिभावपरिणामेन स्थूलमूर्त्तित्वात्प्रतिनियतजलाधुपकारनिर्वर्तकत्वाच्चादौ पृथिव्याः, तदुपकारकत्वाद्वायोः, पृथिव्यादिनिमित्तकत्वादनन्तगुणत्वाच्च वनस्पतेः, इन्द्रियाधिक्यादुपयोगबाहुल्याच्च त्रसस्य ग्रहणम् । इत्थमेव बहुधा विभागस्सम्भवतीत्याहेत्येवमिति, इत्येवंक्रमेणेत्यर्थः । ननु विभागानां परावधिरस्ति नवेत्याशङ्कायामवधिमाह विस्तरत इति, सप्तविधनारकाणां चतुर्विंशतिविधतिरश्चामेकोत्तरशतविधगर्भजमनुष्याणां नवाधिकनवतिविधदेवानां प्रत्येकं पर्याप्तापर्याप्तभेदभाजामपर्याप्तैकोत्तरशतविधसंमूर्छिममनुष्याणाञ्च मेलनया त्रिषष्ठ्यधिकपञ्चशतविधोऽपीत्यर्थः, विज्ञेय इति आगमादित्यादिः । / हवे जीवना छ प्रकारो भावार्थ. "पृथ्वी-a, (जल)-तेजस (अग्नि)-वायु-वनस्पति-त्रसना भेदथी संसारी जीव छे प्रकारनो छे." | विवेचन-स्थावरनामकर्मना उदयथी अने त्रसनामकर्मना उदयथी पेदा थयेल पृथ्वी-अप-तेजस-वायुवनस्पति-त्रस अर्थात् पृथ्वीत्वपर्याय परिणामवाळा अग्निकायिक जीवो, वायुत्वपर्याय परिणामने भजनारा वायुकायिक जीवो, वनस्पति-पर्याय परिणामने भजनारा वनस्पतिकायिक जीवो अने त्रस-पर्याय परिणामवाळा जीवो त्रसकायिक जीवो कहेवाय छे. आ प्रमाणे छ भेटवाळा जीवो छे. छ प्रकारना जीवोना क्रमोपन्यासना हेतुओ (1) जो पृथ्वी होय, तो ज घट आदिथी जल आदि सुखपूर्वक लई शकाय छे. आ प्रमाणे सुखपूर्वक ग्रहणनो हेतु होई "पृथ्वी पर पहेलां मूकेल छे. विमान-भवन-प्रस्तार आदि भावपरिणाम होई, स्कूल होवाथी अने प्रतिनियत जल आदि प्रत्ये उपकारकारक होवाथी पहेलां "पृथ्वी पर मूकेल छे. (2) पृथ्वीनो विरोधी अग्नि छे. ए बंने वच्चे व्यवधान करनार होवाथी अने रहेनार होवाथी पृथ्वी पद पछी "जल' पद मूकेल छे. (3) पृथ्वी अने पाणीना परिपाकमां हेतु होवाथी पृथ्वी-जल पछी 'तेजस' पद मूकेल छे. (4) अग्नि प्रत्ये वायु उपकारक होवाथी तेजस पछी 'वायु पदनुं गुंफन छे. (5) पृथ्वी-जल वगेरेनुं निमित्त लई पेदा थनार होवाथी अने पृथ्वी आदिथी अनंतगुणी होवाथी, पृथ्वी-जल-तेजस्-वायु पछी "वनस्पति पद मूकेल छे. (6) इन्द्रियोनी अधिकता होवाथी अने सर्व उपयोगना संभव रूप उपयोगनी बहुलता होवाथी स्थावर पछी त्रस' पदनुं ग्रंथन करेल छे. आ प्रमाणे घणा घणा प्रकारनो जीवनो विभाग संभवित che. mATe kahe che ke शंका- आवा प्रकारना क्रमथी जीवना प्रकारोना विभागोनी उत्कृष्ट अवधि खरी के नहि ? Page #112 -------------------------------------------------------------------------- ________________ सूत्र - 10-11, द्वितीय किरणे समाधान- तेना जवाबमां अवधिनुं निरूपण करे छे के-शब्द विस्तार रूप विस्तारनी अपेक्षाए (7) सात 52ना nA20, (24) योवीश 2 तिर्ययो, (101) में सो bhe5 deg4 मनुष्यो, (88) नव्वाणुं प्रकारना देवो, प्रत्येकना पर्याप्त-अपर्याप्तना भेदवाळा जीवो, (101) एक सो एक अपर्याप्त संमूच्छिमना भेदवाळा जीवो मळीने 14+48 + 202 + 198 + 101 मळतां pa63 प्रकारना जीवना पण भेदो आगमथी जाणवा जोईए. अथ प्रथमोक्ते द्वैविध्ये संसारिलक्षणमाह सकर्मा संसारी । 10 / सकर्मेति । कर्मणा सहितः सकर्मा, कर्मभावयोग्यैः पुद्गलैरविभागेनोपश्लिष्ट इत्यर्थः । कर्मोपश्लिष्टत्वं संसारिणां लक्षणं, तच्चैकेन्द्रियादारभ्य आ अयोगिकेवलिनस्सर्वत्रास्तीति न कुत्राप्यव्याप्तिः ॥ हवे प्रथम कहेल संसारी-असंसारी रूपे बे प्रकारो पैकी संसारीनुं लक्षण कहे छे केभावार्थ. "कर्मसहित संसारी छे." विवेचन कर्मनी साथे रहेनार जीव संसारी कहेवाय छे. अर्थात् कर्मपणाने योग्य पुद्गलोनी साथे विभाग न थाय तेवी रीतनी विशिष्ट एकता रूप संबंधवाळो जीव संसारी कहेवाय छे. जे कर्मोनो विशिष्ट संबंध, ते एकेन्द्रियथी मांडीने अयोगी केवलपर्यत सघळा संसारी जीवोमां छे. माटे कोई जग्याए अव्याप्ति (लक्ष्यना एक देशमां नहि रहेवा रूप अव्याप्ति रूप लक्षणदोष) नथी. तस्य परिमाणमाह - देहमात्रपरिमाणः । 11 / / देहमात्रेति । देह एव देहमात्रं, तत्परिमाणं यस्य सो देहमात्रपरिमाणः । यस्य जीवस्य यो देहस्स यावत्परिमाणकस्तावदेव जीवस्यापि परिमाणमित्यर्थः । एवञ्च तत्तच्छरीराकारपरिमाणास्तत्तत्संसारिजीवा न सर्वेषामेकं परिमाणं नियतमिति भावः । एतेन विभुपरिमाणत्वमात्मनः प्रतिक्षिप्तं तत्तदेहावच्छेदेनैव सुखदुःखानुभवात्, सर्वगतत्वेऽदृष्टवत आत्मनस्सर्वत्र सत्त्वेन सर्वत्र तदुपभोगप्रसङ्गात्, एवञ्च यो यद्व्यापित्वेनोपलभ्यमानगुणस्स तत्तुल्यमान इति व्याप्त्या शरीरव्यापित्वमेव, तथा चानुमानं, आत्मा देहपरिमाणः, तद्व्यापित्वेनोपलभ्यमानगुणत्वादिति । न च मूलव्यापित्वेनोपलभ्यमानकपिसंयोगवतो वृक्षस्य मूलसमानमानत्वाभावेन व्यभिचार इति वाच्यम्, कपिसंयोगस्य मूल एव वृत्तेः । न च मूले वृक्षे कपिसंयोग इति प्रतीत्या वृक्षेऽपि तस्य सत्त्वमिति वाच्यम्, स्वाश्रयाश्रितत्वसम्बन्धेनैव Page #113 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे वृक्षे वृत्तित्वाभ्युपगमात्, संयोगस्य क्रमभावित्वेन सहभाविपर्यायत्वरूपगुणत्वासम्भवाच्च, न चात्मा विभुर्नित्यमहत्वादाकाशवदिति विभुत्वं सिद्धयतीति वाच्यम्, अप्रयोजकत्वात्, न च यदपकृष्टं तज्जन्यमिति व्याप्त्याऽऽत्ममहत्परिमाणं यद्यपकृष्टं स्यात्तर्हि जन्यं स्यादित्यनुकूलस्तर्कोऽस्त्येवेति वाच्यम्, परमाणुपरिमाणस्याप्यपकृष्टत्वान्नित्यत्वाच्च व्यभिचारेण व्याप्त्यसिद्धेः । न च प्रतिशरीरं परिमाणभेदे परिमाणनाशेनात्मनो नाशः स्यादिति वाच्यमिष्टापत्तेविशिष्टरूपेण नाशोत्पादयोरभ्युपगमात्, शुद्धस्वरूपेणैव तस्य नित्यत्वात् । न चापकृष्टमहत्वेन सावयवत्वं तस्माच्च कार्यत्वमात्मनः प्रसज्येतेति वाच्यम्, त्रिकालवर्त्तिन्यात्मनि कार्यत्वस्यासिद्धेः, सर्वथा प्रागसतस्सत्त्वरूपकार्यत्वस्य क्वचिदप्यप्रसिद्धत्वाच्च । न चाकाशे व्यभिचारोऽवगाहनागुणस्य सर्वाधारताया वा लोकावच्छेदेन सत्त्वेऽपि तत्तुल्यमानत्वाभावादिति वाच्यं तत्राप्यवगाहनागुणस्य सत्त्वादवगाह्यपदार्थाभावादेवावगाहनानुपलम्भात्, न च सर्वगतत्वेऽप्यात्मनः स्वादृष्टनिमित्तकदेहाभावादेवान्यत्र न सुखदुःखोपभोग इति वाच्यम्, अदृष्टस्य स्वकीयत्वासिद्धेः, न च स्वात्मनि तस्य समवायात्स्वकीयत्वमिति वाच्यम्, समवायस्यैकत्वेन सर्वगतत्वेन च परकीयादृष्टानामपि स्वात्मनि समवायात्, समवाये मानाभावाच्चेत्यधिकमन्यग्रन्थेभ्योऽवसेयम् ॥ संसारी जीवनुं परिमाण भावार्थ- 'संसारी ( 5इयत्णो) 4 हे 8 ॥ परिमारावाणो छ.' 'देहमात्र परिमाणः' विवेचन- जे जीवनुं जे शरीर छे, ते शरीर जेटला परिमाणवाळुं छे तेटलुं ज जीवनुं पण परिमाण छे. वळी आ प्रमाणे ते ते शरीरममाण समान परिमाणवाळा ते ते संसारी जीवो छे. सकल जीवोनुं एक नियत (महत्-सर्वमूर्तद्रव्यसंयोगी) परिमाण नथी. आ निरूपणथी आत्मानुं परम महतु परिमाणनुं खंडन करेलुं समजवुं, केम के- ते ते शरीरनुं अवलंबन लईने ज सुख-दुःखनो अनुभव थाय छे. आत्माने सर्वत्र व्यापक मानवामां पण अष्ट(धर्म-अधर्म)वाळा आत्मानी सघळे स्थाने सत्ता होवाथी, सघळे ठेकाणे सुख-दुःखना उपभोग रूप प्रसंग (आपत्तिदोष) आवे छे. वळी जे जेमां व्याप्त थईने उपलब्ध थता गुणवाळो छे, ते (आत्मा घट आदि पदार्थ) तेना सरखा परिमाणवाळो छे. आवो नियम होई आत्मानुं शरीरव्यापीपणुं जाणवुं. तथाच अनुमान प्रमाण छे के- आत्मा शरीरप्रमाणवाळो छे, केम के-ते शरीरमां व्यापक थईने आत्माना चैतन्य, बुद्धि आदि गुणो उपलब्ध थाय छे. जेम के- कुंभ आदिना रूप आदि गुणो जे देशमां उपलब्ध थाय छे, ते स्थान उपर घटनी उपलब्धि थाय छे, बीजे ठेकाणे नहि. Page #114 -------------------------------------------------------------------------- ________________ सूत्र - 11, द्वितीय किरणे 77 शंका-मूल भागमां व्यापक थई उपलब्ध थता कपिसंयोगवाळो वृक्ष मूल समान परिमाणवाळो नथी! अर्थात जेटली जग्यामां व्यापीने जे गुण रह्यो होय, तेटली जग्याना परिमाणवाळो पदार्थ होवो जोईए ! ततुल्य परिमाण रूप साध्यना अभाववाळा वृक्षमां (मूल)मां कपिसंयोग रूप गुणनी उपलब्धि रूप हेतु छे, माटे व्यभिचार छे. समाधान- कपिसंयोग रूप गुण मूलमां ज वर्तमान होई, ततुल्य परिमाण साध्यवाळा मूलमां ज कपिसंयोग रूप गुणनी उपलब्धि होवाथी व्यभिचार नामनो हेतुदोष नथी. शंका- "मूलमां वृक्षमां कपिसंयोग छे."- आवी प्रतीति होवाथी वृक्षमां पण कपिसंयोगनी सत्ता छे ज. केम नहि? समाधान-स्वाश्रय आश्रितत्व (कपिसंयोगना आश्रयभूत मूलने आश्रित वृक्ष अने आश्रितत्व वृक्षमां छे.) रूप संबंधथी ज वृक्षमां कपिसंयोगनी सत्ता मानेली छे. (संयोगनुं अव्याप्यवृत्तित्व एटले "मव्याप्य सर्वावछेरमप्राण वृत्तिर्यचा व्यावृत्ति:' पोताना ज अत्यंताभावनुं समानाधिकरणपणुं. जेम के - वृक्षमां कपिसंयोग अने कपिसंयोगाभावनुं अव्याखवृत्ति छे. अव्याखवृत्ति गुणो बे प्रकारना छे. (1) दैशिक अव्यावृत्ति. (2) कालिक अव्याखवृत्ति. तेमां पण पहेलां दैशिक अव्याखवृत्ति गुणो बुद्धि आदि आठ, शब्द-भावना-संयोग-विभाग छे. एने प्रादेशिक गुणो पण कहे छे अने कालिक अव्याखवृत्ति गुणो रूप vagere che.) वळी संयोग क्रमभावी होई सहभावी पर्यायत्वगुणपणुं संयोगमां नथी. (क्रमभावी विशेषोनी पर्यायसंज्ञा छे अने सहभावी विशेषोनी गुणसंज्ञा छे.) शंका- आत्मा विभु छे, केम के-नित्य महत्त्व छे. जेम के-आकाश जे नित्य महान छे, ते अवश्य विभु छे. विभुत्व रूप साध्यसाधक नित्य महत्त्व हेतु छे. समाधान- आ वात बरोबर नथी, केम के-अप्रयोजक छे. जे विभु नथी, एवा परमाणमां परम महत्त्व थाओ! आवी "पाध्यापावववृत्तिवारि शंकानो निवारक न होवाथी व्याप्तिज्ञाननो प्रतिबंध थाय छे. अथवा "विपुत्वाश्रय-नित्यमहत्त्वाकयो' नित्य होवाथी व्याप्तिस्राहक कार्य-कारणभाव rU5 अनुकूळ तर्कनो अभाव छे. शंका- जे अपकृष्ट परिमाणवाळुं छे, ते जन्य छे. आवी व्याप्तिना बळथी आत्मानुं परम महत्परिणाम जो अपकृष्ट थाय, तो जन्य थाय ज ने ? आवी रीते "पटन्वेन बन्यत्वे मन्वय व्यतिरेझन्य कार्यकारभाव त्वच्छिन्नता प्रत्ये अपकृष्टवावछिन्न' कारण छे. आवो कार्य-कारणभाव रूप अनुकूळ (प्रयोजक) तर्क ज "त घवजीनिवर्स.' ज्यां वारंवार दर्शनथी पण शंका दूर थती नथी, त्यां कवचित् प्रयोजक रूपे विपक्षमां बाधक तर्क अपेक्षित छे. जेम के- वद्धि अने धूमना कार्य-कारणभावना ज्ञानथी अटकी जाय छे. जो आ धूमवान पर्वत 'वद्विवाळो न होय तो धूमवाळो न थाओ ! केम के-कारण वगर कार्यनी उत्पत्ति नथी. व्याप्तिज्ञान प्रतिबंधक व्यभिचार शंकानिवर्णकपणाए तर्क अपेक्षित che. Page #115 -------------------------------------------------------------------------- ________________ 78 तत्त्वन्यायविभाकरे समाधान-परमाणुपरिमाण अपकृष्ट होवा छतां नित्य होई, जे जे अपकृष्ट परिमाणवाळुं होय, ते ते अनित्य होय ज. आवी व्याप्ति असिद्ध छे, जेम के- अपकृष्ट परिमाण रूप कारण छे पण परमाणुमां जन्यत्व रूप कार्य नथी. माटे अन्वये व्यभिचार (कारण प्रयुक्त कार्याभाव रूप अन्वये व्यभिचार) अथवा अन्यत्व रूप साध्यना अभाववाळा परमाणुपरिमाणमां अपकृष्ट परिमाणवत्त्व होवाथी, साध्याभाववत् वृत्तित्व रूप व्यभिचारनो संभव छे. शंका- शरीरे शरीरे परिमाणना भेदमां परिमाणना नाशथी आत्मानो नाश थशे ज ने? समाधान- इष्टापत्ति छे भाई ! श्री जैनशासनमां एकान्त कोई नित्य नथी तेमज एकान्त कोई अनित्य नथी. अर्थात् पर्यायनी अपेक्षा रूप विशिष्ट रूपथी आत्मामां उत्पाद अने विनाशनो स्वीकार करेल छे. द्रव्य रूप शुद्ध स्वरूपथी ज आत्मानुं नित्यपणुं छे ज. शंका- अपकृष्ट महत्त्वनी अपेक्षाए आत्मा अवयववाळो होई आत्मामां कार्यपणानो प्रसंग आवी जाय ज ने? समाधान- जो के असंख्यात प्रदेशात्मक सावयवत्व छे. छतां पूर्वना आकार (पर्याय रूप)ने परित्यागपूर्वक उत्तर आकार रूप परिणाम ए ज कार्यत्व होवा छतां, त्रणेय काळमां रहेनार आत्मामां जन्यत्व रूप कार्यवनी असिद्धि छे. (विजातीय-सजातीय उत्पादक कारणना अभावथी आत्मा उत्पाघ नथी.) कारण के- पूर्वमां सर्वथा अविद्यमान एवा सत्त्व रूप कार्यत्वनी कोई पण जग्याए प्रसिद्धि नथी. अर्थात् एकान्तथी पहेलां असनुं सत्व रूपी कार्यत्व क्यांथी संभवी शके ? "अर्थप्रभाव प्रतियोनि उत्पत्ति पहेलां विद्यमान, अभाव, ते प्राभाव कहेवाय छे- तत्वतियोगी कार्य कहेवाय छे. जन्मनो प्रभाव होय छे, नित्यनो प्रभाव होतो नथी. (A वस्तु असत्कार्यवादी तैयायिकना मतमां छे. घट आदि कार्यनी उत्पत्ति पहेलां कपाल आदिने जोई, "अही घडो थशे'- आवा ज्ञानना विषयभूत जे अभाव, ते प्रभाव कहेवाय छे.) आथी असत् कार्यवादनुं खंडन थाय छे. शंका- अवगाहना नामक गुण अथवा सर्वनी आधारता रूपी गुण लोकव्याप्तपणे विद्यमान छतां, लोक-अलोक रूप आकाशमां लोकतुल्य परिमाणनो अभाव होई, लोकतुल्य परिमाण रूप साध्यना अभाववाळा लोक-अलोक रूप आकाशमां लोकव्यापी अवगाहना गुण के सर्वाधारता रूप गुण सत्ता रूप हेतु रूप व्यभिचार केम नहि ? समाधान- जेम लोकमां, तेम अलोकमां आकाश मात्रमां अवगाहना नामक गुण छे ज, परंतु अवगाहनायोग्य पदार्थोना अभावथी ज अवगाहनानी अनुपलब्धि छे. अर्थात् अवगाहदान रूप उपकारनो स्वभाव (स्वरूपयोग्यता) अलोक आकाशमां छे, छतां अवगाहदान रूप उपकारनो उपयोग (फलौपधायकता) नथी एम कहेवाय che. Page #116 -------------------------------------------------------------------------- ________________ सूत्र - 12, द्वितीय किरणे 79 शंका- आत्मानुं व्यापकपणुं मानवा छतां, पूर्वोक्त जे दोष "बीजे ठेकाणे सुख-दुःखनो उपभोग आवी पडशे,' ते दोष लागु नहि पडे, केम के- पोताना अदष्टजन्य देह नथी माटे दोष नथी. अर्थातु पोताना अदृष्टजन्य देहने अवलंबी सुख-दु:खनो उपभोग मानीए छीए, एटले दोष क्यांथी संभवे ? समाधान-अष्टमां स्वकीयपणानी असिद्धि छे, केम के- तमो नैयायिको अदष्टने आत्माना विशेष गुण तरीके मानो छो, एटलुं ज नहि परंतु उत्पन्न थनार सर्व पदार्थोमां निमित्तकारण अष्ट छे-सर्वव्यापक अदृष्ट छे एम मानो छो. शंका- भले अदृष्ट सर्वव्यापक होय एथी शुं? पोताना आत्मामां अदष्टनो समवाय होवाथी ते अदष्टमां स्वकीयपणुं छे ज ने? समाधान- समवाय, एक अने सर्वव्यापक होवाथी परकीय (बीजा आत्माना) अदष्टोनो पण स्व आत्मामां समवाय to che ja, mATe अदष्टवशे करी बीजे ठेकाणे सुख-दुःखनो उपभोग आवी पडशे ज. (नित्य संबंधनुं नाम समवाय छे. आ समवाय अयुतसिद्ध पदार्थोमां रहे छे. जे बंनेनी अंदर बेमांथी एक पदार्थ ज्यां सुधी ते नष्ट न थई जाय, त्यां सुधी परस्पर एकबीजा सिवाय रही शकता नथी. ते बे अयुतसिद्ध कहेवाय छे. जेम के-अवयव-अवयवी, गुण अने गुणी, क्रिया अने क्रियावान, जाति अने व्यक्ति, विशेष मने नित्य द्रव्य.) वळी समवायमां कोई प्रमाण नथी, वगेरे विशेष बीजा ग्रंथोथी जाणी लेवुं. अथ संसारिणां बहुधा प्रभेदानामुक्तत्वेऽपि माध्यमिकं बोधविशेषाधायकञ्च प्रभेदमधुना वक्तिस च सूक्ष्मैकेन्द्रियद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिपञ्चेन्द्रियभेदेन सप्तविधोऽपि प्रत्येक ___ पर्याप्तापर्याप्तभेदतश्चतुर्दशविधः । 12 / स चेति । सूक्ष्माश्चैकेन्द्रियाश्च सूक्ष्मैकेन्द्रियाः, द्वे च त्रीणि च चत्वारि च द्वित्रिचत्वारि तानि इन्द्रियाणि येषां ते द्वित्रिचतुरिन्द्रियाः, असंज्ञिनश्च संज्ञिनश्चासंज्ञिसंज्ञिनस्ते च ते पञ्चेन्द्रियाश्चासंज्ञिसंज्ञिपञ्चेन्द्रियाः ततस्सर्वेषां द्वन्द्वः, त एव भेदो विशेषस्तेन जीवत्वेनैकविधोऽपि जीवस्सप्तविधो भवति, प्रकारप्रकारिणोः कथञ्चिद्भेदाभेदत्वादेकवचनं, एवंभूतोऽपि प्रत्येकं पुनः पर्याप्तापर्याप्तभेदमादाय चतुर्दशविधो भवतीति भावः, यद्यपि द्विविधा एकेन्द्रियाः, सूक्ष्मा बादराश्चेति तथाप्यत्र सूक्ष्माणामेकेन्द्रियत्वाव्यभिचारेण सूक्ष्मपदेन शास्त्रप्रसिद्धत्वान्नामैकदेशग्रहणेऽपि नामग्रहणसंभवाच्च सूक्ष्मैकेन्द्रियाणां ग्रहणम्, बादराणान्त्वेकेन्द्रियत्वव्यभिचारित्वं द्वीन्द्रियाणामपि बादरत्वात्, ततो बादरमात्रग्रहणे बादरैकेन्द्रियालाभात् लघुनिर्देशसम्भवे लाघवार्थिना गौरवेण निर्देशकरणानौचित्याच्च बादरैकेन्द्रियेतिगुरुभूतनिर्देशमपहायै Page #117 -------------------------------------------------------------------------- ________________ 80 तत्त्वन्यायविभाकरे केन्द्रियेत्येवोक्तम् । सूक्ष्मबादरद्वित्रिचतुरिन्द्रियेत्यादिरूपेणोक्तौ तु सूक्ष्ममिन्द्रियं येषां बादरमिन्द्रियं येषामित्येवार्थो लभ्येत द्वे इन्द्रिये येषामित्यादिवत् समासानुरोधान्न चैतदिष्टं तथापि बादरैकेन्द्रियालाभादतस्तथानिर्देशः कृत इति ध्येयम् । / हवे संसारीओना घणा प्रकारना प्रभेदो कह्या छतां विशिष्ट बोध करनार माध्यमिक प्रभेदने कहे छे के भावार्थ- सूक्ष्म एकेन्द्रिय, बादर एकेन्द्रिय, बेईन्द्रिय, तेईन्द्रिय, चौरिन्द्रिय, असंक्षिपंचेन्द्रिय अने संक्षिपंचेन्द्रियना भेदथी सात प्रकारनो जीव, प्रत्येकना पर्याप्त अने अपर्याप्त भेदथी चौद प्रकारनो छे. विवेचन- सूक्ष्म अने इतर एटले बादर रूप एक इन्द्रियवाळा, बे इन्द्रियवाळा, त्रण इन्द्रियवाळा, चार इन्द्रियवाळा, मन वगरना (असंशि) पांच इन्द्रियवाळा अने द्रव्यमनवाळा (संज्ञि) पांच इन्द्रियवाळाना भेदथी, प्रकार अने प्रकारवाळाना कथंचित भेद अने अभेदनी अपेक्षाए-जीवत्वनी अपेक्षाए एक प्रकारवाळो जीव सात प्रकारनो छे. एम अहीं एकवचन जीव शब्दमां मूकेल छे. आवो सात प्रकारवाळो जीव पण, प्रत्येकना पर्याप्त अने अपर्याप्त भेदनो स्वीकार करी चौद प्रकारवाळो थाय छे-एम समजवुं. (1) अपर्याप्त सूक्ष्मकेन्द्रिय. (2) अपर्याप्त बादरेकेन्द्रिय. (3) पर्याप्त सूक्ष्मकेन्द्रिय. (4) पर्याप्त बादरेकेन्द्रिय. (5) अपर्याप्त बेईन्द्रिय. (6) पर्याप्त बेईन्द्रिय. (7) अपर्याप्त ते इन्द्रिय. (8) पर्याप्त तेईन्द्रिय. (9) अपर्याप्त चौरिन्द्रिय. (10) पर्याप्त चौरिन्द्रिय. (11) अपर्याप्त असंज्ञि पंचेन्द्रिय. (12) पर्याप्त असंज्ञि पंचेन्द्रिय. (13) अपर्याप्त संज्ञि पंचेन्द्रिय. (14) पर्याप्त संज्ञि पंचेन्द्रिय. आ प्रमाणे जीवना चौद भेदो जाणवा. जो के सूक्ष्म अने बादरना भेदथी बे प्रकारना ekendriyo che, to पण अहीं सूक्ष्म जीवोमां एकेन्द्रियपणानो अव्यभिचार-सहचार होई, सूक्ष्म पदथी शास्त्रमां प्रसिद्ध होई, नामना एकदेशना ग्रहणमां नामना ग्रहणनो संभव होई, सूक्ष्म एकेन्द्रिय जीवोनुं ग्रहण छे. बादरोमां तो एकेन्द्रियपणानो व्यभिचार छे, केम के-धीन्द्रियो पण बादर छे. तेथी बादर मात्रना प्रहणमां बादर एकेन्द्रियनो लाभ थतो नथी. लघुनिर्देशना संभवमां लाघव अर्थिने माटे गुरुनिर्देश करवो अनुचित छे. माटे "बादर एकेन्द्रिय' - एवा गुरुनिर्देशने छोडी "एकेन्द्रिय'-A प्रमाणे लघुनिर्देश करेल छे. जो "सूक्ष्म बादर-द्धि-त्रि-चतुरिन्द्रिय' इत्यादि रूपथी कहेवामां आवे, तो सूक्ष्म इन्द्रियवाळा, बादर इन्द्रियवाळा-आवो ज अर्थ बेईन्द्रियवाळा आदिनी माफक समासनी अपेक्षाए मेळवाय छे. छतां आ इष्ट नथी, तो पण बादर एकेन्द्रियनो अलाभ होवाथी तथा प्रकारनो निर्देश करेल छे एम धारवुं. ___ ननु सप्तविधानां पर्याप्तापर्याप्तभेदेन चतुर्दशविधत्वमुच्यते तत्र पर्याप्तशब्दार्थो वाच्योऽन्यथा तु न सुकरं भेदज्ञानमित्याशंकायां पर्याप्तशब्दप्रवृत्तिनिमित्तमादर्शयति आत्मनः पौगलिकक्रियाविशेषपरिसमाप्तिः पर्याप्तिः । 13 / Page #118 -------------------------------------------------------------------------- ________________ सूत्र - 13, द्वितीय किरणे __ आत्मन इति । पौद्गलिको यः क्रियाविशेषस्तस्य परिसमाप्तिर्यया साऽऽत्मनिष्ठा पर्याप्तिशब्दवाच्या शक्ति:-करणविशेषः । पर्यापनं समापनं पर्याप्तिरिति नार्थः किन्तु पर्यापनं यत इति व्युत्पत्त्या समाप्तिसाधनं ग्राह्यम् । एवं यस्याः शक्तेस्सत्त्वे जीव आहारादिग्रहणाय समर्थो भवति सा, सा च शक्तिर्यैः pudgalopacayanirvaya'te ते पुद्गलोपचया अपि जीवेन गृहीतशक्त्युत्पत्तिजननपरिणमनाभिमुखा: पर्याप्तिशब्देनोच्यन्ते । एतद्विपरीता-अशक्तिः, तन्निवर्तक पुद्गलासम्बन्धो वाऽपर्याप्तिः, न च समाप्तिः पर्याप्तिशब्दवाच्या, क्वचिदपि ग्रन्थेऽनुक्तत्वात्, न च क्रियापरिसमाप्तिः पर्याप्तिरिति तत्त्वार्थभाष्ये श्रूयत इति वाच्यम् । अभिप्रायापरिज्ञानात्, क्रियायाः परिसमाप्तिर्यत इति व्युत्पत्तेः । अत एव भाष्यटीकायां "पर्याप्तिः पुद्गलरूपाऽऽत्मनः कर्तुः करणविशेषः । येन करणविशेषेणाऽऽहारादिग्रहणसामर्थ्यमात्मनो निष्पद्यते, तच्च करणं यैः pudgalainirvaya'te ते पुद्गला आत्मनाऽऽत्तास्तथाविधपरिणतिभाजः पर्याप्तिशब्देनोच्यन्त" इति दृश्यते । नचैवं न हि भाष्यकाराभिप्राय इति वाच्यम्, आसां युगपदारब्धानामपि क्रमेण समाप्तिरुत्तरोत्तरसूक्ष्मतरत्वादिति स्वयमेवोक्तत्वात्, न ह्यासामितिपदेन समाप्तिरूपा पर्याप्तिर्विवक्षिता समाप्तेरारम्भासम्भवात्, क्रमेण समाप्तेरसंभवाच्च । अत एव सामर्थ्यवाचिपर्याप्तिशब्दस्य कथं नामकर्मरूपत्वमित्याशङ्कायामुक्तं 'पर्याप्तिनिर्वर्तकं पर्याप्तिनाम, अपर्याप्तिनिर्वर्तकमपर्याप्तिनामेति शक्तिप्रयोजकपुद्गलोपचयस्य नामकर्मत्वमाविष्कृतमिति सूक्ष्मधिया विचारणीयम् । तथा चात्मसम्बन्धी पुद्गलोपचयजन्यक्रियाविशेषपूर्णताप्रयोजकशक्तिविशेषः, तादृशशक्तिनिमित्तपुद्गलोपचयो वा पर्याप्तिरिति भावः ॥ शंका- पूर्वोक्त सात प्रकारवाळो जीव पर्याप्त अने अपर्याप्तना भेदथी चौद प्रकारवाळो छे- एम जे कहेवाय छे, त्यां पर्याप्त शब्दनो अर्थ कहेवो ज जोईए. जो पर्याप्तनो अर्थ न कहेवामां Ave, to cauda भेदोनुं ज्ञान शुं सुलभ बने खरुं के ? समाधान- आवी शंकाना समाधानमां हवे पर्याप्त शब्दनी प्रवृत्तिमां निमित्तभूत पर्याप्तिने दर्शावे छे के भावार्थ- जे शक्ति वडे विशिष्ट पौद्गलिक क्रियानी समाप्ति थाय छे, ते आत्मानी शक्तिने पर्याप्ति हेछ.' विवेचन-पुद्गलनी विशिष्ट क्रियानी समाप्ति जे शक्ति वडे थाय छे, ते करणविशेष रूप आत्मामां हेली शक्ति ए पर्याप्ति शब्दथी वाच्य बने छे. 1. उक्तञ्चान्यत्र पुद्गलोपचयजः पुद्गलग्रहणपरिणमनहेतुश्शक्तिविशेष इति । अन्यत्र च "आहारसरीरेंदिय ऊसास्वोम्न्नोऽहिनिवित्ती। होइ जओ दलियाओ करणं एसा उ पज्जत्ती" इति । Page #119 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे पर्याप्तिनो अर्थ मात्र समाप्ति ज छे एम नहि, परंतु जेना वडे समाप्ति छे एवो अर्थ करवो. अर्थात् समाप्तिनुं साधन एवो विशिष्ट अर्थ समजवो. आ प्रमाणे जे शक्तिनी विद्यमानतामां जीव आहार आदिना ग्रहण माटे समर्थ थाय छे, ते शक्ति रूप पर्याप्ति पुद्गलोना जथ्थाओथी बनावाय छे. जीव वडे ग्रहण करायेला पुद्गलना ते जथ्थाओ पण शक्तिनी उत्पत्तिमां ग्रहण अने परिणमनमां सन्मुख थयेला होवाथी, (कारणमां कार्यनी व्यवहारनी अपेक्षाए) पर्याप्ति तरीके कहेवाय छे. अर्थात् पर्याप्तिना (1) शक्ति अने (2) शक्ति प्रत्ये हेतुभूत पुद्गलनो समुदाय - ema be artho समजवा. आ पर्याप्तिथी विपरीत अशक्ति, तेमां हेतुभूत पुद्गलना संबंधनो अभाव "अपर्याप्ति' तरीके कहेवाय छे. पर्याप्ति शब्दनो अर्थ समाप्ति नथी, केम के कोई पण ग्रंथमां एवो अर्थ कहेलो नथी. शंका- क्रिया परिसमाप्ति ए पर्याप्ति छे, आवुं तत्त्वार्थभाष्यमां संभळाय छे ने? समाधान- भाई, बरोबर अभिप्राय नथी जाण्यो माटे आम कहो छो केम के- क्रियानी परिसमाप्ति जेनाथी थाय छे, आवी व्युत्पत्ति (व्यधिकरण बहुव्रीहि समास) छे. आ ज मुद्दासर भाष्यनी टीकामां देखाय छे के- "आत्मा रूपी कर्ताना विशिष्ट करण तरीके पुद्गल रूपी "पर्याप्ति' छे, के जे विशिष्ट करणथी आहार आदिना ग्रहणनी शक्ति आत्मामां निष्पन्न थाय छे. वळी ते करण जे पुगलोथी बनावाय छे, ते पुद्गलो आत्माए ग्रहण करेला तथा प्रकारना परिणामने भजनारा 'पर्याप्ति' शब्दथी कहेवाय छे. शंका- भाष्यकारनो आ अभिप्राय छे एमां शो पूरावो? समाधान- "A एकीसाथे आरंभ करायेली छे पर्याप्तिओनी पण समाप्ति क्रमसर थाय छे, केम केक्रमशः आहारादि पर्याप्तिओना पुद्गलो सूक्ष्म-सूक्ष्मतर-सूक्ष्मतम परिणामवाळा छे." आम भाष्यकारे स्वयमेव कहेल छे. वळी "मारां - आवा पदथी समाप्ति रूपी पर्याप्तिनी विरक्षा करेल नथी, केम के- समाप्तिमां आरंभनो असंभव छे-क्रमथी समाप्तिनो असंभव छे. एथी ज सामर्थ्यवाचक पर्याप्तियुक्त पर्याप्त शब्दनुं नामकर्मपणुं केवी रीते? आवी आशंकामां कह्युं के-पर्याप्तिजनक पर्याप्त नामकर्म अने अपर्याप्तिजनक अपर्याप्ति नामकर्मआ वाक्य शक्तिजनक पुद्गलसमुदायनुं नामकर्मपणुं छे-एम जाहेर करेल छे. तथाच पर्याप्तिना मात्र बे ज अर्थ शास्त्रोक्त घटित थाय छे. जेम के-(1) आत्म संबंधी जे पुद्गलसमुदायथी पेदा थनार विशिष्ट क्रियानी पूर्णताजनक विशिष्ट शक्ति छे, ते "पर्याप्ति' कहेवाय छे. (2) अथवा आत्म संबंधी तादश शक्तिनी उत्पत्तिमां निमित्तभूत पुद्गलोनो समुदाय पर्याप्ति' कहेवाय che. Page #120 -------------------------------------------------------------------------- ________________ सूत्र - 14-15, द्वितीय किरणे अथ पुद्गलरूपायाश्शक्तिरूपाया वा पर्याप्तेः स्वरूपतो भेदाभावाद्विषयभेदनिबन्धन एव तस्या भेद इत्याह आहारशरीरेन्द्रियोवास भाषामनोरूपविषयभेदात् पर्याप्तिष्षोढा । 14 / आहारेति । तथा चाऽऽहारविषया पर्याप्तिः शरीरविषया पर्याप्तिरित्यादिक्रमेण षाविध्यं बोध्यमं । युगपदारब्धाः षडप्येतत्क्रमेणैव सिद्धि यान्ति न समकालं व्युत्क्रमं वेति सूचयितुमयं क्रमः, उत्तरोत्तरपर्याप्तीनां बहुतरकालत्वात् ॥ हवे पुगल रूप के शक्ति रूप पर्याप्तिमां स्वरूपनी अपेक्षाए भेद नथी, परंतु विषयभेद रूप कारणथी ज पर्याप्तिना भेदो छे. एटले पर्याप्ति भेदोने कहे छे के भावार्थ- 'mA2-12-5न्द्रिय-3-पास-भाषा-मन 35 7 विषयना मेथी 5याप्ति छ प्रकारनी छे." - विवेचन- तथाच आहार रूप विषयवाळी पर्याप्ति अने शरीर रूप विषयवाळी पर्याप्ति, ईत्यादि क्रमथी पर्याप्तिओ छ प्रकारनी छे एम जाणवुं. (बीजे ठेकाणे कह्युं छे के-युगलना समूहथी जन्म, पुद्गलोनो ग्रहण अने परिणमनमां हेतु रूप विशिष्ट शक्ति पर्याप्ति ___('आहारशरीरेन्द्रिय उच्छवास वचो मनोऽभिनिवृत्तिः, भवति यतो दलिकात् करणं प्रति (एषा) सा तु पर्याप्तिः') एक समयमां आरंभेली छए छ पर्याप्तिओ पण आ क्रमथी ज समाप्तिने पामे छे, एकीसाथे के विपरीत क्रमथी समाप्तिने पामती नथी. आ वातनी सूचना आपवा आ क्रम छे, केम के-उत्तर उत्तर पर्याप्तिओ पूर्व पूर्व पर्याप्तिओ करतां घणा घणा काळवाळी छे. अथाऽऽहारपर्याप्तिमाह शरीरादिपञ्चयोग्यदलिकद्रव्यादानक्रियापरिसमाप्तिराहारपर्याप्तिः । 15 / / शरीरादीति । आत्मा हि सक्रियः, अन्यथा कायोत्पत्त्यनुकूलो यत्नो न स्यादेव, सा क्रियाऽऽत्मपरिस्पन्दरूपा, तथा चात्मा पूर्वदेहमुत्सृज्योपपातक्षेत्रे समागतः प्रथमक्षण एव कार्मणकाययोगाख्येन स्वपरिस्पन्देनौदारिकादिशरीरयोग्यान् पुद्गलान् गृह्णाति । तैजसकार्मणशरीरेणैव प्रथमसमय एव औदारिकादिशरीरयोग्यपुद्गलाहरणाच्छक्त्युत्पत्तेश्चाऽऽहारपर्याप्तिरेक सामयिकी । वीर्यान्तरायक्षयोपशमेन वीर्यलब्धिर्भवति, तया च यथायोग्यं सूक्ष्मबादर 1. आगमे तत्त्वार्थे च भाषामनःपर्याप्त्योरेकत्वमभ्युपगम्य पञ्चधा पर्याप्तिरुक्ता ॥ Page #121 -------------------------------------------------------------------------- ________________ 84 तत्त्वन्यायविभाकरे परिस्पन्दरूपक्रियासहितं सलेश्यवीर्यमुपजायते, इदमेव करणशब्दवाच्यं पर्याप्तिशब्दवाच्यं योगसंज्ञकञ्च, तत्र च क्रियाप्राधान्ये योगशब्दः प्रयुज्यते, वीर्यस्य मुख्यत्वे करणशब्दः पर्याप्तिशब्दश्च प्रयुज्यते, क्रियायाः पौगलिकत्वेन पर्याप्तिसम्बन्धिपुद्गलानां नामकर्मत्वं, आहारपर्याप्तिं विहाय शरीरपर्याप्त्यादिक्रियाणां प्रत्येकमन्तर्मुहूर्तेन समापनात्क्रियासहितं पर्याप्तिशब्दवाच्यं सलेश्यवीर्यमप्यन्तर्मुहूर्तेन समाप्यत इत्युच्यते तथा चौदारिकवैक्रियाऽऽहारकतैजसभाषाप्राणापानमनःकर्मभेदेनाष्टविधेषु पुद्गलेषु शरीरस्येन्द्रियाणामुच्छासस्य भाषाया मनसश्च योग्यानि यानि दलिकद्रव्याणि तेषां या आदानक्रिया-ग्रहणं तच्च परिसमाप्यते यया साऽऽहारपर्याप्तिरित्यर्थः । अत्र पर्याप्तीनामासां स्वरूपाणि तत्त्वार्थभाष्यानुसारेण निरूपितानि । प्रवचनाद्यनुसारेण तु बाह्याहारग्रहणखलरसरूपपरिणमनप्रयोजकात्मशक्तिविशेष आहारपर्याप्तिः ॥ हवे आहारपर्याप्तिने कहे छेभावार्थ. "शरीर, इन्द्रिय, उच्छवास, भाषा अने मन रूप पांचने योग्य दलिकोनी जे ग्रहणक्रियानी परिसमाप्ति जे शक्ति वडे थाय छे, ते "आहारपर्याप्ति' कहेवाय छे." | विवेचन- खरेखर आत्मा ए क्रियावान द्रव्य छे. जो क्रियावान न मानवामां आवे, तो कार्यनी उत्पत्तिजनक प्रयत्न न ज थाय. ते क्रिया आत्माना परिस्पद (चलन) रूपे छे. तथाच पूर्वना शरीरनो त्याग करवापूर्वक आत्मा उपपात (जन्म)ना क्षेत्रमां आवेलो, प्रथम क्षणमां ज कार्मणकाययोग नामना आत्माना परिस्पन्द द्वारा, औदारिक आदि शरीरयोग्य पुद्गलोने ग्रहण करे छे. तैजस-काश्मण शरीर वडे ज पहेला समयमां ज औदारिक आदि शरीरयोग्य पुद्गलोना ग्रहणथी अने शक्तिनी उत्पत्तिथी "आहार-पर्याप्ति एक समयवाळी छे. वीर्यान्तराय रूप कर्मना क्षयोपशमथी वीर्यलब्धि थाय छे. ते वीर्यलब्धिथी योग्य प्रमाणे सूक्ष्म-बादर रूप परिस्पद क्रिया साथेनुं 'सलेश्यवीर्य करण शब्दथी वाच्य, पर्याप्ति शब्दथी वाच्य अने योग नामनी संज्ञावाळुं कहेवाय छे. त्यां क्रियानी प्रधानतामां योग शब्दनो व्यवहार थाय छे अने वीर्यनी मुख्यतामां करण शब्दनो अने पर्याप्ति शब्दनो व्यवहार थाय छे. ' क्रियानुं पौद्गलिकपणुं होवाथी पर्याप्ति संबंधी पुद्गलो नामकर्म तरीके कहेवाय छे. एक आहारपर्याप्तिने छोडी प्रत्येक शरीरपर्याप्ति आदि क्रियाओनी अंतर्मुहूर्त बाद समाप्ति होवाथी, क्रियानी साथे पर्याप्ति शब्दथी वाच्य एवुं सलेश्यवीर्य पण अंतर्मुहूर्त बाद समाप्त थाय छे-एम कहेवाय छे. तथाच औदारिक, वैक्रिय, आहारक, तैजस, भाषा, श्वासोश्वास, मन अने कर्मना भेदथी आठ प्रकारना पुद्गलोमां रहेल शरीरने योग्य, इन्द्रियोने योग्य, उच्छवासने योग्य, भाषाने योग्य अने मनने योग्य जे दलिक द्रव्यो छे. (दळियां छे.) ते दलिक रूप द्रव्योनी ग्रहणक्रिया जे शक्ति वडे पूर्ण कराय छे, ते शक्तिविशेष "आहारपर्याप्ति कहेवाय che. Page #122 -------------------------------------------------------------------------- ________________ सूत्र - 16, द्वितीय किरणे 85 अहीं आ पर्याप्तिओना स्वरूपोनुं निरूपण तत्त्वार्थभाष्यना अनुसारे करेल छे. प्रवचन आदिना अनुसारे तो बाह्य आहारनुं ग्रहण अने खल (मल अने मूत्र रूप) तथा रस (सात धातु रूपे परिणमनने योग्य जलना जेवो प्रवाही पदार्थ) रूपे परिणमाववामां प्रयोजक रूप निमित्त एवी विशिष्ट आत्मानी शक्ति 'माहारपर्याप्ति' 'हेवाय छे. अथ शरीर पर्याप्तिमाह गृहीतशरीरवर्गणायोग्यपुद्गलानां शरीराङ्गोपाङ्गतया रचनक्रियासमाप्तिश्शरीरपर्याप्तिः । 16 / गृहीतेति । सामान्यतो गृहीतानां शरीरवर्गणागतयोग्यपुद्गलानां शरीराङ्गोपाङ्गतया या रचनक्रिया-विरचनात्मिका क्रिया सा परिसमाप्यते यतः, स शक्तिविशेषश्शरीरपर्याप्तिः । लक्षणद्वयमिदं तत्त्वार्थोक्तमौदारिकवैक्रियाऽऽहारकशरीरत्रयेऽपि सङ्गच्छते । तत्राऽऽहारपर्याप्तिरौदारिकशरीरिणामाहारपुद्गलग्रहणखलरसीकरणप्रयोजिका, इतरेषां शरीरयोग्यपुद्गलग्रहणप्रयोजिका, इयञ्च पर्याप्तिस्सर्वेषां समयप्रमाणा, उपपातक्षेत्रे प्रथमसमय एवाहारकत्वात्, औदारिकशरीरिणां शेषाः पर्याप्तय: प्रत्येकमन्तर्मुहूर्तेन कालेन निष्पाद्यन्ते, सर्वासां पर्याप्तीनां च परिसमाप्तिकालोऽप्यन्तर्मुहूर्त्तप्रमाणः, अन्तर्मुहूर्त्तानामसंख्यभेदभिन्नत्वात् । वैक्रियाहारकशरीरिणान्तु आहारेन्द्रियोच्छ्वासभाषामनः पर्याप्तयः पञ्चाप्येकेनैव समयेन समाप्यन्ते, शरीरपर्याप्तिः पुनरन्तर्मुहूर्त्तेनेति भाव्यम् । प्रवचनादिषु तु रसीभूताहारस्य रसासृङ्मांसभेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमनहेतुः शक्तिविशेषश्शरीरपर्याप्तिः इदं पूर्वोक्तञ्च लक्षणद्वयमौदारिकशरीर एव संगच्छते, इतरशरीरयोरसृङ्मांसमेदसादिमयत्वाभावात् । अत्र च तादृशशक्त्युत्पादनद्वारा शरीराङ्गोपाङ्गादिनामकर्माणि, साक्षात् निर्माणबन्धनसंघातननामकर्माणि केषाञ्चिन्मतेनाऽऽनुपूर्वीनामकर्म च निमित्तानि भवन्ति । एषां सत्तारूपेण वर्त्तमानानामप्युदय एव शरीरादीनां निष्पत्तेः । अङ्गोपाङ्गानां नियतस्थानवृत्तिताप्रयोजकत्वात्, गृहीतानां गृह्यमाणानाञ्च शरीरपुद्गलानामन्योन्यसंश्लेषकारित्वात्, शरीरत्वेन परिणतपुद्गलानामन्योन्यसन्निधानेन व्यवस्थापकत्वाच्च । केषाञ्चिन्मतेनानुपूर्व्या अङ्गोपाङ्गानां निर्माणनिर्मितानां प्रतिनियतस्थानवृत्तिताप्रयोजकत्वोपगमादिति ॥ हवे zI25र्याप्तिने जणावे छे के भावार्थ- 'ग्रहण करायेला शरीरवर्गणाना योग्य पुद्गलोने शरीर रूपे अने तेना अंग-उपांग रूपे रचवानी क्रियानी समाप्ति जे शक्ति वडे थाय छे, ते विशिष्ट शक्ति 'शरी25र्याप्ति' कहेवाय che. Page #123 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे विवेचन-सामान्यथी ग्रहण करेला शरीरवर्गणामां रहेल योग्य पगलोने शरीर रूपे अने तेना अंगौपांग रूपे जे रचवानी क्रिया छे, ते क्रिया जेनाथी समाप्त थाय छे, ते विशिष्ट शक्ति "शरीरपर्याप्ति कहेवाय छे. पूर्वोक्त आहारपर्याप्ति अने शरीरपर्याप्तिना आ बे लक्षणो तत्त्वार्थमां कहेल छे. ते औदारिक, वैक्रिय अने आहारक-एम त्रण शरीरोमां पण संगत थाय छे. तेमां आहारपर्याप्ति, औदारिक शरीरधारी मनुष्य-तिर्यंचोने आहारपुगलना ग्रहणमां अने खल रस रूपे परिणमनमां निमित्त थाय छे. ज्यारे बीजा वैक्रिय-आहारक शरीरधारी देव, नारकी आदिने, तेमज चतुर्दशपूर्वधर आदिने ते ते शरीरयोग्य पुद्गलना प्रहणमां निमित्त थाय छे. वळी आ आहारपर्याप्ति, बधाने औदारिक, वैक्रिय आदि शरीरधारीओने एक समयना प्रमाणवाळी छे, केम के- उत्पत्तिना क्षेत्रमां पहेला समयमां ज सर्व जीवो आहारकारक होय छे. वळी औदारिक शरीरधारीओने बाकीनी प्रत्येक पर्याप्तिओ अंतर्मुहूर्त काळमां समाप्त थाय छे. वळी सघळी पर्याप्तिओनो समाप्तिकाळ पण अंतर्मुहूर्त काळप्रमाणवाळो छे, केम के-अंतर्मुहूर्तोना असंख्यात भेदो छे. वैक्रिय शरीरधारीओने तो आहार, इन्द्रिय, उच्छवास, भाषा अने मन रूप पांच पर्याप्तिओ पण एक समय बाद समाप्त थाय छे. शरीरपर्याप्ति तो अंतर्मुहूर्त रूप कालमानवाळी छे. प्रवचन (कर्मग्रंथ-आगम) आदिमां तो रस रूप बनेल आहारने रसधातु अने रसथी जन्य रक्त जन्य मांस अने मांसथी जन्य मेद-चरबी) अने मेदथी जन्य हाडकां अने हाडकांथी जन्य मज्जा (हाडकानी चरबी) अने मज्जाथी जन्य शुक्र (वीर्य नामनी सातमी धातु), आम सात धातुरूपपणाए परिणमनमां हेतु विशिष्ट शक्ति रूप "शरीरपर्याप्ति' छे. आ अने पूर्वोक्त बे लक्षणो औदारिक शरीरमां ज घटित थाय छे. बीजा बे शरीरमां (वैक्रिय-आहारकमां) लोही, मांस, चरबी आदि सात धातुओनो अभाव छे. वळी अहीं तेवी शक्तिनी उत्पत्ति प्रत्ये शरीरनामकर्म (जेना उदयना वशे शरीरप्रायोग्य पगलोने लई शरीररूपपणाए परिणावे छे अने जीवप्रदेशोनी साथे अन्योन्य अनुगम रूप संबंध करावे छे, ते शरीरनामकर्म.) अने "अंगोपांगनामकर्म' (जेना उदयथी शरीरपणाए परिणमेल पुगलोनी अंगौपांगना विभागनी परिणति थाय छे, ते अंग-उपांगनामकर्म.) साक्षात् कारण छे. तेमज निर्माणनामकर्म, बंधननामकर्म, संघातननामकर्मो अने केटलाकना मते आनुपूर्वीनामकर्म परंपराए कारणो थाय छे. आ शरीर आदि नामकर्मो सत्ता रूपे विद्यमान छतां उदयमां ज शरीर आदिना उत्पादक छे, केम केनिर्माणनामकर्मना उदये ज जंतुओना शरीरमां अंग-उपांगोने चोक्कस स्थानमां राखवामां प्रयोजक निर्माणनामकर्म che. Page #124 -------------------------------------------------------------------------- ________________ सूत्र - 17, द्वितीय किरणे बंधननामकर्म- पूर्वे ग्रहण करेला अने ग्रहण कराता शरीरपुद्गलोने जे कर्मना उदयथी आत्मा परस्पर संबंधवाळा करे छे, ते कर्मबंधननामकर्म छे. 'संघातननामकर्म'- जेना उदयथी शरीरपणाए परिणमेल पुगलोने आत्मा परस्पर सशियानथी व्यवस्थापन करे छे, ते कर्म संघातननामकर्म छे. केटलाक (प्रवचनवृद्धो)ना मते आनुपूर्वनिर्माणकर्मथी बनावेल अंग-उपांगोनी प्रतिनियत रचनाक्रममां प्रयोजक तरीके मानेल छे. अर्थात् शरीरनामकर्म अने अंग-उपांगनामकर्म साक्षात् कारण छे अने निर्माणनामकर्म, बंधननामकर्म तथा संघातननामकर्मो निमित्त कारणो छे. अथेन्द्रियपर्याप्तिमाह त्वगादीन्द्रियनिवर्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः । 17 / त्वगादीति । आदिना रसनघ्राणचक्षुश्श्रोत्राणां ग्रहणम्, तान्यपि द्रव्यरूपाण्येव ग्राह्याणि तेषामेवोत्पादनेऽङ्गोपाङ्गनामकर्मण इन्द्रियपर्याप्तेश्च हेतुत्वात्, भावरूपाणान्तु निर्वर्त्तने इन्द्रियावरणक्षयोपशमस्यैव सामर्थ्यात्, जातिनामकर्मणस्त्वेकेन्द्रियादिशब्दप्रवृत्तिनिमित्तसमानपरिणतिलक्षणसामान्यं प्रति प्रयोजकत्वात्, तथा च त्वगादीन्द्रियाणां तत्तदिन्द्रियस्वरूपेण या निर्वर्तनक्रिया सा परिसमाप्यते यस्माच्छक्तिविशेषात्पुद्गलविशेषाद्वा सेन्द्रियपर्याप्तिः सर्वशरीरेन्द्रियव्यापिनी, धातुरूपतया परिणमितादाहारादेकस्य द्वयोस्त्रयाणां चतुणा~ पञ्चानां वेन्द्रियाणां प्रायोग्यानि द्रव्याण्यादायैकद्वित्र्यादीन्द्रियरूपतया परिणामयति यतस्सेन्द्रियपर्याप्तिः प्रवचनाद्यनुसारेणउदारिकशरीरेन्द्रियविषया । इन्द्रियपर्याप्ति भावार्थ- स्पर्शन-रसन-प्राण-चक्षुः-श्रोत्र रूपी इन्द्रियोनी ते ते इन्द्रियस्वरूपे जे रचवानी क्रिया छे, ते रचवानी क्रियानी समाप्ति जे विशिष्ट शक्तिथी के विशिष्ट पुद्गलथी थाय, ते ऽइन्द्रिय पर्याप्ति.' विवेचन- स्पर्शन-रसन-प्राण-चक्षुःश्रोत्र रूप पांच इन्द्रियो पण अहीं विशिष्ट आकार अने आकारमां रहेली विषयग्रहणनी शक्ति, ए बंने पुगलपरिणाम रूप होई द्रव्य रूप ज लेवी, केम के-ते स्पर्शन आदि रूप द्रव्य इन्द्रियोना ज उत्पादन प्रत्ये अंग-उपांगनामकर्म अने इन्द्रिय पर्याप्ति ए बे कारण छे. जयारे लब्धि-उपभोग रूप भावेन्द्रियोना सर्जन प्रत्ये इन्द्रिय आवरणना क्षयोपशमनुं सामर्थ्य छे. 1. पञ्चानामिन्द्रियाणां प्रायोग्यान् पुद्गलान् गृहीत्वाऽनाभोगनिवर्तितेन वीर्येण तद्भावनयनशक्तिरिन्द्रियपर्याप्तिरिति प्रज्ञापनायाम् ॥ Page #125 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे जातिनामकर्म तो एकेन्द्रिय आदि शब्दनी प्रवृत्ति प्रत्ये निमित्त रूप समान (आकृति) परिणित रूप (भति) प्रत्ये प्रयो49 छे. 88 (1) तथाच स्पर्शन आदि इन्द्रियोनी ते ते इन्द्रियस्वरूपे ज रचवानी क्रियानी समाप्ति जे विशिष्ट शक्तिथी के विशिष्ट पुद्गलथी थाय, 'इन्द्रियपर्याप्ति' सर्व शरीर ने न्द्रियमां व्यापक छे. (2) धातुरूपपणाए परिणमावेल आहारमांथी एक, बे, त्रण, चार के पांच इन्द्रियोने प्रायोग्य द्रव्योने लई एक, बे, आदि इन्द्रियरूपपणाए जेनाथी जीव परिणमावे छे, ते ऽइन्द्रियपर्याप्ति.' प्रवचन आदि अनुसारे औदारिक शरीरेन्द्रिय विषयवाळी 'इन्द्रियपर्याप्ति' छे. अथोच्छ्वासपर्याप्तिमाह- श्वासोच्छ्वासयोग्यद्रव्यादानोत्सर्गशक्तिविरचनक्रियासमाप्तिः श्वासोच्छ्वासपर्याप्तिः । 18 / श्वासोच्छ्वासेति । श्वासोच्छ्वासयोग्यानां द्रव्याणां श्वासोच्छ्वासरूपाणामिति यावत् तेषां यावादानोत्सगौं-ग्रहणमोक्षणरूपौ तद्विषयिणी या शक्तिर्लब्धिर्या च श्वासोच्छ्वासनामकर्मसाध्या तदनुकूला या विरचनक्रिया सा समाप्यते यतश्शक्तिविशेषात्पुद्गलोपचयाद्वा सा श्वासोच्छ्रासपर्याप्तरित्यर्थः । यद्यपि सर्वा लब्धयः क्षायोपशमिका एव न त्वौदयिक्यस्तथापि वैक्रियाहारकादिलब्धय औदयिका अपि संभवन्ति, तत्र वीर्यान्तरायक्षयोपशमस्यापि निमित्तत्वेन क्षायोपशमिकत्वव्यपदेश इति बोध्यम् ॥ उच्छ्वासपर्याप्त भावार्थ- श्वासोश्वास रूप द्रव्योने लेवा-मूकवानी जे शक्ति (लब्धि) छे अने वळी जे श्वासोश्वास नामकर्मथी (जन्य) छे, तेने अनुकूळ जे रचनानी क्रिया छे, ते क्रिया जे विशिष्ट शक्तिथी, के जे पुद्गलना समूहथी समाप्त थाय छे, ते 'श्वासोश्वासपर्याप्ति' छे. जो के सर्व लब्धिओ क्षयोपशमजन्य ज होय छे, उदयजन्य नथी, तो पण वैक्रिय-आहारक आदि लब्धिओ औयिकी पण होय छे. त्यां वीर्यान्तरायनो क्षयोपशम पण निमित्त होई क्षायोपशमिकपणानो व्यवहार छे-एम जाणवुं. अथ भाषापर्याप्तिमाह भाषायोग्यद्रव्यपरिग्रहविसर्जनशक्तिनिर्माणक्रियापरिसमाप्ति र्भाषापर्याप्तिः । 19 / भाषायोग्येति । भाषायोग्यानां द्रव्याणां ये परिग्रहविसर्जनेऽवलम्बनविसर्गौ तद्विषयिणी या शक्ति:-सामर्थ्यविशेषः - अवलम्बनपूर्वकोत्सर्जनहेतुसामर्थ्यविशेषः, तस्य या निर्माणक्रिया सा परिसमाप्यते यया सा भाषापर्याप्तिरित्यर्थः । अत्र वीर्यलब्धेस्सकाशादुपजायमानस्सलेश्य Page #126 -------------------------------------------------------------------------- ________________ सूत्र - 18-19-20, द्वितीय किरणे 89 वीर्यविशेषः, सूक्ष्मबादरपरिस्पन्दरूपक्रियाविशेषो वाग्योगापरनामाऽपि सहकारिकारणं विज्ञेयम् । पर्याप्त्या हि भाषायोग्यपुद्गलग्रहणपरिणमने भवतः वाग्योगेन च परिणतपुद्गलावलम्बनं निसर्गसामर्थ्यविशेषश्च भवति, मन्दशक्तेर्नगरपरिभ्रमणाय यष्ट्यवलम्बनवद् वाग्योगावलम्बनं बोध्यम् ॥ भाषा पर्याप्ति भावार्थ- भाषाने योग्य द्रव्योनी लेवा-मूकवानी शक्तिना निर्माणनी क्रियानी समाप्ति जेनाथी थाय छे, ते भाषापर्याप्ति.' अहीं वीर्यलब्धिथी पेदा थतो सलेश्यवीर्य विशेष, के जेनुं बीजुं नाम "वचनयोग' पण छे, एवी सूक्ष्म अने बादर परिस्पद रूप विशिष्ट क्रिया. ema A be सहकारी कारणो भिन्न छे. अहीं आशय एवो छे के- पर्याप्तिथी भाषाने योग्य पुगलनुं ग्रहण अने परिणमन रूप बे क्रिया थाय छे अने वचनयोगथी परिणमेल पुद्गलोनुं अवलंबन अने मूकवानी विशिष्ट zakti ema be थाय छे. जेम कमजोरने नगरमां फरवा माटे लाकडीना सहारानी माफक अहीं वचनयोगनुं अवलंबन जाणवुं. अथ मनःपर्याप्तिमाहमनस्त्वयोग्यद्रव्याहरणविसर्जनशक्तिजननक्रियापरिसमाप्तिर्मनःपर्याप्तिः । 20 / मनस्त्वयोग्येति । मनस्त्वयोग्यानि यानि द्रव्याणि तेषामाहरणविसर्जने-अवलम्बनमोक्षणे तद्विषयिणी या शक्तिः तज्जननक्रियायास्तदनुकूलक्रियायास्समाप्तिर्यत इत्यर्थः । मनःपर्याप्त्या हि मनोयोग्यान् मनोवर्गणास्कन्धानादत्ते परिणमयति च ततश्चिन्तनार्थमवलम्ब्य मुञ्चति च मनोयोगेन । एवं च प्रथममनेकपुद्गलग्रहणं ततः शरीरपर्याप्तिः तदनु इन्द्रियपर्याप्तिस्ततः श्वासोच्छ्वासपर्याप्तिस्ततो भाषापर्याप्तिस्ततो मनःपर्याप्तिरिति क्रमः, परन्तु पर्याप्तिकार्यारम्भ उत्पत्तिप्रथमसमय एव, निष्ठा तु द्वितीयादीनामनुक्रमेण भवति तस्मात्स्वस्वकार्यपूर्णतां यावत्ता अप्यपूर्णा एव कथ्यन्त इति बोध्यम् ॥ मन:पर्याप्ति भावार्थ- मनपणाने योग्य द्रव्योनी लेवा-मूकवानी विषयवाळी शक्तिनी जनक क्रियानी समाप्ति लेनाथी थाय छे, ते 'मन:5याप्ति' उवाय छे. विवेचन-मनपणाने योग्य जे द्रव्यो छे, ते द्रव्योनी लेवा-मूकवानी विषयवाळी जे शक्ति छे, ते शक्तिने पेदा करवाने अनुकूळ क्रियानी समाप्ति जेनाथी थाय छे, ते "मन:पर्याप्ति' कहेवाय छे. अहीं मतलब एवो छे के- मन:पर्याप्तिथी जीव मनने योग्य मनोवर्गणाना स्कंधोने le che ane मनपणे परिणावे छे. त्यारबाद मनोयोगथी चिंतन माटे मनोद्रव्योने अवलंबीने छोडे che. Page #127 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे आ प्रमाणे पहेलां अनेक पुलोनुं ग्रहण (आहारपर्याप्ति) थाय छे. त्यारबाद शरीरपर्याप्ति थाय छे. त्यारबाद इन्द्रिय पर्याप्ति, ते पछी श्वासोश्वासपर्याप्ति, त्यारबाद भाषापर्याप्ति अने त्यारपछी मन:पर्याप्ति छे. आवो क्रम छे. परंतु पर्याप्ति रूप कार्यनो प्रारंभ उत्पत्तिना प्रथम समयमां ज थाय छे, परंतु समाप्ति तो द्वितीय आदि समयोना अनुक्रमथी थाय छे. तेथी पोतपोताना कार्यनी पूर्णता सुधी ते पर्याप्तिओ पण अपूर्ण ज कहेवाय छे एम समजवुं. एवमवगते पर्याप्तिप्रभेदे पर्याप्तापर्याप्तस्वरूपमाहस्वस्वयोग्यपर्याप्तिपूर्णत्वभाजः पर्याप्ताः । स्वस्वपर्याप्तिपूर्णताविकला अपर्याप्ताः । 21 / स्वस्वेति । यस्य यस्य यावत्यः पर्याप्तयोऽभिमतास्तावत्पर्याप्तिकार्यपूर्णताभाजस्ते ते पर्याप्ता उच्यन्त इत्यर्थः । एतद्विपरीतास्त्वपर्याप्ता इत्याह स्वस्वेति । आ प्रमाणे पर्याप्तिओना भेदोनुं ज्ञान कराव्या पछी पर्याप्ति-अपर्याप्तिनुं स्वरूप कहे छेभावार्थ- पोतपोताने योग्य पर्याप्तिओनी पूर्णतावाळा संसारी जीवो पर्याप्त' कहेवाय छे. पोतपोताने योग्य पर्याप्तिओनी पूर्णताथी रहित जीवो 'अपर्याप्त' कहेवाय छे. विवेचन- जे जे जीवने जेटली पर्याप्तिओ कहेली छे, तेटली पर्याप्तिओना कार्यनी पूर्णतावाळा ते ते जीवो पर्याप्त' कहेवाय छे. आनाथी विपरीत जीवो "अपर्याप्त छे. आ वातने स्पष्ट करे छे केपोतपोतानी पर्याप्तिओनी पूर्णताथी रहित "अपर्याप्त' कहेवाय छे. केषां जीवानां कति पर्याप्तयो भवन्तीत्यत्राह तत्रैकेन्द्रियस्याद्याश्चतस्रः । द्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियाणां पञ्च । स्ण्ज्ञ्यिप्न्य्चेन्द्रिया पर्यायः 22. तत्रेति । षट्त्सु पर्याप्तिषु मध्य इत्यर्थः । आद्याश्चतस्र इति आहारशरीरेन्द्रियोच्चासरूपाश्चतस्र इत्यर्थः, भाषामनसोस्तस्याभावात् । पञ्चेति, तेषां मनसोऽभावेनमनःपर्याप्तिर्नास्तीति भावः । षट्पर्याप्तय इति, मनसोऽपि सत्त्वादिति भावः । एताभिश्च स्वस्वयोग्यपर्याप्तिभिरपर्याप्ता एव ये कालं कुर्वन्ति तेऽप्याद्यपर्याप्तित्रयं समाप्य ततोऽन्तर्मुहूर्तेनायुर्बध्वा तदनन्तरमबाधाकालरूपमन्तर्मुहूर्तं जीवित्वैव च म्रियन्त इत्यप्यवधेयम् ॥ कया कया जीवोने केटली पर्याप्ति होय छे तेनुं वर्णन भावार्थ त्यां एकेन्द्रिय जीवोने पहेली चार पर्याप्तिओ, बेईन्द्रिय, तेईन्द्रिय, चौरिन्द्रिय अने असंशी पंचेन्द्रिय जीवोने पांच पर्याप्तिओ अने संज्ञी पंचेन्द्रिय जीवोने छ पर्याप्तिओ hoya che. Page #128 -------------------------------------------------------------------------- ________________ सूत्र - 21-22-23, द्वितीय किरणे 91 विवेचान- त्यां एटले छ पर्याप्तिओ पैकी एकेन्द्रिय जीवने आहार-शरीर-इन्द्रिय-उच्छ्वास रूप पहेली चार पर्याप्तिओ होय छे, केम के-ते एकेन्द्रिय जीवमां भाषा अने मननो अभाव छे. बेईन्द्रियवाळा, त्रण इन्द्रियवाळा, चार इन्द्रियवाळा अने मन वगरना पांच इन्द्रियवाळा जीवोने आहार-शरीर-इन्द्रिय-उच्छ्वास - भाषा 35 पांय पर्याप्तिसो छे, प्रेम - ते वोमां भननो अभाव होई मनःपर्याप्ति नथी. जे अपर्याप्तनामनकर्मना उदयथी लब्धिअपर्याप्त जीवो पण आ पोतपोतानी योग्य पर्याप्तिओथी अपर्याप्ता ज मरणने पामे छे. ते लब्धिअपर्याप्त जीवो पण पहेली आहार-शरीर-इन्द्रियपर्याप्तिओने पूर्ण करी, अंतर्मुहूर्तमां आयुष्य बांधीने, त्यारबाद अबाधा काळ रूपी अंतर्मुहूर्त सुधी जीवीने ज मरे छे. आ प्रमाणे समजवुं. अथ पर्याप्तापर्याप्तभेदभाजस्सूक्ष्मादिसप्तविधान् जीवान् दिङ्मात्रेण निदर्शयतिसूक्ष्माश्च निगोदादिवर्तिनः । बादराः स्थूलपृथिवीकायिकादयः । द्वीन्द्रियाः कृम्यादयः । त्रीन्द्रियाः पिपीलिकादयः । चतुरिन्द्रिया भ्रमरादयः । 23 / सूक्ष्माश्चेति । सूक्ष्मजीवानां पृथिव्यादिपञ्चकायप्रभेदत्वेऽपि सूक्ष्मतरत्वादेकस्मिन् शरीरेऽप्यनन्तानां सद्भावाच्च निगोदस्य सूक्ष्मपृथ्वीकायिकाद्यपेक्षया प्रथममुपादानं, आदिना च सूक्ष्माणां पृथिवीकायिकादीनां ग्रहणम् । बादरैकेन्द्रियान्निदर्शयति - बादरा इति, पृथिव्येव कायः पृथिवीकाय:, स्थूलश्चासौ पृथिवीकायश्च स्थूलपृथिवीकायः, स विद्यत एषान्ते स्थूलपृथिवीकायिकास्त आदिर्येषामिति तद्गुणसंविज्ञानो बहुव्रीहिः । न च स्थूलः पृथिवीकायो येषामिति बहुव्रीहिणैव विवक्षितार्थलाभे 'न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर' इति न्यायेन कर्मधारयान्मत्वर्थो न कार्य इति वाच्यम्, असुब्वत इति व्याकरणमहाभाष्यप्रयोगात् कृष्णसर्पवद्वल्मीकमित्यादिलौकिकप्रयोगाच्चोक्तनियमस्य क्वाचित्कत्वात् । आदिनाऽप्कायिकतेजस्कायिकवायुकायिकवनस्पतिकायिकानां ग्रहणम् । स्पर्शेन्द्रियमात्रत्वादेषामेकेन्द्रियत्वं बोध्यम् । यद्यपि पृथिवीकायिकादिषु नोपयोगादीनि जीवलक्षणानि व्यक्तानि तथापि हत्पूरक व्यतिमिश्रमदिरातिपानपित्तोदयाकुलीकृतान्तः करणस्याव्यक्तचेतनेवात्रापि चेतनाऽव्यक्ताऽभ्युपगन्तव्या । न च तत्राव्यक्तचेतनालिङ्गानि श्वासोच्छ्रासादीनि सन्ति न त्वत्र किमपीति वाच्यम्, अर्शोमांसाङ्करवत्समानजातीयलतोद्भेदादीनां चेतनाचिह्नानां सत्त्वात्, कठिनपुद्गलात्मकानामश्मादीनामपि शरीरानुगतास्थिवत्सचेतनत्वं बोध्यम् ॥ अत्र पृथिवीकायिकादि-जीवेष्विमानि प्रमाणानि विज्ञेयानि सन्ति पृथिवीकायिका जीवास्तदधिष्ठितशरीरोपलब्धेर्गवा-श्वादिवत् । Page #129 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे केनचिदभिसन्धिमताऽऽहतमिदं शरीरं, कफरुधिराङ्गोपाङ्गादिपरिणतेः, अन्नादिवत् । उत्सृष्टमपि केनचिदभिसन्धिमता, आहृतत्वादन्नमलवत् । आपः सचेतनाः शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानकललवत् । तत्रैवानुपहतद्रवत्वात्, अण्डकमध्यस्थितकललवत् एवं छेद्यत्वाद्भेद्यत्वादुत्क्षेप्यत्वाद्भोज्यत्वाद्धेयत्वाद्रसनीयत्वात्स्पर्शनीयत्वादृश्यत्वादित्यादयो हेतवो बोध्याः । सर्वेषां पुद्गलद्रव्याणां द्रव्यशरीराभ्युपगमान्नानैकान्तत्वं हेतूनाम् । तथा सचेतना हिमादयः अप्कायत्वादितरोदकवत्, जीवशरीराण्यङ्गारादयः, छेद्यत्वादिभ्यः । अङ्गारादौ प्रकाशपरिणाम आत्मसंयोगाविर्भूतः . शरीरस्थत्वात् खद्योतदेहपरिणामवत्, अङ्गारादीनामूष्मा आत्मसम्प्रयोगपूर्वकः शरीरस्थत्वाज्ज्वरोष्मवत् । सचेतनं तेजः यथायोग्याहारोपादानेन वृद्धिविशेषवत्त्वात् पुरुषाङ्गवत्, वृक्षा जीवशरीराणि, अक्षाधुपलब्धिभावात्पाण्यादिसंघातवत्, कदाचित् सचित्ता अपि वृक्षा जीव शरीरत्वात्पाण्यादिसंघातवत्, मन्दविज्ञानसुखादिमन्तो वृक्षा अव्यक्तचेतनानुगतत्वात्सुप्तादिपुरुषवत् । चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वाद् गवाश्वादिवदित्यादीनि । द्वीन्द्रियान्निदर्शयति कृम्यादय इति । आदिनाऽपादिक नूपुरकगण्डुपदशङ्खशुक्तिकाशम्बूकाजलुकाप्रभृतीनां ग्रहणम्, एषां स्पर्शनरसने इन्द्रिये भवतः । त्रीन्द्रियाणां निदर्शनमाह त्रीन्द्रिया इति । आदिना रोहणिकोपचिकाकुंथुतुम्बुरुकादीनां ग्रहणम्, एतेषां स्पर्शनरसनघ्राणानीन्द्रियाणि । चतुरिन्द्रियानाह चतुरिन्द्रिया इति । आदिना बटरसारङ्गमक्षिकापुत्तिकदंशादयो ग्राह्याः, स्पर्शनरसनघ्राणच ष्येषामिन्द्रियाणि ॥ हवे पर्याप्त अने अपर्याप्त रूपी भेद भजनारा सूक्ष्म आदि सात प्रकारना जीवोनुं दिगदर्शन करावे छे. भावार्थ- सूक्ष्म एकेन्द्रिय जीवो, निगोद, पृथ्वीकाय आदि स्थानविशेषवर्तओ छे; बादर एकेन्द्रिय जीवो, स्थूल पृथ्वीकायिक वगेरे, कृमि (करमियां) vagere beIndriya che; pipIlikA (kIDI) vagere teIndriya che ane bhramara vagere caurindriya che.' vivecana- सूक्ष्म जीवोना पृथ्वी आदि पांच कायोना प्रभेदो होवा छतां, सूक्ष्मतर होवाना कारणे एक शरीरमां पण अनंत जीवोनो सद्भाव छे, माटे सूक्ष्म पृथ्वीकायिक आदिनी अपेक्षाए निगोदनुं पहेलां ग्रहण करेल छे अने आदिथी सूक्ष्म पृथ्वीकायिक आदिनुं ग्रहण समजवुं. बादर एकेन्द्रियोने दर्शावे छे के-"बादर एकेन्द्रियो-स्कूल-पृथिवीकायिक आदि छे.' (यत्र प्रधानस्यैकदेशो विशेषणतया ज्ञायते सतद्गुण संविज्ञान: / लम्बोको यस्य स लम्बकर्णः । तद्गुणसंविज्ञानः तत्र बहुव्रीहौ गुणीभूतस्य विशेषणस्य संविज्ञानं विशेष्ये पारतन्त्र्येण बोधनं यत्र) अहीं पृथ्वी ए ज काय-पृथ्वीकाय. स्थूल एवी पृथ्वी रूपी काया जेओनी पासे छे, ते जीवो शूल पृथिवीकायिक आदि जेओमां छे, ते स्थूल पृथ्वीकायिक आदि. आम अहीं तद्दगुण संविज्ञान बहुव्रीहि समास समजवो. Page #130 -------------------------------------------------------------------------- ________________ सूत्र - 23, द्वितीय किरणे शंका- स्थूल पृथ्वीकाय जेओनी पासे जेओने) छे, ते स्थूल पृथ्वीकाय' आवा बहुव्रीहि समासथी विवक्षित अर्थनो लाभ थई जाय छे. एटले एक एवो नियम-न्याय छे के- "जो बहुव्रीहि समास तेना अर्थनी प्रतिपत्ति करनारो जयारे होय, त्यारे कर्मधारय समासथी मनु (वाळा) अर्थवाळो प्रत्यय न लगाडवो." अर्थातु स्थूल पृथ्वीकाय-एम प्रयोग करो ! स्कूल पृथिवीकायिक-एम शा माटे शब्दप्रयोग करो छो ? समाधान- "सुवंत:' (सूपु प्रत्यय वगरना) " सु। विद्यते चर्चा' - आ प्रमाणे बहुव्रीहि द्वारा तेना अर्थनो बोध थई जाय che. to asu, पछी मत, प्रत्यय न लागे, छतां आवो व्याकरण महाभाष्यनो प्रयोग छे. (अर वगरना चक्रो नवन्ति = अनरवत्ति वाळ, विद्यत्ते बापु ति अनरा' (अर वगरना) - आवा बहुव्रीहि द्वारा तेना अर्थनो बोध थई जाय che. to anarapada पछी मनुष्प प्रत्यय न लागे. छतां आवा अनेक प्रयोगोथी शब्दगत साधुपणुं प्रसिद्ध छे.) एवंच कृष्ण सर्पवाळो राफडो (कीडाओए करेलो माटीनो राफडो) अहीं काळो साप जयां छे. आवा बहुव्रीहिथी काळा सापवाळो अर्थ उपलब्ध थाय छे. छतां कृष्ण सर्पथी मत, प्रत्यय नकामो जवाथी आवो लौकिक प्रयोग छे. एवं प्रयोगजन्य साधुत्वथी अने लौकिक प्रयोगथी आ नियम सर्वव्यापी नथी-कवचित थनारो नियम छे. (अथवा पृथ्वीकाय आदि जातिवाचक शब्दोथी मनु अर्थवाळा प्रत्ययो कृष्णसर्प-ववल्मीक न्यायथी सिद्ध छे.) आदि पदथी अकायिक, तेजस कायिक, वायुकायिक अने वनस्पतिकायिकोनुं ग्रहण छे. स्पर्शन इन्द्रिय ज मात्र होवाथी पृथ्वीकायिक आदि एकेन्द्रिय छे एम जाणवुं. जो के पृथिवीकायिक आदिमां जीवना लक्षण रूप उपयोग वगेरे व्यक्त रूपे जणातां नथी, ते पण उन्मादक धतुरो औषधी आदिथी युक्त मदिरा आदिना अत्यंत पान द्वारा पित्तना पारावार उदयथी आकुलव्याकुल अंत:करणवाळा अर्थात् मत्त-मूच्छित-सुप्त पुरुषमां जेम अव्यक्त चेतना छे, तेम आ पृथिवीकायिक आदि जीवोमां अव्यक्त चैतन्य मानवुं ज जोईए. शंका- मत्त, मूच्छित के सुप्तपुरुषमां अव्यक्त चेतनाने व्यक्त करनारा श्वासोश्वास वगेरे चिन्हो व्यक्त देखाय छे अने पृथिवीकायिक आदि जीवोमां अव्यक्त चेतनाव्यंजक चिन्हो क्यां व्यक्त देखाय छे? समाधान- अर्शना विकार रूप हरस-मसा, मांस अने डाभ वगेरेना अंकूरनी जेम परवाळा, पाषाण वगेरे पृथ्वीनो छेद थवा छतां फरीथी समान वस्तु पेदा थाय छे. परवाळा आदि समान धातुनी उत्पत्ति, तेमज समानजातीय लतानो उद्दभेद इत्यादि चेतनाद्योतक चिन्हो प्रगट छे. वळी कठिन पुद्गल रूप पाषाण आदि पण शरीरमां व्यापक हाडकानी माफक चेतनावाळा छे-एम जाणवुं अहीं पृथ्वीकायिक आदि जीवोनी सिद्धिमां आ प्रमाणे जाणवुं के-पृथ्वीकायिक जीवो छे, केम के-जीवथी अधिति शरीरनी उपलब्धि (साक्षात्कार) छे. जेम के-गाय, घोडा आदि. Page #131 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे कोई एक चेतनावाळाए आ शरीर ग्रहण करेलुं छे (भोगवेलुं छे), केम के-कफ, रूधिर, अंग, उपांग आदिमां परिणति छे. जेम के-अन्न आदि अथवा कोई सचेतन आत्माए छोडी दीधेलुं शरीर पण छे, केम केभोगवेल छे. जेम के-अन्नमल. 94 जल सचेतन छे, केम के- शस्त्रथी हत नहि होये छते द्रव रूप (प्रवाही पदार्थ रूप) छे. जेम के-हाथीना शरीरना मूल कारण कलल (शुक्र अने रूधिरनुं मिश्रण) त्यां ज शस्त्रथी नहि हणायेल द्रव रूप हेतु समजवो. दृष्टान्त तरीके इंडांना मध्यमां रहेल कलल छे-एम जाणवुं. आ प्रमाणे पाषाणआदि सचेतन छे, केम के-छेदनविषय छे, फेंकाय छे, भोगवाय छे, सुंधाय छे, चखाय छे, अडकाय छे, देखाय che vagere hetuo समजवा. अर्थात् पृथ्वी आदिना छेद्यत्व आदि हेतुओ प्रत्यक्ष che, to ene कोण छूपावी शके एम छे, केम केजीवना शरी2पणाए निरूपित छे. हाथ-पग रूप परमाणु समुदायनी जेम शस्त्रथी हणायेल अचेतन छेशस्त्रथी नहि हणायेल सचेतन छे. सर्व पुद्गल द्रव्योने द्रव्यशरीर रूपे स्वीकारेल छे, माटे हेतुओ अव्यभिचारी निर्दोष छे. हिम आदि सचेतन छे, केम के-अकाय छे. जेम के-बीजुं जळ. अंगर आदि जीवथी अधिष्ठित शरीरो छे, केम के-दृश्यत्व आदि छे. अंगार आदिमां प्रकाशरूप परिणाम संयोग रूप संबंधथी प्रकटित थयेल छे, केम के-शरीरमां रहेल छे. जेम के- आगियाना शरीरमां रहेल प्रकाश रूप परिणाम. अंगार आदिमां रहेल गरमी आत्माना संयोगसंबंध पूर्वक ज छे, केम केशरीरमां रहेल छे. जेम के-तावनी गरमी. अग्नि सचेतन छे, केम के- योग्य प्रमाणे आहारना ग्रहणथी विशिष्ट वृद्धि छे. जेम के-पुरुषनुं शरीर. वृक्षो जीवना शरीर रूप छे, केम के-वृक्षनी बनावट रूप पासा वगेरेनी उपलब्धिनो भाव छे.जेम केहाथ वगेरे. शस्त्रथी अनुपहत वृक्षो पण सचेतन छे, केम के-जीवथी अधिष्ठित शरीर छे. जेम के-हाथ आदि अंगसंघात. वळी मंद (चेतना) सुख वगेरेवाळा वृक्षो छे, केम के-अव्यक्त चेतनाना संबंधवाळा छे. जेम के-सुप्तमत्त-मूच्छित पुरुष. तथाच वायु सचेतन छे, केम के-बीजानी प्रेरणा स्वतंत्रतया स्वाभाविक रीते तीच्छी, वांकी अने अनियमित मतिवाळा छे. जेम के-गाय, घोडा आदि. एकेन्द्रिय जीवोनी सिद्धिनिरूपण समाप्त हवे द्वीन्द्रिय जीवोने कहे छे के- 'करमिया वगेरे बेईन्द्रिय जीवो.' आदि पदथी लाकडानो कीडो, अळसिया, जमीनना कीडा, गंडोला, शंख, नाना शंखो, शंखला, मोतीनी छीप, जळमां उत्पन्न थयेला शंखला, छीपो, कोडी, कोडा, जळो वगेरेनुं ग्रहण समजवुं. बेईन्द्रियवाळा जीवोने स्पर्शन अने रसन-एम बेईन्द्रियो hoya che. Page #132 -------------------------------------------------------------------------- ________________ सूत्र - 24, द्वितीय किरणे हवे त्रिन्द्रिय जीवोने कहे छे के- "कीडी वगेरे तेईन्द्रिय जीवो छे." आदि पदथी मोटी कीडी, मंकोडो, भोट माथावाणी नानी 131, घीमेल, , दीप, हू, भागोडी, yI451, 98111 11, गरिया, भैस्स्, गोकळगाय, मांमणमुंडा, चोमासाना कीडा, कानखजूरो वगेरे. आ त्रिन्द्रिय जीवोने स्पर्शन, रसन अने प्राण-एम त्रण इन्द्रियो होय छे. 'अमर माहि यतुरिन्द्रियो छ.' म माह पहथी रोगियो, वाछी, पतनियु, तीर, मधमाजी, लीली-काळी मांख, नानी माख, खगतरा, जंगली मांख, डांस, भ्रमरनी अने माखनी सघळी जाति, तमरुं इत्यादि. चतुरिन्द्रिय जीवोने स्पर्शन, रसन, नासिका अने चक्षु-एम चार इन्द्रियो छे. असंज्ञिपञ्चेन्द्रियाणां निदर्शनमाह असंज्ञिपञ्चेन्द्रिया मनोहीना अगर्भजा मीनादयः । 24 / असंज्ञीति । संज्ञा हिताहितप्राप्तिपरिहारयोर्गुणदोषविचारणात्मिका साऽसत्येषामिति संज्ञिनः, न त्वाहारभयमैथुनपरिग्रहसंज्ञासम्बन्धात्संज्ञिनः, सर्वेषामेव प्राणिनां दशविधसंज्ञाभ्युपगमात्, अत एव संज्ञा न ज्ञानरूपा विवक्षिता निवाभावात, सर्वेषां प्राणिनां ज्ञानात्मकत्वात्, यद्वा कालिकीहेतुदृष्टिवादोपदेशाख्यासु तिसृषु संज्ञासु कालिकीसंज्ञा सम्प्रधारणाख्या गृह्यते, येन सुदीर्घमपि कालमनुस्मरति भूतमागामिनञ्चानुचिन्तयति कथं कर्त्तव्यं किमनुष्ठेयमिति सा दीर्घकालिकी सम्प्रधारणेत्युच्यते तद्वन्तस्संज्ञिनः, तथा च सम्प्रधारणसंज्ञा मनोरूपैव । न संज्ञिनोऽसंज्ञिनस्ते च ते पञ्चेन्द्रियाश्चासंज्ञिपञ्चेन्द्रिया इति व्युत्पत्तिः अमुनाऽभिप्रायेणैव मनोहीना इत्युक्तम् । अत्र मनोहीना इत्यसंज्ञिनः पर्यायकथनमेव न तु लक्षणमभेदात्, अथवा लक्षणं भिन्नमपि भवति यथा वने प्रभूताम्भोजसौरभादिलक्षणेन महान् जलाशयो लक्ष्यते, तथाऽभिन्नमपि भवति यथाऽग्निरुष्णत्वेन लक्ष्यते तथात्र बहिर्वर्तिनाऽनुभवसिद्धेन सम्प्रधारणसंज्ञाविरहरूपासंज्ञिनत्वेन मनोहीनत्वमनुमीयत इति बोध्यम् । ते च निखिलनारकदेवगर्भव्युत्क्रान्तमनुष्यतिर्यग्भिन्नास्सर्वेऽपि विज्ञेयाः, मीनादय इति, आदिना सम्मूच्छिममनुष्यपश्वादीनां ग्रहणम् ॥ असंज्ञि पंचेन्द्रिय जीवनिरूपण भावार्थ- द्रव्यमन वगरना, गर्भज सिवायना संमूच्छिम) मीन आदि तिर्यंचो अने मनुष्यो असंज्ञि पंथेन्द्रियो छे.' विवेचन- संज्ञा-हितनी प्राप्ति अने अहितना परिहारगत मनोव्यापार रूप, (इहा अने अपोहथी युक्त) स्वना अर्थनी पुष्टिना हेतुभूत गुणो, स्वार्थपुष्टिना हानिमां हेतुभूत दोषो, ते गुण-दोषोनो विचार एटले केवी रीते गुणनी प्राप्ति के दोषनो परिहार थाय? Page #133 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे आवा विचारस्वरूपी संज्ञा जेओनी पासे छे, ते 'संशिओ' कहेवाय छे. नहि के-आहार-भय-मैथुनपरिग्रहसंज्ञाना संबंधथी संशिओ छे. 96 3 अर्थात् आहार आदि संज्ञावाळाओ संशिओ कहेवाय छे-एम जो मानवामां आवे, तो सकल प्राणीओमां दश प्रकारवाळी (आहार-भय-मैथुन-परिग्रह, क्रोध, मान, माया, लोभ, लोक, ओध रूप दश भेदवाळी) संज्ञाओनो आगममां स्वीकार करेल छे. एथी ज ज्ञान रूप संज्ञानी विवक्षाकरेल नथी, केम के-ज्ञान रूप संज्ञा निवारणयोग्य थई शके नहि. केम के-सर्व जीवोमां ज्ञानस्वरूप छे जः अथवा दीर्घकालिकी, हेतुवादोपदेशिकी अने दृष्टिवादोपदेशिकी नामवाळी त्रण संज्ञाओ पैकी दीर्घकालिकी नामक संज्ञा (जेनुं बीजुं नाम संप्रधारण संज्ञा छे) ग्रहण कराय छे. 4. केम के-जे संज्ञा द्वारा लांबा-अत्यंत दीर्घ पण भूतकाळनुं स्मरण अने भविष्यकाळनुं चिंतन करे छे. वळी ते केवी रीते करवुं ? केम करवुं ? वगेरेनो विचार करी शके छे. ते 'दीर्घकालिकी संज्ञा' कहेवाय छे. अर्थात् संप्रधारण रूप संज्ञावाळा 'संक्षिओ' कहेवाय छे. संप्रधारण संज्ञा द्रव्यमन-भावमन रूप ज समजवी. जे संशी नहि, ते असंशी जाणवा. असंक्षि एवा जे पंचेन्द्रियो, ते 'असंग्नि पंचेन्द्रियो'- आवो व्युत्पत्तिजन्य अर्थ समजवो. आ अभिप्रायथी ज मन वगरना- एम कहेलुं छे. अहीं मनो वगरना एटले असंशीओ-A प्रमाणेनुं कथन पर्यायनुं-पर्यायवाचक शब्दनुं करहस्तवत् कथन रूप ज छे. परंतु 'मनोहीन' ए असंज्ञीनुं लक्षण नथी, केम के-मनोहीनत्व अने असंन्नित्य-e बंनेनो अभेद छे. अथवा लक्षण भिन्न पण (लक्ष्यथी जुदुं पण-परसिद्ध पण) होय छे. जेम वनमां घणा जातजातना कमलोनी सुगंध आदि लक्षणथी सरोव2 लक्षित थाय छे. तथा अभिन्न पण (लक्ष्यथी जुदुं नहि-स्वसिद्ध) लक्षण होय छे. जेम के-उष्णपणा-उष्ण स्पर्श रूप लक्षण वडे अग्नि लक्षित थाय छे. अहीं अग्नि अने उष्ण स्पर्श-e बंने अभिन्न छे. 1-आहारनी इच्छापूर्वक विशिष्ट पुद्गलनुं ग्रहण 'आहारसंज्ञा,' हुं करुं छुं, आवुं भयविषयक ज्ञान 'भयसंज्ञा,' दिव्य-औदारिक शरीरनी इच्छानुं आचरण 'मैथुनसंज्ञा,' भावनी अपेक्षाए आसक्ति, मूर्छास्वरूपी परिसंग्रहता.' 2-जेम रात्रिमां कमलोनो संकोच. विशेष ज्ञान रूप स्वच्छंदघटित विकल्पजन्य लौकिक आचारो. जेम के-पुत्र वगरनाने शुभ गति नथी. इत्यादि. 3-जेम वेलडीओ वृक्ष उपर चढे छे. गतानुगतिक क्रिया-देखादेखीपूर्वक क्रिया. 4-जेनाथी पोताना देहना पालन काजे इष्टविषय वस्तुओमां वर्ते छे-अनिष्टविषय vastuothI aTake che. je मात्र वर्तमानकाळ विषयवाळी हेतुवादोपदेशिकी संज्ञा द्वीन्द्रियथी मांडी समस्त संमूच्छिमने होय छे. 5-दृष्टिवादोपदेशिकी संज्ञा छद्मस्थ सम्यग्दष्टिओने होय छे. ते क्षायोपशमिक ज्ञान रूप छे. 6 - विवरणादपि शक्तिग्रहः - विवरणं तु तत्समानार्थरूपपदान्तरेण तदर्थकथनं यथा घटोऽस्तीत्यस्य कलशोऽस्तीत्यनेन विवरणात् घटपदस्य कलशे शक्तिग्रहः तद्वत् मनोहीना इत्यस्यासंज्ञिनः सन्तीत्यनेन विवरणात् मनोहीना इत्यस्यासंज्ञिषु शक्तिग्रहः । Page #134 -------------------------------------------------------------------------- ________________ सूत्र - 25-26, द्वितीय किरणे 97 तेमज अहीं बहिर्वर्ती प्रत्यक्ष प्रमाणथी गम्य, संप्रधारण संज्ञाना अभाव रूप असंशित्व रूप हेतु द्वारा मनोहीनपणुं अनुमित थाय छे-एम समजवुं. सात पृथिवीमां रहेनार नारको भवनपति-व्यंतर-ज्योतिषिक-वैमानिक रूप देवो अने जेओनुं गर्भ रूप जन्म द्वारा कदाच माथा वडे-कदाच be paga वडे माताना उदरमांथी नीकळवुं छे; आवा गर्भज मनुष्यो तथा तिर्यंचो सिवायना तमाम मनोहीनो समजवा. जेम के-संमूच्छिम मनुष्यो, मत्स्य, पशु वगेरे. द्रव्यमन वगरना 'असंज्ञि पंचेन्द्रियो' समजवा. अथ संज्ञिपञ्चेन्द्रियाणां दृष्टान्तमाह संज्ञिपञ्चेन्द्रिया देवमनुजादयः । 25 / संज्ञिपञ्चेन्द्रिया इति । देवमनुजादय इति, मनुजपदेन संमूच्छिमभिन्ना ग्राह्याः, आदिना नारका गर्भव्युत्क्रान्तिकगोमहिष्यादयो गृह्यन्ते ॥ हवे संज्ञि पंचेन्द्रियोना दृष्टान्त कहे छे भावार्थ- 'संज्ञि (द्रव्य-भाव मनवाणा) पंथेन्द्रियो हेव-मनुष्य वगेरे.' विवेचन- अहीं मनुष्य पदथी संमूच्छिम सिवायना गर्भज मनुष्यो लेवा. आदि पदथी गर्भज गाय, भेंस वगेरे तिर्यंचो समजवा. देव पदना उपलक्षथी नारकी जीवो औपपातिक होवाना कारणे जाणवा. अर्थात् देव-नारक-गर्भजतिर्यंच-मनुष्य मात्र संक्षि पंचेन्द्रियो जाणवा. ननु, पृथिव्यप्तेजोवायुप्रभृतीनां कथं जीवत्वं परैरनभ्युपगमादित्याशङ्कायां प्राणवतां जीवत्वस्योभयवादिसिद्धतया तद्दिदर्शयिषुराह एत एव प्राणिनः । 26 / एत एवेति । एवशब्दो भिन्नक्रमः तथा चैते - चतुर्दशविधाः प्राणिन एव-प्राणवन्त एवातो जीवत्वमेषामिति भाव:, अत्र प्रमाणान्युपदर्शितान्येव पूर्वमागमाश्च "पुढविकाइया णं भंते ! किं सागारोवओगोवउत्ता अणागारोवओगोवउत्ता गोयमा ! सागरोवओगोवउत्तावि, अणागारोवओगोवउत्तावि" इत्यादयो द्रष्टव्याः । शंडा- पृथिवी-पाशी-वायु-अग्नि-वनस्पति आहिमां वयष्णुं देवी रीते ? प्रेम - जीभ दर्शनान्तरीओए पृथिवी आदिमां जीवपणुं मानेलुं नथी. 1. एतेन यो जीवति स तावन्नियमाज्जीवः, अजीवस्यायुःकर्माभावेन जीवनाभावादिति व्याप्तिर्दर्शिता, यस्तु जीवः स स्याज्जीवति, स्यान्न जीवति, सिद्धस्य केनचिन् नयेन जीवनाभावात्, 'सिद्धो पुणरजीवो जीवणपरिणामरहिओत्ति' इति वचनादिति बोध्यम् । Page #135 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे समाधान- हवे उपरोक्त शंकाना समाधानमां, प्राणवंतोमां जीवपणुं उभयवादी सिद्ध होवाथी, ते वस्तुने दर्शाववानी इच्छावाळा कहे छे के भावार्थ- 'भा 4 प्रावतो छ.' विवेचन- अहीं एवा शब्द क्रमभेदवाचक छे. जेम के आ सूक्ष्मकेन्द्रिय आदि चौद प्रकारना प्राणीओ ज प्राणवाळा ज छे, माटे आ आत्माओनुं जीवत्व छे. अर्थात् आवा कथनथी जे प्राणोने धारे छे, ते तो चोक्कस जीव ज छे. केम के-अजीवने आयुष्यकर्म होतु नथी. एथी अजीवमां जीवननो अभाव छे. आवी व्याप्ति दर्शावेल छे. जे जीवे छे ते जीव ए संसारनी अपेक्षाए छे. ते जीवतो नथी ए मोक्षनी अपेक्षाए छे, केम केसिद्धमां (एवंभूत नय) नयनी अपेक्षाए जीवननो अभाव छे. कह्युं che ke- "siddha to अजीव छे, जीवनरूप परिणामरहित छे." अही प्रमाणो दर्शाव्या ज छे. पहेलां आगमनुं प्रमाण कहेवाय छे के अर्थातु हे प्रभो ! पृथ्वीकायिक जीवो शुं ज्ञान-दर्शन रूप उपयोगवाळा खरा के? जवाबमां भगवान कहे छे के-हा, गौतम! पृथ्वीकायिक जीवो ज्ञान-दर्शन रूप उपयोग चैतन्यवाळा छे. इत्यादि आगळ जोवा. के तत्र प्राणा येन तद्वत्त्वमेषां भवेदित्यत्राह तत्र प्राणा द्रव्यभावभेदेन द्विविधाः । द्रव्यप्राणाः पञ्चेन्द्रियमनोवाक्कायबलोच्छ्वासायूंषि दश । अनन्तज्ञानदर्शनचारित्रवीर्यात्मकाश्चत्वारो भावप्राणाः । 27 / तत्रेति । तत्पदेन प्राणिनः परामर्शः, घटकत्वं सप्तम्यर्थः, तथा ; प्राणिघटकीभूता इत्य्र्थ्ः। तत्राद्यस्य भेदमाह-द्रव्यप्राणा इति । मनोवाक्कायानां द्वन्द्वानन्तरं बलेन तत्पुरुषः, तत्र द्रव्यभावमनसोर्व्यापारविशेषो मनोबलं, गृहीतयोग्यपुद्गलद्रव्याणां भाषात्वेन परिणमनोत्तरं मनोयोगेन विसर्जनशक्तिः, शब्दोच्चारणरूपजीवशक्तिविशेषो वा वाग्बलं, शरीरद्वारा पदार्थग्रहणपरित्यागरूप: जीवव्यापारः, तदनुकूलजीवनिष्ठशक्तिविशेषो वा कायबलं, गृहीतयोग्यपुद्गलानां शरीरयोगेनोच्छासनिश्वासत्वेन परिणमय्यावलम्बनपूर्वकपरित्याग उच्चासात्मकः प्राणः । आयुस्तु द्रव्यकालतो द्विविधम् । कर्मपुद्गलविशेषो द्रव्यायुः । तत्साहाय्येन नियतकालं जीवनं कालायुः, तत्र नैति जीवो मृत्युं द्रव्यायुषस्समाप्तिमन्तरेण । कालायुश्चापवर्तनीयानपवर्तनीयभेदतो द्विविधम् । आयुर्बन्धावसरे जीवप्रदेशेष्वध्यवसायमान्द्यादतिविरलतयोपात्तानामायुषां शस्त्राद्यभिघातेन नियतकालादर्वागेव यदा समापनं भवति तदपवर्तनीयायुरित्युच्यते । मन्दपरिणामप्रयोगोपचितमपवर्त्य, अध्यवसानादिविशेषात्प्राक्तनजन्मविरचित Page #136 -------------------------------------------------------------------------- ________________ सूत्र - 27, द्वितीय किरणे स्थितेरल्पतापादनमपवर्त्तनेति यावत् । तीव्रतराध्यवसायात्तीव्रपरिणामप्रयोगोपचितानामायुषां भञ्जकप्रसङ्गेऽपि गाढबन्धनत्वान्निकाचितबन्धात्मनियमाद् यदा नियतकालादर्वाग् भङ्गाभावस्तदनपवर्तनीयायुः प्रोच्यत इति ॥ शंका- ते प्राणीओमां केटला अने कया कया प्राणो छे, के जेथी आ जीवो प्राणवंत बने? समाधान- आना जवाबमां कहे छे केभावार्थ- 'त्यां प्राणीशब्दगत प्राणो द्रव्य अने भावना भेदथी बे प्रकारना छे. द्रव्यप्राणो- पांच इन्द्रिय, मनोबळ, वचनबळ, कायबळ, श्वासोश्वास अने आयुष्य-एम दश प्रकारना छे. भावप्राणो- अनंत ज्ञान-दर्शन-चारित्र अने वीर्य-एम चार प्रकारना छे. विवेचन- त्यां प्राणीपमां रहेल प्राणो द्रव्यप्राण अने भावप्राणना भेदथी बे प्रकारना छे. द्रव्यप्राणोपांच इन्द्रियो, मनोबळ, द्रव्यमान अने भावमननो विशिष्ट व्यापार "मनोबळ' कहेवाय छे; वचनबळ काययोग द्वारा ग्रहण करेल भाषायोग्य पुद्गल द्रव्योने भाषापणाए परिणमावी, त्यारबाद वचनयोगथी विसर्जननी शक्ति "वचनबळ' कहेवाय छे, अथवा शब्दना उच्चारण रूप जीवनी विशिष्ट शक्ति "वचनबळ' कहेवाय छे; कायबळ-शरीर द्वारा पदार्थना ग्रहण अने पदार्थना परित्याग रूप जीवनो व्यापार ए ऽकायबळ, अथवा शरीर द्वारा पदार्थना ग्रहण अने परित्यागने अनुकूळ जीवमां रहेल विशिष्ट शक्ति "काचबळ' कहेवाय छे; उच्छवास प्राण-काययोगथी ग्रहण करेल उच्छवासयोग्य पुद्गल द्रव्योने उच्छवास निःश्वासपणाए परिणावी अवलंबीने जीव छोडे छे, ते ऽउच्छवास कहेवाय छे; अने आयु:प्राण-नियत भवमां नियत काळ सुधी जेना वडे जे रहेवुं ते आयुष्य, अथवा परभवमां ज जीवने उदयमां आवनार आयुष्य द्रव्य अने काळना भेदथी बे प्रकारनुं छे. (1) आयुष्यकर्मना जे पुद्गलो ते द्रव्य आयु." (2) आयुष्यकर्मना पुद्गलोनी सहायथी नियत काळ सुधी जीववुं, ते जीवनकाळ रूप "काळ आयु. अहीं द्रव्य आयुष्यनी समाप्ति सिवाय जीव मरण पामतो नथी-एम समजवुं. काळ आयुष्य अपवर्तनीय अने अनपवर्तनीयना भेदथी बे प्रकारनुं छे. अपवर्तनीय आयुष्य पूर्वभवमां आयुष्यना बंधना अवसरे जीवप्रदेशोमां मंद अध्यवसाय द्वारा अत्यंत शिथिलपणाए उपार्जेल आयुष्योनी शस्त्र आदि उपक्रमोना निमित्तथी नियतकाळ पहेलां ज ज्यारे समाप्ति थाय, त्यारे ते आयुष्यो अपर्वतनीय काळ आयु' कहेवाय छे. अथवा मंद परिणामना प्रयोगथी बांधेलुं कर्म "अपवर्य अथवा पूर्वजन्मां बांधेल आयुष्यस्थितिने विशिष्ट अध्यवसान आदि (आयु:क्षयनां हेतुभूत उपक्रमो-अध्यवसान, निमित्त, आहार, वेदना, पराघात, स्पर्श अने श्वासोश्वासना प्रकारथी सात प्रकारनां छे.) रूप आयुःक्षय हेतुथी अल्प करवी, तेनुं नाम अपवर्तन अने अपवर्तनायोग्य "अपवर्य' आयुष्य कहेवाय छे. (सोपक्रम आयु: पण कहेवाय छे.) अनावर्तनीय आयुपूर्वजन्ममां तीव्रतर अध्यवसायथी बांधेल आयुष्योनो, Page #137 -------------------------------------------------------------------------- ________________ 100 तत्त्वन्यायविभाकरे आयुष्यक्षय हेतुभूत अध्यवसान आदि उपक्रमोना प्रसंगमां पण निकाचित बंधना स्वरूपना नियमथी ज्यारे नियतकाळ पहेलां क्षय थतो नथी, ते "अनपवर्तनीय काळ आयु" कहेवाय छे. (निरूपक्रम आयुष्य उपाय छे.) अथ केषां कियन्तः प्राणा इत्यत्राहस्पर्शकायोच्छ्वासायूष्येकेन्द्रियाणाम्, रसवाग्भ्यां सह पूर्वोक्ता द्वीन्द्रियाणाम्, घ्राणेन सहैते त्रीन्द्रियाणाम्, चक्षुषा सहैत एव चतुरिन्द्रियाणाम्, श्रोत्रेण सहामी असंज्ञिनाम्, अनन्तज्ञानदर्शनचारित्रवीर्याणि चत्वारि सिद्धानां भावप्राणाः । 28 / स्पर्शेति । स्पर्शनेन्द्रियकायबलोच्छ्वासायुर्लक्षणाश्चत्वारः प्राणा एकेन्द्रियाणां पृथिव्यादीनामित्यर्थः । रसेति । स्पर्शनरसनेन्द्रियकायवाग्बलोच्छासायुस्स्वरूपाः षट्प्राणा इत्यर्थः । श्रोत्रेणेति । इन्द्रियपञ्चककायवाग्बलोच्छवासायुर्लक्षणा: नव प्राणा असंज्ञिपञ्चेन्द्रियाणामित्यर्थः । मनसेति । पूर्वोक्ता दशविधाः प्राणास्संज्ञिनां भवन्तीत्यर्थः । सिद्धानान्तु निर्धूताखिलकर्मत्वात् कर्मप्रभवद्रव्यप्राणानामभावात्तेषां भावप्राणा एवेत्याह अनन्तेति । द्वन्द्वादौ श्रुतमनन्तपदं ज्ञाने दर्शने चारित्रे वीर्ये चान्वेति, अनन्तं ज्ञानं सकलज्ञेयग्राहि समस्तज्ञानावरणक्षयप्रभवं, अनन्तं दर्शनं अशेषदर्शनावरणीयक्षयसमुज्झम्भितं, अनन्तं चारित्रं सकलमोहक्षयाविर्भूतं, अनन्तं वीर्य निखिलवीर्यान्तरायकर्मप्रध्वंसविलसितं । ज्ञानदर्शनचारित्रवीर्याणि जीवमात्रसाधारणानि परन्तु संसारिणामनादितस्तत्तत्कर्मावृतत्वेन यथाक्षयोपशमं न्यूनाधिकानि भवन्ति, मुक्तानान्तु कृत्स्नकर्मक्षयादाविर्भूतानि एतान्येव प्राणभूतानीति भावः ॥ हवे कोने कोने केटला प्राणी संभवे छे?-e वस्तुने दर्शावे छे केभावार्थ- 'एकेन्द्रिय जीवोने स्पर्शन इन्द्रिय, कायबळ, उश्वास अने आयुष्य रूप चार प्राणी छे. द्वीन्द्रिय जीवोने पूर्वोक्त चार प्राणोमां रसनेन्द्रिय अने वचनबळ उमेरवाथी छ प्राणो छे. तेईन्द्रिय जीवोने पूर्वोक्त छ प्राणो साथे ध्राणेन्द्रिय उमेरवाथी सात प्राणो छे. चतुरिन्द्रिय जीवोने पूर्वोक्त सात प्राणोमां चक्षुरिन्द्रिय उमेरवाथी आठ प्राणो छे. असंग्नि पंचेन्द्रियोने पूर्वोक्त आठ प्राणो साथे श्रोत्रेन्द्रिय उमेरवाथी नव प्राणो छे. संज्ञि पंचेन्द्रियोने पूर्वोक्त नव प्राणोमां मनःप्राण उमेरवाथी दश प्राणो होय छे. श्री सिद्ध भगवंतोमां अनंत ज्ञान-दर्शन-चारित्र-वीर्य रूप चार भावप्राणी होय छे.' विवेचन- पृथिवीकायिक आदि एकेन्द्रिय जीवोने स्पर्शनेन्द्रिय, कायबळ, उच्छवास अने आयुष्य रूप चार प्राणो hoya che. Page #138 -------------------------------------------------------------------------- ________________ सूत्र - 28-29, द्वितीय किरणे 101 करमिया आदि द्वीन्द्रिय जीवोने स्पर्शन, रसन इन्द्रियो, काचबळ, वचनबळ, उच्छवास अने आयुष्य रूप छ प्राणो होय छे. असंज्ञि (संमूच्छिम) पंचेन्द्रियोने पांच इन्द्रियो, कायबळ, वचनबळ, उवास अने आयुष्य रूप नव प्राणो होय छे. संज्ञि (मनवाळा) पंचेन्द्रियोने पांच इन्द्रियो, मनोबळ, वचनबळ, कायबळ, उच्छवास अने आयुष्य रूप दश प्राणी होय छे. वळी श्री सिद्ध भगवंतोने तो सर्वथा सर्व कर्मनो क्षय होवाथी-कर्मजना द्रव्य-प्राणोनो अभाव होवाथी मात्र भावप्राणो ज होय छे. ए वात कहे छे के- 'द्वन्द समासनी शरूआतमां रहेल अनंत विशेषण पदनो अन्वय-संबंध ज्ञानमां, दर्शनमां, चारित्रमां अने वीर्यमां थाय छे. अर्थात् अनंतज्ञान सकल शेयविषयक तेमज समस्त ज्ञानावरणीय कर्मना क्षयथी जन्य क्षायिक भावनुं छे. अनंतदर्शन सर्व दर्शनावरणीय कर्मना क्षयथी प्रकटित क्षायिक भावनुं छे. अनंत चारित्र (स्थिरता रूपी चारित्र) सकल मोहनीय कर्मना क्षयथी आविर्भाव पामेल क्षायिक भावनुं छे. अनंतवीर्य सकल वीर्यान्तराय कर्मना क्षयथी जन्य क्षायिक भावनुं छे. ज्ञान-दर्शन-चारित्र-वीर्य रूप आत्माना विशिष्ट गुणो जीव मात्रमां साधारण छे. परंतु संसारी जीवोना ज्ञानादि गुणो अनादि काळथी ते ते कर्मोथी आवृत्त होवाथी संसारी जीवोने क्षयोपशम प्रमाणे तरतम भावथी होय छे. श्री सिद्ध भगवंतोने तो समस्त कर्मना क्षयथी प्रकटेला ज्ञानादि गुणो ज प्राणभूत होई भावप्राण रूप छे. आ प्रमाणे भाव अहीं समजवो. अथासंसारिणं लक्षयतिनिर्धूताशेषकर्मा असंसारी, स एव सिद्धो जिनाजिनतीर्थादिभेदभिन्नश्चरमशरीरत्रिभागोनाकाशप्रदेशावगाही च ॥ इति जीवनिरूपणम् । 29 / नि तेति । निर्धूतानि निःशेषीकृतान्यशेषाण्यष्टविधानि ज्ञानावरणीयादिकर्माणि येन स निर्धूताशेषकर्मा । निर्धूतयत्किञ्चित्कर्मण्यतिप्रसङ्गवारणायाशेषेति । तत्र यो विशेषस्तमाह स एवेति । असंसार्येवेत्यर्थः । जिनाजिनेति । एतत्तत्त्वमग्रे वक्ष्यते । चरमशरीरेति । यथा प्रदीपतेजोऽवयवाः स्वल्पेऽवकाशे संकोचं महति च विकासं भजन्ते तथैव लोकाकाशप्रदेशमितस्यात्मनोऽपि प्रकृष्टसंकोचप्राप्तिदशायां लोकस्यैकस्मिन्नसंख्येयभागे स्थितिः, उत्कृष्टविकासकाष्ठावलम्बिन: केवलिनस्समुद्धातदशायां सर्वलोकेऽवगाहोऽन्यत्र चानेकविधा मध्यमावस्थेति वस्तुस्थितिः । परन्तु सर्वस्य संसारिणोऽनन्तानन्तपरमाणुजन्यकार्मणशरीरेणानादितस्संसृष्टतया Page #139 -------------------------------------------------------------------------- ________________ 102 तत्त्वन्यायविभाकरे स्वभावतोऽपि वा नैकादिप्रदेशावगाहित्वं किन्त्वसंख्येयप्रदेशावगाहित्वमेव, सिद्धानां योगनिरोधकाले च शरीरसुषिराणां पूरणात् तृतीयभागहीनावगाहत्वं, अत: परमनावरणवीर्यस्यापि भगवतो न संकोचः, स्वभावश्चायमेतावानेव संहार इति न स्वभावे पर्यनुयोगः, कारणाभावात्प्रयत्नाभावेनोपसंहाराभावाच्चेति ॥ प्रकरणरूपत्वादस्य ग्रन्थस्य विस्तरेणाभिधानमनुचितमिति जीवनिरूपणमुपसंहरति इतीति, उक्तदिशेति भावः, समाप्तमिति शेषः ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टधर-श्रीमद्विजयकमलसूरीश्वरचरण नलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां जीवनिरूपणाख्यो द्वितीयकिरणस्समाप्तः ॥ असंसारी जीवनुं लक्षण भावार्थ- "सर्व कर्मथी सर्वथा रहित "असंसारी ने ज सिद्ध, जिन, अजिन, तीर्थ आदि भेटवाळो अने चरमशरीरना त्रीजा भागथी जून आकाशप्रदेशनी अवगाहनावाळो छे." विवेचन- अशेष-अष्ट प्रकारना ज्ञानावरणीय आदि कर्मोनो जेणे सर्वथा क्षय कर्यो छे, ते असंसारी' छे. यत्किंचित् देशथी कर्मना क्षय करनारमां-अकामनिर्जरा-सकामनिर्जरावाळामां अतिव्याप्ति वारवा माटे अशेष'-एवुं विशेषण कर्मनुं समजवुं. हवे ते असंसारीमां जे विशेष भेद छे, कहे छे-ते ज असंसारी-jina-ajina vagere che. आनुं स्वरूप आगळ कहेवाशे. अर्थात् जिनसिद्ध, अजिनसिद्ध, तीर्थसिद्ध आदि पंदर भेदोनुं वर्णन आगळ कहेवाशे. असंसारी सिद्धोनी अवगाहनानुं वर्णन जेम प्रदीपना तेजना अवयवो (तैजस् परमाणुओ रूप प्रकाश पर्याय)नी जग्यामां संकोचने अने मोटी जग्यामां विकासने पामे छे. तेम लोक आकाशना प्रदेश बरोबर प्रदेशवाळा-असंख्यात प्रदेशवाळा संसारी आत्माना प्रदेशोनी पण उत्कृष्ट संकोचनी प्राप्तिवाळी दशामां लोकना एक असंख्यातमा भागमां स्थिति छे. उत्कृष्ट विकासनी दशावाळा केवलीनी समुद्धातनी दशामां सर्व लोकमां अवगाह छे. ए सिवाय मध्यम अवस्था बे असंख्याता प्रदेशवाळी दशाथी मांडी संख्याता असंख्यात प्रदेशवाळी मध्यम दशा नाना भेदवाळी छे, केम के-आवी ज लोकमर्यादा che. Page #140 -------------------------------------------------------------------------- ________________ सूत्र - 29, द्वितीय किरणे 103 परंतु सघळा संसारीनी अनंत अनंत परमाणुजन्य कार्मणशरीर संबंधनी अपेक्षाए अथवा स्वभावथी पण एक आदि प्रदेशनी अवगाहना नथी, पण असंख्यात प्रदेशवाळी अवगाहना ज समजवी. असंसारी सिद्धो छेल्ला शरीरना त्रीजा भागथी न्यून अवगाहनावाळा होय छे. अर्थात् शरीरनो त्रीजो भाग छिद्र रूप छे. तेने पूरवाना कारणे त्रीजा भागे हीन अवगाहना कही छे. वळी ते अवगाह योगना निरोधना काळमां थाय छे. एटले सिद्ध पण शरीरना त्रीजा भागे हीन अवगाहवाळा होय छे. आनाथी ओछो, आवरण वगरना वीर्यवाळा पण भगवानने संकोच होतो नथी, कारण के-A स्वभाव ज छे के-आटलो ज संकोच छे. स्वभावमां केम ?-एवो प्रश्न अयोग्य छे, केम के-कर्मप्रभाव रूप कारणना अभावथी प्रयत्ननो अभाव होई श्री सिद्ध भगवंतोना प्रदेशोनो संकोच-विकास होतो नथी. संसारी जीवोमां आत्माना प्रदेशोनो कर्म निमित्ते संकोच-विकास थवा छतां नाश थतो नथी, केम के-अरूपी छे. तेमज असंख्यात प्रदेशोनी संख्यामां वध-घट थती नथी. आत्माने भले संकुचित के विकसित क्षेत्र मळे. सारांश के-जधन्यथी सिद्धनी अवगाहना आठ अंगुल अधिक एक हाथ प्रमाणवाळी छे, केम के-बे हाथना शरीरथी न्यून अवगाहनावाळो मोक्ष मेळवी शकतो नथी. मोक्षगमनकाळमां भवोपग्राही शरीरनी अवगाहनानो त्रीजो भाग संकोचने पामे छे. उत्कृष्टथी एक धनुष्यनो त्रीजो भाग अधिक एवा त्रण सो तेत्रीश धनुष्यना परिमाणवाळी सिद्ध अवगाहना, केम के- पांच सो धनुष्यनी अवगाहनावाळो ज मुक्ति मेळवी शके छे पण पांचसो धनुष्यथी अधिक अवगाहनावाळो नहि. त्रीजो भाग पूर्वनी माफक संकोचवशे न्यून छे. आ प्रमाणे एक सिद्धनी अवगाहनानी अपेक्षाए जधन्य-उत्कृष्टथी लोकना असंख्यातमा भागे सिद्धो रहे छे. सकल सिद्धोनी अवगाहनानी अपेक्षाए आयाम-विखंभथी पीस्तालीश लाख जोजन परिमित क्षेत्र छे, ज्यारे उंचाईथी तो एक योजनानो चोवीशमो भाग अथवा चार कोसमांथी छेल्ला कोसनो छठ्ठो भाग छे. आ ग्रंथ प्रकरण रूप होवाथी शब्दप्रपंच रूप विस्तरथी कथन उचित नथी. आथी जीवनिरूपणनो उपसंहार करे छे के-A प्रमाणे जीवनिरूपण समाप्त थाय छे. -: प्रशस्ति :इति तपागच्छनभोमणि श्रीमद् विजयानंदसूरीश्वर पट्टधर श्रीमद् विजयकमलसूरीश्वर चरणकमलमां भक्तिसमुदायने स्थापन करनार, तेमना ज पट्टधर एवा श्री विजयलब्धिसूरिए रचेल 'तत्त्वन्यायविभाकरनी स्वपज्ञ "न्यायप्रकाश' नामकव्याख्यामां जीवनिरूपण नामनुं बीजुं किरण समाप्त थाय छे. तत्त्वन्यायविभाकर ग्रंथ रचयिताना पट्टधर A. विजय भुवनतिलकसूरिना शिष्य pU.A. श्रीमद् विजयभद्रकरसूरिए तत्त्वन्यायविभाकरनी स्वोपज्ञ न्यायप्रकाश नामनी टीकानो सरळ भाषामां द्वितीय किरणनो गुजराती भावानुवाद समाप्त. इति द्वितीय किरण Page #141 -------------------------------------------------------------------------- ________________ अथ तृतीयकिरणः । / अथ द्वितीयं तत्त्वं निरूपयितुं तल्लक्षणमाह चेतनाश्चंद्रव्यमनीव: 2. चेतनेति । चेतनाशून्यत्वे सति द्रव्यत्वमजीवस्य लक्षणं, जीवेऽतिप्रसङ्गवारणाय विशेषणं, न भावोऽभाव इतिवच्चेतनाभावमात्रस्याजीवत्वप्रसङ्गवारणाय विशेष्यम्, तत्राजीवस्य पञ्चविधत्वं पूर्वमुक्तमेव ॥ अजीवनिरूपण नामक तृतीय किरण हवे अजीव रूप बीजा तत्त्वना निरूपण माटे अजीवनुं लक्षण भावार्थ- चेतना वगरनुं द्रव्य "अजीव' कहेवाय छे. विवेचन-चेतनाशून्यत्व रूप विशेषणवाळुं अने द्रव्यत्व रूप विशेष्यवाळुं अजीव रूप लक्ष्यनुं लक्षण छे. आ लक्षणमां एकलुं द्रव्यत्व रूप विशेष्य जो राखवामां आवे अने विशेषण दल न राखवामां आवे, तो जीवमां द्रव्यत्व होई अलक्ष्यभूत जीव रूप द्रव्यमां द्रव्यत्व होई द्रव्यत्व रूप लक्षणमां लक्षणदोष रूप अतिव्याप्ति (अलक्ष्यमां लक्षणनुं रहेवा रूप दोष) थाय छे. माटे चेतनाशून्यत्व रूप विशेषण दलनो निक्षेप करवाथी अतिव्याप्ति नामक दोष नहि आवे, केम के- जीवमां चेतना छे, तेनुं शून्यत्व नथी. जो चेतनाशून्यत्व रूप विशेषण दल मात्र लक्षण करवामां आवे अने 'द्रव्यत्व' रूप विशेष्य दल न कहेवामां आवे, तो "नभाव'- भाव नहि ते अभाव, एनी माफक चेतनाना अभाव मात्रमां (म्यत्वादि गुणधर्म क्रिया-पर्याय आदिमां) अजीवत्व प्रसंगना वारण माटे "द्रव्यत्व' रूप विशेष्य दल राखवुं जोईए. अहीं अवद्रव्यना पांच प्रकारो पहेलां कही दीधेल छे. सम्प्रति प्रथमं धर्मं लक्षयति - गत्यसाधारणहेतुर्द्रव्यं धर्मः । 2 / Page #142 -------------------------------------------------------------------------- ________________ सूत्र - 1 - 2, तृतीय किरणे 105 1 गत्यसाधारणेति । गतिर्गमनक्रिया, क्रिया च बाह्याभ्यन्तरनिमित्तापेक्षत्वे सति देशान्तरप्राप्तिहेतुत्वे सति द्रव्यपर्यायरूपा । तत्राभ्यन्तरं निमित्तं द्रव्यस्य क्रियापरिणामशक्तिः, बाह्यं तु नोदनाभिघातादिः, एतेन च क्रियायाः कथञ्चिद्द्रव्यभिन्नत्वमन्यथोपरमाभावप्रसङ्गः, द्रव्यपर्यायत्वाच्च नात्यन्तिकभेदः, अन्यथा द्रव्यस्य निश्चलत्वप्रसङ्गः । ज्ञानादीनामपि बाह्याभ्यन्तरनिमित्तापेक्षत्वे सति द्रव्यपर्यायत्वात्तद्वारणाय देशान्तरप्राप्तिहेतुत्वे सतीत्युक्तम् । सा च जीवपुद्गलयोरेव, तयोरेव देर्शान्तरप्राप्तिदर्शनात् । तां प्रत्यसाधारणहेतुभूतं द्रव्यं धर्म इत्यर्थः, तत्र कारणं त्रिविधं निर्वर्त्तकनिमित्तपरिणामिभेदात्, यथा घटं प्रति कुलालो निर्वर्त्तकं कारणं, दण्डादिकं निमित्तं, मृत्पिण्डः परिणामि, तथा जीवपुद्गलानां गतिं प्रति गतिक्रियाविष्टं तदेव जीवपुद्गलद्रव्यं निर्वर्त्तकं तदेव च गतिपरिणामि परिणामिकारणं, धर्मद्रव्यञ्च निमित्तमिति । निमित्तं कारणञ्च प्रायोगिकवइस्रसिकोभयक्रियावद् यथा दण्डादिः, तद्वत् केवलं वैस्रसिकक्रियावदपि, एतदेव निमित्तकारणमसाधारणकारणमपेक्षाकारणमुच्यते, द्रव्यगतक्रियापरिणाममपेक्ष्य धर्मादीनां जीवादिगत्यादिक्रियापरिणते: परिपोषणात् ईदृक्परिपोषणस्यान्यासाधारणत्वात्, धर्माद्यखिलद्रव्येषु वैस्रसिकक्रियाया: सद्भावेन प्रायोगिकक्रियापेक्षया निष्क्रियत्वेन धर्मादिषु दण्डादिवन्निमित्तकारणत्वप्रसङ्गभङ्गाय हेत्वन्तम् । कस्यचिन्मते जीवविशेषगुणे रूढस्य धर्मस्य व्यावृत्त्यर्थं द्रव्यपदम् । गतिमत्त्वे सति द्रव्यत्वमित्युक्त जीवपुद्गलयोरतिव्याप्तिरिति गत्यसाधारणहेतुत्वे सतीत्युक्तम् । गतिहेतुत्वे सति द्रव्यत्वमित्युक्तौ कालादिसमवायानां कार्यमात्रकारणत्वे कालादावतिव्याप्तिवारणायापेक्षाकारणत्वापरपर्यायमसाधारणकारणत्वमुक्तम्, अपेक्षाकारणत्वे सति द्रव्यत्वमित्युक्तावधर्मादावतिव्याप्तिरिति गतीति ॥ धर्मास्तिकाय रूप अजीवनुं लक्षण भावार्थ- गति प्रत्ये असाधारण हेतुभूत द्रव्य 'धर्मास्तिकाय' कहेवाय छे. विवेचन- गति एटले गमनक्रिया अने ते क्रिया बाह्य-आत्यंतर रूप निमित्तनी अपेक्षावाळी तेमज बीजा प्रदेशनी प्राप्तिमां हेतुभूत एवी द्रव्यना पर्याय रूप छे. त्यां अत्यंतर रूप निमित्त द्रव्यनी क्रिया रूप परिणामनी शक्ति समजवी. बाह्य रूप निमित्त, प्रेरणा, अभिधात वगेरे. आ कथनथी क्रियानुं कथंचित् द्रव्यथी भिन्नपणुं छे. 1. आत्मपक्षे प्रयोगः आत्मा सक्रियो देहपरिस्पन्ददर्शनाद्यंत्रपुरुषवदिति, न च देहपरिस्पन्दहेतुः प्रयत्नो न क्रियेति वाच्यमक्रिये नभसि तदसंभववदक्रिय आत्मन्यपि तदसम्भवात्, तथाऽऽत्मा सक्रियः कर्त्तृत्वात् कुलालवदित्यपि प्रयोगो न चासिद्धो हेतु:, कर्त्ताऽऽत्मा स्वकर्मफलभोक्तृत्वादित्यनुमानतस्तत्सिद्धेरिति ॥ Page #143 -------------------------------------------------------------------------- ________________ 106 तत्त्वन्यायविभाकरे जो क्रियाने कथंचिद् द्रव्यथी भिन्न न मानवामां आवे, तो क्रियाना अविरतपणानो प्रसंग आवे ! वळी क्रिया द्रव्यना पर्याय रूप होवाथी आत्यंतिक भेद नथी अर्थात् कचित् अभिन्न छे. जो क्रियाने कथंचिद् अभिन्न न मानवामां आवे, तो द्रव्यमां निष्क्रियत्वनो प्रसंग आवे ! गति रूप क्रियानुं लक्षण ए छे के-बाह्य-अत्यंतर रूप निमित्तनी अपेक्षावाळी अने देशान्तरप्राप्तिमां हेतुभूत एवी द्रव्यना पर्याय (परिणाम रूप पर्याय) रूप छे. द्रव्यनो पर्याय ए अहीं विशेष्य दल छे. बाह्य-अत्यंतर रूप निमित्तनी अपेक्षाए विशेषण एक छे अने देशान्तरप्राप्ति प्रत्ये हेतु ए विशेषण बीजुं che. A be विशेषणोमांथी देशान्तरप्राप्ति हेतु रूप विशेषण दल जो न मूकवामां आवे, तो ज्ञान आदि रूप अलक्ष्यमां बाह्य-अत्यंतर दोषना वारण माटे देशान्तरप्राप्ति हेतु रूप विशेषण दलनुं उपादान करेल छे, केम के-ज्ञान आदि देशान्तरप्राप्तिमां हेतु नथी. वळी ते गति रूप क्रिया जीव अने पुद्गलमां ज छे, केम के- ते बे, जीव अने पुद्गलमां ज देशान्तरप्राप्ति प्रत्यक्ष सिद्ध छे. (आत्मपक्षमां अनुमानप्रयोग आ प्रमाणे छे के-आत्मा क्रियावाळो छे, केम के-देहमां परिस्कंद देखाय छे. जेम के-यंत्रपुरुष. वळी एम पण नहि कहेवुं के-देहना परिस्पंदनो हेतुभूत प्रयत्न ए क्रिया नथी, केम के-जेम क्रिया वगरना आकाशमां क्रियानो असंभव छे, तेम आत्मामां पण ते क्रिया मात्रनो असंभव थई जाय ! तेमज आत्मा क्रियावाळो छे, केम के-कर्ता छे. जेम के-कुंभार. एवो अनुमानप्रयोग पण करवो. अहीं हेतु, स्वरूप असिद्ध नथी, केम के-आत्मा पोताना कर्मना फळनो (सुख-दुःख आदिनो) भोक्ता छे.) तादेश स्वरूप विशिष्ट गति रूप क्रिया प्रत्ये असाधारण धर्म सिवाय बीजुं द्रव्य हेतु रूपे नहि, अतएव अनन्य हेतुभूत जे द्रव्य, ते 'धर्मास्तिकाय' द्रव्य कहेवाय छे. त्यां कारण निर्वर्तक, निमित्त अने परिणामीना भेदथी त्रण प्रकारनुं छे. निर्वर्तक एटले बनावनार, जेम के-घट रूपी कार्य प्रत्ये कुंभार निर्वर्तक कारण छे, दंड आदि निमित्तकारण छे (उपकारक कारण) अने मृत्तिकापिंड परिणामी (उपादान) कारण छे. तेम जीवोनी अने पुद्गलोनी गति रूप कार्य प्रत्ये गतिक्रियामां प्रविष्ट, ते ज पुद्गलद्रव्य अने जीवद्रव्य निर्वर्तक रूप कारण छे अने ते ज गतिपरिणत जीवद्रव्य अने पुद्गलद्रव्य 'परिणामी' (उपादान) कारण छे. (कार्यथी अभिन्नकारण-उपादानकारण छे. जेम के-कुंडल, कडां वगेरेनुं कारण सोनुं.) ज्यारे धर्मास्तिकाय द्रव्य निमित्तकारण che. Page #144 -------------------------------------------------------------------------- ________________ सूत्र - 2, तृतीय किरणे 107 वळी निमित्तकारण प्रायोगिक अने स्वाभाविक रूप उभय क्रियावाळुं छे. जेम के-दंड आदि. तेनी माफक फक्त स्वाभाविक क्रियावाळुं पण कारण-निमित्तकारण छे. आ ज निमित्तकारण असाधारणकारण अने अपेक्षाकारण तरीके कहेवाय छे. द्रव्यगत क्रिया रूप परिणामनी अपेक्षा राखीने धर्म आदि, (अधर्म) जीवपुद्गलगत गति आदि (स्थिति) रूप परिणतिनी परिपुष्टि करनार छे-सहायक छे. आवुं पोषण-आवी सहाय बीजा द्रव्योथी एटले धर्म-अधर्म द्रव्य सिवाय बीजा द्रव्योथी अशक्य होई, गतिस्थितिना उपकारनो गुण बीजा द्रव्यो करतां धर्म-अधर्ममां असाधारण गुण छे. धर्म आदि द्रव्योमां स्वाभाविकी क्रियानो सद्भाव होवाथी अने प्रायोगिक क्रियानी अपेक्षाए निष्क्रियपणुं होवाथी, धर्म आदिमां (अधर्ममां) दंड आदिनी माफक (दंड आदिमां प्रायोगिक अने स्वाभाविक क्रिया होई) निमित्तकारणताना प्रसंगनो अने क्रियारहित होई अकारणताना प्रसंगनो अवकाश-स्थान नथी, केम के-कुर्वत् कारण (उपकार करतुं कारण) मनाय छे. गति रूप कार्य प्रत्ये असाधारण हेतुत्व रूप विशेषण दल छे अने द्रव्यत्व रूप विशेष्य दल छे. ए रूप लक्षणनुं धर्म ए लक्ष्य छे. जो मात्र धर्मनुं लक्षण द्रव्यत्व रूप विशेष्य दल स्वीकारवामां आवे, तो जीव रूप अलक्ष्यमां अतिव्याप्ति रूप लक्षणदोष छे, केम के-जीव पण द्रव्य छे-तेमां द्रव्यत्व छे. माटे जीव आदिमां अतिव्याप्ति वारवा माटे गति असाधारण हेतुत्व रूप विशेष दलनो निवेश करवो. वैशेषिक-नैयायिक मतमां बुद्धि, सुख, दुःख, इच्छा, द्वेष, प्रयत्न, धर्म अने अधर्म- एम आत्माना विशेष गुणो आठ मानेला छे. ए पैकी जीवना विशेष गुणमां रूढ (परिभाषित) धर्मनी व्यावृत्ति माटे द्रव्यपदनुं ग्रहण करेल छे. अहीं धर्मास्तिकाय द्रव्य छे पण गुण नहि. गतिमत्व ए विशेषण राखी अने द्रव्यत्वने विशेष्य राखी जो धर्मनुं लक्षण करवामां आवे, तो गतिक्रियामां परिणत जीवपुद्गल रूप निर्वर्तक-परिणामी कारणमां अथवा स्वतो गतिवाळा जीवपुदगलमां गतिमत्व रूप विशेषण द्रव्यत्व रूप विशेष्य होई, अलक्ष्य जीवपुद्गलमां अतिव्याप्ति वारवा माटे गति असाधारण हेतुत्व रूप विशिष्ट विशेषण दल मूकवुं, केम के-गतिमान जीवपुद्गल छे पण गति प्रत्ये असाधारण हेतु नथी. धर्म रूप लक्ष्यनुं लक्षण जो गतिएतुत्व रूप विशेषण अने द्रव्यत्व रूप विशेष्य राखवामां आवे, तो काल आदि गुण कार्य मात्र प्रति कारण होई साधारण कारण छे. एटले काल आदि (आकाश)मां अतिव्याप्ति वारणाय अपेक्षाकारण जेनुं बीजुं नाम छे, एवुं असाधारण कारण रूप हेतु लेवो. धर्मनुं लक्षण ज अपेक्षाकारणत्व रूप विशेषण अने द्रव्यत्व रूप विशेष्य राखवामां आवे, तो अलक्ष्यभूत अधर्म-आकाश आदिमां अतिव्याप्तिना वारण माटे गति असाधारण हेतुत्व विशिष्ट द्रव्यत्व, ए धर्मनुं स्थिर लक्षण समजवुं. Page #145 -------------------------------------------------------------------------- ________________ 108 तत्त्वन्यायविभाकरे ____ननु निखिलमिदं तदा सङ्गच्छते यदा लक्ष्यभूतं धर्मद्रव्यं प्रमितं स्यात्, न ह्यप्रमितं लक्षयितुं शक्यमतिप्रसङ्गात्, तस्माच्छून्यमिदं जल्पनमित्याशङ्कायां तत्प्रमिणोति तत्र प्रमाणं जीवपुद्गलानां गतिर्बाह्यनिमित्तापेक्षा गतित्वाज्जलस्थमत्स्यादिगतिवदित्यनुमानम् । 3 / तत्रेति । तच्छब्देन लक्ष्यभूतधर्मद्रव्यपरिग्रहः, सप्तम्यर्थो विशेष्यत्वं, तस्य च प्रमाणपदवाच्यप्रमितिकरणत्वैकदेशे प्रमितावन्वयस्तथा च लक्ष्यभूतधर्मद्रव्यविशेष्यकप्रमित्यसाधारणकारणमित्यर्थस्तस्य चाग्रेतनेनानुमानपदेनान्वयः । जीवपुद्गलानामिति । गतिपरिणतानामित्यादिः, अन्यथा धर्मद्रव्यस्य बलात्तत्र गतिजनकत्वापत्तेः, न चेष्टापत्तिः, गतिपरिणतानां गति प्रति पोषकत्वाभ्युपगमात्, अनवरतगतिप्रसङ्गाच्च । बाह्यनिमित्तापेक्षेति, आन्तरनिमित्तजीवादिशक्तिमादाय सिद्धसाधनवारणाय बाह्येति । गतौ परिणामिकारणं जीवादिकं निर्वर्तककारणञ्चादाय सिद्धसाधनवारणाय कारणपदमुपेक्ष्य निमित्तपदग्रहणं कृतम् । यथा च स्वयमेव सञ्जातजिगमिषस्य मत्स्यस्य गतौ जलमनुपघातकं सन्निमित्ततयोपकारकं तथा स्वभावेन परिणतजीवपुद्गलगतिरप्यनुपघातकं किञ्चन द्रव्यं निमित्ततयोपकारकमपेक्षत एव, गतित्वस्योभयत्र समानत्वात्, न च तादृशं द्रव्यमाकाशं भवितुमर्हति, अवगाहनामात्रगुणत्वात्, नह्यन्यस्य धर्मोऽन्यस्य भवितुमर्हति तथा च सत्यप्तेजोगुणाद्रवदहनादयः पृथिव्या एव प्रसज्येरन् । आकाशस्यैव निमित्तत्वेऽलोकाकाशेऽपि गमनप्रसङ्गाच्च । न च कारणत्वमन्वयव्यतिरेकगम्यं, यथा जलादिसद्भावे मत्स्यादीनां गतिस्तदभावे च तदभाव इति, तथा च धर्मद्रव्यसत्त्वेऽपि जलाभावे मत्स्यादीनां गत्यभावाद्व्यभिचारेण न कारणत्वं गतौ तस्यापि तु जलस्यैवेति वाच्यम्, सत्यपि भूम्यादावधिकरणे गगनस्य सर्वाधारत्वमिव सत्यपि झषादिगतौ जलादीनां कारणत्वे सर्वेषां गतिसामान्यं प्रति निमित्तान्तरस्यापेक्षितत्वात् । न च देशान्तरप्राप्तिहेतुर्द्रव्यपरिणामविशेषो गतिस्तथा च देश एव गत्यपेक्षाकारणमस्त्विति वाच्यम्, देशविशेषाणां देशत्वेनानुगतरूपेण कारणत्वासम्भवात् तथा सति ह्यलोकेऽपि गमनं प्रेसज्येत, 1. तदुक्तं 'परिणामी गतेधर्मो भवेत्पुद्गलजीवयोः । अपेक्षाकारणालोके मीनस्येव जलं सदा' इति । तथा यद्यच्छुद्धपदवाच्यं तत्तदस्ति, यथा स्तम्भादिः, तथा धर्मोपि, शुद्धपदवाच्यत्वं च प्रमाणान्तरनाधितविषयत्वाख्य दोषरहितत्वेन, न च खपुष्पादिषु केनापि संकेतितैस्स्वादिशुद्धपदैरनेकान्तः, वृद्धपरम्परायातसंकेतविषयाणामेव शुद्धपदानां वाच्यत्वस्येह हेतुत्वेन विवक्षणादिति ॥ 2. न चेष्टापत्तिः, अलोकस्यानन्तत्वाल्लोकान्निर्गत्य जीवपुद्गलानां तत्र प्रवेशाल्लोके द्वित्र्यादिजीवपुद्गलसत्त्वस्य सर्वथा तच्छून्यत्वस्य वा प्रसङ्गादिति ॥ Page #146 -------------------------------------------------------------------------- ________________ सूत्र - 3, तृतीय किरणे 109 तत्तद्गतिं प्रति तत्तद्देशत्वेन कारणत्वे त्वनन्तकार्यकारणभावकल्पनाप्रसङ्गः स्यात्, न च धर्मस्यापि न धर्मत्वेन कारणत्वमतिप्रसङ्गात्, अपि तु तत्तत्प्रदेशत्वेनैवेति तवापि गौरवं दुर्वारमेवेति वाच्यम्, लोकालोकविभागान्यथानुपपत्त्यापि धर्मद्रव्यस्यावश्यकत्वे तस्यैव गतित्वावच्छिन्नकार्यतानिरूपितकारणत्वाभ्युपगमात् पुद्गलस्कन्धातिरिक्तस्याकाशातिरिक्तस्य वा देशस्याभावेन तयोर्गतिपरिणामिकारणत्वेनावगाहनागुणत्वेन च गत्यपेक्षाकारणत्वासम्भवाच्चेति ॥ शंका- आ बधुं उपरोक्त त्यारे ज संगत थाय, के ज्यारे धर्मद्रव्य प्रमाणथी सिद्ध थाय, केम के-प्रमाणथी असिद्ध पदार्थनुं लक्षण शक्य नथी; केम के-अतिप्रसंग नामक दोष छे. तेथी आ बधुं जल्पन निरर्थक ज थई जाय ने ? समाधान- ते द्रव्यरूप धर्मनी सिद्धिमां अनुमानप्रमाणनो प्रयोग आ प्रमाणे छे के भावार्थ- अहीं 'तत्' एटले लक्ष्य रूप धर्म रूपी द्रव्य-एवो अर्थ करवो. सप्तमी विभक्तिनो अर्थ विशेष्यत्व करवो अने तेनो अन्वय प्रमाणपदथी वाच्यभूत जे अर्थप्रमितिनुं करण, तेना एक भाग रूप प्रमितिमां जोडवो. विवेचन- अर्थात् लक्ष्यभूत धर्म रूप द्रव्य जेमां विशेष्य छे, एवी प्रमिति (अनुमिति) प्रत्ये असाधारण कारण ए अर्थ समजवो. एनुं अनुसंधान चरमपद रूपे रहेल अनुमाननी साथे करवुं. धर्ममां द्रव्यपणानी सिद्धिमां अनुमानप्रमाण रजु करे छे के ऽजीवपुद्गलोनी गति बाह्य निमित्तनी अपेक्षावाळी छे, केम के- गति छे. जेम के- जलस्य मत्स्य आदिनी गति.' अहीं 'गतिमां परिणत जीवपुद्गलोनी गति' एम समजवुं, केम के- गतिपरिणत जीवपुद्गलोनी गति जो एम न कहेवामां आवे, तो प्रेरणा करी जीवपुद्गलो प्रति गतिजनक धर्मद्रव्य बनी जाय ! अर्थात् धर्मद्रव्यमां बलात्कारथी चलाववानी आपत्ति आवी जाय ! वळी इष्ट आपत्ति पण करी शकाय एम नथी. अर्थात् बलात्कारथी चलावनार धर्मद्रव्य मानी शकाय नहि. केम के- गति रूप परिणामथी परिणत जीवपुद्गलोनी गति प्रत्ये पोषकपणाए धर्मद्रव्यनो स्वीकार छे. बीजी वात एवी छे के- सतत गतिनो प्रसंग आवी जाय ! 'गतिपरिणत जीवपुद्गलोनी गति बाह्य निमित्त रूप अपेक्षाकारणथी जन्य छे.' जो अहीं निमित्त रूप अपेक्षाकारणथी जन्य मानवामां आवे अने बाह्य निमित्त रूप अपेक्षाकारणजन्य न कहेवामां आवे, तो अत्यंतर निमित्त रूप जीव आदि निष्ठ क्रिया परिणाम शक्तिने लई सिद्धसाधन (प्रत्यक्ष आदि प्रमाणथी प्रसिद्ध निर्णीत एवा साध्य धर्म रूप विशेषणवाळो पक्ष-पक्षाभास. जेम केऽमहानसं वनिमत्' अहीं पक्ष रूप रसोडामां अग्नि प्रसिद्ध छे. आ दोष सिद्धसाधन प्रसिद्ध संबंध तरीके पण कहेवाय छे.) दोष आवे छे. माटे तेना वारण माटे 'बाह्य निमित्तनी अपेक्षावाळी छे'-एम कहेवुं. Page #147 -------------------------------------------------------------------------- ________________ 110 तत्त्वन्यायविभाकरे दहन गतिपरिणत जीवपुद्गलोनी गति प्रत्ये परिणामी कारण रूप अने निर्वर्तक कारण रूप जीव आदिने लई, सिद्धसाधन रूप दोषना वारण माटे कारणपदनी उपेक्षा करी निमित्त पदनुं ग्रहण करेल छे. तथाच स्वयमेव जेने जवानी इच्छा पेदा थयेल, एवा मल्य प्रति गतिनी बाबतमां जेम जल उपघात-बाधा वगर निमित्त बनी उपकार-सहाय करे छे, तेम स्वभावथी गतिपरिणत जीवपुद्गलनी गति पण कोई पण अबाधक-उपकारक द्रव्यनी निमित्त रूपे अवश्य अपेक्षा राखे ज छे, केम के-बंने ठेकाणे गतिपणुं एकसरखुं छे. गति प्रत्ये निमित्तरूपे उपकारक द्रव्य आकाश बनी शके एम नथी, केम के-आकाशनो आसाधारण गुण अवगाह दान ज छे. नियम एवो होय छे के एक द्रव्यनो असाधारण गुण रूप धर्म बीजा द्रव्यनो गणातो नथी, केम केअशक्य छे. जो एक द्रव्यनो विशेषधर्म बीजा द्रव्यमां मानवामां आवे, तो पाणीनो गुण द्रव अने अग्निनो गुण मानवानो प्रसंग आवी जाय ! जो आकाशने गति प्रत्ये निमित्तकारण मानवामां आवे, तो अलोक आकाशमां पण जीवपुद्गलने जवानो प्रसंग आवी जाय ! शंका- अन्वय (कारणनी हाजरीमां कार्यनी सत्ता रूप अन्वय) अने व्यतिरेक-(कारणना अभावथी कार्यना अभाव रूप व्यतिरेक)थी गम्य कारणपणुं होय छे. जेम के-जळ आदि रूप कारणनी सत्तामां मत्स्य आदिनी गति रूप कार्यनी सत्ता छे. जळ आदिना अभावमां मत्स्य आदिनी गतिनो अभाव होई अन्वय व्यतिरेकथी मत्स्य आदिनी गति प्रत्ये जळ आदि कारण रूपे सिद्ध थाय छे. तेवी रीते धर्म रूपी द्रव्यनी हाजरी होवा छतां जळना अभावमां मत्स्य आदिनी गतिनो अभाव छे. एटले धर्म रूपी द्रव्य निमित्तकारण छे. जळना अभावथी जन्य मत्स्य आदिनी गतिनो अभाव होई (कारणजन्य कार्याभाव rU5), अन्वये व्यभिचार होई गति प्रत्ये धर्मनामक द्रव्य निमित्तकारण नथी, परंतु मस्यनी गति प्रत्ये जळ ज निमित्तकारण छे ने? समाधान- जेम पृथ्वी वगेरे. आधार होवा छतांय जेम आकाशने सर्वना आधार तरीके मानवामां आवे छे, तेम मत्स्य आदिनी गति प्रत्ये जळ आदिनुं कारण पणुं होवा छतां सर्व जीवपुद्गलोनी गतिसामान्य प्रति जळ आदि सिवायनुं बीजुं व्यापक निमित्त शोधवुं ज पडशे. बस, बीजुं कोई निमित्तकारण नहि पण धर्मास्तिकाय सर्व गतिमाननी गति प्रत्ये कारण छे. शंका- एक देशथी बीजा देशनी प्राप्तिमां हेतुभूत अने विशिष्ट द्रव्यपरिणाम रूप गति छे. तथाच jo Ama che, to deza ja gati pratye अपेक्षाकारण हो ! शा माटे पृथ द्रव्य रूप धर्मने अपेक्षाकारण रूपे मानो छो? Page #148 -------------------------------------------------------------------------- ________________ सूत्र - 4, तृतीय किरणे 111 समाधान- विशिष्ट देशोमां देशपणाए अनुगत रूपे कारणतानो असंभव छे. जो देशपणाए अनुगत रूपे (व्यापक रूपे) विशिष्ट देशोने कारण मानवामां आवे, तो अलोकमां (अलोक आकाशमां) पण गमननो प्रसंग ऊभो थाय ! आनी ईष्टापत्ति पण करी शकाय नहि. केम के- अलोक अनंत होवाथी लोकमांथी नीकळी जीव अने पुद्गलोनो त्यां प्रवेश थवाथी, लोकमां बे-त्रण जीवपुद्गलोनी सत्ता रहेशे अथवा सर्वथा जीवपुद्गलोना शून्यपणानो प्रसंग आवी जाय ! वळी ते ते गति प्रत्ये (विशिष्ट गति प्रत्ये) ते ते देशनुं ते ते देशपणाए जो कारणपणुं मानवामां आवे, तो अनंत कार्य-कारणाभावनी कल्पनानो प्रसंग खडो थई जाय ! शंका- गति रूप कार्य प्रत्ये धर्मनामक द्रव्यनुं पण धर्मपणाए कारणपणुं नहि रहे, केम के- अतिप्रसंग आवे छे. परंतु ते ते प्रदेशपणाए धर्मनामक द्रव्यनुं कारणपणुं मानवा जतां आपने पण कार्य-कारणभावनी कल्पनानुं गौरव शुं दुर्वार नथी? समाधान- लोकाने अलोकना विभागनी अन्यथानुपपत्तिथी पण (धर्मनामक द्रव्य सिवाय लोक अने अलोकना विभागनी उपपत्ति नथी, पण धर्मनामक द्रव्यनी सत्तामां ज लोक-अलोकना विभागनी उपपत्ति होवाथी) व्यतिरेक रूप व्याप्तिथी (अन्वय व्याप्तिथी) पण धर्मनामक द्रव्यनी आवश्यकता छे ज. माटे ते धर्मनामक द्रव्यमां ज गतिवावच्छिन्न कार्यता निरूपित कारणता (गति रूप विशिष्ट कार्य प्रत्ये कारणपणा)नो स्वीकार छे. वळी पुद्गलस्कंध सिवाय तेमज आकाश सिवाय बीजा स्वतंत्र देशनो अभाव होई, पुद्गलोमां गति प्रत्ये परिणामी कारणपणुं होवाथी, आकाशमां अवगाहनानो असाधारण गुण होवाथी, पुद्गलोमां के आकाशमां गति प्रत्ये अपेक्षाकारणपणानो असंभव छे, माटे गति प्रत्ये अपेक्षाकारण धर्मनामक द्रव्य ज छेएम ज मानवुं ए युक्तियुक्त ज छे. अस्यास्तिकायत्वात्प्रदेशेयत्तामाविष्करोति असंख्येयप्रदेशात्मको लोकाकाशव्यापी च । 4 / असंख्येयेति । शास्त्रसंव्यवहारार्थं प्रदिश्यन्त इति प्रदेशाः, द्रव्यपरमाणुमूर्तिव्यवच्छिन्नां, कदापि ये न वस्तुव्यतिरेकेणोपलभ्यन्ते भागास्ते प्रदेशाः । असंख्येया: प्रदेशा येषान्ते असंख्येयप्रदेशाः तदात्मको धर्मो न संख्येयप्रदेशात्मको नाप्यनन्तप्रदेशात्मक इति भावः । न च धर्मादीनां निरवयवत्वेन तत्र प्रदेशकल्पना सिंहो माणवक इतिवदौपचारिकीति वाच्यम्, प्रत्ययाभेदात, मुख्यप्रत्ययात्सिंहविशेषादध्यवसानरूपान्माणवके हि सिंह इति गौणप्रत्ययोऽध्यारोपरूपो भिन्न उपलभ्यते, न च तथा पुद्गलेषु धर्मादिषु च प्रदेशप्रत्ययो भिन्नोऽस्ति, उभयत्रावगाह-भेदतुल्यत्वात्, न च परमाणुषु मुख्यः प्रदेशप्रत्यय इति वाच्यम्, अनादिरमध्योऽप्रदेशो हि परमाणुरिति वचनात् । ननु धर्मादीन्याकाशवत्कि स्वात्मप्रतिष्ठान्युत Page #149 -------------------------------------------------------------------------- ________________ 112 तत्त्वन्यायविभाकरे जलादिवदाधारान्तर-प्रतिष्ठानि, आधारान्तरप्रतिष्ठत्वेऽप्येकदेशेन सर्वात्मना वेत्याशङ्कायामाहलोकाकाशव्यापी चेति । आकाशप्रतिष्ठानि लोकाकाशमभितो व्याप्य च प्रतिष्ठितानीति भावः । यद्यपि निश्चयनयेन सर्वमेव वस्तु स्वात्मन्येव प्रतिष्ठितं तथापि व्यवहारनयाभिप्रायेणाकाशप्रतिष्ठं विज्ञेयम् । धर्मादयो यत्र लोक्यन्ते स लोकः, लोकश्चासावाकाशश्च लोकाकाशस्तं व्याप्नोतीति लोकाकाशव्यापी, धर्माधर्मयोर्लोकाकाशेऽवगाहो न त्वलोक इति भावः ॥ आ धर्मनुं अस्तिकायपणुं होवाथी आ धर्मना प्रदेशोनी इयत्ता (परिमाण)ने प्रगट करे छे केभावार्थ- धर्मास्तिकाय असंख्यात प्रदेश स्वरूपी लोक आकाशव्यापी छे." विवेचन- प्रदेश शब्दनी व्युत्पत्ति-धर्मास्तिकाय वगेरे शास्त्रोक्त अस्तिकायोनो सारी रीते व्यवहार थाय, माटे जे प्रदेशाय छे (जणावाय छे), ते ऽप्रदेश." प्रदेश शब्दनो रूढ अर्थ धर्म-अधर्म-आकाश-जीवोना द्रव्यप्रदेश रूप परमाणुना आकाशथी व्यवच्छिन्न प्रदेशो कहेवाय छे. अर्थात् आकाशनो निरवयवदेश "क्षेत्रप्रदेश छे. जे लोकाकाशमां आकाशनो प्रदेश जेटलो छे, ते आकाशप्रदेशमां धर्मास्तिकायनो प्रदेश पण त्यां तेटलो कहेवो, केम के- ते सरखा प्रमाणवाळो छे. त्यां आकाश अवकाशदान रूप कार्य बजावे छे. गतिनी परिणतिमां धर्म उपकारक छे. स्थितिना परिणाममां अधर्मद्रव्य उपकार करे छे. सर्व प्रदेशोनुं आ पोतानुं कार्य अपेक्षणीय वळी पुगलद्रव्यनो निरंश द्रव्य रूपे भाग प्रदेश" कहेवाय छे. ते प्रदेशने बीजो प्रदेश नथी. आथी ज कहेवाय छे के-परमाणु सिवाय बधा रूपी अने अरूपी द्रव्योने प्रदेशो छे. जेओ कदाचित वस्तुने छोडी रहेता नथी, माटे ते निर्विभाजय भाग रूप प्रदेशो कहेवाय छे. ते प्रदेशोने "अवयवो" कहे छे, जे स्वभाव के प्रयोगथी पृथफ कराय छे अने "स्कंधगत' होय छे. धर्म-अधर्म-आकाश-जीव-परमाणुओने अवयवो होता नथी, केम के ते ते द्रव्यथी प्रदेशो पृथगु थता नथी अने परमाणुने बीजो प्रदेश नथी. अवयवनो व्यवहार पुद्गलद्रव्य विषयक ज छे, केम के-छूटा अवयवोना समुदायनी परिणतिमां स्कंधो थाय छे. संघातमां रहेल अवयवोनी भेदनी परिणतिमां कयणुक वगेरे थाय छे. त्यारबाद भेदथी ज पृथफ कराता परमाणुओ "अवयवो' कहेवाय छे. असंख्यात प्रदेशस्वरूपी धर्मास्तिकाय द्रव्य छे. धर्मास्तिकाय द्रव्य संख्यातप्रदेश स्वरूपी के अनंत प्रदेशस्वरूपी नथी. आ धर्मास्तिकायना निर्विभाजय भाग रूप असंख्यात प्रदेशो जे छे, ते सघळा शृंखलाना अवयवोनी माफक परस्पर संबंधवाळा वर्ते छे. शंका- धर्म-अधर्म-आकाश-जीव आदि अवयव वगरना होई, ते धर्म आदिमां प्रदेशनी कल्पना 'सिंहोमाणवक- माणवक एटले माणस के बालक, ए सिंह che. Page #150 -------------------------------------------------------------------------- ________________ सूत्र -5, तृतीय किरणे 113 एनी जेम औपचारिक (लक्षणाथी समजाववुं उपचारप्रयोजनवाळुं छे. शक्तिना आश्रयभूत शक्य अर्थनी साथे संबंध "लक्षणा' कहेवाय छे. ते लक्षणा गौरी-शुद्ध भेदथी बे प्रकारनी छे. गौणी एटले सादेश्य विशिष्टमां लक्षणा. जेम के-"सिंह माणवक छे. इत्यादि सिंह सादेश्य विशिष्टमां लक्षणा) ज छे ने? समाधान- अहीं प्रत्ययनो अभेद होई धर्म आदिमां प्रदेशनी बुद्धि औपचारिक नथी-निश्चय रूप छे. मुख्य प्रत्ययवाळा सिंह व्यक्ति करतां "माणवक सिंह छे' एवी गौण बुद्धि भिन्न तरीके उपलब्ध थाय छे. अभिन्न बुद्धि नथी माटे कोई दोष नथी. तथा पूर्वोक्त ते प्रकारथी पगलोमां अने धर्मादिमां प्रदेश प्रत्यय अभिन्न छे, केम के- पुद्गलोमां अने धर्म आदिमां बन्ने ठेकाणे अवगाहभेदनी समानता छे. परमाणुओमां मुख्य प्रदेश प्रत्यय नथी, केम के- आदि प्रदेशथी रहित, मध्य प्रदेशथी रहित अने अंत्य (अंतिम) प्रदेशथी रहित ज परमाणु छे. एटलुं ज नहि परंतु द्रव्य रूप प्रदेशथी सर्वथा रहित ज परमाणु छे, माटे ज परमाणु अप्रदेश छे-एम कहेवाय छे. अर्थात् आ परमाणु स्वयमेव प्रदेश रूप छे. तेने द्रव्यस्वभावी बीजा प्रदेशो नथी. आवुं आप्तनुं वचन छे. शंका-शुं धर्म वगेरे द्रव्यो आकाशनी माफक स्वात्म-पोताना स्वरूपमां रहेला छे के जल आदिनी माफक बीजाना आधारे रहेला छे? जो बीजाना आधारे रहेला होय, तो ते एकभागी रहेला छे के सर्वभागथी रहेला छे? समाधान- आना जवाबमां कहे छे के- "लोक आकाशमां व्यापक छे." अर्थातु आकाशना आधारे धर्म आदि द्रव्यो रहेला छे. वळी लोकाकाशने सर्वभागथी व्यापीने रहेला छे. एटले आ धर्मास्तिकाय द्रव्य चौद रजूप्रमाण समस्त लोकमां व्याप्त छे, माटे तेनुं संस्थान पण लोक संस्थान जेवुं वैशाख संस्थान छे. (कटिन्यस्त हस्तवाळा पादप्रसारित पुरुषना जेवुं संस्थान छे.) जो के निश्चयनयनी अपेक्षाए सर्व ज वस्तु पोताना स्वरूपमां rahe che ema mAnela che, to पण व्यवहारनयना अभिप्रायथी सर्व वस्तु आकाशमां रहेल छे एम मनाय छे. लोक एटले ज्यां धर्म आदि द्रव्यो लोकाय छे-अनुभवाय छे. लोक रूपी आकाश ते लोकाकाश. लोकाकाशने जे व्यापे छे, ते लोकाकाशव्यापी कहेवाय छे. अर्थात् धर्मद्रव्यनो अने अधर्मद्रव्यनो लोकाकाशमां अवगाह अनादिकालीन छे, केम के- परस्पर आश्लेष परिणति द्वारा रहेवुं छे. अलोक आकाशमां अवगाह नथी ज. अथ यत्र गतिस्तत्रावश्यं स्थितेरपि भावाद्गत्यपेक्षाकारणेनैव स्थितिं प्रत्यप्यपेक्षाकारणेन केनापि भवितव्यमिति मन्वानस्तादृशद्रव्यसाधनार्थं प्रथमं तत्स्वरूपमाह स्थित्यसाधारणहेतुर्द्रव्यमधर्मः । प्रमाणञ्चात्र जीवपुद्गलानां स्थितिर्बाह्यनिमित्तापेक्षा स्थितित्वात्तरुच्छायास्थपान्थवदित्यनुमानम् । असंख्येयप्रदेशात्मको लोकाकाशव्यापी 2 ह । Page #151 -------------------------------------------------------------------------- ________________ 114 तत्त्वन्यायविभाकरे स्थित्यसाधारणेति । अत्रापि पूर्ववत् स्थितित्वावच्छिनकार्यतानिरूपितासाधारणकारणत्वं लक्षणं पदकृत्यञ्चावसेयम् । स्थितिस्स्वदेशादप्रच्यवनहेतुर्गतिनिवृत्तिरूपा । अधर्मे मानमाविष्करोति प्रमाणञ्चेति, स्थितिपरिणतानामित्यादिः, . अन्यथाऽधर्मस्य निर्वर्तक कारणत्वापत्तेः । बाह्यनिमित्तापेक्षेति, निर्वर्तकपरिणामिक्रियाद्वयवन्निमित्तकारणत्रयव्यतिरिक्त कारणान्तरसापेक्षेत्यर्थः । दृष्टान्तमाह-तरुच्छायास्थेति तरुच्छायायां पान्थस्थितिवदिति भावः । प्रदेशेयत्तामाह-असंख्येयेति । अस्याप्याधारं वृत्तित्वञ्चाह-लोकाकाशेति । अत्र पूर्ववदेव विचारो विर्भावनीयः । - हवे ज्यां गति छे, त्यां अवश्य स्थिति पण छे. गतिनुं अपेक्षाकारण जेम धर्मद्रव्य सिद्ध छे, तेम स्थिति प्रत्ये कोई पण अपेक्षाकारण होवुं जोईए. एवुं माननारा तादश द्रव्यनी साधना माटे पहेलां ते द्रव्यनुं स्वरूप कहे छे. भावार्थ- "स्थिति प्रत्ये असाधारण हेतुभूत द्रव्य अधर्म छे. आ विषयमां प्रमाण छे के- जीवपुगलोनी स्थिति बाह्य निमित्त अपेक्षावाळी छे, केम के- स्थिति छे. जेम के- वृक्षनी छायामां रहेल पांथ. आ प्रमाणेनुं अनुमान छे. असंख्यात प्रदेशस्वरूपी लोकाकाश व्यापक छे.' विवेचन- अहीं पण पूर्वनी माफक (धर्मास्तिकायनी माफक) विशिष्ट स्थिति रूप कार्य प्रत्ये असाधारण कारणपणे अधर्मास्तिकायनुं लक्षण अने पदकृत्य जाणी लेवुं. स्थिति एटले पोताना देशथी अचलनमां हेतुभूत गतिनिवृत्ति रूप छे. भधभर्नु प्र्मा॥ 4 छ- 'प्रमाणंचेति' स्थितिपरित (r) भने पुलोनी स्थिति'- अम सम4. जो - 'स्थितिपरिणत' एवुं जीवपुद्गलोनुं विशेषण न मूकवामां आवे, तो अधर्ममां निर्वर्तक कारणतानी आपत्ति आवी जाय ! बाह्य निमित्तनी अपेक्षावाळी स्थिति एम समजवुं. निर्वर्तपरिणामी स्वाभाविकी प्रायोगिकी रूप बे क्रियावाळा निमित्तकारण रूप त्रण कारणोथी भिन्न अपेक्षाकारण जन्य छे, केम के-स्थिति छे. जेम केवृक्षनी छायामां मुसाफरनी स्थिति-एम समजवुं. प्रदेशोनी इयत्ताने कहे छे के- "असंख्यात प्रदेश स्वरूपी.' 1. यद्यत्कार्यं तत्तदपेक्षाकारणवद्यथा घटादिकार्यम् । तथा चासौ स्थितिरपि, यच्च तदपेक्षाकारणं सोऽधर्मास्तिकायः । न च नास्त्यधर्मास्तिकायोऽनुपलभ्यमानत्वाच्छशविषाणवदिति वाच्यम्, दिगादीनाम सिद्ध्यापत्तेर्वादिनः । न च दिगादिप्रत्ययलक्षणकार्यदर्शनतस्तेऽनुमीयन्त इति वाच्यम्, तुल्यत्वात्, न च नासौ कदाचिदृष्ट इति वाच्यं, दिगादिष्वपि तुल्यत्वात् । न चास्य सर्वदा सर्वस्य सन्निहितत्वेन सदा स्थितिस्स्यादिति वाच्यम्, दिगादिष्वपि तुल्यत्वात् । न च निमित्तान्तरापेक्षणाद्दिगादितो न सर्वदा कार्योत्पत्तिप्रसङ्ग इति वाच्यमधर्मास्तिकायेनापि स्वपरगतविश्रसाप्रयोगव्यापारापेक्षणादक्तदोषासम्भवादिति भावः ॥ Page #152 -------------------------------------------------------------------------- ________________ सूत्र - 6, तृतीय किरणे 115 आ अधर्मद्रव्यनो आधार अने अधर्मनी वृत्तिपणाने कहे छे के- "लोक आकाशव्यापी." आ अधर्मास्तिकाय नामक द्रव्य सर्वात्मना लोकाकाशमां व्यापक छे. अहीं पूर्वनी माफक ज विचार करवो. (जे जे कार्य छे, ते ते अपेक्षाकारण कन्य छे. जेम के-घट आदि कार्य. तेवी रीते आ स्थिति रूप कार्य पण छे, जे तेनुं अपेक्षाकारण छे. ते अधर्मास्तिकाय छे. वळी एम पण नहि कहेवुं के-अनुपलब्धि होवाथी ससलाना शिंगडानी माफक अधमस्तिकाय नथी, केम के दिशा आदिनी असिद्धिनी आपत्ति वादीओने छे.) अथ तृतीयमाकाशद्रव्यं लक्षयति - अवगाहनागुणमाकाशम् । 6 / अवगाहनेति । अवगाहनमनुप्रवेशस्स एव गुणो यस्य तदाकाशमिति विग्रहः, अवगाहनागुणत्वं आकाशस्य लक्षणम् । नन्विदमवगाहनं पुद्गलादिद्रव्यसम्बन्धि गगनसम्बन्धि च, संयोगवत्तथा च तत्कथमाकाशस्यैव गुणः, उभयगुणत्वे चातिव्याप्त्यापत्त्या तत्कथं लक्षणं भवितुमर्हतीति चेन्मैवम्, लक्ष्यं ह्याकाशं प्रधानमवगाह्यत्वात् अवकाशदानेनोपकारकत्वाच्च, पुद्गलादिद्रव्यन्त्ववगाहकं, तथा च स्वानुकूलावकाशदातृत्वसम्बन्धेनावगाहनावत्त्वमाकाशस्य लक्षणं बोध्यम् । तत्र धर्माधर्मप्रदेशा हि आलोकान्तल्लोकाकाशप्रदेशनिविभागवर्तित्वेनावस्थिताः, तस्मादन्तरवकाशदानेन धर्माधर्मयोरुपकरोति, धर्माधर्मप्रदेशानामाकाशप्रदेशाभ्यन्तरवर्तित्वात्, अलोके च तदसम्भवात् । पुद्गलजीवानान्तु संयोगविभागैश्चोपकरोति तेषां क्रियावत्त्वात् । न चालोकाकाशे लक्षणमिदमव्याप्तमिति वाच्यम्, तत्राप्यवगाहानुकूलावकाशदातृत्वस्वभावस्य सत्त्वात्, अवगाहकाभावादेव नावगाहः, नहि हंसस्यावगाहकस्याभावेऽवगाह्यत्वं जलस्य हीयत इति ॥ हवे त्रीजा आकाश नामक द्रव्यनुं लक्षण कहे छे. भावार्थ- "अगाहना-अवगाहदान रूपी गुणवाळुं आकाश छे." विवेचन- अवगाहना एटले अनुप्रवेश रूप गुण (उपकार) जे द्रव्यनुं छे ते "आकाश' आम विग्रह 42वो. अवगाहना रूपी गुण (स्वतत्त्व ज छे, केम के धर्म आदिमां अवकाशदान द्वारा आकाश उपकार करे छ.) 5j माश- ङन् छ.. - शंका- आ अवगाहने पुद्गल आदि द्रव्यनी साथे संबंधवाळुं अने आकाशनी साथे संबंधवाळुं छे, - एटले अवगाहन बंनेनो धर्म कहेवाय. ते धर्म आकाशनो ज छे-एम केम कहेवाय? केम के-बे आंगळनो संयोग जेम बंनेथी janya che, tema A be द्रव्योथी पेदा थयेल संयोग एक ज द्रव्यथी केम व्यवहाराय? अने जो बंनेनो गुण मानवामां आवे, तो अतिव्याप्तिनी आपत्ति थाय छे. माटे केवी रीते अवगाहना गुणत्व, आकाशनुं लक्षण थई शके ? Page #153 -------------------------------------------------------------------------- ________________ 116 तत्त्वन्यायविभाकरे समाधान- आकाश ए लक्ष्य होई प्रधान छे, केम के- अवगाह्य (अवगाहनयोग्य) छे अने अवकाशदान द्वारा उपकारक छे. आकाशथी भिन्न पुल आदि द्रव्य अवगाहकारक स्वने (अवगाहनाने) अनुकूळ पुद्गल-जीव आदि द्रव्योने अवकाशदातृपणाना संबंधथी अवगाहनावत्त्व (अवगाहना)-e आकाशनुं लक्षण समजवुं. त्यां धर्मद्रव्यना अने अधर्मद्रव्यना प्रदेशो, लोकान्तपर्वत, लोकाकाशना प्रदेशमां विभाग न थई शके तेवी रीते (अवियुक्त रीतिथी) वर्तता होई ए प्रविष्ट थई रहेला छे. तेथी आकाशदानथी धर्म-अधर्म उपर उपकार करे छे, केम के- आकाशप्रदेशना अत्यंतरमां धर्म-अधर्मना प्रदेशो वर्ते छे. अलोकाकाशमां धर्माधर्मना प्रदेशोनो असंभव छे. पुद्गलद्रव्य अने जीवद्रव्यो प्रत्ये संयोग अने विभाग द्वारा आकाश उपकार करे छे, केम के-ते पुद्गलजीवद्रव्यो क्रियावान छे. जेम के- एक आकाशप्रदेशमां अवगाढ रहेला होता माटी-मनुष्य वगेरे फरीथी बीजी जग्याए उपलब्ध थाय छे. वळी सर्वत्र अत्यंतरमां अवकाशना दानथी एक पण अवगाह, अवगाह्यौपाधिना भेदथी अनेक ज देखाय छे. अर्थात् अंतःप्रवेशनो संभव होई संयोगविभाग द्वारा आकाश, पुद्गलजीवो उपर उपकार करे छे. शंका- अवगाहना गुणवत्त्व, जो आकाशनुं लक्षण करवामां आवे, तो अलोक आकाशमां आ लक्षण अव्याप्ति नामक लक्षणदोषथी दुष्ट बनशे; केम के- लक्ष्यभूत-लक्ष्यना एक देशमां लक्षणनुं न घटवुं ए अव्याप्ति कहेवाय छे. लक्ष्यना अमुक देशमां-अलोक आकाशमां लक्षण नहि घटवाथी शुं लक्षणदोष नहि आवे ? समाधान- त्यां पण-अलोक आकाश रूप लक्ष्यना देशमां पण अवगाहने अनुकूळ अवकाशदातृत्वनो स्वभाव-शक्ति विद्यमान छे, परंतु जीवपुद्गल आदि रूप अवगाह ग्राहक तत्त्वना अभावथी अवगाह नथी. जो अवग्राहक त्यां होय, तो अवगाह परिणतिथी आकाश अवकाशदान रूप व्यापार लागु पडे! परंतु त्रणेय काळमां अवगाहक to nathI ja, to पण अलोक आकाशमां अवगाहदानशक्तिनी संपन्नता to che ja. वळी अवगाहक रूप हंसना अभावमां जळनुं अवगाह्यपणुं हीन थाय खरुं के ? अर्थात् न ज थाय. तेम अहीं समजवुं. अथाऽऽकाशे प्रमाणमादर्शयति मानन्तु द्रव्याणां युगपदवगाहोऽसाधारणबाह्यनिमित्तापेक्षो युगपदवगाहत्वादेकसरोवर्तिमत्स्यादीनामवगाहवदित्यनुमानम् । लोकालोकभेदेन तद्विविधम् । 7 / मानन्त्विति । द्रव्याणामिति, अवगाहमानानामित्यादिः । अनेकद्रव्याणामेकदा योऽवगाहस्तस्यैव पक्षत्वसूचनाय युगपदवगाह इत्युक्तं, अन्यथा स्थूलानामेव द्रव्याणां प्रतिघातात् सूक्ष्माणां परस्परावगाहप्रदत्वेन तादृशावगाहेऽसाधारणबाह्यपरमाण्वन्तरसापेक्षत्वस्य सिद्धत्वेन सिद्धसाधनत्वापत्तेः । तथा च सर्वेषां युगपदवगाहं प्रत्यसाधारणं निमित्तं गगनातिरिक्तं न Page #154 -------------------------------------------------------------------------- ________________ सूत्र - 7, तृतीय किरणे 117 किमपि भवतीत्याकाशसिद्धिः । न चावरणाभाव एव तादृशोऽस्त्विति वाच्यम्, सर्वथाऽधिकरणानात्मकस्याभावस्यापसिद्धान्तत्वेन तदधिकरणात्मकस्यैवाकाशत्वात् । न चाकाशस्यापि धर्मादीनामिवावगाहदायि द्रव्यान्तरं स्यादिति वाच्यम् ततोऽधिकव्यापिद्रव्यान्तराभावात् । धर्मिग्राहकप्रमाणेन तस्यावगाह्यत्वेनैव सिद्धेश्च । एवमेव यद्यद्रव्यं तत्तत्साधारणमिति व्याप्त्याऽस्ति गगनं द्रव्याणां साधारणत्वान्यथानुपपत्तेरित्यनुमानादपि सर्वाधारत्वेनाकाशसिद्धिः । न च तस्यापि द्रव्यत्वेन साधारणत्वं स्यात्तथा चानवस्थेति वाच्यम्, धर्मिग्राहकमानेनाधारमात्रस्वरूपतयैव सिद्धेः । न चाकाशे द्रव्यत्वसत्त्वेऽपि साधारणत्वाभावेन व्यभिचार इति वाच्यम्, धर्मिसिद्धेः पूर्वं व्यभिचारास्फुरणात्, तदुत्तरं तत्स्फूर्तेरकिञ्चित्करत्वादिति ॥ धमिग्राहक मानेनाकाशस्यैकत्वे सिद्धे तस्योपाधिनिमित्तं भेदमाह-लोकालोकेति, लोकाकाशोऽलोकाकाशश्चेति द्विविधमित्यर्थः, धर्माद्यवच्छिन्नं नभो लोकाकाशस्तद्विपरीतोऽलोकाकाश इति भावः । ननु लोकाकाश एव भवतु किमलोकाकाशेनेति चेन्न लोको विद्यमानविपक्षः, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वादघटविपक्षकघटवदित्यनुमानेन तत्सिद्धेः, न च घटादिरेवालोक इति वाच्यम्, नत्रा निषेध्यसदृशस्यैव बोधनात्, तस्माद्धर्माद्याधारात्मकलोकाकाशस्य विपक्षोऽलोकाकाशमेव भवितुमर्हतीति बोध्यम् ॥ हवे आकाशद्रव्यनी सिद्धिमां अनुमानप्रमाण दर्शावे छे केभावार्थ- अवगाह करता द्रव्योनो युगपत् (एकीवखते) अवगाह, असाधारण अने बाह्य निमित्तनी अपेक्षावाळो छे, केम के- युगपतुं अवगाह छे. जेम के- एक ज सरोवरमां रहेनारा मत्स्य आदिनो अवागाह. आ प्रमाणेनुं अनुमान छे. ते आकाश, लोक अने अलोकना भेदथी बे प्रकारनुं छे. विवेचन- अहीं वर्तमानकाळमां अवगाहना करनारा एवा जीव आदि अनेक द्रव्योनो एकीवखते जे अवगाह छे, तेनुं पक्षपणुं (धर्मीपणुं) सूचववा माटे युगपत् अवगाह' एम कहेल छे. जो अवगाहक द्रव्योनो "युगपत् अवगाह' एम पक्ष तरीके न मानवामां आवे, तो स्थूल द्रव्योमां प्रतिघात (अटकाववुं) होवाथी सूक्ष्म द्रव्यो परस्पर अवगाहदायक होई, तथाविध अवगाहमां असाधारणबाह्य बीजा परमाणुओना अपेक्षा कारणथी जन्यपणुं सिद्ध होई सिद्धसाधनपणानी आपत्ति छे. 1. न च धर्माधर्मावेवाधारौ भविष्यतः किमतिरिक्तेनाकाशेनेपि वाच्यम् । तयोर्गतिस्थितिसाधकत्वात्, न ह्यन्यसाध्यं कार्यमन्यः प्रसाधयति, अतिप्रसङ्गात् । न च युतसिद्धानामेव कुण्डबदरादीनामाधारधेयभावदर्शनादयुतसिद्धानां न -धर्माधर्माद्याकाशानामाधाराधेयभाव इति वाच्यम्, युतसिद्धयभावेऽपि पाणौ रेखेत्यादौ तदर्शनात् । न चाकाशस्यावकाशदातृत्वे भित्यादिना गवादीनां प्रतिघातो न स्यादिति वाच्यम्, मूर्त्तानां स्थूलानामन्योऽन्यप्रतिघातात् सूक्ष्माणामन्योन्यप्रवेशशक्तियोगात्, अन्योन्यप्रवेशयोग्यानामकाशदातृत्वादाकाशस्य तावता सामर्थ्यहानाभावादिति ॥ Page #155 -------------------------------------------------------------------------- ________________ 118 तत्त्वन्यायविभाकरे माटे ज कह्युं के- "अवगाही जीव आदि द्रव्योनो एकीसाथे अवगाह तथाच आधेयभूत सघळा द्रव्योना युगपत् (एकीसाथे) अवगाहना प्रत्ये असाधारण निमित्तकारण, आकाश सिवाय बीजुं कोईपण द्रव्य थतुं नथी. आ प्रमाणे आकाशपदार्थनी सिद्धि. शंका- सर्व द्रव्योना युगपद् अवगाहना प्रति असाधारण-निमित्त रूप आवरण प्रतिबंधकनो अभाव ज रहो ! शा माटे आकाश-एम कहेवाय छे? समाधान- सर्वथा अधिकरण रूप नथी, एवो अभावनो सिद्धांत व्याजबी नथी. ते प्रतिबंधक अभावना आधार रूप आकाश ज कहेवाय छे. शंका- धर्म आदि द्रव्योनी माफक आकाशने पण अवगाह आपनार रूपे बीजुं द्रव्य मानवुं ज पडशे ने? समाधान- ते आकाशद्रव्य करतां वधारे व्यापक बीजुं द्रव्य नथी, माटे आकाशद्रव्य अवगाहक बनतुं नथी अने धर्मीग्राहकप्रमाणथी (साध्यधर्म विशेषण विशिष्ट धर्मीसाधक अनुमानथी) ते आकाशनी अवगाह्यपणाए सिद्ध छे, अर्थात् आकाश अवगाह्य कहेवाय छे. आ प्रमाणे ज जे जे आधद्रव्य छे, ते ते आधारवाळुं छे. आवी व्याप्तिथी आकाश छे, केम केआयभूत द्रव्योना साधारणपणानी अन्यथा अनुपपत्ति-व्यतिरेक व्याप्ति छे. ते अनुमान प्रमाणथी सर्व आधेयभूत धर्मादि द्रव्योना आधारनी अपेक्षाए आकाशनी सिद्धि छे. (ज्यां ज्यां द्रव्यनिष्ठ साधारणत्वाभाव छे, त्यां त्यां द्रव्यत्वनो अभाव छे-एम व्यतिरेक व्याप्ति समजवी. ज्यां ज्यां जे जे द्रव्य छे, त्यां त्यां ते ते साधार छे (आधेय छे)- एम अन्वये व्याप्ति जाणवी.) शंका- ते आकाश पण द्रव्य छे, माटे आकाशमां आधेयत्व थशे ज-आकाशनो पण आधार मानवो पडशे ज. जो आकाशनो-आधारनो आधार मानवा जतां अनवस्था (एक जातनो तर्कदोष-अनवस्था-नृप्तवस्तु सजातीयवस्तु परंपरा कल्पनस्य विरामाभावः यथाजातौ जात्यंतरं तत्रापि जात्यंतरं इत्येवं तत्र तत्र जात्यंतर स्वीकारेऽनवस्था) समाधान- धर्मीग्राहक-प्रमाण द्वारा आधार मात्र स्वरूपपणानी ज सिद्धि छे. अर्थातुं आकाश रूप धर्मीद्रव्य न मानवामां आवे, तो स्थानना अभावमां धर्मास्तिकाय आदि द्रव्योनी क्यां स्थिति थाय? वास्त सर्वनुं आधारभूत जे द्रव्य, ते आकाश छे. शंका- ठीक छे परंतु आपे जे व्याप्ति रजु करी हती के- जे जे द्रव्य छे ते ते साधार छे, ए ठीक नथी; केम के-साधारणत्व रूप साध्यना अभाववाळा आकाशमां द्रव्यत्व रूप हेतु रहेवाथी व्यभिचार नामक दोष केम नहि आवे? समाधान-"सीधा रूप धर्मरूप साध्यनी सिद्धि पहेलां व्यभिचार रृरित नथी थयो अने साध्यनी सिद्धि बाद ते व्यभिचारनी स्कूर्ति अकिंचिकर असमर्थ छे. (धर्म अने अधर्म-e बे ज आधार थशे, भिन्न आकाशद्रव्यथी सर्युं." आम नहि बोलवुं, केम के-ते धर्मद्रव्य गतिसहायक छे. ते अधर्मद्रव्य स्थित सहायक छे. वळी नियम छे के अन्यथी साध्यकार्य अन्य साधी शकतो नथी. जो एम न मानवामां आवे, तो अतिप्रसंग che. Page #156 -------------------------------------------------------------------------- ________________ सूत्र - 8, तृतीय किरणे 119 "putafsaddha भूतल आदि छोडी घट आदि रहे छे. माटे जेम भूतल घट आदि युतसिद्ध छे, तेम "कुंडमां बोरो." कुंड बदर आदि युतसिद्धोमां आधार-आयभावनुं दर्शन होवाथी अयुतसिद्ध (अवयव-गुण-क्रियाजाति-विशेषादिने छोडी नहि रहेनार एवा अवयवी-गुणी-जाति-क्रियावंत-व्यक्ति-नित्य द्रव्य, ए अयुतसिद्ध कहेवाय छे.) धर्म-अधर्म आदि अने आकाशनो आधार आधेयभाव बने छे, केम के- युतसिद्धनो अभाव होवा छतां 'हाथमां रेखाऽनी जेम अयुतसिद्धोमां ते आधार आधेयभावनुं दर्शन छे. वळी एम पण शंका नहि करवी के- "जो आकाश अवकाशदाता che, to गाय आदिने भींत आदि केम अटकावे छे ?" केम के- रूपी एवा पूल द्रव्यो परस्पर अटकावे छे. वळी सूक्ष्म परिणामवाळा द्रव्योमां परस्पर प्रवेशनी शक्तिनोयोग छे, पण तेओनो अवकाशदाता होवाथी आकाशमां सामर्थ्यनी हानिनो अभाव छे.) धर्मीग्राहकप्रमाणथी आकाश एक छे-एम सिद्धि थतां, ते आकाशना, उपाधिना निमित्ते भेदने कहे छे के भावार्थ. "लोक अने अलोकभेदथी ते आकाश बे प्रकारनुं छे." विवेचन- लोकाकाश अने अलोकाकाशना भेदथी आकाशद्रव्यना बे भेदो छे. धर्म-अधर्म-जीवपुद्गल द्रव्योथी विशिष्ट आकाश लोकाकाश' कहेवाय छे अने लोकाकाशथी विपरीत "अलोककाश' कहेवाय छे. शंका- आकाश, लोकाकाश रूप ज रहो ! अलोकाकाशथी सर्युं. अलोक आकाश शा माटे ? समाधान- लोक, विद्यमान विपक्षभूत अलोक आकाशवाळो छे, केम के-व्युत्पत्तिवाळा शुद्ध पदथी वाच्य छे. जेम के- पट वगेरे रूप अघट रूप विपक्षवाळो घट. आवा अनुमानथी लोकाकाश-विपक्ष अलोकाकाशनी सिद्धि समजवी. शंका- घट वगेरे पदार्थोने ज अलोकाकाश मानी लईए तो शो वांधो? समाधान- "न लोकाकाश ते अलोकाकाश'- आवो नम् तपुरुष समास होवाथी, पर्यदास नग्न पदथी निषेधयोग्य लोकाकाश समाननो बोध थवाथी घट वगेरे पदार्थोथी भिन्न अलोकाकाश मानवो जोईए. एटले ज धर्म आदिना आधारभूत-लोकाकाशना विपक्ष तरीके अलोकाकाश ज थवाने योग्य छे. आम युक्तियुक्त समजवुं. (अनुभवसिद्ध वस्तु छे के- अदेश्यमान आकाशवाळा लाकडाना थांभलामां सेंकडो के हजारो खीलीओ समाय छे, माटे अहीं सघळे ठेकाणे आकाशनो सद्भाव ज मूळभूत आधार छे.) लोकाकाशमानं वक्तुं परिच्छेदकलोकस्वरूपप्रदर्शनद्वारा परिच्छेद्यमानं स्पष्टयति चतुर्दशरज्जुप्रमाणः पञ्चास्तिकायात्मको लोकस्तद्व्याप्योऽसंख्येयप्रदेशाऽऽत्मको लोकाकाशः । तद्भिन्नोऽलोकाकाशोऽनन्तप्रदेशात्मकः । धर्मादयस्त्रयोऽपि स्कन्धदेशप्रदेश भेदेन त्रिविधाः । पूर्णं द्रव्यं स्कन्धः । माध्यमिकौपाधिकभागा देशाः । केवलप्रज्ञापरिकल्पितसूक्ष्मतमो भागः प्रदेशः । 8 / Page #157 -------------------------------------------------------------------------- ________________ 120 तत्त्वन्यायविभाकरे ___ चतुर्दशेति । लोको हि भुवनं, तच्च पञ्चास्तिकायात्मकं, चतुर्दशरज्जुपरिमितञ्च, तेन व्याप्यः-परिच्छिनः, तत्र परिच्छिनः इत्यनुक्त्वा व्याप्य इति वचनं पञ्चास्तिकायेषु परिच्छेदकतया व्यापकस्य ग्रहणार्थं, तादृशश्च धर्मो वा स्यादधर्मो वा, तथा च तावत्प्रदेशत्वमेवास्यापीत्याशयेनाह-असंख्येयप्रदेशात्मक इति । अलोकाकाशमाह-तद्भिन्न इति । लोकाकाशभिन्न इत्यर्थः । अनन्तप्रदेशात्मक इति, एतदपेक्षया च समस्ताकाशस्यानन्तप्रदेशात्मकत्वमित्यपि बोध्यम् । अथ धर्मादीनां त्रयाणां विशेषमाह-धर्मादय इति । अपिना जीवोऽपि तथैवेति सूचितम्, स्कन्धमाह-पूर्णमिति निखिलस्वस्वप्रदेशपरिपूर्णमसंख्येयप्रदेशात्मकमिति यावत् । माध्यमिकेति, पूर्णसमुदायादेकादिप्रदेशहीना आद्व्यादिप्रदेशं बुद्धिपरिकल्पिता विभागा देशा उच्यन्त इत्यर्थः । केवलेति । केवलज्ञानेन परिकल्पितः सूक्ष्मतमो निविभागो भागः केवलप्रज्ञयापि दुर्भेद्यः प्रदेश इत्यर्थः । पंचास्तिकाय रूप-परिच्छेदक रूप लोकना स्वरूप प्रदर्शन द्वारा परिच्छेद्यमान आकाशनुं परिमाण स्पष्ट करे छे के भावार्थ- "चौदरा परिमाणवाळो पंचास्तिकायस्वरूपी लोक छे. ते लोकनी साथे व्याप्तिवाळो असंख्यात प्रदेशवाळो लोकाकाश छे. तेनाथी भिन्न अनंत प्रदेशवाळो अलोकाकाश छे. धर्म, अधर्म अने आकाश ए त्रण अने चोथो जीव-एम चार स्कंध देश-प्रदेशना भेदथी त्रण प्रकारना छे. पूर्णद्रव्य स्कंध कहेवाय छे, मध्यम-उपाधिकृत भाग देश कहेवाय छे अने केवलज्ञानथी परिकल्पित सूक्ष्मतम (निर्विभाग) भाग प्रदेश कहेवाय छे." | विवेचन- लोक एटले जगत. ते पंचास्तिकाय रूप अने चौदरा परिमाणवाळो छे. ते लोकनी साथे व्यापक (सर्वद्रव्य आधार) असंख्यात प्रदेश स्वरूपी लोकाकाश छे. ते लोकाकाशथी भिन्न अलोक आकाश अनंत प्रदेशवाळो छे. आनी अपेक्षाथी सघळुंय आकाश अनंत प्रदेशवाळुं छे एम पण जाणवुं. धर्म, अधर्म अने आकाश-एम त्रण अने अपि शब्दथी जीवमां जे कांई विशेष छे तेने कहे छे के- "धर्म आदि त्रण पण स्कंध-देश-प्रदेशना भेदथी त्रण प्रकारवाळा छे." अर्थात् धर्मास्तिकाय स्कंध-देश-प्रदेश, अधमस्तिकाय स्कंध-देश-प्रदेश, आकाशास्तिकाय स्कंध-देश-प्रदेश, एम त्रणना नव भेदो अजीवना जाणवा. (प्रसंग प्राप्त जीवास्तिकायना स्कंध-देश-प्रदेश रूप त्रण भेदो पण जाणवा.) तथाच सकल देश-प्रदेश अनुगत समान परिमाणवाळुं अस्तिकाय द्रव्य स्कंध कहेवाय छे. ते स्कंधना ज बुद्धिथी कल्पित बे आदि प्रदेश आत्मक भाग रूप देश, तेनो ज निर्विभाग भाग रूप प्रदेश कहेवाय छे. आ देश-प्रदेशादि रूप विभाग कदाचित भूतकाळमां थयो नथी, वर्तमानकाळमां थतो नथी अने भविष्यकाळमां थशे नहि. फक्त शिष्यनी बुद्धिनी निर्मळता माटे ज मतिकल्पनाथी परिकल्पित जाणवो. Page #158 -------------------------------------------------------------------------- ________________ सूत्र 9, तृतीय किरणे 121 स्कंधनो व्युत्पत्ति रूप अर्थ, पुद्गलोनी हानि-वृद्धि रूप स्कंध-एम अर्थ माननारा प्राचीन महर्षिओए धर्मास्तिकाय आदि शाश्वत द्रव्योमां स्कंध-देश-प्रदेशनो व्यवहार मानेलो नथी. परंतु नवतत्त्व प्रकरणकार आदि पंडितोए असंख्यात आदि प्रदेश समुदाय (अस्तिकाय) आत्मक जे पूर्ण-अखंड विभाग, ते 'स्कंध' कहेवाय छे. आ अर्थकथनथी धर्मास्तिकाय आदिमां पण स्कंध-देश-प्रदेशनी व्यवहार प्रवृत्ति देखाय छे. जेम केचउदरज्जा प्रमाणभूत--वज आकारवाळो जे धर्मास्तिकाय, ते धर्मास्तिकाय स्कंध ए प्रमाणे अधर्मास्तिकाय स्कंध समजवो. अनंत योजनप्रमाणयुक्त धनगोलक आकारवाळो जे आकाशास्तिकाय छे, ते आकाशास्तिकाय स्कंध. सूक्ष्म-बादर भेदवाळा पृथ्वीकाय आदिनी अपेक्षाए जधन्यथी अंगुलना असंख्यातमां भागप्रमाणवाळो, तेमज केवलिसमुद्धातनी अपेक्षाए चौदर प्रमाणवाळो असंख्यात प्रदेशात्मक जे जीव छे, ते जीवास्तिकाय स्कंध कहेवाय छे. माध्यमिक भाग रूप देश-पूर्ण (असंख्यात-अनंत प्रदेशात्मक) समुदाय रूप स्कंधमांथी एक आदि प्रदेश न्यूनक्रिप्रदेश आदि प्रदेश पर्यंत बुद्धि परिकल्पित विभाग 'देश' कहेवाय छे. अर्थात् असंख्यात प्रदेशात्मक स्कंधमां एक प्रदेश न्यून लक्षणवाळो जे विभाग, ते 'देश' छे. औपाधिक भाग रूप देश-जेम अखंड आकाशना घटाकाश, पटाकाश, मठाकोश वगेरे भेदो घट वगेरे उपाधि(आरोप रूप विशेषण)ना वशे पेदा थाय छे, तेनी माफक धर्मास्तिकाय-अधर्मास्तिकायना पण कल्पनाकल्पित देश वगेरे विभागो थाय छे. प्रदेश-प्रदेश करतां बीजो न्यून विभाग. केवलीओए पण ते जोयो नथी, माटे प्रकृष्ट-उत्कृष्ट देश 'प्रदेश' अनादिकाळथी धर्म-अधर्म-जीवद्रव्योना प्रदेशो स्कंधनी साथे अनादि अनंतकालीन व्याप्त पिंड रूपे भेगा थईने रहे छे. अथ कालस्य धर्मादिद्रव्यपञ्चकपरिणामत्वेन तदन्तर्भूतत्वे पदार्थान्तरत्वे वा सर्वथा तत्स्वरूपनिर्वचनस्यावश्यकत्वेन तं लक्षयति - वर्त्तनालक्षणः कालः । 9 / वर्त्तनालक्षण इति । तत्र कालस्य पर्यायात्मकत्वे वर्त्तना लक्षणं स्वरूपं यस्य स इति व्युत्पत्त्या वर्त्तनास्वरूपः काल इत्यर्थो बोध्यः । तत्र च वर्त्तना सादिसान्तादिचतुर्भेदभिन्नायां स्थित्यां यत्किञ्चित्प्रकारेण द्रव्याणां वर्त्तनं, सैव कालव्यपदेशभाक् । तत्र च परिणामक्रियापरत्वापरत्वानामप्युपलक्षकं वर्त्तनापदं, तेषामपि कालव्यपदेशभाक्त्वात् । एतेषाञ्च द्रव्यपर्यायत्वात् कथञ्चिद् द्रव्याभिन्नत्वेन द्रव्याभेदवर्त्तिवर्त्तनादिविवक्षया कालोऽपि जीवाजीवतयोदितः, न तु पृथग्भूतं द्रव्यं वर्त्तनादिपर्यायाणां द्रव्यत्वेऽनवस्थाप्रसङ्गात्, Page #159 -------------------------------------------------------------------------- ________________ 122 तत्त्वन्यायविभाकरे कालस्यास्तिकायत्वप्रसङ्गाच्च । अयमेव द्रव्यकालः । ईदृशाभिप्रायेणाऽऽगमः "किमयं भंते ! कालेत्ति पवुच्चई ? गोयमा ! जीवा चेव अजीवा चेव" इति ॥ यदि सर्वद्रव्यवर्ती वर्तनादिपर्याय: कालनाम्ना पृथग् द्रव्यं माभूत्, परन्तु सूर्यादिचाराभिव्यङ्ग्यो मनुष्यक्षेत्रवर्ती परमाणुवत्कार्यानुमेयश्शुद्धपदवाच्यत्वात्सत्त्वेनानुमीयमानो लोकप्रसिद्धः कालाभिधानष्षष्ठद्रव्यतया कथं न सिद्धयेदिति विभाव्यते तदा वर्तनया लक्ष्यतेऽनुमीयते योऽसौ वर्तनालक्षणः काल इत्यर्थो वाच्यः । एकस्मिन्नविभागिनि समये धर्मादीनि द्रव्याणि स्वकीयपर्यायैरादिमदनादिमद्भिरुत्पादव्ययध्रौव्यविकल्पैर्वर्तन्त इति तद्विषया वृत्तिवर्त्तना । सा च तुल्यजातीयानां भावानां युगपद्भाविन्यत्र विवक्षिता, तस्या एव कालापेक्षत्वात्, माकन्दादिषु मञ्जरिकादिवत् । एतेन मनुष्यक्षेत्रात्परत ऊर्ध्वाधोलोकयोश्च काललिङ्गानां वर्तनादीनां सत्त्वेन कुतो न तत्र कालोऽभ्युपगम्यत इति शङ्का परास्ता, तत्र भावानां वर्तनायाः कालानपेक्षत्वात्तत्र सतां पदार्थानां स्वयमेवोत्पद्यमानत्वाद्विनश्यमानत्वाद्वर्त्तमानत्वाच्च । सजातीयेषु सर्वेषु युगपत्तदनुद्भवात् । विवक्षितेन नवपुराणादिना तेन तेन रूपेण परमाण्वादिपदार्थानां शश्वद्भवनं सा वा वर्तना, तथा च स्वयमेव वर्तमानानां पदार्थानां या वर्तनशीलता सा बाह्यनिमित्तान्तरसापेक्षा कार्यत्वाद्धटादिवदिति वर्तनशीलत्वनिरूपितापेक्षाकारणत्वेन कालसिद्धिर्भवति । न च सा वर्तना समयपरिणतिस्वभावा दुरधिगमा चेति कथं तस्य पक्षत्वमिति वाच्यम्, व्यावहारिकस्य पाकस्य तण्डुलविक्लेदनलक्षणस्यौदनपरिणामस्य दर्शनात्, प्रतिसमयं प्रथमसमयादारभ्य सूक्ष्मपाकाभिनिर्वृत्तेरिव सर्वेषामपि द्रव्याणां स्वस्वपर्यायाभिनिवृत्तौ प्रतिसमयं वर्तनाया अनुमीयमानत्वादस्ति कालो नवपुराणादिपरिणामान्यथानुपपत्तेरिति ॥ तथा ह्य:श्वोऽद्यादिकालवचनान्यपि बाह्यार्थनिबन्धनानि, असमस्तपदत्वाद्रूपादिशब्दवत्, ह्यआदिकालवचनानि यथार्थानि यथाभ्युपगममाप्तैस्तथाभिधीयमानत्वात्, प्रमाणावगम्यः प्रमेयोऽर्थ इत्येवंविधवचनवदित्याद्यनुमानानि भाव्यानि । न चादित्यगतिनिबन्धना वर्तना, तद्गतावपि वर्तनाया दर्शनेनापरहेतुत्वप्रसङ्गात् । नवाऽऽकाशप्रदेशनिमित्ता, तस्याधिकरणत्वात् तस्मात्कालोऽस्त्येवायमेव चाद्धाकाल उच्यते । एवञ्च यत्र कालस्तत्र वृत्तिर्वर्तनाद्याकारेण परिणमते नान्यत्रेति नियमः । न च बाह्यद्वीपेषु भावानां वृत्तिः कालापेक्षा वृत्तिशब्दवाच्यत्वादिहत्यकुसुमवृत्तिवदिति तत्रापि कालसिद्धिरिति वाच्यम्, अलोकस्य वृत्तौ समयवृत्तौ च व्यभिचारात्, तथा चोत्पादव्ययध्रौव्यव्यतिरेकेण सत्त्वस्य गुणपर्यायव्यतिरेकेण च द्रव्यत्वस्यासम्भवात् कालस्यापि सत्त्वं द्रव्यत्वञ्च सिद्धमेव । Page #160 -------------------------------------------------------------------------- ________________ 123 सूत्र - 9, तृतीय किरणे ननु कालस्याविभागित्वात् परमनिरुद्धैकसमयरूपत्वात्समुच्छिनपूर्वापरकोटित्वादस्तिकायत्वाभावेन प्रदेशशून्यत्वात्प्रागभावप्रध्वंसाभावावस्थयोरसत्त्वेनोत्पादव्ययध्रौव्ययुक्तत्वं गुणपर्यायवत्त्वञ्च कथमिति चेदुच्यते, जिनवचनस्य प्रधानोपसर्जनीकृतेतररूपद्रव्यपर्यायोभयनयावलम्बित्वादेकस्यापि समयस्य निष्प्रदेशस्य द्रव्यपर्यायावबद्धवृत्तित्वमेव, द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्मापिस्वरूपानन्यभूतक्रमाक्रमभाव्यनाद्यपर्यवसानानन्तसंख्यापरिणामपर्यायप्रवाहव्यापिनमेकमेवात्मानमातनोति, अतीतानागतवर्तमानावस्थास्वपि कालः काल इत्यविशेषश्रुतेः सर्वदा ध्रौव्यांशावलम्बनात्, तथा च श्वोभावेन विनश्याद्यत्वेन प्रादुर्भवति, अद्यत्वेनापि विनश्य ह्यस्त्वेनोत्पद्यते, कालत्वेन तु श्वोऽद्यह्य पर्यायेषु संभवित्वादन्वयरूपत्वाद् ध्रुव एवेति, पर्यायार्थतया त्वत्यन्तविविक्तरूपत्वात्पर्यायाणां प्रत्युत्पन्नमात्रविषयत्वादतीतानागतयोरभावादेव न वृत्तो नापि vaya'niti तेन प्रकारेणासत्त्वं, तथा च स्यात्सत्त्वं स्यान्नास्तित्वमिति व्यवस्थानात् गुणपर्यायवांश्च काल इति । / हवे धर्म-अधर्म-आकाश-पुद्गल-जीव रूप पांच अस्तिकायोमां काळनो समावेश छे, जेम के-पांच अस्तिकायोना परिणामने "काळ' कहे छे. अथवा पांच अस्तिकायोथी सर्वथा जादु द्रव्य-छ द्रव्यकाळ छे. जो एम मानो तो पण काळना स्वरूपनुं वर्णन आवश्यक होई काळनुं लक्षण कहे छे के भावार्थ. "वर्तना रूपी लक्षण(स्वरूप)वाळो काळ छे." विवेचन- त्यां नैक्षयिक काळ पर्याय रूप होई वर्तना रूपी पर्याय जेनुं लक्षण छे, ते "काळ' कहेवाय छे. आवी व्युत्पत्ति (बहुव्रीहि समासना विग्रहना ज्ञान)थी "वना स्वरूपी काळ छे, आवो अर्थ जाणवो. वळी त्यां वर्तन एटले आदिसांत आदि रूप चार प्रकारवाळी स्थितिमां जे कोई एक प्रकारथी द्रव्योनुं वर्तवुं. ते वर्तना ज काळना व्यवहारने भजनारी छे. त्यां वर्तना पद, परिणाम-क्रिया-परवापरत्वनुं पण उपलक्षक (लक्षणाथी पोतानुं अने अन्यनुं बोधक. जेम के- "जागोध रचतां ' आ वाक्यमां दधि उपघातक मात्रमां लक्षणो छे. एटले लक्षणाथी काक अने दधि उपघातक अन्यनुं बोधक "काक' पद छे.) अर्थात् वर्तनामां जेम काळनो व्यवहार छे, तेम परिणाम-क्रिया-परवापरत्वमां पण काळनो व्यवहार समजवो. आ वर्तना-परिणाम-क्रिया आदि द्रव्यना पर्याय रूप होई, कथंचित् द्रव्यथी अभिन्न होई, द्रव्यमां अभेद रूपे वर्तनार वनादिनी विवलाथी काळ पण जीवपणाए-अजीवपणाए कहेल छे, परंतु जीवाजीवथी जुदो पदार्थ नहि. (जीवद्रव्यो करतां अजीवद्रव्यो अनंतगुणा होवाथी बहुलतानी अपेक्षाए अजीवमां काळने गणेल छे.) जो वर्तना आदि पर्यायोने द्रव्य तरीके मानवा जतां अनवस्था (नृतवतुं सनाती वस्तु 55)त्पनीय विराममाव:)नो प्रसंग आवे! काळमां अस्तिकाय(प्रदेश समुदाय)पणानो प्रसंग आवे ! Page #161 -------------------------------------------------------------------------- ________________ 124 तत्त्वन्यायविभाकरे आजकाल जीव अजीव रूप होई "द्रव्यकाळ' कहेवाय छे. आवा अभिप्रायथी आगमां che ke'kimyNbhdnt ! काल इति प्रोच्यते ? गौतम ! जीवश्चेवाजीवश्चैव । ' हे भगवान् ! काळ छे- एम जे कहेवाय छे के शुं? तेना जवाबमां भगवान कहे छे के- काळ जीवद्रव्य रूप अने अजीवद्रव्य रूप छे. जो सर्व द्रव्योमां रहेनार वर्तना आदि पर्यायकाळ नामे करी जादु द्रव्य भले न होय, परंतु सूर्य आदि गतिथी अति स्पष्ट जाणी शकाय. मनुष्यक्षेत्रमां वर्तनार अने परमाणुनी माफक कार्य रूप लिंगथी अनुमानयोग्य (समास वगरना) पदथी वाच्य होवाथी, अस्तित्व रूपे अनुमानयोग्य बनतुं अने लोकमां प्रसिद्ध काळ नामक छठ्ठा द्रव्य तरीके द्रव्य केम सिद्ध न थाय? आ प्रमाणे ज्यारे विचार कराय छे, त्यारे ऽवना रूप लिंग वडे लक्षित-अनुमित जे थाय छे, ते आ वर्तना लक्षणवाळो काळ पदार्थ छे.' एवो अर्थ कहेवो. जे विभागवाळो थतो नथी, एवा एक समयमां धर्म आदि द्रव्यो आदिवाळा-अनादिवाळा पोताना पर्यायो वडे उत्पाद-व्यय-ध्रौव्य भेदो वडे वर्ते छे. ( आ प्रमाणे धर्मादि द्रव्यविषयक, एक समय वृत्ति 'वना' कहेवाय छे. ते वर्तना समान जातिवाळा भावोनी एकीसाथे थनारी वर्तना अहीं विवक्षित छे. ते वना ज काळनी अपेक्षावाळी छे. जेम के- आंबा आदिमां रहेल मंजरी काळनी अपेक्षावाळी छे. (मनुष्यलोकव्यापी एक समय रूपी काळ, ते काळ द्रव्यपर्यायव्याप्त वृत्तिवाळो ज द्रव्यर्थनी अपेक्षाए एक छे. परंतु प्रत्येक पर्यायमां उत्पाद-व्यय धर्मवाळो छतां अनंत संख्या परिणामवाळो छे-अनादिअनंत छे. एथी ज पर्यायना प्रवाहमां व्यापक एक, काळ पोताने विस्तार छे. अतीत-अनागत-वर्तमान अवस्थाओमां पण काळ-काळ, आवी सामान्य रीते सर्वदा ध्रुवताना अंशनुं आलंबन छे. आवी रीते काळ सामान्य परमार्थ होवाथी सत् छे-कदाचित् असत् नथी. अढी द्विप बे समुद्रथी आक्रान्त क्षेत्रपरिमाणवाळो, तीच्छमानथी 45 लाख जोजन प्रमाणवाळो काळ नामनुं द्रव्य कहेवाय छे; केम के-वर्तना आदि लिंगनी विद्यमानता छे. मनुष्यलोक पछीथी काळ नामक द्रव्य स्वीकारतुं नथी. जो के भावोमां वर्तनादि होवा छतां वर्तनादि सामान्यथी छे. माटे काळना लिंगो नथी. परंतु विशेषथी वर्तनादिकाळना लिंगो छे.) आ कथनथी मनुष्यक्षेत्र पछीथी, उर्ध्वलोकमां के अधोलोकमां काळना लिंग रूप वर्तना आदि होवा छतां शा माटे त्यां काळ मानता नथी ? आवी शंका निराकृत थई गई, केम के-त्यां भावोनी वर्ताना काळनी अपेक्षावाळी नथी. त्यां विद्यमान पदार्थो पर्यायनी अपेक्षाए स्वयमेव उत्पन्न-विनष्ट थाय छे. द्रव्यनी अपेक्षाए ध्रुव-वर्तमान छे. समान जातिवाळा सर्व पदार्थोमां एकीसाथे ते वनादि उभूत थता नथी. अथवा विवक्षित ते ते नवपुराण आदि स्वरूपे परमाणु आदि पदार्थोनुं नित्य होवुं ते ऽवना." तथाच स्वयमेव वर्तना पदार्थोनी जे वर्तननो स्वभाव ते "वर्तना." ते वर्णना बाह्य रूप बीजा निमित्तनी Page #162 -------------------------------------------------------------------------- ________________ सूत्र - 9, तृतीय किरणे 125 अपेक्षावाळी छे, केम के कार्य छे. जेम के- घट वगेरे वर्तनशीलता रूप कार्यथी (जनकता रूपे निरूपित) अपेक्षाकारण रूपे काळ नामना पदार्थनी सिद्धि थाय छे. शंका- समय रूपे परिणमनना स्वभाववाळी वर्तना दुःखे करी जाणी शकाय एम छे, माटे केवी रीते पूर्वोक्त अनुमानप्रयोगमां पक्ष (धर्म-साध्य धर्मविशिष्ट) तरीके लेवाय छे? समाधान- आ वर्तना, प्रत्येक द्रव्यपर्यायनी अंदर व्याप्त एक समय रूप स्वसत्ताना अनुभवना स्वरूपवाळी उत्पाघ के विनाश्य पदार्थनो प्रथम समयनो संव्यवहार अनुमानथी गम्य छे. चोखा वगेरेना विकारनी जेम. अग्नि अने जळना संयोगथी जन्य तंदुलमां रहेल प्राथमिक विकार व्यवहारिक पाकमां अनुमानथी गम्य छे तेम अहीं समजवुं. प्रथम समयथी मांडी सूक्ष्म पाकनी सिद्धिनी माफक प्रत्येक समयमां सघळाय द्रव्योनी स्वस्व पर्यायनी सिद्धिमां समये समये वर्तना अनुमानयोग्य होवाथी "काळ' छे, केम के-नवपुराण आदि परिणामनी अन्यथा अनुपपत्ति छे. (काळना अस्तित्व सिवाय नवपुराण आदि परिणामना अस्तित्वनो अभाव छे. ज्यां ज्यां नवपुराण आदि परिणाम छे, त्यां त्यां काळनुं अस्तित्व छे. आ प्रमाणे अन्वय व्यतिरेक व्याप्ति साध्य, काळनुं अस्तित्व छे.). तथा गईकाल, आवतीकाल, आज, पूर्वना वर्षे, (पोर-परार) रात्रि, दिन, सवार, सांज, चालु वर्ष ईत्यादि काळवाचक शब्दो पण बाह्य पदार्थ रूप कारणवाळा छे; केम के-समास वगरनुं (शुद्ध) पद छे. जेम के-रूप आदि शब्दो (गईकाल) वगेरे काळ शब्दो यथार्थ छे, केम के- अभ्यपगम प्रमाणे आप्तोए ते प्रकारे कहेल छे. जेम के-प्रमेयभूत अर्थ प्रमाणथी जोय छे. आवा प्रकारनुं वचन ईत्यादि अनुमानो विचारवा. जो वर्तना, सूर्यनी गति रूप कारणवाळी छे एम मानवामां आवे, तो सूर्यनी गतिमां पण वर्तना देखाय छे. माटे बीजो हेतु शोधवो ज पडशे ने? अथवा आकाशप्रदेश रूप निमित्तवाळी वर्तन (सूर्यगति) नथी, केम के-ते आकाशप्रदेश ते वनानुं (सूर्यगतिनुं) अधिकरण-आधार छे. तेथी सकलवस्तुव्यापक वर्तना छे. वर्तन रूपी कार्यथी अनुमानयोग्य, पदार्थनी परिणतिमां हेतु, काळ नामनो पदार्थ छे ज. आ ज वळी अद्धाकाळ कहेवाय छे. आ प्रमाणे ज्यां काळ छे, त्यां वृत्ति छे. एटले वर्तना आदि आकारथी ते ते द्रव्यमां काळ परिणमे छे. जयां काळ नथी, त्यां वर्तना आदि आकारथी काळ परिणमतो नथी. आ प्रमाणे नियम छे शंका- अढी द्विपना बहार द्विपोमां भावगतवर्तन काळनी अपेक्षावाळी छे, केम के- वृत्ति शब्दवा छे. जेम के- अहींना कुसुमनी वृत्ति. (वर्तना) आ प्रमाणे अढी द्विपना बहारना द्विपोमां-ऊर्ध्वलोक के अधोलोकमां पण काळसिद्धि केम नहि ? समाधान- काळनी अपेक्षा वगरना (साध्यना अभाववाळा) अलोकाकाशमां वृत्ति, काळनिरपेक्ष समयमां वर्तना छे माटे व्यभिचार che. Page #163 -------------------------------------------------------------------------- ________________ 126 तत्त्वन्यायविभाकरे अढी द्वीपना बहारना द्विपोमां-ऊर्ध्वलोकमां-अपोलोकमां सामान्यतः-स्वतः वर्तनादि होई, काळ रूप अपेक्षाकारण मानेल नथी. ज्यारे अढी द्विपमां भावोमां विशेषतः, परतः, वर्तनादि होई काळ रूप अपेक्षाकारण मानेल छे. तथाच उत्पाद-व्यय-ध्रुवताना अभावमां सत्त्वनो अने गुणपर्यायना अभावथी द्रव्यत्वनो असंभव होई, उत्पाद-व्यय-ध्रुवता युक्त होई काळ सत् छे अने गुणपर्यायवाळो होई काळ dravya che, e to siddha ja che. शंका- काळ विभागवाळो नहि होवाथी, परम निरुद्ध (सूक्ष्म-निकृष्ट) एक समय रूप होवाथी, पूर्व अने अपरनी कोटि (भेद)थी रहित छे. अस्तिकायपणानो अभाव होई प्रदेशशुन्यपणुं छे. (प्रागुभाव कार्यनी उत्पत्ति पहेलां कार्यना समवायी कारणमां रहे छे.) अहीं कपालमां (समवायीकारणमां) घडो थशे-e प्रतीतिथी सिद्ध अनादिसात्त कहेवाय छे. प्रध्वसाभाव कार्यनी (घट आदि कार्यनी) उत्पत्ति पछी जे अभाव छे, ते प्रासाभाव कार्यना समवायी कारणमां वर्ते छे. घट आदि कार्यनी उत्पत्ति पछी घटप्रासाभाव उत्पन्न थाय छे. माटे आदि, किन्तु अंत नहि थनार होई अनंत छे. (धरो ध्वत:)- एवी प्रतीतिथी सिद्ध प्रागुभावनी अने प्रध्वसाभावनी अवस्थानी अविद्यमानता छे. तेथी काळमां उत्पाद-व्यय-ध्रुवना युक्तत्व केवी रीते? अने गुणपर्यायवत्ता केवी रीते? समाधान श्री जिनेन्द्र भगवाननुं वचन, स्वने प्रधान अने स्वतरने गौण रूप राखनार एवा द्रव्यनय अने पर्यायनय रूप उभय नयने अवलंबीने चाले छे. माटे प्रदेश वगरनो एक पण समय द्रव्यनय अने पर्यायनय रूप उभय नयने अवलंबीने चाले छे. आथी प्रदेश वगरनो एक पण समय, द्रव्य अने पर्यायनी साथे बांधेल वृत्ति(वर्तना)वाळो ज, द्रव्यनयनी अपेक्षाए, दरेक पर्यायमां उत्पाद-विनाश रूप धर्मवाळो पण, स्वरूपना अनंतपणा (अनन्यभूत) रूप गुणपर्यायवाळो, अनादिअनंत, अनंत संख्या परिणाम रूप पर्याय रूप प्रवाहमां काळ एकलो ज विस्तरे छे. अतीत-अनागत-वर्तमान अवस्थामां पण "काळ' "काळ'-आवी रीते सामान्य श्रवणथी सर्वदा ध्रुवताना अंशनुं अवलंबनवाळो छे. तथाच गतदिनपणाए विनाश पामी वर्तमान आदिपणामां समय प्रकट थाय छे. वर्तमानदिनपणाए पण विनाश पामीने आवनार दिनपणाए उत्पन्न थाय छे. गईकाल-आज-आवतीकाल रूप पर्यायोमां काळपणाए समय संभवित होई अनुगत रूप होई ध्रुव छे. पर्यायनयनी अपेक्षाए पर्यायो अत्यंत भिन्न होवाथी, वर्तमान मात्र विषय विषयक पर्यायनय होई, भूत अने भविष्यनो अभाव होवाथी काळ वत्युं नथी अने वर्तशे नहि एम कहेवाय. अर्थात् ते अतीतानागत प्रकारथी काळनुं असत्त्व छे. तथाच स्वपर्याय रूप वर्तमान प्रकारथी स्वात्सत्त्व अने परपर्याय रूप अतीत-अनागत प्रकारथी स्याद् असत्त्व (नास्तित्व) छे. आवी व्यवस्था होई सत्त्वविशिष्ट अने गुणपर्यायवाळो काळ छे. इत्थमवधृते कालस्वरूपे तत्प्रमाणे च तस्यास्तिकायत्वाभावेन स्कन्धदेशप्रदेशा न सन्ति किन्तु एकविध एव स इत्याह Page #164 -------------------------------------------------------------------------- ________________ सूत्र - 10, तृतीय किरणे 127 स च वर्तमानस्वरूप एक एव । सोऽपि निश्चयव्यवहाराभ्यां द्विविधः । 10 / __ स चेति । वर्तनया लक्ष्यमाणोऽद्धाकाल इत्यर्थः, न तु वर्तनास्वरूपात्मा कालः, तस्य जीवाजीवरूपत्वात् । एक एवेति वर्तमानैकसमयात्मक इत्यर्थः । अस्य द्वैविध्यमादर्शयति सोऽपीति । वर्तमानैकसमयात्माऽद्धाकालविशेष:-प्रमाणकालोऽपीत्यर्थः । नैश्चयिको व्यावहारिक श्चेति द्विविधः कालस्समयरूप इति भावः । अद्धाकालविशेष:-प्रमाणकालोऽतीतोऽनागतो वर्तमानश्चेति त्रिविधः । तत्र विद्यमानैकसमयात्मको वर्तमानो नैश्चयिकः । तमवधीकृत्य भूतस्समयराशिरतीतः । तमेव समयं वर्तमानमवधीकृत्य यो भावी समयराशिः सोऽनागतः कालः । वर्तमानसमयान्यः सर्वोऽपि कालो व्यावहारिक इति भावस्तदुक्तं-"अद्धाकालस्यैव भेदः प्रमाणकाल उच्यते । अहोरात्रादिको वक्ष्यमाणविस्तारवैभवः ॥ तथा, अत्र प्रमाणकालोऽस्ति प्रकृतस्स प्रतन्यते । अतीतोऽनागतो वर्तमानश्चेति त्रिधा स च ॥ अवधीकृत्य समयं वर्तमानं विवक्षितम् । भूतस्समयराशिर्यः कालोऽतीतः स उच्यते ॥ अवधीकृत्य समयं वर्तमानं विवक्षितम् । भावी समयराशिर्यः कालस्स स्यादनागतः ॥ वर्त्तमानः पुनर्वर्तमानैकसमयात्मकः । असौ नैश्चयिकस्सर्वोऽप्यन्यस्तु व्यावहारिकः" ॥ इति जम्बूद्वीपप्रज्ञप्तिवृत्त्याद्यभिप्रायः । / आ प्रमाणे काळनुं स्वरूप अने प्रमाणनो निश्चय थई गयो. हवे काळमां अस्तिकायपणानो अभाव होई काळना स्कंध-देश-प्रदेश रूप भेदो नथी, परंतु ते काळ एक प्रकारनो छे. ए वात कहे छे के भावार्थ- अने ते काळ वर्तमान स्वरूपी एक ज छे. ते काळ पण निश्चय अने व्यवहारथी be rano che. | vivecana- te काळ वर्तना-कार्यलिंग वडे अनुमानना विषयभूत थतो अद्धा समय रूप समजवो, परंतु द्रव्यपर्यायवर्तना आदि रूप स्वरूपवाळो काळ नहि; केम के-वर्तना रूप काळ जीव अने अजीव रूप छे. (छप-अप द्रव्य5याय 35 ॥ 7.) ते वर्तमानस्वरूपी एक ज छे. एटले वर्तमान एक समय रूप ते काळ छे एम समजवुं have A kALanA be प्रकारो दर्शावे छे के-ते पण एटले वर्तमान एक समयस्वरूपी, अद्धाकालविशेष, प्रमाणकाळ पण नैॠयिक अने व्यावहारिक-ema be प्रकारवाळो छे. 1. तत्रानागतः कालोऽनादित्वानन्तत्वाभ्यां समानोऽपि समयाधिकः, वर्तमानसमयस्य तत्र प्रवेशात्, न चातीते कुतो न तस्य प्रवेश इति वाच्यम् । अतीतस्य विनष्टरूपतयाऽविनश्वररूपस्य तस्य तत्र प्रवेशासम्भवात्, किन्त्वविनश्वरेऽनागत एवेति । अतीतः कालश्चानागतकालात्समयेन न्यूनः । केचित्तु अतीताद्धातोऽनागताद्धाया अनन्तगुणत्वं समत्वे चेदानी समयातिक्रमे समयोना स्यात्, अनन्तगुणत्वे तु नानन्तेनापि कालेन गतेनासौ क्षीयत इति वदन्ति ॥ Page #165 -------------------------------------------------------------------------- ________________ 128 तत्त्वन्यायविभाकरे विशिष्ट अद्धाकाळ रूप प्रमाणकाळ अतीत-अनागत-वर्तमानना भेदथी त्रण प्रकारवाळो छे. ते त्रण भेजवाळा काळ पैकी विद्यमान एक समय रूप लक्षणवाळो "वर्तमान-काळ नैॠयिक कहेवाय छे. ते वर्तमानकाळनी मर्यादा करीने थई गयेला समयनो राशि "अतीत' काळ कहेवाय छे. ते ज वर्तमान समयनी अवधि (सीमा) करीने जे थनारो-आवनारो जे समय ते समयनी राशि छे, ते "अनागत' काळ कहेवाय छे. एटले वर्तमान समय रूप नैश्चयिककाळ सिवायनो बीजो बधो पण काळ "व्यावहारिक' कहेवाय छे. आवो आशय समजवो. आगममां कह्युं छे के- "जेनो विस्तार रूपी वैभव आगळ कहेवाशे, एवा अद्धाकाळना ज भेद रूप रात्रि-दिन वगेरे प्रमाणकाळ' कहेवाय छे. तेमज अहीं प्रकृति प्रमाणकाळ छे, ते अतीत-अनागत-वर्तमान रूपे त्रण प्रकारे विस्ताराय छे-कहेवाय छे. विवक्षित वर्तमान समयनी अवधि (हद) करीने थई गयेलो जे समयराशि, ते काळ "अतीत' कहेवाय छे. विवक्षित वर्तमान समयनी अवधि करीने भावी (आवनारो) जे समयराशि छे, ते काळ "अनागत' थाय ! वळी वर्तमान एक समय रूप "वर्तमान काळ नैॠयिककाळ कहेवाय छे. ए सिवायनो सघळो-बीजो काळ "व्यावहारिक' कहेवाय छे." आ प्रमाणेनो जंबुद्वीपप्राप्तिनी वृत्ति आदिनो अभिप्राय छे. तत्र नैश्चयिकं कालमाह वर्त्तनादिपर्यायस्वरूपो नैश्चयिकः । ज्योतिश्चक्रभ्रमणजन्यस्समयावलिकादिलक्षणः कालो व्यावहारिकः । 11 / __ वर्तनादीति । वर्तनादिपर्यायैः स्वरूप्यते लक्ष्यते यस्स नैश्चयिक इत्यर्थः, वर्तनादिलिङ्गक इति यावत्, आदिना क्रियापरिणामपरत्वापरत्वानां ग्रहणम् । व्यावहारिकं कालमाहज्योतिश्चक्रेति, ज्योतिषां विमानविशेषाणां चक्रं समुदायस्तस्य भ्रमणेन जन्यो व्यङ्ग्यः, सूर्यादिचारव्यङ्ग्य इति भावः । समयावलिकादिलक्षण इति, योगिनापि यः कालविशेषो विभक्तुं न शक्यतेऽतिसूक्ष्मत्वात्स कालविशेष: समय उच्यते । असंख्येयसमयसमुदयसमितिसमागमनिष्पन्नाऽऽवलिका । आदिना मुहूर्त्तदिवसाहोरात्रपक्षमाससंवत्सरयुगपल्यसागरोत्सर्पिणीपरावर्ता ग्राह्याः । एतेषां विशेषो बोधः प्रवचनादवसेयः । कालस्यायं Page #166 -------------------------------------------------------------------------- ________________ सूत्र - 11, तृतीय किरणे 129 विभागकलाप उपचारार्थं कल्पितोऽवसेयः, समयस्यैकत्वेन विभागाभावात् समूहस्य चामुख्यत्वेनैव विभागासम्भवाच्च । परन्तु कालस्य समूहबुद्ध्यङ्गीकृतस्य विभागो वेदितव्यः ॥ हवे नैॠयिककाळने कहे छे भावार्थ- वर्झना आदि पर्याय रूप लिंगोथी लक्ष्य-अनुमेय जे काळ 'नैॠयिक' ज्योतिश्चकना भ्रमणथी जन्म समय-आवलिका आदि रूप लक्षणवाळो, काळ 'व्यावहारिक' कहेवाय छे. विवेचन- वर्षना आदि कार्य रूप पर्यायोथी जे लक्षित थाय, ते 'नैॠयिक' एम व्युत्पत्ति रूप अर्थ जाणवो. अर्थात् नैयिककाळ वर्तनादिरूप लिंग-लक्षणवाळो छे. आदि पदथी क्रिया-परिणामपरत्वापरत्वनुं ग्रहण करवुं. विशिष्ट विमान रूप ज्योतिषोनो चक्र-समुदायना भ्रमणथी जन्य एटले स्पष्ट मालुम पडे एवो, अर्थात् सूर्य आदिनी गतिथी शेय. समय-आवलिका आदि लक्षण- योगी द्वारा पण जे काळविशेषनो विभाग थई शके नहि. अति सूक्ष्म होवाथी ते काळविशेष 'समय' कहेवाय छे. असंख्यात समयोना समुदायने 'आवलिका' कहेवाय छे. आदि पदथी मुहूर्त-दिवस-अहोरात्र-पक्ष-मास-वर्ष-युग-पल्य-सागर-उत्सर्पिणी-परावर्तोनुं ग्रहण करवुं. अर्थात् 256 आवलिकानो एक क्षुल्लक भव. 65536 क्षुल्लक भवोनुं अथवा बे घडीनुं एक मुहूर्त. 30 मुहूर्तोनो एक अहोरात्र. 15 दिननुं पखवाडियुं. 2 पखवाडियानो मास. 12 मासनुं वर्ष. असंख्यात वर्षोनुं एक पल्योपम. दश कोटाकोटी पल्योपमनो एक सागरोपम. दश कोटाकोटी सागरोपमनी एक उत्सर्पिणी. (उत्सर्पिणी सरखी अवसर्पिणी) उत्सर्पिणी अने अवसर्पिणी मळी एक कालचक्र. अनंत कालचक्रनो एक पुद्गलपरावर्त्त काळ. आ समय-आवलिका आदिनुं विशेष ज्ञान आगमथी जाणवुं. Page #167 -------------------------------------------------------------------------- ________________ 130 तत्त्वन्यायविभाकरे काळनो आ विभागसमूह उपचार छे, माटे कल्पित जाणवो, केम के-समय एक होवाथी विभागनो अभाव छे. समय राशिमां गौणपणुं होवाथी ज विभागनो असंभव छे. परंतु समूहबुद्धिमां स्वीकार करेल काळनो विभाग जाणवो. अथ कालो नास्तिकायपञ्चकव्यतिरिक्तः किन्तु जीवाजीवद्रव्यपर्याय एव वर्त्तनादिक्रियारूपः । स च वर्तितुर्भावादनान्तरं कालस्तत्परिणामत्वात्, कलनं संशब्दनं पर्यायाणामिति व्युत्पत्तेः । तथा च तेन तेन रूपेण सादिसान्तादिरूपेण नवपुराणादिरूपेण वा वर्त्तनैव द्रव्यसम्बन्धित्वाद् द्रव्यकाल उच्यते, जीवाजीवौ वा पर्यायपर्यायिणोरभेदोपचारात् । न खलु वर्तनापरिणामादिभ्यो भिन्नं द्रव्यमस्ति, समयावलिकादिरूपोऽपि नृक्षेत्रगः कालो न जीवाजीवेभ्य व्यतिरिक्तः, सूर्यादिक्रियैव हि परिणामवती कालो नान्यः । पर्यायरूपत्वेन तस्यैकत्वेऽपि किञ्चिन्मात्रविशेषविवक्षया द्रव्यकालोऽद्धाकाल इत्यादिव्यपदेशः । तस्मात्तदुपचरितं द्रव्यमुच्यत इत्याशयेनाह वस्तुतस्तु कालोऽयं न द्रव्यात्मकः । किन्तु सर्वद्रव्येषु वर्तनादिपर्यायाणां सर्वदा सद्भावादुपचारेण कालो द्रव्यत्वेनोच्यते । वर्तनादिपर्यायाश्च वर्तनाक्रियापरिणामपरत्वापरत्वरूपेण चतुर्विधाः । तत्र सादिसान्तसाधनन्तानादिसान्तानाद्यनन्तभेदभिन्नेषु चतुःप्रकारेष्वेकेनापि केनचित्प्रकारेण द्रव्याणां वर्तनं वर्त्तनेत्युच्यते । इयं वर्तना प्रतिसमयं परिवर्तनात्मिका, नातो विवक्षितैकवर्तना द्विसमयं यावदपि स्थितिं कुरुते । अतो या वर्तनायाः परावृत्तिस्सा पर्यायत्वेनाभिधीयते । भूतकाले भूता भविष्यति भविष्यन्त्यो वर्तमानकाले च भवन्त्यो या द्रव्याणां चेष्टास्सः क्रियापर्यायः । प्रयोगविस्त्रसापरिणामाभ्यां जायमाना नवीनत्वप्राचीनत्वलक्षणा या परिणतिस्स परिणामः । 12 / वस्तुतस्त्विति । न द्रव्यात्मक इति, अपि तु पर्यायात्मक इति भावः । तहि द्रव्यकाल इति कथमित्यत्राह-किन्त्विति, तथा च पर्यायपर्यायिणोरभेदोपचारादिति भावः । अथ कालस्वरूपानुपकारभूतान् वा वर्तनादीन्निदर्शयति वर्तनादीति । तत्र द्रव्याणां वर्त्तनं वर्त्तना । देशान्तरप्राप्त्यादिलक्षणा चेष्टा क्रिया । द्रव्यस्य स्वजात्यपरित्यागेन परिस्पन्देतरप्रयोगजपर्यायस्वभाव: परिणामः । यदाश्रयतो द्रव्यं परापरव्यपदेश्यं ते परत्वापरत्वे, परत्वं पूर्वभावित्वमपरत्वं पश्चाद्भावित्वमिति । यद्यपि परत्वापरत्वे प्रशंसाकृते क्षेत्रकृतेऽपि भवतः । तथा परो धर्मोऽपरोऽधर्म इति, अत्र परत्वं ज्ञानत्वमपरत्वमज्ञानत्वं । एकदिक्कालावस्थितयोरयं परोऽयमपर इति, अत्र परत्वं विप्रकृष्टत्वं सन्निकृष्टत्वमपरत्वं बोध्यम्, तथापि कालप्रसङ्गेन पूर्व Page #168 -------------------------------------------------------------------------- ________________ सूत्र - 12, तृतीय किरणे - 131 पश्चाद्भावित्वरूपे एवात्र ग्राह्ये । अथ वर्तनां स्वरूपयति-तत्रेति चतुर्विधेषु पर्यायेष्वित्यर्थः । द्रव्याणां स्थितिश्चतुविधा, सादिसान्ता, साधनन्ता, अनादिसान्ता, अनाद्यनन्ता चेति । आसु केनचिद्रूपेण द्रव्यस्य वर्तनमित्यर्थः, तत्र द्रव्यं चेतनाचेतनभेदाद्विविधम् । सचेतनस्य सुरत्वनारकत्वतिर्यक्त्वमनुष्यत्वपर्यायमधिकृत्य सादिसान्ता स्थितिः । प्रत्येकं सिद्धत्वापेक्षया साद्यनन्ता सिद्धानां । भव्यत्वमाश्रित्य भव्यानामनादिसान्ता, सिद्धत्वप्राप्तौ भव्यत्वनिवृत्तेः । अभव्यत्वमुररीकृत्याभव्यजीवानामनाद्यनन्ता विज्ञेया । अचेतनेषु व्यणुकादिस्कन्धानां सादिसान्ता स्थितिः, उत्कृष्टतोऽप्येकेन द्वयणुकत्वादिपर्यायेण पुद्गलद्रव्यस्यासंख्येयकालमात्रस्थितेः । अनागताद्धाया भविष्यत्कालरूपाया साद्यनन्ता, अतीताद्धाया अतिक्रान्तकालरूपाया अनादिसान्ता, धर्माधर्माकाशादीनां अनाद्यनन्ता बोध्या । प्रोक्तचतुर्विधस्थित्यन्यतमरूपेण स्वयमेव वर्तमानानां पदार्थानां समयाश्रया वर्तनशीलता वर्तनेति भावः । इयमिति, समयाश्रयेत्यर्थः । तस्मादेव कापि वर्तना न द्वित्र्यादिसमयवर्तिनी अत एव परिवर्तनशीला तदेव परिवर्तनं पर्याय उच्यत इत्याह-नात इति । क्रियापर्यायमाख्याति-भूतकाले भूता इति । करणं हि क्रिया स द्रव्यपरिणामविशेषो यथा वर्तमानत्वमतीतत्वमनागतत्वञ्चेति, आकाशप्रदेशावल्यामङ्गली वर्तते अतीताऽनागता चेति अङ्गलीनिष्ठा वर्तमानत्वातीतत्वानागतत्वपर्यायाः कालाश्रयाः क्रियारूपा द्रव्यस्य, समयानाश्रयत्वेऽतीत एव वर्तमानोऽनागतश्च स्यात्, एवमनागतो वर्तमानश्च सङ्कीर्येत, न चैतदिष्टम्, ततश्च समयभेदेन भूतसमयराश्यपेक्षया भूता अङ्गल्यादीनां क्रियाः, वर्तमानसमयापेक्षया भवन्त्यः, अनागतसमयराश्यपेक्षया भविष्यन्त्यः क्रियाः पर्याया उच्यन्ते, सा क्रिया त्रिधा प्रयोगविस्रसामिश्रजन्यभेदात्, तत्र प्रयोगजा जीवक्रियापरिणामसम्प्रयुक्ता शरीराहारवर्णगन्धरसस्पर्शसंस्थानविषया, विस्रसाजन्या प्रयोगमन्तरेण केवलमात्मद्रव्यपरिणामरूपा, परमाण्वभ्रेन्द्रधनुःपरिवेषादरूपा विचित्रसंस्थाना च, मिश्रजन्या तु प्रयोगवित्रसाभ्यामुभयपरिणामरूपत्वाज्जीवप्रयोगसहचरिता चेतनद्रव्यपरिणामा कुम्भस्तम्भादिविषयेति बोध्या । एवंरूपत्वेऽपि क्रियायाः पदार्थानां भूतत्वभविष्यत्ववर्तमानत्वविशिष्टा गतिक्रियारूपाः क्रियापर्यायत्वेन ग्राह्याः, कालानुकूलत्वात् । अथ परिणाममाह प्रयोगेति । स्पष्टं, तदुक्तं "द्रव्याणां या परिणतिः प्रयोगविस्रसादिजा । नवत्वजीर्णताद्या च परिणामस्स कीर्तित" इति । यद्यपि परिणामः क्रियाविशेष एव तथापि परिणामेन स्थितेस्सङ्ग्रहात्क्रियातो भेदेनोत्कीर्तनम् । न च परिणाम एवोच्यतां किं क्रियया, तस्या अपि तत्रान्तर्गतत्वादिति वाच्यम् । द्रव्याणां द्वैविध्यप्रकाशनाय तदुपादानात्, द्रव्यं हि द्विविधं परिस्पन्दरूपमपरिस्पन्दरूपमिति, तत्र परिस्पन्दः क्रिया, अपरिस्पन्दः परिणाम इति ॥ Page #169 -------------------------------------------------------------------------- ________________ 132 तत्त्वन्यायविभाकरे हवे काळ पांच अस्तिकायोथी जुदो नथी, परंतु जीव-अजीव-द्रव्यपर्याय रूप ज वर्तना आदि क्रियालक्षणवाळो छे. वर्तनावाळा भाव करतां बीजो पदार्थ काळ नथी, केम के पदार्थना परिणाम रूप छे. काळनो व्युत्पत्ति रूप अर्थ एवो छे के- पर्यायोनुं रहेवुं तथाच ते ते रूपे-सादिसात आदि रूपे अथवा नवा-पूराणा आदि रूपे वर्तना (द्रव्योनुं वर्तवुं) ज द्रव्य संबंधी होवाथी द्रव्यकाळ' कहेवाय छे. अथवा जीव-अवद्रव्य द्रव्यकाळ' छे, केम के-पर्याय अने पर्यायवाळानो अभेदथी उपचार छे. खरेखर वर्तना, परिणाम आदिथी काळद्रव्य भिन्न नथी. समय- आवलिका आदि रूप पण मनुष्यक्षेत्रव्यापी काळ जीव-अजीवोथी भिन्न नथी, केम के- सूर्य आदिनी गतिक्रिया परिणामवाळी, काळ कहेवाय छे; बीजो नहि. अर्थात सूर्य आदि क्रियाविशिष्टपणे होवाथी अहोरात्र आदि रूप अद्धाकाळ द्रव्यथी भिन्न नथी. ते काळनुं एकपणुं होवा छतां पर्यायरूपपणाए करी, किंचित्मात्र विशेषनी विवक्षाथी द्रव्यकाळ "अद्धाकाळ' इत्यादि व्यवहारवाळो छे, तेथी ते आरोपित द्रव्य तरीके कहेवाय छे. एवा आशयथी कहे छे के भावार्थ- वास्तविक रीते तो आ काळ अस्तिकाय रूप द्रव्य रूप नथी, परंतु सर्व द्रव्योमां वर्णना आदि पर्यायो हंमेशां विद्यमान होवाथी उपचारथी काळद्रव्य तरीके कहेवाय छे. अने वर्तना आदि पर्यायो वर्तना-क्रिया-परिणाम-परत्वापरत्व रूपे चार प्रकारना छे. त्यां सादिसांत, सादिअनंत, अनादिसांत अने अनादिअनंत रूप भेजवाळा चार प्रकारोमां कोई एक प्रकारथी द्रव्योनुं वर्तवुं-रहेवुं, ते "वना कहेवाय छे. आ वर्तना समये समये परिवर्तन रूप छे, तेथी विवक्षित एक वर्तना बे समय सुधी पण स्थिति करती नथी. आ हेतुथी जे वर्तनानी परावृत्ति, ते "पर्याय' तरीके कहेवाय छे. भूतकाळमां थई गई, भविष्यकाळमां थशे अने वर्तमानकाळमां वर्तती जे द्रव्योनी चेष्टाओ, ते क्रियापर्याय' कहेवाय छे. प्रयोगपरिणाम अने विससापरिणामथी पेदा थती नवीनपणा अने प्राचीनपणाना लक्षणवाळी जे परिणति, ते "परिणाम' कहेवाय छे. विवेचन- आ काळ द्रव्यात्मक नथी, परंतु पर्याय आत्मक छे-एम समजवुं. तो प्रश्न ए थाय छे केऽद्रव्यकाळ' जे कहेवाय छे ते केवी रीते ? आना जवाबमां कहे छे के - सर्व द्रव्योमां सर्वदा वर्तना आदि पर्यायोनी विद्यमानता होवाथी, पर्याय अने पर्यायवाळा(द्रव्य)नो अभेद उपचारनी अपेक्षाथी पर्याय आत्मक काळ द्रव्यकाळ' तरीके कहेवाय छे. हवे काळस्वरूप (काळ रूप अपेक्षाकारणजन्य) अथवा काळना उपकारभूत वर्तना आदिने दर्शावे छे केवर्तनादि पर्यायो वर्तना-क्रिया-परिणाम-परत्व अपरत्व रूपे चार प्रकारना छे." त्यां Page #170 -------------------------------------------------------------------------- ________________ सूत्र - 12, तृतीय किरणे 133 वर्तना- द्रव्योनुं वर्तवुं (रहेवुं). क्रिया- देशान्तरप्राप्ति (पर्यायान्तरप्राप्ति) आदि लक्षणवाळी चेष्टा. परिणाम- स्वजाति (स्वभाव)नो त्याग कर्या सिवाय सहज जन्य अने (जीवव्यापारथी युक्त) प्रयोगथी जन्य पर्याय स्वभाववाळो परिणाम. जेम के- अंकुर अवस्थावाळी वनस्पतिनो मूल-कांड आदि परिणाम. 'अंकुर हतो, हमणां स्कंधवाळो अने चालु वर्षे फूल-फलवाळो थशे.' इति परिणाम. अथवा पुरुषद्रव्यनो बाल-कुमार-युवक-प्रौढ अवस्था रूप पर्यायना सद्भाव रूपे लक्षणवाळो परिणाम. धर्म आदि अरूपी द्रव्योमां अनादि परिणाम, रूपी पदार्थोमां वादळ, इन्द्रधनुष आदिमां अने कुंभ, स्तंभ आदिमां आदिवाळो परिणाम छे. परत्व-अपरत्व- जेना आश्रये द्रव्य 52 रूपे-अपर रूपे (व्यवहार) योग्य थाय छे, ते परत्व-अपरत्व. पर एटले पहेलांना काळमां थनार वस्तु अने अपर एटले पाछळथी पाछला काळमां थनार वस्तु. जो के परत्व अने अपरत्व प्रशंसामृत (जन्म) अने क्षेत्रकृत (जन्म) पण होय छे. जेम केऽपरो धर्म: / ' अहीं पर एटले सर्वमां उत्तम होई प्रशस्त, सकल मंगलनुं घर होई उत्कर्षनी पराकाष्ठाए पामेल प्रकृष्ट धर्म छे. 'अपरोधर्म:' - अधर्म, apa2 एटले जघन्य-स्वल्प गुणवाळो होई अधम कोटिनो छे, तेमज '' ज्ञान 52 छे, एटले यथार्थ वस्तु ज्ञाता छे-प्रशस्त छे. 'अपरंञज्ञानं' ' - अज्ञान अपर छे एटले यथार्थ वस्तुशाता नहि होई, अप्रशस्तसम्यग्दष्टिनुं नहि होई मिथ्यार्दष्टिनुं होई कुत्सित छे. आ प्रमाणे प्रशंसाकृत परत्व-अपरत्व समजवुं. 'क्षेत्रतपरत्न-अवरत्न' - एक दिशामां एक काळमां रहेल बेमां, 52 एटले विप्रदष्ट-दूरवर्ती वस्तु समजवी. अपर एटले सन्निकृष्ट-समीपवर्ती वस्तु समजवी. तो पण अहीं काळनो प्रसंग होई पूर्वभावित्व-पश्चाद्भावित्व रूप परत्व-अपरत्वनुं ग्रहण करवुं. जेम के- सोळ वर्षनी उंमरवाळा करतां एकसो वर्षनी उंमरवाळो 52 कहेवाय छे. सोवर्षनी उंमरवाळा करतां सोळ वर्षनी उंमरवाळो अपर कहेवाय छे. हवे वर्तनानुं स्वरूप कहे छे त्यां वर्तनादि चार प्रकारना पर्यायो पैकी द्रव्योनी स्थिति (काळनो निर्णय) 1-सादिसांत, 2-सादिअनंत, 3-अनादिसांत, अने 4-अनादिअनंत- एम चार प्रकारनी छे. आ चार प्रकारनी स्थितिओमां कोई एक रूपे द्रव्यनुं वर्तवुं ए 'वर्तना' छे. त्यां द्रव्य जीव अने अजीवना भेदथी बे प्रकारनुं छे. अचेतन जीवनी देवपणा, nA2कपणा, तिर्यंचपणा अने मनुष्यपणा रूप पर्यायनी अपेक्षाए सादि (आदिवाळी) सांत (अंतवाळी) sthiti che. Page #171 -------------------------------------------------------------------------- ________________ 134 तत्त्वन्यायविभाकरे प्रत्येक सिद्धोनी सिद्धत्वनी अपेक्षाए सादिअनंत (अंत वगरनी) स्थिति छे. भव्योनी भव्यत्वनी अपेक्षाए अनादि (आदि वगरनी) सांत स्थिति छे, केम के- सिद्धत्वनी प्राप्ति बाद भव्यत्वनो अंत थाय छे. अभव्योनी अभव्यनी अपेक्षाए अनादिअनंत स्थिति जाणवी. अचेतन-अजीव द्रव्योमा लयणुकचणुक आदि स्कंधोनी स्थिति सादि अने सांत छे, केम के-उत्कृष्टमां उत्कृष्ट पण एक यणुक आदि पर्यायनी अपेक्षाए पुद्गलद्रव्य (स्कंध रूप) असंख्यात काळ मात्र स्थितिवाळुं छे. भविष्यकाळ रूप अनागत अद्धा (काळ) सादि अनंत स्थितिवाळी छे. भूतकाळ रूप अतीत अद्धानी स्थिति अनादि अने सांत छे. धर्मास्तिकाय-अधमस्तिकाय-आकाश आदिनी स्थिति अनादि अने अनंत जाणवी. पूर्वोक्त चार प्रकारनी स्थितिमांथी कोई एक स्थितिनी स्वयमेव वर्तता पदार्थोनी समयना आश्रयवाळी वर्तवाना स्वभाव रूप 'वर्तना" छे. आवो भाव समजवो. आ एक-प्रथम समयना आश्रयवाळी वर्तना छे. ते कारणथी ज कोई पण वर्णना बे-त्रण आदि समय सुधी रहेनारी नहि होवाथी ज परिवर्तन (फेरफार) स्वभाववाळी छे. ते ज परिवर्तन पर्याय' तरीके कहेवाय che. mATe kahe che ke- "AthI vicalita eka vartanA be samaya सुधी पण स्थिति करती नथी." हवे क्रिया नामक पर्यायने कहे छे के- "भूतकाळमां थई, भविष्यमां थनारी अने वर्तमानकाळमां वर्तती जे द्रव्योनी चेष्टा, "क्रियापर्याय.' क्रिया-करण एटले क्रिया. ते काळकृत द्रव्यपरिणामविशेष तरीके कहेवाय छे. जेम के वर्तमानत्वातीतत्व-अनागतत्व रूप द्रव्यपर्यायविशेष. दा.त. आकाशप्रदेशनी श्रेणीमां अंगुलि वर्ते छे, वर्ती हती अने वर्तनारी छे. आवी प्रतीति-व्यवहारमां अंगुलिमां रहेल वर्तमानत्व-अतीतत्व-अनागतत्व पर्यायो काळना आश्रयवाळा क्रिया रूप द्रव्यना समजवा. जो समय-काळना आश्रयवाळी न मानवामां आवे, तो अतीत ज, वर्तमान अने अनागत थई जाय. आ प्रमाणे अनागत-वर्तमाननुं सांकर्म (मिश्रण) थई जाय. वळी आ ईष्ट नथी. अने तेथी समयना भेदथी भूतकाळनी समयनी राशिनी अपेक्षाए अंगुलि आदिनी भूत थई गयेली क्रियाओ, वर्तमान समयनी अपेक्षाए थती क्रियाओ अने अनागत समयनी राशिनी अपेक्षाए थनारी क्रियाओ "पर्याय' तरीके कहेवाय छे. ते क्रिया प्रयोगजन्य, विससाजन्य अने मिश्रजन्यना भेदथी त्रण प्रकारवाळी che. Page #172 -------------------------------------------------------------------------- ________________ सूत्र - 13, तृतीय किरणे 135 प्रयोगजन्य क्रिया- जीवनी क्रिया रूप परिणामना संबंधथी जन्य, शरीर-आहार-वर्ण-गंध-रस-स्पर्शसंस्थान-आकृति रूप विषयवाळी छे. विससाजन्य क्रिया- जीवव्यापार रूप प्रयोग सिवाय, कुदरती, केवल अजीवद्रव्यना स्वपरिणाम रूप क्रिया, परमाणु-वादळ-ईन्द्रधनुष-परिवेष (मंडल-सूर्य, चंद्र वगेरेनी चारेय बाजु फरतुं गोळाकार देखातुं तेजनुं जलकुंडाळुं) आदि रूप अने विचित्र संस्थान (आकारो)वाळी विससाजन्य क्रिया (रूप पर्याय). मिश्रजन्य क्रिया- प्रयोग अने स्वभावथी जीव-अजीव रूप उभयना परिणाम रूप होवाथी, जीवव्यापार रूप प्रयोगना सहकारथी थयेल. अचेतनद्रव्यना परिणामवाळी, कुंभ, स्तंभ आदि विषयवसळी क्रिया (पर्याय) जाणवी. (कुंभ वगेरे, तेवा (तथा विध) परिणामथी उत्पन्न थवा माटे स्वतः पोते ज समर्थ, कुंभारनी सहायथी पेदा थाय छे.) क्रियानुं आ प्रमाणेनुं स्वरूप होवा छतां, पदार्थोनी भूतत्व, भविष्यत्व अने वर्तमानत्व विशिष्ट, गतिक्रिया रूप, क्रियाना पर्याय तरीके ग्रहण करवी; केम के-काळ रूप अपेक्षा कारणथी जन्य छे. हवे परिणामने कहे छे के प्रयोग अने विससा रूप परिणामथी पेदा थती नवीनपणा-प्राचीनपणा रूप जे परिणति, ते "परिणाम' तथा काललोक नामक शास्त्रमां कह्युं छे के-प्रयोग-विससा आदि जन्य, नवत्वजीर्णत्व आदि रूप जे द्रव्योनी परिणति, ते परिणाम' कहेल छे. अर्थात् कोई पण चीज सर्वदा ज नवी अने जूनी होई शकती ज नथी. वस्तुओमां जे नूतनपणाजीर्णपणा रूप बे धर्मनुं परिवर्तन, ते पर्याय कहेवाय छे. अहीं नूतन शब्दनो अर्थ मल आदि रहित तथा जीर्णनो अर्थ मलवाळो पदार्थ - एम करवानो नथी, परंतु नवा पर्यायथी मुक्त ते नवो अने पुराणा पर्यायथी युक्त जीर्ण द्रव्य छे, एवो अर्थ लेवानो छे. जो के परिणाम विशिष्ट क्रिया रूप ja che, to पण परिणामथी स्थितिनो संग्रह (ग्रहण) होवाथी क्रियाथी परिणामनुं भेदपूर्वक कथन छे. शंका- jo Ama che, to परिणाम ज कहो! क्रियाथी सर्युं. केम के- ते क्रिया पण ते परिणाममां अंतर्गत छे. समाधान- द्रव्यो बे प्रकारना प्रकाशन माटे क्रियानुं अने परिणामने बंनेनुं ग्रहण छे. खरेखर, द्रव्य बे प्रकारवाळुं छे-(1) परिस्पद रूप अने (2) अपरिस्पद रूप. अहीं परिस्पंदनो अर्थ क्यिआ छे अने अपरिस्पंदनो अर्थ परिणाम छे. अर्थात् क्रिया पर्यायविशिष्ट द्रव्य अने परिणाम पर्यायविशिष्ट द्रव्य-एम समजवुं. अथ परत्वापरत्वपर्यायमाह यदाऽश्रयतो द्रव्येषु पूर्वापरभावित्वव्यपदेशस्सः परत्वापरत्वपर्यायः । 13 / यदेति । कालोपकारप्रकरणात्कालकृते परत्वापरत्वेऽत्र ग्राह्ये न क्षेत्रप्रशंसाकृते, बाल Page #173 -------------------------------------------------------------------------- ________________ 136 तत्त्वन्यायविभाकरे वृद्धयोः पुरुषयोः सन्निकृष्टे पर इति विप्रकृष्टेऽपर इति व्यवहारः कालकृतपरत्वापरत्वाभ्यां भवतीति पूर्वापरभावित्वप्रयोजके परत्वापरत्वे पर्यायविशेषौ कालापेक्षे इति भावः ॥ . हवे परत्व-अपरत्व नामक पर्यायने कहे छे के भावार्थ- जेना आश्रय-निमित्ते द्रव्योमां पूर्वभावित्व अने पश्चाद् भावित्वनो व्यवहार थाय छे, ते परत्वापरत्वपर्याय. विवेचन- काळकृत उपकारना प्रकरणथी काळकृत परत्वापरत्व ग्रहण करवाना छे, पण क्षेत्रकृत के प्रशंसाकृत परवापरत्व ग्रहण करवाना नथी. सोळ वर्षनी उंमरवाळो बाळ करतां सो वर्षना आयुष्यवाळो वृद्ध-परजयेष्ठ कहेवाय छे अने सो वर्षनी उंमरवाळा वृद्ध करतां सोळ वर्षनो बाळ अपर-कनिष्ठ कहेवाय छे. जयेष्ठमां पर अने कनिष्ठमां अपर'- आवो व्यवहार काळकृत परवापरत्वथी थाय छे. पूर्वकालिन जन्ममां अने पाछळना काळमां जन्ममां प्रयोजक-अपेक्षाकारणभूत बे परवापरत्व रूप विशिष्ट पर्याय काळनी अपेक्षा छे. (नैयायिक-विशेषिकसम्मत पण काळकृत परत्वापरत्व che. jema ke"divaakr parispanda भूयस्त्व ज्ञान तो भवेत् । परत्वमपरत्वं तु तदीयाल्पत्व बुद्धितः । अत्रत्व समवायीस्वातंयोग: कातपिव्ग्योः in fsa. mu. 223-ra4 in" je ja द्रव्यमां सूर्यनो परिस्पद अधिक ते जयेष्ठ, जे ज द्रव्यमां सूर्यनो परिस्पद न्यून ते कनिष्ठ. अहीं कालिक परत्वमां बहुतर परिस्पंद अंतरित जन्मवत्त्व रूप जयेष्ठत्व ज्ञान निमित्त छे. जेम केलक्ष्मणथी राम. प्रचुरतर काळनी साथे संबंधी छे.' आवा वाक्यथी जयेष्ठत्व ज्ञानथी राममां परत्व छे तथा अल्पतर सूर्यना परिपंदथी अंतरित जन्मवस्व रूप कनिष्ठपणानुं ज्ञान कालिक अपरत्वमां निमित्त छे. जेम के- राम करतां लक्ष्मण अल्पतर काळनी साथे संबंधवाळो छे. आवा वाक्यथी कनिष्ठपणाना ज्ञानथी लक्ष्मणमां अपरपणुं छे. आ बंनेमां कालिक परत्वापरत्वमां काळपिंड संयोग असमवाय कारण छे.) अथ षष्ठं पुद्गलद्रव्यं निरूपयति पवन्तः पुक्ता: 24 रूपवन्त इति । रूपमस्त्येषामेषु वेति रूपवन्तः, पुद्गला इति, अत्र बहुवचनं परमाणुभेदात्स्कन्धभेदाच्च तेषां भिन्नत्वप्रतिपादनार्थम् । अत्र रूपशब्दवाच्या मूर्तिः सा रूपादिसंस्थानपरिणामा, रूपरसगन्धस्पर्शः परिमण्डलत्रिकोणचतुरस्रायतचतुरस्राद्याकृतिभिश्च य: Page #174 -------------------------------------------------------------------------- ________________ सूत्र - 14, तृतीय किरणे 137 परिणामस्सा मूर्तिः । यदि धर्माधर्मसिद्धानां प्रतिविशिष्टसंस्थानपरिणामवत्त्वेनातिप्रसङ्ग इति विभाव्यते तर्हि रूपं चक्षुर्ग्रहणलक्षणं ग्राह्यम् । रूपव्यतिरेकेण पुद्गलानामनुपलब्धेर्द्रव्यार्थादेशतो रूपपरिणमात्पुद्गलद्रव्यमभिन्नं, पर्यायार्थादेशाच्च कथञ्चिद्भिन्नं ततश्च कथञ्चिद्भेदाभेदसम्बन्धेन रूपवत्त्वं पुद्गलद्रव्यस्य लक्षणं बोध्यम् । मूर्तिमत्त्वस्य रूपवत्त्वस्य च प्राप्त्यर्थं सर्वसंसारिजीवग्रहणयोग्यस्पर्शवत्त्वलक्षणं विहाय रूपवन्त इत्युक्तं, तेन यद्रूपवद्रव्यं तन्मूर्तिमदिति लभ्यते, यद्यपि स्पर्शरसगन्धा अपि मूर्ति न व्यभिचरन्ति तथापि स्पर्शादिशब्दानभिधेयत्वात्तल्लाभो न भवेदेवेति तल्लाभार्थमेव तथोपादानम् । एतेन सर्वत्र रूपरसगन्धस्पर्शानां सत्त्वेन केषाञ्चिदेव परमाणूनां रूपवत्त्वं केषाञ्चिदेव गन्धवत्त्वं रसवत्त्वं स्पर्शवत्त्वमिति भिन्नजातीयत्वं परमाणूनां व्युदस्तं, यत्र रूपपरिणामस्तत्र सर्वत्र स्पर्शरसगन्धानां सत्त्वादुत्कटानुत्कटभेदेन च गुणानामुपलब्ध्यनुपलब्ध्युपपत्तेरिति ॥ हवे छठ्ठा पुगलद्रव्यनुं निरूपण करे छे केभावार्थ- जे रूपवाळा होय छे, ते पुगलो कहेवाय छे. विवेचन- जेओनी पासे के जेओमां रूप छे, ते रूपवंत (रूपवाळा)- एम rUpavaMta'no अर्थ समजवो. "पुद्गलो" अहीं बहुवचन, परमाणभेदथी अने अंधभेदथी ते पुलोनुं भिन्नपणुं दर्शाववा माटे छे. अहीं रूप आदि शब्दथी वाच्य मूर्ति छे. ते रूपी, रूप आदि अने संस्थान परिणामवाळी छे. अर्थात् रूप-रस-गंध-स्पर्श द्वारा परिमंडल (वलयाकार) त्रण खूणावाळी, चार खूणावाळी, लांबी, गोळाकार आदि आकृतिओ द्वारा जे परिणाम, ते मूर्ति. ते मूर्तिरूपवाळा पुद्गलो छे. जो धर्मास्तिकाय-अधर्मास्तिकाय श्री सिद्ध भगवंतोमां प्रति विशिष्ट संस्थान परिणाम होई, अलक्ष्य एवा धर्मादिमां विशिष्ट संस्थानपरिणामवत्ता रूप लक्षण जवाथी अतिव्याप्ति नामक लक्षणदोष Ave che, ema vicArAya che. to रूप एटले चक्षुर्रहण (ग्रहणयोग्यत्व) रूप लक्षणवाळुं रूप लेवुं. अर्थात ते मूर्त पदार्थ द्रव्यस्वभाववाळी चक्षुग्रहणयोग्य होई "रूप' तरीके कहेवाय छे. रूप सिवाय पुद्गलोनी अप्राप्ति होवाथी, द्रव्यनयनी अपेक्षाए रूपपरिणामथी पुद्गलद्रव्य अभिन्न छे. पर्यायनयनी अपेक्षाए कथंचिद् भेद छे, तेथी ज कथंचित् भेद-अभेद संबंधथी पुद्गलद्रव्यनुं लक्षण रूपवत्त्व समजवुं. मूर्तिमत्त्व अने रूपवत्त्वनी प्राप्ति माटे, सर्व संसारी जीवने ग्रहणयोग्य स्पर्शवत्व रूप लक्षणने छोडी "रूपवंतः' एम कहेल छे. तेथी जे रूपवाळुं द्रव्य छे, ते मूर्तिवाळुं छे एम रूप अने मूर्तिनी व्याप्ति थाय che. Page #175 -------------------------------------------------------------------------- ________________ 138 तत्त्वन्यायविभाकरे जो के स्पर्श-रस-गंधो मूर्तिने कदी छोडता नथी पण साथे ja rahe che, to पण स्पर्श आदि शब्दथी अवाच्य एवी मूर्तिनो लाभ न थाय ! माटे मूर्तिना लाभ खातर ज "रूप" शब्दनुं एवकार ग्रहण करेल छे. आ कथनथी सघळाय-पुद्गल द्रव्य मात्रमां रूप-रस-गंध-स्पर्शीनी विद्यमानता होवाथी, केटलाक परमाणुओ रूपवाळा छे-स्पर्शवाळा छे; आवी रीते भिन्न जातिवाळा परमाणुओ छे'- आवुं कथन खंडित थाय छे. जे पुगलद्रव्यमां रूप परिणाम छे, त्यां सघळा पुद्गलद्रव्यमां स्पर्श-रस-गंधोनी विद्यमानता डोवाथी, उत्कृष्ट () स्पर्श-रस-5-35 35गुयोनी प्राप्तिनी 5मानता छ, अनुत्ट (मती) 35 आदि गुणोनी अनुपलब्धिनी घटमानता छे अने उत्कट-अनुत्कट प्रयुक्त स्पर्धादि गुणोनी उपलब्धिअनुपलब्धि छे. एवञ्च पुद्गलमात्रस्य रूपरसगन्धस्पर्शवत्त्वाद्रूपवत्त्वमिव रसवत्त्वगन्धवत्त्वस्पर्शवत्त्वरूपाणि व्यभिचारादिविधुराणि लक्षणानि सम्भवन्तीत्यभिप्रायेणाह एते रसगन्धस्पर्शवन्तोऽपि । लोकाकाशव्यापिनः । ते च स्कन्धदेशप्रदेशपरमाणुभेदेन चतुर्विधाः । 15 / ___एत इति । पुद्गला इत्यर्थः । कथञ्चिद्भेदाभेदादत्रापि मतुप् बोध्यः । अथवा नित्ययोगे मतुप, रूपादिभिनित्यसम्बद्धा इत्यर्थः । तेनेन्द्रियसम्बन्धात्पूर्वमपि पुद्गला रूपाद्याकारभाज एव, न केवलं द्रव्यस्वभावा मूत्तिरेव चक्षुरादिग्रहणमासाद्यरूपादिव्यपदेशमश्नुते इति बोध्यम् । नन्वेषां पुद्गलानां क्वावगाहो लोकेऽलोकेऽपि वेत्याशङ्कायामाह-लोकाकाशेति । असंख्येयप्रदेशात्मके लोकाकाश एवावगाहो न त्वलोके, धर्मास्तिकायविरहेण लोकाबहिर्गमनासम्भवादिति भावः । ननु लोकाकाशेऽपि किं सर्वात्मनाऽवगाहो घटजलाशयवद्वा एकदेशेनोच्यते-परमाणुहि स्वयं प्रदेशरूपः, प्रदेशान्तररहितोऽतस्तस्यैकस्मिन्नेव प्रदेशेऽवगाहः, व्यणुकस्य परिणामवैचित्र्यादेकस्मिन् द्वयोश्च त्र्यणुकस्यैकस्मिन् द्वयोस्त्रिषु च, एवंक्रमेण चतुरणुकादीनां, संख्येयासंख्येयानन्तप्रदेशानां स्कन्धानामेकसंख्येयासंख्येयप्रदेशेष्ववस्थानमिति । अथैषां स्कन्धादिविभागमाह-ते चेति । पुद्गलास्संक्षेपतोऽबद्धा बद्धाश्चेति द्विविधाः, अबद्धाः परमाणव एते निरवयवाः, बद्धाश्च स्कन्धाः सावयवाः, स्कन्धापेक्षया देशप्रदेशभेदौ, तत्र स्कन्धः स्थौल्यभावेन ग्रहणनिक्षेपणादिव्यापाराऽऽस्कन्दनात् स्कन्ध इति परमाणुसंघातरूपः ॥ वळी आ प्रमाणे पुद्गल मात्र रूप, रस, गंध अने स्पर्शवाळा होवाथी रूपत्त्व जेम लक्षण छे, तेम पुद्गलना रसवत्त्व-गंधव7-स्पर्शवत्व रूप लक्षणो व्यभिचार-अतिव्याप्ति आदि दोषो वगरना पण संभावित che. Page #176 -------------------------------------------------------------------------- ________________ सूत्र - 15, तृतीय किरणे आवा अभिप्रायथी कहे छे के भावार्थ- आ पुद्गलो रसवाळा, गंधवाळा अने स्पर्शवाळा पण छे. विवेचन- आ पुद्गलो कथंचित् द्रव्यास्तिकनयनी अपेक्षाथी अभेदथी, पर्यायनयनी अपेक्षाए भेदथी रसवान, गंधवान, स्पर्शवान. अहीं मतुर् प्रत्यय कथंचिद् भेदाभेद बोधक छे, अथवा नित्य योग रूप अर्थ मतुम् प्रत्ययनो ग्रहण करवो. अर्थात् रूप आदि पोताना गुणोनी साथे नित्य संबंधवाळा पुद्गलो छे, एम अर्थ समजवो. 139 आ कथनथी साबित थाय छे के- इन्द्रिय संबंधना पहेलां पण पुद्गलो रूप- आदि अने आकारवाळा ज होय छे. केवल द्रव्यस्वभाववाळी मूर्ति ज चक्षु आदि ग्रहण करी रूपादि व्यवहारने पामे छे एम नहि, एम विशिष्ट समजवुं. शंका- आ पुद्गलोनो अवगाह क्यां होय छे ? शुं लोकमां छे के अलोकमां ? समाधान - आ शंकाना जवाबमां कहे छे के- 'पुद्गलो लोकाकाशव्यापक छे.' अर्थात् असंख्यात प्रदेशस्वरूपी लोकाकाशमां ज पुद्गलोनो अवगाह छे, अलोकाकाशमां नहि; केम के- धर्मास्तिकायनो अभाव होवाथी लोकनी बहार पुद्गलोना गमननो असंभव छे. शंका- शुं लोकाकाशमां पण पुद्गलो सर्व भागथी अवगाहे छे के घट अने जळाशयनी माफक एक भागथी अवगाहे छे ? समाधान- खरेखर, परमाणु स्वयं प्रदेश रूप छे - बीजा प्रदेशथी रहित छे. आथी ते परमाणुनो एक ज आकाशप्रदेशमां अवगाह छे. चणुकनो अवगाह परिणामनी विचित्रताना कारणे एक अने बे आकाशप्रदेशमां छे. ऋणुकनो अवगाह एक-बे-त्रण आकाशप्रदेशमां छे. आ प्रमाणेना क्रमथी चतुरणुक आदिनो तेमज संख्यात-असंख्यात-अनंत प्रदेशवाळा पुद्गलस्कंधोनो एक-संख्यात-असंख्यात आकाशप्रदेशोमां अवस्थान रूप अवगाह छे. हवे आ पुद्गलोना स्कंध आदि विभागने कहे छे के भावार्थ - वळी ते पुद्गलो स्कंध-देश-प्रदेश-परमाणुना भेदथी चार प्रकारवाळा छे. विवेचन- ते पुद्गलो संक्षेपथी बे प्रकारना छे. केटलाक बद्ध पुद्गलो छे, ज्यारे केटलाक अबद्ध पुद्गलो छे. अबन्ने पुद्गल - अवयव वगरना, परस्पर संयोग वगरना अने सूक्ष्म परिणामवाळा चतुःस्पर्शी ज परमाणुओ 'अबद्ध पुद्गलो' कहेवाय छे. बन्ने पुद्गल - अवयववाळा, परस्पर संयोगथी व्यवस्थित अने बादर परिणामथी परिणत अष्टस्पर्शी स्कंधो 'बद्ध पुद्गल' तरीके कहेवाय छे. स्कंधनी अपेक्षाए देश अने प्रदेश रूप बे भेदो छे. त्यां स्कंध, स्थौल्यभावथी लेवा-मूकवा आदि व्यापारमां समर्थ (युक्त) होवाथी स्कंध 52माणु समुदाय रूप che. Page #177 -------------------------------------------------------------------------- ________________ 140 तमाह तत्त्वन्यायविभाकरे कृत्स्नतया परिकल्पितपरमाणुसमूहः स्कन्धः । 16 / " कृत्स्नतयेति । विशिष्टरचनावान् पूर्णः परमाणुसंघातः स्कन्ध इत्यर्थः, यथा घटादिः, देशप्रदेशवारणाय पूर्ण इति, विशकलितपरमाणुव्रजवारणाय विशिष्टरचनावानिति, एतेनावयविनः परमाणुसंघातात् सर्वथा भिन्नत्वं व्युदस्तम्, नन्ववयवावयविनौ भिन्न भिन्नप्रतिभासत्वात्सह्यविन्ध्यवत्, न चासिद्धो हेतुस्साध्यधर्मिणि तत्सद्भावनिश्चयात् । न चानेकपुरुषप्रतिभासविषये एकस्मिन्नर्थे भिन्नप्रतिभासत्वसत्त्वेन व्यभिचार इति वाच्यम्, एकपुरुषापेक्षया भिन्नप्रतिभासत्वस्य हेतुत्वात् । न चैकेन पुरुषेण क्रमेण दृष्टे एकस्मिन्नेव घटे हेतोस्सत्त्वेन व्यभिचार इति वाच्यम्, भिन्नलक्षणत्वे सत्येकपुरुषापेक्षया भिन्नप्रतिभासत्वस्य हेत्वर्थत्वात्, अस्ति हि घटकपालादौ विभिन्नलक्षणत्वं भिन्नप्रतिभासत्वञ्च । न च ययोर्न तादात्म्यं न तयोरभिन्नदेशत्वं यथा सह्यविन्ध्ययोः । अभिन्नदेशत्वञ्चावयवावयविनोस्ततस्तादात्म्यमेवेति वाच्यम्, अवयवावयविनोरभिन्नदेशत्वासिद्धेः घटादेर्हि कपालो देशस्तस्य च तदवयव इति देशस्य भिन्नत्वमेवेति । न च कथञ्चित्तादात्म्यस्य प्रत्यक्षतः प्रतीतेस्सर्वथा भेदपक्षो बाधित इति वाच्यम्, भेर्दस्यैव पूर्वसिद्धत्वात् तादात्म्यस्य पूर्वसिद्धत्वाभावात् कार्यकारणत्वधर्मधर्मित्वाधिकरणाधेयत्वविभिन्नक्रियात्वादिभिर्भेदस्य सिद्धेस्तस्मादवयवावयविनोर्भेद एवेति चेन्मैवम्, वृत्त्यनुपपत्तेः, सा हि वृत्ति: प्रत्याश्रयमेकदेशेन सर्वात्मना वा स्यात्, तत्र न ह्येकस्य प्रत्याश्रयमेकदेशेन वृत्तित्वं, निरंशत्वात्, न वा सामस्त्येन, अवयविनां बहुत्वापत्तेः स्वावयवेषु प्रत्येकं सर्वात्मना वर्त्तमानत्वात्, न चाप्यवयविन: प्रदेशवत्त्वं न्याय्यं तत्रापि वृत्तिविकल्पेनानवस्थानात्, एकदेशसर्वात्मभिन्नवृत्तिताया अप्रसिद्धत्वात् । न च समवाय एव प्रकारान्तरं वर्त्तत इति वाच्यम्, समवैतीति समवाय इति सम्प्रत्ययात् तत्रापि प्रत्याश्रयमेकदेशेन सर्वात्मना वेत विकल्पस्य निष्प्रत्यूहत्वात्, तत्र च दोषस्योक्तत्वात् । तस्मादवयविनः स्वाश्रयेभ्यो नैकान्तेन भेदस्तत्र वृत्त्युपलब्धेः । यतो यस्यैकान्तभेदस्तत्र तस्य न वृत्त्युपलब्धिर्यथा विन्ध्यस्य हिमवति । स्वाश्रयेषु त्ववयव्यादेर्वृत्त्युपलब्धेर्नैकान्तेनान्यत्वम् । अतस्सर्वथा भेदस्य बाधितत्वेन भिन्नप्रतिभासत्वहेतोः कालात्ययापदिष्टत्वम् । न च घटे ततस्सर्वथा भिन्नस्यापि 1. कार्यकारणादिभेदस्य सर्वैः स्वीकृतत्वेन पूर्वसिद्धत्वादित्यर्थः । 2. तत्प्रत्यक्षस्य विवादापन्नत्वेन तादात्म्ये साध्ये हेतौ संदिग्धासिद्धेरित्यर्थः । 3. एकस्यावयव्यादेर्भागाभावेनानेकत्रावयवादी वृत्तिर्न भवतीति भावः । Page #178 -------------------------------------------------------------------------- ________________ सूत्र - 16, तृतीय किरणे 141 जलस्य वृत्त्युपलब्ध्या व्यभिचार इति वाच्यम् । तत्र वृत्तेस्संयोगस्य परिणामविशेषस्य संयोगिभ्यां घटजलाभ्यां सर्वथा भेदासिद्धेः । अन्यथा संयोगाभावप्रसङ्गात् । ताभ्यां हि भिन्नस्य संयोगस्योत्पत्तौ जलस्य कथं घटे संयोग इति व्यपदेशो यतस्तस्य तत्रैव वृत्तिर्भवेत् । संयोगस्य ताभ्यां जननात्तथा व्यपदेश इति तु तस्य कालादितोऽपि जननात्तत्रापि तथा व्यपदेशप्रसङ्गतो व्युदसनीयः । तस्मान्न संयोगिभ्यां संयोगोऽर्थान्तरभूत इति नोक्तहेतौ व्यभिचारः, सर्वथा-'र्थान्तरभूतस्य क्वचिदपि वृत्त्यनुपलब्धेर्न विरोधोऽपि । ननु तीवयवावयव्यादीनां का वा वृत्तिरिति चेत्कथञ्चित्तादात्म्यमित्युच्यते, न च तथासति तवापि वृत्तिविकल्पदोषप्रसक्तिरिति वाच्यम्, पदार्थानां भेदाभेदशबलैकवस्तुस्वरूपत्वेनावयवादिभ्योऽवयव्यादेस्तादात्म्यस्याशक्य-विवेचनत्वेन तद्दोषानवकाशात् । एवमेव गुणगुणिनोः क्रियाक्रियावतोस्सामान्यतद्वतोरपि वृत्त्युपपत्तिर्बोध्येति दिक् ॥ ते स्कंधनुं लक्षण कहे छे केभावार्थ- पूर्णतया विशिष्टरचित परमाणुओनो समुदाय अंध" कहेवाय छे. विवेचन- विशिष्ट रचनावाळो-पूर्ण परमाणुओनो समुदाय "स्कंध' कहेवाय छे. जेम के- घट आदि. अहीं देश अने प्रदेशमां अतिव्याप्तिवारण माटे ऽपूर्ण पद मूकेल छे. छूटा छूटा परमाणुओना समुदायमां अतिव्याप्तिना वारण माटे विशिष्ट आकारवाळो-एवुं पद राखेलुं छे. आ प्रमाणेना कथनथी परमाणु(अवयवोना समुदायथी अवयवी स्कंध सर्वथा भिन्न छे. आवा मतनुं खंडन थई जाय छे. शंका- अवयव अने अवयवी बंने सर्वथा जुदां छे, केम के- भिन्न अनुभववाळा बने छे. जेम केसह्यपर्वतो अने विष्णपर्वतो. वळी आ हेतु असिद्ध (स्वरूपासिद्ध) नथी, केम के- साध्य धर्मी रूप पक्षमां भिन्न प्रतिभासत्वनी विद्यमानतानो निश्चय छे. वळी अनेक पुरुषना प्रतिभासना विषयभूत एक अर्थमां (अलक्ष्यमां) भिन्न प्रतिभासत्वनी विद्यमानता होवाथी व्यभिचार छे, एम पण नहि बोलवुं, केम के- एक पुरुषनी अपेक्षाए भिन्न प्रतिभासत्व रूप हेतु अहीं समजवानो छे. वळी एक पुरुषे क्रमथी देखेल एक ज घटमां, (साधाभाववामां) एक पुरुषापेक्षया भिन्न - प्रतिभासत्व रूप हेतुनी विद्यमानता होवाथी व्यभिचार छे, एम नहि कहेवुं, केम के- भिन्न लक्षणत्व रूप विशेषण विशिष्ट, एक पुरुषनी अपेक्षाए भिन्न प्रतिभासत्व, एम हेतुनो परमार्थ समजवानो छे. वळी घट(अवयवी)मां अने कपाल आदि (अवयव आदि)मां विभिन्न लक्षणपणुं अने भिन्न प्रतिभासपणुं विद्यमान che. Page #179 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे वळी जे बंनेमां (अवयव-अवयवीमां) तादाम्य नथी, ते बंनेमां अभिन्न देशपणुं नथी अर्थात् भिन्न देशवर्तीपणुं छे. जेम के-सह्य पर्वत अने विन्ध्यपर्वत. 142 वळी अवयव अने अवयवीनुं अभिन्न देशवर्तीपणुं छे, माटे ज अवयव अने अवयवीनुं तादात्म्य ज छे, एम पण नहि कहेवुं, केम के- अवयव अने अवयवीमां अभिन्न देशवर्तीपणानो अभाव छे. खरेखर, घट आदिनो कपाल देश छे अने तेनो पोतानो अवयव देश छे, माटे देशनो भेद छे ज. वळी 'प्रत्यक्षथी कथंचिद् तादात्म्यनी प्रतीति होवाथी सर्वथा भेदपक्ष बाधित छे.'- एम पण नहि कहेवुं, केम के- कार्य-कारण आदिनो भेद सर्व वादीओए स्वीकारेल होवाथी भेद पूर्वसिद्ध छे, माटे तादात्म्य (अभेद)मां पूर्वसिद्धिनो अभाव छे. कार्य-कारणपणुं, धर्म-धर्मीपणुं, आधार-आधेयपणुं, विभिन्न क्रियापणुं वगेरेथी भेदनी सिद्धि होवाथी, अवयव अने अवयवीनो भेद ज छे ने ? समाधान- जो तमारा पक्ष प्रमाणे अवयव अने अवयवीनो भेद मानवामां आवे, तो वृत्तिनी उपपत्ति थती नथी. खरेखर, ते वृत्ति दरेक आश्रयमां एक देशथी के सर्व भागथी छे ? त्यां एक आधेयनुं आश्रय दीठ एक भागथी वृत्तित्व नथी, केम के- निरवयव छे. अर्थात् एक अवयवी आदिना अंशनो अभाव होवाथी अनेक अवयव आदि आधारमां वृत्ति थती नथी. एक अवयवीनी आश्रय दीठ सर्व देशथी वृत्तिता नथी, केम के-घणा अवयवीओ मानवानी आपत्ति आवे छे, केम के- पोताना अवयवोमां दरेक (अवयवी) सर्व देशथी वर्ते छे. वळी 'अवयवी प्रदेशवाळो छे'- एम मानवुं पण व्याजबी नथी. अहीं पण वृत्तिविकल्प द्वारा अनवस्था छे, केम के- एक देशथी के सर्वदेशथी वृत्तिनो संभव छे. ए सिवाय वृत्ति अप्रसिद्ध छे. 'अहीं आधार अने आधेयनो योजक समवाय नामक बीजो प्रकार वर्ते छे.' (वृत्ति-समवायथी अवयव अने अवयवीमां संबंध माने छे. अयुतसिद्ध आधार्य-पट अने आधारतंतु पदार्थोनो (A तंतुओमां पट छे) आवा ज्ञानना हेतु-संबंध 'समवाय' छे. आ समवाय द्रव्य-गुण-धर्म-सामान्य-विशेष एम पांच पदार्थोमां रहे छे, माटे समवाय 'वृत्ति' कहेवाय छे. आ समवाय संबंधथी सर्वथा भिन्न अवयव-अवयवीनो व्यवहार थाय छे.) एम पण न मानवुं, केम के- समवाय एटले जे समवेत थाय-स्थिति करे, ते समवाय. आवी व्युत्पत्तिथी, प्रतीति थवाथी ते समवाय रूप वृत्तिमां, दरेक आश्रयमां एक देशथी वृत्ति करे छे के-सर्व भागथी आ बे विकल्प, कोई विघ्न वगर लागु थतां पूर्वोक्त दोष अवश्य लागु पडे छे. माटे अवयवीनो (आधेयनो) पोताना आश्रयोमां जो एकान्तथी भेद मानवामां आवे, तो त्यां वृत्तिनी उपलब्धि थती नथी. माटे नियम एवो छे के- ज्यां जेनो एकान्तथी भेद छे, त्यां तेनी वृत्तिनी उपलब्धि थती नथी. जेम के विन्ध्याचलना हिमायल पर्वतमां. Page #180 -------------------------------------------------------------------------- ________________ सूत्र - 17, तृतीय किरणे 143 पोताना आश्रयोमां (अवयवोमां) तो अवयवी आदिनी वृत्तिनी उपलब्धि होवाथी एकान्तथी भेद नथी. आ कारणथी सर्वथा भेद बाधित होवाथी भिन्न प्रतिभासत्त्व नामनो हेतु कालात्ययापदृष्टि (प्रमाणथी बाधित) छे. शंका- घटमां, ते घटथी सर्वथा भिन्न पण जळनी वृत्तिनी उपलब्धि होवाथी व्यभिचार केम नहि? समाधान - त्यां परिणामविशेष संयोग रूप वृत्ति-संबंधनो संयोगी घट अने जळथी सर्वथा भेद नथी. जो संयोगीओथी संयोगनो सर्वथा भेद मानवामां आवे, तो संयोगना अभावनो प्रसंग आवे ! खरेखर, संयोगथी सर्वथा भिन्न संयोगनी उत्पत्तिमां "जळनो घटमां संयोग' - एवो व्यवहार केवी रीते थाय? माटे ते संयोग रूप वृत्तिसंबंध त्यां होवो ज जोईए. जो ते बंने संयोगीओथी संयोगनी उत्पत्ति होवाथी "घटमां जळनो संयोग छे'- एम मानवुं, ते संयोगनी उत्पत्ति, काळ आदिथी पण होई, त्यां पण तेवा प्रकारना व्यवहारनी आपत्तिथी खंडित थई जाय छे. तेथी बे संयोगीओथी संयोग जुदो कोई पदार्थ नथी, माटे पूर्वोक्त हेतुमां व्यभिचार नथी. सर्वथा बीजा पदार्थ रूप क्यांय वृत्तिनी उपलब्धि नहि होवाथी विरोध पण नथी. शंका- jo Ama che, to avayava-अवयवी आदिमां कई वृत्ति छे? समाधान- अवयव-अवयवी आदिनो कथंचित् तादाम्य (अभेद) नामनी वृत्ति कहेवाय छे. शंका- जो कथंचित् तादाभ्य नामनी वृत्ति मानो छो, तो शुं आपने पण वृत्तिविकल्पजन्य दोषनो प्रसंग केम नहि? समाधान- पदार्थोमां भेद-अभेदथी मिश्र एक वस्तुनुं स्वरूप होई, अवयव आदिथी अवयवी आदिनुं तादाभ्य अशक्य विवेचनवाळुं होई ते दोषोना अवकाशनो अभाव छे. आ प्रमाणे गुण अने गुणीनी, क्रिया अने क्रियावंतनी, तेमज सामान्य अने सामान्यवाळानी पण वृत्तिनी उपपत्ति जाणवी. अथ देशमाह प्रदेशादर्वाचीनस्कन्धभागा देशाः । 17 / प्रदेशादर्वाचीनेति । अयम्भावः, व्यणुकादिक्रमेणानन्तानन्तपरमाणुकावसानाः संघातविशेषात्समुत्पन्ना बहवस्स्कन्धा भवन्ति, तत्र स्वेषु स्वेषु स्कन्धेषु प्रदेशात्मकमेकं परमाणु - पूर्णञ्च स्कन्धं विहाय तदपृथग्भूता द्विव्यादिपरमाणुसंघाता देशा उच्यन्ते, न तावत्तदपृथग्भूत एकः परमाणुदेशस्तस्य प्रदेशत्वात्, यथा घटस्य ग्रीवोदरपृष्ठादयो देशाः । तत्पृथग्भूतानान्तु ग्रीवादीनां स्कन्धान्तरत्वमेवेति । / Page #181 -------------------------------------------------------------------------- ________________ 144 तत्त्वन्यायविभाकरे हवे देशने कहे छे केभावार्थ- प्रदेश अने स्कंधना मध्यस्थ स्कंधना भागो "देश' कहेवाय छे. विवेचन- अहीं कहेवानो भाव एवो छे के- यमुक आदि क्रमथी अनंत अनंत परमाणुक पर्वत विशिष्ट संघातथी पेदा थयेल स्कंधो होय छे. त्यां पोतपोताना स्कंधोमां प्रदेश रूप एक परमाणुने अने पूर्ण स्कंधने छोडीने अंधथी छूटा नहि थयेला - माहि 35 52मा संघातो 'हे' उपाय छे. ते स्कंधथी छूटो नहि थयेलो एक परमाणु देश कहेवातो नथी, केम के ते छूटो नहि थयेलो परमाणु प्रदेश' तरीके कहेवाय छे. जेम के- घडानो कांठो, मध्य भाग अने पाछळनो भाग वगेरे देश कहेवाय छे, जयारे घडाथी छूटा थयेला कांठा वगेरे बीजा स्कंध रूपे कहेवाय छे. अथ प्रदेशमाह केवलप्रज्ञागम्यस्कन्धानुवतिसूक्ष्मतमो भागः प्रदेशः । 18 / केवलप्रज्ञेति । योऽयं भागोऽतितरां सूक्ष्मः स्कन्धादपृथग्भूतः केवलप्रज्ञयैव गम्यस्स प्रदेश इत्यर्थः । यथा घटस्यापृथग्भूतस्सुसूक्ष्म एकः परमाणुभागः । स्कन्धोऽयं भेदात्सङ्घाताद् भेदसङ्घाताभ्याञ्च जायते, तत्र भेदः संहतानां बाह्याभ्यन्तरपरिणामकारणसन्निधाने सति विदारणं, यथा पूर्णस्कन्धादेकस्याणोर्भेद एकाणुभेदात्तन्न्यूनस्कन्धो जायते, एवं द्वित्र्यादिपरमाणुभेदक्रमेण यावद्विप्रदेशस्कन्धैर्भाव्यम् । पृथग्भूतानामेकीभावः संघातः, यथा द्वयोः परमाण्वोस्संघातात् द्विप्रदेशो द्विप्रदेशस्याणोश्च संघातात्त्रिप्रदेशस्स्कन्ध इत्यादिप्रकारेण जायते, एकसामयिकाभ्यां भेदसंघाताभ्याञ्च द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते यथाऽन्यस्य परमाणोस्संघातेनान्यतः स्कन्धाद्भेदेनेति । एवं परिप्राप्तबन्धपरिणाम एव स्कन्धः, तत्र च केषाञ्चित्स्कन्धानां प्रयोगनिरपेक्षो वैस्रसिक आदिमदनादिमद्भिन्नः, तत्राद्यो विद्युदुल्कामेघादिविषयः स्निग्धरूक्षगुणनिमित्तः, अपरश्च धर्माधर्माकाशविषयः, केषाञ्चिच्च स्कन्धानां जीवप्रयोगसहचरिताचेतनद्रव्यपरिणतिलक्षणो यथा स्तम्भकुम्भादिविषयः । तथा स्कन्धा अन्त्यस्थौल्या आपेक्षिकसौम्यस्थौल्या इत्थमनित्थंसंस्थानाश्च, यथा निखिललोकव्यापी महास्कन्धोऽन्त्यस्थूलतावानवयवविकासमपेक्ष्यैवं बोध्यम्, प्रवचने त्वस्य सूक्ष्मपरिणामत्वमुक्तम् । बदरादौ चामलकापेक्षया बदरं सूक्ष्मं चणकापेक्षया च स्थूलमिति, वृत्तव्यस्रचतुरस्राऽऽयतपरिमण्डलादिरूपमित्थं संस्थानं, ततोऽन्यदनित्थं संस्थानं, वृत्तादिरूपेण निरूपयितुमशक्त्यत्वादिति ॥ Page #182 -------------------------------------------------------------------------- ________________ 145 सूत्र - 18, तृतीय किरणे हवे प्रदेशने कहे छे केभावार्थ- केवळ बुद्धिथी गम्य-स्कंधथी अभिन्न, स्कंधवर्ती अत्यंत सूक्ष्म रूप भाग 'प्रदेश' कहेवाय छे. विवेचन- जे, आ अत्यंत सूक्ष्मतम, स्कंधथी प्रतिबद्ध, केवलज्ञानथी ज गम्य भाग, ते "प्रदेश" एम अर्थ समजवो. जेम के- घटथी नहि पृथफ थयेल एक परमाणु रूप भाग. आ स्कंध (1) भेदथी, (2) संघातथी, तथा (3) भेद अने संघात उभयथी पेदा थाय छे. त्यां भेद- संतो (संघातजन्य, हयणुक आदि क्रमथी अनंतानंत परमाणुक पर्वत स्कंधो)ना बाह्य अने अत्यंतर परिणाम कारणोनुं समीपपणुं होय छते भेद. जेम के- पूर्ण स्कंधमांथी एक अणुनो भेद. ज्यारे एक अणु पृथगू थाय छे, त्यारे एक अणुना भेदथी एक अणु न्यून स्कंध पेदा थाय छे. आ प्रमाणे बे-त्रण आदि परमाणुओना भेदक्रमथी ढिप्रदेशी ढंधनी उत्पत्ति पर्यत विचारवुं. संघात- छूटा थयेला परमाणुओनुं एकठा थवुं. जेम के- बे परमाणुओना संघातथी "द्धिप्रदेशी ढंध." द्विप्रदेशमां एक परमाणुना संघातथी 'त्रिप्रदेशी ढंध." आ प्रमाणे संख्यात, असंख्यात आदि परमाणुओना संघातथी तेटला तेटला प्रदेशवाळा 'स्कंधो पेदा थाय छे. भेद अने संघात- द्विप्रदेशी आदि स्कंधो, एक ज समयमां ढयणुक स्कंधथी एक अणुनो भेद थाय छे अने बीजो अणु भेगो थाय छे. माटे ज कहेवाय छे के-एक समयवाळा भेद अने संघातथी 'यणुक आदि स्कंधो' उत्पन्न थाय छे. जेम के- एक स्कंधमांथी भेद द्वारा बीजा स्कंधमां परमाणु मळवाथी धयणुक आदि स्कंधो थाय छे. आ प्रमाणे परस्पर आश्लेष रूप बंधपरिणामनी प्राप्तिवाळो "स्कंध' कहेवाय छे. अहीं केटलाक स्कंधोनो बंध, जीवव्यापार रूप प्रयोगथी जन्य बंध (प्रायोगिक). जेम के-औदारिक आदि शरीर; लाखथी चोंटाडेल लाकडां आदि, पासा, सोगठाबाजी वगेरे विषयवाळो. LA केटलाक स्कंधोनो प्रयोगनी अपेक्षा वगर-स्वभावजन्य बंध ते स्वाभाविक बंध आदिवाळो अने अनादिवाळो ema be प्रकारनो छे. (1) आदिवाळो स्वाभाविक बंध जेम के- विजळी, वादळो, इन्द्रधनुष्य, उल्का (रखाना आकार जेवो आकाशमांथी पडतो तेजनो समूह), मेघजन्य, अग्नि वगेरे विषयवाळो, विषम गुणविशेषथी परिणत परमाणुजन्य स्कंध परिणाम रूप छे, स्निग्ध ऋक्षगुण निमित्तजन्य छे. (2) अनादिवाळो स्वाभाविक बंध : धर्म-अधर्म-आकाश रूप विषयवाळो. केटलाक स्कंधोनो बंध प्रयोग-स्वभावजन्य, जीवप्रयोग सहकृत अचेतन द्रव्यपरिणति लक्षणवाळो. जेम के-स्थंभ-कुंभ आदि विषयवाळो मिश्रबंध छे. आ तेमज स्कंधो (1) अत्यंत स्थूलता (परमाणु समुदाय परिणाम)वाळा. जेम के- समस्त लोकव्यापी, - अचित्त महा स्कंध. अहीं अवयव विकासने स्थूल भाव तरीके कहेवामां आवेल छे. प्रवचनमां तो आ सूक्ष्मपरिणामी तरीके कहेवाय che. Page #183 -------------------------------------------------------------------------- ________________ 146 तत्त्वन्यायविभाकरे आ आपेक्षिक सौम्य स्थौल्यवाळा स्कंधो होय छे. (1) आपेक्षिक सौम्य स्थौल्यवाळा अपेक्षा रूप प्रयोजनवाळा सौम्य-सूक्ष्मतमवाळा वयणुक आदिमां. संघातपरिणामनी अपेक्षावाळुं सौम्य होय छे. कयणुक अंध चणुक आदिनी अपेक्षाए सूक्ष्म (नानो) छे, केम के- स्कंध परिणाम सूक्ष्म छे. जेम के- आमलानी अपेक्षाए. बोर सूक्ष्म छे अने आपेक्षिक स्थौल्पवाळुं बोर चणानी अपेक्षाए मोटुं छे. बोरनी अपेक्षाए आमां स्थूल छे, आमलाथी दाडम स्थूल छे. अहीं अवयवोना विकास होते छते बादर परिणाम समजवो. तेथी आमलक आदि चग्राह्य छे आ इल्वे संस्थानवाळा-अनित्यं संस्थानवाळा स्कंधो होय छे. (1) इत्थं संस्थानवाणो 45-वृत्त, स, यतुरस, भायत, परिमंडल माह 35 छत्थं (नियत) संस्थानवाळो स्कंध कहेवाय छे. (2) अनित्य संस्थानवाळो स्कंध-इत्ये संस्थानथी भिन्न अनित्य संस्थानवाळो स्कंध. आ अनित्य संस्थान, वृत्त आदि प्रकारथी जे निरूपण करी शकातुं नथी. अथ परमाणुमादर्शयति स एव पृथग्भूतश्चेत्परमाणुरिति व्यवहियते । अयं परमाणुस्सर्वान्तिमकारणं द्रव्यानारभ्यः कार्यलिङ्गकश्च । 19 / स एवेति । प्रदेश एवेत्यर्थः, स्कन्धादिति शेषः । एतेन परमाणोधंदादेवोत्पादोनसंघातान्नापि भेदसंघाताभ्यामिति सूचितम् । इदञ्च पर्यायनयाभिप्रायेण कार्यत्वोपवर्णनं विज्ञेयम्, स्नेहरौक्ष्यादिविगमात्स्थितिक्षयतो द्रव्यान्तरेण भेदात्स्वभावगत्या च व्यणुकादिस्कन्धभेदादुपजायमानत्वात् । द्रव्यनयापेक्षयात्वाह-अयमिति । सर्वान्तिमकारणमिति, सर्वेषां द्वयणुकादिद्रव्याणां कारणं, सर्वमेव हि द्रव्यं विदार्यमाणमसंभवद्भेदपरमाणुपर्यवसानं जायते, न पुनरत्यन्ताभावरूपं निरुपाख्यमिति भावः । द्रव्यानारभ्य इति, स्वतो द्रव्यावयवद्वारेणाभेद्यः, द्रव्यान्तरावयवद्रव्यभिन्नत्वात् । रूपादिभिस्तु स्याद्भेदवान्, न च परमाणुरसन् निष्प्रदेशत्वाद्गगनकुसुमवदिति वाच्यम्, सावयवद्रव्याभावात् सावयवप्रतिक्षेपेण चावश्यमनवयवेन सता वस्तुनैव भवितव्यं स चादिमप्रदेशोऽणुरित्युच्यते, न च परमाणुः सावयवः संस्थानित्वात् कलशादिवदिति वाच्यम्, असिद्धेः, संस्थानस्य द्रव्यावयवप्रयुक्तत्वाद्र्व्यावयवासिद्धौ तदसिद्धेः, नाप्यसन्परमाणुरसंस्थानित्वादिति वाच्यम्, आकाशादौ व्यभिचारात् । तथा च परमाणुर्द्रव्यात्मना स्यान्निरवयवो भावात्मना च स्यात्सावयवः, रूपाद्यवयववत्त्वात् तथा द्रव्यार्थादेशात्स्यात्कारणं, पर्यायार्थादेशाच्च स्यात्कार्यं स्कन्धभेदादुपजायमानत्वादत एव च 1. द्रव्यपर्यायार्थादेशत इत्यर्थः । Page #184 -------------------------------------------------------------------------- ________________ सूत्र - 19, तृतीय किरणे 147 स्यान्नित्यमनित्यञ्चु सान्नित्योऽनित्यश्चमनित्यश्च । कार्यलिङ्गकश्चेति । अणूनामस्तित्वं कार्यलिङ्गादवसेयं, कार्यलिङ्गं हि कारणं, नासत्सु परमाणुषु शरीरेन्द्रियमहाभूतादिलक्षणस्य कार्यस्य प्रादुर्भावः । ननु सर्वान्तिम-कारणत्वेन परमाणोर्निरवयवत्वात्कथमणुकयोः संहतौ व्यणुकस्कन्धो जायते, संश्लेषासंभवात्, संश्लेषो हि तयोरेकदेशेन सर्वात्मना वा स्यात्, नाद्यः सावयवत्वापत्तेः, नान्त्यः सकलस्यापि जगत एकपरमाणुमात्रत्वापत्तेरिति चेन्न, अनेकवस्तुविषये निरवशेषाभिधायित्वेन प्रसिद्धस्य सर्वशब्दस्य द्रव्यात्मनैकस्मिन् परमाणौ प्रयोगासम्भवात् । एकदेशशब्दस्यापि नानात्वेन निश्चितस्य पदार्थस्य कस्यचिद्भागाभिधायिनो निर्भागपरमाणुविषये प्रयोगासंभवाच्च । स्वयं ह्यवयवभूतः परमाणुः परमाणुना सह भेदेन योगमायाति, न त्वण्वन्तरमाविशति, तस्य सक्रियत्वेन परमाणुस्थाकाश एवाऽऽवेशनात्, न च परमाणावनावेशे योगो न संभवति व्यङ्गुलवत् परस्परमनाश्लिष्टत्वादिति वाच्यम्, आवेशतो योग इत्यनुक्तेः किन्तु निरवयवत्वात्, तस्य च द्रव्यप्रदेशान्तरं न संयुक्तमपि तु स्वयमेवेति न कश्चिद्दोषः । अपि च योगस्सम्प्राप्तिलक्षणो न चासौ प्रदेशैरेव क्रियते, निष्प्रदेशस्यापि स्वयं प्राप्तौ विरोधाभावात् । एवं परमाणव एते प्रतिघातिनोऽप्रतिघातिनश्च तत्र प्रतिघातस्त्रिविधो बन्धलक्षण उपकाराभावलक्षणो वेगलक्षणश्चेति । बन्धपरिणामप्रतिघातःस्निग्धरुक्षत्वप्रयुक्त बन्धतः, लोकादन्यत्र जीवाजीवानां गतेः प्रतिघात उपकाराभावात्, आगच्छत वैस्रसिकवेगवता परमाणुना परमाणोः प्रतिघातो वेगात् वेगवतोरेवाण्वोः प्रतिघातात्, एकस्मिन्नेवाकाशप्रदेशेऽनन्तानामपि परमाणूनामवगाढत्वमप्रतिघातपरिणामात्, व्याप्तैकापवरके प्रदीपप्रभयेवान्यप्रदीपप्रभाणां, शीततमश्शब्दपुद्गलानामप्रतिघातित्वदर्शनात् । इत्थञ्च परिणामविशेषात्प्रतिघातित्वमप्रतिघातित्वञ्च सम्भवति पुद्गलेषु, यथा शब्दस्तावत् तिरस्कृतोऽपि कुड्यादिभिरप्रतिहन्यमानः श्रवणपथमभ्युपैति, स एव कदाचिदुह्यमानत्वाद्वायुना प्रतिहन्यते प्रतिवातस्थितेनानुपलभ्यमानत्वात्, अनुवातस्थितेनोपलभ्यमानत्वाच्चेति दिक् ॥ वे 52भाशुने शवछ :भावार्थ-ते प्रदेश ज स्कंधमांथी पृथ थयेलो जो होय, तो "परमाणु तरीके व्यवहारमां आवे छे. आ परमाणु सर्वना अंतिम कारण तरीके द्रव्यथी अजन्य, कार्य रूपी लिंगथी गम्य-अनुमेय छे. 1. बन्धपरिणामोऽन्योऽन्याङ्गाङ्गिभावपरिणामः, न तु नैरन्तर्येण परस्परं संयोगमात्रं, तथा सति प्रतिघातो न स्यादेव । अनन्तानामपि परमाणूनां संयोगवृत्त्यैकस्मिन्नाकाशप्रदेशेऽप्रतिघातेन वृत्तेरिति भावः । 2. एकस्मिन् परमाणौ कथं प्रतिघातित्वाप्रतिघातित्वे विरुद्धे स्त इत्याशंकायां सद्दष्टान्तमाहेत्थञ्चेति । Page #185 -------------------------------------------------------------------------- ________________ 148 तत्त्वन्यायविभाकरे विवेचन- ते प्रदेश ज स्कंधमांथी अलग थयेलो "परमाणु' कहेवाय छे. आ कथनथी परमाणुनी उत्पत्तिभेदथी (स्कंधभेदथी) ज थाय छे. संघातथी अने भेदसंघातथी उत्पत्ति थती नथी, एम सूचन कराय छे. आ भेदजन्य परमाणुनिष्ठ कार्यत्वनुं वर्णन पर्यायनयना अभिप्रायथी जाणवुं जोईए, केम के-स्नेहऋक्षताना विनाशथी, स्थितिना क्षयथी, बीजा द्रव्य द्वारा भेदथी अने स्वभावगतिथी द्वयणुक आदि स्कंधना भेदथी परमाणु उत्पन्न थाय छे. हवे द्रव्यनयनी अपेक्षाथी कहे छे के - "A परमाणु सवत्तिम कारण छे." सर्व मूर्त धयणुक आदि द्रव्योनुं कारण (परमाणु) छे. खरेखर, सघळुं रूपी स्कूलद्रव्यो ज भेदविषय थतां भेदाता अंतिम द्रव्यनुं अशक्य भेदवाळुं परमाणु रूप अंतिम कारण थाय छे परंतु आ भेदविषय द्रव्य अत्यंत अभाव रूप निरूपाख्य (निता रूपाध्या यह्मा- असत्पदार्थ. जेम के-वंध्यापुत्र-शशशृंग वगेरे, अभाव पदार्थ मनमां के वाणीमां न आवे तेनुं स्वरूप वगरनुं.) नथी, एवो अहीं भाव समजवो. (सर्व द्वयणुक आदिनुं कारण (जनक) छे. भेदाता सर्व द्रव्योनुं अंतिम कारण परमाणु छे.) व्यान: पोते (परमाणु) द्रव्य रूप अवयव द्वारा अभेद्य (निरवयव) छे, केम के- बीजा द्रव्यना अवयव (प्रदेश) रूप द्रव्यथी भिन्न छे. परमाणु, एक रस, एक गंध, एक वर्णवाळो अने बे स्पर्शवाळो होय छे. रूप-रस आदि भाव रूप अवयवोथी परमाणु भेदवाळो (सावयव-पर्यायवाळो छे). शंका- अवयव वगरनो होवाथी परमाणु आकाशकुसुमनी माफक असत् (अविद्यमान) केम नहि? समाधान- सावयव द्रव्यनो परमाणु नथी, केम के- सावयव द्रव्यनो प्रतिपक्ष छे. तेथी अवश्य अनवयव वस्तु विद्यमान होवी ज जोईए अने अनवयव सर्वस्तु रूप प्रथम प्रदेश ते ज "परमाणु' रूपे कहेवाय छे. आ प्रमाणे द्रव्यपरमाणु-सिद्धि. शंका- परमाणु अवयववाळो छे, केम के संस्थानवाळो छे. जेम के- घट आदि. तो पछी परमाणु निरवयव केवी रीते? समाधान- संस्थाननी असिद्धि होवाथी परमाणु सावयव नथी, प्रदेश रूप द्रव्यभूत अवयवोथी कहेल संस्थान छे. अर्थात् संस्थानकर्ता द्रव्य अवयवो छे. ते संस्थान, अवयवी घटादिमां अवयवो होते जीते होय छे. ते अवयवो (प्रदेशो) निरवयव परमाणमां नथी, तो अवयवकृत संस्थान पण क्यांथी ज होय? अर्थात् द्रव्य अवयवना अभावमां (कारणना अभावमां) संस्थान (काय)नो अभाव छे. शंका- परमाणु संस्थानशून्य होई असत् केम नहि? समाधान- जो संस्थान वगरनाने असत् मानो, तो संस्थान वगरना आकाश आदि अमूर्तमां व्यभिचार आवे ! Page #186 -------------------------------------------------------------------------- ________________ सूत्र - 19, तृतीय किरणे 149 तथा परमाणु द्रव्य रूपे प्रदेश रूपे) निरवयव पण छे अने वर्ण आदि भाव (पर्याय) रूपे सावयव पण छे, केम के-रूप आदि भाव अवयववाळो छे. तेमज द्रव्यनयनी अपेक्षाए परमाणु कारण छे (हयणुक आदि कार्य प्रत्ये) अने पर्यायनयनी अपेक्षाए परमाणु कार्य छे, केम के- स्कंधना भेदथी उत्पन्न थतो छे. एथी ज (द्रव्यनयथी) ध्रुवताशाळी होई परमाणु नित्य छे अने (पर्यायनयथी) उत्पादव्ययशाळी होई परमाणु अनित्य छे. अर्थात् परमाणु रूपे परमाणु नित्य छे, स्कंध आदि पर्याय रूपे अनित्य छे. परमाणु कार्य लिंगवाळुं छे. परमाणुओनुं अस्तित्व कार्य रूप लिंगथी जाणवुं जोईए. (धूम रूप कार्यथी अग्निनुं अनुमान, फल रूप लिंगथी बीजनुं ज्ञान.) खरेखर कार्य रूप लिंगवाळुं कारण होय छे. परमाणुओनी गेरहाजरीमां शरीर-इन्द्रिय-महाभूत पृथ्वी-जळ-तेज-वायुना विकारो) आदि रूप कार्यनो प्रादुर्भाव नथी, पण परमाणुओनी सत्तामां ज शरीर आदि पौद्गलिक कार्यनो प्रादुभाव छे. शरीर आदि भौतिक दृश्य कार्य प्रत्ये अतीन्द्रिय-सूक्ष्म-नित्य परमाणु कारण छे. अथवा अम्मद् आदि प्रत्यक्ष दृश्य, बादर परिणामने भजनारा कार्य वडे जे अनुमय थाय छे, ते कार्य लिंगवाळो परमाणु छे. शंका- कारणभूत अंत्यद्रव्य होई, परमाणु (आनाथी बीजुं अत्यंत अणु कोई नथी एवा पुद्गलद्रव्य रूप परमाणु) द्रव्य रूप अवयवरहित होवाथी, अवयव वगरना बे परमाणुओनी संहति (एकपणानी प्राप्ति) थये छते, द्विअणु स्कंध केवी रीते सिद्ध थाय? केम के विशिष्ट परस्पर बंधनो असंभव छे. जो संश्लेष मानो, तो अमे पूछीए छीए के- ते संश्लेष, ते बे परमाणुओमां एकदेशथी छे के सर्वदेशथी छे? जो एकदेशथी बे परमाणुओमां मानवामां आवे, तो अवयववाळो परमाणु छे एवी आपत्ति आवी जाय, माटे पहेलो पक्ष बरोबर नथी. सर्व आकाशप्रदेशावच्छेदथी बे परमाणुओमां जो संश्लेष मानो, तो आखुंय जगत एक परमाणु मात्र बनी जाय एवी आपत्ति आवी जाय! माटे बीजो पक्ष व्याजबी नथी. तो द्विअणुक स्कंध केवी रीते सिद्ध थाय ? समाधान- अनेक वस्तु विषयमां समस्त वाचकपणाए लोकमां प्रसिद्ध एवा सर्व शब्दनो, द्रव्य रूपे एक एवा परमाणुमां असंभव छे. वळी नानापणाए निर्धारित पदार्थना कोई एक भागना वाचक एवा एकदेश शब्दनो पण निर्विभाजय भागवाळा परमाणुना विषयमां प्रयोग असंभवित छे. तथाच पोते ज अवयवभूत एवो परमाणु, परमाणुनी साथे भेद द्वारा संबंधने पामे छे, परंतु बीजा परमाणमां प्रवेश करतो नथी, (बीजा परमाणुमय बनी जतो नथी.) केम के ते परमाणु क्रियावाळो होवाथी परमाणुमां रहेल आकाशमां प्रवेश करे छे. शंका- प्रवेश वगरना परमाणुमां योग संभवतो नथी, केम के- द्विअंगुलनी माफक परस्पर संश्लिष्ट नथी तो योग केवी रीते संभवे ? Page #187 -------------------------------------------------------------------------- ________________ 150 तत्त्वन्यायविभाकरे समाधान- प्रवेशथी yoga che ema ame कहेतां नथी. परंतु निरवयव होवाथी, तेनो (द्विअणुकनो) द्विअंगुलनी माफक द्रव्य रूप बीजो प्रदेश संयुक्त नथी. आ परमाणु पोतेज योगवाळो छे, एटलुं ज अमे कहीए छीए. आवी रीते कोई जातनो दोष नथी. वळी योग संप्राप्ति रूप लक्षणवाळो छे. आ योग प्रदेशोथी करातो नथी. प्रदेश वगरना परमाणुने पण स्वयं प्राप्ति छे ज, एमां विरोध नथी. जो के परमाणुओ तीक्ष्ण शस्त्रथी छेदाता नथी, अग्निथी बळता नथी, पाणीथी भींजाता नथी अने कोई एक बीजा पुद्गलथी हणाता नथी. पर्वत-जळ-अग्निमां परमाणुओनी गतिमां विघातनो अभाव होवाथी परमाणु अप्रतिहत गतिवाळो कहेवाय che. to पण आ परमाणुओ (a) प्रतिघाती अने (ब) अप्रतिघातवाळा होय छे. (a) त्यां प्रतिघाती त्रण प्रकारनो छे. (1) बंधपरिणाम रूप, (2) उपकारना अभाव रूप अने (3) वेग रूप छे. (1) बंधपरिणाम-(अहीं बंधपरिणाम परस्पर अंगांगभाव परिणाम समजवो. परंतु निरंतरपणाए परस्पर संयोग मात्र नथी. जो निरंतर परस्पर संयोग मात्र बंधपरिणाम मानो, तो प्रतिघात न थाय ! केम के- अनंत पण परमाणुओ संयोगसंबंधथी एक आकाशप्रदेशमां अप्रतिघात परिणामथी रहे छे.) बंधपरिणाम प्रतिघात स्निग्ध-रूक्षत्वजन्य बंधथी थाय छे. अर्थातु विमात्र स्निग्धरूक्षपणाए करी परमाणनो बीजा परमाणनी साथे संबंध थवाथी बंधपरिणामजन्य प्रतिघाती परमाण थाय छे. (अह प्रतिघात एटले एकदेशवाळा अवगाहमां परस्पर प्रतिहनन-सामे अथडाववुं.) (2) उपकारभाव लक्षणवाळो प्रतिघात-लोक सिवाय अलोकमां जीव-अजीवनी गतिनो प्रतिघात छे, केम के- गतिउपकारक धर्मास्तिकायनो अभाव होवाथी गमनक्रिया प्रत्ये उपकारकनो असंभव छे, माटे परमाणु लोकान्तमां प्रतिहत थाय छे. ते परमाणु उपकाराभाव प्रतिघाती कहेवाय छे. (3) वेगलक्षणवाळो प्रतिघात-स्वाभाविक परिणाममां परिणत, कोई एक परमाणु अत्यंत शीध्र गतिथी आवतो, तेवा ज (तथाविध) वेगवाळा आवता कोई एक बीजा परमाणु वडे प्रतिहत-स्तुलित थाय छे. ते परमाणु वेगप्रतिघाती कहेवाय छे. (ब) अप्रतिघाती परमाणुओ-एक ज आकाशप्रदेशमां अनंत एवा पण परमाणुओनो अवगाह छे, केम के- ते परमाणुओ अप्रतिघात नामक परिणामथी परिणत छे. जेम के- प्रदीपनी प्रभा वडे व्याप्त एक ओरडामां अन्य दीपकोनी प्रभाओनी स्थिति छे. वळी शीतपणाए परिणत शीत पुद्गलो, तमः (अंधकार)पणाए परिणत तमःपुद्गलो अने शब्दपणाए परिणत शब्दपुद्गलो अप्रतिघाती देखाय छे. तेनी माफक परमाणु एक आकाशप्रदेशमां रहेल अवगाह करता, घणा बीजा पण परमाणुओ प्रत्ये विघात करवा समर्थ थतो नथी. आ प्रमाणे परिणामना भेदथी एक ज परमाणुमां (पुद्गलोमां) प्रतिघातित्व-अप्रतिघातित्व (परस्पर विरुद्ध) बंने संभवे छे. जेम शब्द, तिरस्कृत पण भींत वगेरेथी प्रतिघातने नहि पामतो संभळाय Page #188 -------------------------------------------------------------------------- ________________ 151 सूत्र - 20, तृतीय किरणे छे. प्रतिकूळ वायुथी वहन करातो शब्द प्रतिहत थाय छे माटे संभळातो नथी, जयारे अनुकूळ वायुथी वहन करातो शब्द गंधनी माफक उपलब्ध थाय छे. वायुथी शब्द वहन कराय छे एमां संशय न करो ! अथ पुद्गलानां न केवलं स्पर्शादय एव धर्मा अपि तु शब्दादयोऽपीत्याह शब्दान्धकारोद्योतप्रभाच्छायाऽऽतपादिपरिणामवान् । 20 / शब्देति । प्रत्यर्थनियतसङ्गतवर्णादिविभागवान् ध्वनिः शब्दः, अनादिवृद्धपरम्परासंकेतप्रसिद्धिवशात् प्रत्यर्थनियतत्वं, परस्परापेक्षातः स्वाभिधेयैकार्थकारितया शिबिकोद्वाहकवत् सङ्गतत्वं वर्णपदवाक्यानि, अव्यक्तशब्दश्च विभागस्तद्वान् ध्वनिरेव शब्दस्स च पुद्गलपरिणामत्वात्प्रतिविशिष्टपरिणामानुगृहीतः पुद्गलद्रव्यरूप एव, अत एव मूर्तत्वंद्रव्यान्तरविक्रियापादनसामर्थ्याच्च । न च शब्दो न पुद्गलपरिणामो निश्छिद्रभवनाभ्यन्तरतो निर्गमनात्, तत्र बाह्यतः प्रवेशात्, व्यवधायकाभेदनादेश्च दर्शनात्, यस्तु पुद्गलस्वभावो न तस्यैवंदर्शनं, यथा लोष्ठादेः, तथादर्शनं च शब्दस्य, ततो न पुद्गलस्वभावत्वमिति वाच्यम्, पुद्गलस्वभावत्वेऽपि तदविरोधात्, सूक्ष्मस्वभावत्वाद्धि तस्य निश्छिद्रनिर्गमनादयो न विरुद्धयेरन् स्नेहादिस्पर्शादिवत्, कथमन्यथा पिहितकलशाभ्यन्तरतस्तैलजलादेर्बहिनिर्गमनं स्निग्धतादिविशेषदर्शनादनुमीयेत । कथं वा पिहितनिश्छिद्रमृद्धटादेर्जलाभ्यन्तरनिहितस्यान्तरशीतस्पर्शोपलम्भात्सलिलप्रवेशोऽनुमीयेत, तदभेदनादिकं वा तस्य निश्छिद्रतया प्रेक्षणात्कथमुत्प्रेक्षेत, तस्मात्स्नेहादिस्पर्शादिभिर्व्यभिचारी हेतुः । न च शब्दो न पुद्गलस्वभावः, अस्पर्शत्वात् सुखादिवदिति बाधकसद्भावान्न पुद्गलस्वभावत्वं शब्दस्येति वाच्यम्, हेतोरसिद्धत्वात्, यतः कर्णशष्कुल्यां कटकटायमानस्य प्रायशः प्रतिघातहेतोः श्रवणाधुपघातिनः शब्दस्य प्रसिद्धिरस्पर्शत्वकल्पनामस्तङ्गमयति । न च शब्दस्य पुद्गलपर्यायत्वे चाक्षुषत्वप्रसङ्ग इति वाच्यम्, गन्धपरमाणुवददृश्यत्वात्, एतेन शब्दस्याकाशगुणत्वं निरस्तं मूर्त्तत्वात्, नहि रूपादयो व्योमगुणा इति व्यवहारः शोभते तस्मात् पुद्गलानामेव तथाविधः परिणामः शब्दव्यपदेशमश्नुते, तथा च परिणामपरिणामिनोरभेदेन स्याद्रव्यं स्याद्गुण इति विज्ञेयम् । अन्धकारस्तावत्पुद्गलपरिणाम एव भित्त्यादिवद् दृष्टिप्रतिरोधकारित्वात्, पटादिवदावारक त्वात्, न तु तेजोऽभावरूपः, व्यवधानक्रियासामर्थ्यात् भित्त्यादिवत्, अभावरूपत्वे हि निष्क्रियत्वेन 1. स्वयं विशेषणानामर्थमाहानादीति । 2. शब्दस्य मूर्तपुद्गलपरिणामत्वादेवेत्यर्थः । शब्दस्य मूर्त्तत्वे हेत्वन्तरमाह द्रव्यान्तरेति, चशब्दो हेत्वन्तरसमुच्चायकः, तेन प्रतीपयायित्वाद्वारानुविधायित्वादित्यादयो हेतवो ग्राह्याः ॥ 3. दृष्टळवधानकरणे सामर्थ्यादित्यर्थः । Page #189 -------------------------------------------------------------------------- ________________ 152 तत्त्वन्यायविभाकरे व्यवधानक्रियाकर्तुत्वं न स्यात्तस्य, न च यत्कार्यद्रव्यं न तत्तैजसेन प्रकाशेन विरुध्यते, विरुध्यते च तमः, ततो न द्रव्यकार्यं तदिति वाच्यम्, तेजःप्रकाश-योरेकत्वेनाभ्युपगमात्, जलादिद्रव्यस्य च तद्विरोधकत्वेनोक्तहेतोरसिद्धत्वात् । न च तेजःप्रकाशयोरेकत्वं न सम्भवति, धाराधरे निरन्तरधारं वर्षत्यलिन्दकादिप्रतिष्ठापितेन प्रदीपेन बहिरपि प्रद्योतनात्, अन्यथा जलपातेन प्रशान्ततया बहिःप्रकाशो न दृश्येतेति वाच्यं, तथा विधत्वमपरित्यजतां प्रदीपसम्बन्धिनां पुद्गलानां जलबिन्दुसम्पर्केण तथाविधत्वपरित्यागात् तत्समकालमेव प्रदीपशिखया विकीर्णानां कृशानुपुद्गलानामपरेषां तदाकाशदेशप्राप्तेः तेषाञ्च परिणामविशेषतो वडवानलावयवानामिव जलपातेन शमयितुमशक्यत्वात्, तथा च परिणामवैचित्र्यात् पुद्गलानां विरोधाविरोधपरिणामभाक्त्वेन नास्माकं कश्चन विरोध इति । एवमुद्योतोऽपि चन्द्रग्रहनक्षत्रादीनां शीतप्रकाशः, स आह्लादकत्वात् प्रकाशकत्वाच्च जलाग्न्योरिव मूर्त्तद्रव्यपरिणाम एव, पद्मरागादीनां प्रकाशोऽप्युद्योतोऽनुष्णाशीत-त्वात्पुद्गलपरिणामः । प्रभा च सूर्याचन्द्रमसोस्तेजस्विपुद्गलानाञ्च प्रकाशरश्मिभ्यो निर्यदुपप्रकाशः सोऽपि विरलप्रकाशरूपत्वात् पुद्गलपरिणाम एव । एवं छायापि द्रव्यं क्रियावत्त्वाद्धटवत् छाया गच्छतीति प्रत्ययात्तस्य क्रियावत्त्वम् । देशाद्देशान्तरप्राप्त्युपल-म्भतोऽपि तत्सिद्धेः । न च वारकद्रव्येण तेजसः सान्निध्यनिषेधे वारकद्रव्यगतक्रियायाः तेजोऽभावरूपायां छायायामारोपेण छाया गच्छतीति व्यवहार इति वाच्यम्, मुख्यक्रियाया बाधाभावे आरोपासंभवात्, तस्या गतिमत्त्वे बाधकाभावात्, एवं शिशिरत्वादाप्यायकत्वाच्च जलवातादिवद् द्रव्यत्वसिद्धेः एवमातपोऽपि दिवाकरविमानात्स्वभावतः शीतलादपि समुपजायमान उष्णप्रकाशरूप: पुद्गलपरिणाम एव तापजनकत्वात्, स्वेदहेतुत्वादुष्णत्वात्कृशानुवदिति ॥ हवे पुद्गलोना केवल स्पर्श आदि ज धर्मो (गुणो) छे, बीजा नथी एम नहि. परंतु शब्द आदि पण पुगताना धर्मो (पर्यायो) छ. ते वस्तुने 4 छ : भावार्थ- शब्द-अंधकार-उद्योत-प्रभा-छाया-आतप आदि रूप परिणाम (पर्याय)वाळो परमाणु रूप पुल छे. विवेचन- शब्द, प्रत्येक अर्थमां नियत अने संगत एवा वर्ण आदि रूप विभागवाळो ध्वनि, ए 'za6.' 1. उत्पत्तिस्थानस्थानामेव प्रदीपपुद्गलानां जलेन विरोधो, न ततो बहिनिस्सृतानामिति स्याद्विरोधस्स्यादविरोधश्चेति भावः । Page #190 -------------------------------------------------------------------------- ________________ सूत्र - 20, तृतीय किरणे 153 अर्थात् अनादि वृद्ध पुरुषोनी परंपराना करेल संकेत (जेम के- आ शब्दनो आ अर्थ वाच्य छे. आ वाच्यनो आ शब्द वाचक छे, आवी पुरुषाधीन-अर्थबोधक शक्ति)नी प्रसिद्धिना विशे (स्वाभाविक, योग्यता नामक शब्दनी अर्थप्रतिपादन शक्ति वशे पण) प्रत्येक अर्थमां नियत, परस्परनी अपेक्षाथी शब्दना वाच्यभूत, एक अर्थ करनार वाचकपणुं होई शिबिकाना उद्वाहकनी माफक (जेम शिबिका अने शिबिकाने उपाडनार परस्पर अपेक्षा राखी एक कार्य करे छे, तेम शब्द अने अर्थ परस्पर अपेक्षा राखी आत्माना ज्ञान रूप एक कार्य करे छे.) संगत, वर्ण, (अकार आदि, भाषावर्गणाना परमाणु रूप पुद्गलोथी जनित वर्ण) पद, (वर्णसमुदाय rU5) वाक्य (पदोना समुदाय rU5) अर्थात् वर्ण-पद-वाक्य रूप अने अव्यक्त शब्द (बेइन्द्रियथी मांडी तिर्यंच पंचेन्द्रियोनो जे शब्द, परस्पर पत्थरोना अथडाववाथी थतो शब्द तथा वाजिंत्र आदिनो शब्द अने व्यक्त अक्षरोना अभावथी अव्यक्त शब्द) नामक प्रकारवाळो ध्वनि ज "शब्द" (कानथी ग्रहण थतुं होई श्रोत्रग्राह्य शब्द) कहेवाय छे. ते शब्द पुद्गलना परिणाम रूप होवाथी विशिष्ट परिणामथी परिणत पुद्गलद्रव्य रूप छे. (ते शब्द,मेघना अवाजनी माफक स्वाभाविक अने जीवव्यापार रूप प्रयोगजन्य प्रायोगिक. जेम केमृदंग आदिनो अवाज (तत), वणा आदिनो ध्वनि (वितत), कांसीजोडा आदिनो अवाज (घन), वांसळी वगेरेनो अवाज (शुषिर), करवत-काष्ठ आदिना संघर्षणजन्य अवाज (संघर्ष), अने व्यक्ति वाणीवाळा मनुष्य आदि वडे वर्णपद-वाक्यना आकारे बोलाय ते भाषा विशिष्ट अर्थना बोध प्रत्ये हेतु रूपे शब्द छे.) ते शब्द पुद्गलद्रव्यना परिणाम रूप होई मूर्त (रूप-रस-गंध-स्पर्शवान) छे. अतः शब्द रूप पुद्गलद्रव्य जेम परिणामी होई मूर्ति छे (मूर्त होई परिणामी छे), तेम शब्दमां रहेल रूपीपणुं (पुगलपरिणाम) che, kema ke- jema pIMpaLa vagere vastuo द्रव्यान्तरना वैकारिक संयोगथी विकृत मालुम पडे छे, तेम शब्द पण वर्णोनी उत्पत्तिना स्थान रूप कंठ, मस्तक आदि द्रव्यान्तरना विकारथी विकृत थतो देखाय छे. जयारे ढोल वगेरे वगाडवामां आवे छे, त्यारे नीचेनी भूमिमां कंपन थाय छे. आनुं कारण शब्दनी मूर्तता छे. शंख वगेरेना तीव्र शब्दो कानने बहेरा करी मूके छे. आवुं सामर्थ्य आकाश आदिमां नथी. जेम पर्वतथी प्रतिघात पामेलो पत्थर पाछो पडे छे, तेम पर्वत साथे के गमे ते स्थळे अथडायेल शब्दनो पडघो पडे छे. सर्वत्र शब्द जई शके छे. अगरना धूपनी माफक शब्दमां फेलाई जवानुं सामर्थ्य छे. शब्दनुं विसर्जन थाय छे. जेम घास, पांदडां वगेरेने वायु लई जाय छे, तेम शब्दने वायु लई जाय छे. दीवाने जेम सघळी दिशाओ ग्रहण करे छे, तेम शब्दने सर्व दिशाओ स्थान आपे छे. जेम अभिभावक सूर्यमंडळना प्रकाश वडे, जेम तारासमूह आदि अभिभवनीय बने छे-दबाय छे, तेम अभिभावुक मोटा शब्दथी अल्प शब्द अभिभवनीय छे. तेथी पुलपरिणाम रूप शब्द छे. शंका- शब्द पुद्गलना परिणाम रूप नथी, केम के- छिद्र वगरना मकाननी अंदरथी ते नीकळे छे. त्यां बहारथी प्रवेश छे. व्यवधायक (वच्चे आवनार) ने नहि भेदवा वगेरे देखाय छे, केम के-जे पुद्गलनो Page #191 -------------------------------------------------------------------------- ________________ 154 तत्त्वन्यायविभाकरे स्वभाव छे, तेनुं आ प्रमाणेनुं दर्शन नथी. जेम के- पत्थर वगेरेनुं दर्शन एवंच शब्दमां ते प्रकारनुं दर्शन होई पुगलनुं स्वभावपणुं नथी. समाधान- शब्दमां पुद्गलनुं स्वभावपणुं होवा छतां प्रवेश-निर्गमननो विरोध नथी. खरेखर, ते शब्दना, सूक्ष्म स्वभावना कारणे सघन भवनमां निर्गमन वगेरे, स्नेह आदि स्पर्श आदिनी माफक विरोध वगर घटी शके छे. जो आम न मानवामां आवे, तो आच्छादित घडानी अंदरथी तेल अने जळ आदिनुं बहार नीकळवुं, विशिष्ट स्निग्धता आदि (स्नेह आदि)ना देखावथी केवी रीते अनुमानविषय बनी शके ? आच्छादित सघन माटी, घडा वगेरेनी अंदरनी शीतस्पर्शना अनुभवथी, जळमां घडो राखेलो हतोएवुं केवी रीते अनुमानविषय बनी शके ? ते शब्दनुं, तेम कानने अथवा नहि भेदवा वगेरे निच्छिद्रपणाए दर्शन होवाथी केवी रीते उन्मेला (तक)नो विषय बने? माटे निर्गमन-प्रवेश व्यवधाक अभेदन रूप हेतु, स्नेह आदि स्पर्धादिनी साथे व्यभिचारी छे. अर्थात् पुद्गल-परिणामाभाव रूप साध्यना अभाववाळा घडा रूप पुगलमां स्नेह आदि स्पर्श आदि दश्यमान छे. शंका- शब्दमां पुद्गलनुं स्वभावपणुं नथी, केम के- शब्द स्पर्श वगरनो छे. जेम के- सुख आदि. आ प्रमाणे बाधक प्रमाणनो सद्भाव होवाथी शब्दनुं पुद्गलस्वभावपणुं केवी रीते? समाधान- कर्णशखुलीमां (कानमां रहेल पोलाणमां) कट्र-कट्र, एवा अवाज करता प्रायः प्रतिघातना कारण रूप, कान वगेरेने उपघात करनार शब्दनी प्रसिद्धि होई, स्पर्शरहितपणा रूप हेतु स्वरूपासिद्ध छे, केम के- पक्षभूत शब्दमां स्पर्श सहितपणुं छे. माटे शब्दमां स्पर्शरहितपणानी कल्पना असंगत थई जाय छे. शंका- शब्दने जो पुगलनो पर्याय मानो, तो शब्द आंखथी देखातो होवो जोईए. आवी आपत्ति केम नहि आवे? समाधान- गंध जेम इन्द्रियनो विषय होई पौद्गलिक छे, तेम शब्द इन्द्रिय विषय होई पौद्गलिक छे. जेम गंधद्रव्यमां, अत्यंत सघनप्रदेशमां प्रवेश-निर्गमन अनवरोध छे, तेम शब्दमां प्रवेश-निर्गमन अप्रतिघाती होई शब्द पौलिक छे. जेम गंध परमाणुद्रव्य अचाक्षुष-प्राणग्राह्य होई पौद्गलिक छे, तेम शब्द अचाक्षुष-श्रोत्रम्राह्य होई पौद्गलिक छे. माटे शब्द आकाशनो गुण नथी परंतु पुद्गलनो गुण छे, केम के-रूपी छे, इन्द्रियप्रत्यक्ष छे. माटे रूप, रस आदि आकाशना गुणो छे. आवो व्यवहार शोभतो नथी. जेम पुद्गलोनो ज रूप आदि परिणाम छे, तेम पुद्गलनो तथाविध परिणाम शब्द छे. परिणाम अने परिणामीना भेद-अभेदना स्वीकारथी शब्द, द्रव्य पण छे अने गुण पण छे. | सर्व वस्तुओ द्रव्यपर्यायात्मक छे. अभेदनी अपेक्षाए द्रव्यनी प्रधानताए पर्यायने पोतानी कुलिमां समावीने द्रव्य छे. शब्द ए पुद्गलद्रव्य पण छे. पर्यायनयनी अपेक्षाए भेदप शब्द पुद्गलनो (पर्याय) गुण che. Page #192 -------------------------------------------------------------------------- ________________ सूत्र - 20, तृतीय किरणे वळी बीजी वात एवी छे के - पाश्चात्य वैज्ञानिक संशोधनना अनुसारे 'वायरलेस-टेलिग्राफ-टेलीफोनरेडीयो-फोनोग्राफ' नामवाळा यंत्रोमां शब्दनुं ग्रहण प्रत्यक्षसिद्ध अनुभवाय छे. रूपी पुद्गलो सिवाय अरूपी आकाश धर्मादि द्रव्योनुं ग्रहण थतुं नथी. माटे शब्द पुद्गलगुणवाळो रूपी छे. 155 जेम शब्द पुद्गलना परिणाम रूप छे, तेम अंधकार पुद्गलना परिणाम रूप ज छे, केम के-भींत आदिनी माफक दृष्टिना प्रतिबंधने करनार छे अने पट आदिनी माफक दृष्टिनो आवारक छे. परंतु अंधका2 तेज-प्रकाशना अभाव रूप नथी, केम के- दृष्टिना व्यवधान रूप क्रियानुं सामर्थ्य छे. जेम के- भींत आदि. अतः तमः पौद्गलिक छे, केम के- मूर्त्तत्व आदिनो योग छे. प्रकाशनो विरोधी तमः छे, माटे द्रव्य रूप कार्य ते तमः केवी रीते ? जो अंधकारने तेजना अभाव रूप मानवामां आवे, तो क्रियारहितपणुं होवाथी ते अंधकारनुं व्यवधान रूप क्रियानुं कर्तृत्व न थाय ! शंका - जे कार्य रूप द्रव्य छे, ते तैजस प्रकाशनी साथे विरोधी नथी. वळी तैजस प्रकाशनो विरोधी तमः छे, माटे द्रव्य रूप कार्य ते तमः केवी रीते ? समाधान- तेज कहो तो प्रकाश अने प्रकाश कहो तो तेज बन्ने एक अर्थवाचक होई एक छे, एवो स्वीकार छे. जळ आदि द्रव्य तेजनो विरोधी छे, माटे पूर्वोक्त हेतु स्वरूपासिद्ध छे; केम के-जळ आदि कार्य द्रव्य छे, ते तेज-प्रकाशनो विरोधी छे. अर्थात् पक्ष रूप जळ आदिमां तेज-प्रकाशनो विरोधाभावाभावविरोध छे. शंका- तेज अने प्रकाशनी एकता संभवती नथी, केम के-ओटला आदिमां राखेलो दीवो, निरंतर धाराए वरसाद वरसतो होवा छतां बहार प्रकाश आपे छे. अने जो विरोध होय तो बहार न देखावो जोईए, केम के- जळना पडवाथी प्रकाश प्रशान्त थई ज गयो ने ? समाधान- प्रकाश रूपी प्रदीपना पुद्गलो, बहार नीकळेला जळबिंदुओना संपर्कथी प्रकाशरूपताने छोडे छे. तेना सरखा काळमां प्रदीपनी शिखाए फेंकेला बीजा अग्निना पुद्गलो ते आकाशप्रदेशमां व्याप्त थाय छे, ते अग्निना पुद्गलो (प्रदीपनी रश्मिओ) परिणामनी विचित्रताथी वडवानलना अवयवोनी माफक जलपातथी प्रशान्त थई शकता नथी. (उत्पत्तिस्थानमां रहेनार ज प्रदीप पुद्गलोनो जळनी साथे विरोध छे, उत्पत्तिस्थानथी बहार नीकळेल प्रदीप पुद्गलोनो जळनी साथे विरोध नथी. अपेक्षाए विरोध पण छे - अविरोध पण छे, परंतु सर्वथा जळ अने अग्निनो विरोध नथी ज.) तथाच परिणामनी विचित्रताथी विरोध-अविरोध परिणामने भजनारा pudgalo hoya che, mATe amone कोई जातनो विरोध नथी. एवं 'उद्योत' चंद्र-ग्रह-नक्षत्र आदिनो शीतप्रकाश (चांदनी वगेरे) आल्हादकारक होवाथी-जळनी माफक प्रकाशक होवाथी, अग्निनी माफक मूर्तद्रव्यना परिणाम रूप ज छे. पद्मराग आदिनो उद्योत उष्ण नहि-शीत नहि, एवो उद्योत पुद्गलपरिणाम रूप che. Page #193 -------------------------------------------------------------------------- ________________ 156 तत्त्वन्यायविभाकरे प्रभा-सूर्य-चंद्रनी अने तेजस्वी पुद्गलोनी प्रकाश रश्मिओमांथी नीकळतो जे बीजो उपप्रकाश, ते "प्रभा' कहेवाय छे. ते पण विरल प्रकाश रूप होवाथी पुद्गलपरिणाम रूप ज छे. एवं "छाया'-पुगलद्रव्य छे, केम के- क्रियावान छे. जेम के घडो. 'छाया जाय छे'- आवी प्रतीतिथी छाया क्रियावान छे. एक भागमांथी बीजा भागनी प्राप्तिना अनुभवथी पण ते छायामां ते क्रियानी सिद्धि छे. शंका- प्रतिबंधक द्रव्य वडे तेजना सान्निध्यनो अभाव थवाथी, प्रतिबंधक द्रव्यमां रहेल क्रियानो तेजना अभाव रूप छायामां आरोप करी "छाया जाय छे'- एवो व्यवहार मानीए तो शो वांधो? समाधान- जो मुख्य क्रियामां बाध (अनुपपत्ति) आवे, तो आरोप कराय छे. अहीं मुख्य क्रियामां बाधनो अभाव होई आरोपनो असंभव छे. ते छाया गतिमान होई छायानी गतिक्रियामां बाधकप्रमाणनो अभाव छे. आ प्रमाणे छायामां शीतस्पर्श छे. जेम जळमां छे, तेम छायामां आप्यायन (वृद्धि) छे. जेम पवनमां छे, तेम शीतस्पर्शवाळी छाया che, mATe dravya che. jema ke- jaLa vRddhivALI chAyA che, mATe dravya che. jema ke- pavana. तथा "आता'- स्वभावथी शीतल पण सूर्यना विमानथी पेदा थतो ऊष्ण प्रकाश रूप आप पण पुदगलपरिणाम रूप ज छे, केम के-तापजनक छे. परसेवानो हेतु होई, ऊष्ण होई, अग्निनी माफक आतप पण पुद्गलद्रव्य छे. ननु पृथिव्या गन्धरसरूपस्पर्शवत्त्वाज्जलस्य रसरूपस्पर्शवत्त्वात्तेजसो रूपस्पर्शवत्त्वाद्वायोस्स्पर्शमात्रवत्त्वान्न पुद्गलपरिणामत्वं स्पर्शरसगन्धवर्णवतामेवागमे पुद्गलत्वप्रतिपादनात्, एषां च पृथिव्यादीनां विजातीयपरमाण्वारब्धत्वादित्याशङ्कायामाह परमाणूनां परिणामविशेषा एव पृथिवीजलतेजोवायवः । 21 / परमाणूनामिति । परिप्राप्तबन्धपरिणामाः परमाणव एव स्कन्धरूपाः पृथिव्यादयः, एवं पृथिव्यादयः परमाणुपरिणामविशेषाः स्पर्शादिमत्त्वात्, ये न तत्पर्याया न ते स्पर्शवन्तो यथाऽकाशादयः, स्पर्शादिमन्तश्च पृथिव्यादयस्तस्मात्परमाणुपर्याया इति तत्परिणामविशेषत्वसिद्धिः, न च स्पर्शादिमत्त्वं पक्षकदेशासिद्धम्, जलादौ गन्धाद्यभावादिति वाच्यम्, स्पर्शवत्त्वेन गन्धानुमानात्, क्वचिज्जलादौ गन्धाधुपलब्धेश्च । न च तत्संयोगिनां पार्थिवद्रव्याणां संयोगेन तद्गुणत्वेन गन्धोपलब्धिस्तत्रेति वाच्यम्, साध्यसमत्वात्, तत्र तद्वियोगकालादर्शनात्, क्वचिदनुद्भूतस्वभावत्वेनैवानुपलब्धेः । एवं तेजोऽपि स्पर्शादि 1. वर्तमानकाळमां पण पाश्चात्यदेशीय वैज्ञानिकता अनुसारे "जे फोटोग्राफ संज्ञावाळुं प्रतिकृति निर्माण नीकळेल छे, ते फोटोग्राफ छायाना पुलने प्रत्यक्ष करे छे. छाया पुल रूप प्रतिबंध छे, एम शास्त्रमां कह्युं che. Page #194 -------------------------------------------------------------------------- ________________ सूत्र - 22, तृतीय जिरने 157 स्वभावकं, तद्वत्कार्यत्वाद् घटवत्, स्पर्शादिमतां हि काष्ठादीनां कार्यं तेजः, तत्परिणामाच्च, उपभुक्तस्य ह्याहारस्य स्पर्शादिगुणस्य वातपित्तश्लेष्मविपरिणामः, पित्तं च जठराग्निरुच्यते तस्मात्स्पर्शादिमत्तेजः । तथा वातश्च प्राणादिः, ततो वायुरपि स्पर्शादिमानिति भावः । अथाजीवनिरूपणं निगमयतीतीति । / इत्यजीव निरूपणमिति तपोगच्छनभोमणि श्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कार श्रीमद्विजयकमलसूरीश्वर चरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायामजीवनिरूपणो नाम तृतीयः किरणः ॥ शंका- गंध-रस-रूप-स्पर्शवान होवाथी पृथ्वी, रस-रूप-स्पर्शवान होवाथी जळ अने रूप-स्पर्शवान होवाथी तेज, मात्र स्पर्शवान होवाथी वायु पुद्गलपरिणाम रूप नथी, केम के-स्पर्श-रस-गंध-रूपवंतो ज पुद्गल' कहेवाय छे, एवुं आगममां प्रतिपादन छे. अने पृथ्वी Adi bhinna bhinna jAtivALA paramANuothI Arabdha (janya) che, to पृथ्वी आदि पुद्गलपरिणाम रूप केवी रीते? अने पृथ्वीना आदि रूप भेदो केवी रीते? भावार्थ-समाधान- "परमाणुओना विशिष्ट परिणामो ज पृथ्वी-जळ-तेज-वायु छे." बंधपरिणामने (विशिष्ट ऋक्षता स्नेहयुक्त-स्पष्ट बद्धपुलोनो परस्पर आश्लेष रूप बंधपरिणामने) पामेला परमाणुओ ज, स्कंध बनेला, पृथ्वी-जळ आदि रूपे कहेवाय छे. नियम- जे पुगल पर्याय रूप नथी, ते स्पर्शवाळा नथी. जेम के- आकाश आदि. पृथ्वी आदि स्पर्श आदिवाळा छे तेथी परमाणुओना पर्यायो छे. आवी रीते ते परमाणुओना परिणाम विशेषतानी सिद्धि समजवी. शंका- अहीं स्पर्श आदिमत्त्व रूप हेतु पक्षना एकदेशमां अवृत्ति होई पक्षेक देशासिद्ध (भागासिद्ध) छे, केम के-जळ आदि पक्षना एकदेशमां गंध आदिनो अभाव che. to जळादि, स्पर्श वगेरे चतुष्टयवाळा केवी रीते? समाधान- जयां स्पर्श छे, त्यां गंध आदि अवश्य छे, माटे स्पर्श द्वारा गंध जळादिमां अनुमानसिद्ध छे. वळी कोई जग्याए जळादिमां गंध आदिनी उपलब्धि (साक्षात्कार) थाय छे एटले जळादिमां गंध आदि छे. शंका- जळनी साथे संयोगवाळा पार्थिव द्रव्योनो गुण होई जळ आदिमां गंधनी उपलब्धि छे. जल आदिमां गंध औपाधिक छे, स्वाभाविक नथी. तो कहो के - जळादि स्वाभाविक गंधवाळा केवी रीते ? Page #195 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे समाधान- पृथ्वीनो गुण गंध छे. पृथ्वीना संयोगथी जळादिमां गंधनी उपलब्धि औपाधिक छे. अर्थात् जळादि गंध वगरना छे, केम के- पृथ्वीमां ज गंध छे. आ हेतु साध्यसम एटले असिद्ध छे, केम केपृथ्वी आदि चारमां गंध आदि चारना वियोगनो काळ देखातो नथी. पृथ्वी आदि चारमां गंधादि चार उद्भूत स्वभाववाळा होई उपलब्ध थाय छे, कवचित् अनुभूत स्वभाववाळा होई उपलब्ध थता नथी. 158 जेम पृथ्वी अने जळ परमाणु परिणामविशेष छे, तेम तेज पण स्पर्श आदि स्वभाववाळो छे, केम केपृथ्वी आदिना कार्यनी माफक कार्य छे. जेम के- घडो. खरेखर, स्पर्श आदिवाळा काष्ठ आदिनुं (अग्नि) कार्य तेज छे अने ते तेजना परिणामथी खाधेला स्पर्श आदि गुणवाळा आहारनो वात-पित्त-कफ रूप वगेरे परिणाम छे. वळी पित्तने जठराग्नि तरीके कहेवाय छे, तेथी स्पर्श आदिवाळो तेज छे. जेम पृथ्वी-जळ-अग्नि परमाणुओना परिणामी ज छे, तेम वायु पण परमाणुओना परिणामविशेष छे. वायु प्राण आदि रूप छे. (नासिकाग्र) हृदय, नाभि अने पगना अंगुठा सुधीना विषयवाळो पवन 'प्राण' डोकनी पाछळनो पीठ, गुदा अने पगनी पानी सुधीनो पवन 'अपान' सर्व सांधा, हृदय अने नाभिमां रहेलो पवन 'समान' हृदय अने मस्तकनी वच्चेनो पवन 'उदान' अने सर्व चामडीमां रहेलो पवन 'व्यान.' आ प्रमाणे पांच प्रकारनो वायु पण स्पर्श-आदिवाळो छे, एवो भाव समजवो. -: प्रशस्ति : इति तपोगच्छनभोमणि श्रीमद् विजयानंदसूरीश्वर पट्टालंकार श्रीमद् विजयकमलसूरीश्वर चरणकमलमां स्थापित भक्तिना समुदायवाळा, तेओश्रीना पट्टधर श्री विजयलब्धिसूरिए रचेल 'tattvanyAyavibhAkara'nI स्वोपज्ञ 'न्यायप्रकाश' नामनी व्याख्यामां अजीवनिरूपण नामनुं त्रीजुं किरण समाप्त थाय छे. तत्त्वन्यायविभाकर ग्रंथ रचयिताना पट्टधर A. विजय भुवनतिलकसूरिना शिष्य pU.A. श्रीमद् विजयभद्रंकरसूरिए तत्त्वन्यायविभाकरनी स्वोपज्ञ न्यायप्रकाश नामनी टीकानो सरळ भाषामां तृतीय किरणनो गुजराती भावानुवाद समाप्त. इति तृतीय किरण Page #196 -------------------------------------------------------------------------- ________________ अथ चतुर्थः किरणः ॥ तदेवं जीवाजीवौ लक्षणप्रकाराभ्यां समासतोऽभिधाय क्रमायातं पुण्यतत्त्वं निरूपयितुं तल्लक्षणमाह पौद्गलिकसुखोत्पत्तिजनकं कर्म पुण्यम् । पौद्गलिकमेतत् । 1 / पौद्गलिकेति । पौद्गलिकसुखोत्पादहेतुत्वे सति कर्मत्वं लक्षणार्थः, पापेऽतिव्याप्ति वारणाय सत्यन्तं कालादिसमवायेऽतिप्रसङ्गभङ्गाय विशेष्यम् । मुक्तिसुखवारणाय पौद्गलिकेति सुखविशेषणम् । यदि मोक्षसुखजनके कर्मत्वाभावादेव नातिव्याप्तिरत: पौगलिकेति व्यर्थमित्युच्यते तदा पौगलिकसुखपदेनेष्टगतिजातिशरीरेन्द्रियविषयादयो विवक्षितास्तथा च शोभनगतिवर्णाद्यनुगुणं शुभानुभावञ्च पुण्यमिति फलितार्थः । ननु पश्वादयो देवदत्तगुणाकृष्टास्सन्तो देवदत्तमुपसर्पन्ति तम्प्रति नियमेनोपसर्पणाद् ग्रासादिवदिति ग्रासादेराकर्षणं यथा प्रयत्नेनात्मगुणेन भवति तथा पश्वादीनां देवदत्तात्मगुणाभ्यां धर्माधर्माभ्यां भवतीति न्यायादितंत्रान्तरीयैर्धर्माधर्मात्मकपुण्यपापयोरात्मगुणत्वाभ्युपगमादत्रापि किं पुण्यं गुणो वा पगलविशेषो वेति शंकायामाह-पौद्गलिकमेतदिति । एतत्पुण्यं पौद्गलिकं पुद्गल-परिणामत्वात्पउद्गलिकमित्यर्थः । पश्वादेराकर्षणं हि लोके रज्ज्वादिना संयोगेन दृष्टं, अदृष्टेन त्वेषामाकर्षणं कथं वा स्यान्न संयोगेन द्रव्ययोरेव संयोगाभ्युपगमात्, न समवायेन असिद्धः, नापि स्वाश्रयसंयोगेन, अदृष्टाश्रयस्यात्मनो विभुत्वस्याप्रमाणत्वेन पश्वादिना संयोगासंभवादिति भावः । ननु नास्त्येव पुण्यं पापं वा कर्म, कायाकारेण परिणतेभ्यो भूतेभ्य एव 1. आरोग्यचिरजीवित्वाढ्यत्वकामभोगसंतोषप्रव्रज्यामोक्षरूपेषु सुखेषु मोक्षमेव सर्वोत्तमं सुखम्, परेषां दुःखप्रतीकारमात्रत्वात् सुखाभिमानजनकत्वाच्च, तत्त्वतो न सुखमेतदेव च पौगलिकं सुखमिति भावः ॥ Page #197 -------------------------------------------------------------------------- ________________ 160 तत्त्वन्यायविभाकरे सुखदुःखाद्युत्पादसंभवादिति चेन्न, शरीराकारपरिणतपुद्गलानां साधारण्येन सुखदुःखवैषम्यस्य जीवेषु दृष्टस्यानुपपत्तेः, दृश्यते हि सुखित्वं कस्यचिदेव कदाचिदेव दुःखित्वञ्च तथा, भूतानामेव तन्निबन्धनत्वे वैचित्र्यमिदं न स्यादेव, न चैतद्वैषम्यं निर्निमित्तं, तथात्वे परमाणुवन्नित्यं सत्त्वं गगनकुसुमादिवन्नित्यमसत्त्वं वा स्यान्न तु कादाचित्कत्वं, न चाकस्मिकत्वमेव कादाचित्कत्वमिति वाच्यम्, कारणनिरपेक्षोत्पत्तिकत्वस्याकस्मिकत्वे निरन्तरोत्पत्तिप्रसङ्गात्, सामग्रीवैकल्यस्य वा प्रतिबन्धकस्य वा कस्यचिदभावात्, कारणोत्पत्तिभ्यां रहितत्वमेव तदिति चेत्तदा तयोनित्यत्वं वा, अत्यन्तासत्त्वं वा स्यात्, भवतु नित्यत्वमिति चेन्न तयोरुत्पादविनाशित्वेनानुभवात्, अत एव च नात्यन्तासत्त्वं, अथ नान्यस्मात् कस्मादपि भवनमपि तु स्वस्मादित्याकस्मिकत्वमिति चेदसतः स्वपदार्थत्वे तस्मात्कस्यचिदप्युत्पत्त्यभावात्, यदि स्वं सदेव तर्हि किमुत्पत्त्या, सत्त्वार्थमेवोत्पत्तेर्गवेषणात्, तस्मादवश्यं कारणेन केनापि भवितव्यमेव, भवतु तहि भूतातिरिक्तं किञ्चिदेकमेव तत्कारणमविलक्षणादपि कारणात् कार्यवैचित्र्यस्य प्रदीपादौ दर्शनात्, प्रदीपो हि प्रकाशकारी तैलविनाशकारी वर्त्तिविकारकारी चेति, तथापि वैचित्र्यानुपपत्तेः, सर्वे सुखिनो वा स्युर्दुःखिनो वा, दृश्यते च सुखादिवैचित्र्यं, तदवश्यमेव विचित्रस्य कर्मणः फलमभ्युपेयम् । अस्त्येव प्रदीपादावपि वैचित्र्यं, येन रूपेण प्रकाशकारी प्रदीपादिर्न तेन रूपेण वर्तिविकारकारी प्रतिक्षणं पर्यायभेदात्, न च स्रक्चन्दनवनितादयस्सुखस्य हेतवो विषाहिकण्टकादयस्तु दुःखस्येति प्रत्यक्षा एव सुखदुःखहेतवः किमदृष्टेन निमित्तान्तरेणेति वाच्यम्, व्यभिचारात् तादृग्वनितादिपदार्थसत्त्वेऽपि पुत्रादिवियोगव्यथितस्य सुखाभावात् सुखेऽपि दुःखेऽपि तारतम्यदर्शनात्, नैतददृष्टं कमपि हेतुमन्तरेण युज्यते, तदेव पुण्यपापात्मकं बहुविभेदमदृष्टं कर्मेत्युच्यते, ननु काणत्वखञ्जत्वादिशरीरादिवैलक्षण्येन यदि कर्म साध्यते तर्हि कार्यस्य मूर्त्तत्वेन कर्मापि मूर्त स्यादिति चेत्सत्यमस्माभिः प्रयत्नेन साधयितव्यस्य भवतैव साधनात् मूर्तमेव हि कर्म, तत्कार्यस्य शरीरादेर्मूर्त्तत्वात्, यस्य यस्य कार्य मूर्तं तत्तत्कार्यस्य कारणमपि मूर्तम्, यथा घटस्य परमाणवः, यच्चामूर्त कार्यं न तस्य कारणं मूर्तं यथा ज्ञानस्यात्मा । तथा मूर्तं कर्म, तत्सम्बन्धे सुखादि संविदस्ति, यथाऽऽकाशसम्बन्धे, एवं यत्सम्बन्धे वेदनोद्भवः तन्मूर्तं दृष्टं यथाऽनलः, भवति च वेदनोद्भवः कर्मसम्बन्धे तस्मात्तन्मूर्त, तथा मूर्तं कर्म, आत्मनो ज्ञानादीनाञ्च तद्धर्माणां व्यतिरिक्तत्वे सति बाह्येन स्रगादिना बलस्याधीयमानत्वाद् यथा स्नेहाद्याहितबलो घटः, आधीयते च बायैमिथ्यात्वादिहेतुभूतैर्वस्तुभिः कर्मण उपचयलक्षणं Page #198 -------------------------------------------------------------------------- ________________ 161 सूत्र - 1, चतुर्थ किरणे बलं, तस्मात्तन्मूर्त, एवं मूर्तं कर्म, आत्मादिव्यतिरिक्तत्वे सति परिणामित्वात्, क्षीरवत्, न चायं हेतुरसिद्धः, कर्मकार्यस्य शरीरादेः परिणामित्वदर्शनात्, यस्य कार्यं हि परिणामि सोऽपि परिणामी, यथा दध्नस्तक्रादिभावेन परिणामात्पयसोऽपि परिणामित्वमिति । न चाभ्रादिविकाराणां यथा वैस्रसिकी विचित्ररूपतया परिणतिरभ्युपगम्यते तथा परिदृश्यमानं शरीरमेव काणत्वखञ्जत्वसुखित्वदुःखित्वादिभावैर्विचित्रतया परिणमति किमन्तर्गडुना कर्मणेति वाच्यम्, कर्मणोऽपि शरीरत्वात्, तद्धि केवलं श्लक्ष्णतरमभ्यन्तरञ्च जीवसंश्लिष्टत्वात्, यथा च बाह्यतनोरभ्रादिविकारवद्वैचित्र्यमभ्युपगम्यते तथैव कर्मतनोरपि तदभ्युपगमस्य न्याय्यत्वात् । न च बाह्यतनोस्तत्स्वीकार उचितो दृश्यत्वात्, कर्मरूपायास्तु सर्वथाऽप्रत्यक्षत्वाद्वैचित्र्यं कथमिच्छाम इति वाच्यम्, मरणकाले दृश्यमानस्थूलशरीरस्य सर्वथा विप्रमुक्तस्य जन्तोर्भवान्तरगतस्थूलशरीरग्रहणहेतुसूक्ष्मकर्मशरीरस्यावश्यकत्वात्, अन्यथा देहान्तरग्रहणानुपपत्तेर्मरणानन्तरं सर्वस्याप्यशरीरत्वादयत्नेनैव संसारव्यवच्छित्तिः स्यात् । न च मूर्तस्य कर्मणोऽमूर्तेनात्मना सम्बन्धो न स्यादिति वाच्यम्, मूर्तस्य घटस्यामूर्तेनाकाशेन सम्बन्धात्, संसारिणो जीवस्य सर्वथाऽमूर्तत्वाभावाच्च । तस्मात्सिद्धं कर्म विचित्रं मूर्तञ्चेत्यलं प्रसङ्गेन ॥ तत्र पुण्यमिदं कार्यकारणभेदेन द्विविधं, सुपात्रदानादिभिर्वक्ष्यमाणैः कारणैस्सातोच्चैर्गोत्रादिकमनुभूयते जीवैः, तत्र सुपात्रदानादिकं कारणात्मकं पुण्यं, सातोच्चैर्गोत्रादिकन्तु कार्यात्मकं, आत्मशुभाध्यवसायस्य तु पुण्यत्वमौपचारिकममूर्त्तत्वात्, मूर्तस्यैव बन्धकत्वाच्च । तदिदं पुण्यपापात्मकं कर्म संतत्याऽनाद्यं, संसारस्यानादित्वात्, अन्यथा पूर्वं जीवस्य पश्चात्कर्मणस्सम्भवः, पूर्वं वा कर्मणः पश्चाज्जीवस्य, उभयोरपि वा युगपद्वाच्यः, तत्रैकोऽपि पक्षो न सम्भवति, निर्हेतुकत्वेनात्मनः प्रथमं सम्भवासंभवात्, तस्यानादिसिद्धत्वेऽपि पश्चात् कर्मबन्धो नं संभवत्येव, कारणाभावात् । निष्कारणं वा सम्भवे मुक्तस्यापि कर्मबन्धापत्तेः, तथा प्रथमं कर्मसमुद्भवोऽपि न न्याय्यः, कर्तुर्जीवस्य तदानीमभावात्, अक्रियमाणस्य कर्मत्वायोगात्, कारणं विनैव तस्य समुद्भवे नाशस्याप्यकारणत्वापत्तेः । तथा न युगपदुत्पत्तिसम्भवः, उभयस्यापि निर्हेतुकत्वात्, युगपदुत्पन्नयोस्तयोः कर्तृकर्मभावस्य सव्येतरगोविषाणयोरिवासम्भवात् । तस्मादनादिरेव जीवकर्मणोः सम्बन्धः । न च जीवकर्मसंयोगसन्तानस्यानादित्वे जीवनभसोरिवानन्तत्वमपि स्यादिति वाच्यम्, बीजाङ्करादीनां संतानस्यानादेरपि सान्तत्वदर्शनात्, दृश्यते हि बीजाङ्करयोर्मध्येऽन्यतरस्यानिवर्तितकार्यस्यैव 1. ननु घटेनाऽऽकाशस्य संयोगे न मूर्तत्वं निबन्धनमपितु व्यापकत्वमित्यनुयोगे त्वाह संसारिण इति ॥ Page #199 -------------------------------------------------------------------------- ________________ 162 तत्त्वन्यायविभाकरे व्युच्छेद इति । तथा च मिथ्यात्वाविरतिकषाययोगरूपैर्बन्धहेतुभिर्जीवोऽष्टविधेषु औदारिकादिकर्मवर्गणापुद्गलेषु कर्मशरीरग्रहणयोग्यान् पुद्गलानादत्ते, कर्मतया च ग्रहणसमय एव तान् परिणमय्य शुभाशुभपरिणामानुसारेण कर्मपुद्गलेषु स्थितिरसादीन् निष्पाद्य क्षीरोदकवदात्मप्रदेशैस्सह संश्लेषयति । एवम्भूत एव तस्य स्वभावो यत् कर्मवर्गणागतं कर्मयोग्यमेव द्रव्यमेकक्षेत्रावगाढमेव रुचकप्रदेशभिन्नः सर्वैरपि स्वप्रदेशै रागद्वेषक्लिनस्वरूपत्वाज्जीवो गृह्णाति न तु स्वात्मभिन्नप्रदेशावगाढं कैश्चिदेव प्रदेशैर्गृह्णाति । तत्र कर्मराशिश्च घात्यघातिभेदेन द्विविधः, अनन्तज्ञानदर्शनचारित्रवीर्यात्मकात्मगुणानां सर्वथा देशेन वा प्रतिहननसमर्थं कर्म घातिकर्मेत्युच्यते, ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायरूपाष्टविधमूलप्रकृतिभूतकर्मसु ज्ञानदर्शनावरणमोहनीयान्तरायचतुष्टयमात्मनो ज्ञानादिगुणघातकत्वादज्ञानाद्यशुभविपाकजनकत्वाच्चाशुभरूपं घातिकर्म । वेदनीयायुष्कनामगोत्रचतुष्टयन्तु शुभाशुभविपाकजनकत्वाज्ज्ञानाद्यविघातकत्वाच्च शुभाशुभरूपमघातिकर्म, तत्र यच्छुभं कर्म तत्पुण्यमशुभन्तु पापम्, एतच्चोभयमपि न मेर्वादिभावेन परिणतस्कन्धवदतिबादरं, सूक्ष्मेण कर्मवर्गणाद्रव्येण निष्पन्नत्वान्नापि परमाणुवदतिसूक्ष्ममिति विज्ञेयम् । / पुण्यनिरूपण नामक चतुर्थ किरण आ प्रमाणे लक्षण अने प्रकारथी जीव अने अजीवनुं संक्षेपथी कथन करीने, हवे क्रमथी आवेल पुण्यतत्त्वनुं निरूपण करवा माटे ते पुण्यनुं लक्षण कहे छे के भावार्थ- पौगलिक सुखनी उत्पत्तिमां जनक रूप कर्म 'पुण्य' che. A karma paudgalika che. vivecana-पुण्य अहीं लक्ष्य छे. एना लक्षणमां पौद्गलिक एवा सुखनी उत्पत्तिजनक पद विशेषण छे, ज्यारे कर्म ए विशेष्य छे. अर्थात् पौद्गलिक सुखोत्पत्तिजनकत्व विशिष्ट कर्मत्व ए पुण्यनुं लक्षण छे. पद कृत्य अहीं आ प्रमाणे छे. कर्मपुण्य'- एम लक्षण जो करवामां आवे, तो पाप पण कर्म छे. तेथी पापमां अतिव्याप्ति वारण करवा माटे "पौगलिक सुखोत्पत्तिजनकत्व' रूप विशेषण दल मूकेल छे, केम के- पाप दुःख प्रत्ये जनक छे, सुखना प्रत्ये नहि. ___ ' पौलि सुमोत्पत्ति न पुष्यं'- ag Aand sqAma bhAve, to क्षेत्र मा एमाण्साधारण कारणमां अतिव्याप्ति वारवा माटे कर्मत्व रूप विशेष्य दल मूकेल छे. कोई एम न समजे केपुण्यथी मोक्षसुख मळे छे. आवी गेरसमज न थाय, माटे पुण्य ए पौद्गलिक सुखनुं साधन छे, मोक्षसुख साधन नथी, ए मुख्य वात समजाववा माटे सुखनुं विशेषण पौलिक राखेल छे; केम के- पुण्यना क्षयथी मोक्ष maLe che. Page #200 -------------------------------------------------------------------------- ________________ सूत्र - 1, चतुर्थ किरणे 163 वळी आरोग्य-दीर्धायुष्य-समृद्धपणुं-कामभोग-संतोष सर्वविरति रूप प्रव्रजया-मोक्ष रूप सुखोमां मात्र-केवळ मोक्षसुख ज सर्वश्रेष्ठ-परम-अखंड-अनंत-आनंद रूप छे, केम के सिवाय मोक्षसुख, बीजा बधां सुखो व्याधिप्रतिकारनी माफक दुःखप्रतिकार रूप छे, सुखना अभिमानने पेदा करनारा छे अने क्षणिक छे, माटे वास्तविक रीते सुख नथी. एटले ज पौद्गलनी बनावट रूप पुण्यजन्य सुख छे. अर्थात् पुण्य द्वारा पौलिक सुख मळे छे, मोक्षसुख मळतुं नथी. ए मर्म समजाववा माटे सुखनुं विशेषण पौद्गलिक राखेल छे. जो मोक्षसुखजनक सम्यग्दर्शनादि मोक्षमार्गमां कर्मत्व रूप विशेष्य दलनो अभाव होवाथी ज अतिव्याप्ति नथी, तो सुखनुं पौलिक ए विशेषण व्यर्थ छे. एम जो कहेवामां आवे, तो पौलिक सुखपदथी इष्टगति-इष्टजाति-शुभ शरीर-सुंदर इन्द्रियविषय वगेरे सुखना साधन मात्र अहीं विवलित (अधिकृत) छे. तथाच शुभ गति, वर्ण आदि अनुकूळ शुभ विपाक उदयवाळुं पुण्य (कर्म) छे, ए फलित थाय छे. शंका- पशु वगेरे सकल पौगलिक वस्तुओ, देवदत्तना अष्ट नामक गुणथी देवदत्तनी पासे आवे छे. जेम के- अन्न आदि. अर्थात् जेम आत्मविशेष गुण रूप प्रयत्नजन्य अन्न, फूल, पलंग वगेरेनुं आकर्षण थाय छे, तेम देवदत्तना आत्मविशेष गुण रूप धर्म-अधर्म रूप अदृष्ट गुणथी पशु आदिनुं आकर्षण थाय छे. आ प्रमाणे ऽन्याय आदि दर्शनांतरीओए धर्म-अधर्म रूप पुण्य-पापने आत्माना गुण तरीके मानेल che. to अहीं पुण्य शुं गुण रूप छे के विशिष्ट पुद्गल रूप छे? समाधान- उपरोक्त शंकाना जवाबमां कहे छे के - "A पुण्य पौद्गलिक छे." इति. अर्थात् आ पुण्य पौलिक एटले पुद्गलना परिणामविशेष रूप छे. खरेखर, पशु आदिनुं आकर्षण लोकमां रजु (दोरडा) वगेरेनी साथे संयोग द्वारा प्रत्यक्ष सिद्ध छे. परंतु आ पशु आदिनुं आकर्षण अदष्ट द्वारा केवी रीते थाय? (1) संयोगथी तो थाय ज नहि, केम के-अदष्ट ए गुण che ane pazu Adi dravya che. "be dravyono ja संयोग' होय छे. आवा नियमथी गुण अने द्रव्यनो संयोग-संबंध थतो नथी. (2) समवाय संबंधथी पण पशु आदिनुं आकर्षण थई शके नहि, केम के- अदष्ट गुण अने देवदत्त आत्मानो समवाय संबंध छे, नहि के- पशु आदिमां देवदत्तना अदष्टना समवायनी असिद्धि छे. 1. धर्माधर्मावदष्ठं स्याद्धर्मः स्वर्गादि कारणम् ॥ 161 ॥ गङ्गास्नानादि यागादि व्यापारः स तु कीर्तितः । कर्मनाशाज्जलस्पर्शादिना नाश्यस्त्वसौ मतः ॥ 162 ॥ अधर्मोनरकादीनां हेतुर्निन्दित कर्मनः । प्रायश्चितादिनाश्योऽसौ, जीववृत्तीत्विमौ गुणौ ॥ 163 ॥ Page #201 -------------------------------------------------------------------------- ________________ 164 तत्त्वन्यायविभाकरे (3) स्वाश्रय संयोगथी पण पशु आदिनुं आकर्षण संभवित नथी, केम के- अदष्टना आश्रयभूत आत्मानुं विभु(व्यापक)पणुं युक्तियुक्त नहि होवाथी पशु आदिनी साथे अदृष्टाधार आत्माना संयोगनो असंभव छे. आवो भाव समजवो. शंका-पुण्य रूप के पाप रूप कर्म नथी ज, केम के शरीरना आकार रूपे परिणमेल पांच भूतोथी ज सुख अथवा दुःखनी उत्पत्तिनो संभव che. ema mAnIe to शुं वांधो? समाधान- शरीरना आकारे परिणमेल पौद्गलोनी समानता सर्वत्र छे. जीवोमां सुख अने दुःखना चक्रनी विचित्रता जे प्रत्यक्ष सिद्ध छे, ते केवी रीते घटमान थाय? ए जरा विचारोने ! खरेखर, सगी आंखे देखाय छे के कोई एक जीव-व्यक्ति कदाचित सुखी अने कदाचित दुःखी, अर्थात् काळभेदथी एक व्यक्तिने पोतानी जिंदगीमां सुखनो अने दुःखनो अनुभव थाय छे ज. सुख-दुःखनुं मूळ कारण जो शरीर आदि रूप भूतो मानवामां आवे, तो पोताना जीवनमां जिंदगीपर्यत शरीर आदि भूतो समान-कायम छे. शरीरादि भूतोमां फरक पडतो नथी. तो आ सुख-दुःखनी विषमता-असमानता कारणकन्य छे. अर्थात् आत्मपणाए के शरीरादि भूतनी अपेक्षाए अविशिष्ट आत्माओमां जे आ देव-असुर, मनुष्य, तिर्यंच आदि रूप, अथवा कोई राजा तो कोई रंक, कोई करोडपति तो कोई रोडपति अने कोई डाह्यो तो कोई गांडो, आवी नजरोनजर देखाती सर्वत्र विचित्रता शुं वगर कारणे छे? जो कारण वगर विचित्रता जगतनी मानवामां आवे, तो नित्यं सर्वेसर्व वातो चानपेक्षात'- ए रूप न्यायथी परमाणुनी माफक सुख के दुःखनी सत्ता (विद्यमानता) थई जाय ! कां तो सुख शाश्वत रहे अथवा दुःख नित्य रहे. सुख-दुःखना चक्रनुं परिवर्तन असंभवित थई जाय ! अथवा आकाशकुसुम आदिनी माफक सुख के दुःखनी नित्य असत्ता थई जाय ! अर्थात् दुःख के सुख नित्य विद्यमान के अविद्यमान थई जाय ! सुख ज नथी के दुःख ज नथी, तो पछी तेना वैचित्र्यनी वात तो गगनमां UDI ज गई ने ! अर्थात् सुख-दुःख आदिमां कोई वखत सुख के कोई वखत दुःख, आवुं काळकृत सुख-दुःखनुं अनित्यपणुं ते असंभवित ज थई जाय ने? शंका- सुख-दुःख आदिनुं जो कादाचित्कपणुं-परिवर्तनशीलपणुं कारण वगरनुं मानीए, तो शो बोध आवे ? समाधान- हेतुनिरपेक्ष कदाचित् उत्पत्तिवाळा सुख-दुःखनी उत्पत्ति-अकस्मातु थनार छे, एम मानवामां निरंतर उत्पत्तिनो प्रसंग आवे छे, केम के-सामग्रीशून्यतानो अने सर्व कोई प्रतिबंधकनो अभाव छे. 1. mAjhaMdraGkayormanISi'jayoH सद्रूपनीरूपयोः, श्रीमदुर्गतयोर्बलाबलवतोर्नीरोगरोगातयोः सौभाग्यासुभगत्वसङ्गमजुषास्तुल्वेऽनृत्वेऽन्तरं, यत्तत्कर्मनिबन्धनं तदपिनो जीवं विना युक्तिमत् । / Page #202 -------------------------------------------------------------------------- ________________ 165 सूत्र - 1, चतुर्थ किरणे शंका- कारण अने उत्पत्तिथी रहितपणुं ज ते आकस्मिकपणुं छे-कादाचित्कपणुं che, ema mAnIe to zo वांधो? समाधान- जो एम मानो, तो ते सुख-दुःखनुं नित्य सत्त्व अथवा नित्य असत्त्व थई जाय ! शंका- अहो हो ! आकस्मिकपणुं एटले नहि समज्या हो ! तो समजो त्यारे कोई बीजा कारणथी नहि थवापणुं ए अर्थ आकस्मिकपणानो छे. परंतु पोतानाथी तो थवापणुं छे ज. पोतानाथी सुख-दुःखनुं वैचित्र्य मानीए तो शो वांधो? समाधान- "स्व" पदार्थ ए शुं che? jo "sva"ne asat पदार्थ मानवामां आवे, तो ते असद् रूप स्वथी कोई पणनी (सुख-दुःख आदिनी) उत्पत्तिनो अभाव छे. जो "स्व' पदार्थ सद्दरूप ja che, to उत्पत्तिथी सर्युं; केम के- "सत्त्व' माटे ज उत्पत्तिनी गवेषणा छे. "उत्पाद्र-व्यय-ध्रौव्ययु सत् " तेथी अवश्य जगतनी वैचित्र्यता प्रत्ये कोईपण कारण होवुं ज जोईए. शंका- ठीक, शरीर आदि भूतोथी भिन्न, कोई एक ज, कार्य वैचित्र्य प्रत्ये कारण रहे ! केम केअविलक्षण (अविचित्र) पण कारणथी कोईनुं वैचित्र्य प्रदीप आदिमां देखाय छे. खरेखर, जेम दीवो प्रकाशने करे छे, तेलना विनाशने करे छे अने दीवेटना फेरफारने करे छे, केम बराबर छे ने? समाधान- भाई ! तारुं कथन बरोबर नथी. जो एम मानवामां आवे, तो वैचित्र्य घटी शकतुं नथी; केम के-एक कारणथी कां तो बधा सुखी थाय के बधा दुःखी थाय ! परंतु बधाओमां-अरे, एक व्यक्तिना जीवनमां काळभेदे देखातुं सुखादिनुं वैचित्र्य प्रत्यक्ष siddha-prasiddha che, to भला माणस, तारे अवश्यमेव विचित्र (अनेक प्रकारना) कर्मनुं फळ विचित्र मानवुं ज रह्युं. अरे ! जुओ तो खरा, तमारा आपेला प्रदीप आदिमां पण कारणगत वैचित्र्य छे. जे रूपे प्रकाशकारी प्रदीप आदि छे, ते रूपे दीवेट विकारकारी प्रदीप आदि नथी, केम के- क्षणे क्षणे पर्यायोनो भेद (परिवर्तन) छे. शंका- पुष्पमाळा, चंदन आदि (भोगोपभोगना साधन मात्र) सुखना कारणो अने झेर, साप, कांटा आदि (अनिष्ट मात्र) दुःखना कारणो छे. आवी रीते आ सुख-दुःखना हेतुओ प्रत्यक्ष छे. एने छोडी अदृष्ट (परोक्ष) एवा कर्मनामक बीजा निमित्तनी शी जरूर छे? " तु वासना चौ ज्ञाना इविनयतः '' व. पु. धर्म अने अधर्म अदृष्ट तरीके कहेवाय छे. धर्म, स्वर्ग आदि सकल सुखोनुं अने स्वर्ग साधनभूत शरीर आदिनुं साधन छे. ईष्ट साधनपणाए वेदविहित गंगास्नान आदि याग आदि, व्यापार रूप कर्मजन्य साक्षात् सुखसाधन रूप धर्म छे. ते धर्म कर्मनाश-अजलस्पर्श आदिथी नाश पामे छे. वळी अधर्म, नरक आदि सकल दुःखोनुं-नारकीय शरीर आदिनुं साधन छे, निंदित-शास्त्रनिषिद्ध क्रियाथी जन्य छे. आ अधर्म-पाप, प्रायश्चित्त आदिथी नाश पामे छे. आ धर्म-अधर्म रूप बे गुणो जीवमां रहेनार che. A be गुणो विलक्षण संस्कार रूप वासनाथी जन्य छे, ज्ञानथी पण (भोगथी) विनाशने पामे che. Page #203 -------------------------------------------------------------------------- ________________ 166 तत्त्वन्यायविभाकरे समाधान- कारण होवा छतां, कार्यनी अनुत्पत्ति रूप अन्वये व्यभिचार होवाथी, पूर्वोक्त कार्यकारणभावनो नियम बनतो नथी. जेम के-सुख-साधन रूप वनीता आदि पदार्थनी हाजरी होवा छतां, पुत्र आदिना वियोगथी व्यथावाळा पुरुषमां सुख रूपी कार्यनो अभाव छे, सुखमां पण अने दुःखमां पण प्रमाणमां समानता नथी, तारतम्य देखाय छे. आ बधुं विचित्र कोई एक अदष्ट हेतु सिवाय बंधबेसतुं नथी. माटे ए अदृष्ट हेतु कोण? आवा सवालनो जवाब ए छे के- ते ज पुण्य-पाप रूप घणा घणा भेदवाळुं अदष्ट कर्म तरीके कहेवाय छे. शंका- काणापणुं, लंगडापणुं आदि रूप शरीर आदि गत विलक्षणता द्वारा जो कर्मनी सिद्धि करवामां आवे, तो कार्य मूर्ति छे. एथी कार्यना रूपीपणाए करी तेना कारणभूत कर्म पण मूर्त थाय ज ने? समाधान- jo Ama sAcuM ja che, to अमारे प्रयत्नपूर्वक साधवानुं ते आपे साधी आप्युं. जेम केखरेखर कर्म मूर्त ज छे. केम के- कर्मना कार्यभूत शरीर आदि मूर्ति छे. जे जे कारणनुं कार्य मूर्ति छे, ते ते कार्यनुं कारण पण मूर्त छे. जेम के-घट कार्य प्रत्ये परमाणुं रूप कारण. जे अमूर्ण कार्य छे, तेनुं कारण मूर्ति होतुं नथी, अर्थात् अमूर्त कारण छे ज. जेम के- ज्ञान रूप कार्यनुं आत्मा रूपी कारण. कर्म मूर्त छे, केम के- ते कर्मना संबंधमां सुखादिनुं संवेदन थाय छे. ते मूर्त जोयेलुं छे. जेम के- अशन आदि चार प्रकारनो आहार. जे अमूर्त छे, तेना संबंधमां सुख आदिनुं संवेदन थतुं नथी. जेम के- आकाशना संबंधमां सुखादिनुं संवेदन थतुं नथी. माटे आकाश अमूर्त छे. एवी ज रीते जेना संबंधमां वेदना (दुःख)नी उत्पत्ति थाय छे, ते मूर्त joyela che. jema ke-agni. अग्निना संबंधमां जेम वेदनानी उत्पत्ति छे, तेम कर्म (पापकर्म)ना संबंधमां वेदनानी उत्पत्ति थाय छे. माटे कर्म रूपी छे. तेवी रीते कर्म मूर्ति छे, केम के- आत्माथी अने आत्मधर्म रूप ज्ञानादिथी भिन्न होय छते बाह्य पुष्पमाळा आदि द्वारा कराता बळवाळुं छे. जेम के- तेल आदि द्वारा करेल बळवाळो घडो. तेम मिथ्यात्व आदि बाह्य-अत्यंतर (कुदेव-कुगुरु-कुधर्म बाह्य अने अश्रद्धा अत्यंतर) हेतुओ वडे कर्मनी वृद्धि रूप लक्षणवाळुं बळ कराय छे, तेथी ते कर्म मूर्त छे. एवी रीते कर्म मूर्ति छे, केम के- आत्मा आदिथी भिन्न होये छते परिणामी छे. जेम के- दूध. आ हेतु स्वरूप असिद्ध नथी, केम के- पक्षभूत कर्मना कार्यभूत शरीर आदिमां पर्यायभेद देखाय छे. जे कारणनुं कार्य परिणामी छे, ते कार्यनुं कारण पण परिणामी कहेवाय. जेम के - दूध रूप कारणनुं कार्य दहीं, छाश आदि रूपांतरथी परिणामी छे. माटे दूध रूपी कारण रूप परिणामी कहेवाय. शंका- जेम आकाशमां वादळ वगेरे रूप विकारोनी विचित्र रूपपणे परिणति कुदरती छे-एम मानवामां आवे छे, तेम देखातुं शरीर ज, काणापणुं, लंगडापणुं, सुखीपणुं, दुःखीपणुं वगेरे रूपांतरोथी विचित्र रूपे परिणमे छे. तेमां स्वभाव hetu che. to nirarthaka कर्मथी सर्युं. अर्थात् शरीर आदि गत वैचित्र्यनुं कारण कुदरत मानीए तो शो वांधो? समाधान- भाई, कर्म पण शरीर रूप छे (कार्मणशरीर रूप छे). खरेखर, ते कर्म रूप शरीर, केवळ सूक्ष्मतर अने अत्यंतर रूप छे, केम के- आत्माना प्रदेशोनी साथे क्षीरनीरवत् विशिष्ट संबंधवाळुं che. jema Page #204 -------------------------------------------------------------------------- ________________ सूत्र - 1, चतुर्थ किरणे 167 वादळ वगेरेना विकारनी माफक बाह्य शरीर अनेक रूपांतरने पामतुं मनाय छे, तेम कर्म रूपी शरीरनी विचित्रतानो स्वीकार युक्तियुक्त छे. शंका- बाह्य शरीरमां विचित्रतानो स्वीकार ए तो व्याजबी छे, केम के-देखाय छे, ज्यारे कर्म रूपी शरीर सर्वथा परोक्ष होई ते कर्म रूपी शरीरनी विचित्रतानो स्वीकार अमे केवी रीते इच्छीए ? समाधान- जो सूक्ष्मतर शरीर रूप कर्मनी विचित्रतानो स्वीकार न करो, तो मरणकाळमां सर्वथा-बिल्कुल छोडी दीधेल देखाता स्थूल शरीरवाळा जीवने, बीजा भवमां गयेल जीवने बीजा भवना स्थूल शरीरना ग्रहण (निर्माण)मां हेतुभूत सूक्ष्म एवुं कर्म रूपी शरीर अवश्य छे-अवश्य स्वीकार करवा योग्य छे. जो भवान्तरना स्थूल शरीरना निर्माणमां हेतुभूत कर्मनामक सूक्ष्म शरीर न मानो, तो बीजा शरीरना ग्रहणनो अभाव थवाथी मरण बाद, सर्व जीव पण शरीरशून्य थवाथी विना प्रयत्ने संसारनो व्यवच्छेद थई जाय ! समज्याने ! आम तो त्रणेय काळमां बनतुं नथी. कर्मनी सत्ताथी अवश्य मरण बाद बीजा जन्मनी स्थूल शरीरनी सत्ता सर्वदर्शनसिद्ध छे. शंका- ओह ! एक वात तो रही गई के- अरूपी आत्मद्रव्यनी साथे रूपी कर्मनो संबंध केम थाय ? समाधान- जेम मूर्त रूपी घडानो संबंध अमूर्त आकाशनी साथे मानेलो छे, तेम अमूर्त आत्मानी साथे कर्मनो संबंध मानेल छे. घटनी साथे आकाशना संयोगमां मूर्त्तपणुं के अमूर्रपणुं कारण नथी परंतु व्यापकपणुं कारण che. to आत्मानी साथे कर्मनो संबंध केवो ? एना जवाबमां कहेवानुं के-संसारी जीव सर्वथा अमूर्त नथी, केम के- संसारी आत्माना प्रदेशोनी साथे अनंत कर्मपरमाणुओनी एकता होवाथी कथंचित् (अपेक्षाए) रूपी आत्मा छे. (आत्मा एकान्ते अमूर्त नथी, केम के-कर्मनामक पर्यायनी अपेक्षाए ते कर्मना प्रवेशथी रूपी छे. शुद्ध स्वरूपनी अपेक्षाए कथंचित्-स्यात् अमूर्त che. jo Ama che, to कर्मबंधना आवेशथी आत्मानी साथे एकता होये छते अभेदनी प्राप्ति रूप दोष नथी, केम के-बंध प्रत्ये एकता छतांय लक्षणभेदथी आत्मा अने कर्मनो भेद छे.) तेथी कर्म विचित्र छे अने मूर्त छे, अर्थात् आवी रीते कर्मनी विचित्रता अने मूर्त्ततानी सिद्धि करेली समजवी. अहीं आ पुण्य, कार्य अने करणना भेदथी बे प्रकारनुं छे. आगळ उपर कहेवाता सुपात्रदान आदि रूप कारणो द्वारा सुख उच्च गोत्र वगेरे रूप कार्य जीवो वडे भोगवाय छे. एटले ज अहीं सुपात्रदान आदि 'कारण' रूप पुण्य कहेवाय छे, ज्यारे सात-उच्च गोत्र वगेरे 'कार्य' रूप पुण्य कहेवाय छे. आत्मानो शुभ अध्यवसाय औपचारिक पुण्य रूप छे, केम के- पौद्गलिक पुण्यकर्मनुं कारण होवाथी कारणमां कार्यनो उपचार थाय छे. घीमां आयुष्यनो जेम उपचार थाय छे, तेम अहीं समजवुं. रूपी कर्म ज बंधकारक थई शके छे. शुभ अध्यवसाय अमूर्त होई अबंधक छे, माटे शुभ अध्यवसायमां कर्मनो उपचार समजवो. Page #205 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे आ पुण्य अने पाप रूप कर्म प्रवाहनी अपेक्षा अनादि (आदि काळरहित) छे, केम के-संसार (जन्ममरणना अनुभव रूप) अनादि छे. जो संसारने (जीवनी साथे कर्मसंबंधने) अनादि न मानवामां आवे, तो त्रण प्रश्नो उभा थाय छे. जेम के 168 (1) शुं जीवनो संभव पहेलां अने पछीथी कर्मनी उत्पत्ति छे ? (2) शुं कर्म पहेलां थयुं अने पछीथी जीव थयो ? (3) शुं कर्म अने जीव बे एकीसाथे पेदा थयां ? आ त्रण प्रश्नो रूप पक्षमांथी एक पण पक्ष रूप प्रश्न संभवी शकतो नथी. (1) पहेला प्रश्ननो जवाब एवो छे के- जो निर्हेतुकपणाए करी पहेलां आत्मानी उत्पत्तिनो असंभव छे. अनादिसिद्ध होवा छतां ते आत्मामां पाछळथी कर्मनो बंध संभवित नथी ज, केम के- कर्मना बंधना कारणनो अभाव छे. जो वगर कारणे कर्मबंधनो संभव मानो, तो सिद्ध आत्मामां कर्मबंधनी आपत्ति आवशे ! (2) बीजा प्रश्ननो जवाब- कर्म पहेलां पेदा थयुं ए पण व्याजबी नथी, एम के- ते काळमां कर्ता रूप जीवनो अभाव छे. जे कर्ता वडे करातुं नथी, ते कर्म कहेवातुं नथी. नहि करातामां कर्मपणानो अभाव छे. जे कर्ता वडे कराय, ते कर्म तरीके कहेवाय छे. वळी जो कारण वगर ज ते कर्मनी उत्पत्ति मानो, तो ते कर्मनो ध्वंस पण कारण वगर मानवानी आपत्ति ऊभी छे ज. (3) त्रीजा प्रश्ननो उत्तर-एकीसाथे जीवकर्मनी उत्पत्तिनो संभव नथी, केम के- जीवकर्म बंने कारण वगर एकीसाथे थता नथी. एकीसाथे पेदा थयेल ते जीवकर्म बंनेमां कर्श्2अपणानो-कर्मपणानो असंभव छे. (जीवमां कर्तापणुं अने कर्ममां कर्मपणुं नथी ज.) जेम के- डाबा-जमणा गायना बे शिंगडामां कर्तापणानो अने कर्मपणानो असंभव छे. तेथी जीव अने कर्मनो संबंध अनादि ज छे. शंका- जीवकर्म संयोगना प्रवाहने जो अनादि मानवामां आवे, तो जीव आकाशना संयोगनी माफक अनंत अर्थात् जीवकर्मसंयोग अनादि che. to अनंत मानवो ज पडशे ने ? समाधान- बीज (कारण) अने अंकुर (कार्य) आदिनी परंपरा अनादि होवा छतां अंत सहित देखाय छे. खरेखर बीज अने अंकुरमांथी-बेमांथी कोई एकनो कार्य कर्या सिवाय विच्छेद दष्टिगोचर थाय छे. तथाच कर्मबंधना हेतु रूप मिथ्यात्व-अविरति-कषाययोगोथी जीव, आठ प्रकारना औदारिक आदि वर्गणाना पुद्गलोने कर्मशरीर (कार्यणशरीर)ने ग्रहण योग्य पुद्गलोने ग्रहण करे छे अने ग्रहणकाळमां ज जीव कर्मपणाए ते कार्यणवर्गणा पुद्गलोने परिणमावी शुभ-अशुभ अध्यवसाय अनुसारे कर्मपुद्गलोमां स्थिति-रस आदिने बनावी दूध-पाणीनी माफक आत्मप्रदेशोनी साथे विशिष्ट संबंध करावे छे. आवो ज जीवनो स्वभाव छे के-कर्मवर्गणामां रहेल एक क्षेत्र (समान आकाशप्रदेश)मां अवगाढ कर्मयोग्य ज पुद्गलद्रव्यने आठ रूचकप्रदेश सिवाय सघळाय आत्माना प्रदेशो वडे (असंख्यात प्रदेशो वडे) राग-द्वेषथी भीना-सकषाय स्वरूपवाळा होवाथी जीव ग्रहण करे छे. पोताना आत्माथी जुदा प्रदेशमां Page #206 -------------------------------------------------------------------------- ________________ सूत्र - 2, वार्थ शिरो. 169 अवगाढ अर्थात् जे आकाशप्रदेशमां जीवप्रदेश नथी, एवा आकाशप्रदेशमां अवगाढ कर्मयोग्य द्रव्यने जीव पकडतो नथी, थोडा-केटलाक पोताना प्रदेशो वडे पकडतो नथी. अहीं कर्मराशि घाति अने अघाति-ema be भेदवाळी छे. () घातिकर्म-अनंतज्ञान, अनंतदर्शन, अनंतचारित्र अने अनंतवीर्य रूप आत्मगुणोना सर्वथी के देशथी साक्षात् प्रतिघात करवामां समर्थ कर्म, ते "घातिकर्म.' ज्ञानावरणीय, दर्शनावरणीय, वेदनीय, मोहनीय, आयुष्य, नाम, गोत्र अने अंतराय रूप आठ प्रकारना मूल प्रकृति रूप कर्मोमां ज्ञानावरणीय, दर्शनावरणीय, मोहनीय अने अंतराय रूप चार कर्मो आत्माना ज्ञान आदि गुणोना घातक होवाथीअज्ञान आदि अशुभ परिणामना जनक होवाथी अशुभ रूप "घातिकर्म कहेवाय छे. (a) अघातिकर्म- वेदनीय, आयुष्य, नाम अने गोत्र रूप चार कर्मो, सुख-दुःख वगेरे रूप शुभाशुभ विपाकजनक होवाथी-ज्ञान वगेरेना साक्षात् अप्रतिघाती होवाथी शुभ-अशुभ रूप कर्म, ते अघातिकर्म." आ प्रमाणे घाति-अघाति कर्मनी अंदर जे अशुभ कर्यो छे, ते पापप्रकृति' कहेवाय छे. जे शुभ कर्मो छे, ते "पुण्यप्रकृति' कहेवाय छे. आ पुण्य-पाप बंने मेरू आदिपणाए परिणमेल स्कंधनी माफक अति बादर (अति स्कूल) नथी, तेमज परमाणुनी माफक अति सूक्ष्म नथी, केम के-A पुण्य-पापनी जोडी सूक्ष्म परिणामवाळा कर्मवर्गणाना द्रव्यथी बनेल छे तेथी सूक्ष्म छे. द्रव्यभावभेदेन द्विविधपुण्यमध्ये यत्पौगलिकं पुण्यत्वेनात्र वर्णितं तदेव द्रव्यपुण्यमित्याह इदमेव द्रव्यपुण्यमुच्यते । द्रव्यपुण्यनामकर्मोत्पत्तिहेतुरात्मनश्शुभाध्यवसायो भाव्पुष्यम् 2. इदमेवेति । पौद्गलिकमेवेत्यर्थः, भावपुण्यमाह-द्रव्यपुण्येति । येनाऽऽत्मनोऽध्यवसायविशेषेण द्रव्यात्मकपुण्यस्य निष्पत्तिः सोऽध्यवसायो भावपुण्यनामेत्यर्थः ॥ द्रव्य अने भावना भेदथी बे प्रकारना पुण्यमां जे पौलिकपणाए कहेल छे, ते द्रव्यपुण्यने कहे छे के भावार्थ- आ ज द्रव्यपुण्य कहेवाय छे. द्रव्यपुण्य नामक कर्मनी उत्पत्तिमां हेतु रूप आत्मानो शुभ अध्यवसाय "भावपुण्य' कहेवाय छे. 1. जीवस्याध्यवसायवशाद्ग्रहणकाले शुभाशुभादिविशेषणाविशिष्टानां कर्मणां ग्रहणसमय एव शुभत्वमशुभत्वं वा भवतीति पुण्यकर्मनिष्पत्तावध्यवसायो हेतुरिति भावः ॥ जीवना अध्यवसायना विशे शुभ-अशुभ रूप विशेषण वगरना सामान्य कर्मोनुं ग्रहणकाळमां ज शुभपणुं के अशुभपणुं थाय छे, माटे पुण्यकर्मनी उत्पत्तिमां अध्यवसाय hetu che. Page #207 -------------------------------------------------------------------------- ________________ 170 तत्त्वन्यायविभाकरे विवेचन- आ पौलिक पुण्यकर्म द्रव्यपुण्य' कहेवाय छे. जे आत्माना अध्यवसाय वडे (शुभ अध्यवसाय वडे) द्रव्य रूप पुण्यनी उत्पत्ति-सिद्धि थाय छे, ते अध्यवसाय "भावपुण्य' तरीके कहेवाय छे. अथ मूलप्रकृतिबन्धानामष्टविधकर्मणामुत्तरप्रकृतिबन्धेषु यानि पुण्यरूपाणि द्विचत्वारिंशद्विधानि पूर्वोदितानि प्रत्येकं तेषां स्वरूपं निरूपयितुमुपक्रमते आयुर्नामगोत्रकर्मभिन्नमनुकूलवेदनीयं कर्म सातम् । वेदनीयायुर्नामकर्मभिन्नं गौरवजनकं कर्म उच्चैर्गोत्रम् । मानुषत्वपर्यायपरिणतिप्रयोजकं कर्म मनुजगतिः । 3 / __ आयुरिति । आयुर्नामगोत्रकर्मभिन्नत्वे सत्यनुकूलवेदनीयत्वे च सति कर्मत्वं सातवेदनीयस्य लक्षणम् । उच्चैर्गोत्रादावतिव्याप्तिवारणाय विशेषणे । अनुकूलवेदनीयं कर्म सातमित्येतावन्मात्रोक्तौ सर्वस्यैव पुण्यात्मककर्मणोऽनुकूलत्वेनाह्लादादिरूपेण वेदनीयत्वादतिव्याप्तिरिति प्रथमं सत्यन्तं, असातवेदनीयेऽतिव्याप्तिवारणाय द्वितीयं सत्यन्तम् । कर्मत्वानुक्तौ सातानुकूलाध्यवसाये कालादिसमवाये वातिव्याप्तिरतस्तदुपात्तम् । देवादिषु गतिषु कर्तुरात्मनश्शरीरमनोद्वारेणाऽऽगन्तुकानेकमनोज्ञद्रव्यक्षेत्रकालभावसम्बन्धसमासादितपरिपाकावस्थं बहुभेदं सुखपरिणतिरूपमिष्टं यदुदयाद्भवति तत्सातवेदनीयमिति भावार्थः । पञ्चदशसागरोपमकोटीकोट्योऽस्य परा स्थितिः, पञ्चदशवर्षशतान्यबाधा, जघन्या काषायिकी द्वादशमुहूर्ता, अन्तर्मुहूर्तमबाधा, इयञ्च संज्ञिपञ्चेन्द्रियस्यैव । अकषायिकी तु जघन्यत उत्कृष्टतोऽपि सयोगिकेवल्यादौ समयद्वयमानं स्थितिः । उच्चैर्गोत्रस्वरूपमाह-वेदनीयेति । वेदनीयायुर्नामकर्मभिन्नत्वे सति गौरवजनकत्वे च सति कर्मत्वं लक्षणार्थः । सातादावतिव्याप्तिवारणाय विशेषणद्वयम् । गौरवजनकत्वे सति कर्मत्वस्य सवेंदनीयवतो देवायुष्कस्य तीर्थकरनामकर्मणश्च गौरवदर्शनात् तत्र तत्र सत्त्वादतिव्याप्तिव्युदासाय प्रथमं सत्यन्तम् । नीचैर्गोत्रेऽतिव्याप्तिरतो द्वितीयं सत्यन्तम् । अध्यवसायविशेषे कालादौ वाऽतिव्याप्तिवारणाय विशेष्यम् । यदुदयाज्जीव आर्यदेशे मगधादौ हरिवंशाद्युत्कृष्टजातिषु सन्मातृकुलेषु प्रभुसमीपाऽऽस्थानेषु संभवं मानसत्कारैश्वर्यादींश्च लभते तदुच्चैर्गोत्रमिति भावार्थः । अस्य परा स्थितिविंशतिसागरोपमकोटीकोट्यः । अबाधाकालो वर्षसहस्रद्वयम् । जघन्या त्वष्टौ मुहूर्ता अन्तर्मुहूर्तमबाधा चेति । मनुजगतिं लक्षयति मानुषत्वेति, मानुषत्वपर्यायपरिणतिप्रयोजकत्वे 1. शोधितमिथ्यात्वपुद्गलरूपसम्यक्त्वहास्यरतिपुरुषवेदानां केषाञ्चिन्मते पुण्यरूपत्वेऽपि मोहनीयभेदत्वेन विपर्यासहेतुत्वात्पापरूपत्वमिति तदुपेक्ष्य द्विचत्वारिंशद्विधत्वं पुण्यस्यात्रोक्तम् ॥ 2. बाहुल्येन देवेषु मनुजेषु च सातोदयः कदाचिदसातोदयोऽपि, तिर्यक्षु नारकेषु बाहुल्येनासातोदयः कदाचित्सातोदयोऽपि ॥ Page #208 -------------------------------------------------------------------------- ________________ 171 सूत्र - 3, चतुर्थ किरणे सति कर्मत्वं लक्षणार्थः । आत्मनो हि संसारस्थस्य मानुषत्वदेवत्वनारकत्वतिर्यक्त्वरूपाश्चतुःपर्याया गतिप्रयुक्ताः । तत्र यस्य कर्मण उदयादेकं कञ्चन पर्यायं विहाय मानुषत्वपर्यायपरिणामवान् भवति तत्कर्म मनुजगतिरिति भावः । सातादावतिप्रसङ्गवारणाय विशेषणम् । कालादावतिप्रसङ्गभङ्गाय विशेष्यम्, परिणतिप्रयोजककर्मत्वमात्रोक्तौ देवगत्यादावतिव्याप्तिरतो मानुषत्वपर्यायेति । पराभिमतमानुषत्वजातिव्युदासाय पर्यायेति । मानुषत्वपर्यायप्रयोजकत्वे सति कर्मत्वस्य मनुजानुपूर्व्यादौ सत्त्वात्तद्वारणाय परिणतीति, आनुपूर्व्याः परिणामेऽप्रयोजकत्वात्परिणामयोग्यस्यैव तत्स्थानप्रापकत्वादिति । अस्या उत्कृष्टा स्थितिः पञ्चदशसागरोमकोटीकोट्यः, पञ्चदशवर्षशतान्यबाधा, जघन्या तु सागरोपमस्य द्वौ सप्तभागी पल्योपमासंख्येयभागेन न्यूनौ, अबाधात्वन्तर्मुहूर्तम् ॥ हवे मूळ प्रकृतिना बंध रूप आठ प्रकारना कर्मोना उत्तर प्रकृतिना बंधोमां पूर्वकथित बंतालीश प्रकारना पुण्य रूप छे. ते दरेकना स्वरूपना निरूपण माटे आरंभ करे छे. भावार्थ- आयुष्य-नामगोत्रकर्मथी भिन्न, अनुकूळपणाए अनुभवयोग्य कर्म 'सातवेदनीय." वेदनीय-आयुष्य-नामकर्मथी भिन्न गौरवजनक कर्म "उच्च गोत्र. मनुष्यपणाना पर्यायनी परिणतिमां प्रयोजक कर्म "मनुष्यगति." सात कर्मना लक्षणना पदकृत्योविवेचन- सात रूप लक्ष्यना लक्षणमां आयु-नाम-गोत्रकर्मथी भिन्नत्व रूप विशेषण दल, अनुकूळ वेदनीयत्व रूप बीजुं विशेषण दल, कर्मत्व ए विशेष्य दल छे. (1) जो कर्मत्व रूप लक्षण साता वेदनीयनुं करवामां आवे, तो अलक्ष्यभूत उच्च गोत्र आदिमां कर्मत्व होई अतिव्याप्ति नामक दोषना वारण माटे अनुकूळ वेदनीयत्व अने "आयुर्नामगोत्रकमभिन्नत्व' - ema be विशेषणो मूकेल छे. उच्च गोत्र आदि आयुर्नामगोत्रथी भिन्न नथी. 1. आ बेंतालीश प्रकृतिओमां सम्यकत्व-हास्य-रति-पुरुषवेद नथी. श्री तत्त्वार्थभाष्यकारकथित सम्यकत्ववेदनीय (तत्त्वार्थश्रद्धारूप आकारे अनुभव ते पण केवली, श्रुत, संघ, धर्म, देवोना वर्णवाद, सत्य गुणना आविर्भाव रूप यशोवाद, भक्ति, पूजा, उपासना आदि हेतुथी जन्य छे.), हास्यवेदनीय (हास्य आकारे अनुभव), रतिवेदनीय (हर्ष) प्रसन्नताना आकारे अनुभव अने पुरुषवेदनीय (पुरूषना आकारे अनुभव) पुण्य रूप छे. - व्यवहारमां पण श्रद्धाळु-हसमुखो-प्रीतप्रसन्न-मईपुरुष पुण्यशाळी कहेवाय छे. छतां श्री कर्मप्रकृति ग्रंथना प्रणेताओ, "अजवाळी तोये रात'- ए न्याये मोहनीयना भेद रूप होवाथी-घातिकर्म रूप मोहनीयना भेद रूप होवाथी, शुद्ध मिथ्यात्वना पुद्गल rU5 सम्यकत्व, हास्य, रति अने पुरुषवेदने पाप rU5 गणे छे; तिर्यंचना आयुष्यने पण पुण्य रूप गणे छे; केम के तेने मरवानी इच्छा थती नथी. Page #209 -------------------------------------------------------------------------- ________________ 172 तत्त्वन्यायविभाकरे (2) जो अनुकूळ वेदनीय होय अने कर्म होय ते "सातवेदनीय छे-एम कहेवामां आवे, तो सघळुंय पुण्य रूप कर्म, अनुकूळपणाए आनंद आदि रूपे अनुभवयोग्य (अनुभव रूप) वेदनीय होई, सात भिन्न अलक्ष्यभूत सर्व उच्च गोत्र आदिमां अतिव्याप्ति नामक दोषना वारण माटे "आयुर्नामगोत्रभिन्नत्व' रूप प्रथम विशेषण दल मूकेल छे. (3) जो "आयुर्नामगोत्रकर्मभिन्न' कर्म ते "सातवेदनीय छे- एम कहेवामां आवे, तो अलक्ष्यभूत असातवेदनीय कर्ममां अतिव्याप्ति दोषना वारण माटे "अनुकूळ वेदनीयत्व' रूप बीजुं विशेषण दल मूकेल छे. (4) जो "आयुर्नामगोत्रभिन्न होय छते अनुकूळ वेदनीयत्व-एवुं सातनुं लक्षण करवामां आवे, तो अलक्ष्यभूत सातने अनुकूळ अध्यवसाय-भावमां अथवा अलक्ष्यभूत-साधारण काळ आदि गणमां अतिव्याप्ति दोषवारण माटे "कर्मत्व' रूप विशेष्य दल स्वीकारेल छे. भावार्थ एवो छे के- देव आदि गति-जन्मोमां, कर्ता (उपभोकता) (प्राय:प्रचुरपणाए देव-मनुष्यमां सातानो उदय छे, कदाच असातानो उदय पण छे. तिर्यचोमां-नारकीओमां प्रचुरपणाए दुःखनो उदय छे, कदाच सुखनो उदय पण छे.). आत्माना शरीर अने मन द्वारा सुखपरिणाम रूप, आगंतुक (निमित्तकारण) अनेक शुभ द्रव्य-क्षेत्रकाळ-भाव-भवना संबंधने पामी उदय अवस्थाने पामेल अतिबहु भेदवाळुं ईष्ट, जे कर्मना उदयथी थाय छे, ते "सातवेदनीय" (प्रशस्त-स्व ईष्टविषयनो वेदनीय अनुभव जेनाथी थाय छे, ते सघ-वेदनीय पण कहेवाय छे.) सातवेदनीयनी स्थिति-उत्कृष्ट स्थिति पंदर कोडाकोडी सागरोपमनी छे. अबाधाकाळ पंदरसो वर्षोनो छे. जघन्य स्थिति कषायिकी-कषाय संबंधी बार मुहूर्तनी छे. अबाधाकाळ अंतर्मुहूर्तनो छे. आ स्थिति संक्षिपंचेन्द्रिय संबंधी ज समजवानी छे. अकषायिकी जघन्यथी उत्कृष्टथी पण सातवेदनीयनी स्थिति-योगीकेवली आदिमां be samaya mAtranI che. have ucca गोत्रना स्वरूपने कहे छेउच्च गोत्र रूप लक्ष्यना लक्षणमां कर्मत्व ए विशेष्य दल छे. वेदनीय-आयुनामकर्मथी भिन्नत्व रूप पहेलुं विशेषण दल छे. बीजुं गौरवजनकत्व विशेषण दल छे. पदकृत्यो-(1) जो कर्मत्व ज उच्च गोत्रनुं लक्षण रचवामां आवे, तो अलक्ष्यभूत सातवेदनीय आदि कर्ममां अतिव्याप्ति दोषना वारण mATe be विशेषण दलोनो निवेश छे. एवं सातवेदनीय आदिमां कर्म होई कर्यपणुं छे, पण वेदनीय आदि कर्मथी भिन्नपणुं नथी, गौरवजनकपणुं नथी. (2) जो गौरवजनकपणुं अने कर्मपणुं ए उच्च गोत्रनुं लक्षण छे-एम कहेवामां आवे, तो सातवेदनीयवाळामां, देव आयुष्यवाळामां अने तीर्थंकर नामकर्मवाळामां गौरव देखातुं होई, अलक्ष्य ते ते सातवेदनीय, देव आयु अने तीर्थंकर नामकर्ममां गौरवजनकत्व होई, अतिव्याप्तिना वारण माटे वेदनीयआयुर्नामकर्मभिन्नत्व' रूप प्रथम विशेषण दल मूकेल छे. अलक्ष्यभूत सातवेदनीयादि त्रण, वेदनीयादि कर्म भिन्न नथी, वेदनीयादि कर्म रूप छे. (3) जो "वेदनीयाधुर्नामकर्मथी भिन्नपणुं अने कर्मपणुं-एवुं उच्च गोत्रनुं लक्षण बांधवामां आवे, तो अलक्ष्यभूत नीच गोत्रमां अतिव्याप्तिना वारण माटे "गौरवजनकत्व' रूप बीजुं विशेषण दल मूकेल che. Page #210 -------------------------------------------------------------------------- ________________ सूत्र - 3, चतुर्थ किरणे 173 (4) जो वेदनीय, आयु: अने कर्मथी जे भिन्न होय अने गौरवजनक होय, ते "उच्च गोत्र' छे- एम कहेवामां आवे, तो अलक्ष्यभूत विशिष्ट अध्यवसायमां अथवा साधारण कारण रूप काळ आदिमां अतिव्याप्तिना वारण माटे "कर्मत्व' रूप विशेष्य दल मूकेल छे. जे उच्च गोत्रकर्मना उदयथी मगध आदि रूप आर्यदेशमां, हरिवंश-इक्वाकु वगेरे पिताना अन्वय रूप उत्कृष्ट जातिओमां, माताना वंश रूप उत्तम कुळोमां अने प्रभुना नजीक स्थानोमां उत्पत्तिने अने मानसत्कारने-(सामे आववुं अने आसन, दान, बे हाथ जोडवा वगेरेने) ऐश्वर्यने (हाथी-घोडा-रथ वगेरेनी साह्यबीने) पामे छे. ते उच्च गोत्र कहेवाय छे. आवो भावार्थ समजवो. स्थितिवर्णन- उच्च गोत्रकर्मनी उत्कृष्ट स्थिति वीस कोडाकोडी सागरोपमनी छे. अबाधाकाळ उत्कृष्ट बे हजार वर्षनो छे. जघन्य स्थिति आठ मुहूर्तनी छे. अबाधाकाळ जघन्य अंतर्मुहूर्तनो छे. हवे मनुष्यगतिनुं लक्षण जणावे छे के- मनुजगति रूप लक्ष्यना लक्षणमां कर्मत्व ए विशेष्य दल छे अने मानुषत्व पर्यायपरिणति प्रयोजकत्व रूप एक विशेषण दल छे. संसारस्थ आत्माना मनुष्यपणा, देवपणा, नारकपणा अने तिर्यचपणा रूप चार पर्यायो गति रूपे कारणथी जन्य छे. अर्थात् मानुषत्वादि चार पर्यायो प्रत्ये स्वस्व गतिए कारण-प्रयोजक छे. ते मनुष्यत्व आदि चार पर्यायौ पैकी, जे कर्मना उदयथी विवणित पर्याय सिवाय बीजा पर्यायोने छोडी विवक्षित-मानुषत्व पर्याय रूप परिणामवाळो (मनुष्य तरीके कहेवाय छे), ते कर्म 'मनुजगति." पदकृत्यो- (1) जो कर्मपणुं ए ज मनुजगतिनुं लक्षण मानवामां आवे. तो अलक्ष्यभूत सातवेदनीय आदिमां अतिव्याप्तिना वारण माटे "मानुषत्वपर्याय-परिणति प्रयोजकत्व' रूप विशेषण दल मूकेल छे. जो मानुषत्वपर्यायनी परिणतिमां प्रयोजकपणुं-एवुं मनुजगतिनुं लक्षण करवामां आवे, तो अलक्ष्यभूतसाधारण कारणभूतकाळ आदिमां अतिव्याप्तिना वारण माटे 'कर्मत्व' रूप विशेष्य दल छे. (2) जो परिणतिमां प्रयोजकपणुं अने कर्मपणुं-एवुं मनुजगतिनुं लक्षण मानवामां आवे, तो अलक्ष्यभूत देवगति आदिमां अतिव्याप्तिना वारण माटे "मानुषत्वपर्याय-परिणति प्रयोजकत्व विशिष्ट कर्मत्व'- ए मनुजगतिनुं लक्षण करवुं. | (3) "जो मानुषत्व-परिणति प्रयोजक कर्म' मनुजगति-एम बोलो, तो अलक्ष्यभूत-पराभिमत मानुषत्व रूप जातिमां अतिव्याप्तिना वारण माटे मानुषत्व एटले मनुष्यना आकाररूप 'पर्यायनी 1. परदर्शनीय नैयायिक, वैशेषिक आदिए मानेल मानुषत्वजाति. "सामान्यं द्विविधं प्रोक्तं परं चापरमेव च । द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ॥ 8 ॥ परभिन्नातु या जातिः सैवा परतयोच्यते । द्रव्यत्वादिक जातिस्तु परापरतयोच्यते ॥ 9 ॥ " का. मु. ते सामान्य जाति कहेवाय छे, के जे नित्य, एक होवा छतां अनेक पदार्थोमां समवाय संबंधथी रहे छे. ते सामान्यजाति द्रव्य, गुण अने कर्ममां रहे छे. द्रव्यादि त्रणमां रहेनार सत्ता-जाति, परजाति अने द्रव्यत्व वगेरे जाति पर-अपरनी जाति तरीके कहेवाय छे. अथवा एक आकारवाळी एक शब्द नामथी वाच्य प्रतीति, अनुवृत्ति-सामान्य-गोत्व आदि रूप तिर्यक सामान्य रूप जाति पण समजवी. Page #211 -------------------------------------------------------------------------- ________________ 174 तत्त्वन्यायविभाकरे परिणतिमां प्रयोजक कर्म मनुजगति एम बोलवुं, केम के- पराभिमत मानुषत्वजाति नित्य होई पर्याय रूप नथी. अहीं मानुषत्व नामनो पर्याय (उत्पादव्ययशाळी) छे, एटले मनुष्य रूपे आकार रूप अहीं मानुषत्व पर्याय समजवो. (4) जो 'मानुषत्वपर्याय- प्रयोजकत्व विशिष्टकर्मपणुं' एवुं मनुजगतिनुं लक्षण करवामां आवे, तो जेनाथी दुनियामां मनुष्य तरीके ओळखाय छे, एवा मानुषपणाना पर्यायमां प्रयोजकत्व विशिष्ट कर्मत्व, अलक्ष्यभूत मनुष्यनी आनुपूर्वी आदिमां विद्यमान होवाथी, अतिव्याप्तिना वारण माटे 'परिणति' अर्थात् मनुष्यत्वपर्यायनी परिणतिमां प्रयोजक कर्म एम बोलवुं; केम के- आनुपूर्वी परिणाममां अप्रयोजक होई परिणामयोग्यने (जीवने) तेना स्थानने प्राप्त करावनार छे. स्थितिवर्णन- मनुष्यगतिकर्मनी उत्कृष्ट स्थिति पंदर कोडाकोडी सागरोपमनी छे. अबाधाकाळ पंदरसो वर्षनो छे. जघन्य स्थिति सागरोपमना बे सातीया (सातमो) भाग पल्योपमना असंख्यात भागे न्यून छे. अबाधाकाळ अंतर्मुहूर्तनो छे. मनुष्यानुपूर्वी वक्तुकामः प्रथममानुपूर्वीमादर्शयति-- I तत्र वक्रगत्या स्वस्वोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणि गतिनियामकं कर्म आनुपूर्वी ।4। वक्रगत्येति । अयमत्र भाव:, जीवानां पुद्गलानाञ्च सर्वदिगवच्छेदेन गतिरस्ति । सा च स्वाभिमुखाकाशप्रदेशानां पंक्तिमनुसृत्यैव न विरुद्धदिगवच्छेदेन गतिः भवान्तरसंक्रान्त्यभिमुखो जीवो मन्दक्रियावत्त्वात्कर्मणो यानाकाशप्रदेशानवष्टभ्य शरीरवियोगं विदधाति प्रदेशान् तानेवाभिन्दन् देशान्तरं प्रयाति, विश्रेणिगर्त्यभावात् । त्रिधा च श्रेणिः, एकापूर्वापरायताकाशप्रदेश श्रेणिः, अनया च दक्षिणोत्तरायता, इतरा तूर्ध्वाध आयता, आलोकान्तम् । तास्वेव जीवानां पुद्गलानाञ्च गतिर्न ता विभिद्य कदाचिदपि ते प्रयान्ति । तत्र जीवः कर्मार्यत्तत्वाद्भवान्तरप्राप्तौ वक्रां गतिमपि प्रपद्यते भवान्तरसंक्रान्तौ ऋजुवक्रभेदेन गतेद्वैविध्यात् । वक्रगतौ च तावदेकद्वित्रिविग्रहरूपास्त्रिधा गतयो भवन्ति, आद्या द्विसमया, द्वितीया त्रिसमया तृतीया तु चतुस्समया भवति । तत्रर्जुगतौ गच्छतो यथा बलीवर्दस्य न नासारज्जुरपेक्षिता, अपि तु तस्य वक्रतया नेयत्व एव, तथैव ऋज्व्यां गतौ जनिस्थानं प्राप्तुरात्मनो नानुपूर्व्यपेक्षिता, किन्तु वक्रगत्यां प्रवृत्तस्य, तथा च वक्रया गत्या स्वस्वोत्पत्तिस्थानं गच्छतो जीवस्य श्रेण्यनुसारिगतिनियामककर्मत्वमानुपूर्व्या लक्षणम् । तत्र कर्मत्वानुक्तौ धर्मास्तिकायादावतिव्याप्तिः, वक्रगत्येत्यनुक्तौ ऋजुगत्यैवोत्पत्तिस्थानं प्राप्तुरात्मनः 9. यद्यपि जीवस्य विश्रेणिगतिरपि मेर्वादिप्रदक्षिणादिकाले दृष्टा तथापि भवान्तरसंक्रमे तथोर्ध्वलोकादधोधोलोकादूर्ध्वं तिर्यग्लोकादध ऊर्ध्वं वाऽनुश्रेण्येव गतिरिति भावः ॥ 2. मुक्तानां गतेर्नियमेनावक्रत्वादुक्तं कर्मायत्तत्वादिति ॥ Page #212 -------------------------------------------------------------------------- ________________ 175 सूत्र - 4, चतुर्थ किरणे श्रेण्यनुसारि गतिनियामकपूर्वायुष्ककर्मण्यर्तिव्याप्तिरतस्तत्पदम् । तथा च वक्रारम्भकाले पूर्वायुष्कस्य नाशादग्रायुष्कप्राप्तेश्च न तत्र पूर्वायुष्कं गतिनियामकं, नाप्यग्रायुष्कं गत्यारम्भोत्तरं प्राप्तेः, किन्त्वानुपूर्व्येव तादृशीति न दोषः । जीवस्येत्यनुक्तौ पुद्गलानामपि परप्रयोगापेक्षया वक्रगतिसम्भवेन तत्रानुश्रेणिगमनप्रयोजकप्रयोक्तृकर्मण्यतिव्याप्तिः स्यात्तद्वारणाय तस्योपादानम् । न च ऋजुगत्यामिव वक्रगत्यामपि नानुपूर्व्यपेक्षितेति वाच्यम्, पूर्वकायुष एवर्जुगतौ प्रयोजकत्वात्, वक्रगत्यान्तु पूर्वकायुषः क्षीणत्वेनानुपूर्व्याः प्रयोजकत्वात् ॥ हवे मनुष्यनी आनुपूर्वीने कहेवानी इच्छावाळा पहेलां आनुपूर्वीनुं लक्षण कहे छे के भावार्थ- वक्रगतिथी पोतपोताना उत्पत्तिस्थानमां जनार जीवने श्रेणीने अनुसार गतिनियामक कर्म 'आनुपूर्वी' कहेवाय छे. विवेचन- अहीं आ भाव छे के- जीवोनी अने पुद्गलोनी सर्व दिशाओमां (सर्व दिशाओ प्रत्ये) गति छे. ते गति स्वसन्मुख आकाशप्रदेशोनी पंक्ति रूप श्रेणीने अनुसरीने ज छे, विरुद्ध दिशा प्रत्ये गति नथी. त्यां भवान्तर संक्रमणना (बीजा भवमां गमनना) सन्मुख थयेलो जीव, कर्मनी मंद क्रिया होवाथी जे आकाशप्रदेशोने अवलंबी शरीरनो वियोग करे छे, ते आकाशप्रदेशोने नहि भेदतो बीजा देशमां जाय छे अथवा ऊंचे-नीचे-तीर्ल्डे जाय छे; केम के- श्रेणीविरुद्ध गतिनो अभाव छे. वळी श्रेणी त्रण प्रकारनी छे- (1) पूर्व-पश्चिम लोकान्त सुधी लांबी आकाशप्रदेश श्रेणी, (2) दक्षिणउत्तर लोकान्त पर्यंत लांबी आकाशप्रदेश श्रेणी, (3) ऊंचे-नीचे लोकान्त अवधि लांबी आकाशप्रदेश श्रेणी. ते श्रेणीओमां ज जीवोनी अने पुद्गलोनी गति छे. ते श्रेणीओने भेदीने (विपरीत रीते जईने) कदाच पण ते जीवपुद्गलो जतां नथी (गति करतां नथी). ह त्यां जीव कर्माधीन होवाथी भवान्तरनी प्राप्तिमां वक्र-विग्रहगतिने पण पामे छे, केम केभवान्तरनी संक्रांतिमां ऋजु-वक्रगतिना भेदथी गतिना बे प्रकारो छे. वळी वक्रगतिमां एकविग्रह, द्विविग्रह अने त्रिविग्रह रूपे त्रण प्रकारनी गतिओ छे. (1) एकविग्रहगति बे समयवाळी, (2) द्वविग्रहगति त्रण समयवाळी अने (3) त्रिविग्रहगति चार समयवाळी छे. त्यां ऋजुगतिए जनार जीवने जेम सीधा चालनार बळदने नासारज्जु (बळदना नाके बांधवानी दोरी, नाथ) अपेक्षित नथी, तेम आनुपूर्वी अपेक्षित नथी. परंतु वक्रगतिए जनार बळदने नाथ अपेक्षित 1. तत्रानुपूर्वीनामकर्मणो नोदयः, किन्तु पूर्वकर्मायुरनुभवन्नुत्पत्तिस्थानं प्राप्तः पुरस्कृतमायुरासादयतीति भाव: 2. जो के जीवनी विश्रेणीगति पण मेरू आदि प्रदक्षिणाना काळमां thayela che, to पण भवान्तर संक्रमणमां ऊर्ध्वलोकमांथी नीचे, अधोलोकमांथी ऊंचे अने तिन्लोकमांथी नीचे अथवा ऊंचे श्रेणीनी अनुसारिणी गति छे. 3. मुक्तोनी गति नियमा अवक्र-ऋजु होवाथी कहेवामां आवेल छे कर्माधीन होवाथी. Page #213 -------------------------------------------------------------------------- ________________ 176 तत्त्वन्यायविभाकरे छे. तेवी रीते ऋजुगतिए जन्मस्थानने मेळवनार आत्माने आनुपूर्वी अपेक्षित नथी, परंतु वक्रगतिए प्रवृत्ति (प्रयत्नो करनारने आनुपूर्वी अपेक्षित छे. तथाच वक्रगतिए वळांक दईने) पोतपोताना उत्पत्तिस्थान प्रत्ये जनार जीवने श्रेणी अनुसार गतिनियामक कर्मत्व आनुपूर्वीनुं लक्षण छे. पदकृत्य- आ लक्षणमां कर्मत्व रूप विशेष्य जो न मूकवामां आवे, तो गतिसहायक धर्मास्तिकाय रूप अलक्ष्यमां अतिव्याप्तिना दोषवारण माटे कर्मत्व रूप विशेष्य दल मूकेल छे. धर्मास्तिकाय कर्म नहि होवाथी दोष नथी. जो स्वस्थ उत्पत्तिस्थानने पामनार जीवने अनुश्रेणी-गतिनियामक कर्मत्व, वक्रगति छोडीने एवुं लक्षण मांडवामां आवे, तो ऋजुगतिए उत्पत्तिस्थानने पामनार आत्माना श्रेणीअनुसारि-गतिनियामक पूर्वभवना आयुष्यनामक कर्म रूप अलक्ष्यमां अतिव्याप्तिना वारण माटे वक्रगतिए पोतपोताना स्थानमां जनार जीवने श्रेणी अनुसारि-गतिनियामक कर्मत्व, एवुं लक्षण करवुं. तथाच वक्रगतिना आरंभकाळमां पूर्वभवना आयुष्यनो नाश थवाथी अने आगळना अग्र) आयुष्यनी प्राप्ति (उदय) थवाथी, त्यां पूर्वनुं आयुष्य-गतिनियामक नथी, अग्रनुं आयुष्यगति-नियामक नथी, केम के-गतिना आरंभ पछी प्राप्ति छे. परंतु त्यां गतिनियामक तरीके आनुपूर्वी नामक कर्म छे, माटे दोष नथी. (जुगतिमां पूर्वना आयुना व्यापारथी ज उत्पत्तिस्थानमां जाय छे. ज्यां ते पूर्वनुं आयुष्य क्षीण थयुं, त्यां अंतरालगतिमां ते आनुपूर्वी नामकर्मनो उदय छे. वास्तु मार्गनी लाकडीना स्थान प्राप्त आनुपूर्वी कर्मनो उदय छे.) जो जीव शब्दने काढी वक्रगतिथी गति करनारने, अनुश्रेणि-गतिनियामक कर्मपणुं- एवुं आनुपूर्वीनुं लक्षण करवामां आवे, तो पुद्गलोनी पण परप्रयोगनी अपेक्षाए वक्रगतिनो संभव होवाथी अलक्ष्यभूत ते-तथाविध वक्रगतिमां अनुश्रेणीगमनमां प्रयोजक कारण प्रयोकताना (प्रयोगकर्ता) कर्ममां (विशिष्ट क्रियामां) अतिव्याप्तिना वारण माटे जीवपदनुं उपादान करेल छे. (परप्रयोगनी अपेक्षा वगरना पुगलोनी पण स्वाभाविकी गति अनुश्रेणी पामे छे. आवो प्रवचननो उपदेश छे. पुद्गलोमां परप्रयोगनी अपेक्षाए तो बीजा प्रकारे पण अनुश्रेणीगति-वक्रगति छे.) जीवपुद्गलोनो स्वभाव ज एवो छे के कोई पण गति अर्थात् जीवपुगलनी (ऋजु-वक्रगति) सर्व गति (श्रेणी वगरनी) विश्रेणी होती नथी, परंतु अनुश्रेणी होय छे. शंका-जेम ऋजुगतिमां आनुपूर्वी नामक कर्म वगर जीव उत्पत्तिस्थानमां जाय छे, तेम वक्रगतिमां पण जीवने आनुपूर्वानी अपेक्षा केम? समाधान- ऋजुगतिमां पूर्वभवनुं आयुष्य भवान्तरगमनमां प्रयोजक छे (हेतु छे), ज्यारे वक्रगतिमां पूर्वभवनुं आयुष्य क्षीण थयेलुं होवाथी भवान्सरगमनमां आनुपूर्वी (नामकर्म) प्रयोजक छे. अथ मानुषानुपूर्वीलक्षणमाह मनुष्यत्वोपलक्षिताऽऽनुपूर्वी मनुष्यानुपूर्वी । इमे मनुष्यद्विकशब्दवाच्ये देवत्वपर्यायपरिणतिप्रयोजकं कर्म सुरगतिः । 5 / Page #214 -------------------------------------------------------------------------- ________________ सूत्र - 5-6, चतुर्थ किरणे 177 ___ मनुष्यत्वोपलक्षितेति । मानुषोपपातक्षेत्रं गच्छतो जीवस्य श्रेण्यनुसारिगतिनियामकानुपूर्वीत्वं मनुष्यानुपूर्वीलक्षणं । अत्रानुपूर्वीपदं धर्मास्तिकाये, मानुषपदं च देवाद्यानुपूर्व्यामतिप्रसङ्गवारणायोपात्तम् । वक्रगत्येति पदन्त्वसम्भववारणाय । अस्याः परा स्थितिः पञ्चदशसागरोपमकोटीकोट्यः । पञ्चदशवर्षशतान्यबाधा, जघन्या तु सागरोपमस्य द्वौ सप्तभागी पल्योपमासंख्येयभागेन न्यूनौ, अन्तर्मुहूर्तञ्चाबाधाकालः । मनुजगतिर्मनुजानुपूर्वी च पूर्वोदितविभागवाक्यघटकमनुष्यद्विकशब्दवाच्येत्याह-इमे इति, मनुष्यगतिमनुजानुपूर्व्यावित्यर्थः । देवगतेः स्वरूपमाह-देवत्वेति । देवत्वपर्यायपरिणतिप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः । पदकृत्यं मनुजगतिवद्विभावनीयम् । दशसागरोपमकोटीकोट्योऽस्याः परा स्थितिः । दशवर्षशतान्यबाधा, जघन्या तु सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्यूनौ, अबाधा त्वन्तर्मुहूर्तकालः ॥ . वे मनुष्यानुपूर्वानु लक्ष छ :____भावार्थ- मनुष्यत्वथा उक्षित (यिलित) भानुपूवा 'मनुष्यानुपूवा. 'माले भ्नुतिमनुष्यानुपूर्वीनी मनुष्यद्विकनी संज्ञा छे अर्थात् मनुष्यद्धिक शब्दथी वाच्य छे. देवत्वपर्याय परिणति प्रयोजक भ 'सुरगति.' विवेचन- मनुष्यक्षेत्र रूप उत्पत्तिक्षेत्रमां वक्रगतिए जनार जीवने श्रेणीअनुसारिणी गतिनियामक आनुपूर्वकर्मपणुं, मनुष्य आनुपूर्वीनुं लक्षण समजवुं. पदकृत्य- अहीं धमस्तिकामां अतिव्याप्तिना वारण माटे आनुपूर्वीपद अने देव आदि आनुपूर्वमां अतिव्याप्तिना वारण माटे मानुषपद मूकेल छे. असंभवना लक्ष्य मात्रमां लक्षणनी असत्ताना) वारण भाटे 45' 43 मे 56 भूस छे. स्थितिवर्णन- मनुष्यानपूर्वनी उत्कृष्ट स्थिति पंदर कोडाकोडी सागरोपम. अबाधाकाळ पंदर सो वर्ष. (बंधकाळथी मांडी उदयकाळनो मध्यवर्ती काळ.) जघन्य स्थिति सागरोपमनो सातमो भाग, पल्योपमना मसंध्यात मागे न्यून. मनाया अंतर्भूत. वळी मनुष्यगति अने मनुष्यानुपूर्वी- आ बे पूर्वे कहेल महा विभाग रूप वाक्यमां रहेल मनुष्यद्रिक शब्दथी वाच्य bane che. e vAta kahe che ke- "A be मनुष्यगति-मनुष्यानुपूर्व मनुष्यद्धिक शब्दथी वाच्य छे. देवानुपूर्वीलक्षणमाह---देवत्वोपलक्षिताऽऽनुपूर्वी सुरानुपूर्वी । इमे सुरद्विके । पञ्चेन्द्रियशब्दप्रवृत्तिनिमित्तभूतसदृशपरिणत्यात्मकजातिविपाकोदयवेद्यं कर्म पञ्चेन्द्रियजातिः । 6 / 1. वक्रयाऽन्तर्गत्येति शेषः । पूर्वभवोत्तरकालीना तिर्यगाद्युत्तरोत्पत्तिस्थानप्राप्तिपूर्वभाविनी गतिरन्तर्गतिः ॥ Page #215 -------------------------------------------------------------------------- ________________ 178 तत्त्वन्यायविभाकरे देवत्वोपलक्षितेति । देवोपपातक्षेत्रं वक्रगत्या गच्छतो जीवस्यानुश्रेणिगतिनियामकानुपूर्वीत्वं लक्षणार्थः । प्राग्वदेव पदानां कृत्यं बोध्यम् । स्थितिरपि परा जघन्या ca devgtivdev। ime iti देवगत्यानुपूर्व्यावित्यर्थः । सुरद्विके इति । विभागवाक्यस्थसुरद्विकपदवाच्ये इति भावः ॥ पञ्चेन्द्रियजाते: स्वरूपमाह-पञ्चेन्द्रियेति । अयं पञ्चेन्द्रिय इति, पञ्चेन्द्रियशब्दस्य प्रवृत्तौ निमित्तभूता या सदृशपरिणतिरूपा जातिस्तदात्मकविपाकोदयेन विज्ञेयं यत्कर्म सा पञ्चेन्द्रियजातिरित्यर्थः । पञ्चेन्द्रियत्वजातिसद्भावाद्धि पञ्चेन्द्रियोऽयमिति शब्दः प्रयुज्यते ततस्तादृशजातिरूपविपाकोदयेन यत्कर्म विज्ञायते कारणतया सा पञ्चेन्द्रियजातिरिति भावः । जातिनामकर्मेदं संज्ञाव्यवहारनिमित्तजातौ प्रयोजकं न तु द्रव्यात्मकपञ्चेन्द्रियेषु, तत्रेन्द्रियपर्याप्तिनामकर्मणः प्रयोजकत्वात्, नापि भावात्मकपञ्चेन्द्रियेषु तत्रेन्द्रियावरणक्षयोपशमस्यैव सामर्थ्यात् । तथा च पञ्चेन्द्रियसंज्ञाव्यवहारनिबन्धनजातिप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः । कालादिवारणाय विशेष्यं, सातादावतिव्याप्तिवारणाय विशेषणम्, जातिप्रयोजकत्वे सति कर्मत्वस्य एकेन्द्रियादिजातिषु सत्त्वात्तद्वारणाय निबन्धनान्तम् । पञ्चपदमप्यत एव । जातिपदानुपादाने पञ्चेन्द्रियाणामपि पञ्चेन्द्रियसंज्ञाव्यवहारनिबन्धनत्वात् तत्प्रयोजकेऽङ्गोपाङ्ग नामकर्मणि इन्द्रियपर्याप्तौ चातिव्याप्तितस्तदुपादानम्, जातिर्नामाव्यभिचारिणा सादृश्येनैकीकृतोऽर्थः । अस्याः परा स्थितिविंशतिसागरोपमकोटीकोट्यः, वर्षसहस्रद्वयमबाधा च । जधन्या तु सागरोपमस्य द्वौ सप्तभागौपल्योपमासंख्येयभागेन न्यूनौ, अबाधा त्वन्तर्मुहूर्त्तकालः ॥ वे वितिर्नु 2135 4 छ ?देवत्वपर्यायनी परिणतिमां प्रयोजकत्व विशिष्ट कर्मपणुं सुरगतिनुं लक्षण समजवुं. पदकृत्य- आ लक्षणनुं पदकृत्य मनुष्यगतिना लक्षणनी माफक विचारवुं. स्थितिनियमन- सुरगति नामकर्मनी उत्कृष्ट स्थिति दश कोडाकोडी सागरोपम. अबाधकाळ एक हजार वर्ष. जघन्य स्थिति बे हजार सागरोपमनो सातमो भाग, पल्योपमना असंख्यात भागे न्यून. अबाधाकाळ अंत त. देवानुपूर्वीनुं लक्षण भावार्थ- देवत्वथी अंकित आनुपूर्वी-सुरानुपूर्वी, आ बे सुरद्धिक वाच्य छे. पंचेन्द्रिय शब्दनी प्रवृत्तिनिमित्तभूत जे, समान परिणतिआत्मक जाति रूप विपाक उदयथी जाणवालायक कर्म 'पंचेन्द्रिय ति.' विवेचन- देवना उपपात-उत्पत्तिना क्षेत्र प्रत्ये वक्रगतिथी जनार जीवने अनुश्रेणी गतिनियामक आनुपूर्वीत्व, ए लक्षणनो अर्थ समजवो. पूर्वनी माफक पदोनुं कृत्य समजवुं अने उत्कृष्ट-जघन्य स्थिति Page #216 -------------------------------------------------------------------------- ________________ सूत्र - 7, चतुर्थ किरणे 179 देवगतिनी माफक ज जाणवी. आ बे देवगति अने देवानुपूर्वी विभागवाक्यमां रहेल सुरद्धिक शब्दथी वाग्य छे, एम भाव समजवो. पंचेन्द्रियजातिना स्वरूपने कहे छे केआ पंचेन्द्रिय छे.'- आवा शब्दनी प्रवृत्तिमां निमित्तभूत जे सरखी (समानजातीय जीवात्तरनी साथे) बाह्य विशिष्ट परिणति रूप जातिना विपाक उदयथी जाणवा योग्य जे कर्म, ते "पंचेन्द्रियजाति." खरेखर, पंचेन्द्रियपणा रूप जातिनो सदुभाव होवाथी "A पंचेन्द्रिय छे."- आवो शब्द प्रयुक्त थाय छे. तेथी तेवी जाति रूप कार्यना विपाकना उदयथी-अनुभवथी जे कर्म विशेषतया कारण रूपे जणाय छे, ते पंचेन्द्रियजाति'- आवो भाव समजवो. आ जातिनामकर्म संज्ञाना व्यवहारमां निमित्तभूत जाति प्रत्ये प्रयोजक छे, परंतु द्रव्य रूप पांच इन्द्रियो प्रत्ये प्रयोजक नथी, केम के द्रव्य रूप पांच इन्द्रियो रूप कार्य प्रत्ये इन्द्रियपर्याप्तिनामकर्म प्रयोजक (परंपराए कार्यजनक) छे. भाव रूप पांच इन्द्रियो प्रत्ये आ जातिनामकर्म प्रयोजक नथी, परंतु इन्द्रिय आवरण क्षयोपशमनुं ज सामर्थ्य छे. अर्थात् "पंचेन्द्रिय'- आवा प्रकारनी संज्ञाना व्यवहारमां मूळ कारणभूत जातिमां प्रयोजकपणुं-कमपणुं, ए आ लक्षणनो अर्थ समजवो. पदकृत्य-अहीं साधारण कारणभूत अलक्ष्यभूत काळ आदिमां अतिव्याप्तिना निवारण माटे कर्मत्व' रूप विशेष्य दल मूकेल छे. सातवेदनीय आदिमां अलक्ष्यमां अतिव्याप्तिना माटे पंचेन्द्रिय संज्ञाव्यवहार निबंधनजाति प्रयोजकत्व' रूप विशेषण दल मूकेल छे. जो "जातिप्रयोजकत्व विशिष्ट कर्मत्व'- एवुं लक्षण करवामां आवे, तो अलक्ष्यभूत एकेन्द्रिय आदि जातिओमां जातिप्रयोजकत्व अने कर्म- विद्यमान होई अतिव्याप्तिना वारण माटे पंचेन्द्रिय संज्ञाव्यवहार निबंधन'- ए प्रमाणे जातिनुं विशेषण दीधेल छे. संख्यावाचक "पंच पद पण आ ज मुद्दासर मूकेल छे. जो जातिपद न मूकवामां आवे, तो पंचेन्द्रिय जीवोमां पण पंचेन्द्रिय संज्ञाव्यवहार मूळ कारण होई, पंचेन्द्रियसंशाव्यवहार प्रयोजक'- एवा अंग-उपांग नामकर्ममां अने इन्द्रिय पर्याप्तिमां अतिव्याप्तिना वारण माटे "जाति' पदनुं उपादान करेल छे. जाति एटले अविरोधी समानता द्वारा एकीकृत (समानताथी एक करेल) अर्थ. स्थितिनियमन- पंचेन्द्रिय जातिनामकर्मनी उत्कृष्ट स्थिति वीस कोडाकोडी सागरोपम. अबाधाकाळ बे हजार वर्ष. जघन्य स्थिति सागरोपमना बे सातीया भागो, पल्योपमना असंख्यात भागे न्यून. अबाधाकाळ अंतर्मुहूर्त- - - अथौदारिकादिशरीरनामकर्मस्वरूपमाख्याति औदारिकशरीरयोग्यगृहीतपुद्गलानां शरीरतया परिणमनप्रयोजकं कौदारिकशरीरम् । वैक्रियपुद्गलानां शरीरत्वेन परिणमनहेतुः कर्म वैक्रियशरीरम् । आहारकपुद्गलानां देहतया परिवर्तनसमर्थं कर्माऽऽहारकशरीरम् । 7 / Page #217 -------------------------------------------------------------------------- ________________ 180 तत्त्वन्यायविभाकरे औदारिकेति । शीर्यत इति शरीरं प्रागवस्थातश्चयापचयाभ्यां प्रतिक्षणं विनाशीत्यर्थः । असारस्थूलद्रव्यवर्गणारब्धमौदारिकं, उत्तरशरीरापेक्षयाऽल्पद्रव्यं स्थूलं शिथिलनिचयञ्च । यस्य कर्मण उदयादौदारिकवर्गणापुद्गलान् गृहीत्वौदारिकशरीरत्वेन परिणमयति तत्कर्मौदारिकशरीरमित्यर्थः । न चैवं शरीरपर्याप्तिरपि तादृशत्वात्तत्रातिव्याप्तिरिति वाच्यम् । गृहीतपुद्गलानां शरीरतया परिणतेः शरीरनामकर्मणैव साध्यत्वात् आरब्धाङ्गसमाप्तेश्च पर्याप्तिनामकर्मसाध्यत्वेनातिव्याप्त्यभावात् । उक्तञ्च " ननु देहोच्छ्वासनामकर्मभ्यामेव सिद्धयत: देहोच्छ्वासौ किमेताभ्यां पर्याप्तिभ्यां प्रयोजनम् ? अत्रोच्यते पुद्गलानां गृहीतानामिहात्मना । साध्या परिणतिर्देहतया तन्नामकर्मणा । आरब्धाङ्गसमाप्तिस्तु तत्पर्याप्त्या प्रसाध्यते । एवं भेदः साध्यभेदाद्देहपर्याप्तिकर्मणो" रिति । विशेष्यविशेषणपदकृत्यं पूर्ववदेव । वैक्रियशरीरनामकर्मादावतिव्याप्तिवारणायौदारिकशरीरयोग्येति । ग्रहणमन्तरेण परिणमनासम्भवेन गृहीतेत्युक्तम् । शरीरतयेत्यनुक्तावौदारिकशरीरबन्धनेऽतिव्याप्तिरिति तस्योपादानम् । बन्धनस्य गृहीतानां गृह्यमाणानाञ्चौदारिकादिशरीरवर्गणापुद्गलानां परस्परसंश्लेषमात्रकारित्वादिति । अस्य च जघन्या परा च स्थितिः पञ्चेन्द्रियजातिवद्बोध्या । अथ वैक्रियशरीरनामाह - वैक्रियेति । विचित्रशक्तिकद्रव्यनिर्मापितं बहुतरद्रव्यं सूक्ष्मं घननिचयं च वैक्रियं । तथा च यस्य कर्मण उदयात् वैक्रियवर्गणापुद्गलान् गृहीत्वा वैक्रियशरीरत्वेन परिणमयति तद्वैक्रियशरीरनामकर्मेति भाव:, पदकृत्यं पूर्ववत् । परा स्थितिरस्य पञ्चेन्द्रियजातिवत् । जघन्या तु सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्यूनौ, अबाधाऽन्तर्मुहूर्तम् । आहारकशरीरमाचष्टेआहारकेति । शुभतरशुक्लविशुद्धद्रव्यवर्गणाप्रारब्धं प्रतिविशिष्टप्रयोजनायाऽन्तर्मुहूर्त्तस्थितिकमाहारकं शरीरं सूक्ष्मपरिणामपरिणतं बहुतरपुद्गलद्रव्यारब्धञ्च । सर्वे लक्षणविचारा: प्राग्वद्भाव्याः । अस्योत्कृष्टा स्थितिः सागरोपमकोटीकोटेरन्तः, अबाधा त्वन्तर्मुहूर्त्तम्, जघन्यापि तथैव ॥ हवे औदारिक आदि शरीरनामकर्मना स्वरूपने कहे छे. भावार्थ- औदारिक शरीरयोग्य ग्रहण करेला पुद्गलोना औदारिक शरीरपणाए परिणमनमां प्रयोजक कर्म 'औदारिक शरीर,' वैक्रिय पुद्गलोना वैक्रिय शरीरपणाए परिणमनमां हेतुकर्म 'वैक्रिय शरीर' अने आहारक पुगलोना AhA2क शरीरपणाए परिवर्तनमां समर्थ कर्म 'आहारक शरीर.' 9. यद्यप्यत्र बन्धनसंघातनामकर्मणी शरीरनामकर्मणो न प्रकृत्यन्तरमिति मत्वा न पृथगुपन्यस्ते, तथापि परस्परावियोगस्याविवरभावेनैकत्वरूपस्य तत्कार्यस्य दर्शनतो भवत एवैते इत्यतिव्याप्तिरादर्शिता ॥ Page #218 -------------------------------------------------------------------------- ________________ सूत्र - 7, चतुर्थ किरणे 181 विवेचन- जे विनाशने पामे, ते शरीर. अर्थात पूर्वनी अवस्था करतां हानिवृद्धि द्वारा क्षणे क्षणे विनाशस्वभावी शरीर कहेवाय छे. (शीयत ईति-शिथिल संधिबंधननुं आलंबन करतुं सूर्यमंडल जे देखाय छे, ते ज कदाचित शीयत एम कहेवाय छे, जीर्णशीर्ण शरीर थाय छे.) स्वल्प प्रदेशथी उपचित होवाथी असार, प्रतिक्षण वृद्धियोगथी स्थूल जे द्रव्यवर्गणाथी बनेलुं, ते शरीर "औदारिक छे. आ औदारिक शरीर पछीना शरीरनी अपेक्षाए अल्प द्रव्यवाळुं (असार) अने शिथिल रचनावाळुं एटले स्थूल कहेवाय छे. (भंडना दांत शिथिल अने हाथीना दांत सघन गाढनो दाखलो छे, जे कर्मना उदयथी औदारिक वर्गणाना पुद्गलो ग्रहण करीने औदारिक शरीरपणाए परिणावे छे, ते कर्म "औदारिक शरीर.' शंका- शरीरपर्याप्ति पण तथा प्रकारनी che, to त्यां शुं अतिव्याप्ति नहि आवे? समाधान- ग्रहण करेल पुद्गलोनी शरीरपणे परिणति शरीरनामकर्म वडे ज साध्य बने छे अने आरंभ करेल अंगनी-शरीरनी समाप्ति पर्याप्तिनामकर्मथी साध्य होवाथी अतिव्याप्तिनो अभाव छे. कह्युं छे के- "शरीरनामकर्म-उच्छवासनामकर्मथी ज शरीर अने उच्छवास सिद्ध थाय che, to शरीरपर्याप्ति अने उच्छवासपर्याप्तिनुं शुं प्रयोजन छे? अहीं जवाब रूपे कहेवाय छे के शरीरनामकर्म वडे जीवे ग्रहण करेला पुद्गलोनी औदारिक आदि शरीरपणे परिणति साध्य छे. शरीरपर्याप्तिनुं साध्य (काय) तो आरंभेल शरीरनी समाप्ति छे. आ प्रमाणे साध्यभेदनी अपेक्षाए शरीरनामकर्म अने पर्याप्तिनामकर्मनो भेद छे." (जेम शरीर नामना उदयथी ग्रहण करायेला पण औदारिक आदि शरीरपुगलो शक्तिविशेष रूप शरीरपर्याप्ति सिवाय शरीररूपपणे परिणावी शकाता नथी, माटे शरीर नामथी पृथ शरीरपर्याप्ति मनाय छे, तेम अहीं पण उच्छवासनामकर्मथी पृथ उच्छवासपर्याप्ति समजवी, केम के-सरखी युक्ति छे.) पदकृत्य- विशेष्यनुं (कर्मत्वनुं) विशेषणनुं (परिणमन प्रयोजकत्व रूप विशेषणनुं) पदकृत्य पूर्वनी माफक-मनुष्यगतिनी माफक समजवुं. अलक्ष्यभूत वैक्रियशरीरनामकर्म आदिमां अतिव्याप्तिना वारण माटे "औदारिक शरीरयोग्य' इति ग्रहण करेल छे. औदारिक आदि शरीरयोग्य पुद्गलोना प्रहण सिवाय परिणमननो असंभव छे. ए वातने बताववा माटे "गृहीते ति' पदनुं ग्रहण करेल छे. जो औदारिक शरीरयोग्य गृहीत पुद्गलोना परिणमनमां प्रयोजक कर्म-एम "शरीरतया" छोडीने बोलवामां आवे, तो "औदारिकशरीर बंधन रूप अलक्ष्यमां अतिव्याप्तिना वारण माटे "शरीरतयाए पदनुं उपादान करेल छे, केम के- बंधन (जो के अहीं बंधन अने संघातन रूप बे कर्मो शरीरनामकर्म प्रकृतिथी भिन्न प्रकृति नथी-एम मानी शरीरनामकर्मथी पृथर् उपन्यास करेल नथी, तो पण ऐकत्व रूप परस्पर अवियोग रूप तेनुं कार्य जोवाथी आ पृथगु थाय छे, माटे अतिव्याप्ति दर्शावेल छे.) ग्रहण करेल अने ग्रहण कराता औदारिक आदि शरीरवर्गणा पुद्गलोनो परस्पर संश्लेषण मात्र करनार che. Page #219 -------------------------------------------------------------------------- ________________ 182 तत्त्वन्यायविभाकरे स्थितिनियमन- औदारिकशरीर नामकर्मनी उत्कृष्ट अने जघन्य स्थिति पंचेन्द्रिय जातिनी माफक समजवी. हवे वैक्रियशरीरनामकर्मने कहे छेवइइक्रिय एटले विचित्र शक्तिवाळा द्रव्योथी बनावेलुं औदारिकशरीरनी अपेक्षाए बहुतर द्रव्योवाळुं (सार) अने सघनरचनावाळुं-सूक्ष्म वैक्रियशरीर होय छे. जे कर्मना उदयथी वैक्रियवर्गणा पुद्गलोने ग्रहण करीने वैक्रियशरीरपणाए परिणावे छे, ते वैक्रियशरीरनामकर्म अहीं पदकृत्य पूर्वनी माफक समजवुं. स्थिति- वैक्रियशरीरनामकर्मनी उत्कृष्ट स्थिति पंचेन्द्रिय जातिनी माफक समजवी. अबाधाकाळ पंचेन्द्रियजातिनी माफक समजवो. जघन्य स्थिति एक हजार सागरोपमना बे सातीया भाग, पल्योपमना असंख्यात भागे न्यून. अबाधाकाळ-अंतर्मुहूर्त. हवे आहारकशरीरनामकर्मने जणावे छेशुभतर- शुकल विशुद्ध (अत्यंत स्वच्छ) द्रव्यवर्गणाथी बनावेलुं (खास) प्रयोजन माटे स्वीकारातुं होई, आहारकशरीर अंतर्मुहूर्तनी स्थितिवाळुं, सूक्ष्मपरिणामथी परिणत अने बहुतर पुद्गलद्रव्यथी जन्य छे. सघळा लक्षणना विचारो पूर्वनी माफक समजवा. स्थिति- आहारकशरीरनामकर्मनी उत्कृष्ट स्थिति अंतःकोडाकोडी सागरोपम. (एक कोडाकोडी सागरोपमनी अंदर) अबाधाकाळ अंतर्मुहूर्त. ते ज प्रमाणे जघन्य स्थिति-अबाधाकाळ समजवो. तैजसशरीरमभिदधाति - तैजसवर्गणागतपुद्गलानां शरीरतया परिवर्तकं कर्म तैजसशरीरम् । कार्मणवर्गणागतपुद्गलानां शरीरत्वेन परिवर्तनहेतुः कर्म कार्मणशरीरम् । इमानि पञ्चदेहानि । 8 / तैजसवर्गणेति । तेजोगुणोपेतद्रव्यवर्गणासमारब्धं तैजसशरीरं, यदा यस्योत्तरगुणलब्धिरुत्पन्ना भवति तदा रोषप्रसन्नताप्रसङ्गे शरीरमिदमुष्णशीतगुणं शापानुग्रहसामर्थ्याविर्भावकञ्च भवति, यदा तु न सोत्पन्ना तदा तु केवलं सतताहृताहारपाचकं भवति । लक्षणं पदकृत्यञ्च पूर्ववत् । अस्य परा जघन्या च स्थितिः पञ्चेन्द्रियवत् । अथ कार्मणस्वरूपमाहकार्मणवर्गणेति । जीवप्रदेशैर्दुग्धाम्बुवदन्योन्यं श्लिष्टा अनन्ता ये कर्मप्रदेशास्तदात्मकं कर्मिणं निखिलशरीरहेतुभूतं भवान्तरगतौ तैजसशरीरयुतं सज्जीवसहायञ्च । शरीराभ्यामेताभ्यां जीवस्य गमनागमने प्रवेशनिर्गमने च स्याताम् । अत्यन्तसूक्ष्मत्वाच्च भवान्तरगमनकालेऽपि 2. इदञ्च कर्माण्येव कार्मणमिति व्युत्पत्त्या, तथा च न कर्मभ्यः पृथक्कार्मणमत्र । कर्मणा निर्वृत्तं कार्मणमिति विग्रह त्वाह कार्मणनामकर्मणस्त्विति ॥ Page #220 -------------------------------------------------------------------------- ________________ सूत्र - 8, चतुर्थ किरणे 183 नैतयोश्चक्षुर्विषयत्वम् । कार्मणनामकर्मणस्तु समानवर्गणापुद्गलमयत्वेऽपि स्वकार्यभूतात्कार्मणशरीरादन्यत्वमेव कार्मणशरीरस्य कारणभूतत्वात् । यद्यपि सर्वेषामेव शरीराणां कर्मजन्यत्वं कर्मसमूहरूपत्वञ्च तथाप्यौदारिकादिनामकर्मनिमित्तकत्वादौदारिकादिसंज्ञाविशेषात् स्थौल्यादिलक्षणात् तिर्यङ्मनुष्यादिस्वामिभेदात् सामर्थ्यभेदाच्च मृद्रूपकारणाविशेषेऽपि मृत्समूहाविशेषेऽपि च घटशरावादिभेदवत्तेषां परस्परं वैषम्यमस्त्येव । न च नास्त्येव कार्मणं शरीरं निमित्ताभावात्खरविषाणवदिति वाच्यं प्रदीपवत्स्वस्यैव निमित्तनिमित्तिभावात्, मिथ्यात्वाविरत्यादीनां निमित्तत्वाच्च । अन्यथा निर्हेतुकस्य विनाशहेतोरप्यभावादनिर्मोक्षप्रसङ्ग आप्द्येत्। न च कार्मणस्यौदारिकादिवद्विशरणधर्मत्वाभावात्कथं शरीरत्वमिति वाच्यम्, निमित्तवशात्तस्यापि सततं चयापचयधर्मत्वादिति । लक्षणं कृत्यञ्च प्राग्वत् । अस्याप्युत्कृष्टजघन्यस्थिती पञ्चेन्द्रियवदेव । प्रसङ्गादाह-इमानीति । यद्यपि देहशब्दः पुल्लिङ्गे रूढस्तथापि कार्यभूतशरीराणां पञ्चविधत्वं पुण्यकर्मविभागवाक्यस्थकर्मबोधकपञ्चदेहशब्दवाच्यत्वमेषां पञ्चविधकर्मणाञ्च सूचयितुं 'कायो देहः क्लीबपुंसो' रिति कोशानुरोधेन च नपुंसकनिर्देशः कृतः । तथा च कार्यभूतानीमान्येव पञ्चशरीराणि, कारणभूतानीमानि पञ्चनामकर्माणि विभागवाक्यस्थपञ्चदेहशब्दवाच्यानीति भावः । तैजसशरीरनामकर्मने कहे छे केभावार्थ- तैजसवर्गणामां रहेल पुगलोने शरीरपणाए परिवर्तन-परिणमनकारक कर्म 'तैजसशरीर. कामणवर्गणामां रहेल पुद्गलोने शरीरपणाए परिणमनमां हेतुभूत कर्म 'कामणशरीर. आ पांच शरीरो 5डेवाय छे. विवेचन- तेज (अग्नि)ना गुणथी युक्त द्रव्यवर्गणाथी समारब्ध तैजसशरीर (तेजनी बनावटो-तेज रूपी तैजस) उष्ण गुणवाळुं छे. ज्यारे जेने उत्तरगुणना निमित्तजन्य लब्धि उत्पन्न थाय छे, त्यारे रोषना अने प्रसन्नताना प्रसंगे आ शरीर उष्ण-शीतगुणवाळुं शाप अने अनुग्रहना सामर्थ्यनो आविर्भाव 72नार छे. जयारे ते लब्धि उत्पन्न नथी, त्यारे तो फक्त निरंतर भक्त-खाधेल आहारने पचावनार 'तैजसशरीर' कहेवाय छे. तैजसशरीरनुं लक्षण अने पदकृत्य पूर्वनी माफक छे. आ तैजसशरीरनी उत्कृष्ट अने जघन्य स्थिति पंचेन्द्रियजातिनी माफक समजवी. कार्मणशरीरना स्वरूपने कहे छेजीवप्रदेशोनी साथे क्षीर-नीरनी माफक परस्पर संश्लिष्ट अनंत जे कर्मना अंशो, ते रूप कार्मण (A कर्मो ए ज कामण, आवी व्युत्पत्तिथी छे तथाच कर्मोथी कार्पण अहीं पृथफ नथी एम समजवानुं che.) Page #221 -------------------------------------------------------------------------- ________________ 184 तत्त्वन्यायविभाकरे समस्त शरीर(कर्म)ना हेतुभूत छे अने भवान्सरगमनमां (अंतरालगति)मां तैजसशरीरथी सहचरित होतुं जीवने सहाय करनार छे. तैजस-काश्मण रूप बे शरीरोथी जीवना गमन अने आगमन, प्रवेश अने निर्गमन थाय che. A be शरीरो अत्यंत सूक्ष्म होवाथी भवान्तरगमनना काळमां पण देखाता नथी. कामणनामकर्मनो तो समान वर्गणाना पुद्गलमयपणुं होवा छतांय पोताना कार्यभूत कार्मणशरीरथी भेद ज छे, केम के- कार्मणशरीर कारणभूत छे. जो कामणशरीर कर्मजन्य-कर्मसमूह रूप che, to सघळाय शरीरो कर्मजन्य अने कर्मसमूह रूप होई एक ज कार्मणशरीर रहेशे? बीजा शरीरोनो भेद केवी रीते घटाववो? - एवा प्रश्नना जवाबमां कहे छे के भले शरीरो कर्यजन्य अने कर्मसमूह रूप हो ! तो पण प्रतिनियत स्वस्व-स्वतंत्र औदारिक-वैक्रिय-आहारक-तैजस-काश्मण रूप नामकर्मथी जन्य होवाथी, क्रमसर औदारिक आदि संज्ञाना भेदथी औदारिक आदि शरीरो पूलता-सूक्ष्मता आदि लक्षणभेदथी जुदा जुदा छे, केम केपूर्व पूर्व शरीरो स्थूल छे-पर पर शरीरो सूक्ष्म छे. स्वामीना भेदथी औदारिक आदि शरीरो जुदा जुदा छे. जेम के- दारिकना स्वामी तिर्यच-मनुष्यो, वैक्रियना स्वामी देव-नारीओ, केटलाक तिर्यंच-मनुष्यो. आहारकशरीरना स्वामी मनुष्यसंवत चौदपूर्वधर. तैजस-काश्मणना स्वामी सर्व संसारीओ छे. सामर्थ्य- कार्यशक्तिना भेदथी औदारिक आदि शरीरो जुदा जुदा छे. जेम केऔदारिकशरीरनुं सामर्थ्य- अधर्म, सुख-दुःख अने केवलज्ञाननी प्राप्ति आदिमां छे. वैक्रियशरीरनुं सामर्थ्य- स्थूल-सूक्ष्म-एकत्व-व्योमचर-पृथ्वीगति विषय रूप अने श्री जिनजन्माभिषेक आदि कल्याणकोनी उजवणी, धर्मीओने सहाय वगेरेमां छे. आहारकनुं सामर्थ्य- सूक्ष्म-व्यवहित-दुरवगाह अर्थनी व्यवस्थाना निर्णयमां छे. तैजसनुं कार्य आहारपाक अने शाप-अनुग्रहदाननुं सामर्थ्य छे. कार्मणशरीरनुं सामर्थ्य- भवान्तरगतिना परिणाममां छे. अर्थात् माटी रूप कारणनो भेद नहि छतां पण, घडा-शरावला वगेरे भेदनी माफक पांचेय शरीरोनो परस्पर भेद-विषमता छे ज. शंका- कामणशरीर नथी ज, केम के- निमित्तजन्यथी कारणजन्य कार्य रूप नथी. जेम के- खरना शींगडां अविद्यमान-असत् छे, तेम कार्मणशरीर असत् छे, केम के- निमित्त नथी. समाधान- जेम प्रदीप पोते पोताने प्रकाश आपे छे अने बीजाने प्रकाश Ape che pote ja kAraNa ane pote ja kArya che, tema कार्मणशरीर पोते कर्म रूपी कारण छे. कर्म समुदाय रूप कामणशरीर रूप पोते कार्य छे अने कर्म रूप कार्पण प्रत्ये मिथ्यात्व, अविरति आदि निमित्त छे. (कार्पण पोतानुं कारण छे अने अन्य शरीरोनुं कारण che.) Page #222 -------------------------------------------------------------------------- ________________ सूत्र - 9, चतुर्थ किरणे 185 जो कार्यणश2I2ने निर्हेतुक (हेतु वगर जन्य) मानवामां आवे, तो विनाशना हेतुनो अभाव होवाथी भोक्षना खभावनो प्रसंग ( आपत्तिओष) खावी पडे ! शंका- जेम औदारिकशरीर विशरण (विनशन) रूप धर्मवाळुं छे, तेम कार्पण शरीर नथी, तो कार्मणमां शरीरपणुं केवी रीते घटे ? समाधान- निमित्तना वशे ते अर्भशमां यय-अपथ्य ( हानि-वृद्धि) 35 धर्म छे, भाटे अर्भशशरीर छे. आ कार्यणनुं लक्षण अने पदकृत्य पूर्वनी माफक समजवा. आ कार्यणनी उत्कृष्ट अने जधन्य स्थिति पंचेन्द्रियजातिनी माफक समजवी. प्रसंगथी कहे छे के- 'आ पांच शरीरो' छे. जो के देह शब्द पुलिंगमां रूढ che, to पण कार्य रूप शरीरोनुं पंचविधपणुं अने पुण्यकर्मना विभाग रूप वाक्यमां 2हेल कर्मना बोधक 'पंच देह' शब्दवाच्य आ शरीर रूप पांथ प्रहारना दुर्मो छे- खेम सूयन उरवा माटे जने ऽकायो देह क्लीब पुंसो: ' आय शब्द जने हेड शब्द नपुंसक अने पुलिंगमां छे. एम कोशना आधारे नपुंसकनो निर्देश करेल छे. तथाच कार्य रूप आ ज पांच शरीरो-कारणभूत आ पांच नामकर्मो विभागवाक्यस्थ 'पंच देह' शब्दथी वाच्य छे. आ प्रमाणेनो भाव समजवो. शरीराणामेषां कार्यभूतानां स्वामिनमाह तत्राद्यं शरीरं तिर्यङ्मनुष्याणाम् । द्वितीयं देवनारकिणाम् । तृतीयं चतुर्दशपूर्वधरस्यैव । तुर्यपञ्चमे संसारिणां सर्वेषां । कार्मणं विहायान्यान्युपभोगवन्ति । 9 / तत्रेति । पञ्चानां शरीराणां कर्मजन्यत्वाविशेषेऽपि कर्मसमूहात्मकाविशेषेऽपि च कारणभेदाद्भेदवत्स्वामिभेदादपि भेदेन पञ्चस्वेषु शरीरेषु आद्यस्यौदारिकशरीरस्य तिर्यङ्मनुष्याः स्वामिन इति भावार्थ: / उदारं प्रधानं तीर्थकरादिभिरङ्गीकरणात्, उत्कृष्टप्रमाणं वोदारं अप्स्थितवनस्पतेः सातिरेकयोजनसहस्रंप्रमाणत्वात्, शुक्रशोणिताद्युपादानप्रभृति प्रतिक्षणमुत्तरोत्तरां व्यवस्थां स्वकीयपर्याप्त्याद्यपेक्षां प्राप्नोतीति वोदारं तदेवौदारिकं तच्च गर्भजानां सम्मूर्च्छनजानाञ्च भवतीति भावः । द्वितीयमिति वैक्रियमित्यर्थः । विशिष्टा क्रिया विक्रिया तस्यां भवं वैक्रियं समुपलब्धवैक्रियलब्धेरिच्छानुविधानादेकं भूत्वाऽनेकं भवति प्रतिहननशीलं भूत्वा स्थूलत्वात्सूक्ष्मावस्थामनुप्राप्तं सदप्रतिघाति भवति, एककालमेव च सर्वानभिहितलक्षणान् भावान् वेदयते नैवमौदारिकादीनि, ईदृशं शरीरमौपपातिकं देवानां नारकाणामेव भवधारकमुत्तरवैक्रियभेदभिन्नञ्चेति भावः । तृतीयमिति, आहारकमित्यर्थः । 1. भवधारकवैक्रियापेक्षयोत्कृष्टं प्रमाणं बोध्यमन्यथोत्तरवैक्रियमेवोत्कृष्टप्रमाणवत्स्यात् योजनलक्षप्रमाणत्वात्तस्येति ॥ 1. लब्धिप्रत्ययञ्च तिर्यग्योनीनां मनुष्याणाञ्च ॥ Page #223 -------------------------------------------------------------------------- ________________ 186 तत्त्वन्यायविभाकरे प्रतिविशिष्टप्रयोजनसाधनयाऽऽह्रियते कार्यपरिसमाप्तेश्च पुनर्मुच्यत इत्याहारकं शुभद्रव्योपचितं शुभपरिणाममव्याघाति चतुर्दशपूर्वधरस्यैव भवति । पूर्वं प्रणयनात् पूर्वाणि, चतुर्दशसंख्यायुतानि पूर्वाणि चतुर्दशपूर्वाणि, तानि धारणाज्ञानेनाऽऽलम्बत इति चतुर्दशपूर्वधरः, एवंविधश्चतुर्दशपूर्वधर एव सञ्जातलब्धिः श्रुतज्ञानगम्ये कस्मिंश्चिदर्थेऽतिगहने संदिहान: तदर्थनिश्चयार्थं क्षेत्रान्तरितस्य भगवतोऽर्हतः पादमूलमौदारिकशरीरद्वारा गमनमसम्भवीति मन्वानो लब्धिप्रत्ययमाहारकशरीरमुपजनय्य तत्राशु गत्वाऽभिवन्द्य पृष्ट्वा च विच्छिन्नसंशयो भूत्वा तमेव देशं पुनरागत्य प्रागौदारिकमनुप्रविशति विहायाऽऽहारकं शरीरमिति भावः । तुर्यपञ्चमे इति तैजसकार्मणे इत्यर्थः । संसारिणां सर्वेषामिति । अस्मिन्नेव जन्मनि समुद्भव इति नियमाभावात्सर्वत्राप्रतिहतशक्तित्वात् सतैजसं कार्मणं सर्वजन्मसु भवति, कार्मणसहचरितमिदं तैजसं काणभेद उष्मलक्षणं रसाद्याहारपाकजनकं ग्राह्यम्, लब्धिप्रत्ययं तैजसन्तु न सर्वेषां, किन्तु तपोविशेषानुष्ठानात्समुद्भूतशक्तेः कस्यचिदेव । कार्मणन्तु नियमतस्सर्वेषां, इदञ्चौदारिकादीनां बीजं कार्यकारणरूपञ्चेति भावः । ननु शरीराण्युपभोगवन्ति भवन्ति तत्र सर्वेषामेव किं शरीराणामुपभोगवत्त्वमुत केषाञ्चिदेवेत्याशंकायामाहकार्मणमिति । कार्मणभिन्नशरीरचतुष्टयेन जीवस्सुखदुःखोपभोगं कर्मबन्धनं तद्वदनं तन्निर्जराञ्च विदधाति, अतस्तान्युपभोगवन्ति न तु कार्मणं, सुखाद्युपभोगस्यासंख्येयसामयिकत्वात्, चतुस्समयपरे विग्रहे एवास्य स्वातंत्र्येण भावात्, न विशिष्टकर्मबन्धस्तदानीमभिव्यक्त बन्धकरणाभावात् स्पष्टहिंसाद्ययोगात्, न च विशिष्टानुभावेन वेद्यते कर्म, कर्मविग्रहस्याल्पकालत्वात्, उदीरणाद्ययोगात्, नवा निर्जरणं, उपकरणाभावात् प्रतिविशिष्टभोगाद्यपेक्षया कार्मणं विहायेत्युक्तं, न तेन तत्रोपभोगमात्रव्युदासः, किन्तु अभिव्यक्तसुखदुःखकर्मानुबन्धानुभवनिर्जरालक्षणोपभोगस्यैव व्युदास इति भावः ॥ वे मा आर्यभूत शरीशन स्वामीन छ । भवार्थ- त्यां पांच शरीरो पैकी पहेलुं औदारिकशरीर तिर्यंच-मनुष्योने होय छे. बीजुं वैक्रियशरीर देव-नारकीओने होय छे. त्रीजुं आहारकशरीर चौदपूर्वधरने होय छे. चोथुं-पांचमुं तैजस-कामणशरीर सर्व संसारी जीवोने होय छे. काश्मणशरीरने छोडी बीजा चार शरीरो उपभोगवाळा छे. विवेचन- पांच शरीरो कर्मजन्यत्वनो भेद नहि होवा छतां- कर्मसमुदाय आत्मकत्वनो भेद नहि होवा छतांय जेम कारणभेदथी भिन्न छे, तेम स्वामीना भेदथी परस्पर भिन्न भिन्न छे. जेम के- आ पांच शरीरोमां प्रथम औदारिकशरीरना स्वामीओ तिर्यंच-मनुष्यो छे. आ प्रमाणे भावार्थ समजवो. Page #224 -------------------------------------------------------------------------- ________________ सूत्र - 9, चतुर्थ किरणे 187 औदारिक-औदारिक एटले उदार ए ज औदारिक. (1) उदार एटले प्रधान. तीर्थंकर- गणधर आदि शरीरना स्वीकारनी अपेक्षाए औदारिकशरीर प्रधान कहेवाय छे, केम के- तीर्थकर आदिना शरीर करतां बीजुं शरीर त्रणेय लोकमां प्रधानसर नथी. | (B) उदार एटले उद्गम-प्रादुभाव, अर्थात् शुक्रशोणित आदि रूप औदारिकना उपादानग्रहणथी मांडी समये समये उत्तरोत्तर पोतानी पतिनी अपेक्षावाळी व्यवस्थाने पामे छे. एवुं ते कालविवर नथी, के ज्यां अवस्थान्तरने ते औदारिक पामतुं नथी. (2) उत्कृष्टप्रमाण उदार कहेवाय छे, केम के- जलस्थित वनस्पतिनुं कांईक अधिक हजार जोजन प्रमाणवाळुं शरीर होय छे. क्षणे क्षणे भिन्न अवस्थाने पामनार औदारिकशरीर छे. आ औदारिकवाळुं शरीरना स्वामीओ तिर्यंचो (गर्भज-संमूच्छिम) अने मनुष्यो (गर्भज-संमूच्छिम) छे. वैक्रिय- वैक्रिय (स्वभावभेद रूप विकार, विचित्र कृति, विकृति अने विविध कराय ते विकरण. ए पर्यायवाचक शब्दो छे.) अनेक प्रकारवाळुं कराय छे. ते केवी रीते कराय che? to kahe che ke vaikriyalabdhi प्राप्त करनारनी इच्छानुसार विधान होई, "एक बनी अनेक बने छे. स्थूल होवाथी प्रतिघाती बनीने सूक्ष्म अवस्थाने प्राप्त होतुं अप्रतिघाती bane che vagere रूप एक काळमां एकीसाथे कथित लक्षणवाळा सर्व भाव-विकारोने वैक्रियलब्धिवाळानुं वैक्रियशरीर अनुभवे छे. औदारिक-आहारक आदि शरीरो आ प्रमाणे अनुभव करी शकता नथी. एथी आ वैक्रियशरीर विशिष्ट लक्षणवाळुं छे. आवुं वैक्रियशरीर औपपातिक भव रूप निमित्तजन्य होवाथी अवधिज्ञाननी माफक सहजवैक्रिय देव अने नारकीने होय छे. ते वैक्रिय शरीर भवधारक अने उत्तरवैक्रियना भेदथी बे प्रकारनुं छे. (लब्धिप्रत्यय विशिष्ट तपश्चर्याथी पेदा थयेल लब्धि रूप निमित्तजन्य वैक्रियशरीर तिर्यंच अने मनुष्योने होय छे.). आहारक विशिष्ट प्रयोजननी सिद्धि माटे जे ग्रहण कराय छे अने कार्य पूर्ण पत्या पछी छेडाय छे, ते आहारकशरीर छे. आवुं आहारकशरीर शुभ द्रव्योथी बनेलुं, शुभ परिणामवाळुं (शुभ चतुरस आकारसंस्थानवाळुं), सकल वस्तु प्रतिबिंबना आधारभूत, निष्पापरूप विशुद्ध अने अव्याघाती (व्याघातने पामे नहि एवुं-बीजाने व्याघात करे नहि एवुं अव्याघाती) होय छे. आवा आहारकशरीरनो स्वामी आहारकलब्धिवाळो चौदपूर्वधर ज छे. चतुर्दशपूर्वधर एटले पहेलां रचना होवाथी पूर्व कहेवाय छे. एवा चौदसंख्यावाळा पूर्वोने धारणा रूप ज्ञान वडे अवलंबे छे धारण करे छे, ते चौदपूर्वधर कहेवाय छे. आवा प्रकारना चौदपूर्वधर ज लब्धिसंपन्न, श्रुतज्ञानथी गम्य कोई एक अति गहन अर्थना विषयमां संदेह धारण करतां, संशयव्यवच्छेद, अर्थनिर्णय, तीर्थकरऋद्धिदर्शन आदि कार्य माटे बीजा क्षेत्रमां विदेह आदि क्षेत्रमां) रहेल श्री अरिहंत भगवंतना चरणकमल औदारिकशरीरथी अशक्य गमनवाळुं मानता, लब्लिनिमित्तजन्य आहारकशरीर बनावीने, त्यां विदेह आदि क्षेत्रान्तरमां जल्दी जईने, वंदना करीने, पूछीने, निःसंदेह बनी, जे देशमां पहेलां जतां औदारिकशरीर, निराबाध बुद्धिथी थापणनी माफक मूकेल, जे स्व-आत्मप्रदेशना समूहथी अवबद्ध अवस्थावाळुं छे, ते ज देशमां पाछा आवीने, आहारकने छोडीने पोते पूर्वना औदारिकशरीरमां अनुप्रवेश करे छे. आवो भाव समजवो. (अहीं आरंभथी पूर्णाहूति पर्वतनो काळ अंतर्मुहूर्त समजवो.) Page #225 -------------------------------------------------------------------------- ________________ 188 तत्त्वन्यायविभाकरे तैजस-काश्मण-चोथा-पांचमा तैजस-कार्पण बे शरीरो सर्व संसारी जीवोने होय छे. तैजस-कार्पण बे शरीरो, अमुक जन्ममां आ बे तैजस-कार्पणनी उत्पत्ति थई छे, आवो कोई नियम नहि होवाथी तैजसकार्पण अनादि छे. तैजस-काश्मण बंने, लोकान्त सिवाय सर्व लोकमां सूक्ष्म होवाना कारणे अव्याधातीप्रवेशनिर्गमनवाळा होई, सर्व लोकमां अप्रतिहत शक्तिवाळा होई अप्रतिघाती छे. अनादि संबंधीअप्रतिघाती तैजस सहित कार्मण सर्व जन्मोमां होय छे. कार्पण सहरचित (सहचारी) आ तैजस उष्मा (गरमी) लक्षणवाळुं, रस आदि रूप आहारपाकजनक लेवानुं छे. लब्लिनिमित्तजन्य तैजसशरीर सर्व जीवोने होतुं नथी. कदाचितु तैजसशरीर लब्धिरूप कारणथी पेदा थयेल शक्तिवाळुं (शाप अनुग्रह प्रयोजनवाळुं) तैजसशरीर विशिष्ट तप-अनुष्ठानथी कोईकने ज होय छे. कार्मण- कामणशरीर तो नियमा सर्व जीवोने होय छे. आ कार्मणशरीर औदारिक आदि शरीरोनुं बीज छे. कर्म रूपी कर्मण एटले ज्ञान आवरण आदि कर्म कार्मणनुं कारण छे, केम के-कर्म रूप छे. पोते कार्य रूप छे, केम के- स्वकारणथी जन्य छे अने बीजा औदारिकशरीर आदिनुं बीज छे एटले कारण रूप छे, अर्थात् आ कामण शरीर कार्य-कारण रूप छे. (सूर्यनो प्रकाश जेम पोताना मंडलने प्रकाशे छे अने स्थंभ, कुंभ वगेरे द्रव्यो प्रकाशे छे, एमां अन्य प्रकाशकनी अपेक्षा नथी तेम.) कार्मणशरीर पोताना स्वरूपनुं अने औदारिक आदि शरीरोनुं कारण छे, केम के कर्म मात्र कर्म स्वभाव रूप कार्पण छे. अहीं ज्ञानावरण आदि कर्म भिन्न कोई कर्मनी अपेक्षा नथी. शंका- शरीरोनुं प्रयोजनकार्य उपभोग छे, माटे शरीरो उपभोगवाळा कहेवाय che. to सघळा शरीरोमां उपभोग छे के केटलाक शरीरोमां उपभोग छे? समाधान- कामणशरीरने छोडी, औदारिक, वैक्रिय, आहारक अने तैजस-एम चार शरीरो उपभोगवाळा छे. कार्यणशरीर भिन्न चार शरीरो वडे जीव सुख-दुःखनो उपभोग (अनुभव) करे छे, कर्मबंधन करे छे, कर्मनुं वेदन करे छे अने कर्मनी निर्जरा करे छे. एथी ते औदारिक आदि चार शरीरो उपभोगवाळा कहेवाय छे. (1) कामणशरीर उपभोगवाळुं नथी- निरूपभोग छे, केम के-छबस्थने सुख-दुःखोपभोग असंख्यात समयवाळो (जनितकृत) छे. विग्रहगति चार समयवाळी छे. त्यां अंतर्गतिमां कार्पण असंख्य समयवाळो भाग अशक्य होई अंतरालगतिमां कार्पणनुं ज स्वातंत्र्य छे. बीजे पारतंत्रज छे, माटे कार्मण उपभोग वगरनुं छे. (2) कार्पण विशिष्ट कर्मबंध करतुं नथी, केम के ते वखते अभिव्यक्त स्वरूपवाळो कर्मबंधकारणकलाप कामणमां नथी, केम के- ते कार्मण हाथ-पग-मुख-आंख वगेरे रूप शरीर अवयवोथी रहित छे, तेमज मन अने वचनना व्यापारथी रहित छे, माटे स्पष्ट हिंसा आदिनो अभाव छे. विशिष्ट अनुभाव (रसोइय)थी कर्म कार्यणशरीरथी अनुभवातुं नथी, केम के- अंतर्गतिमांविग्रहगतिमां अति अल्पकाळ छे. उदीरणा आदिनो अभाव छे. काश्मणशरीरथी कर्मनी निर्जरा थती नथी, केम के- जे अनुभवातुं होय तेनी निर्जरा होय छे. अनुभवनो अभाव होई-निमित्तानो अभाव होई निर्जरा नथी थती. एटले ज विशिष्ट भोग आदिनी अपेक्षाए कामणशरीरने छोडी चार शरीरो Page #226 -------------------------------------------------------------------------- ________________ - 10, चतुर्थ किरणे सूत्र - 189 उपभोगवाळा छे एम कहेल छे. ते आ कथनथी (कार्यणशरीरथी) मात्र उपभोगनो ज-सुख-दुःखना भोगनो ज मात्र अभाव छे एम नहि, परंतु अभिव्यक्त सुख-दु:ख उपभोगना अभावनी साथे कर्मबंध, कर्मनो उदय, कर्मनी उदीरणा अने कर्मनी निर्जरा रूप उपभोगनो ज अभाव समजवो. अर्थात् विग्रहगतिमां (स्वतंत्र - khe4) धर्मशशरीर, अभिव्यक्त सुख-दुःख-दुर्भ-बंध-वेधना-निर्भरा आदि उपभोग मात्रना अभाववाळुं होई निरूपभोग रूपे कहेवाय छे. अथौदारिकाङ्गोपाङ्गनामकर्म वक्तुमादावङ्गोपाङ्गानि दर्शयति अङ्गानि शिरःप्रभृतीन्यष्टौ उपाङ्गानि तदवयवाङ्गुल्यादीनि, एतन्निमित्तमौदारिकशरीरसम्बन्धिकर्मौदारिकाङ्गोपाङ्गनाम । 10 / अङ्गानीति । प्रभृतिपदेन वक्षः पृष्ठबाहूदरपादानां ग्रहणम्, बाहुद्वयं पादद्वयं पादद्वयञ्चादायाष्टत्वमङ्गानां भाव्यम् । उपाङ्गान्याह--उपाङ्गानीति । तदवयवाङ्गुल्यादीनीति, तेषामष्टानामवयवान्यङ्गुल्यादीन्युपाङ्गानीत्यर्थः । अङ्गुलयो बाहुपादयोरुपाङ्गभूताः, आदिपदेन शिरआदीनां ललाटतालुनयनकर्णादय उपाङ्गतया ग्राह्याः । यद्यप्यङ्गनिदर्शनभूतशिरसोऽनुगुणमुपाङ्गतया तदवयवललाटादीनामेव कथनं युक्तं तथापि तथोक्तावेकस्यैव शिरस उपाङ्गं दर्शितं भवेत्, अङ्गुल्यादीनीत्युक्तौ तु पाणिपादयोरुभयोरेकपदेन दर्शितं स्यादिति ग्रन्थलाघवैषिणा मया तथैवोक्तम्, तत्पदेनाष्टाङ्गानां बुद्धिस्थानां परामर्शसम्भवात् । तथाङ्गुल्यादीनामप्यवयवभूतानि पर्वरेखादीन्यङ्गोपाङ्गानि, एवञ्चाङ्गानि चोपाङ्गानि चाङ्गोपाङ्गानि चेति द्वन्द्व एकपदशेषेऽङ्गोपाङ्गानि, यदुदयादौदारिकशरीरत्वेन परिणतानां पुद्गलानामङ्गोपाङ्गविभागेन परिणतिर्भवति तदौदारिकाङ्गोपाङ्गनामेत्यर्थः, औदारिकशरीरसम्बन्ध्यङ्गोपाङ्गनिष्पत्तिप्रयोजकत्वे सति कर्मत्वं लक्षणं विशेषणविशेष्यपदकृत्यं पूर्ववत्, वैक्रियाङ्गोपाङ्गनामकर्मादावतिप्रसक्तिविच्छेदायौदारिकशरीरसम्बन्धीति, औदारिकशरीरसम्बन्धिकर्मत्वमित्युक्तौ कार्मणशरीरादावतिप्रसङ्गस्तस्यापि तत्कारणत्वेन तत्सम्बन्धिकर्मत्वात् । औदारिकशरीरसम्बन्धिनः प्रयोजककर्मत्वमित्युक्तौ तु वर्णगन्धादिनामकर्मण्यतिव्याप्तिर्वर्णादीनामौदारिकशरीरसम्बन्धिनः प्रयोजककर्मत्वमित्युक्तौ तु वर्णगन्धादिनामकर्मण्यतिव्याप्तिर्वर्णादीनामौदारिकशरीरसम्बन्धित्वादतोऽङ्गोपाङ्गेति पदम् । औदारिकशरीरवदस्य परा जघन्या च स्थितिर्बोध्या । 1 हवे औदारिक अंगोपांगनामकर्म कहेवा माटे पहेलां अंग-उपांगोने दर्शावे छे भावार्थ- शिर वगेरे आठ अंगो अने ते अंगना अवयवभूत अंगुल वगेरे उपांगो, आ अंगोपांगना निमित्तकारणभूत औदारिकशरीर संबंधी कर्म 'औदारिक अंगोपांग नाम.' Page #227 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे विवेचन- 'शि:प्रवृति' अहीं प्रकृति पदथी छाती, पीठ, be hAtha, udara, be paga ane पूर्वोक्त शिर मळी आठ 'अंगो' कहेवाय छे. ते आठ अंगोना अवयवभूत अंगुलि वगेरे ऽउपांगो,' अहीं be hAtha ane be पगनी अंगुलिओ उपांगभूत (अवयवभूत छे) आदि पदथी शिर आदिना (आरंभक अवयव मस्तिष्क आदिना) ललाट, तालु, आंख-कान वगेरे 'उपांग' समजवा. 190 जो के अंगना दृष्टान्त तरीके मस्तकने अनुरूप, उपांगपणाए ते मस्तकना अवयवभूत ललाट वगेरेनुं कथन व्याजबी che, to पण तथा कथनमां एक मात्र मस्तकनुं उपांग दर्शित थाय ! ज्यारे 'अंगुलि आदि' एम कथनमां to be hAtha ane be पगना उपांगो एक ज पद द्वारा दर्शित थाय. माटे ग्रंथलाधवनी इच्छावाळा में ते प्रकारे दर्शावेल छे-कहेल छे. 'तवयव' अहीं ते पदथी आठ अंगो-बुद्धिमां रहेल आठ अंगोना परामर्शनो संभव छे. तेमज अंगुलि आदिना पण अवयवभूत (अंगना प्रत्यवयव) पर्व, रेखा वगेरे. आ प्रमाणे अंगो, उपांगो अने अंगोपांगो- आवा एक शेष द्वन्द्वसमासमां एक पद शेष रहेवाथी 'अंगोपांग' एम कहेवाय छे. जेना उदयथी औदारिकशरीरपणाए परिणमेल पुद्गलोनी अंगोपांग विभागथी परिणति थाय छे, ते 'औदारिक अंगोपांगना नाम' आवो अर्थ समजवो. लक्षण- औदारिकशरीर संबंधी अंगोपांगनी सिद्धिमां प्रयोजक होय अने कर्म होय, ते ऽऔदारिकांगोपांग नामकर्म.' पदकृत्य- आ लक्षणना विशेषण विशेष्यनुं पदकृत्य पूर्वनी माफक समजवुं. वैक्रियांगोपांगनामकर्म आदिमां अतिव्याप्तिना वारण माटे 'औदारिकशरीर संबंधी' एम कहेल छे. जो 'औदारिकशरीर संबंधी कर्मत्व'- एम कहेवामां आवे, तो कार्यणशरीर आदिमां अतिव्याप्ति छे, केम के- ते कार्यणशरीर तेनुं कारण होई औदारिक संबंधी कर्म छे, माटे 'औदारिकशरीर संबंधी अंगोपांग निष्पत्ति प्रयोजक कर्म' एम कहेल छे. जो 'औदारिकशरीर संबंधीनुं प्रयोजक कर्म' एम कहेवामां आवे, तो अलक्ष्यभूत वर्ण-गंधादि नामकर्ममां अतिव्याप्ति छे, केम के- वर्ण आदि औदारिकशरीर संबंधी होय छे. माटे ते अतिव्याप्तिना वारण माटे 'अंगोपांग' इतिपद मूकेल छे. स्थितिनियम- औदारिकशरीरनी माफक औदारिकशरीरांगोपांग नामकर्मनी उत्कृष्ट अने जधन्य स्थिति समजवी. वैक्रियाङ्गोपाङ्गलक्षणमाह-- तादृशं वैक्रियशरीरसम्बन्धि कर्म वैक्रियाङ्गोपाङ्गनाम । तादृशमेवाऽऽहारकशरीरसम्बन्धि कर्माऽऽहारकाङ्गोपाङ्गनाम । इमान्यादिमत्रितनूपाङ्गानि । तैजसकार्मणयोस्त्वात्मप्रदेशतुल्यसंस्थानत्वान्न भवन्त्यङ्गोपाङ्गानि । एवमेकेन्द्रियशरीराणामप्यङ्गोपाङ्गानि न भवन्ति वनस्पत्यादिषु शाखादीनामङ्गत्वादिव्यवहारो न वास्तविकः, किन्तु भिन्नजीवस्य शरीराण्येव ते । 11 / Page #228 -------------------------------------------------------------------------- ________________ 191 सूत्र - 11, चतुर्थ किरणे तादृशमिति । अङ्गोपाङ्गनिमित्तमित्यर्थः । वैक्रियशरीरसम्बन्ध्यङ्गोपाङ्गनिष्पत्तिप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः । निष्पत्तिपदानुपादाने पर्याप्तनामकर्मण्यारब्धाङ्गसमापकेऽतिव्याप्तितस्तदुपादानं, अन्यपदप्रयोजनं पूर्ववद्भाव्यम् । परा जघन्या चास्य स्थितिर्वैक्रियशरीरवत् । अथाऽऽहारकाङ्गोपाङ्गनामकर्माभिधत्ते - तादृशमेवेति । अत्रापि आहारकशरीरसम्बन्ध्यङ्गोपाङ्गोत्पत्तिनिदानत्वे सति कर्मत्वं लक्षणं कृत्यञ्च पूर्ववदेव । उभयविधा स्थितिरस्याप्याऽऽहारकशरीरवदेव भाव्या । विभागवाक्येऽमून्येवादिमत्रितनूपाङ्गशब्देनोक्तानीत्याहैमानीति । आदिमा यास्तिस्रस्तनवस्तासामुपाङ्गानि अङ्गोपाङ्गाभिधानि इमान्येवेत्यर्थः । ननु शरीरत्वाविशेषात्तैजसकार्मणयोर्न कथमङ्गोपाङ्गानीत्यत्राह-तैजसकार्मणयोस्त्विति । आत्मप्रदेशतुल्यसंस्थानत्वादिति 'जीवप्रदेशसंस्थानानुरोधित्वादित्यर्थः । प्रयोजनाभावात्प्रमाणाभावाच्चान्तर्गतिं विहायान्यत्रैतयोस्स्वातंत्र्येणावर्त्तमानत्वादिति भावः । नन्वौदारिकशरीरभाजां पृथिव्यप्तेजोवायुवनस्पतीनामप्यङ्गोपाङ्गानि सन्ति नवेत्याशङ्कायामाह-एवमेकेन्द्रियशरीराणामपीति । यथा तैजसकार्मणयोर्नाङ्गोपाङ्गानि तथा एकेन्द्रियाणां पृथिव्यादीनां यानि शरीराणि तेषामपि नाङ्गोपाङ्गानि भवन्तीतिभावः । ननु कथं वनस्पतीनां शरीराणामङ्गोपाङ्गरहितत्वं मूलस्कन्धशाखाप्रशाखात्वक्पत्रपुष्पफलादीनामवयवत्वादित्याशङ्कायामाहवनस्पत्यादिष्विति । आदिपदेन वायुतेजोजलपृथिवीनां ग्रहणम्, पश्चानुपूर्व्या निर्देशः, वनस्पतौ मूलादिष्ववयवत्वस्य लोकप्रसिद्धतया तस्यैव प्रथममुपन्यासात् । प्रेत्येकनामकर्मप्रभावाच्छाखादीनां भिन्नजीवशरीरत्वमेव न त्वङ्गोपाङ्गत्वं वृक्षस्येति भावः । बन्धनसंघातनामकर्मणोस्तु शरीरविषयत्वादेव शरीरनामकर्मान्तर्भूततया नात्र तयोः पृथगुपन्यासः कृतः । / वैक्रियांगोपांगनामकर्म कहे छे भावार्थ- तेपुं-अंग- उपांगमां निमित्त वैडियशरीर संबंधी उर्भ 'वैडिय अंगोपांग नाम.' तेवुं 4 अण्गुपांग निमित्त आहारकशरीर संबंधी कर्म 'आहारक अंगोपांग नाम.' आ प्रथम त्रण शरीरना अंगौपांगो छे. तैजस अने कार्यण आत्माना प्रदेश सरखा संस्थान(आकार)वाळा छे, माटे तैजस अने कार्मणना अंग-उपांग नथी. आ प्रमाणे एकेन्द्रिय-स्थावर जीवोना शरीरोने पण अंग-उपांगो होतां नथी. , 1. जीवप्रदेशानुरोधि तैजसं शरीरं ततो यदेव तस्यां तस्यां योनौ औदारिकशरीरानुरोधेन वैक्रियशरीरानुरोधेन च जीवप्रदेशानां संस्थानं तदेव तैजसशरीरस्यापि, एवं कार्मणस्यापि भाव्यम् ॥ 2. वृक्षादौ मूलादिषु प्रत्येकमसंख्येया अपि जीवाः परस्परं विभिन्नशरीराः प्रबलरागद्वेषोपचितप्रत्येकनामकर्मपुद्गलोदयतः परस्परं संहताः, श्लेषद्रव्यसंपर्कमाहात्म्यात् परस्परविमिश्रसर्षपवर्त्तिरिवेत्याशयेनाह प्रत्येकेति ॥ Page #229 -------------------------------------------------------------------------- ________________ 192 तत्त्वन्यायविभाकरे वनस्पति आदिना शाखा आदिमां अंगपणा आदिनो व्यवहार वास्तविक नथी, परंतु ते शाखा आदि जुदा जीवना शरीरो ज छे. विवेचन- तादश-तेना सरखुं "अंगोपांगना निमित्त एवो अर्थ समजवो. लक्षणार्थ- वैक्रियशरीर संबंधी अंग-उपांगनी सिद्धिमां प्रयोजक विशिष्ट कर्मत्व-एम लक्षण समजवुं. पदकृत्य- जो निष्पत्ति'- एवुं पद न ग्रहण करवामां आवे, तो आरंभेल अंगनी समाप्तिकारक पर्याप्त नामकर्ममां अतिव्याप्तिना वारण माटे "निष्पत्ति' पदनुं ग्रहण करेल छे. बीजा पदोनुं प्रयोजन पूर्वनी माफक विचारवुं. स्थितिनियम- आ वैक्रियांगोपांग नामकर्मनी उत्कृष्ट अने जघन्य स्थिति वैक्रियशरीरनी माफक समजवी. हवे आहारक अंगोपांगनामकर्म जणावे छे - आहारकशरीर संबंधी अंगोपांगनी उत्पत्तिना कारण रूप कर्म "आहारकांगोपांग नामकर्म." अहीं लक्षण अने पदकृत्य पूर्वनी माफक ज समजवां. उत्कृष्ट अने जघन्य स्थिति आहारकशरीरनी माफक ज विचारवी. विभागवाक्यमां आ ज प्रथम त्रण शरीरना उपांग' शब्दथी कहेल छे. प्रथम जे त्रण शरीरो छे, तेओना उपांगो (उपलक्षणथी) अंगोपांग संज्ञावाळा आ ज छे.- एवो अर्थ जाणवो. शंका- शरीरत्वनो भेद नहि होवाथी तैजस अने कार्मणमां केम अंगोपांग नथी? समाधान- तैजस अने कार्मण बंने, जीवना प्रदेशना समान संस्थानवाळा छे, अर्थात् जीवप्रदेशनुं अनुरोधी तैजसशरीर छे. तेथी ते योनिमां, औदारिकशरीरना अनुरोध अने वैक्रियशरीरना अनुसारे जे जीवप्रदेशोनुं संस्थान छे, ते ज तैजसशरीरनुं संस्थान, ते ज कार्मणशरीरनुं संस्थान छे. प्रयोजननो अभाव होवाथी, प्रमाणनो अभाव होवाथी अंतर्गति (विग्रहगति) सिवाय आ तैजसकार्मणशरीरोनुं स्वतंत्रपणे वर्तमानपणुं होतुं नथी, माटे तैजसकार्पणमां अंग-उपांगो नथी. शंका- दारिकशरीरवाळा पृथ्वी-पाणी-अग्नि-वायु-वनस्पतिओमां अंगोपांगो खरा के नहि? समाधान- जेम तैजस-काश्मणशरीरोमां अंगोपांगो नथी, तेम पृथ्वी वगेरे रूप एकेन्द्रिय जीवोना जे शरीरो छे, ते शरीरोने पण अंगो-उपांगो होता नथी, एम भाव समजवो. शंका- मूळ, थड,नानी मोटी DALI, छाल, पांदडां, पुष्प, फळ आदि रूप अवयव होवाथी वनस्पतिना शरीरोमां केवी रीते अंग-उपांगरहितपणुं संभवी शके? वनस्पति आदिपु ' अहीं आदि पदथी वायु, तेज, जळ अने पृथ्वीनुं ग्रहण करवुं. अहीं पश्चानुपूर्वीथी निर्देश छे. वनस्पतिमां-मूळ आदिमां अवयवपणानी लोकप्रसिद्धि होवाथी प्रथम उपन्यास karela che. Page #230 -------------------------------------------------------------------------- ________________ सूत्र - 12, चतुर्थ किरणे 193 समाधान- प्रत्येक नामकर्मना (जेना उदयथी प्रत्येक जंतुने जुदा जुदा एक एक शरीर औदारिक के वैक्रिय थाय, ते प्रत्येक नामकर्म.) प्रभावथी (वृक्ष आदिमां- मूळ आदिमां दरेक असंख्याता पण जीवो परस्पर भिन्न भिन्न शरीरवाळाओ, प्रबळ राग अने द्वेषथी बांधेल प्रत्येक नामकर्मना पुद्गलना उदयथी परस्पर भेगा मळेला, घणा सरसवने कोइ चीकाशवाळा पदार्थमां मिश्र करीने एनी वाट बनावीए. ए वाट जो के घणा सरसव रूप che toya eka ja che ema jaNAya che. ग्लेषद्रव्योना संपर्कना महिमाथी एक कहेवाय छे.) शाखा वगेरे भिन्न भिन्न जीवोना शरीरो छे, वृक्षना अंगना उपांग अवयव रूप नथी. बंधन अने संघातनामकर्मो शरीरना विषय रूप होवाथी, शरीरनामकर्ममां अंतभूत थता होवाथी आ ग्रंथमां बंधन-संघातनामकर्मोनो पृथर् रूपे उपन्यास करेल नथी. अथ शारीरिकपुद्गलानां गृहीतानां गृह्यमाणानाञ्च परस्परसंश्लेषे सति अन्योन्यसन्निधानेन च व्यवस्थापिते सति संहन्यमानपुद्गलानां संहननमुपकारि भवति तस्मात्संहननस्वरूपमाह अस्थिरचनाविशेषः संहननम् । उभयतो मर्कटबन्धबद्धयोरस्थ्नोः पट्टाकृतिनाऽपराऽस्थ्ना परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकात्मकान्यास्थिविशिष्टत्वप्रयोजकं कर्म वज्रर्षभनाराचम् । इदमादिमसंहननम् । 12 / अस्थीति । अस्थनां बन्धविशेष इति भावार्थः । वज्रर्षभनाराचलक्षणमाह-उभयत इति । अत्र वज्रशब्दः कीलिकावचनः, ऋषभशब्दः परिवेष्टनपट्टवचनः, नाराचशब्दस्तु उभयपाश्र्वावच्छेदेन मर्कटबन्धनवचनः । तथा च पट्टाकृतितृतीयास्थिपरिवेष्टितोभयपाविच्छेद्यमर्कटबन्धबद्धास्थिद्वयोपरि तदस्थित्रयभेदिकीलिकाकल्पान्यास्थिविशिष्टत्वप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः, विशेषणेविशेष्ययोः फलं पूर्ववत् । कर्मप्रकृतिग्रन्थेषूक्ते वज्रनाराचकर्मण्यतिव्याप्तिवारणाय पट्टाकृतितृतीयास्थिपरिवेष्टितेत्युक्तम् । ऋषभनाराचकर्मण्यतिव्याप्तिवारणाय पट्टाकृतितृतीयास्थिपरिवेष्टितोभयपाविच्छिन्नमर्कटबन्धबद्धास्थिद्वयप्रयोजककर्मत्वमनुक्त्वा तदस्थित्रयभेदीत्याधुक्तम्, अस्योत्कृष्टा स्थितिर्देवगतिवज्जघन्या तु मनुजगतिवत् । नामकर्मेदं षड्विधसंहननेषु प्राथमिकं तदेव च विभागवाक्योदितादिमसंहननशब्देन वाच्य्मित्याहेद्मिति। संहननं षड्विधमपि औदारिकशरीर एव नान्येषु तेषामस्थ्यादिरहितत्वात् । / हवे ग्रहण करेला अने ग्रहण कराता शरीर संबंधी पुद्गलोनो परस्पर संश्लेष थवाथी अने परस्परना संनिधानथी व्यवस्थापित थये छते, भेगा दृढ थता पुद्गलो प्रत्ये संवननकर्म उपकारी थाय छे, माटे संहाननुं स्वरूप कहे छे. | भावार्थ- हाडकानी विशिष्ट रचना "संहनन कहेवाय छे. पाटानी आकृतिवाळा बीजा हाडकाथी परिवेष्टित, बे बाजुथी मर्कटबंधथी बद्ध बे हाडका उपर, ते त्रण हाडकाने भेदनारी खीलीना आकारवाळा हाडकाना विशिष्टपणामां प्रयोजक कर्म "वजऋषभनाराच' संहनन कहेवाय छे. आ प्रथम संहनन che. Page #231 -------------------------------------------------------------------------- ________________ 194 तत्त्वन्यायविभाकरे विवेचन- हाडकांना बंधनमां दढता संबंधी तरतमता उत्पन्न करवामां कारणभूत कर्म 'सहनन' कहेवाय - वजऋषभनाराच संहनन-अहीं वज शब्द खीली (खीलीना आकार जेवुं हाडकुं)ने कहेनार छे. ऋषभ शब्द वींटवाना पाटाने (पाटाना आकारवाळुं हाडकुं) कहेनार छे. नारीच शब्द उभय पडखेथी मर्कट बंधने (जेम वांदरीनुं बच्चुं पोतानी माने हाथनी AMTI मारीने मजबूत रीते वळगी rahe che, tema be hADakAnA be छेडा परस्पर एकबीजाने AMTI दईने मजबतपणे वळगी रहे तेने) कहेनार छे. तथाच पाटाना आकारवाळा त्रीजा हाडकाथी vITela be bAjunA be हाडकांना छेडा परस्पर एकबीजाने AMTI मारीने मजबूत रीते वळगी रहेनार बे हाडकानी उपर, उपर-नीचेना पाटाने अने बे हाडकाना छेडाओने विंधीने रहेनार खीलीना आकार जेवा बीजा हाडकानी विशिष्टतानुं प्रयोजक (कारण) कर्म, वजऋषभनाराच' कहेवाय छे. तादश प्रयोजकत्व कर्म- लक्षणनो अर्थ समजवो. अहीं विशेषणविशेष्यनुं फळ पूर्वनी माफक समजवुं. कर्मप्रकृति ग्रंथोमां कहेल "वजनाराच' नामकर्ममां अतिव्याप्तिना वारण माटे 'पाटानी आकृतिवाळा त्रीजा हाडकाथी वींटेल' ए प्रमाणे कहेल छे. ऋषभनारांच कर्ममां अतिव्याप्तिना वारण माटे, पाटा आकृतिना जेवा हाडकाथी बांधेल बंने पार्थथी मर्कटबंधथी बद्ध बे हाडकाना प्रयोजक कर्मत्व एम नहि करीने "तच्छित्रपरि' इत्यादि कहेल छे. आ वजऋषभनारा संतननविशेष कर्मनी उत्कृष्ट स्थिति देवगतिनी माफक जाणवी, ज्यारे जघन्य स्थिति मनुष्यगतिनी माफक जाणवी. आ वजऋषभनाराच संहनन नामकर्म छ प्रकारना संघयणोमांनुं पहेलुं संघयण छे अने ते ज विभागवाक्यमां कहेल "आदिमसंहनन' शब्दथी वाच्य छे. छ प्रकारनुं पण संघयण औदारिकशरीरमां छे ज, बीजा शरीरमां नथी, केम के- औदारिक सिवायना ते शरीरमां हाडकां वगेरेनो अभाव छे. अथ षड्विधेषु शरीराकृतिविशेषरूपसंस्थानेषु समचतुरस्रसंस्थानस्यादिमस्य प्रयोजकं नामकर्म वक्तुमादौ संस्थानपदार्थमाह आकारविशेषस्संस्थानम् । सामुद्रिकलक्षणलक्षितचतुर्दिग्भागोपलक्षितशरीरावयवपरिमाणसादृश्यप्रयोजकं कर्म समचतुरस्रसंस्थानम् । इदमादिमसंस्थानम् । तीर्थकरास्सर्वे सुराश्चैतत्संस्थानभाजः । 13 / आकारविशेष इति । अवयवरचनात्मिका शरीराकृतिरित्यर्थः । समचतुरस्रसंस्थाननामकर्माह-सामुद्रिकेति । समाः शरीरशास्त्रोक्तप्रमाणलक्षणाविसंवादिन्यः चतस्रोऽस्रयः चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यस्य तच्छरीरं समचतुरस्रं भवति, तथा च सामुद्रिक लक्षणलक्षितचतुर्दिग्भागोपलक्षितशरीरावयवपरिमाणसादृश्यप्रयोजकत्वे सति कर्मत्वं Page #232 -------------------------------------------------------------------------- ________________ सूत्र - 13, चतुर्थ किरणे 195 लक्षणार्थः । यस्य कर्मण उदयात् औदारिकादिशरीराकृतिरूद्मधोमध्येषु समप्रविभागेनान्यूनानधिकमानोन्मानप्रमाणेनाविकलावयवतया स्वाङ्गलाष्टशतोच्छ्रायेण च युक्ता भवति तत्समचतुरस्रनामकर्मेत्यर्थः । चतुर्दिग्भागोपलक्षितेतिपदं न्यग्रोधपरिमण्डलादावतिप्रसङ्गभङ्गार्थम् । इदमिति, समचतुरस्रसंस्थानं विभागवाक्योदितादिमसंस्थानपदवाच्यमित्यर्थः । संस्थानमिदं केषामित्यत्राह-तीर्थकरा इति । च शब्दोऽनुक्तसमुच्चयार्थः, तेन गणधरादिसङ्ग्रहः । अस्योत्कृष्टा स्थितिर्देवगतिवज्जघन्या तु मनुजगतिवत् ॥ हवे शरीरना आकृतिविशेष रूप संस्थानोमां प्रथम समचतुरचनुं प्रयोजक नामकर्म कहेवाने माटे संस्थान पदार्थने कहे छे के भावार्थ- विशिष्ट आकृति, संस्थान, सामुद्रिकलक्षण लक्षित, चतुर्दिफ विभाग उपलक्षित शरीर अवयवना परिमाणना सादश्यनुं प्रयोजक कर्म "समचतुरासंस्थान' प्रथम संस्थान छे. सर्व तीर्थकरो अने सुरो समचतुरस संस्थानवाळा होय छे. विवेचन- संस्थान एटले अवयवोनी रचना रूप शरीरनी आकृति समचतुरासंस्थान-सम एटले शरीरलक्षणना शास्त्रमां कहेल परिमाणना लक्षणनी साथे अविसंवादी एवा चार दिशाना विभागथी उपललित शरीरना अवयव रूपी चार खूणाओ जे शरीरना छे, ते "समचतुरस' थाय छे. (पर्यकासने beThelAnA be DhIcaNonuM अंतर, आसन अने ललाट उपरना भागनुं अंतर, जमणा खभानुं अने डाबा ढींचणनुं अंतर, तेमज डाबा खभानुं अने जमणा ढींचणनुं अंतर; आवी रीते चार दिशाओना विभागथी उपलक्षित शरीरना अवयवो समजवां. समान लंबाई, उंचाई अने पहोळाईवाळो, तेमज संपूर्ण लक्षणसंपन्न अंगोपांग अवयववाळुं अने पोताना अंगुलथी एक सो आठ अंगुल उंचाईवाळुं सर्व संस्थानप्रधान आ संस्थान छे.) सामुद्रिलक्षणलक्षित-चतुर्दिगु विभागथी उपललित शरीरना अवयवोना परिमाणनुं सादेश्य प्रयोजकत्व विशिष्ट कर्मत्व, ए लक्षणनो अर्थ समजवो. जे कर्मना उदयथी औदारिक आदि शरीरनी आकृति, ऊर्ध्व-अधो-मध्यमां सकल विभागथी अन्यूनानधिक मान-उन्मान-प्रमाणथी संपूर्ण अवयवपणाथी अने पोताना अंगुलथी एक सो आठ अंगुल उंचाईथी युक्त थाय छे, ते "समचतुरससंस्थान' नामकर्म, एम अर्थ समजवो. न्यग्रोध परिमंडल आदिमां अतिव्याप्तिना वारण माटे "चतुर्दिक विभागोपलक्षित'- ए प्रमाणेनुं पद मूकेल छे. समचतुरससंस्थान विभागवाक्यमां कहेल प्रथम संस्थानपद वाच्य छे, एवो अर्थ समजवो. आ संस्थान कोने होय छे? आना जवाबमां कहे छे के- "सघळा तीर्थकरो अने देवो आ समचतुरससंस्थानवाळा होय छे.' अहीं "च" शब्द, नहि कहेवानो कथक होवाथी, ते चकारथी गणधर आदिनुं ग्रहण करवुं. आ संस्थाननी उत्कृष्ट स्थिति देवगतिनी माफक अने जधन्य स्थिति मनुष्यगतिनी माफक समजवी. Page #233 -------------------------------------------------------------------------- ________________ 196 तत्त्वन्यायविभाकरे प्रशस्तवर्णादिनामकर्मणो लक्षणमाह- . शरीरवृत्त्याह्लादजनकवर्णोत्पत्तिहेतुभूतं कर्म प्रशस्तवर्णनाम । शरीरवृत्त्याह्लादजनकगन्धोत्पत्तिनिदानं कर्म प्रशस्तगन्धनाम । शरीरेष्वाह्लादजनकरसोत्पत्तिकारणं कर्म प्रशस्तरसनाम । शरीरवृत्त्याह्लादजनकस्पर्शोत्पादनिदानं कर्म प्रशस्तस्पर्शनाम । इमानि प्रशस्तवर्णचतुष्कशब्दवाच्यानि । तत्र शुक्लरक्तपीतनीलकृष्णाः पञ्च वर्णाः । आद्यास्त्रयः प्रशस्ताः । अन्त्यौ द्वावप्रशस्तौ । सुरभ्यसुरभिभेदेन गन्धो द्विविधः । आद्यश्शस्तः, अन्त्योऽशस्तः । रसः कषायाम्लमधुरतिक्तकटुरूपेण पञ्चविधः । आद्यास्त्रयश्शुभाः अन्त्यावशुभौ । स्पर्शोऽपि मृदुलघुस्निग्धोष्णकठिनगुरुरूक्षशीतभेदादष्टविधः । आद्याश्चत्वारः प्रशस्ताः, अन्त्यास्त्वप्रशस्ताः । शरीरस्यागुरुलघुपरिणामप्रयोजकं कर्म अगुरुलघुनाम । सर्वेषां जीवानामेतत् । परत्रासप्रज्ञाप्रहननादिप्रयोजकं कर्म पराघातनाम । उच्छ्वासनिःश्वासप्राप्तिप्रयोजकं कर्मोच्छ्वासनाम । 14 / शरीरवृत्तीति । स्वशरीरवृत्तीत्यर्थः । वर्ण्यतेऽलङ्क्रियते गुणवत्क्रियते शरीराद्यनेनेति वर्णः शुक्लादिः । यदुदयादौदारिकादिशरीरेषु आह्लादजनकस्य नेत्रानन्दकरस्य वर्णस्योत्पत्तिस्तत्प्रशस्तवर्णनामेत्यर्थः । अप्रशस्तवर्णनामकर्मण्यतिव्याप्तिनिरासायाह्लादजनकेति, प्रशस्तगन्धनामादिकर्मण्यतिव्याप्तिव्युदासाय वर्णेति । असंभववारणाय शरीरवृत्तीति । अस्य पञ्चेन्द्रियवत्परा जघन्या च स्थितिर्विज्ञेया । प्रशस्तगन्धनामाह-शरीरवृत्तीति, गन्ध्यते आघ्रायत इति गन्धः, लक्षणपदकृत्यं स्थितिश्च प्रशस्तवर्णवद्बोध्या । प्रशस्तरसनामाहशरीरेष्विति । कृत्यं स्थितिश्च प्रशस्तवर्णवदेव । प्रशस्तस्पर्शनामाह-शरीरवृत्तीति इदमपि प्रशस्तवर्णवद्बोध्यम्, इमानीति, प्रशस्तवर्णगन्धरसस्पर्शनामकर्माणीत्यर्थः, प्रशस्तेति विभागवाक्यस्थेत्यादिः । वर्णादयः कतिविधास्तेषु के प्रशस्ता इत्याशंकायामाह-तत्रेति । स्फटिकादाविव शुक्लः, हिङ्गलकादाविव रक्तः, हरिदाविव पीतः, प्रियङ्गपर्णादाविव नीलः, कज्जलादाविव कृष्णो वर्णो भाव्यः । आद्यास्त्रय इति शुक्लरक्तपीतवर्णा इत्यर्थः,प्रशस्ता इतिप्रायश आशयवशात्प्राणिनां वल्लभास्सन्तस्सुखात्मकात्मपरिणामोपकारिण इति भावः । अन्त्याविति, नीलकृष्णावित्यर्थः, अप्रशस्ताविति । अनिष्टौ द्वेष्यौ सन्तौ स्वाशयापेक्षया दुःखात्मकात्मपरिणामोपकारिणाविति भावः । गन्धभेदमाह-सुरभीति । श्रीखण्डादाविव सुरभिः, लशुनादाविव दुरभिः । आद्य इति, सुरभिरित्यर्थः, शस्त इति सौमुख्यकारित्वादिति भावः । अन्त्य इति दुरभिरित्यर्थः, अशस्त इति वैमुख्यकारित्वादिति भावः । रसभेदमाह-रस Page #234 -------------------------------------------------------------------------- ________________ सूत्र - 14, चतुर्थ किरणे 197 इति । अपक्वकपित्थादाविव कषायः, आम्लवेतसादाविवाम्लः शर्करादाविव मधुरः, कोशातक्यादाविव तिक्तः, शुण्ठ्यादाविव कटुः, लवणो मधुरान्तर्गत इत्येके, संसर्गज इत्यपरे । आद्या इति कषायाम्लमधुरा इत्यर्थः । अन्त्याविति तिक्तकटू इत्यर्थः । स्पर्शभेदानाह-स्पर्शोऽपीति । हंसरूतादाविव मृदुः, अर्कतूलादाविव लघुः, घृतादाविव स्निग्धः, वह्नयादाविवोष्णः, पाषाणादाविव कठिनः, वज्रादाविव गुरुः, भस्मादाविव रूक्षः, मृणालादाविव शीतः । आद्या इति मृदुलघुस्निग्धोष्णा इत्यर्थः, अन्त्या इति कठिनगुरुरूक्षशीता इत्यर्थः । अथागुरुलघुनामकर्मस्वरूपमाह-शरीरस्येति । चत्वारो हि परिणामाः पुद्गलानां गुरुत्वलघुत्वगुरुलघुत्वागुरुलघुत्वभेदात्, यस्य कर्मण उदयात्सर्वप्राणिनां शरीराणि स्वस्वापेक्षया नैकान्तेन लघूनि, तथात्वे वायुना विक्षिप्यमाणानां धारणासंभवात्, न चैकान्तेन गुरूणि, वोढुमशक्यत्वात्, किन्त्वगुरुलघुपरिणामपरिणतानि भवन्ति तदगुरुलघुनामकर्मेत्यर्थः । यदूर्ध्वं तिर्यग्वा प्रक्षिप्तमपि पुननिसर्गादधो निपतति तद्गुरुद्रव्यं यथा लेष्टवादि । यत्तु निसर्गत एवोर्ध्वगतिस्वभावं द्रव्यं तल्लघु यथा दीपकलिकादि । यत्तु नोर्ध्वगतिस्वभावं नाप्यधोगतिस्वभावं किन्तु स्वभावेनैव तिर्यग्गतिधर्मकं तद्रव्यं गुरुलघु यथा वाय्वादि । यत्पुनरूधिस्तिर्यग्गतिस्वभावानामेकतरस्वभावमपि न भवति सर्वत्र वा गच्छति तदगुरुलघु यथा व्योम्प्र्मान्न्वादि। व्यावहारिकनयमिदं । निश्चयतस्तु एकान्तेन गुरुस्वभावं, अतिलघोरपि वाय्वादेः करताडनादिनाऽधोगमनादिदर्शात् । अतो नैकान्तेन गुरु लघु वा किमपि वस्त्वस्ति । किन्तु यत्किमप्यत्र लोके औदारिकवर्गणादिकं भूभूधरादिकं वा बादरं वस्तु तत्सर्वं गुरुलघु, शेषं तु भाषाऽऽनपानमनोवर्गणादिकं परमाणुव्यणुकव्योमादिकञ्च सर्वं वस्त्वगुरुलध्विति बोध्यम् । एवञ्च निश्चयनयेन कस्यापि शरीरस्य लघुत्वाभावात् गुरुत्वाभावाच्च गुरुलघुत्वमेव कार्मणातिरिक्तस्य, तत्रागुरुलघुत्वप्रयोजकं कर्म सर्वशरीरिणामित्याशयेनाह-सर्वेषामिति एतदिति, अगुरुलघुनामकर्मेत्यर्थः, भवतीति शेषः । अत्रागुरुलघुपदेन लघुगुरुपरिणामद्वयस्यैव निरासो बोध्यः, न तु अगुरुलघुनामपरिणामस्यैकस्य ग्रहणम् । व्यवहारनयापेक्षया त्वन्योऽन्यापेक्षया शरीराणि लघूनि गुरूणि अगुरुलघून्यपि भवन्तीति विज्ञेयम् । अस्य पञ्चेन्द्रियवदेवोत्कृष्टा जघन्या च स्थिति व्या । अथ पराघातस्वरूपं निरूपयति-परत्रासेति । 1. निश्चयनये औदारिकवैक्रियाहारकतैजसद्रव्याणि बाहररूपत्वाद्गुरुलघूनि, कार्मणमनोभाषादिद्रव्याणि त्वगुरुलघूनि, बादरनामकर्मोदयवर्तिजीवानां शरीराणि बादराण्यन्यानि गुरुलघूनि, सूक्ष्मनामकर्मोदयवर्तिजीवशरीराणि सूक्ष्मपरिणतानीतराण्यगुरुलघूनि । तथा च गुरुलघुकं शरीरं प्रतीत्य नारकादयो गुरुलघुकाः, जीवं कार्मणञ्च प्रतीत्यागुरुलघुका इति । Page #235 -------------------------------------------------------------------------- ________________ 198 तत्त्वन्यायविभाकरे यदुदयादोजस्वी दर्शनमात्रेण वाक्सौष्ठवेन वा नृपसभामपि गतः सभ्यानामपि क्षोभमापादयति प्रतिपक्षप्रतिघातञ्च विधत्ते तत्पराघातनामेत्यर्थः । कृत्यं विशेषणविशेष्ययोः पूर्ववत् । स्थिती चोभयविधे पञ्चेन्द्रियवत् । उच्छासनामकर्म निरूपयति उच्छासेति । ऊर्ध्वगामी वायुरुच्छासः, अधोगतिमान् वायुनिश्वासः प्राणापानापरनामानावेतौ, तौ चानन्तप्रदेशस्कन्धपुद्गलपरिणामजन्यौ, तयोः प्राप्तिर्लब्धिः तत्प्रयोजकं कर्म उच्छासनामकर्म । उच्छासनिःश्वासग्रहणमोक्षणलब्धेरुच्छासनामकर्मसाध्यत्वादौदयिकीनामपि लब्धीनां सम्भवात्, तादृशलब्धेआपारण एव च श्वासोच्छासपर्याप्तेर्हेतुत्वादिति भावः । उच्छासनिःश्वासलब्धिप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः । पदकृत्यं स्पष्टम्, उभयविधा स्थितिः पञ्चेन्द्रियवत् ॥ हवे प्रशस्तवर्णादि नामकर्मनुं लक्षण कहे छेभावार्थ- स्वशरीरमां रहेल, आनंदजनक वर्णनी उत्पत्तिमां हेतुभूत कर्म "प्रशस्तवर्ण नाम," स्वशरीरमां रहेल आनंदजनक गंधनी उत्पत्तिमां कारण "प्रशस्तगंध नाम शरीरोमां रहेल आनंदजनक रसनी उत्पत्तिमां कारण कर्म "प्रशस्तरस नाम अने शरीरमां रहेल आनंदजनक स्पर्शनी उत्पत्तिमां कारण रूप कर्म 'प्रशस्त स्पर्श नाम:' आ प्रशस्तवर्ण चतुष्क शब्दथी वाच्युं छे. त्यां सफेद, लाल, पीळो, नीलो अने काळो-एम पांच वर्णो छे. पहेलांना त्रण वर्षे प्रशस्त अने छेल्ला बे अप्रशस्त छे. सुगंध अने दुर्गधना भेदथी गंधना बे प्रकार छे. तेमां पहेलो शुभ अने बीजो अशुभ छे. रस, कषाय (तुरो), खाटो, मीठो, तीखो अने कडवो- एम पांच प्रकारनो छे. पहेलांना त्रण रसो शुभ अने छेल्ला बे अशुभ छे. स्पर्श, कोमल, हलको, चीकणो, गरम, कठण, भारे, लुओ अने ठंडो- एवा प्रकारथी आठ जातनो छे. प्रथमना चार शुभ अने पछीना चार अशुभ छे. शरीरना अगुरुलघु (भारे नहि-हळवुं नहि एवा) परिणाममां प्रयोजक कर्म 'अगुरुलघुनामकर्म सर्व जीवोने होय छे. बीजाने त्रास, लोभ तथा बुद्धिप्रतिघात वगेरेमां प्रयोजक कर्म 'पराघातनामकर्म." उच्छवास-निःश्वासनी प्राप्तिमां कारण कर्म 'उच्छवासनामकर्म. विवेचन-प्रशस्तवर्णन वर्णपदनी व्युत्पत्ति-जेना वडे शरीर आदि अलंकृत-गुणवाळुं कराय, ते वर्णशुकल आदि वर्ण. लक्षण- जेना उदयथी औदारिक आदि शरीरोमां आनंदजनक-नेत्रने आनंद करनार वर्णनी उत्पत्ति थाय छे, ते "प्रशस्तवर्ण नाम' एम अर्थ जाणवो. अहीं अप्रशस्तनामकर्ममां अतिव्याप्तिना वारण माटे आह्लादजनक'- आ प्रमाणे कहेल छे. अलक्ष्यमां प्रशस्त गंधनाम आदि कर्ममां अतिव्याप्तिना वारण माटे वर्ण - ए प्रमाणे कहेल छे. असंभवदोषना वारण माटे शरीरवृत्ति- आ प्रमाणे निवेश छे. स्थिति- आ प्रशस्तवर्णनामकर्मनी उत्कृष्ट अने जघन्य स्थिति पंचेन्द्रियनी माफक समजवी. Page #236 -------------------------------------------------------------------------- ________________ सूत्र - 14, चतुर्थ किरणे 199 प्रशस्तगंध नाम- शरीरवृत्ति-आफ्लादजनक गंधोत्पत्ति निदानभूत कर्म प्राणविषयगंध कहेवाय छे. लक्षण, पदकृत्य अने स्थिति प्रशस्तवर्णनी माफक समजी लेवी. प्रशस्तरस नाम- शरीरवृत्ति-आफ्लादजनक-रसोत्पत्ति-कारणकर्म. पदकृत्य अने स्थिति प्रशस्त वर्णनी माफक ज समजवुं. प्रशस्तस्पर्श नाम- शरीरवृत्ति-आहलादजनक-स्पर्फोत्पत्ति-हेतुकर्म. पदकृत्य आदि प्रशस्तवर्णनी माफक जाणवुं. आ प्रशस्तवर्ण- गंध-रस-स्पर्शनामक विभागवाक्यना प्रशस्त वर्ण चतुष्क शब्दथी वाच्य बने छे. वर्ण वगेरे केटला प्रकारना छे? ते वर्ण वगेरेमां कया कया केटला प्रशस्त छे? आवी शंकाना समाधान करे छे के त्यां स्फटिक-शंख आदिमां शुक्ल वर्ण जेम छे, तेम शुकल, हींगळोक आदिमां जेम लाल वर्ण छे तेम लाल हळदर आदिमां जेम पीळो वर्ण छे तेम पीळो, प्रियंगु वृक्षना पर्ण-मरकत (पन्ना-लीला रंगनो मणि) आदि जेम नीलो-लीलो छे तेम लीलो. (विराट देशनो हीरो) अने काजल आदिमां जेम काळो वर्ण छे तेम काळो. पहेलांना त्रण सफेद, लाल अने पीळो प्रशस्त छे, अर्थात् प्रायः मनना कारणे जीवोने हाला-प्रिय होता, सुख रूप आत्माना परिणाम प्रत्ये उपकारक छे. छेल्ला बे वर्षो नील अने कृष्ण अप्रशस्त-अशुभ छे, अर्थात् अनिष्ट-षयोग्य थता, पोताना आशयनी अपेक्षा वडे दुःख रूप परिणामने उपकारक छे. आम भाव समजवो. गंधभेदने कहे छे के- सुखड वगेरेमां जेम सुगंध छे तेम सुगंध अने लसण वगेरेमां दुर्गध छे तेम दुर्गध, प्रथम प्रशस्त छे, केम के- खुशबोदार खुशबोथी मुख प्रसन्न-खुश थाय छे. छेल्लो अप्रशस्त छे, केम के- मुख विपरीत थाय छे. रसना भेदने कहे छे के- काचा कांठामां जेम तुरो रस छे तेम तुरो, आंबलीना झाड आदिमां जेम खाटो रस छे तेम खाटो, साकर वगेरेमां मीठो रस छे तेम मीठो, कोशातकी (पटोलनो वेलो-अधोडो नामनी वनस्पति), लींबडा आदिमां जेम तिक्त एटले कडवो रस छे तेम तिक्त अने सुंठ-मरी वगेरेमां कट्र एटले तीखो. केटलाक, सिंधालुण वगेरेमां रहेला खारा रसने मधुर रसमां समावेश करे छे. केटलाक, मधुर आदिना संसर्गथी पेदा थनार होई मधुर आदि पांच रसथी लवणरस अभिन्न छे. लवणमां मधुरता आदिनो संसर्ग मानी शकाय एम छे, केम के- सर्व रसवाळां पदार्थोमां जो सबरस-लवण नांखवामां आवे, तो ज स्वादिष्ट लागे छे. एटले अहीं लवणरस कह्यो नथी. पहेलांना त्रण तूरो, खाटो अने मीठो ए शुभ छे, ज्यारे छेल्ला बे कंडवो-तीखो अशुभ छे. स्पर्शना भेदने कहे छे के-हंस-बरू आदिमां जेम कोमळ स्पर्श होय छे तेम मृदुस्पर्श, आकडानुं फूल-रू आदिमां जेम लघु-हलकुं प्रायः तीठु, ऊर्ध्वगमनमां हेतु हलको स्पर्श छे तेम हलको, घी वगेरेमां जेम चीकणो स्पर्श छे तेम चीकणो अने अग्नि वगेरेमां जेम गरम स्पर्श छे तेम गरम स्पर्श छे. पत्थर आदिमां जेम कठन स्पर्श छे तेम कठिन स्पर्श, (अधोगमनना हेतुभूत गुरूस्पर्शी जेम वज-लोखंडना गोळा आदिमां Page #237 -------------------------------------------------------------------------- ________________ 200 तत्त्वन्यायविभाकरे गुरूस्पर्श छे तेम वजनदार स्पर्श भस्म-राख आदिमां जेम लुख्खो स्पर्श छे तेम ऋक्षस्पर्श, मृणाल (नाळ अथवा नाळमां रहेल तंतु), बरफ वगेरेमां शीत-ठंडो स्पर्श छे. पहेलांना चार स्पर्शी मूदु, लघु, स्निग्ध अने ऊष्ण प्रशस्त छे-सुखदायी छे. छेल्ला चार कठिन, गुरू, रूक्ष अन शीत-e अप्रशस्त-दुःखदायी छे. हवे अगुरुलघुनामकर्मना स्वरूपने कहे छेशरीरना अगुरुलघु परिणाममां प्रयोजक कर्म "अगुरुलघुनामकर्म." खरेखर, पुद्गलोना चार परिणामो-पर्यायो छे. अर्थात् 1-गुरूत्व, 2-लघुत्व, 3-गुरूत्व-लधुत्व अने 4-अगुरुलघुत्व, आम चार भेदे चार परिणामो छे. जे कर्मना उदयथी सर्व प्राणिओना शरीरो पोतपोतानी अपेक्षाथी-एकान्तथी लघु नथी. जो एकान्तथी हलकां मानवामां आवे, तो वायु जेम रूने उडावे छे तेम बधी चीजो उडावी दे. तथा एकान्तथी शरीरो गुरू नथी. जो एकान्तथी सर्वथा गुरूभूत-भारे सिंहशरीरो मानवामां आवे, तो शरीरोनुं वहन अशक्य थई जाय ! जीवो द्वारा शरीर वहन थई शके नहि. परंतु जीवोना शरीरो अगुरुलघु परिणामथी परणित थाय छे. ते "अगुरुलघुनामकर्म छे एवो अर्थ समजवो. (1) गुरूत्वपर्याय- जे वस्तु उंचे के तीच्छ (वांकी) फेकेल पण फरीथी स्वभावथी नीचे पडे छे, ते गुरूद्रव्य' कहेवाय छे. दा. त. ढेफां, लोढुं वगेरे. (2) लघुत्वपर्याय-वळी जे स्वभावथी ज ऊर्ध्वगति स्वभाववाळुं द्रव्य, ते लघु कहेवाय छे. जेम केदीवानी शिखा-ज्योति वगेरे. (3) गुरूलघुत्वपर्याय- ऊर्ध्वगति स्वभाव वगरनुं, अधोगति स्वभाव वगरनुं, परंतु स्वभावथी ज तीर्जीगतिना स्वभाववाळुं द्रव्य गुरूलघु कहेवाय छे. जेम के- वायु वगेरे. (4) अगुरुलघुत्वपर्याय- वळी जे ऊर्ध्व, अधो अने tIOgati rU5 स्वभाववाळामांथी कोई एक गतिस्वभाववाळुं जे थतुं नथी अथवा सघळे स्थाने जाय छे, ते अगुरुलघु कहेवाय छे. दा. त. आकाश, परमाणु वगेरे. आ वचन व्यवहारनयनी अपेक्षाए छे. निश्चयनयनी अपेक्षाए एकान्त गुरूस्वभाववाळी कोई पण वस्तु नथी. गुरू एवा ढेफां वगेरेनुं परप्रयोगथी ऊर्ध्वगमन आदि देखाय छे. एकान्तथी लघुस्वभाववाळी चीज कोई नथी, केम के- अत्यंत लघु एवा पण वायु आदिनुं हाथथी मारवा वगेरेथी अधोगमन आदि देखाय छे. ए कारणसर एकान्तथी कोई पण वस्तु गुरू अथवा लघु नथी. परंतु आ लोकमां जे कोई पण औदारिकवर्गणा वगेरे अथवा पृथ्वी, पर्वत वगेरे बादर (चूल) वस्तु छे, ते सघळी वस्तु गुरूलघु रूप छे. बादर वगरना बाकीना भाषा-श्वासोश्वास-मनोवर्गणा वगेरे अने परमाणु-यणुक-आकाश वगेरे सघळी वस्तु "अगुरुलघु रूप छे एम समजवुं. (निश्चयनयनी अपेक्षाए औदारिक, वैक्रिय, आहारक अने तैजस द्रव्यो बादर रूप होवाथी "गुरूलघु" छे. कामण-मनो-भाषा आदि द्रव्यो तो "अगुरुलघु छे. बादरनामकर्मना उदयवर्ती जीवोना शरीरो बादरो, Page #238 -------------------------------------------------------------------------- ________________ सूत्र - 14, चतुर्थ किरणे 201 (बीजा बादरो) 'गुरूलघु' कहेवाय छे. सूक्ष्मनामकर्मना उदयवर्ती जीवोना शरीरो सूक्ष्म परिणत एटले सूक्ष्म (बीजा सूक्ष्मो) 'अगुरूल' कहेवाय छे. तथाच गुरूलघुवाळा शरीरनी अपेक्षाए nA2क वगेरे 'गुरूलघुक' कहेवाय छे. जीव अने कार्यणनी अपेक्षाए nA2क वगेरे 'अनुरूलघुक' कहेवाय छे.) वळी आ प्रमाणे निश्चयनयनी अपेक्षाए कोई पण शरीरमां लघुत्वनो अने गुरूत्वनो अभाव होवाथी कार्यण सिवाय शरीरो 'गुरूलघु' कहेवाय छे. (जैन सिद्धांत-सर्व द्रव्यो ज स्थिति आदि अनेक स्वभावथी परिणमे छे. परिणामी पर्यायवान बने छे.) अर्थात् निश्चयनयसंमत गुरूलघुत्व अने व्यवहारनयसंमत अगुरूलघुत्व पर्यायनुं प्रयोजक कर्म 'अगुरूलघुकर्म.' आ गुरूलघुनामकर्म सर्व (संसारी) जीवोने होय छे. अहीं लक्षणस्थ अगुरूलघु परिणामथी निश्चयनयनी अपेक्षाए लघुपरिणाम-गुरूपरिणामनो ज निषेध जाणवो. (ज्यारे व्यवहारनयनी अपेक्षाए गुरूत्व, लघुत्व अने गुरूलघुत्व रूप त्रण परिणामनो निषेध जाणवो.) सर्व शरीरो निश्चयवृत्तिथी गुरू आदि व्यवहारवाळा बनता नथी. व्यवहारनयथी परस्परनी अपेक्षाथी गुरू, लघु अने गुरूलघु रूप त्रण प्रकारोनो संभव छे. (अगुरूलघुनो तो संभव छे ज.) अथवा निश्चयनयसंमत गुरूलघु ते ज व्यवहारनयसंमत अनुरूलघु. एम त्रण प्रकारोनो संभव छे. अगुरूलघुनामकर्मनी उत्कृष्ट अने जघन्य स्थिति पंचेन्द्रियनी माफक ज विचारवी. हवे पराघातनुं स्वरूप दर्शावे छे पराघात-(पर + आघात = बीजाने हरावनार, 52 + आघात = बीजाथी नहि हारनार) परने क्षोभ, परनी प्रतिभाना प्रतिघात आदि प्रयोजक कर्म 'पराघात नाम.' अर्थात् जे पराधातनामकर्मना विपाक रूप उदयथी ओजस्वी अथवा राजाओनी सभामां गयेलो पण, दर्शन मात्रथी अथवा वाणीविलासथी सभासदोने पण क्षोभ पमाडे छे अने प्रतिपक्षनी प्रतिभानो प्रतिघात करे छे, ते 'पराघातनामकर्म' छे एम अर्थ समजवो. पदकृत्य पूर्वनी माफक समजवुं. उत्कृष्ट-जधन्य स्थिति पंचेन्द्रियनी माफक जाणवी. उच्छ्वासनामकर्मनुं निरूपण करे छे उच्छ्वास-(अंदरनो श्वास-ऊर्ध्वगामी वायु-प्राण.) निःश्वास- (बहारनो श्वासाधोगामी वायुअपान.) उच्छ्वास अने निःश्वास, के जेनुं नाम प्राणापान छे, ते उच्छ्वास-निःश्वास मूर्त-पुद्गल रूप छे. एथी ज अनंतप्रदेशी स्कंध पुद्गलथी जन्य छे. ते बन्नेनी प्राप्ति प्रत्ये प्रयोजक कर्म 'उच्छ्वासनामकर्म.' उच्छ्वास-निःश्वासनी लेवा-मूकवानी लब्धि उच्छ्वासनामकर्मथी साध्य छे, केम के- मात्र लब्धिओ क्षायोपशमिक ज होय छे. एटलुं ज नहि परंतु औदियकी (वैक्रिय-आहारकलब्धि आदि) लब्धिओनो संभव छे. (वीर्यान्तरायनो क्षयोपशम पण अहीं निमित्त थाय छे, माटे औयिकीमां क्षायोपशमिकीनो व्यवहार विरुद्ध नथी.) तादशलब्धिना व्यापारमां ज श्वासोश्वास पर्याप्ति हेतुभूत छे. उच्छ्वास-निःश्वासलब्धि प्रयोजकत्व विशिष्ट कर्मत्व ए लक्षणनो अर्थ छे. पदकृत्य स्पष्ट छे. उत्कृष्टजधन्य स्थिति पंचेन्द्रियनी माफक समजवी. Page #239 -------------------------------------------------------------------------- ________________ 202 तत्त्वन्यायविभा अथाऽऽतपादिनामकर्माण्याचष्टे स्वरूपतोऽनुष्णानां शरीराणामुष्णत्वप्रयोजकं कर्माऽऽतपनाम । तच्च भानुमण्डलगतभूकायिकानाम् । गात्राणामनुष्णप्रकाशप्रयोजकं कर्मोद्योतनाम । तच्च यतिदेवोत्तरवैक्रियचन्द्रग्रहतारारत्नादीनाम् । प्रशस्तगमनहेतुः कर्म शुभखगतिनाम । 15 / स्वरूपत इति । यस्य कर्मण उदयाज्जन्तुशरीराणि स्वभावेनानुष्णान्यपि उष्णप्रकाशरूपमुष्णत्वं लभन्ते तदातपनामकर्मेत्यर्थः । स्वरूपतोऽनुष्णशरीरसम्भूतोष्णप्रकाशप्रयोजककर्मत्वं लक्षणार्थः । वह्निशरीरोष्णस्पर्शस्य स्पर्शनामकर्मोदयजन्यत्वात्तत्रातिव्याप्तिवारणाय स्वरूपतोऽनुष्णेति । तादृशकर्मोदयः कुत्रेत्यत्राह - तच्चेति । भानुमण्डलादिगतानां पृथिवीकायिकनामेवेत्यर्थो विपाकाभिप्रायेणेदम्, न तु वह्नौ तद्विपाकः, प्रवचने प्रतिषेधात्, तत्रोष्णत्वस्योष्णस्पर्शनामोदयेन प्रकाशकत्वस्य चोत्कटलोहितवर्णनामोदयेन संभवात् । स्थिती च पञ्चेन्द्रियवत् । उद्योतनामस्वरूपमाह-गात्राणामिति । शरीरवृत्त्यनुष्णप्रकाशप्रयोजकत्वे सति कर्मत्वं लक्षणं, कृत्यं पूर्ववत्, अस्य विपाकस्थानमाह - तच्चेति । विहितोत्तरवैक्रियाणां मुनिदेवानां तथा चन्द्रादीनामित्यर्थः । स्थिती पंचेन्द्रियवदेव । अथ शुभखगतिनामाह - प्रशस्तेति । प्रशस्तगमनहेतुत्वे सति कर्मत्वं लक्षणम्, विशेषणविशेष्यकृत्यं प्राग्वत् । कुखगतावतिव्याप्तिवारणाय प्रशस्तेति, हंसगजवृषादीनामिव प्रशस्ता गतिर्ग्राह्या, सिद्धजीवपुद्गलानां गतिस्तु स्वाभाविकी, न चास्य कर्मण उदयः पक्ष्यादिष्वेव स्यान्न मनुजादौ तेषामाकाशे गत्यभावान्न शुभखगतिरिति वाच्यम्, विहायसस्सर्वगतत्वेन गतिमात्रस्याकाश एव भावात् न च तर्हि शुभगतिनामेत्येवोच्यतां किं खपदेन व्यावर्त्याभावादिति वाच्यम्, संशयव्यवच्छेदार्थं तद्विशेषणोपादानात्, अन्यथा देवत्वादिपर्यायपरिणतिप्रयोजककर्मणश्शङ्कया पौनरुक्त्याशङ्का स्यादिति भावः । तत्त्वार्थभाष्ये तु लब्धिशिर्क्षाद्धप्रत्ययस्याकाशगमनस्य जनकं विहायोगतिनामेति दृश्यते । व्याख्या च लब्धिर्देवादीनां देवोत्पत्त्यविनाभाविनी, शिक्षया ऋद्धिः शिक्षद्धिः, तपस्विनां प्रवचनमधीयानानां विद्याद्यावर्त्तनप्रभावाद्वाऽऽकाशगमनस्य, लब्धिशिक्षद्धिहेतोर्जनकं विहायोगतिनामेति । अस्य परा स्थितिर्देवगतिवत्, जघन्या तु मनुजगतिवत् ॥ 1 यतिदेवैर्मूलशरीरापेक्षयोत्तरकालं क्रियमाणं वैक्रियं यतिदेवोत्तरवैक्रियमुच्यत इत्याशयेनाह विहितेति ॥ 2. गतिद्धिविधा भावगतिः कर्मगतिश्चेति, आद्या पञ्चास्तिकायानां परिणामाश्रयत्वात् कर्मगतिर्द्विविधा विहायोगति चलनगतिश्चेति, विहायोगतिनामोदयवेदका जीवाः प्रथमगतिमन्तः, चलनगतिं प्रतीत्य सर्वे जीवाः पुद्गलाश्च, सिद्धास्तु सिद्धिक्षेत्रगमनकाल एव न पश्चादिति बोध्यम् ॥ Page #240 -------------------------------------------------------------------------- ________________ सूत्र - 15, चतुर्थ किरणे 203 आतप आदि नामकर्मो कहे छे केभावार्थ- स्वरूपथी गरम नहि एवा शरीरोने ऊष्ण बनावनारुं कर्म "आतपनाम." वळी ते सूर्यमंडलगत पृथ्वीकायिक जीवोने होय छे. शरीरोना अनुष्ण-शीतप्रकाशमां प्रयोजक कर्म "उद्योत नाम. वळी ते साधु अने देवोना उत्तरवैक्रियशरीर चंद्र ग्रह-नक्षत्र-तारा-रत्न वगेरेने होय छे. प्रशस्तगमनमां हेतुभूतकर्म "शुभखगतिनामकर्म." विवेचन- जे कर्मना उदयथी जंतुओना शरीरो, स्वरूप-स्वभावनी अपेक्षाए पोते गरम नथी पण ऊष्णप्रकाश रूप ऊष्णता-तापने पामे छे, ते "आतपनामकर्म' एवो अर्थ छे. स्वरूपथी अनुष्ण शरीर संभूत ऊष्णप्रकाश प्रयोजक कर्मत्व, ए लक्षणनो अर्थ छे. अग्निना शरीरमां ऊष्ण स्पर्श, स्पर्शनामकर्मना उदयथी जन्य होवाथी त्यां अतिव्याप्तिना वारण माटे "स्वरूपथी अनुष्ण'- आवुं शरीरनुं विशेषण आपेल छे. आतपनामकर्मनो उदय क्यां छे ? एना जवाबमां कहे छे के ते आतपनामकर्मनो विपाक रूप उदय सूर्यमंडलगत पृथ्वीकाय जीवोने होय छे. अग्निमां आतपनामकर्मनो उदय नथी, केम के- प्रवचनमां प्रतिषेध छे. त्यां तेजस्कायशरीरमां उष्ण स्पर्शनो उदय अने लोहित (लाल) वर्णनो उदय छे. एटले तेजस्कायशरीरो ज ऊष्ण स्पर्शना उदयथी ऊष्ण छे अने उत्कृष्ट लोहितवर्ण नामना उदयथी प्रकाशयुक्त होय छे, परंतु आतपना उदयथी नहि. आतपनामकर्मनी बन्ने स्थिति पंचेन्द्रियनी माफक समजवी. उद्योतनामकर्मने हवे जणावे छेशरीरवृत्ति अनुष्ण प्रकाशमां विशिष्ट कर्मत्व लक्षण छे. पूर्वनी माफक पदकृत्य समजवुं. उद्योतनामकर्मना विपाक उदयना स्थानने कहे छे. साधुओ अने देवो वडे मूळ शरीरनी अपेक्षाए उत्तरकाळमां करातुं वैक्रियशरीर अर्थात् साधु अने देवोना उत्तरवैक्रियोने चंद्र-ग्रह-नक्षत्र-ताराओने, खद्योत (आगियो-पतंगियुं)-रत्न-औषधी (वनस्पतिविशेष) वगेरेने "उद्योतनामकर्मनो उदय होय छे. आ उद्योतनामकर्मनी बन्ने स्थिति पंचेन्द्रियनी मुजब विचारवी. शुभखगतिनामकर्मने कहे छेप्रशस्त(शुभ) गमनना प्रत्ये हेतुभूत कर्म "शुभखगति' आवुं लक्षण छे. (शुभगति हेतुत्व विशिष्ट कर्मत्व शुभखगतिनुं लक्षण छे.) अप्रशस्त खगतिमां अतिव्याप्तिना वारण माटे प्रशस्त आ प्रमाणे गतिनुं विशेषण दीधेल छे. हंस-हाथी-वृषभ आदिनी माफक प्रशस्तगतिनुं ग्रहण करवुं. सिद्ध जीवपुद्गलोनी गति तो स्वाभाविक che. (gati be प्रकारनी छे. (1) भावगति, (2) कर्मगति. पहेली भावगति पंच अस्तिकायोने होय छे, केम के- परिणामनो आश्रय छे. कर्मगति विहायोगति अने चलनगतिना भेदथी be prakAranI che. Page #241 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे विहायोगति नाम उदयने अनुभवनारा जीवो प्रथम गतिवाळा होय छे. चलनगतिनी अपेक्षाए सर्व जीवो अने पुद्गलो, सिद्धो तो सिद्धिक्षेत्रगमनकाळमां ज गतिवाळा छे, पण पछीथी नथी-एम समजवुं जोईए.) 204 शंका- शुभ विहायोगतिनामकर्मनो उदय पंखी वगेरेमां ज रहो, मनुष्य आदिमां न रही शके ! केम केमनुष्य आदिनो आकाशमां गमननो अभाव che. to मनुष्य आदिमां शुभखगति केवी रीते ? समाधान- आकाश तो सर्वव्यापक छे, माटे आकाशमां ज गति मात्रनो ज संभव छे. शंका- ठीक, तो पछी शुभगतिनामकर्म एम ज कहो ने ? शा माटे शुभखगति कहो छो ? केम के- कोई व्यवच्छेद योग्य नथी. समाधान- भाई ! संशयना व्यवच्छेद माटे गतिनुं विशेषण विहायो (ख) मूकेल छे. जो शुभ विहायोगति नहि बोलतां शुभगति मात्र बोलो, तो देवत्व आदि रूप शुभ गतिपर्यायपरिणति प्रयोजक कर्मनी शंका वडे पुनः उक्तिनी आशंका थई जाय ! ए आशंकाना व्यवच्छेद माटे 'शुभविहायोगति' एम संज्ञा करेल छे. सर्वव्यापक गतिनुं स्वरूप छे. तत्त्वार्थभाष्यमां "लब्धि-शिक्षा-ऋद्धि-प्रत्यय, एवा आकाशगमनमां जनक, विहायोगति नाम' लब्धि एटले देव वगेरेमां देवत्व आदिनी उत्पत्तिनी साथे व्यापक-सहज, शिक्षा वडे ऋद्धि, शिक्षद्वैइतपस्वीओने के प्रवचनने भणनाराने विद्या आदिनी आवृत्तिना प्रभावथी, लब्धि, शिक्षद्धि रूप हेतुजन्य आकाशगमननुं जनक 'विहायोगति' नाम छे." आ विशिष्ट विहायोगतिनुं वर्णन छे. जो विहायोगति नाम न होय, तो लब्धि द्वारा के विद्या आदि द्वारा आकाशगामीनुं आकाशगमन असिद्ध थई जाय छे. आ कर्मनी उत्कृष्ट स्थिति देवगतिनी माफक अने जघन्य स्थिति मनुष्यगतिनी माफक समजवी. अथ निर्माणनामकर्माचष्टे जातिलिङ्गाङ्गप्रत्यङ्गानां प्रतिनियतस्थानसंस्थापनाप्रयोजकं कर्म निर्माणनाम । 16 / जातीति । जातिरेकेन्द्रियादिस्तत्र स्वस्वजात्यनुसारेणेति यावत् लिङ्गं स्त्र्यादीनां यदसाधारणं चिह्नं, तस्याङ्गानां प्रत्यङ्गानाञ्च प्रतिनियतस्थानेषु या संस्थापना व्यवस्था तत्र प्रयोजकं यत्कर्म तन्निर्माणनामकर्मेत्यर्थः, जातिलिङ्गाङ्गप्रत्यङ्गविषयकप्रतिनियतस्थानव्यवस्थाप्रयोजकत्वे सति कर्मत्वं लक्षणार्थ: / अङ्गोपाङ्गनामकर्मादावतिव्याप्तिवारणाय प्रतिनियतस्थानव्यवस्थेति पदम् । तदिदं कर्म सूत्रधारसन्निभम्, तदभावे हि निर्वर्तितानामप्यङ्गोपाङ्गनामादिकर्मणा शिरौर आदीनां नियतस्थानवृत्तितानियमो न स्यादिति भावः, अस्योभयविधा स्थितिः पञ्चेन्द्रियवत् ॥ Page #242 -------------------------------------------------------------------------- ________________ सूत्र - 16-17, चतुर्थ किरणे निर्माणनामकर्मनुं स्वरूप जणावे छे भावार्थ- पांच प्रकारनी जातिमां लिंग अने अवयव-प्रत्यवयवोनी नियत स्थानोमां व्यवस्था-रचनामां प्रयोजक कर्म 'निर्माणकर्म.' 205 विवेचन- एकेन्द्रिय आदि रूप पांच प्रकारनी जाति छे. ते जातिमां अर्थात् पोतपोतानी जातिना अनुसारे, स्त्री-पुरुष-नपुंसकना जे असाधारण लिंग-चिह्ननी अने तेना अंगोनी तथा प्रत्यंगोनी नियत स्थानोमां जे व्यवस्थामां प्रयोजक जे कर्म, ते 'निर्माणनामकर्म' एवो अर्थ समजवो. जातिलिंगांग प्रत्यय विषयक नियतस्थान व्यवस्था प्रयोजकत्व विशिष्ट कर्मत्व, एवो लक्षणनो अर्थ समजवो. अंगोपांगनामकर्म आदिमां अतिव्याप्तिना वारण माटे 'प्रतिनियतस्थान व्यवस्था' आ प्रमाणेनुं पद कहेल छे. तेथी आ कर्म सुथार सरखुं छे, केम के- सर्व जीवोने पोतपोताना शरीरना अवयवोनी रचनानियमनुं कारण निर्माणकर्म छे. आ निर्माणनामकर्मना अभावमां अंगोपांगनाम आदि कर्मे सर्जेला पण मस्तक, छाती आदि अंगोपांगोनो नियतस्थानवृत्तिता (रहेवानो) नियम न थाय ! माटे नियतस्थानवृत्तिता नियामक निर्माणनामकर्म अवश्य मानवुं जोईए. आ कर्मनी बन्ने स्थिति पंचेन्द्रियनी माफक समजवी. अथ त्रसनामकर्माभिधत्ते उष्णाद्यभितप्तानां स्थानान्तरगमनहेतुभूतं कर्म त्रसनाम । 17 / उष्णादीति । उष्णादीत्युपलक्षणं तथा च सति कारण इति भाव: / च विहायोगत्यादावतिप्रसङ्गभङ्गाय । विशेषणविशेष्यपदफलं पूर्ववत् । न च गर्भाण्डजमूच्छितसुषुप्तादीनां त्रसत्वं न स्यात्, भयहेतुप्राप्तावपि चलनाभावात्तथा चाव्याप्तिरिति वाच्यम्, त्र स्थानान्तरगमनयोग्यताया भावात् । पञ्चेन्द्रियवदस्य स्थिती बोध्ये ॥ त्रसनामकर्मने कहे छे भावार्थ- ऊष्ण आदिथी तपेला जीवोने बीजा स्थानमां गमनमां हेतुभूत कर्म 'त्रसनाम.' विवेचन- अहीं ऊष्ण वगेरे पद उपलक्षण छे (पोतानो अने अन्यनो पण बोध करावे छे), तथाच कारण उपस्थित थवाथी विवक्षित स्थानथी छाया वगेरेना आसेवन माटे स्थानांतरमां जीव जाय छे. (A त्रसनामकर्मना उदयथी जीवो, त्रस-बेईन्द्रिय, तेईन्द्रिय, चरिन्द्रिय अने पंचेन्द्रिय छे.) अहीं उष्णादि कारणनी सत्ता जो न कहेवामां आवे, तो विहायोगति आदिमां अतिव्याप्तिना वारण माटे ऊष्ण आदि कारणनी सत्ता कहेल छे. विशेषण विशेष्यपदनुं कृत्य पूर्वनी माफक समजवुं. अंडथी- गर्भथी जन्मवेळाए मूच्छित सुषुप्त आदि अवस्थाओमां भयनुं कारण उपस्थित थवा छतांय, चलन रूप क्रिया (त्रसत्व)नो अभाव होवाथी अव्याप्ति (लक्ष्यना एकदेशमां लक्षणनुं नहि रहेवुं) छे एम नहि जाणवुं, केम के- त्यां gA~Daja, मूच्छित, सुषुप्त आदिमां पण स्थानान्तरगमननी योग्यतानी विद्यमानता छे. पंचेन्द्रियनी माफक आ कर्मनी बन्ने स्थिति विचारवी. Page #243 -------------------------------------------------------------------------- ________________ 206 तत्त्वन्यायविभाकरे बादरनामाह चक्षुर्वेधशरीरप्रापकं कर्म बादरनाम । 18 / अत्र चक्षुर्वेद्यत्वं नाम स्थूलतापरिणामो विवक्षितः, तथा च यस्योदयात् पृथिव्यादेरेकैकस्य जन्तुशरीरस्य चक्षुर्ग्राह्यत्वाभावेऽपि बहूनां समुदाये स्थूलत्वपरिणामभावाच्चक्षुषा ग्रहणं भवति तद्वादरनामेति भावः । सूक्ष्मनामकर्मादावतिव्याप्तिवारणाय चक्षुर्वेद्येति । चक्षर्ग्रहणयोग्यशरीरनिर्वर्तकत्वे सति कर्मत्वं लक्षणार्थस्तेन पृथिव्यादिशरीराणां प्रत्येक चक्षुर्वेद्यत्वाभावेऽपि स्थूलत्वपरिणामयोग्यत्वान्नाव्याप्तिः । विशुद्धावधिवेद्यशरीरप्रापकसूक्ष्मनामकर्मण्यतिव्याप्तिवारणाय चक्षुरिति । अस्य स्थिती पञ्चेन्द्रियवत् । / बादरनामकर्मने जणावे छे. भावार्थ- चक्षुथी ग्रहणयोग्य शरीरनी प्राप्तिमां कारणभूत कर्म बादरनाम.' विवेचन- अहीं चक्षुर्वेद्यत्व एटले स्थूलता परिणाम विवक्षित छे. तथाच जे बादरनामकर्मना उदयथी बादर एवा पण पृथ्वी आदि एक एक (संख्यात संख्यावाळा) एवा पृथिवी-पाणी-वायुतेज-वनस्पति रूप जंतुना शरीरो चक्षुथी ग्राह्य नहि होवा छतांय, (असंख्यात संख्यावाळा) घणा बादरपृथ्वी समुदायमां स्थूलता परिणाम होवाथी चक्षुथी ग्रहणयोग्य बने छे. ते बादरनाम छे- एम भाव समजवो. पदकृत्य- सूक्ष्मनामकर्म आदिमां अतिव्याप्तिना वारण माटे "चक्षुर्वेद्य आ प्रमाणेनुं पद मूकेल छे. अर्थात् चक्षुथी ग्रहणयोग्य शरीरकारकत्व विशिष्ट कर्मत्व, लक्षणनो अर्थ, तेथी दरेक-संख्यात संख्यावाळा पृथ्वी आदि शरीरोनुं चक्षुथी ग्रहणयोग्यपणानो अभाव छतां भूलता परिणामनी योग्यता होवाथी अव्याप्ति नथी. (A कर्म जीवविपाकी छतां शरीरपुद्गलोमां अभिव्यक्तिने दर्शावे छे. जीवविपाकी कर्मनुं शरीरमां स्वशक्तिनुं प्रकट असंगत छे एम नहि बोलवुं, केम के-जीवविपाकी एवा क्रोध आदिना पण कुपितनना शरीरमां भवां चढाववां वगेरे रूप चिह्नो देखाय छे. कर्मशक्ति विचित्र छे.) विशुद्ध अवधिज्ञान शेय शरीरप्राप्तिमां कारणभूत सूक्ष्मनामकर्ममां अतिव्याप्तिना वारण माटे "चक्षुथी ग्राह्य" एवु पद मूकेल छे. पंचेन्द्रियनी माफक बने स्थिति आ कर्मनी जाणवी. पर्याप्तनामकर्माह स्वयोग्यपर्याप्तिनिवर्तनशक्तिसम्पादकं कर्म पर्याप्तनाम । 19 / 1. जीवविपाक्यप्येतच्छरीरपुद्गलेष्वपि काञ्चिदभिव्यक्तिं दर्शयति, न च जीवविपाकिकर्मणश्शरीरे स्वशक्तिप्रकटनमसङ्गतमिति वाच्यम्, क्रोधादेर्जीवविपाकिनोऽपिकुपितनरशरीरेभ्रूभङ्गादिजननदर्शनात्, कर्मशक्तेविचित्रत्वाच्च ॥ Page #244 -------------------------------------------------------------------------- ________________ सूत्र - 18-19-20, चतुर्थ किरणे 207 स्वयोग्येति । यदुदयादात्मा स्वस्वयोग्याः पूर्वोदिताः पर्याप्तीः प्राप्नोति तत्पर्याप्तनामकर्मेत्यर्थः । स्वयोग्यपर्याप्तिनिर्वर्तनशक्तिसम्पादकत्वे सति कर्मत्वं लक्षणार्थः । स्वयोग्यायाः पर्याप्तेः पूर्णतानिर्वर्तिका याश्शक्तयः पर्याप्तिसंज्ञास्तासां सम्पादकमित्यर्थः । स्वयोग्यपर्याप्त्यात्मकशक्तिसम्पादकत्वे सति कर्मत्वस्यापर्याप्तनामकर्मणि सत्त्वादतिव्याप्तिरतः पर्याप्तिनिर्वर्तनेति शक्तेविशेषणम्, अपर्याप्तानामपि पर्याप्तयो भवन्ति, परन्तु परिपूरिमतां नासादयन्ति, अपर्याप्ता एव ते म्रियन्त इति न दोषः । अस्यापि स्थिती पञ्चेन्द्रियवदेव ॥ पर्याप्तनामभन डे छ्भावार्थ- स्वयोग्य पर्याप्तिनी संपादनशक्ति संपादक कर्म 'पर्याप्तनाम." विवेचन- जेना उदयथी आत्मा पोतपोताने योग्य पूर्वकथित paryAptione pAme che, te पर्याप्तनामकर्म एवो अर्थ समजवो. पोताने योग्य पर्याप्तिनी सर्जननी शक्तिसंपादकत्व विशिष्ट कर्मत्व, ए लक्षणनो अर्थ छ. पोताने योग्य पर्याप्तिनी पूर्णता-समाप्ति करनारी जे शक्तिओ पर्याप्ति संज्ञावाळी छे, ते शक्तिओनुं संपादक कर्म- आवो अर्थ छे. स्वयोग्य पर्याप्ति रूप शक्तिसंपादकत्व विशिष्ट कर्मत्व अपर्याप्तनामकर्ममां (करणपर्याप्त) होवाथी अतिव्याप्ति छे. आ अतिव्याप्तिना वारण माटे पर्याप्तिनिर्वर्तन आ प्रमाणे शक्तिनुं विशेषण आपेल छे. अपर्याप्त जीवोने पण पर्याप्तिओ होय छे. परंतु आहार-शरीर-इन्द्रियने छोडी सर्वनी) जेटली पर्याप्तिओ होय छे, तेटलीनी समाप्तिने ते जीवो पामता नथी. एटलुं ज नहि पण सर्व पूर्ण कर्या सिवाय (लब्धि) अपर्याप्त होता ज ते जीवो मरे छे एथी दोष नथी. अथ प्रत्येकनामकर्म वक्ति प्रतिजीवं प्रतिशरीरजनकं कर्म प्रत्येकनाम । 20 / प्रतिजीवमिति । जीवं जीवं प्रतीत्यर्थः, तथा च प्रतिजीवं भिन्नभिन्नशरीरनिर्वर्तकत्वे सति कर्मत्वं लक्षणम् । भिन्नभिन्नेति पदन्तु साधारणनामकर्मणि व्यभिचारवारणाय । तस्योदयो नारकामरमनुष्यद्वीन्द्रियादिषु पृथिव्यादिषु कपित्थादिवृक्षेषु च, कपित्थादिवृक्षाणां मूलस्कंधादौ प्रत्येकमसंख्येयजीवत्वेऽपि शरीराणामन्यान्यत्वान्न कोऽपि विरोधः । पञ्चेन्द्रियवत्परा जघन्या च स्थितिः ॥ प्रत्येकनामकर्म जणावे छेभावार्थ- दरेक जीवने जुदुं जुदुं शरीर आपवामां कारणभूत कर्म 'प्रत्येकनाम. विवेचन- प्रत्येक जीवने पृथक पृथफ शरीरना सर्जनमां कारणभूत कर्मत्व, ए लक्षण che. Page #245 -------------------------------------------------------------------------- ________________ 208 तत्त्वन्यायविभाकरे पदकृत्य- साधारणनामकर्ममां अतिव्याप्तिना वारण माटे "भिन्न भिन्न शरीरनिर्वकत्व विशिष्ट कर्मत्व' एम कहेल छे. ते प्रत्येक नामकर्मनो उदय नारक-देव-मनुष्योमां, बेईन्द्रिय-तेईन्द्रिय-चौरिन्द्रिय-पंचेन्द्रिय तिर्यचोमां, पृथ्वीकाय-अपकाय-वायुकाय-तेजस्कायोमां, तेमज प्रत्येक कपित्थ (कांठी वगेरे) आदि वृक्षोमां तथा तेना मूल-स्कंध-शाखा-प्रशाखा-तक-पत्र-पुष्प-फळ आदिमां रहेल असंख्यात जीवो छतां, तेओना शरीरो जुदां छे माटे कोई दोष नथी. आ कर्मनी बन्ने स्थिति पंचेन्द्रिय मुजब जाणवी. स्थिरनामकर्म लक्षयति शरीरावयवादीनां स्थिरत्वप्रयोजकं कर्म स्थिरनाम । 21 / शरीरेति । यस्योदयाच्छिरोऽस्थिदन्तादीनां शरीरावयवानां स्थिरता भवति तत्स्थिरनामकर्मेत्यर्थः । शरीरावयवस्थैर्यताप्रयोजकत्वे सति कर्मत्वं लक्षणम्, अङ्गोपाङ्गनामकर्मादौ व्यभिचारवारणाय स्थैर्यतेति । अस्य परा स्थितिर्देवगतिवदपरा तु मनुजगतिवत् । / स्थिर नामकर्म स्वरूपने जणावे छेभावार्थ- शरीरना अवयव आदिनी स्थिरताप्रयोजक कर्म 'स्थिरनाम." विवेचन- जेना उदयथी माथुं, हाडकुं, दांत वगेरे रूप शरीरना अवयवोनी स्थिरता थाय छे, ते ऽस्थिरनामकर्म.' शरीरना अवयवनिष्ठ स्थिरताप्रयोजकत्व विशिष्ट कर्मत्व, ए लक्षण जाणवुं. अंगौपांगनामकर्म आदिमां अतिव्याप्ति रूप व्यभिचारना वारण माटे स्थिरता' एम कहेल छे. आ कर्मनी उत्कृष्ट स्थिति देवगति अने जघन्य स्थिति मनुष्यगतिनी माफक समजवी. शुभनामकर्माभिधत्ते उत्तरकायनिष्ठशुभत्वप्रयोजकं कर्म शुभनाम । 22 / उत्तरेति । नाभेरुपरितनावयवसमूह उत्तरकायः, तत्र यच्छुभत्वं पादादौ स्पर्शेन परस्य शुभभावोत्पादात्पवित्रता शिर आदीनां तन्निदानभूतं कर्मेत्यर्थः । सातादौ पुण्यकर्ममात्रे शुभत्वप्रयोजकत्वे सति कर्मत्वस्य सत्त्वाद्व्यभिचारवारणायोत्तरशरीरनिष्ठेति । स्थिरनामकर्मवदस्य स्थिती छे. शुभनामकर्मने कहे छेभावार्थ- उत्तरकामां रहेल शुभत्वनुं प्रयोजक कर्म 'शुभनाम." विवेचन- नाभिना उपरनो अवयवसमुदाय "उत्तरकाय' कहेवाय छे. त्यां रहेल जे शुभत्व-पवित्रत्व अर्थात् मस्तक आदि वडे, पग वगेरेमां स्पर्श थवाथी बीजाने, शुभ भाव-आनंद उत्पन्न थवाथी मस्तक आदिमां शुभता-पवित्रतानुं प्रयोजक कारण "शुभनामकर्म' che. Page #246 -------------------------------------------------------------------------- ________________ सूत्र - 21-22-23-24, चतुर्थ किरणे 209 पदकृत्य- सात आदिमां- पुण्यकर्म मात्रमां शुभत्वप्रयोजकत्व विशिष्ट कर्मत्व होवाथी, अतिव्याप्ति रूप व्यभिचारना वारण माटे "उत्तरकायनिष्ठ' आवुं पद मूकेल छे. शुभत्वना विशेषण तरीके मूकेल छे. आ कर्मनी बन्ने स्थिति स्थिर नामकर्म प्रमाणे जाणवी. अथ सौभाग्यनामकर्माऽऽख्याति __ अनुपकारिण्यपि लोकप्रियतापादकं कर्म सौभाग्यनाम । 23 / अनुपकारिण्यपीति । अनुपकर्ता यो लोकानां प्रियो भवति यदुदयात्तत्सौभाग्यनामेत्यर्थः । प्रियत्वं च मनस आह्लादकारित्वं, प्रशस्तवर्णादावतिप्रसङ्गवारणायानुपकारिण्यपीति । अनुपकारिण्यपि पुत्रादौ मोहनीयनिबन्धनप्रियत्वसम्भवेन तत्र व्यभिचारनिरसनाय लोकेति । देवगतिवत्परा स्थितिर्मनुजगतिवज्जघन्या ॥ सौभाग्यनामकर्म जणावे छेभावार्थ- अनुपकारीमां पण लोकोनी प्रियता संपादन करावी आपनारूं कर्म 'सौभाग्यनाम." | विवेचन- जे कर्मना उदयथी उपकार नहि करनारो पण जे सर्व लोकने प्रिय थाय ते सौभाग्यनामकर्म एवो अर्थ करवो. वळी प्रियता एटले मनने आनंददायित्व समजवुं. प्रशस्त वर्ण आदिमां अतिव्याप्तिना वारण माटे "अनुपकारिणि अपि" आवुं पद मूकेल छे. नहि उपकार करनार पुत्र आदिमां मोहनीयकर्म रूप कारणजन्य प्रियतानो संभव होई, त्यां व्यभिचार रूप अतिव्याप्तिना वारण माटे "लोक सकल जनमन सुखदायी एम कहेल छे. (कोई व्यक्ति सौभाग्यना उदयथी सुभग छे, छतां कोई व्यक्तिनी अपेक्षाए जो के अनिष्ट छे-दुर्भाग्य लागे che, to te तेना दोषने लईने छे. जेम के-सुभगशिरोमणि तीर्थंकर अभव्योने गमता नथी. अभव्यना दोषने कारणे छे. परंतु तेथी सर्वजनप्रियतानो भंग थतो नथी.) आ कर्मनी उत्कृष्ट स्थिति देवगति अने जघन्य स्थिति मनुष्यगतिनी माफक छे. सम्प्रति सुस्वरनाम सूचयति कर्णप्रियस्वरवत्त्वप्रयोजकं कर्म सुस्वरनाम । वचनप्रामाण्याभ्युत्थानादिप्रापकं कर्माऽऽदेयनाम । 24 / कर्णेति । यस्योदयात् उच्चरितश्शब्दो मधुरो गम्भीर उदारो भूयः प्रीतिकरश्च भवति तत्सुस्वरनामेत्यर्थः । दुस्सस्वरनामकर्मणि व्यभिचारवारणाय कर्णप्रियेति । सौभाग्यवदस्य स्थिती । आदेयनामाचष्टे वचनेति । यस्य वचनं युक्तिरिक्तमपि प्रामाण्यमास्कन्दति यदुदयात् यस्य च दर्शनमात्रेण लोकोऽभ्युत्थानादि समाचरति तदादेयनामेत्यर्थः । स्थिती च सौभाग्यवत् । / Page #247 -------------------------------------------------------------------------- ________________ 210 तत्त्वन्यायविभाकरे सुस्वरनामकर्म कहे छेभावार्थ- कर्णप्रिय स्वरमां प्रयोजक कर्म 'सुस्वरनाम." विवेचन- जे कर्मना उदयथी संभळायेलो शब्द मधुरता गुणथी अलंकृत-गंभीर-उदार होई वारंवार प्रीति-सुख करनारो थाय छे, ते कर्म 'सुस्वरनाम' छे एवो अर्थ छे. दुःस्वरनामकर्ममां व्यभिचार रूप अतिव्याप्तिना वारण माटे कर्णप्रिय' आ प्रमाणेनुं पद मूकेल छे. सौभाग्यकर्मनी माफक आ कर्मनी बन्ने स्थिति छे. आदेयनामकर्मने कहे छेवचननुं प्रामाण्य, उपादेयता अने अभ्यत्थान आदिनी प्राप्तिमां प्रयोजक कर्म 'आदेयनाम." जेना उदयथी जेनुं वचन युक्तिथी शून्य होवा छतां लोक वडे प्रमाण कराय छे अने दर्शन थतांनी साथे लोक अभ्यत्थान, आदर आदि करे छे, ते "आदेय' नाम एम समजवुं. सौभाग्यकर्मनी माफक बन्ने स्थिति वियारवी.. यशःकीर्तिनाम वक्ति यश-कीर्वृदयप्रयोजकं कर्म यशःकीर्तिनाम । एकदिग्गमनात्मिका कीर्त्तः । सर्वदिग्गमनात्मकं यशः । दानपुण्यजन्या कीर्तिः । शौर्यजन्यं यश इति वा । इमानि त्रसदशकानि । 25 / यश इति । यस्योदयेन यश:कीर्ती भवतस्तद्यशःकीर्तिनामेत्यर्थः । न चास्योदयेऽपि क्वचिन्न यश:कीर्ती भवत इति वाच्यम् । सद्गुणमध्यस्थपुरुषापेक्षयैव तदुदयाभ्युपगमात् । तेन केनचिद्यश:कीर्तिभ्यां कीर्तित एवायशः कीर्त्या कीर्त्तितोऽपि न क्षतिः । उत्कृष्टास्य स्थितिर्देवगतिवत् जघन्या तु मुहूर्ता अष्टौ, अबाधा चान्तर्मुहूर्त्तकालः । ननु यशःकीयोः पर्यायत्वात्कथं द्वन्द्वाश्रयेण भेद उच्यते इत्यत्राह-एकेति, एकदिग्व्यापिनी पुण्यगुणख्यातिः कीर्तिरित्यर्थः, सर्वेति, सर्वदिग्व्यापिनी गुणख्यातिर्यश इत्यर्थः । प्रकारान्तरेणाह-दानेति, अथवा पराक्रमतपस्त्यागाद्युद्भूतयशसा यत्कीर्तनं श्लाघनं सा यशःकीतिरिति तृतीयातत्पुरुषोऽपि भाव्यः । त्रसनामकर्मप्रभृति यश:कीर्तिनामपर्यन्तं यावत् दश नामकर्माणि विभागवाक्योक्तत्रसदशकशब्दवाच्यानीत्यभिप्रायेणाह इमानीति ॥ यशतिनाम 4 ॥ छ्भावार्थ- यश अने कीर्तिना उदयमां प्रयोजक कर्म यशकीर्ति नाम." एक दिशामां व्यापक ख्याति ते कीर्ति अने सर्व दिशामां व्यापक ख्याति ते 'यश' कहेवाय छे. अथवा दानपुण्यथी जन्य "कीर्ति अने शौर्य-पराक्रमजन्य "यश." आ दश संख्यावाळा त्रसदशक संज्ञाथी वाग्ये jane che. Page #248 -------------------------------------------------------------------------- ________________ सूत्र - 25-26, चतुर्थ किरणे विवेयन- भेना उध्यथी यश जने डीर्ति-खेम जन्ने थाय छे, ते ऽयशःडीर्ति नाम ' शंका- आनो उदय छतांय कोई स्थळमां यशकीर्ति नथी देखातां, तो तेनुं शुं कारण ? समाधान- सद्गुणसंपन्न मध्यस्थ पुरुषनी अपेक्षाए ज यशःकीर्तिनो उदय मानेल छे, तेथी कोईए जेनी यशःकीर्ति वडे प्रशंसा करेली होय अने पछीथी (कारण वगर) तेनी निंदा करेली होवा छतां दोष नथी. 211 उत्कृष्ट स्थिति देवगति मुजब. जघन्य स्थिति आठ मुहूर्त. अबाधाकाळ अंतर्मुहूर्त. शंका- यश अने कीर्ति पर्याय होवाथी इतरेतरयोग रूप द्वन्द्वसमासने आश्रयी केम भेद कहेवाय छे ? समाधान- एक दिशामां व्यापनारी पुण्यगुणख्याति 'कीर्ति' अने सर्व दिशाओमां व्यापनारो गुणप्रसिद्ध 'यश' कहेवाय छे. बीजा प्रकारथी तेनो अर्थ कहे छे के- पराक्रम-तप-दान आदिथी पेदा थयेल यश द्वारा के प्रशंसा-गुशोत्डीर्तना, ते 'यशडीर्ति' 'हेवाय छे. अहीं तृतीयातत्पुरुष समास भएआवो. त्रसनामकर्मथी मांडी यशःकीर्ति नाम सुधीना दश कर्मो-नामकर्मो विभागवाक्यमां कहेल 'त्रसदशक' शब्दथी वाच्य छे. आवा अभिप्रायथी कहे छे के-A दश कर्यो 'त्रसदशक' छे. अथ देवायुषो लक्षणमाह देवभवनिवासकारणायुः प्रापकं कर्म देवायुः । 26 / देवभवेति । भवः संसारः, चतुर्गतिको देवमनुष्यतिर्यङ्नरकभेदात् । तत्र भवनिवासे आभ्यन्तरं कारणमायुः । तत्र यस्य भावादात्मनो जीवितं यदभावाच्च मरणमुच्यते तदायुः यत्सन्निधानाद्वा जीवेन शेषप्रकृतय उपभोगायाऽऽनीयन्ते तदायुस्सोपक्रमनिरुपक्रमभेदभिन्नं पौद्गलिकञ्च । आगमोक्तैरुपक्रमैरध्यवसायाद्यैर्बहुना कालेन वेद्यमपि यदल्पकालेन भुज्यते तत्सोपक्रममायुः । तच्च बन्धनसमये श्लथं बद्धं शर्व्यापवर्त्तनं तथा । यत्तु बंधसमये गाढं बद्धं क्रमवेद्यफलं अशक्यापवर्त्तनं, अध्यवसानादिभ्यो निर्गतञ्च तन्निरुपक्रमम् । तत्रानपवर्त्यायुष औपपातिका अन्त्यदेहाः, तीर्थकरचक्रवर्त्त्यर्धचक्रवर्त्तिनोऽसङ्ख्येयवर्षायुषो मनुष्यास्तिर्यग्योनिजाश्च । शेषा मनुष्यास्तिर्यग्योनिजाः सोपक्रमा निरुपक्रमाश्चापवत्र्त्यायुषोऽनपवत्र्त्यायुषश्च भवन्ति । तत्रायुषो बन्धकाः सम्यङ्मिथ्यादृष्टिविरहिता मिथ्यादृष्टेरारभ्याप्रमत्तगुणस्थानं यावत् षट्सु स्थानेषु जन्तवोऽजघन्योत्कृष्टाध्यवसायविशेषभाजः पृथुकषायास्साद्यध्रुवायुर्विकल्पयुजः । अप्रमत्तगुणस्थानवर्त्तिनस्तु निष्ठापका एव । तथा नारकदेवासंख्येयवर्षायुष्कतिर्यङ्मनुष्याः षण्मासावशेषायुषोऽग्ग्रभवजीवितं बध्नन्ति । शेषास्तु निजायुषस् 1. येऽपवर्त्त्यायुषस्तेषां विषशस्त्रकण्टकादिभिः क्षुत्पिपासादिभिश्चायुरपवर्त्यते, झटिति कर्मफलस्यान्तमुहूर्त्तादुपभोगोऽपर्वत्तना, तेन न कर्मणः कृतनाशाकृताभ्यागमादिप्रसक्तिः । 2. एते सोपक्रमा निरुपक्रमाश्च । Page #249 -------------------------------------------------------------------------- ________________ 212 तत्त्वन्यायविभाकरे तृतीये नवमे सप्तविंशेऽवशेषायुर्भागे तद्बजन्ति । तत्रापि पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिंद्रियाणां निरुपक्रमायुषाञ्च पञ्चेन्द्रियाणां नियमतस्तृतीये, सोपक्रमायुषाञ्च पञ्चेन्द्रियाणां तृतीये नवमे सप्तविंशे वा भागेऽवशेषेऽवशिष्टान्तर्मुहूर्तायुषि वा बन्धो बोध्यः । इयमेव भवस्थितिः । एवञ्च देवभवनिवासे हेतुभूतं यदायुः तत्प्रापकं कर्म देवायुर्नामेत्यर्थः । देवभवनिवासहेत्वायुःप्रापकत्वे सति कर्मत्वं लक्षणार्थः, मनुष्यायुरादौ व्यभिचारवारणाय हेत्वन्तं देवपदमप्यत एव । अस्य परा स्थितिस्त्रयस्त्रिंशत्सागरोपमा, पूर्वकोटित्रिभागोऽबाधा, जघन्या च दशवर्षसहस्राणि, अबाधा त्वन्तर्मुहूर्तम् । आयुषोऽबाधायां भङ्गचतुष्टयं पूर्वकोट्यायुष्को मनुजस्त्रिभागावशेषे आयुष्युत्कृष्टस्थितिकमागामिदेवभवायुर्यदा बध्नाति तदोत्कृष्टस्थित्युत्कृष्टाबाधात्मकः प्रथमो भङ्गः । स एव जघन्यमध्यमायुष्को वा मनुजोऽन्तर्मुहूर्तावशिष्ट आयुष्युत्कृष्टस्थितिकमागामिदेवभवायुर्बध्नाति यदा तदोत्कृष्टस्थितिजघन्याबाधात्मको द्वितीयः । पूर्वकोट्यायुष्को मनुजो यदा पूर्वकोटित्रिभागावशेष आयुषि दशसहस्रप्रमाणं जघन्यस्थितिकं देवायुर्बध्नाति तदा देवायुरपेक्षया जघन्यस्थित्युत्कृष्टाबाधात्मकस्तृतीयः । जघन्यायुष्कोऽन्तर्मुहूर्तावशेष आयुषि दशवर्षसहस्रात्मकं यदा देवायुर्बध्नाति तदा जघन्यस्थितिजघन्याबाधात्मको भङ्गश्चतुर्थ इति । वना आयुष्य- लक्षण - भावार्थ- देवभवना निवासमां कारणभूत आयुष्यने प्राप्त करावनार कर्म 'देवायु" कहेवाय छे. विवेचन- देव-मनुष्य-तिर्यंच-नरकना भेदथी चार गति रूप संसार ते 'भव' कहेवाय छे. त्यां भवना निवास प्रत्ये आंतरिक कारण आयुष्य छे. जे आयुनी विद्यमानताथी आत्मानुं जीवन कहेवाय छे अने जे आयुना अभावथी ज मरण कहेवाय छे, ते "आयु" कहेवाय छे. अथवा वायुना संनिधानमां शेष कर्मप्रकृतिओनो उपभोग अने आयुना असंनिधानमां शेष कर्मप्रकृतिओना उपभोगनो अभाव छे. ते आयुष्य सोपक्रम अने निरूपक्रमना भेदथी ते प्रकारनुं छे अने पौद्गलिक छे. वळी ते आयुष्य, आगमशास्त्रमां कहेल (तीव्र राग आदि रूप) अध्यवसाय आदि उपक्रमो (विशिष्ट निमित्तो)थी घणा लांबा काळ सुधी भोगववा योग्य पण जे आयु, थोडा काळमां (अंतर्मुहूर्तकाळमां) भोगवाई जाय, ते सोपक्रम (अपवर्तनीय) आयुः "लोकमां अकाळे मृत्यु-एम कहेवाय छे.' अर्थात् काळ रूप आयुष्य-कालायुष्य पूरुं न थाय, परंतु आयुष्यकर्मना दळियां रूप द्रव्य आयुष्य पूरुं थाय छे. ते सोपक्रम (अपवर्तनीय) आयुष्य पूर्वभवमां बंधनना समयमां शिथिल बांधेल होई (अनिकाचित) उपक्रम द्वारा अपवर्तनानी शक्यतावाळुं छे. (जेओ अपवर्णनीय आयुष्यवाळा छे, तेओनुं आयुष्य उपक्रम-झेर, शस्त्र, अग्नि आदि तेमज भूख, तरस आदिथी अपवर्तना (अल्पता) विषयवाळुं थाय che, Page #250 -------------------------------------------------------------------------- ________________ सूत्र - 26, चतुर्थ किरणे 213 जल्दी (गुंचळुं वाळेली दोरी जेम जल्दी जळी-बळी जाय तेम) कर्मफळनो उपभोग अंतर्मुहूर्तमां थई जाय छे. तेथी कर्ममां कृत-नाश-अकृत अभ्यागमनो प्रसंग नथी.) निरूपक्रम (अनावर्तनीय) आयुः जे पूर्वभवमां बंधनना काळमां निकाचित बांधेलुं, क्रमसर (काळना क्रमे) भोगववायोग्य फळ (विपाक उदय) वाळुं, अपवर्तनानी शक्यता वगरनुं अने अध्यवसाय आदि उपक्रमो (निमित्तो)नी असर वगरनुं छे, ते (काळ आयुष्य पूर्ण करना) निरूपक्रम कहेवाय छे. - त्यां अनपवर्णनीय आयुष्यवाळा-जेम के- औपपातिक एटले नारकीओ अने देवो अन्य-छेल्ला शरीरवाळा मनुष्यो ज समजवा, बीजा नहि, कारण के- बीजाओ सिद्धिने अयोग्य छे. जेओ ते ज शरीर वडे सकलकर्मक्षयलक्षण मुक्तिने पामे छे, ते चरमशरीरी समजवा. (चरमशरीरी, सोपक्रम अने निरूपक्रम आयुष्यवाळा होय छे. अहीं उपक्रमो श्वासोश्वासनिरोध, आहारनिरोध, अध्यवसाय, निमित्त, वेदना, पराघात अने स्पर्श नामनी सात प्रकारनी वेदनाविशेषो संभवनी अपेक्षाए छे, पण आयुष्यना भेदकनी अपेक्षाए नथी. केटलाक संभवथी नथी मानता एटले मात्र निरूपक्रम आयुष्यवाळा छे-एम माने छे.) उत्तम पुरुषो, तीर्थकरो, चक्रवर्तीओ, वासुदेवो, बळदेवो, गणधरो वगेरे अनपवर्घ आयुष्यवाळा होय छे, तेमज असंख्यात वर्षना आयुष्यवाळा मनुष्यो अने तिर्यंचो पण अनपवर्घ आयुष्यवाळा होय छे. बाकीना संख्यात वर्षवाळा मनुष्यो अने तिर्यंचो सोपक्रम छे. एथी ज अपवर्तनीय आयुष्यवाळा होय छे अने निरूपक्रम छे. एथी ज अनपवर्णनीय आयुष्यवाळा छे. त्यां आयुना बंधको, मिश्रदष्टि-सम्यफ मिथ्यादष्टि rU5 मिश्रदष्टि वगरना, मिथ्यादष्टि (प्रथम गुणस्थानक)थी अप्रमत्त संयम सुधी (सातमा गुणस्थानक) अर्थात् आ उपरोक्त छे: गुणस्थानकोमां अजघन्य उत्कृष्ट अध्यवसाय विशेषवाळा, विस्तृत कषायवाळा सादि (आदिवाळा) अधुव आयुना विकल्पभेटवाळा अने अप्रमत्त गुणस्थानवर्तीओ तो, सातमा गुणस्थानकथी आगळना-आठमा आदि गुणस्थानकवाळा आयुष्यनो बंध करनारा होता नथी, केम के- शुद्ध अध्यवसाय छे. तथा नारक, देव, असंख्यात वर्षना आयुष्यवाळा मनुष्यो अने तिर्यंचो छ महिनानुं आयुष्य ज्यारे बाकी रहे, त्यारे आगळना भवनुं आयुष्य बांधे छे. बाकीना सोपक्रमी आयुष्यवाळा, पृथ्वी-अप-वायुतेजस-वनस्पतिकाय, बेईन्द्रिय-ते ईन्द्रिय-चौरिन्द्रिय जीवो अने निरूपक्रम आयुष्यवाळा पंचेन्द्रियो, नियमथी पोताना आयुष्यना त्रीजा भागे आगळना भवनुं आयुष्य बांधे छे. वळी पंचेन्द्रियो पोताना आयुष्यना त्रीजा-नवमा-सत्तावीशमा भागे बाकी रह्युं छते अथवा छेल्लुं अंतर्मुहूर्त बाकी रहे त्यारे, आगळना भवनुं आयुष्य बांधे छे. आ ज भवस्थिति (त भवनुं आयुष्य) छे. (आपणा पोताथी उत्पन्न थयेल अध्यवसाय वगेरे बीजाओए प्रेरेला विष-शस्त्र वगेरे जे आयुष्यनो नाश करनारा छे, ते 'उपक्रम' कहेवाय छे. (1) अध्यवसान- अत्यंत संकल्प-विकल्पयुक्त राग, स्नेह, भय वगेरेथी. (2) निमित्त-विषपान, शस्त्रघात, अति-अल्प-भारे-लुख्खा-विकारी अने अहितकारी आहारथी. (3) शूल वगेरे वेदनाथी. Page #251 -------------------------------------------------------------------------- ________________ 214 (4) खाडा वगेरेमां पडी जवाथी. (5) पर आघातथी. तत्त्वन्यायविभाकरे (6) झेरी सर्प वगेरेना डंसथी. (7) विकृत श्वासोश्वासना जोरथी चालवाथी ते रोकवाथी मृत्यु थाय छे.) आ प्रमाणे देवभवना निवासमां हेतुभूत जे आयुष्य, तेनी प्राप्तिमां कारणभूत कर्म 'देवायु:' कर्म छे एम समजवुं. देवभव निवासहेतु आयुः प्रापकत्व विशिष्ट कर्मत्वलक्षणनो अर्थ छे. मनुष्यना आयु: आदिमां व्यभिचार रूप अतिव्याप्तिना वारण माटे 'देव भवनिवासहेतु' एवुं आयुष्यनुं विशेषण मूकेल छे. देवपद पण आ ज हेतुथी मूकेल छे. आ कर्मनी उत्कृष्ट स्थिति 33 सागरोपगम. अबाधाकाळ क्रोड पूर्वनो त्रीजो भाग. जघन्य स्थिति दश हजार वर्ष. अबाधाकाळ, अंतर्मुहूर्त. अहीं आयुष्यविषयक अबाधामां चार भांगा (प्रकारो) छे. (1) पूर्वक्रोडना आयुष्यवाळो मनुष्य, त्रीजो भाग आयुष्यनो बाकी रह्यु छते, उत्कृष्ट स्थितिवाळुं आगामी देवभवना आयुष्यने ज्यारे बांधे छे, त्यारे उत्कृष्ट स्थिति-उत्कृष्ट अबाधा रूप पहेलो भांगो छे. (2) ते ज मनुष्य, जघन्य मध्यम आयुष्यवाळो, ज्यारे अंतर्मुहूर्तप्रमाण आयुष्य बाकी रहे, त्यारे उत्कृष्ट स्थितिवाळुं आगामी देवभवना आयुष्यने बांधे छे. ते उत्कृष्ट स्थिति-जघन्य अबाधारूप बीजो भांगो छे. (3) क्रोडपूर्वना आयुष्यवाळो मनुष्य, ज्यारे पूर्वक्रोडना आयुष्यनो त्रीजो भाग बाकी रहे, त्यारे दश हजार वर्षप्रमाण जघन्य स्थितिवाळुं देवायुष्य बांधे छे. ते देवायुनी अपेक्षाए जधन्य स्थिति-उत्कृष्ट अबाधा रूप त्रीजो प्रकार छे. (4) जघन्य आयुष्यवाळो मनुष्य आदि, अंतर्मुहूर्तप्रमाण आयुष्य बाकी रहे छते दश हजार वर्षनुं देवायुष्य बांधे छे. ते जघन्य स्थिति-जधन्य अबाधा रूप चोथो प्रकार छे. अथ मनुजायुराह-- मनुजभवनिवासनिदानायुः प्रापकं कर्म मनुजायुः । तिर्यग्भवनिवासहेत्वायुःप्राप्तिजनकं कर्म तिर्यगायुः । 27 / मनुजभवेति । स्पष्टं लक्षणम्, त्रिपल्योपमा परा स्थिति: / जघन्या तु क्षुल्लकभवप्रमाणा, अबाधाऽन्तर्मुहूर्त्तकालः । तिर्यगायुराह - तिर्यगिति लक्षणं स्पष्टम् । यावत्स्वायु:परिसमासिं कदापि मृत्युसमीहाभावादिदमाह्लादजनकत्वाच्छुभम् । तिर्यग्गतितिर्यगानुपूर्व्यं तु संक्लिष्टाध्यवसायैरात्मसात्क्रियमाणत्वेनाशुभत्वात्पापात्मके इति । परा स्थितिः त्रिपल्योपमा, अपरा चान्तर्मुहूर्तम् ॥ , Page #252 -------------------------------------------------------------------------- ________________ 215 सूत्र - 27-28, चतुर्थ किरणे मनुष्यायु अने तिर्यंचायुना स्वरूपने कहे छे भावार्थ- मनुष्यभवना निवासना निदानभूत आयुनी प्राप्तिमां कारणभूत कर्म "मनुज आयु तिर्यंचभवना निवासमां हेतुभूत आयुष्यनी प्राप्तिजनक कर्म "तिर्यंचाय." | विवेचन- अहीं लक्षण स्पष्ट छे. मनुष्यायुष्यनी उत्कृष्ट स्थिति त्रण पल्योपम, जघन्य स्थिति शुल्लक भव बसोछप्पन आवलिका प्रमाण अने अबाधाकाळ अंतर्मुहूर्त. तिर्यंचना आयुष्यनुं लक्षण स्पष्ट छे. पोताना आयुष्यनी परिसमाप्ति सुधी कोई पण वखते तिर्यंचोने मृत्युनी इच्छा नहि होवाथी आ तिर्यंचायुष्य आनंददायी होवाथी शुभ (पुण्य रूप) छे. तिर्यंचनी गति अने आनुपूर्वी तो संकिलष्ट अध्यवसायोथी आत्मसात् कराती होवाथी अशुभ होवाथी पाप रूप छे. उत्कृष्ट स्थिति त्रण पल्योपम अने जघन्य स्थिति अंतर्मुहूर्तनी छे. तीर्थकरनामकर्माह___ अष्टमहाप्रातिहार्याद्यतिशयप्रादुर्भवननिमित्तं कर्म तीर्थकरनाम । 28 / अष्टेति । 'अशोकवृक्षः सुरपुष्पवृष्टिदिव्यध्वनिश्चामरमासनञ्च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाऽमिति श्लोकेऽष्टौ प्रातिहार्याणि प्रतिपादितानि ग्राह्याणि । अष्टमहाप्रातिहार्याद्यतिशयप्रादुर्भावनिमित्तत्त्वे सति कर्मत्वं लक्षणम् । विशिष्टद्धियुक्तानां चक्रधरमादीनामुच्चैर्गोत्रेऽतिव्याप्तिवारणायाष्टविधप्रातिहार्यादीति । गणधरत्वन्तु श्रुतज्ञानावरणक्षयोपशमनिमित्तत्वान्न तीर्थकरनामवत् गणधरनामकर्मोपसंख्यानापत्तिः । न च तीर्थकरस्यापि श्रुतज्ञानावरणक्षयोपशमो वा चक्रधरादीनामिवोच्चैर्गोत्रविशेषो वा निमित्तमस्त्विति वाच्यं तीर्थप्रवर्तनफलत्वेन तीर्थकरनामकर्मणोऽभ्युपगमादिति । अस्योत्कृष्टा स्थितिः सागरोपमकोटीकोटेरन्तः । अबाधान्तर्मुहूर्तमेवमेव जघन्या स्थितिरपि किञ्चिन्न्यूना ॥ एतत्कर्मविंशतेः स्थानकानामाराधनात् सम्यक्त्वशालिना नृगतावेव तृतीये भवे निकाच्यते । केवलोत्पत्त्यनन्तरमस्योदयः, धर्मोपदेशनादिभिश्चैतदग्लान्या वेद्यत इति । / 1. एतच्चकर्म मनुजगतिस्थ एव पुरुषः स्त्री नपुंसको वा तीर्थकरभवात्पृष्टतस्तृतीयभवं प्राप्य बध्नाति, बन्धोऽयं निकाचनारूपबन्धापेक्षया, अनिकाचनारूपस्तु तृतीयभवात्प्रागपि, तृतीयभवात्प्रागपि, जघन्यतोऽप्यन्तस्सागरोपमकोटीकोटिप्रमाणत्वात्, तत्र निकाचितमवन्ध्यफलमितरत्नभयथापि । निकाचनारूपश्च तृतीयभवादारभ्य यावत्तीर्थकरभवेऽपूर्वकरणस्य संख्येयभागाः, तत ऊर्ध्वं व्यवच्छेदः, केवलज्ञानोत्पत्ती चाष्टमहाप्रातिहार्यादिरूपे सुरेन्द्रकृते पूजोपचारे सति सदेवमनुजासुरायां परिषदि ग्लानिपरिहारेण धर्मदेशनया श्रुतचारित्ररूपधर्मप्ररूपणलक्षणया चतुस्त्रिंशता देहसौगन्थ्यादिभिरतिशयैः पञ्चत्रिंशता बुद्धिवचनातिशयैस्तद्वेद्यत इति भावः ॥ Page #253 -------------------------------------------------------------------------- ________________ 216 तत्त्वन्यायविभाकरे तीर्थकर नामकर्मने जणावे छेभावार्थ-आठ महाप्रातिहार्य आदि रूप अतिशयोना प्रादुर्भावमां निमित्तभूत कर्म 'तीर्थकरना." विवेचन- अशोक वृक्ष, सुरोए करेल पंचवर्णनी पुष्पवृष्टि, दिव्य ध्वनि, चामर, संपादपीठ उजजवल सिंहासन, मस्तकनी पाछळ सूर्यमंडलनी शोभा करतां पण चढीयातुं सुंदर भामंडल, दुंदुभिनो अवाज थया करे, त्रण छत्र-एम तीर्थंकर-जिनेश्वरोना साचा-विद्यमान आठ प्रातिहार्यो छे. अर्थात् आठ प्रातिहार्य आदि (सहजना चार, कर्मक्षयजन्य अगीआर अने देवकृत ओगणीश मळीने चोत्रीश अतिशयो तथा वाणीना पांत्रीश गुणो रूप अतिशयो) अतिशयोना प्रादुर्भावमां निमित्तत्त्व विशिष्ट कर्मत्व, ए लक्षण समजवुं. विशिष्ट ऋद्धिवाळा चक्रवर्ती आदिना उच्च गोत्रमां अतिव्याप्तिना वारण माटे "अष्टविधप्रातिहार्य आदि- आ प्रमाणे अतिशयनुं विशेषण छे. गणधरपणुं तो, श्रुतज्ञानावरण क्षयोपशमजन्य होवाथी (क्षायोपथमिक होई) उदयनिमित्त तीर्थकर नामकर्मनी माफक गणधरनामकर्मनी (गणनानी) प्राप्ति नथी. शंका- तीर्थंकर प्रत्ये पण श्रुतज्ञानावरण क्षयोपशम अथवा चक्रवर्ती आदिनी माफक विशिष्ट गोत्र रहो !-एम कहीए तो शो वांधो? समाधान- तीर्थप्रवर्तन रूप कार्य प्रत्ये तीर्थकर नामकर्म कारण छे, एम स्वीकारेल छे. अर्थात् तीर्थ प्रवर्तन रूप कार्यत्वेन तीर्थंकर नामकर्मवेन कार्य-कारणभाव अहीं समजवो. आ तीर्थकर नामकर्मनी उत्कृष्ट स्थिति सागरोपम कोटाकोटीनी अंदर सांतः सागरोपम कोटाकोटी. अबधाकाळ अंतर्मुहूर्त. जधन्य स्थिति सांत सागरोपम कोटाकोटीथी कांईक न्यून. आ तीर्थकर नामकर्म, वीस स्थानकोनी आराधनाथी सम्यक्त्वथी समलंकृत उत्तमोत्तम पुरुष वडे मनुष्यगतिमां ज त्रीजा भवमां निकाचित कराय छे. केवलज्ञाननी उत्पत्ति बाद आ तीर्थंकर नामकर्मनो विपाक रूप उदय छे. आ तीर्थंकर नामकर्म ग्लानि वगर धर्मना उपदेश वगेरेथी भोगवाय-अनुभवाय छे. तदेवं द्विचत्वारिंशद्विधानि पुण्यकर्माण्यभिधायतद्धेतूनामध्यवसायविशेषप्रभवसुपात्रदानादीनामपि पुण्यफलदत्वेन पुण्यरूपत्वमित्यभिमन्यमानः पुण्यस्य द्वैविध्यमादर्शयति पुण्यमिदं कार्यकारणभेदेन द्विविधम् । एतानि कर्माणि कार्यरूपाणि जीवानुभवप्रकाराणि । एतेषां हेतवस्तु सुपात्रेभ्यो निरवद्यान्नवसतिवासोजलसंस्तारकादीनां प्रदानं, मनसश्शुभसंकल्पः, वाक्काययोश्शुभव्यापारः, जिनेश्वरप्रभृतीनां नमनादय इति दिक् । इति पुण्यनिरूपणम् । 29 / पुण्यमिदमिति । पवित्रीकरणनिदानं पुण्यमिदमित्यर्थः । एतानीति सातादिद्विचत्वारिंशद्विधानि कर्मप्रकृतिग्रन्थानुसारीणि कर्माणि भूतव्रत्यनुकम्पादिफलकानि कार्यरूपाणि जीवैः Page #254 -------------------------------------------------------------------------- ________________ सूत्र - 29, चतुर्थ किरणे 217 सुखादिरूपेणानुभवनीयानीत्यर्थः । कारणात्मकपुण्यमाह-एतेषामिति । द्वाचत्वारिंशद्विधानां कर्मणामित्यर्थः । हेतव इति नमनादय इत्यग्रेतनेनान्वयः, भवन्तीति शेषः । सुपात्रेभ्य इति, सम्यग्दर्शनज्ञानचारित्रतपस्सम्पन्नेभ्य इत्यर्थः, निरवद्यस्यान्नस्य सुरभिलवणस्निग्धमधुरत्वादिभिरच्युतस्य शालिव्रीहिगोधूमादिनिष्पन्नस्याशनस्य, वसतेर्वाससो जलस्य संस्तारकादीनाञ्च प्रदानम्-अनसूयाऽविषादादरपरमप्रीतिकुशलाभिप्रायदृष्टफलानपेक्षानिरुधित्वानिदानत्वादिगुणयुतदातृकृतातिसर्गः, पुण्योपचयनिर्जराहेतुः, मनसः शुभसंकल्प इति, अनभिध्यादिधर्मशुक्लध्यानध्यायित्वादय इत्यर्थः, वाक्काययोः शुभव्यापार इति, अहिंसाऽस्तेयादयश्शुभः काययोगः, असावद्यादिवचनमागमविहितभाषणं च शुभवाग्योगः, योगैरेभिस्त्रिभिश्शुभकर्मण आस्रवो भवति । जिनेश्वरेति तीर्थपत्याचार्योपाध्यायादीनामित्यर्थः, यद्यपि वस्तुतो मनोवाक्कायानां शुभव्यापारस्यैव द्विचत्वारिंशद्विधस्य पुण्यस्य कारणत्वं तथापि किञ्चिद्विस्तरेण सामान्यशेमुषीकाणां बोधाय तस्यैव प्रपञ्च आदर्शितः । न च पुण्यस्यापि पापवत्पारतन्त्र्याविशेषात्तयोर्भेदोऽनुचित इति वाच्यम् इष्टानिष्टनिमित्तभेदात्तत्सिद्धः । इष्टगतिजातिशरीरेन्द्रियविषयादीनां हि निर्वर्तकं पुण्यम् । अनिष्टगत्यादीनां निवर्तकं पापमिति वैचित्र्यं सुप्रसिद्धमेवेति ॥ तत्र कर्मप्रकृतयः सामान्यतो द्विविधाः, घातिका अघातिकाश्चेति, ज्ञानदर्शनावरणमोहान्तराया घातिकाः, अपरा अघातिकाः । अघातिकास्तु सर्वघातिका देशघातिकाश्चेति द्विविधाः । तत्र केवलदर्शनावरणनिद्रानिद्राप्रचलाप्रचलास्त्यानद्धिनिद्राप्रचलाकेवलज्ञानावरणद्वादशकषायमिथ्यात्वाख्या विंशतिप्रकृतयस्सर्वघातिकाः । ज्ञानावरणचतुष्कदर्शनावरणत्रयान्तरायपञ्चकसंज्वलननोकषायसंज्ञका देशघातिनः । एवं शरीराङ्गोपाङ्गनिर्माणसंघातसंस्थानसंहननस्पर्शरसगन्धवर्णागुरुलघुपराघातोपघाताऽऽतपोद्योतप्रत्येकसाधारणस्थिरास्थिरशुभाशुभनामकर्माणि पुद्गलविपार्कप्रदानि, आनुपूर्वी तु क्षेत्रविपाककरा, आयुर्भवधारणफलं, अवशिष्टाः प्रकृतयो जीवविपाकहेतवो बोध्या: / एवं नारकादिचतुर्गतिषु नरकगतौ तावत्सात 1. केवलदर्शनज्ञानयोस्सर्वात्मनाऽऽवरणादनयोस्सर्वधातित्वं न तुदर्शनज्ञानमात्रावारकत्वात्, तथात्वेजीवस्याजीवत्वापत्तेः 2. स्वस्वविषयाणां सर्वात्मना घातकत्वासम्भवादिति भावः । अघातिकास्तु न ज्ञानादिगुणं घातयन्ति, किन्तु सर्वदेशघातिनीभिस्सह वेद्यमानास्सर्वदेशधातिरसविपाकं दर्शयन्ति, यथा चौरैस्सहाचौरश्चौर इवावभासते ॥ 3. शरीरान्तर्गतपुद्गलेष्वात्मीयशक्तिप्रदर्शनात् क्षेत्रेति, आकाश एव स्वशक्तिप्रदर्शिका, विग्रहगतावेवास्या उदयादिति भावः । भवेति, स्वयोग्यभव एवोदयीत्यर्थः, नान्यस्मिन् भवे गतय इवेति भावः । जीवेति, जीव एवादर्शनित्वाज्ञानित्वाचारित्रित्वादातृत्वसुखित्वदुःखित्वकारिण्य इति भावः ॥ Page #255 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे पञ्चेन्द्रियवैक्रियतदङ्गोपाङ्गतैजसकार्मणवर्णचतुष्कागुरुलघुपराघातोच्छ्रासनिर्माणत्रसबादरपर्याप्तप्रत्येकस्थिरशुभनामानि कर्माणि उदयापेक्षया वर्त्तन्ते । मनुजगतौ सुरत्रिकतिर्यगायुरातपनामानि पञ्चविहायान्यानि वर्त्तन्ते । देवगतौ तु मनुजत्रिकतिर्यगायुरौदारिकद्विकातपाहारकद्विकतीर्थकरनामानि वर्जयित्वा शेषाणि वर्त्तन्त इत्यादि विषयबाहुल्याभिप्रायेण दिगित्युक्तम् । दिङ्मात्रेणात्र पुण्यतत्त्वं व्यावर्णितं विस्तरस्तु प्रवचने द्रष्टव्यमिति भावः ॥ पुण्यतत्त्ववर्णनं निगमयति इतीति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कार श्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां पुण्यनिरूपणं नाम चतुर्थः किरणः ॥ 218 आ प्रमाणे बेंतालीश प्रकारना पुण्यकर्मो कहीने, ते पुण्यकर्मना हेतुभूत अध्यवसायविशेषथी जन्य सुपात्रदान वगेरे पण, पुण्य रूप फळने आपनारा होई (कारणे कार्यना उपचारनी अपेक्षाए) पुण्य रूप छे, एम मानतां शास्त्रकार पुण्यना बे प्रकारो दर्शावे छे. भावार्थ- आ पुण्यतत्त्व कार्य अने कारणना भेदथी बे प्रकारनुं छे. आ पूर्वोक्त कर्मो कार्य रूप पुण्य छे, केम के- जीवना अनुभवप्रकार रूप छे. आ पुण्य रूप कर्मोना हेतुओ तो सुपात्रोमां, निरवघ (निर्दोष) अन्न-जल-वस्त्र-वसति-संथारो वगेरेनुं प्रदान, मननो शुभ संकल्प, वचन अने कायानो शुभ व्यापार, तेमज जिनेश्वर वगेरेना नमस्कार वगेरे. आ प्रमाणे पुण्यतत्त्वनुं निरूपण समाप्त थाय छे. विवेचन- अपवित्रने पवित्र करनारुं जो कोई एक दुनियामां तत्त्व होय, तो ते 'पुण्यतत्त्व' छे-एम व्युत्पत्तिजन्य अर्थ छे. (1) कार्य रूप पुण्य-A हमणां ज कहेल साता वगेरे बेतालीश प्रकारवाळा कर्मप्रकृति ग्रंथना अनुसारी कर्मो, भूत (पृथ्वी-अप्-तेजस्-वायु-वनस्पति-बेईन्द्रिय-तेईन्द्रिय-चरिन्द्रिय अने पंचेन्द्रिय नामवाळा जीवो प्रत्ये) विषयक दया, व्रतसंपन्न श्रावक के साधुओ प्रत्ये विशिष्ट अनुकंपा, विशिष्ट भक्ति (सरागसंयम-संयमासंयम-अकामनिर्जरा-बालतपोयोग-क्षमा-शौच-धर्मानुराग-धर्म-सेवा-शीलव्रत पौषधोपवास-रति-तपोनुष्ठान-बाल-वृद्ध-ग्लान-तपस्वी-वैयावृत्त्व अनुष्ठान धर्माचार्य-मातृ-पितृभक्तिसिद्धचैत्य-पूजा शुभ परिणाम, आ सातावेदनीयना मूळ कारणो che.) vagere कारण कलापजन्य, कार्य रूप जीवोथी सुख आदि रूपे अनुभवयोग्य छे. आवो अर्थ समजवो. (2) कारण रूप पुण्य- आ बेंतालीश भेदवाळा कर्मोना हेतुओ, जेम के- सुपात्रोमां एटले सम्यग्दर्शन-ज्ञान-चारित्र-तपःसंपन्न, तीर्थंकर-गणधर-आचार्य-स्थविर अने मुनि रूप सुपात्रोमां निरवघ अन्न, एटले के-सुगंध-लवण-स्निध-मधुरता आदि गुणसंपन्न शालिव्रीहि (चोखानी जाति), घौं वगेरेथी Page #256 -------------------------------------------------------------------------- ________________ 1 - 21, चतुर्थ रिपे 219 तैयार करेलुं-पकावेलुं अन्ननुं प्रदान, वसति-उपाश्रयनुं दान, वस्त्रोनुं प्रदान, जळनुं दान, संथारो वगेरे संयमोपकरणोनुं प्रदान (इर्ष्या के खेद वगर, Ada2-52म प्रीति, कुशल भावपूर्वक, दुन्यवी प्रत्यक्ष फळनी कामना वगर, कपट वगर अने नियाणानो अभाव वगेरे गुणपूर्वक दाताए करेल दान.) पुण्यनी वृद्धि अने निर्जरानो हेतु छे. मननो शुभ संकल्प एटले अभिध्या-हंमेशां जीवो प्रत्ये हिंसा आदि अनिष्टनुं चिंतन रूप आर्त्त-रौद्रध्यान आदिना त्यागपूर्वक धर्म-शुकलध्यान रूप कुशल मनोयोग. सूत्र वचन अने कायानो शुभ व्यापार-कायानो शुभ व्यापार एटले अहिंसा-अस्तेय-ब्रह्मचर्य इत्यादि रूप शुभ काययोग अने वचननो शुभ व्यापार एटले सावद्य आदि वचनना परिहारपूर्वक आगम-शास्त्रविहित बोलवुं ते शुभ वचनयोग. आ त्रणेय शुभ योग शुभ कर्मना आश्रवो-मूळ हेतुओ छे. तथा तीर्थंकर, सिद्ध, आचार्य, उपाध्याय अने साधु रूप पंचपरमेष्ठिओ वगेरेने करेल नमन-वंदनपूजन वगेरे पुण्यकर्मना हेतुओ छे. जो के प्रस्तुतः मन-वचन-कायानो शुभ व्यापार ज बेंतालीश प्रकारवाळा पुण्यनुं कारण che. to paNa kAMIka शब्दप्रपंच रूप विस्तारथी सामान्य बुद्धिवाळा जीवोना बोध माटे मनवचन-कायाना शुभ व्यापाररूप योगनो ज विस्तार दर्शाव्यो छे. शंका- पापनी माफक पुण्यमां पण परतंत्रतानो अभेद होवाथी पुण्य अने पापनो भेद अनुचित केम नहि ? समाधान- इष्ट अने अनिष्टनिमित्तना भेदथी इष्टनिमित्त पापथी पुण्यनो भेद करे छे, ज्यारे अनिष्टनिमित्त पुण्यथी पापनो भेद करे छे. भले, परतंत्रता होय छतां अर्थात् निमित्तनी आधीनता होवा छतां (कार्य रूप पुण्यमां) एकमां इष्टनिमित्तनी आधीनता छे. बोलो, एक केवी रीते ? अथवा इष्ट प्रत्ये निमित्तपुण्य अने अनिष्ट प्रत्ये निमित्तपाप- एम इष्टानिष्ट प्रत्ये निमित्तना भेदथी पुण्य अने पापनो भेद छे. एटले पापतत्त्वथी पुण्यतत्त्व जुदुं छे, तेमज पुण्यतत्त्वथी पापतत्त्व जुदुं छे-एम सिद्ध थयेल जाणवुं. इष्टगति-इष्टजाति-इष्टशरीर-इष्टईन्द्रिय विषय आदि प्रत्ये जनक रूपे पुण्य छे अने अनिष्टगति आदि प्रत्ये जनक रूपे कर्म पाप छे. आवी रीते पुण्य अने पापनी विषमता सुप्रसिद्ध छे. त्यां कर्मप्रकृतिओ सामान्यथी थाती अने अघातीभेदथी बे प्रकारनी छे. आठ कर्मोमां ज्ञानावरण, दर्शनावरण, मोहनीय अने अंतराय ए चार कर्मो 'धातिकर्म' छे. बाकीना वेदनीय, आयु, नाम अने गोत्र ए चार कर्मो 'अघातिकर्म' छे. घातिकर्म पण सर्वाति अने देशघातिना भेदथी बे प्रकारना छे. (1) सर्वघाती-- 1-केवलज्ञान, 2- दर्शनावरण (केवलज्ञान अने केवलदर्शनने सर्वात्मना-सर्वथा आवरण करनार होवाथी केवलदर्शनावरण अने केवलज्ञानावरण सर्वघाती छे, परंतु दर्शन मात्र के ज्ञान मात्रना आवारक नथी. जो सकल ज्ञानना आवारक मानवामां आवे, तो जीवमां अजीवपणानी आपत्ति थाय !, 3 निंद्रा, 4-निद्रा निद्रा, 5-प्रचला, 6-प्रचला-प्रचला, 7-स्त्यानद्धि, 19-बार कषाय, 20मिथ्यात्व रूप वीस प्रकृतिओ सर्वघाती छे. (2) देशधाती-4-ज्ञानावरण चार, 7-दर्शनावरण त्रण, 12-अंतराय पांच, 16-संज्वलन चार अने 25-नवनोकषाय संज्ञावाळा कर्मो 'देशधाती' छे. (पोतपोताना विषयोना सर्वथा घातक नहि होवाथी 'देशघाती' che.) Page #257 -------------------------------------------------------------------------- ________________ 220 तत्त्वन्यायविभाकरे एवी रीते शरीर-अंगोपांग-निर्माण-संघातन, संस्थान, संहनन, स्पर्श, रस, गंध, वर्ण, अगुरूलघु, पराघात-उपघात, आतप-उद्योत, प्रत्येक-साधारण-स्थिर-अस्थिर अने शुभ-अशुभ नामकर्मो पुद्गलविपाकदायी छे. (शरीरनी अंदर रहेल पुद्गलोमां पोतानी शक्ति देखाडनार होई पुद्गलविपाकी कहेवाय छे.) आनुपूर्वी क्षेत्रविपाककारी छे. (आकाशमां ज पोतानी शक्ति प्रदर्शक छे. विग्रहगतिमां ज आ आनुपूर्वीनो उदय छे माटे.) आयुष्यकर्म भवना धारण रूपी फळवाळुं छे. बाकीनी प्रकृतिओ जीवना विपाकना हेतुभूत स्वयोग्य भवमां उदयवाळी भविपाकी, बीजा भवमां गतिनी माफक उदयवाळी नहिएम भाव छे. जीवमां ज अदर्शन-अज्ञान-अविरति-अदातृत्व-सुख-दुःखकारी ते जीवविपाकी che, ema jANavuM. nA2ka vagere चार गतिओमां पुण्यप्रकृतिओना उदयनुं वर्णन (1) नरकगति- बेंतालीश पुण्यप्रकृतिओ पैकी 1-सातवेदनीय (श्री जिनेश्वरना जन्म-दीक्षाकल्याणकनी अपेक्षाए क्षणवार सातावेदनीयनो अनुभव, अन्यथा नहि.), 2-पंचेन्द्रिय जाति, 3वैक्रियशरी2, 4-तेना अंगोपांग, 5-तैजस, 6-कामर्ण, 7-वर्णादिचतुष्क (जो के स्कूल दृष्टिथी अशुभ वर्णचतुष्कनो उदय छे, पण सूक्ष्मथी अल्पांशे शुभ वर्णादि चारनो संभव छे.) 8-अगुरूलघु, 9-पराधात, 10-उच्छ्वास, 11-निर्माणनाम, 12-त्रसनाम, 13-बादरनाम, 14-5र्याप्ति, 15-प्रत्येक, 16-स्थिर अने 17-शुभनाम रूप कर्मो पुण्यकर्मो उदयनी अपेक्षाए छे. (2) तिर्यंचगति-तिर्यंचगतिमां तो मनुष्यत्रिक, देवत्रिक अने आहारकद्विक जिननाम रूप कर्मो सिवाय बीजा तेत्रीश पुण्यकर्मो उदयनी अपेक्षाए वर्ते छे. (3) मनुष्यगति-मनुष्यगतिमां तो देवत्रिक, तिर्यंचायु:, आतपनाम रूप पांच पुण्यकर्मोने छोडी, उदयनी अपेक्षाए साडत्रीश पुण्यकर्मो वर्ते छे. (4) देवगति-देवगतिमां मनुष्यत्रिक, तिर्यंचायु:, औदारिकद्धिक, आतप, आहारकद्धिक अने तीर्थंकरनाम रूपी पुण्यकर्मो छोडी, बाकीना बत्रीश शुभ कर्मो उदयनी अपेक्षाए वर्ते छे. इत्यादि विषयनी बहुलताना अभिप्रायथी दिशा मात्र-संक्षेप रूपथी अहीं पुण्यतत्त्व वर्णवेल छे. शब्दप्रपंच रूप विस्तारे तो प्रवचन-आगम जोई लेवा. आ प्रमाणे पुण्यतत्त्वनो अहीं उपसंहार करेल छे. -: प्रशस्ति : इति तपोगच्छनभोमणि श्रीमद्विजयानंदसूरीश्वर पट्टालंकार श्रीमद्विजयकमलसूरीश्वरना चरणकमलमां स्थापित भक्तिभरवाळा तेओश्रीना पट्टधर एवा श्रीमद्विजयलब्धिसूरिए रचेल 'tattvanyAyavibhAkara'nI स्वोपज्ञ 'न्यायप्रकाश' नामनी टीकामां पुण्यनिरूपण नामनुं चोथुं किरण समाप्त थाय छे. तत्त्वन्यायविभाकर ग्रंथ रचयिताना पट्टधर A. विजय भुवनतिलकसूरिना शिष्य pU.A. श्रीमद् विजयभद्रंकरसूरिए तत्त्वन्यायविभाकरनी स्वोपज्ञ न्यायप्रकाश नामनी टीकानो सरळ भाषामां चतुर्थ किरणनो गुजराती भावानुवाद समाप्त. इति चोथुं किरण Page #258 -------------------------------------------------------------------------- ________________ अथ पञ्चमः किरणः अथावसरसङ्गत्या पापतत्त्वं निरूपयितुमुपक्रमते दुःखोत्पत्तिप्रयोजकं कर्म पापम् । 1 / दुःखोत्पत्तीति । विरोधिद्रव्योपनिपातादभिमतवियोगानिष्टसंयोगानिष्टश्रवणादेः पीडालक्षण आत्मनः परिणामो दुःखमित्यर्थः । दुःखोत्पत्तिप्रयोजकत्वे सति कर्मत्वं लक्षणं विशेषणानुपादाने सातादौ विशेष्यानुपादाने कालादिसमवाये व्यभिचारादुभयम् । न चेदृशदुःखोत्पत्तिप्रयोजकत्वे सति कर्मत्वस्यासातवेदनीय एव सत्त्वान्मतिज्ञानावरणादावव्याप्तिः । उक्तञ्च तत्त्वार्थसूत्रकृता-"duHkhazokatApAkrandanavadhaparidevanAnyAtmaparobhayasthAnAnyasaveMdanIyasye"ti, ज्ञानदर्शनावरणादीनां प्रदोषनिह्नवादिजनकत्वेन न दुःखोत्पत्तिहेतुत्वमिति वाच्यम् । मतिज्ञानावरणादीनामपि परम्परया दुःखोत्पत्तिहेतुत्वात् साक्षाद्धि फलं प्रदोषनिह्नवादयः । ननु पुण्यमेकमेवास्तु न पापम्, न च दुःखोपपत्तिः कस्यापि न स्यादिति वाच्यम् । पुण्यस्य तारतम्येन तदुपपत्तेः । परां काष्ठामासादितस्य पुण्यस्यातिशयसुखं फलं, तस्यैव च तारतम्ययोगेनापकर्षात् सुखस्यापि हान्या तदपेक्षया तत्सुखस्य दुःखत्वम्, एवमेव परमजघन्यस्य पुण्यलेशस्य नरकदुःखं फलमिति कस्यापि दोषस्याभावात्पापलक्षणप्रणयनमसंगतमिति चेन्मैवम्, विनिगमनाविरहेणोभयस्यापि सिद्धेः । अनुभूयते हि सुखदुःखयो(जात्यम्, तच्च विजातीयमनुरूपं कारणमन्तरेण कथं हि भवेत्, तस्मादस्ति सुखस्यानुरूपं कारणं पुण्यं दुःखस्यानुरूपञ्च कारणं पापमिति । न च पुण्यपापे न सुखदुःखयोरनुरूपे कारणे, सुखदुःखयोरात्मपरिणामत्वात् पुण्यपापयोश्च पौद्गलिकत्वादिति वाच्यम्, सर्वथा कार्यानुरूपत्वस्य कारणेऽनिष्टत्वात् कार्याननुरूपत्वस्य वा, अपि तु सकलमपि वस्तु परस्परं तुल्यातुल्य्रूप्मेव्। 1. विजायतीयकार्यदर्शनेनानुरूपेण विजातीयकारणेन भवितव्यमेवेत्याशयेनाहानुभूयत इति । Page #259 -------------------------------------------------------------------------- ________________ 222 तत्त्वन्यायविभाकरे अत्र तु कार्यस्य सुखादेः कारणपुण्यादिपर्यायत्वादनुरूपत्वं प्रोक्तम् । न च कथं सुखदुःखे पुण्यपापयोः पर्याय इति वाच्यम्, सुखं प्रति जीवपुण्यसंयोगस्य दुःखं प्रति जीवपापसंयोगस्य हेतुत्वेन च सुखदुःखयोः पुण्यपापपर्यायत्वात् । तथा च यथा सुखं शुभशिवकल्याणादिशब्दैर्व्यपदिश्यते तथा पुण्यमपि, यथा दुःखञ्चाशुभाशिवाकल्याणादिशब्दैर्व्यपदिश्यते तथा पापमपीति सिद्धं पुण्यातिरिक्तं पापमिति ॥ श्री पापतत्त्वनिरूपण नामक पंचम किरण हवे अवसरसंगतिथी पुण्यकर्मना ज्ञान थया बाद पुण्यविरोधी कयुं तत्त्व छे?- एवी विपक्षविषयक शिसा थाय छ,तो तेना समाधान माटे अवश्य (अनन्तर) वतव्यत्व 35 अक्सरसंगतिथी. म- 'ना संगत प्रयुज्जीत' - साधू अभियुतिर्नु थन डोवाथी अक्सरसंगतिथी. संशतिना 7: मेहो छ. 4bha3 "सप्रसङ्ग उपोद्धातो हेतु ताडवसरस्तथा । निर्वाहकैक्यं कायैक्यं षोढा संगतिरिष्यते ॥ " उक्त श्लोकमां कहेल छः संगतिमांथी अवसरसंगतिथी. (उपोद्धातादि भिन्न स्मरण प्रयोजक संबंध:प्रसङ्गः, प्रकृतोपसाधकत्वं उपोद्धातः, अनन्तरवक्तव्यत्वमवसरः, एक प्रयोजक प्रयोज्यत्वं-निर्वाहकैक्यं, कार्यैक्यमेककार्यानुकूलत्वम् अनन्तराभिधान प्रयोजकजिज्ञासाजनकज्ञानविषयानुकूल सम्बन्धो निरूपणीय निष्ठासङ्गतिः) (पुण्यतत्त्व निरूपणानन्तर पापतत्त्वनिरूपणे प्रयोजकजिज्ञासा, पापतत्त्वज्ञानमेव भवतु इत्याकारिका, प्रयोजकजिज्ञासा जनकज्ञानं 'पापतत्त्वज्ञानमदिष्ट साधनं इत्याकारकं' तद्विषयः पापतत्त्वं, तत्सर्वमनुकूल संबंधे, पापतत्त्वनिष्ठाऽवश्य-अनन्तर वक्तव्यत्वं सङ्गतिः) पापतत्त्वनुं निरूपण करवा माटे प्रारंभ करे छेभावार्थ-दुःखनी उत्पत्तिमां प्रयोजक रूप कारण पापकर्म छे. विवेचन- दुःख एटले विरोधी-अणगमता द्रव्यना संबंधथी ईष्टवियोग-अनिष्टसंयोग-अनिष्टश्रवण आदिथी जन्य अने पीडा रूपी लक्षणवाळो आत्मानो विशिष्ट परिणाम दुःख' कहेवाय छे. दुःखोत्पत्तिप्रयोजकत्व विशिष्ट कर्म- लक्षण छे. जो दुःखोत्पत्तिप्रयोजकत्व रूप विशेषण न कहेवामां आवे, तो सातवेदनीय आदि कर्ममां व्यभिचार रूप अतिव्याप्तिना वारण माटे विशेषण दल कहेल छे. जो कर्मत्व रूप विशेष्य न कहेवामां आवे, तो काळ आदि साधारण कारणमां व्यभिचार रूप अतिव्याप्तिना वारण माटे विशेष्य दल मूकेल छे. शंका- आवा दुःखनी उत्पत्तिप्रयोजक कर्मत्वनी असातावेदनीयमां ज सत्ता होवाथी मतिज्ञानावरण आदिमां अव्याप्ति रूप लक्षणदोष केम नहि ? वळी तत्त्वार्थसूत्रकारे (6-12) सूत्रमां कह्युं छे के 1. नन्वेवं तर्हि कथमनुरूपविजातीयकारणानुमानमुच्यते, सर्वस्य सर्वेण तुल्यातुल्यरूपत्वादित्यत्राहात्रत्विति, तथा च सुखस्य पापापर्यायत्वादुःखस्य पुण्यापर्यायत्वात्सुखदुःखे प्रति पापपुण्येऽननुरूपे, तयोः पुण्यपापपर्यायत्वाच्च ते प्रति तेऽनुरूपे इति भावः ॥ Page #260 -------------------------------------------------------------------------- ________________ सूत्र - 2,5झम: शिरो 223 असातवेदनीयना, दुःख-शोक-ताप-आझंदन-वध-परिदेवन, स्व-पर उभयमां रहेला आश्रवो "मूल कारणो छे." ज्ञानावरण- दर्शनावरण आदि, ज्ञानादिविषय प्रदोष-प्रषि, निनव आदि रूप कारणथी जन्य होवाथी ज्ञानप्रतिबंध आदि रूप कार्यजनक होई ज्ञानावरण आदिमां दुःखनी उत्पत्ति प्रत्ये केवी रीते जनकपणुं? समाधान- मतिज्ञानावरण आदि कर्मी-पापकर्मो परंपराए दुःखनी उत्पत्ति प्रत्ये हेतु छे, परंतु साक्षात् अज्ञान-अदर्शन आदि रूप फलना जनक छे, एटले कोई दोष नथी. शंका-एक पुण्य नामनुं ज तत्त्व रहो ! पापतत्त्व शा माटे मानवुं? कोई पण जीवमां दु:खनी उपपत्ति (साधकप्रमाणोपन्यास रूप युक्ति-घटना) नहि थाय एम नहि कहेवुं, केमके- पुण्यना तारतम्यथी (जूनाधिक-उत्कर्षापकर्ष भावथी) दुःखनी सिद्धि छे. उत्कृष्ट दशावाळा पुण्यनुं अतिशय सुख रूप फळ छे. ते ज पुण्यना अपकर्षथी सुखनी पण हानि थवाथी तेनी अपेक्षाए ते सुखनुं दुःखपणुं छे. आ प्रमाणे ज परम जघन्य कोटिना पुण्यलेशनुं नरकनुं दुःख फळ छे. एम कोई पण दोष नहि होवाथी पापतत्त्वना लक्षणनी रचना असंगत ज छे ने? समाधान- विनिगमना (एकतर पक्षसाधक युक्ति-प्रमाणना) अभावथी पुण्य-पाप बन्नेनी पण सिद्धि छे. (सुख अने दुःखनी एकीसाथे उत्पत्ति नहि होवाथी एकीसाथे सुख-दुःखनो अनुभव थतो नहि होवाथी, क्रमथी सुख-दुःख संवेदन रूप फळना अनुमानथी कार्य अनुरूप कारणनी सिद्धिथी सुखकारण, पुण्य पृथफ छे अने दुःखकारण, पाप पृथफ छे आ बन्ने क्रमभाविपर्याय फळ रूप छे.) विजातीय कार्यदर्शनथी अनुरूप विजातीय कारण होवुं जोईए. आवा आशयथी कहे छे के खरेखर, अनुभवाय छे के-सुख अने दुःखमां जातिनी विषमता छे. ते ज्यारे सुख अने दुःख एक जातिना नथी, त्यारे ते सुख-दुःख तेना अनुरूप कारण सिवाय केवी रीते थाय? तेथी सुखनुं अनुरूप कारण पुण्य छे अने दुःखनुं अनुरूप कारण पाप छे. जेम के- पार्थिव घटना प्रति पार्थिव परमाणु. शंका- सुख-दुःख रूप कार्य प्रत्ये पुण्य अने रूप कारण अनुरूप नथी, केम के- सुख अने दुःख आत्माना परिणाम (पर्याय) रूप छे तेथी अमूर्त छे, जयारे पुण्य अने पाप पौद्गलिक छे-रूपी-मूर्ति छे. एटले रूपी कर्मो सुख-दुःखनुं कारण नथी, केम के- अनुरूप छे-अमूर्त छे. जेम के-घट. समाधान- सर्वथा कार्यानुरूपता कारणमां इष्ट नथी अथवा कार्यनी अननुरूपता ईष्ट नथी. परंतु सकल पण वस्तु (अपेक्षाए) परस्पर (समविषय) रूप che. (jo Ama che, to अनुरूप विजातीय कारणनुं अनुमान केम कहेवाय छे? केम के- सर्व सर्वनी साथे तुल्यातुल्य रूप छे. माटे अहीं कहे छे के- तथाच सुख पापनो पर्याय नथी अने दुःख पुण्यनो पर्याय नथी. एथी सुख प्रत्ये पाप अने दुःख प्रत्ये पुण्य अननुरूप छे. सुख पुण्यनो पर्याय अने दुःख पापनो पर्याय छे, माटे सुख प्रत्ये पुण्य अने दुःख प्रत्ये पाप अनुरूप छे-एम भाव समजवो.) अहीं तो सुखादि रूप कार्य, कारणभूत पुण्यादिना पर्याय होवाथी सुख-दुःख प्रत्ये पुण्य-पाप अनुरूप कारण kahela che. Page #261 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे शंका- पुण्यना पर्याय रूप सुख अने पापना पर्याय रूप दुःख केवी रीते ? समाधान- सुख प्रत्ये जीव अने पुण्यनो संयोग, तेमज दुःख प्रत्ये जीव अने पापनो संयोग (परिणामीकारण-समवायीकारण जीव अने निर्वर्तक पुण्य-पापना संयोग रूप असमवायीकारण) हेतु होई, सुख-दुःख पुण्य-पापना पर्याय छे. 224 तथाच जेम सुख-शुभ-शिव, कल्याण आदि शब्दोथी व्यवहार कराय छे, तेम पुण्य पण शुभ आदि शब्दोथी बोलावाय छे. जेम दुःख अशुभ-अशिव-अकल्याण आदि शब्दथी व्यवहार विषयभूत थाय छे, तेम पाप पण अशुभ आदि शब्दोथी व्यवहृत थाय छे. आ प्रमाणे पुण्यथी पृथक् पाप छे एम साबित थाय छे. ननु किं दुःखस्यात्मपरिणामविशेषस्यामूर्त्तत्वेन पापमिदमप्यमूर्त्तं स्यात्पापपर्यायत्वाद्दुःखस्य, किंवा पापस्य बन्धकत्वेन मूर्त्तत्वात्तत्पर्यायभूतं दुःखमपि मूर्त्तं स्यादित्याशङ्कायामाहपौद्गलिकमेतत् । इदमेव द्रव्यपापमुच्यते । द्रव्यपापनामककर्मोत्पत्तिकारणात्मा शुभाध्यवसायो भावपापम् । 2 / पौद्गलिकमेतदिति । एतद् दुःखोत्पत्तिप्रयोजकभूतं कर्मेदमित्यर्थः, पौगलिकं मूर्त्तमेवेत्यर्थः । तथा च मूर्त्तपापपर्यायत्वेऽपि दुःखस्य न मूर्त्तत्वं जीवस्यापि तत्र हेतुत्वात्, जीवो हि तत्र परिणामिकारणममूर्त्तश्चातस्तत्परिणामभूतं दुःखमप्यमूर्त्तमेवेति भाव:, ननु कर्मबन्धेन नियतो हेतुर्योगः, स; मनोवाक्काययोगात्मकश्शुभोऽशुभो वा भवेत्, तत्राशुभकर्मबन्धेऽशुभो योगो हेतुश्शुभकर्मबन्धे च शुभो योगो हेतुः, योगश्च मनोवाक्कायानां परिस्पन्दो द्रव्ययोगरूप:, तथा चाध्यवसायविशिष्टेनात्मना परिस्पन्दद्वारा कर्म बध्यते, तस्मात् कर्मपरिस्पन्दयोर्निबन्धनं जीवाध्यवसायः, स च भावयोगरूपस्तस्य शुभत्वे भावपुण्यत्वमशुभत्वे भावपापत्वमित्याशयेनाह - इदमेवेति, पौद्गलिकपापकर्मेत्यर्थः एवशब्दो भिन्नक्रमः, तथा च पौद्गलिकं पापकर्म द्रव्यपापमेवोच्यत इत्यर्थ:, तेन क्रियात्मकद्रव्ययोगस्य पापत्वेऽपि न क्षतिः । अथ भावपापमाह - द्रव्यपापेति, स्पष्टम् ॥ " शंका- शुं विशिष्ट आत्मपरिणाम रूप दुःख अमूर्त होई आ पाप पण अमूर्त थशे ने ? केम के - दुःख पापनो पर्याय che, to शुं पापकर्म बंधकारक-मूर्त होई ते पापना पर्यायभूत दुःख पण मूर्त थशे ने ? समाधान- आवी उपरोक्त शंकाना समाधान माटे कहे छे के भावार्थ- आ पापकर्म पौद्गलिक छे. आ ज 'द्रव्यपाप' तरीके कहेवाय छे. द्रव्यपाप नामवाळा कर्मनी उत्पत्तिमां कारणस्वरूप शुभ अध्यवसाय 'भावपाप' कहेवाय che. Page #262 -------------------------------------------------------------------------- ________________ सूत्र - 2-3, पञ्चमः किरणे 225 विवेचन- आ दुःखनी उत्पत्तिमां प्रयोजक रूप कर्म, एम अर्थ समजवो. पौद्गलिक एटले मूर्तज, एम अर्थ जाणवो. तथाच मूर्त एवा पापनो पर्याय होवा छतां दुःख मूर्त नथी, केम के-दुःखनी उत्पत्ति प्रति जीवपरिणामी कारण अमूर्त छे. एथी ते आत्माना पर्यायपरिणामभूत दुःख पण अमूर्त ज छे इतिभाव छे. खरेखर, कर्मबंध प्रत्ये योग नियत हेतु छे. वळी ते योग मन-वचन-काया रूप शुभ के अशुभ होय छे. त्यां अशुभ कर्मबंध प्रत्ये अशुभयोग हेतु छे, जयारे शुभ कर्मबंध प्रत्ये शुभयोग हेतु छे. वळी योग एटले मन-वचन-कायानो परिस्पद द्रव्ययोग रूप छे. तथाच अध्यवसाय विशिष्ट आत्मा वडे परिस्पंद द्वारा कर्म बंधाय छे, तेथी कर्म अने परिस्पंदनुं मूळ कारण जीवनो अध्यवसाय छे. जे जीव अध्यवसाय ते भावयोग रूप छे. ते भावयोग रूप जीवाध्यवसाय ज्यारे शुभ वर्ततो होय त्यारे ए शुभ भाव योग 'भावपुण्य' कहेवाय छे, ज्यारे अशुभ भावयोग होय त्यारे अशुभ भावयोग 'भावपाप' कहेवाय छे. आवा आशयथी कहे छे के-A पौलिक पापकर्म ज एम अर्थ थाय छे अहीं एवा शब्द भिन्न क्रमवाचक होई पौलिक पापकर्म द्रव्यपाप ज कहेवाय छे- एवो अर्थ छे. तेथी क्रिया रूप द्रव्ययोग पाप होवा छतां कोई क्षति नथी. द्रव्याप रूप कर्मनी उत्पत्तिमां कारणभूत अशुभ अध्यवसाय "भावपाप' कहेवाय छे. तत्र वक्ष्यमाणप्राणातिपातादिपापबन्धहेतुभिर्योगव्यापरैरजितमशुभं कर्म द्वयशीतिप्रकारैर्जीवेनानुभवनात्तत्प्रकारान् क्रमेण लक्षयितुं मतिज्ञानावरणं प्रथमं लक्षयति इन्द्रियानिन्द्रियजन्याभिलापनिरपेक्षबोधाऽऽवरणकारणं कर्म मतिज्ञानावरणम् । 3 / इन्द्रियेति । इन्द्रियं चक्षुरादिरनिन्द्रियं मनः, इन्द्रियेतरद्वा, तथा तदुभयमेभिर्जन्या ये बोधा विशेषविषया अभिलापनिरपेक्षास्तेषामाच्छादनकारि यत्कर्म तन्मतिज्ञानावरणमित्यर्थः । यथेन्द्रियनिमित्तो बोधः, मनोरहितानामेकाक्षादीनां, अनिन्द्रियमनोनिमित्तः स्मृतिनिश्चितस्य धारणरूपः, इन्द्रियभिन्नमत्यज्ञानावरणीयक्षयोपशमजन्यमविभक्तरूपमोघज्ञानमनिन्द्रियनिमित्तबोधरूपम्, तथा जाग्रदवस्थाकालीनः चक्षुरादीन्द्रियमनोनिमित्तको रूपरसादिबोध: इन्द्रियानिन्द्रियनिमित्तकः, एवम्भूतानामभिलापनिरपेक्षाणां विशेषबोधात्मकानामावरणकारणं कर्मेति भावः । तथा चेन्द्रियानिन्द्रियजन्याभिलापनिरपेक्षबोधावरणकारणत्वे सति कर्मत्वं लक्षणार्थः । विशेष्यं कालादिवारणाय विशेषणं सातादिवारणाय । श्रुतज्ञानावरणीयेऽतिव्याप्तिवारणायाभिलापनिरपेक्षेति । धारणाज्ञानावरणीयादावव्याप्तिवारणायानिन्द्रियेति । रूपचाक्षुषादिज्ञानावरणीयेऽव्याप्तिवारणायेन्द्रियेति, दर्शनावरणीयादावतिव्याप्तिवारणाय विशेषविषयक ज्ञानवाचिबोधपदम् । अवधिज्ञानावरणीयादावतिव्याप्तिवारणाय जन्यान्तम् । नन्वावरणकर्मेदं Page #263 -------------------------------------------------------------------------- ________________ 226 तत्त्वन्यायविभाकरे सतां मत्यादीनामावारकमसतां वा ? नाद्यः प्राप्तात्मलाभत्वात्, सत्त्वेनैवावरणस्यानुपपत्तेः । नान्त्यः, तथा सति न स्यादेवावरणम्, नहि खरविषाणादिवदसदाव्रियते इति चेन्न, आदेशवचनात्, कथञ्चित्सतामावरणं कथञ्चिच्चासतामिति । द्रव्यार्थादेशेन हि सतां मत्यादीनामावरणं, पर्यायार्थादेशेन चासताम् । यदि त्वेकान्तेन सतामावरणं तदा क्षायोपशमिकत्वमेषां न स्यात्, अथैकान्तेनासतां तदापि तन्नोपपद्यते, असत्वात् सत एवावरणदर्शनाच्च, नभशो हि सतो मेघपटलादिनाऽऽवरणं दृश्यते, न च कुटीभूतानि मत्यादीनि कानिचित्सन्ति, येषामावरणान्मत्याद्यावरणानामावरणत्वं भवेत्, किन्तु मत्याद्यावरणसन्निधाने जीवो मत्यादिज्ञानपर्यायैर्नोत्पद्यत इत्यतो मत्याद्यावरणानामावरणत्वमिति । देशघातीदम्, अस्योत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोट्यः । वर्षसहस्रत्रयञ्चाबाधाकालः । बाधाकालस्तु यत्प्रभृति ज्ञानावरणादिकर्मोदयावलिकाप्रविष्टं यावच्च निःशेषमुपक्षीणं तावद्भवति । तच्च कर्मबन्धकालादारभ्य त्रिषु वर्षसहस्रेष्वतीतेषूदयावलिकां प्रविशति, स खल्वबाधाकालो यतस्तत्कर्म नानुभूयते तावन्तं कालमिति । जघन्या तु अन्तर्मुहूर्त्तकालः । अबाधाप्यन्तर्मुहूर्तमेव ॥ पापतत्त्व प्रकरणमां आगळ कहेवाता प्राणातिपात आदि पापबंधना हेतुरूप योग व्यापारोथी उपार्जित अशुभ कर्म, व्याशी प्रकारो द्वारा जीवथी अनुभवाय छे. एथी पाप कर्म बाशी भेदोनुं क्रमसर लक्षण करवा माटे पहेलां "matijJAnAvaraNa'nuM लक्षण करे छे. भावार्थ- ईन्द्रिय अने मनथी जन्य, शब्दनी अपेक्षा वगरनो जे बोध छे, तेने आवनारुं कर्म मतिज्ञानावरणकर्म." विवेचन- ईन्द्रियो एटले स्पर्शन-रसन-प्राण-चक्षुःश्रोत्र रूप ईन्द्रियो. अनिन्द्रिय एटले मन अथवा ईन्द्रियभिन्न, तेमज उभय एटले ईन्द्रिय अने अनिन्द्रिय. ईन्द्रियोना आलंबनथी-अनिन्द्रियना आलंबनथी, तेमज ईन्द्रियानिन्द्रियना आलंबनथी जन्य जे विशेषविषयक-शब्दनिरपेक्ष बोध, ते बोधने आच्छादन करनारुं जे कर्म, ते "मतिज्ञानावरण." (1) ईन्द्रियोना आलंबने पेदा थतुं स्वस्व स्पर्शादि विषयक ज्ञान "ईन्द्रियनिमित्त कहेवाय छे. जेम के- एकेन्द्रिय-बेईजिय-तेईन्द्रिय-चौरिन्द्रिय-असंक्षिपंचेन्द्रियोमां केवळ "ईन्द्रियनिमित्त' मतिज्ञान होय छे, केम के- मननो अभाव छे. (2) अनिन्द्रिय-मनोनिमित्तक मतिज्ञान-जेम के-स्मृतिज्ञान. अहीं इतरेन्द्रियनी अपेक्षा नथी. स्मृतिथी निश्चितना धारणा रूप मतिज्ञान छे. (3) ईन्द्रियभिन्न, मतिअज्ञान आवरणीय क्षयोपशमजन्य, सामान्य-अप्रविभक्त रूप (भदशून्य) ओवज्ञान, अनिन्द्रियनिमित्त बोध रूप छे. जेम के वेलडी आदिनुं नेवां आदि तरफनुं गमन. (4) ईन्द्रियानिन्द्रिय उभयनिमित्तक मतिज्ञान. Page #264 -------------------------------------------------------------------------- ________________ सूत्र - 2, पम: विरो 227 जाग्रत अवस्थाना काळमां चक्षु आदि ईन्द्रिय अने मन उभयजन्य. मनथी उपयोगवाळो स्पर्शन ईन्द्रियथी sparza kare che ke- A garama che अथवा शीतल छे. (मतिज्ञानमां उत्पत्तिना कारणो-प्रकाश, विषय अने चक्षु आदि ईन्द्रियो रूप ज जो अपेक्षा कारणो होय, तो ज मतिज्ञान थाय छे. तथा अहीं ईन्द्रिय अने अनिन्द्रिय अंतरंग अपेक्षाकारण छे, ज्यारे पारमार्थिक कारण मतिज्ञानावरण पुद्गलोनो क्षयोपशम छे.) रूप, रस आदि विषयविषयक बोध ईन्द्रियानिन्द्रिय निमित्तक मतिज्ञान कहेवाय छे. तथाच इन्द्रियानिन्द्रियजन्य, शब्दनिरपेक्ष, बोध आवरण कारणत्व विशिष्ट कर्मत्व, ए लक्षणनो अर्थ छे. कालादि रूप असाधारण कारणमां अतिव्याप्तिना वारण माटे कर्मत्व रूप विशेष्य दल छे. सातादि कर्ममां अतिव्याप्तिना वारण माटे ईन्द्रियोरूप विशेषण दल छे. श्रुतज्ञानावरणीय कर्ममां अतिव्याप्तिना वारण माटे अभिलापनिरपेक्ष बोधावरण कर्म7-एम मूकेल छे, केम के- श्रुतज्ञान शब्द सापेक्ष छे. धारणा रूप ज्ञानावरणीय आदिमां (लक्ष्यना एकदेशमां) अव्याप्तिना वारण माटे 'अनिन्द्रियजन्याभिलाप निरपेक्ष बोधावरण कारणकर्मत्व' एम राखेल छे, केम के- धारणा रूप मतिज्ञान अनिन्द्रिय-मनोजन्य छे. रूप, चाक्षुषादि ज्ञानावरणीयमां अव्याप्तिना वारण माटे "ईन्द्रियानिन्द्रियजन्य अभिला निरपेक्ष बोधावरण कारणकर्मत्व' एम मूकेल छे. अलक्ष्य दर्शनावरणीय आदि कर्ममां अतिव्याप्तिना वारण माटे ग्रहणशब्दना बदले विशेषविषयक ज्ञानवाचक बोधपद राखेल छे, एम समजवुं. जो अभिलामनिरपेक्ष बोधावरण कारणकर्मत्व मतिज्ञानावरणत्व एवुं लक्षण जो बांधवामां आवे, तो अवधिज्ञानावरणीय आदिमां अतिव्याप्तिना वारण माटे "ईन्द्रियानिन्द्रियजन्य अभिला निरपेक्ष बोधावरण कारणकर्म-" एम कहेल छे, केम के- अवधिज्ञान ईन्द्रियानिन्द्रियजन्य नथी. पूर्वपक्ष- आ आवरणकर्म शुं विद्यमान मति आदिनुं आवारक छे के अविद्यमान मति आदिने आवरे छे? सत्-विद्यमान मति आदिने आवरणकर्म आवरे छे. आवो पहेलो पक्ष मानी शकातो नथी, केम केसत्ता रूपी आत्मलाभ पामेल मति आदि होई सत्-विद्यमान मति आदिमां आवरणनी उपपत्ति-संगति थई शकती नथी. वळी असतु-अविद्यमान मति आदिने आवरणकर्म आवरे छे, एवो छेल्लो पक्ष पण संगत नथी. असतु मत्यादिने आवरे छे एम मान्यता होय छते आवरणनो बिलकुल अभाव छे. गधेडाना शींगडा आदि जेम अवरातां नथी, तेम असत् वस्तु अवराती नथी. उत्तरपक्ष- आदेशवचनथी-नयविशेषनी अपेक्षाथी कथंचित् सत्-विद्यमानो अवराय छे, कथंचित् असत्-अविद्यमानो अवराय che. Page #265 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे द्रव्यार्थ आदेश-द्रव्यास्तिक नयनी अपेक्षाए विद्यमान मति आदिने आवरण मानेल छे. पर्यायार्थ आदेश-पर्यायास्तिक नयनी अपेक्षाए असत् मति आदिने आवरे छे. जो एकान्तथी सर्वथा विद्यमान मति आदिने आवरणकर्म आवरे छे एम मानवामां आवे, तो मति आदि ज्ञानोनुं क्षयोपशमजन्यपणुं (क्षायोपशमिकपणुं) असंभवित थई ज जाय ! 228 जो एकान्तथी सर्वथा अविद्यमान मति आदिने आवरणकर्म आधारे छे एम मानवामां आवे, तो पण ते मति आदिने आवरण असंगत थाय छे, केम के- असत् छे. सत्-विद्यमानमां ज आवरण देखाय छे. खरेखर, विद्यमान आकाश मेघमाला आदिथी आवराय छे. ते आवरण प्रत्यक्ष दृष्ट छे. झुंपडी जेवा मति आदि कोई ज्ञान नथी, के जेना आवरणथी मति आदि आवरणोमां आवरणपणुं संभवे, किन्तु मति आदि आवरणोना संनिधानमां जीव, मति आदि ज्ञानपर्यायविशिष्ट बनतो नथी. ए हेतुथी मति आदि आवरणगत आवरणपणुं छे. आ मतिज्ञानावरण कर्म लोचनपटलनी माफक देशघाती छे. आ मतिज्ञानावरण कर्मनी उत्कृष्ट स्थिति त्रीश कोडाकोडी सागरोपम. अबाधाकाळ त्रण हजार वर्ष. बाधाकाळ तो ज्यारथी ज्ञानावरण आदि कर्म उदयमां आवेल, ज्यां सुधी संपूर्ण क्षीण थाय, त्यां सुधीनो काळ उदय(बाधाकाळ) कहेवाय छे. ते मतिज्ञानावरणादि कर्म कर्मना बंधकाळथी आरंभीने त्रण हजार वर्ष बाद (उदय आवलिकामां पेसे छे.) उदयमां आवे छे. ते खरेखर, अबाधाकाळ अर्थात् तेटला काळ सुधी ते कर्म अनुभवातुं नथी. ते काळ 'अबाधाकाळ' कहेवाय छे. जधन्य स्थिति अंतर्मुहूर्त. अबाधाकाळ अंतर्मुहूर्त. श्रुतज्ञानावरणलक्षणमाह मतिज्ञानसापेक्षशब्दसंस्पृष्टार्थग्रहणावरणकारणं कर्म श्रुतज्ञानावरणम् ।4। मतिज्ञानेति । मतिज्ञानसापेक्षं मतिज्ञानापेक्षाकारणकं, शब्दो द्रव्यश्रुतमुपचारात् तत्संस्पृष्टो वाच्यवाचकभावेन सम्बद्धो योऽर्थस्तद्विषयकं ग्रहणं श्रुतानुसारि च तदावरणकारणं कर्मेत्यर्थः । तथा च मतिज्ञानसापेक्ष श्रुतानुसारिसाभिलापज्ञानावरणकारणत्वे सति कर्मत्वं लक्षणम् । विशेष्यविशेषणयोः कृत्यं पूर्ववत् । साभिलापज्ञानावरणकारणत्वे सति कर्मत्वस्य शब्दोल्लेखसहितेहादिज्ञानावरणकारणे मतिज्ञानावरणविशेषेऽतिव्याप्तिरिति श्रुतानुसारीति पदमीहादीनां श्रुतानुसारित्वाभावेन न तत्र दोष:, न च मतिज्ञानसापेक्षसाभिलापज्ञानावरणहेतुत्वे सति कर्मत्वमित्युक्तावीहादीनां मतिज्ञानासापेक्षत्वेन तत्र नातिव्याप्तिरितिवाच्यम्, अवग्रहादिरूपमतिज्ञानसापेक्षत्वादीहादेः । न चेहादीनां कथं न श्रुतानुसारित्वं संकेतकाला दौ निशमितशब्दानुसरणमन्तरेण तत्र शब्दाभिलापासम्भवादिति वाच्यम्, व्यवहारका शब्दानुसरणं विनापि पूर्वं श्रुतपरिकर्मितमतीनां प्रवृत्तिदर्शनात्, नहि तदानीमपि पूर्वगृहीतं Page #266 -------------------------------------------------------------------------- ________________ सूत्र - 4, पञ्चमः किरणे 229 संकेतं श्रुतं वाऽनुस्मृत्य प्रवर्ततेऽपि त्वभ्यासपाटवादेव, श्रुतानुसारिसाभिलापज्ञानावरणकारणत्वे सति कर्मत्वमित्युक्तौ यद्यपि न कोऽपि दोषस्तथापि साभिलापज्ञाने मतिज्ञानस्य हेतुत्वमात्रप्रदर्शनपरं मतिज्ञानसापेक्षेति पदम् । यद्वाऽक्षरादिश्रुतविशेषेषु येऽवग्रहादयः समुपजायन्ते ते चाश्रुतानुसारित्वे मतिज्ञानतया व्यपदिश्यन्ते श्रुतस्य मतिपूर्वकत्वात्, यस्तु तेषु श्रुतानुसारी ज्ञानविशेषः स श्रुतज्ञानत्वेनेति सूचयितुं वा तत्पदम् । अस्योभयविधा स्थितिर्मतिज्ञानावरणवत्, देशघातीदम् ॥ श्रुतज्ञानावरणनुं लक्षण कहे छेभावार्थ- मतिज्ञान सापेक्ष शब्दथी संबद्ध जे अर्थ छे, ते विषयवाळा अने श्रुतने अनुसरनार ग्रहणना आवरण कारणभूत कर्म "श्रुतज्ञानावरण.' विवेचन- मतिज्ञान सापेक्ष एटले मतिज्ञान रूप अपेक्षा कारणजन्य, उपचारथी द्रव्यश्रुत रूप शब्द. ते शब्दनी साथे वाच्यवाचक भावथी संबंधी जे अर्थने "शब्दसंस्कृष्ट अर्थ कहेवाय छे. ते शब्द संस्कृष्ट अर्थविषयक ग्रहण (विशेषविषयक बोध) अर्थात् श्रतग्रंथने अनुसार ग्रहणना आवरणमां कारणभूत कर्म श्रुतज्ञानावरण." तथाच मतिज्ञान सापेक्ष-श्रुतानुसारी-अभिलाप ज्ञानावरण कारणत्व विशिष्ट कर्मत्व, ए श्रुतज्ञानावरणनुं लक्षण छे. पदकृत्य-विशेष्य दल अने विशेषण दलनुं पूर्वनी माफक समजवुं. जो साभिलापज्ञानावरण कारणत्व विशिष्ट कर्यत्व-एम लक्षण करवामां आवे, तो शब्दना उल्लेख सहित ईहा आदि ज्ञानावरण कारणभूत मतिज्ञानावरण विशेषमां अतिव्याप्तिना वारण माटे श्रुतानुसारी साभिलाप ज्ञानावरण कारणत्व विशिष्ट कर्मत्व'- एम मूकेल छे. अर्थातु इहा आदि श्रुतानुसारी नथी, माटे त्यां दोष नथी. वळी मतिज्ञान सापेक्ष-साभिलापज्ञानावरण हेतुत्व विशिष्ट कर्यत्व- एम कहेवामां मतिज्ञाननिरपेक्ष "इहा आदिमां अतिव्याप्ति नथी' एम नहि कहेवुं, केम के-इहा आदि अवग्रह आदि रूप मतिज्ञाननी अपेक्षावाळा छे. शंका- ईहा आदि ऋतानुसारी छे, केम के- संकेतना काळ आदिमां सांभळेल शब्दना अनुस्मरण सिवाय त्यां शब्दाभिलापनो असंभव छे ने? ___1. मतिज्ञानस्य साभिलापानभिलापरूपत्वेऽपि व्यवहारकाले सङ्केतकालप्रवृत्तस्य श्रुतग्रन्थसम्बन्धिनो वा शब्दस्याननुस्मरणादश्रुतानुसारित्वं, श्रुतज्ञाने तादृशशब्दानुस्मरणस्यावश्यकत्वेन श्रुतानुसारित्वमिति भावः ॥ न चैकेन्द्रियाणां सामग्यभावेन श्रुतानुसारित्वासम्भवाच्छुतज्ञानाभावेन तदावरणमपि न स्यात्, इष्टञ्च तत्र तदुभयमिति वाच्यम्, भावश्रुतस्य तत्रापि स्वीकारेण दोषाभावात्, न चैवं तत्रयाश्रुतज्ञानावरणेऽव्याप्तिरिति वाच्यम्, पर्यायनयेन श्रुतानुसारिसाभिलापज्ञानवृत्तिज्ञानत्वसाक्षाद्वयाप्यधर्मवदावरणकारणत्वे सति कर्मत्वस्य विवक्षया दोषाभावादिति भाव: | Page #267 -------------------------------------------------------------------------- ________________ 230 तत्त्वन्यायविभाकरे समाधान- व्यवहारकाळमां शब्दना अनुस्मरण सिवाय पण पहेलां कृतथी संस्कारित (वासित) मतिवाळाओनी प्रवृत्ति देखाय छे. ते वखते पण पहेलां ग्रहण करेल संकेत अथवा श्रुतनुं अनुस्मरण करीने प्रवर्ततो नथी पण अभ्यासनी पटुताथी ज प्रवर्ते छे. (मतिज्ञान साभिलाप अने अनभिलाप रूप होवा छतांय, व्यवहारकाळमां संकेतकाळप्रवृत्त अथवा श्रतग्रंथ संबंधी शब्दना अनुस्मरणना अभावथी अश्रुत अनुसारीपणुं छे. श्रुतज्ञानमां तादश शब्दनुं अनुस्मरण आवश्यक होई श्रुतानुसारीपणुं छे, एम भाव जाणवो. तथा "एकेन्द्रियोमां सामग्रीना अभावथी श्रुतानुसारीपणानो असंभव होई श्रुतज्ञानना अभावथी श्रुतावरण पण न थाय! त्यां बे मतिज्ञानावरण-श्रुतज्ञानावरण ईष्ट छे.'- एम नहि बोलवुं, केम के त्यां पण भावश्रुतना स्वीकारथी दोषनो अभाव छे. वळी एम पण नहि कहेवुं के-"त्यां पण- श्रुतज्ञानावरणमां अव्याप्ति छे." केम के-पर्यायनयनी अपेक्षाथी श्रुतानुसारी-साभिलाप-ज्ञानवृत्ति ज्ञानत्व साक्षात् व्याप्य धर्मश्रुतत्ववद् आवरण कारणत्व विशिष्ट कर्मत्व, आवा लक्षणनी विवक्षाथी दोष नथी.) श्रुतानुसारी-साभिलाप ज्ञानावरण कारणत्व विशिष्ट कर्मव रूप लक्षणना कथनमां जो के कोईपण जातनो दोष नथी, तो पण साभिलाप (कृत) ज्ञानमां मतिज्ञान हेतु छे. आम दर्शाववा माटे "मतिज्ञान सापेक्ष" एवुं पद राखेल छे. अथवा अक्षर आदि विशिष्ट श्रतोमां जे अवग्रह वगेरे पेदा थाय छे, ते अवग्रहादि श्रुतना अनुसारी नहि होये छते "मतिज्ञान' रूपे व्यवहाराय छे, केम के-श्रुत हंमेशां मतिपूर्वक होय छे. वळी अक्षरादि श्रतविशेषोमां जे ज्ञानविशेष रूप अवग्रह आदि श्रुतानुसारी छे, ते विशिष्ट ज्ञान रूप अवग्रहादि "श्रुतज्ञान' रूपे व्यवहाराय छे. एम सूचन करवा माटे "मतिज्ञान सापेक्ष' आ प्रमाणेनुं पद मूकेल छे. आ श्रुतज्ञानावरणनी बन्ने स्थिति मतिज्ञानावरणनी माफक समजवी. आ देशघाती छे. अथावधिज्ञानावरणलक्षणमाचष्टेइन्द्रियानिन्द्रियनिरपेक्षमूर्त्तद्रव्यविषयप्रत्यक्षज्ञानावरणनिदानं कर्मावधिज्ञानावरणम् । 5 / इन्द्रियेति । इन्द्रियानिन्द्रियनिरपेक्षमूर्त्तद्रव्यविषयकप्रत्यक्षज्ञानावरणनिदानत्वे सति कर्मत्वमवधिज्ञानावरणस्य लक्षणम् । विशेषणविशेष्यपदकृत्यं प्राग्वत् । मतिज्ञानावरणादावतिव्याप्तिवारणाय निरपेक्षान्तं प्रत्यक्षविशेषणम्, तस्य घटादिरूपयत्किञ्चिन्मूर्तद्रव्यविषयक प्रत्यक्षज्ञानावरणनिदानकर्मत्वात्, यदि प्रत्यक्षपदेन पारमार्थिकप्रत्यक्षग्रहणान्न दोष इत्युच्यते तर्हि तत्सूचनायैव तदुपादानं विज्ञेयम् । न च तथात्वेऽपि मनःपर्यवावरणादावतिव्याप्तिः, तस्य मूर्तमनोद्रव्यविषयकप्रत्यक्षज्ञानावरणकारणकर्मत्वात्, केवलज्ञानावरणस्यापि सकलमूर्त्तद्रव्यविषयकप्रत्यक्षज्ञानावरणकारणकर्मत्वाच्चेति वाच्यम्, यावन्मूर्त्तमात्रद्रव्यविषयकप्रत्यक्षज्ञानावरणकारणत्वे सति कर्मत्वस्य लक्षणार्थत्वात् । हीयमानकवर्धमानकानवस्थितावधि Page #268 -------------------------------------------------------------------------- ________________ सूत्र - 1-6, पश्चमः नेइ 231 ज्ञानावरणविशेषेष्वपि उत्कृष्टावधिग्रहणेन लक्षणं द्रव्यार्थिकप्राधान्याद्येओजनीयम् । पर्यायनयप्राधान्यविवक्षायान्तु यावन्मूर्त्तद्रव्यमात्रविषयकप्रत्यक्षज्ञानवृत्तिज्ञानत्वसाक्षाद्व्याप्यधर्म वदावरणकारणत्वे सति कर्मत्वं लक्षणम्, तादृशो धर्मोऽवधित्वमेव, नत्वनुगामित्वादिकं, तेन विभङ्गज्ञानावरणादौ नाव्याप्तिः । देशघातीदम् । स्थिती मतिज्ञानावरणवत् ॥ अवधिज्ञानावरणनुं लक्षण जणावे छे भावार्थ- ईन्द्रियानिन्द्रियनी अपेक्षा वगर, रूपी द्रव्यना विषयवाळुं प्रत्यक्ष ज्ञानावरणनुं कारण कर्म 'अवधिज्ञानावरण.' विवेचन- ईन्द्रियानिन्द्रिय निरपेक्ष मूर्तद्रव्यविषयक प्रत्यक्ष ज्ञानावरण निदानत्व विशिष्ट कर्मत्व 'avadhijJAnAvaraNa'nuM लक्षण छे. पदकृत्य- विशेषणनुं अने विशेष्यनुं पदकृत्य पूर्वनी माफक समजवुं. मतिज्ञानावरण आदिमां अतिव्याप्तिना वारण माटे 'इन्द्रियानिन्द्रिय निरपेक्ष' रूप विशेषण प्रत्यक्षनुं मूकेल छे, केम के-ते मतिज्ञनावरणादि, घट आदि रूप यत्किंचित् द्रव्यविषयक व्यावहारिक प्रत्यक्ष ज्ञानावरण निदान कर्म रूप छे. जो अहीं प्रत्यक्ष पदथी पारमार्थिक प्रत्यक्षनुं ग्रहण होई दोष नथी एम कहेवामां आवे, तो पारमार्थिक प्रत्यक्षना सूचन माटे ज 'ईन्द्रियानिन्द्रिय निरपेक्ष रूप पद मूकेल छे एम समजवुं. जो पारमार्थिक प्रत्यक्षना ग्रहण माटे ज 'ईन्द्रियानिन्द्रिय निरपेक्ष' पद मूकेल che ema kaho, to पण 'मन:पर्यवावरण आदिमां अतिव्याप्ति छे, केम के- ते मन:पर्यव ज्ञानावरण आदि, मूर्त एवा मनोद्रव्यना विषयवाळा पारमार्थिक प्रत्यक्ष ज्ञानना आवरण कारणकर्म छे. वळी केवलज्ञानावरणमां पण अतिव्याप्ति छे, केम के- सकल एवा मूर्तद्रव्यना विषयवाळा पारमार्थिक प्रत्यक्ष ज्ञानावरण कारणकर्म केवलज्ञानावरण छे.' आम नहि मानवुं, केम के- अमूर्तद्रव्यविषयक पारमार्थिक प्रत्यक्ष ज्ञानावरण कारणत्व विशिष्ट कर्मत्व, ए लक्षणनो अर्थ समजवो. उत्कृष्ट (परम) अवधिनुं ग्रहण करीने हीयमान-वर्धमान-अनवस्थित-अवधिज्ञानावरण विशेषोमां पण द्रव्यार्थिक नयनी प्रधानतानी अपेक्षाए लक्षणनी योजना करवी. पर्यायनयनी प्रधानतानी विवक्षामां तो ऽअमूर्तद्रव्याभिन्न सकल मूर्तद्रव्यविषयक पारमार्थिक प्रत्यक्ष ज्ञानवृत्ति ज्ञानत्व साक्षार् व्याप्य धर्म (अवधिज्ञानत्व रूप धर्मवान्-अवधिज्ञानावरण कारणत्व विशिष्ट कर्मत्व'- एवुं लक्षण छे. तादेश धर्म ज (अवधिज्ञानत्व) छे परंतु अनुगामीत्व आदि नथी, केम के-साक्षा6व्याप्य अनुगामीत्व आदि नथी पण परंपराव्याप्य छे. तेथी विभंगज्ञानावरण आदिमां अव्याप्ति नथी. आ अवधिज्ञानावरण कर्म देशघाती छे. मतिज्ञानावरणनी माफक बन्ने स्थिति आ कर्मनी जाणवी. मन:पर्यवज्ञानावरणस्वरूपमाह इन्द्रियानिन्द्रियनिरपेक्षसंज्ञिपञ्चेन्द्रियमनोगतभावज्ञापकप्रत्यक्षज्ञानावरणसाधनं कर्म मनःपर्यवावरणम् । 6 / Page #269 -------------------------------------------------------------------------- ________________ 232 तत्त्वन्यायविभाकरे ___इन्द्रियानिन्द्रियेति । इन्द्रियानिन्द्रियनिरपेक्षसंज्ञिपञ्चेन्द्रियमनोगतभावज्ञापकात्मकप्रत्यक्षज्ञानावरणकारणत्वे सति कर्मत्वं लक्षणम् । मनुष्यक्षेत्रवत्तिसंज्ञिपञ्चेन्द्रियैः काययोगेन गृहीतानि मनोयोग्यद्रव्याणि चिन्तनानुगुणं मनोयोगेन मनस्त्वेन परिणमय्याऽवलम्ब्यमानानि द्रव्यमनांसि तद्गता ये भावाश्चिन्तानुकूलपरिणामास्तेषां ज्ञापकात्मकं यत्प्रत्यक्षज्ञानं तदावरणकारणं कर्मेत्यर्थः । अत्रापीन्द्रियानिन्द्रियपदं पारमार्थिकप्रत्यक्षज्ञापनायैव, अन्यथा मनःप्रणिधानहेतुकत्वादनिन्द्रियनिरपेक्षत्वकथनं पूर्वत्रात्र चासङ्गतं स्यात् संज्ञिपञ्चेन्द्रियपदेन मनुष्यक्षेत्रवर्तिसंज्ञिपञ्चेन्द्रिया ग्राह्यास्तेन तद्बहिर्वतिनां मनोगतभावज्ञानं मन:पर्यविनो न भवतीति सूचितम्, संज्ञिपञ्चेन्द्रियमनोगतभावमात्रज्ञापकप्रत्यक्षज्ञानावरणकारणत्वे सति कर्मत्वं वाच्यं तेन न केवलज्ञानावरणेऽतिव्याप्तिरालोचितबाह्यार्थज्ञानन्त्वनुमानात् । यावद्भावज्ञापकेत्यादि तु न वाच्यम्, ऋजुमतिमनःपर्यवावरणेऽव्याप्तेः, देशघातीदम् । स्थितीमतिज्ञानावरणवत् ॥ मन:पर्यवज्ञानावरणना स्वरूपने कहे छेभावार्थ- ईन्द्रियानिन्द्रिय निरपेक्ष-संक्षिपंचेन्द्रियना मनमां रहेल (मानसिक) भावने जणावनार पारमार्थिक प्रत्यक्ष ज्ञानना साधन रूप कर्म "मन:पर्यवज्ञानावरण. विवेचन- "ईन्द्रियानिन्द्रिय निरपेक्ष-संशिपंचेन्द्रिय मनोगत भावशापक रूप प्रत्यक्ष ज्ञानावरणकारणत्व विशिष्ट कर्मत्व'- "मन:पर्यवज्ञानावरण karma'nuM लक्षण छे. मनुष्यक्षेत्रवत संशिपंचेन्द्रिय जीवोए काययोग द्वारा ग्रहण करेल जे मनोयोग्य द्रव्यो छे, ते द्रव्यो चिंतनना अनुरूप मनोयोग द्वारा मन रूपे परिणावेल, अवलंबन विषय रूप थता द्रव्यमनोमां रहेल जे चिंतन अनुकूळ परिणाम रूप भावो छे. ते भावोना ज्ञापक रूप जे प्रत्यक्ष ज्ञान छे, तेनुं आवरण कारणकर्म 'मन:पर्यवशना1255' छे मेवो मर्थ सम4वो. अहीं पण ईन्द्रियानिन्द्रिय पद पारमार्थिक प्रत्यक्षनुं ज्ञापक छे. जो आ पद पारमार्थिक प्रत्यक्ष ज्ञापक नथी एम मानवामां आवे, तो मनना प्रणिधानथी जन्य होई सांव्यवहारिक प्रत्यक्षनुं ग्रहण थतां (अनिन्द्रिय निरपेक्षतानुं कथन पूर्वमां) अवधिज्ञानावरणमां अने अहीं मन:पर्यवज्ञानावरणमां असंगतायुक्त थई जाय! अहीं संक्षिपंचेन्द्रिय पदथी मनुष्यक्षेत्रवर्ती संक्षिपंचेन्द्रिय जीवो लेवाना छे. तेथी मनुष्यक्षेत्रनी बहार रहेनार संक्षिपंचेन्द्रिय जीवोना मनोगत भावनुं ज्ञान मन:पर्यवज्ञानवाळा मुनिने थतुं नथी. आवुं सूचन रायेल छे. 1. ऋजुमतिमनःपर्यवज्ञानं हि घटोऽनेन चिन्तित इत्यादिसामान्याकाराध्यवसायनिबन्धनकतिपयपर्यायविशिष्टमनोद्रव्यपरिच्छित्तिरूपम्, नात्र सुवर्णत्वपाटलिपत्रकत्वादितत्तत्पर्यायविषयकत्वमिति न तदावरणेऽव्याप्तिआत्रपदेन मनोभिन्नद्रव्यभावस्यैव व्यवच्छेदादिति भावः ॥ Page #270 -------------------------------------------------------------------------- ________________ सूत्र - 7, पञ्चमः किरणे 233 अर्थात् संशिपंचेन्द्रिय मनोगत भाव मात्र ज्ञापक-प्रत्यक्ष ज्ञानावरण कारणत्व विशिष्ट कर्मत्व एवुं लक्षण कहेवुं. तेथी केवलज्ञानावरण कर्ममां अतिव्याप्ति नथी. वळी मन:पर्यायज्ञानवाळाने तो विचारेला-चिंतित बाह्य रूप पदार्थोनुं ज्ञान तो अनुमानथी थाय छे. जेम अवधिज्ञानावरणना लक्षणमां यायमूर्ति मात्र द्रव्य "जेटला मूर्तद्रव्यो छे, तेटला बधा मूर्तद्रव्यो एम कहेल छे, तेम अहीं "मनोगत यावभाव मात्र ज्ञापक जेटलां मानसिक भावो छे. तेटला भावोनुं ज्ञापक एम नहि कहेवुं, केम के-ऋजुमति मन:पर्यायज्ञानावरण कर्ममां आव्याप्ति छे. आ कर्म देशघाती छे. मतिज्ञानावरण कर्मनी माफक बन्ने स्थिति समजी लेवी. अथ केवलज्ञानावरणमाह मनैन्द्रियनिरपेक्षलोकालोकवतिसकलद्रव्यपर्यायप्रदर्शकप्रत्यक्षज्ञानावरणसाधनं कर्म केवलज्ञानावरणम् । इति ज्ञानावरणीयपञ्चकम् । 7 / मनैन्द्रियनिरपेक्षेति । अत्रापि मनैन्द्रियनिरपेक्षेति प्रत्यक्षविशेषणमव्यवहितात्मद्रव्यसमुत्थत्वेन पारमार्थिकप्रत्यक्षत्वसूचनपरम् । अशेषद्रव्यपर्यायग्राहिप्रत्यक्षज्ञानावरणहेतुकत्वे सति कर्मत्वं तु लक्षणम् । सर्वघातीदम, उभयविधा स्थितिरपि मतिज्ञानावरणवत् । अत्रात्मनो ज्ञस्वभावस्य प्रकाशरूपस्य ज्ञानावरणक्षयोपशमक्षयसमुद्भवाः प्रकाशविशेषा मतिज्ञानादिव्यपदेश्याः पर्याया इति बहुविकल्पास्तत्र च मत्यादिज्ञानावरणादयोऽपि बहुविकल्पा भवन्तीति बोध्यम् । नन्वभव्यस्य मनःपर्यवज्ञानशक्तिः केवलप्राप्तिसामर्थ्यञ्चास्ति न वा ? चेदस्ति, अभव्यत्वानुपपत्तिर्यदि नास्ति तर्हि कथं तत्र तदावरणसद्भावः, उभयसामर्थ्याभावादिति चेन्नादेशवचनादुक्तं हि द्रव्यार्थादेशेन सतोस्तयोरावरणम् । पर्यायार्थिकनयेनासतोरपीति । न च द्रव्यार्थदेशेनाभव्यस्य तयोः सत्त्वे भव्यत्वापत्तिरितिवाच्यम् । सम्यक्त्वादिपर्यायव्यक्ति योगार्हस्यैव भव्यत्वं तद्विपरीतस्याभव्यत्वमिति नियम इति न कोऽपि दोषः । इमान्येव विभागवाक्ये पूर्वोक्ते ज्ञानावरणीयपञ्चकपदेनोक्तानीति सूचयतीतीति । / केवलज्ञानावरणकर्मने जणावे छेभावार्थ- मन, ईन्द्रियनिरपेक्ष, लोकालोकवर्ती सकल द्रव्यपर्यायप्रदर्शक प्रत्यक्ष ज्ञानावरण साधनभूत कर्म केवलज्ञानावरण." आ प्रमाणे ज्ञानावरणीय पंचक (पांचेयनो समुदाय) कहेवाय छे, ते समाप्त थाय छे. - विवेचन- अहीं पण "मनईन्द्रियनिरपेक्ष' आ प्रमाणेनुं पद, जे प्रत्यक्षनुं विशेषण छे-अव्यवहित (साक्षातु) आत्मद्रव्य मात्रथी जन्य होई पारमार्थिक प्रत्यक्षपणानुं सूचक छे. "सकल द्रव्यपर्याय ग्राहक प्रत्यक्ष ज्ञानावरण हेतुत्व विशिष्ट कर्मत्व, ए लक्षण छे. आ कर्म सर्वघाती छे. मतिज्ञानावरणनी माफक बन्ने स्थिति जाणवी. Page #271 -------------------------------------------------------------------------- ________________ 234 तत्त्वन्यायविभाकरे अहीं प्रकाश रूप-श (लायक) स्वभाववाळा आत्माना ज्ञानावरणना क्षयोपशमथी जन्य (क्षयोपथमिक) मति-श्रुत-अवधि-मन:पर्यवज्ञानो-मतिअज्ञान-श्रुताज्ञान-विर्भागज्ञान रूप त्रण अज्ञान तथा ज्ञानावरणना क्षयथी जन्य (क्षायिक) केवलज्ञान रूप विशिष्ट प्रकाशो, मतिज्ञान आदिथी व्यवहारना क्षयथी जन्य (क्षायिक) केवलज्ञान रूप विशिष्ट प्रकाशो, मतिज्ञान आदिथी व्यवहारना विषयो, पर्यायो होई बहु विकल्पवाळा छे. (जेम के-मतिज्ञानना अवग्रह आदि भेदो, श्रुतज्ञानना अंग-अनंग भेदो, अवधिज्ञानना भवजन्य, क्षयोपशमजन्य, प्रतिपाती आदि भेदो, मन:पर्यवज्ञानना ऋजुमति-विपुलमति भेदो अने केवलज्ञानना सयोगीस्थ-अयोगस्थ आदि भेदो छे.) त्यां (आत्मामां) मतिज्ञानावरण आदि पण बहु विकल्पवाळा होय छे. शंका- अभव्यमां मन:पर्यवशक्ति अने केवलज्ञाननी प्राप्तिनुं सामर्थ्य che ke nahi? jo che, to abhavyatva anupapatra-असंगत छे. जो नथी, तो मन:पर्यवज्ञानावरण अने केवलज्ञानावरणनो सद्भाव केवी रीते? केम के-मन:पर्यवज्ञानशक्ति अने केवलज्ञानप्राप्तिना सामर्थ्य रूप उभय सामर्थ्यनो अभाव छे. समाधान- आदेशवचन-नयवचननी अपेक्षाए खरेखर द्रव्यार्थिक नयनी अपेक्षाए, विद्यमान, मन:पर्यवज्ञान शक्ति अने केवलप्राप्ति सामर्थ्य रूप बने शक्तिओमां आवरण छे. पर्यायनी अपेक्षाए अविद्यमान पूर्वोक्त बंने शक्ति उपर आवरण छे शंका- तो पछी द्रव्यर्थनयनी अपेक्षाए अभव्यमां पूर्वोक्त बंने शक्तिओनी विद्यमानता होई भव्यत्वनी प्राप्ति) थशे ज ने ? समाधान-सम्यक्त्व आदि पर्यायोनी अभिव्यक्तिना योगना योग्यमां ज भव्यत्व, तेनाथी विपरीत तथाविध अयोग्यमां अभव्यत्व (सम्यकत्व आदि पर्याय व्यक्तियोगानहत्व अभव्यत्व) - आवा प्रकारनो नियम छे. परंतु "मन:पर्यव-केवलज्ञान सामर्थ्यवाळामां भव्यत्व अने तेनाथी विपरीतमां अभव्यत्व - आवो नियम नथी, एटले कोई पण दोष नथी. आ ज पांच ज्ञानावरणो, पूर्वकथित विभागवाक्यमां ज्ञानावरणीय पंचपदथी कहेला छे. आ प्रमाणे इतिपद सूचन करे छे. सम्प्रति दानान्तरायमभिधत्तेसामग्रीसमवधानासमवधानयोस्सतोर्दानसामर्थ्या भावप्रयोजकं कर्म दानान्तरायः । / / सामग्रीति । अन्तरं मध्यं दातृदेयादीनां तदेति ईयते वाऽनेनेत्यन्तरायः । यस्मिन्मध्येऽवस्थिते दात्रादेर्दानादिक्रियाऽभावो दानादीच्छाया बहिर्भावो वा सोऽन्तरायः । दानस्यान्तरायो दानान्तरायः । अन्तर्धीयतेऽनेनात्मनो दानादीत्यन्तरायः । अन्तर्धानमात्मनो दानादिपरिणामस्येति वाऽन्तरायः । दाने सामग्यः, देयद्रव्यं प्रतिग्राहको दानफलवेत्तृत्वमित्यादयस्तासां समवधानेऽसमवधाने वा यत्कर्मोदितं दानक्रियायास्तत्सामर्थ्यस्य वा प्रतिरोधकं तादृशं कर्म दानान्तराय उच्यत इत्यर्थः । सामग्रीसमवधानासमवधानयोस्सतोरिति पदमस्त्यस्य Page #272 -------------------------------------------------------------------------- ________________ सूत्र - 8, पञ्चमः किरणे 235 दानान्तरायभूतं कर्म दानसामर्थ्यादर्शनादित्यनुमाने क्वचिद्देयवस्त्वाद्यभावेन दानसामर्थ्याभावसत्त्वेन व्याप्त्यसिद्ध्या तयोः प्रयोज्यप्रयोजकभाववैधुर्यशंकानिरसनार्थमुपात्तम्, नत्वव्याप्त्यतिव्याप्त्यसम्भवदोषव्युदासाय, प्रसक्त्यभावात् । एवमग्रेऽपि भाव्यम् । विशेषणविशेष्यकृत्यं पूर्ववत्, लाभान्तरायादावतिप्रसङ्गवारणाय दानेति । मतिज्ञानावरणस्येवास्य स्थिती विज्ञेये ॥ दानान्तरायकर्मने कहे छेभावार्थ- सामग्रीनी हाजरी होय के न होय, तो पण दानना सामर्थ्यना अभावमां प्रयोजकभूत कर्म 'दानात्तराय.' विवेचन- (1) दानान्तराय- अंतराय शब्दनी व्युत्पत्तिदाता-देव-ग्राहक वगेरेमां अंतर करनार अंतराय (विष्ण). जे कर्म वच्चे पड्युं छते, दाता वगेरेमां दान आदि क्रियानो अभाव अथवा दान आदि विषयक इच्छानो बहिष्कार, ते "अंतराय." दाननो अंतराय ते "दानान्तराय." जेना वडे दान आदि अदेश्य कराय छे, ते "दानादि अंतराय." अथवा आत्माना दान आदि परिणामनुं अंतर्धान थवुं ते "अंतराय." दानमां सामग्रीओ- (1) देव- आपवा योग्य वस्तु, (2) दाता, (3) गुणवंत पात्र रूप प्रतिग्राहक अने (4) दानफळनुं ज्ञान. आ बधी सामग्रीओनी हाजरी के गेरहाजरीमां जे कर्म उदयमां आवेलुं, दानक्रिया के दानक्रियानी शक्तिने रोकनारुं थाय छे, तेवुं कर्म दानान्तराय' कहेवाय छे. आवो अर्थ समजवो.. "सामग्री सर्विधन मसमवधानयोः सती पदनुं सार्थकय- आ पुरुष दानान्तराय कर्मवाळो छे, केम केदानना सामर्थ्यनुं अदर्शन छे. आवा अनुमानप्रयोगमां कोई एक व्यक्तिमां देयवस्तु आदिनो अभाव छे अने तेथी दानसामर्थ्यनो अभाव छे. अर्थात् देयपदार्थ आदिना अभावजन्य दानसामर्थ्यनो अभाव थयो, एटले दानसामर्थ्यनो अभाव रूप कार्य प्रत्ये देयपदार्थ आदिनो अभाव कारण थयुं. अंतरायकर्म नहि थवाथी-व्याप्तिनी असिद्धि थवाथी शुं दानसामर्थ्यदर्शन रूप कार्य प्रत्ये अंतरायकर्म कारण नथी ? आवी कार्य-कारणभावना अभावनी शंकाना निराकरण माटे सामग्री समवधान सवधानयो: सतो.' एवुं पद कहेल छे. "सामग्री होय के न होय तो पण "अर्थातु दानान्तराय कर्म, सामग्री होय तो भले अने न होय तो भले, पण दानसामर्थ्यना अभावनुं कार्य अवश्य बजावे छे. परंतु अहीं आव्याप्ति-अतिव्याप्ति-असंभवदोषना निराकरण माटे "सामग्री समवधान समवधानयो: सतो:' एवुं कहेल नथी, केम के कोई प्रसंग नथी. आ प्रमाणे आगळ पण समजवुं. Page #273 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे विशेषण अने विशेष्यनुं पदकृत्य पूर्वनी जेम समजवुं. लाभान्तराय आदि कर्ममां अतिव्याप्तिना वारण माटे 'दानसामर्थ्य भावप्रयोजक कर्म' कहेल छे. मतिज्ञानावरणनी जेम आ कर्मनी बन्ने स्थिति विद्यारवी. 236 लाभान्तरायमाह सम्यग्याचितेऽपि दातृसकाशादलाभप्रयोजकं कर्म लाभान्तरायः । अनुपहताङ्गस्यापि ससामग्रीकस्यापि भोगासामर्थ्यहेतुः कर्म भोगान्तरायः । एकशो भोग्यं भोगो यथा कुसुमादयः । अनुपहताङ्गस्यापि ससामग्रीकस्याप्युपभोगासामर्थ्यहेतुः कर्मोपभोगान्तरायः । अनेकशो भोग्यमुपभोगो यथा वनितादय: / पीनाङ्गस्यापि कार्यकाले सामर्थ्यविरहप्रयोजकं कर्म वीर्यान्तरायः इत्यन्तरायपञ्चकम् । 9 / सम्यगिति । सर्वदाऽर्थिप्रार्थनानुगुणं दातुस्सकाशाद् यस्य कर्मण उदयप्रभावेण याचकेन सविनयं याचितेऽपि अल्पमपि न लभ्यते वस्तु तत्कर्म लाभान्तराय इत्यर्थः । अत्रापि सम्यग्याचितेति पदं प्रयोज्यप्रयोजकभावरक्षायै । अन्यथाऽस्यालाभः किञ्चित्प्रयोज्यो - 'लाभत्वादित्यत्र याचनसामर्थ्याभावस्य प्रयोजकत्वसिद्धया सिद्धसाधनत्वापत्तेर्लाभान्तरायस्यासिद्धिप्रसङ्गः स्यात् । दानान्तरायादावतिव्याप्तिवारणाय लाभेति । स्थिती च मतिज्ञानावरणवत् । भोगान्तरायं लक्षयति - अनुपहताङ्गस्यापीति । निखिलाङ्गसम्भृतोऽपि माल्यचन्दनादिसामग्रीसमवधानेऽपि यदुदयान्न भुङ्क्ते माल्यादीनि तत्कर्म भोगान्तराय इत्यर्थः । प्रयोज्यप्रयोजकभावरक्षार्थमनुपहताङ्गस्यापि ससामग्रीकस्यापीति च पदम् । भोगपदन्तु दानातरायादावतिव्याप्तिवारणाय । स्थिती मतिज्ञानावरणवत् । भोगोपभोगयोः पर्यायताव्युदसनार्थं भोगशब्दार्थमाह-एकश इति एकवारं सकृदेवेति यावत् । तन्निदर्शनमाहयथेति । कुसुमादयो ह्येकदा भुक्ता न पुनर्भोगाय त एवोपयुज्यन्त इति सकृद्भोगसाधनत्वात्ते भोगा उच्यन्त इति भाव: / उपभोगान्तरायमाह-अनुपहताङ्गस्यापीत्यादिना । स्पष्टम्, स्थिती ज्ञानावरणवत्, उपभोगपदार्थमाह- अनेकश इति बहुवारमित्यर्थः पुनः पुनरिति भाव:, निदर्शनमाह-वनितादय इति । अथ वीर्यान्तरायमाचष्टे - पीनाङ्गस्यापीति । हृष्टपुष्टाङ्गस्येत्यर्थः, निरामये वपुषि सत्यपि कार्यकाले यौवनावस्थायामपि वर्त्तमानोऽल्पशक्तिर्भवति, साध्येऽपि प्रयोजने यदुदयान्न प्रवर्त्तते तत्कर्म वीर्यान्तराय इत्यर्थः । लक्षणविचारः पूर्ववदेव । स्थिती मतिज्ञानावरणवत् । अस्योदयाधिक्यं पृथिव्यप्तेजोवायुवनस्पतिषु द्वीन्द्रियादारभ्य चरमसमयछद्मस्थं यावत् तत्क्षयोपशमजनिततारतम्याद्वीर्यस्य वृद्धिः । उत्पन्नकेवले भगवति तु Page #274 -------------------------------------------------------------------------- ________________ सूत्र - 1, पझमः शिरो 237 सर्ववीर्यान्तरायक्षयः । एते पञ्चान्तराया विभागवाक्येऽन्तरायपञ्चकशब्देनोक्ता इत्याह-इतीति । एते पञ्चापि देशघातिनः ॥ लाभान्तराय आदिनुं स्वरूप जणावे छेभावार्थ- वस्तुनी सारी रीते मागणी करवा छतां दातानी पासेथी याचकमां लाभना अभावनुं प्रयोजक कर्म 'लाभान्तराय." अखंडित अंगवाळामां पण सामग्रीनी सत्ता होवा छतांय, भोगना असामर्थ्यमां हेतुभूत कर्म भोगान्तराय." भोग एटले एकवार भोगने योग्य. जेम के- फूल वगेरे. पूर्ण अंगवाळामां पण सामग्रीनो सद्भाव होवा छतांय, उपभोगना सामर्थ्यना अभावमां हेतुभूत कर्म 'उपभोगान्तराय." उपभोग एटले अनेकवार भोगने योग्य. जेम के- स्त्री वगेरे. हृष्टपुष्ट शरीरवाळामां पण कार्यना काळमां सामर्थ्यना अभावमां प्रयोजक कर्म 'वर्यान्तराय." आ प्रमाणे अंतरायपंचक छे. | विवेचन- (2) लाभान्तराय- हंमेशां याचकोनी याचनाने अनुरूप आपनार-दातानी पासेथी जे कर्मना उदयना प्रभावथी याचके विनय-कुशळतापूर्वक वस्तुनी मागणी करी होवा छतां, याचक वडे जराय वस्तु मेळवाती नथी, ते कर्म 'लाभान्तराय आवो अर्थ समजवो. अहीं "सी व्यक्ति ए पद कार्यकारणभावनी रक्षा माटे छे. जो सम्यगु याचित पद न मूकवामां आवे, तो आ पुरुष अलाभवाळो छे. आनो अलाभ कोईपण कारणथी जन्य छे, केम के- अलाभ छे. माग्युं नहि अने मळ्युं नहि ए तो सिद्धि छे, एमां कोई नवाई नथी, पण समर्थ याचना करवा छतां जो न मळे, तो प्रश्न थाय के- केम न मळ्युं? तो एना जवाबमां कहेवाय के- भाई ! लाभान्तरायनो उदय हतो माटे मळ्युं नहि. परंतु याचनाना अभावथी लाभनो अभाव थयो. त्यां भले लाभान्तरायनो उदय न मानो तो कदाच चाले ! परंतु सारी रीते मागवा छतां पण ज्यारे न मळे, त्यां तो लाभान्तराय कर्म अवश्य मानवुं ज पडे. दानान्तराय आदि कर्ममां अतिव्याप्तिना वारण माटे "अलाभ प्रयोजक. मतिज्ञानावरणनी माफक बंने स्थिति जाणवी. (3) भोगान्तराय- उपघात वगरना अंगमां पण सामग्रीनी हाजरी होवा छतांय, अर्थात् पुष्पमाळा-चंदन वगेरे होवा छतां, जे कर्मना उदयथी माळा वगेरेने भोगवी शकतो नथी, ते कर्म भोगान्तराय" एम अर्थ समजवो. "अखंडित अंगवाळामां पण अने सामग्रीवाळामां पण आवुं पद प्रयोज्य प्रयोजकभावनी रक्षा माटे ज छे. भोगपद तो दानान्तराय आदि कर्ममां अतिव्याप्तिना वारण माटे छे. मतिज्ञानावरणनी माफक बंने स्थिति जाणवी. - भोग अने उपभोग ए शब्दो एकार्थवाचक रूप पर्याय नथी, एम जणाववा माटे भोग शब्दनो अर्थ कहे छे. एकवार भोग्य ते "भोग.' दा. त. फूल वगेरे. केम के- फूल वगेरे एकवार भोगवायेला फरीथी बीजी वार भोगमां आवता नथी, एटले एक वार भोगना साधन होवाथी भोग" तरीके कहेवाय छे, एम भाव समजवो. Page #275 -------------------------------------------------------------------------- ________________ 238 तत्त्वन्यायविभाकरे (4) उपभोगान्तराय- अखंडित अंग होवा छतां, सामग्री होवा छतां, उपभोगना असामर्थ्यमां हेतुभूत कर्म 'उपभोगान्तराय." उपभोग शब्दनो अर्थ वारंवार भोगयोग्य ते "उपभोग." अर्थात् एकवार भोगवायेला वस्त्र वगेरे फरी फरी भोगना माटे उपयोगमां आवे छे. एटले अनेकवार भोगना सानो उपभो' उपाय छ. Et. d. स्त्री वगैरे. shaanaa125॥नी भाई ने स्थिति सम4वी. (5) वीर्यान्तराय- निरोगी शरीर होवा छतां कार्यकाळमां युवानीमां पण वर्ततो जीव अल्प शक्तिवाळो थाय छे. साध्य एवा पण प्रयोजनकार्यमां जे कर्मना उदयथी प्रवृत्ति-पुरुषार्थ करतो नथी, ते कर्म वीयान्तराय. अहीं लक्षणनो विचार पूर्वनी माफक अने बंने स्थिति मतिज्ञानावरणनी माफक समजवी. आ वर्यान्तरायकर्मना उदयनुं आधिक्य पृथ्वी-पाणी-अग्नि-वायु-वनस्पतिमां छे. बेईन्द्रियथी छधस्थ अवस्थाना छेल्ला समय सुधी ते वीर्यान्तराय क्षयोपशम जनित (वीर्यना) तारतम्यथी वीर्यनी वृद्धि छे. उत्पन्न केवलज्ञानवाळा भगवानमां तो सर्व वायत्तरायनो क्षय छे. (क्षायिक वीर्यलब्धि.). आ पांच अंतरायो विभागवाक्यमां अंतरायपंचक शब्दथी kahela che. mATe kahe che ke - iti'- A pramo. mA पाथेय अंतराय शिघाती छ. अधुना चक्षुर्दर्शनावरणं वक्ति चक्षुषा सामान्यावगाहिबोधप्रतिरोधकं कर्म चक्षुर्दर्शनावरणम् । तद्भिन्नेन्द्रियेण मनसा च सामान्यावगाहिबोधप्रतिरोधकं कर्माचक्षुर्दर्शनावरणम् । 10 / चक्षुषेति । चक्षुर्जन्यसामान्यमात्रविषयकबोधप्रतिरोधकत्वे सति कर्मत्वं चक्षुर्दर्शनावरणस्य लक्षणम् । विशेष्यविशेषणकृत्यं पूर्ववत् । अचक्षुर्दर्शनावरणादौ व्यभिचारवारणाय चक्षुर्जन्येति, मतिज्ञानावरणविशेषेऽतिव्याप्तिवारणाय सामान्यमात्रविषयकेति । मात्रपदमप्यत एव । दर्शनमुपलब्धिः सामान्यार्थग्रहणं स्कन्धावारोपयोगवत्तदहर्जातबालदारकनयनोपलब्धिवद्वा व्युत्पन्नस्यापि । चक्षुषा दर्शनं चक्षुर्दर्शनमिति तत्त्वार्थवृत्तिः, चक्षुर्दशर्नावरणीयक्षयोपशमतोऽवबोधव्यापृतिमात्रसारं, सूक्ष्मजिज्ञासारूपमवग्रहप्राग्जन्म, मतिज्ञानावरणक्षयोपशमसम्भूतं, सामान्यमात्रग्राह्यवग्रहव्यङ्ग्यं स्कन्धावारोपयोगवच्चक्षुर्दर्शनमिति तत्त्वार्थहारिभद्रटीका । उभयविधव्याख्यानेन विषयविषयिसन्निपातानन्तरसमुद्भूतनिःशेषविशेषविमुखसद्विषयकं दर्शनमिति लभ्यते । विशुद्धनयेनेदम् । उपचारनयेन तु दृष्टिदर्शनं सामान्यविशेषात्मके वस्तुनि सामान्यबोधः, यथा वनमिदमिति । एवं पूर्वपूर्वज्ञानमुत्तरोत्तरविशेषविषयकज्ञानापेक्षया 1. दर्शनं हि पञ्चभिरिन्द्रियैर्भवति, चक्षुषोऽप्राप्यकारित्वेनेतरेन्द्रियाणाञ्च प्राप्यकारित्वेन चक्षुर्दर्शनमचक्षदर्शनमितीन्द्रियाश्रयणाद्दर्शनस्य द्वैविध्यात्तदपेक्षया द्वैविध्यमावरणस्य, एकधा सङ्ग्रहासम्भवात्, मनस्त्वनिन्द्रियमतस्तदर्शनस्याचक्षुर्दर्शनेन सङ्ग्रहोऽतः प्रथमं चक्षुर्दर्शनावरणमाह । Page #276 -------------------------------------------------------------------------- ________________ सूत्र - 20, अम: विरो 239 दर्शनमवधेयम् । देशघातीदम् । अस्य स्थिती मतिज्ञानावरणवत् । अचक्षुर्दर्शनावरणस्वरूपमाह, तद्भिन्नेन्द्रियेणेति । चक्षुर्भिन्नेन्द्रियेणेत्यर्थः, चक्षुर्दर्शनावरणवारणाय तद्भिनेति । मनसेति, मनोजन्येत्यर्थः, तथा च चक्षुभिन्नेन्द्रियमनोऽन्यतरजन्यसामान्यमात्रावगाहिबोधप्रतिरोधकत्वे सति कर्मत्वमचक्षुर्दर्शनावरणस्य लक्षणम् । कृत्यं पदानां स्पष्टमेव । देशघातीदम् । स्थिती अपि मतिज्ञानावरणवत् ॥ चक्षु-अचक्षुदर्शनावरणने जणावे छे[खरेखर, दर्शन पांच इन्द्रियोथी थाय छे. चक्षु अप्राप्यकारी होई अने चक्षु सिवायनी ईन्द्रियो प्राप्यकारी होई, चक्षुदर्शन-अचक्षुदर्शन, ए प्रमाणे ईन्द्रियोनी अपेक्षाए दर्शननी द्विविधता होई तेना आवरणनी द्विविधता छे; केम के- एक प्रकारे संग्रहनो असंभव che. mana to anindriya che, जेथी तेना दर्शननो अचक्षुदर्शन-चक्षुभिन्न ईन्द्रिय, अनिन्द्रियजन्य ए रूप अचक्षुदर्शनथी संग्रह थई जाय छे. एथी पहेलां चक्षुदर्शनने कहे छे.]. भावार्थ- चक्षु द्वारा (करणथी) सामान्य अवगाही बोधने (सामान्य उपयोगने) रोकनारुं कर्म चक्षुदर्शनावरण." चक्षुथी भिन्न ईन्द्रियो द्वारा अने मनकरणथी सामान्य अवगाही बोधने रोकनारुं कर्म अचक्षुर्दर्शनावरण." | विवेचन- अहीं आत्मा सामान्य विशेष उपयोग रूप स्वभाववाळो छे. ते आत्माना उपयोगमां ईन्द्रियो अने मन करणरूप द्वार छे. आत्मा करण द्वारा रूप आदि विषयोने जाणे che ane jue che. teno rodha करनारा कर्मो पण छे. अर्थात् चक्षु रूप करणजन्य रूपविषयक सामान्य अवगाही उपयोगने रोकनार कर्म, ते ऽचक्षुर्दर्शनावरण छे. चक्षुजन्य सामान्य मात्र विषयक बोध प्रतिबंधकत्व विशिष्ट कर्मत्व'- ए चक्षुर्दर्शनावरणनुं लक्षण छे. विशेष्य अने विशेषणनुं पदकृत्य पूर्वनी माफक समजवुं. अचक्षुदर्शनावरण आदिमां अतिव्याप्तिना वारण माटे "चक्षुजन्य बोध प्रतिबंधक कर्मत्व' मूकेल छे. मतिज्ञानावरण विशेषमां अतिव्याप्तिना वरण माटे "चक्षुर्जन्य सामान्य मात्र विषयक बोध "प्रतिबंधक कर्मत्व' मूकेल छे. मात्र पद पण एटला माटे ज छे. " दर्शन एटले उपलब्धि-सामान्य रूप अर्थनुं ग्रहण, जेम के- (महाविध्वानने पण) स्कंधवारनो उपयोग, सैन्यसमुदायना पडाव rU5 छावणीनो उपयोग, समुदाय-जाति वगेरेनो उपयोग, ते दर्शन; अथवा ते दिवसे जन्मेल बाळकने नयननी (दर्शननी) उपलब्धि. (दर्शन शब्दना अनेक अर्थो थाय छे. जेम के- सम्यग्दर्शन एटले सम्यफ श्रद्धानुं, दर्शन एटले सामान्य ग्रहण, दर्शन एटले आंख, दर्शन एटले शास्त्रमत, दर्शन एटले ईन्द्रियानिजियजन्य अर्थनी उपलब्धि-प्राप्ति वगेरे.) चक्षुकरणक दर्शन, चक्षुदर्शनएम तत्त्वार्थवृत्तिमां kathana che. Page #277 -------------------------------------------------------------------------- ________________ 240 तत्त्वन्यायविभाकरे तत्त्वार्थ हारिभद्र टीकामां करेल चक्षुर्दर्शननुं स्वरूप(1) चक्षुदर्शनावरणीय कर्मना क्षयोपशमथी अवबोध व्यापार मात्र जेमां सार छे तेवुं. (2) जे सूक्ष्म जिज्ञासा रूप छे, एटलुं ज नहि परंतु अवग्रहना पहेलां जेनी उत्पत्ति छे. (3) जे मतिज्ञानावरणना क्षयोपशमथी जन्य छे. (4) सामान्य मात्र ग्राहक अवग्रहथी जाणी शकाय तेवुं. (5) स्कंधावारना उपयोगनी माफक सामान्य उपयोग रूप 'चक्षुदर्शन' कहेवाय छे. आवी रीते बन्ने प्रकारना व्याख्यानथी इन्द्रियाथेना संबंध पछी जे पेदा थयेल सत् मात्रना विषयवाळो सामान्य बोध रूप "दर्शन'- एवो भाव प्राप्त थाय छे. [विषय संनिपात = समीचीन एटले भ्रान्ति वगेरेना अजनकपणाए अनुकूळ, निपात एटले योग्य देश आदिमां अवस्थान, तेना पछीथी उत्पन्न जे समस्त विशेषथी विमुख सतु मात्र विषयवाळो सामान्य बोध रूप "दर्शन- एम अर्थ प्राप्त थाय छे.]. आ अर्थ (अनाकार ज्ञान रूप दर्शन) विशुद्ध नय द्वारा छे. व्यवहारनयनी अपेक्षाए तो दृष्टि रूप दर्शन, (ज्ञानना प्रकार रूप ज दर्शन) सामान्य विशेषात्मक वस्तुमां सामान्य बोध (उपयोग). जेम के- आ वन छे. आ प्रमाणे पूर्व पूर्वनुं ज्ञान, उत्तरोत्तर विशेष विषयक ज्ञाननी अपेक्षाए दर्शन समजवुं. आ चक्षुर्दर्शनावरण देशघाती छे. मतिज्ञानावरणनी माफक बन्ने स्थिति जाणवी. अचक्षुदर्शनावरणने कहे छेचक्षुर्भिन्न ईन्द्रिय मनोडन्यतरजन्य सामान्य मात्र विषयक बोध प्रतिबंधक कर्मत्व'- आवुं लक्षण छे. आ लक्षणना पदोनुं कृत्य स्पष्ट ज छे. आ देशघाती छे. मतिज्ञानावरणनी माफक बन्ने स्थिति छे. अवधिदर्शनावरणमाचष्टेमूर्तद्रव्यविषयकप्रत्यक्षरूपसामान्यार्थग्रहणावरणहेतुः कर्मावधिदर्शनावरणम् । 11 / मूर्त्तद्रव्येति । अवधिज्ञानं हि मूर्त्तद्रव्यमात्रविषयकप्रत्यक्षरूपं तस्मिन् यत्सामान्यार्थग्रहणं तदावरणहेतुः कर्म अवधिदर्शनावरणमित्यर्थः । चक्षुर्दर्शनावरणादौ व्यभिचारवारणाय प्रत्यक्षान्तं, तस्य यावन्मूतमात्रविषयकदर्शनावरणरूपत्वाभावात् । अवधिज्ञानावरणादौ व्यभिचारवारणाय सामान्यार्थग्रहणेति । तथा चावधिज्ञानिनामवध्युपयोगे यत्सामान्यार्थग्रहणं तदावरणकारणं कर्मेति भावः । अत्र सर्वत्र दर्शनमनाकारं ज्ञानं साकारं बोध्यम् । स्थिती अपि मतिज्ञानावरणवत्, देशघातीदम् ॥ 1. नन्ववधिदर्शनिन उत्कृष्टतोऽप्येकवस्तुगतास्संख्येया असंख्येयाः पर्याया जघन्यतश्चत्वारः पर्याया उक्ताः पर्यायाश्च विशेषा एव, ते च ज्ञानस्यैव विषया न दर्शनस्य, तथा चावधिदर्शनस्यैवाभावेनावधिदर्शनावरणमेवाप्रसिद्धमिति चेत्सत्यम्, पर्यायैरपि घटशरावोदञ्चनादिभिर्मंदादिसामान्यमेव तथा विशिष्यते न पुनस्तेनएकान्तेन व्यतिरिच्यन्ते अतो मुख्यतया सामान्यं गौणतयाविशेषा अपि दर्शनस्य विषय इति न दर्शनाप्रसिद्धिः ॥ Page #278 -------------------------------------------------------------------------- ________________ सूत्र - 22-22, 54म: शिरो 241 अवधिदर्शनावरणने कहे छेभावार्थ- मूर्तद्रव्यविषयक प्रत्यक्ष रूप जे अवधिज्ञान छे, तेना पहेला समये जे मूर्तद्रव्यनिष्ठ सामान्य रूप अर्थना ग्रहणमां आवरण हेतुभूत जे कर्म, ते "अवधिदर्शनावरण." विवेचन- खरेखर, अवधिज्ञान मूर्त (रूपी) द्रव्यविषयक पारमार्थिक प्रत्यक्ष रूप छे. [साचे ज अवधिदर्शनीने उत्कृष्टथी पण एक वस्तुगत संख्याता-असंख्याता पर्यायो होय छे. जघन्यथी चार पर्यायो कहेल छे. पर्यायो एटले विशेषो ज. ते विशेष ज्ञानना ज विषयो थाय छे, दर्शनना नहि. तथा अवधिदर्शनना अभावथी ज अवधिदर्शनावरण अप्रसिद्ध ज छे ने? आवो जो सवाल che, to javAba e che ke घट-सरावलुं-ढांकण आदि रूप पर्यायोथी पण मृदु आदि सामान्य ज ते प्रकारे विशेषित कराय छे परंतु एकान्तथी ते मृदु आदि सामान्यथी घट आदि पर्यायो भिन्न नथी. एथी मुख्यताथी सामान्य अने गौणपणे विशेषो पण दर्शनना विषय रूप छे, माटे दर्शननी अप्रसिद्धि नथी.] ते अवधिज्ञाननो उपयोग ज्यारे थाय, त्यारे तेना पहेलां जे सामान्य रूप अर्थनुं ग्रहण छे, तेना आवरणमां हेतुभूत कर्म "avadhidarzanAvaraNa'Avo अर्थ समजवो. पदत्य- चक्षुदर्शनावरण आदिमां अतिव्याप्ति रूप व्यभिचारना वारण माटे "मूर्तद्रव्यविषयक प्रत्यक्ष इति पद मूकेल छे, कारण के- ते चक्षुदर्शनावरण आदि सकल मूर्त मात्र विषयक दर्शनावरण रूप नथी. अवधिज्ञानावरण आदिमां अतिव्याप्ति रूप व्यभिचारना वारण माटे "सामान्य अर्थग्रहण" इति पद मूकेल छे. तथाच अवधिज्ञानीओना अवधिना उपयोगमां पहेलां जे सामान्य रूप अर्थनुं ग्रहण छे, तेना आवरणमां "कारणभूत कर्म'- आवो भाव छे. अहीं के सर्वत्र दर्शन एटले अनाकार अने ज्ञान एटले साकार, एम समजवुं. आ कर्म देशघाती छे. मतिज्ञानावरणनी माफक बन्ने स्थिति विचारवी. अथ केवलदर्शनावरणस्वरूपमाह समस्तलोकालोकवर्तिमूर्त्तामूर्त्तद्रव्यविषयकगुणभूतविशेषकसामान्यरूपप्रत्यक्षप्रतिरोधकं कर्म केवलदर्शनावरणम् । इति दर्शनावरणचतुष्कम्, दर्शनलब्धिप्रतिबन्धकम् । 12 / समस्तेति । सकलानि यानि लोकालोकवर्तीनि मूर्तामूर्त्तद्रव्याणि तद्विषयकं गौणीकृताः विशेषा यस्मिन् तादृशं यत्सामान्यविषयकं प्रत्यक्षं तदावरणकारणं कर्मेत्यर्थः । केवलदर्शनमिदं केवलज्ञानोत्तरभावि, चक्षुर्दर्शनादीनि तु चक्षुर्ज्ञानादिपूर्वभावीनि, गौणीकृतसकलविशेषविषयकसामान्यप्रधानविषयकप्रत्यक्षज्ञानावरणकारणत्वे सति कर्मत्वं लक्षणं, अनाकारस्यास्य दर्शनस्य प्रत्यक्षत्वेनोत्कीर्तनं ज्ञानोत्तरकालभावित्वस्याव्यहितात्मद्रव्यसमुत्थत्वस्य निखिलसामान्यविशेषविषयकत्वस्य च सूचनाय, केवलं गुणप्रधानभावापेक्षया च तयोविशेषः । सर्वघातीदम् । अस्यापि जघन्योत्कृष्टा स्थितिर्मतिज्ञानावरणवत् । अथ Page #279 -------------------------------------------------------------------------- ________________ 242 तत्त्वन्यायविभाकरे मन:पर्यवदर्शनं नास्त्येव, मनोभावविषयकत्वेन सामान्यविषयकबोधानात्मकत्वेन साकारत्वात्तस्य, अतो दर्शनावरणानि चतुविधान्येव, तान्येव च विभागवाक्ये दर्शनावरणचतुष्क पदेनोक्तानीत्याह-इतीति । चत्वारीमानि दर्शनावरणानि दर्शनस्योद्गममेव प्रतिरुन्धन्ति तस्मादर्शनचतुष्कं दर्शनलब्धिप्रतिबन्धकमित्याह-दर्शनेति । तल्लब्धिरेव यदा प्रतिरुद्धा तदा कुतस्तदुपयोग इति भावः ॥ केवलदर्शनावरणना स्वरूपने कहे छेभावार्थ- समस्त लोक अने अलोकमां रहेल, मूर्त-अमूर्त द्रव्यविषयक गौण रूप विशेषवाळा सामान्य रूप विषयक प्रत्यक्षने रोकनारुं कर्म "केवलदर्शनावरण. आ प्रमाणे दर्शनावरणचतुष्क (चारनो समुदाय) दर्शनलब्धि प्रतिबंधक छे. विवेचन- लोकालोकवर्ती जे सकल मूर्तद्रव्यो अने अमूर्तद्रव्योने विषय करनारुं तथा विशेषोने गौण करनार, एवा सामान्य विषयनी मुख्यतावाळुं जे प्रत्यक्ष छे, तेने आवरण करनारुं कर्म. आ केवलदर्शन पछी होनार-वर्तनार छे. चक्षुद्र्शन vagere to चक्षुर्नानादिथी पूर्वे थनार छे. गौण करेल सकल विशेषोने विषय करनार अने सामान्य प्रधान रूपे विषय करनार पारमार्थिक प्रत्यक्ष ज्ञानना आवरणना कारणत्व विशिष्ट कर्मत्व, ए लक्षण छे. अनाकार एवुं केवलदर्शन प्रत्यक्ष रूप छे, केम के- केवलज्ञान पछीना काळमां थनार छे, अव्यवहित (साक्षा) आत्मा रूपी द्रव्यथी ज प्रादुर्भत-उत्पन्न थयेल छे अने समस्त सामान्य अने विशेष रूप विषयने विषय करनारुं छे. फक्त केवलज्ञानदर्शनमां जे भेद छे, ते गुणप्रधानभावनी अपेक्षाए छे. अर्थातु अहीं अनाकार एवा केवलदर्शननुं प्रत्यक्ष रूपे जे कथन करेल छे, ते केवलदर्शन केवलज्ञान पछी थनार छे. आत्म मात्र जन्य साक्षात्कारी छे. सकल सामान्य विशेषने विषय करे छे, एवी बाबत दर्शाववा माटे छे. आ केवलदर्शनावरण सर्वघाती छे. आनी बन्ने स्थिति मतिज्ञानावरणनी माफक जाणवी. हवे मन:पर्यव नामनुं दर्शन नथी ज, केम के-विशेष रूप मनोभावने विषय करे छे. सामान्य विषयक बोध रूप नहि होवाथी साकार होई मन:पर्यवज्ञान छे पण दर्शन नथी. माटे दर्शनावरण चार प्रकारनुं छे. विभागवाक्यमां ते दर्शनावरणो ऽदर्शनावरण चतुष्क" शब्दथी कहेल छे. आ चार दर्शनावरणो दर्शनना उद्दगमने (उत्पत्तिने) रोके छे, माटे दर्शनावरणचतुष्क दर्शनलब्धिप्रतिबंधक छे. मूलतः दर्शननी लब्धि(दर्शन आवरण क्षयोपशमनी प्राप्ति)नो प्रतिघात करनार छे. जयारे दर्शनलब्धि ज रोकाणी, तो पछी दर्शनलब्धि द्वारा थतो जे दर्शन रूप उपयोग तो क्यांथी ज संभवे ? केम के- कारणना अभावे कार्यनो अभाव छे. "मूर्व नाति लुप्त: शाला ?' अथ निद्रां लक्षयति चैतन्याविस्पष्टतापादकं सुखप्रबोधयोग्यावस्थाजनकं कर्म निद्रा । चैतन्यस्याविस्पष्टतापादकं दुःखप्रबोध्यावस्थाहेतुः कर्म निद्रानिद्रा । 13 / Page #280 -------------------------------------------------------------------------- ________________ सूत्र - 13, पञ्चमः किरणे 243 चैतन्येति । चैतन्यस्य याऽविस्पष्टता तमसाऽऽवृतघटवदवस्थानं, निद्रोदयाद्धि जीवस्तमोऽवस्थायामवस्थितो भवति, तस्या आपादकं सुखेनानायासेन योऽयं प्रबोधः, नखच्छोटिकादिमात्रेणैवावबोधस्तद्योग्यावस्था निद्रावस्थेत्युच्यते तज्जनकं कर्मापि निद्रा कारणे कार्योपचारादत एव न जहल्लिङ्गत्वं निद्राशब्दस्येति भावार्थः । चैतन्याविस्पष्टतापादकत्वे सति कर्मत्वस्य निद्रानिद्रायां सत्त्वात्तद्वारणाय सुखप्रबोधयोग्यावस्थाजनकत्वे सतीति । शुभकर्ममात्रस्य सामन्येनात्मनः सुखप्रबोधयोग्यावस्थाजनकत्वसंशयव्युदासाय चैतन्यस्याविस्पष्टतापादकत्वे सतीत्युक्तं न शुभकर्म चैतन्यस्याविस्पष्टतापादकमतो न दोषः । यद्यपि पापकर्म चैन्याविस्पष्टतापादकं, तथापि न निद्रातिरिक्तं तत्सुखप्रबोधयोग्यावस्थाजनकमतो न दोषः । अस्या उत्कृष्टा स्थितिः त्रिंशत्सागरोपमकोटीकोट्यो वर्षसहस्रत्रितयञ्चाबाधा, जघन्या तु सागरोपमस्य त्रयस्सप्तभागाः पल्योपमासंखयेयभागेन न्यूना अन्तर्मुहूर्तञ्चाबाधा । निद्रानिद्रां लक्षयति-चैतन्यस्येति । चैतन्याविस्पष्टतापादकत्वे सति दुःखप्रबोधयोग्यावस्थापादकत्वे च सति कर्मत्वं लक्षणार्थः, मिथ्यात्वमोहनीयादिकर्मणां दुःखप्रबोधयोग्यावस्थापादकत्वाच्चैतन्यस्याविस्पष्टतापादकत्वाच्चानातिव्याप्तिवारणाय दुःखप्रबोध्यस्वापावस्थापादकत्वे सति कर्मत्वस्य विवक्षितत्वे चैतन्यस्याविस्पष्टतापादकत्वे सतीति पदं न देयमेव, अन्यपदप्रयोजनं पूर्ववत् । निद्रातोऽतिशायिनी निद्रेति मध्यमपदलोपिसमासेन निद्रानिद्रा निष्पन्नेति बोध्यम् । अस्याः स्थिती निद्रावत् ॥ निद्रानुं सक्षमता छ्भावार्थ- चैतन्यनी विशेष अस्पष्टताने करनारुं सुखपूर्वक (जागी) जगाडी शकाय एवी अवस्थानुं 125 निद्रा.' चैतन्यनी अविस्पष्टताने करनारुं दुःखपूर्वक (जागी) जगाडी शकाय ए अवस्थानुं हेतुभूतकर्म 'निद्रनिद्रा.' विवेचन- चैतन्यनी जे अविस्पष्टता एटले अंधकारथी घेरायेला घडानी माफक अवस्थान (अवस्था) साथे ज निद्राना उदयथी जीव अंधकारवाळी अवस्थामां रहेलो थाय छे. ते अविस्पष्टताने करनारुं, महेनत वगर सुखपूर्वक जे आ प्रबोध, नखछोटीका आदि (बीजाना चपटी वागडवा आदि) मात्रथी ज जागवुं, तेने योग्य अवस्था अनिद्रा अवस्थामां कहेवाय छे. तेनुं जनककर्म पण "निद्रा छे, केम के- कारणमां कार्यनो आरोप ___थाय छे. महानिद्रा za06 महति छ. (vyA429प्रसिद्ध नियत लिंगवाणो छ.) जो "चैतन्याविस्पष्टता आपादकत्व विशिष्ट कर्मत्व' एटलुं ज लक्षण करवामां आवे, तो निद्रानिद्रामां अतिव्याप्तिना वारण माटे सुखप्रबोधयोग्य अवस्था जनकल्वे सति आवुं विशेषण मूकेल che. Page #281 -------------------------------------------------------------------------- ________________ 244 तत्त्वन्यायविभाकरे शुभ कर्म मात्र सामान्यथी आत्मानी सुखप्रबोधयोग्य अवस्थानुं जनक होई, शुभ कर्म मात्रमां सुखप्रबोधयोग्य अवस्थाना संशयना व्यवच्छेद माटे "चैतन्याविस्पष्टता आपादकत्वे सति एवुं विशेषण दल मूकेल छे, केम के- शुभ कर्म चैतन्याविस्पष्टता आपादक नथी माटे दोष नथी. जो के पापकर्म चैतन्यनी अविस्पष्टताने करनारुं che, to पण निद्रा सिवाय ते पापकर्म सुखप्रबोधयोग्य अवस्थाजनक छे, माटे दोष नथी, आ निद्रा रूप कर्मनी उत्कृष्ट स्थिति त्रीश कोडाकोडी सागरोपम. अबाधाकाळ त्रण हजार वर्ष. जघन्य स्थिति सागरोपमना त्रण सातीया (सप्तम) भागो, पल्योपमना असंख्यातभागे न्यून. अबाधाकाळ अंतर्मुहूर्त. निद्रानिद्रानुं लक्षण कहे छेचैतन्यनी अविस्पष्टता आपादत्वे सति, दुःखप्रबोधयोग्य अवस्था जनकल्वे सति कर्मत्व, ए लक्षणनो अर्थ छे. दुःखप्रबोधयोग्य अवस्था आपादक होई, चैतन्य अविस्पष्टताजनक होई मिथ्यात्वमोहनीय आदि कर्मोमां अतिव्याप्तिना वारण माटे ऽदुःप्रबोधयोग्य स्वाप अवस्था आपादत्वे सति कर्मत्व, ए रूप लक्षणनी विवला होई, "चैतन्याविस्पष्टता आपादकत्वे सति' आवुं पद मूकवुं नहि. बीजा पदनुं प्रयोजन पूर्वनी माफक समजवुं. निद्रानिद्रा शब्दनी सिद्धि-निद्राथी चढीयाती निद्रा- "निद्रानिद्रा' अहीं मध्यम पदलोपी समास छे. (शाकप्रियः पार्थिवः शाकपार्थिवनी माफक मूयरबंसक आदि रूप तत्परुषो निपातसिद्ध छे.) आनी बंने स्थिति निद्रावत् छे. अथ प्रचलामाह___उपविष्टस्योत्थितस्य वा चैतन्याविस्पष्टतापादकं कर्म प्रचला । 14 / उपविष्टस्येति । प्रचलयत्यात्मानमिति प्रचला, स्वापावस्थाविशेषोऽयम् । अवस्थायाष्मस्यामुपविष्ट ऊर्ध्वस्थितो वा प्रचलयति विघूर्णयत्यात्मानं, अत्र चैतन्यस्याविस्पष्टता च विनिवृत्तेन्द्रियत्वत्प्रीतिलवमात्रनिदाना नेत्रगात्रक्रियाफला विज्ञेया, ईदृशविपाकप्रापकं कर्मापिप्रचलेत्युच्यते तथा चोपवेशनोत्थानकालावच्छिन्नस्थितिमत्पुरुषसम्बन्धिस्वापप्रयुक्तचैतन्याविस्पष्टतापादकत्वे सति कर्मत्वं लक्षणम् । निद्रादावतिव्याप्तिवारणाय सम्बन्ध्यन्तम् । प्रचलाप्रचलादावतिव्याप्तिवारणाय स्थितिमदिति । निद्रादावतिव्याप्तिवारणायोपवेशनोत्थानकालावच्छिनेति । निद्रायां निद्रानिद्रायां च पुरुषो हि शेते । शोकश्रममदादिप्रभवेयं प्रचला । स्थिती निद्रावत् ॥ Page #282 -------------------------------------------------------------------------- ________________ सूत्र - 24-2-26, अम: शिरो 245 प्रचलानुं निरूपण भावार्थ-बेठेलानी के उभेलानी चैतन्यनी अविस्पष्टताने करनारुं कर्म 'प्रचला." विवेचन- प्रचला एटले आत्माने निद्रा वगेरेथी झोकां खातो करी दे छे. आ विशिष्ट स्वाप अवस्था छे. अहीं चैतन्यनी अविस्पष्टता एटले ईन्द्रियादि, पोतपोताना विषयोथी निवृत्त होवाथी, प्रीतिना लवलेश मात्र रूप कारणजन्य, नेत्र अने शरीरनी क्रिया रूप फळवाळी चैतन्यनी अविस्पष्टता समजवी. आवा विपाकने पमाडनारुं कर्म पण 'प्रचला' कहेवाय छे. तथाच उपवेशन (बेसवुं) उत्थान (उभा रहेवुं)ना काळविशिष्ट स्थितिवाळा पुरुष संबंधी "विशिष्ट स्वापजन्य चैतन्यनी अविस्पष्टता कारकत्व विशिष्ट कर्मत्व' ए लक्षण छे. पदकृत्य- निद्रा आदिमां अतिव्याप्तिना वारण माटे "उपलेशनोत्थान कालावच्छिन्न स्थिति पुरुष संबंधी' रूप पद मूकेल छे. प्रचलाप्रचला आदिमां अतिव्याप्तिना वारण माटे "स्थितिमतुं' एवुं पद मूकेल छे. निद्रा आदिमां अतिव्याप्तिना वारण माटे उपनिवेशन उत्थान कालावच्छिन्न" आवुं पद राखेल छे, केम के- निद्रामां अने निद्रानिद्रामां पुरुष पलंग-शप्या वगेरेमां ऊंघी जाय छे. शोक-परिश्रम-मद आदिथी नशाबाज चीज द्वारा) पेदा थनारी आ प्रचला छे. निद्रानी माफक बने स्थिति समजवी. प्रचलाप्रचलामाह चक्रममाणस्य चैतन्याविस्पष्टतापादकं कर्म प्रचलाप्रचला । 15 / चङ्क्रममाणस्येति । चङ्क्रमणकालावच्छिन्नपुरुषसम्बन्धिस्वापप्रयुक्तचैतन्याविस्पष्टतापादकत्वे सति कर्मत्वं लक्षणम्, कृत्यं स्पष्टम् । स्थिती अपि निद्रावत् ॥ प्रचलाप्रचलाभावार्थ- चंक्रमण करता चालता) जीवनी चैतन्यनी अविस्पष्टतानुं कारक कर्म 'प्रचलामचला." विवेचन- प्रचलप्रचलानुं लक्षण-चंक्रमणकाळविशिष्ट पुरुष संबंधी स्वापजन्य चैतन्य अविस्पष्टतानुं कारत्व विशिष्टकर्मत्व, ए लक्षण छे. पदकृत्य स्पष्ट छे. आ प्रचलाप्रचलानी बन्ने स्थिति निद्रानी माफक समजवी. - त्याद्धिमारं- जाग्रदवस्थाऽध्यवसितार्थसाधनविषयस्वापावस्थाप्रयोजकं कर्म स्त्यानद्धिः, इति दर्शनलब्ध्यावारकं निद्रापञ्चकम् । 16 / Page #283 -------------------------------------------------------------------------- ________________ 246 तत्त्वन्यायविभाकरे जाग्रदवस्थेति । स्त्याना पिण्डीभूता ऋद्धिरात्मशक्तिरूपा यस्यां सा स्त्यानद्धिः, स्त्यानगृद्धिरपि नामान्तरं, स्त्याना बहुत्वेन संघातमापन्ना गृद्धिरभिकाङ्क्षा, जाग्रदवस्थाऽध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः । ईदृशावस्थापनस्य प्रथमसंहननस्योत्कर्षतः केशवार्द्धबलसदृशी शक्तिरुपजायते प्रवचने प्रसिद्धोऽयमर्थः । तथा च जाग्रदवस्थाध्यवसितार्थसाधनविषयकस्वापावस्थाप्रयोजकत्वे सति कर्मत्वं लक्षणं निद्रादिवारणाय विषयकान्तम् । निद्रावदेवास्या उभयविधा स्थितिः । निद्रापञ्चकमिदं प्राप्ताया दर्शनोपलब्धेरुपघातं करोतीत्याह-इतीति, न तु दर्शनावरणचतुष्टयवन्मूलत एव दर्शनलब्धिमुपहन्तीति । अत्रेदं विज्ञेयं दर्शनावरणं बन्धे उदये सत्तायां च कदाचिच्चतुर्धा षोढा नवधा प्राप्यते यदा बन्धादिषु चतुर्धा विवक्ष्यते तदा पूर्वोदितं दर्शनावरणचतुष्कं विज्ञेयम् । तदेव निद्राप्रचलाभ्यां षोढा भवति तदा तु दर्शनावरणषट्कमुच्यते । तदेव च निद्रादिपञ्चभिर्युतं नवधा भवत्येतदेव च विभागे दर्शनावरणनवकमित्युक्तमिति ॥ स्वाद्धिनिद्रा निरूपणभावार्थ- जागृत अवस्थामां निधरेल कार्यनी सिद्धिना विषयवाळी स्वाप अवस्थामां प्रयोजक कर्म स्यानद्धि. आ प्रमाणे प्राप्तदर्शन लब्धिने आवनार निद्रापंचक छे. विवेचन- म्यानद्धिनो शब्दार्थ-म्यान एटले एकत्रित थयेली आत्मशक्ति रूप ऋद्धि जेमां छे, ते ऽस्त्यानद्धि.' आनुं बीजुं नाम "स्यानगृद्धि छे. एटले मोटाभागे समुदायने पामेली गृद्धि एटले जाग्र अवस्थामां निधरिल कार्यनी सिद्धिना विषयवाळी अभिकांक्षा जे स्वाप अवस्थामां छे, ते "स्यानगृद्धि." आवी अवस्थाने पामेलो जो प्रथम संघयणवाळो होय, तो तेने उत्कृष्ट रीते वासुदेवना अर्धाबळ सरखी शक्ति पेदा थाय छे. प्रवचनमां आ अर्थ प्रसिद्ध छे. तथाच जाग्रद् अवस्था निश्चित कार्यसाधन विषयवाळी स्वाप अवस्थानुं प्रयोजक कर्मत्व, ए लक्षण छे. पदकृत्य- निद्रा आदिमां अतिव्याप्तिना वारण माटे "जाग्रदावडाडध्यवसितार्थ साधनविषयक एवुं पद मूकेल छे. निद्रानी माफक आनी बन्ने स्थिति जाणवी. आ निद्रापंचक प्राप्तदर्शन रूप उपलब्धिनो उपघात kare che, mATe kahe che ke- 'darzanalabdhine ढांकनार निद्रापंचक छे. परंतु आ निद्रापंचक दर्शनावरण चतुष्कनी माफक मूळथी ज दर्शनलब्धिनो उपघात करता नथी. अहीं आ जाणवुं जोईए के-दर्शनावरणकर्म बंधमां, उदयमां अने सत्तामां कदाच चार प्रकारे, छ प्रकारे Page #284 -------------------------------------------------------------------------- ________________ सूत्र - 17, पञ्चमः किरणे 247 के नव प्रकारे प्राप्त थाय छे. ज्यारे बंध आदिमां चार प्रकारे विवक्षित कराय, त्यारे पूर्वकथित "shnaa129|ytusstt' sema le-teg. जयारे निद्रा अने प्रचलानी साथे ते ज दर्शनावरण चतुष्क छे प्रकारे विवलित कराय छे, त्यारे to 'shnaa125| षट' उपाय छे. जयारे ते ज दर्शनावरण चतुष्क निद्रादि पांचथी युक्त नव प्रकारे विवक्षित थाय छे, त्यारे 'दर्शनावरण नवक' विभागवाक्यमां करेल छे. [जघन्य-मध्यम अवस्था भजनारने पण संहनननी अपेक्षाए यानद्धि संभवे ज छे. ते त्यानगृद्धि दंतमोदक मांस आदि दष्टान्तथी प्रसिद्ध छे. कोई एक प्रदेशमां कोई नानो साधु हाथी वडे दिवसे ठोकर खाईने पडेलो, ते हाथी प्रत्ये अभिनिवेश (द्रष-हाथीना दांत लेवा माटे मनना आग्रह) ने पामेलो रात्रे स्वाद्धि निद्रामां वर्ततो ऊठीने, ते हाथीना बे दंतशूल उखाडी पोताना उपाश्रयना द्वार आगळ फेंकीने फरीथी सूई गयो वगेरे.]. अथ नीचैर्गोत्रमाह नीचकुलजन्मनिदानं तिरस्कारोत्पादकं कर्म नीचैर्गोत्रम् । 17 / नीचकुलेति । नीचकुलं हीनजात्यादिः, चण्डालमौष्टिकव्याधादयः । तत्र यज्जन्माऽऽविर्भावस्तन्निदानं निन्दादितिरस्कारोत्पादकञ्च यत्कर्म तन्नीचैर्गोत्रमित्यर्थः । नीचकुलजन्मनिदानत्वे सति तिरस्कारोत्पादकत्वे च सति कर्मत्वं लक्षणम्, विशेषणविशेष्यकृत्यं पूर्ववत् । सामान्येन पापकर्ममात्रस्य तिरस्कारोत्पादकत्वान्नीचकुलजन्मनिदानत्वे सतीत्युक्तम् । न केवलं नीचैर्गोत्रं नीचकुलस्योत्पत्तौ निबन्धनं तथा च सति तत्रोत्पादानन्तरं तस्याभावप्रसङ्गेन संक्रमणोद्वर्त्तनादिकं तदानीं तस्य न स्यात्, अतस्तिरस्कारोत्पादकत्वे च सतीत्युक्तं, तेन न निमित्तकारणमात्रमिदं दण्डादिवत्, येन संक्रमणोद्वर्तनादिकं न स्यात्, अपि त्वसमवायिकारणतुल्यं, तेन नीचकुलजस्यापि नोच्चैर्गोत्रोदयविरोधः । तदानीं नीचकुलजन्मनिदानतिरस्कारोत्पादककर्माभावात् । उच्चैर्गोत्रोदये हि न तिरस्कारो भवतीति । अस्य विंशतिसागरोपमकोटीकोट्यः परा स्थितिरबाधा वर्षसहस्रद्वयम्, जघन्या त्वष्टौ मुहूर्ताः, अबाधा चान्तर्मुहूर्तम् ॥ नीच गोत्रभावार्थ- नीच कुळमां जन्मना निदानभूत, तिरस्कारनी उत्पत्तिमां कारणभूत कर्म 'नीच गोत्र.' विवेयन- नाय हुण दो डीन जति 3.4भ :- यंलो (Salt), भौष्टि: (सोनी, मुहाथी तलवारनी bhu4थी 43नारी-योरी 42नारी) शौनि: (भांस वेयना2-OMALS) vyA5 (शरी-भाछीमा2) Page #285 -------------------------------------------------------------------------- ________________ 248 तत्त्वन्यायविभाकरे वगेरे. ते नीच कुळमां जन्मना आविर्भावमां निदानभूत, निंदा आदि द्वारा तिरस्कारनुं उत्पादक जे कर्म, ते 'नीच गोत्र' आवो अर्थ छे. नीच कुल जन्मनिदानत्वे सति, तिरस्कारोत्पादकत्वे सति कर्मत्व'- ए लक्षण छे. विशेषण-विशेष्य कृत्य पूर्वनी माफक समजवुं. सामान्यथी पापकर्म मात्र तिरस्कारोत्पादक छे, माटे 'नीच कुळ जन्मनिदानवे सति' एम कहेल छे. केवळ नीच गोत्र ज नीच कुळना जन्ममां कारण नथी. एम जो मानवामां आवे, तो ते नीच कुळमां जन्म थया बाद ते नीचगोत्रकर्मना अभावनो प्रसंग आववाथी, ते नीच गोत्रना ते वखते संक्रमणउद्वर्तन वगेरे न थाय ! एथी तिरस्कारोत्पादकत्वे सति' एम कहेल छे. तेथी आ नीच गोत्र, दंड आदिनी माफक मात्र निमित्तकारण नथी, के जेथी संक्रमण-उद्वर्तन आदि न थाय ! परंतु असमवायि कारण सरखुं छे. तेथी नीच कुळमां जन्मनारमां उच्च गोत्रना उदयनो विरोध (अभाव) नथी, केम के- ते वखते नीच कुळना जन्मना निदानभूत-तिरस्कार उत्पादक कर्मनो अभाव छे. उच्च गोत्रना उदयमां खरेखर तिरस्कार थतो नथी. आ कर्मनी उत्कृष्ट स्थिति विश कोडाकोडी सागरोपम. अबाधाकाळ बे हजार वर्ष. जघन्य स्थिति आठ मुहूर्त. अबाधाकाळ अंतर्मुहूर्त. असातवेदनीयं लक्षयति दुःखविशेषोपलब्धिकारणं कर्मासातवेदनीयम् । 18 / / दुःखविशेषेति । दुःखं जन्मजरामरणप्रियवियोगानिष्टसंयोगव्याधिबन्धादिजन्यं शारीरिक बहुविधं मानसं वाऽतिदुस्सहं परिणतिविशेषरूपं तदुपलब्धेः कारणं यत्कर्म तदसातवेदनीयमित्यर्थः । विशेष्यविशेषणदलप्रयोजनं स्फुटम् । दुःखविशेषपदेन च वैलक्षण्यबोधकेन दुःखं प्राणिनां केवलपुण्यापकर्षमात्रजनितं न भवति किन्तु स्वानुरूपकर्मप्रकर्षजनितं वेदनाप्रकर्षानुभवरूपत्वात्, अन्यथा दुःखमिदं पुण्यसम्पाद्येष्टाहारापचयमात्रादेव भवेत्, न तु पापोपचयसम्पाद्यानिष्टाहारादिरूपविपरीतबाह्यसाधनप्रकर्षमपेक्षतेति, दुःखविशेषानुभूतेः सकलपापकर्मसाधारण्येऽपि वेदनीयोत्तरप्रकृतेरेव साक्षात्तद्धेतुत्वमिति च सूच्यते । त्रिंशत्सागरोपमकोटीकोट्योऽस्य परा स्थितिः, जघन्या सागरोपमस्य त्रयस्सप्तभागाः पल्योपमासंख्येयभागेन न्यूनाः, सूक्ष्मसंपराये जघन्या द्वादश मुहूर्ताः ॥ असतावेदनीयनुं लक्षणभावार्थ- विशिष्ट दु:खनी प्राप्तिमां कारणभूत कर्म "असतावेदनीय." विवेचन- दुःख एटले जन्म-जरा-मरण-ईष्टवियोग-अनिष्टसंयोग-व्याधि-बंधन आदि जन्य शरीर संबंधी अनेक प्रकारनुं अथवा अत्यंत दुःसह, परिणतिविशेष रूप मानसिक दुःख, ते विशिष्ट दुःखनी प्राप्तिमां कारणभूत जे कर्म, ते "असातवेदनीय che. Page #286 -------------------------------------------------------------------------- ________________ सूत्र - 28-21, पश्चम: विने 249 विशेष्य अने विशेषण दलनुं प्रयोजन स्पष्ट छे. विलक्षणता (अपूर्वता) बोधक दु:खविशेष पदथी प्राणीओनुं दुःख केवळ पुण्यना अपकर्ष मात्रथी (जघन्य पुण्य) जन्य नथी, परंतु स्व अनुरूप कर्म प्रकर्षथी जन्य छे, केम के- उत्कृष्ट वेदनाना अनुभव रूप छे. जो स्वानुरूप कर्म प्रकर्षजन्य दुःख नहि मानवामां आवे, तो आ दुःख, पुण्यजन्य इष्ट आहार आदिना अपचय (हानि) मात्रथी ज थाय ! परंतु पापना पूंजथी जन्य अनिष्ट आहार आदि रूप विपरीत बाह्य साधनना प्रकर्षनी अपेक्षा न करे ! विशिष्ट दुःखनो अनुभव, सकल पापकर्म साधारण होवा छतां वेदनीयनी उत्तरप्रकृति रूप असातवेदनीयज साक्षात् (अव्यवहित) दुःखविशेष प्रत्ये हेतु छे. आम सूचन थाय छे. आ कर्मनी उत्कृष्ट स्थिति त्रीश कोडाकोडी सागरोपम. जघन्य स्थिति सागरोपमना त्रण सप्तम भागो, पल्योपमना असंख्यातमा भागे न्यून. सूक्ष्म संपरायमां जघन्य बार मुहूर्तनी छे. अथ मिथ्यात्वमोहनीयमाख्याति तत्त्वार्थश्रद्धाप्रतिबन्धकं कर्म मिथ्यात्वमोहनीयम् । 19 / तत्त्वार्थेति । मिथ्यात्वं नाम दर्शनाख्यस्य मोहनीयस्य त्रिभेदस्य मिथ्यात्वसम्यक्त्व मिश्ररूपस्यैको भेदः, तच्च सर्वज्ञप्रणीततत्त्वार्थेषु श्रद्धावैमुख्यकारित्वेन बन्धकत्वेन च मोहनीयम् । सम्यक्त्वमिश्रभेदौ त्वध्यवसायविशेषेण शोधितस्य तस्यैव परिणामविशेषौ, तन्मिथ्यात्वमाभिग्रहिकानाभिग्रहिकसांशयिकादिभेदेनानेकविधमपि यथावस्थितवस्तुतत्त्वश्रद्धाननिरोधकत्वेनैकरूपतया विवक्षितम् । अस्य परा स्थितिः सप्ततिसागरोपमकोटीकोट्यः, अबाधाकालस्सप्तवर्षसहस्राणि जघन्या तु सागरोपमस्य सप्तभागाः पल्योपमासंख्येयभागेन न्यूना:, गवाधा वान्तर्मुहूर्तम् ॥ मिथ्यात्वमोहनीयनुं लक्षण भावार्थ- तत्त्वार्थश्रद्धा प्रतिबंधक कर्म 'मिथ्यात्वमोहनीय.' विवेचन- मिथ्यात्व ए मिथ्यात्व, सम्यक्त्व अने मिश्र रूप त्रण भेदवाळा दर्शननामक मोहनीयनो एक भेद रूप छे. वळी ते मिथ्यात्व, श्री सर्वज्ञभगवंते कहेल तत्त्वभूत अर्थो प्रत्ये श्रद्धाथी विमुखता (अभाव) करनार होई अने बंध रूप होई मोहनीयमिथ्यात्वमोहनीय छे. अध्यवसायविशेषथी शोधायेल ते मिथ्यात्वमोहनीयना विशिष्ट परिणाम रूप सम्यक्त्व-मिश्र रूप बे भेदो छे. [एक रूपवाळा मिथ्यात्व पुद्गलो बंधायेला होता कर्ता वडे (आत्मा वडे) पोताना विशिष्ट अध्यवसायथी सर्वथा शुद्ध करायेला, मिथ्यात्वपणाना परिणामना त्यागने पमाडायेला अथवा सम्यक्त्वपरिणामनी प्राप्तिने पामेला सम्यक्त्वना व्यवहा2ने भजनारा थाय छे, तेमज अर्ध (थोडा) शुद्धमिश्र-सम्यग् मिथ्यात्वना व्यवहारवाळा थाय che. A be बंधाता नथी. एक मिथ्यात्वमोहनीय बंधाय che.] Page #287 -------------------------------------------------------------------------- ________________ 250 तत्त्वन्यायविभाकरे ते मिथ्यात्व आभिग्रहिक-अनाभिग्रहिक-सांशयिक आदि भेदथी अनेक प्रकारनुं होवा छतां, यथार्थ वस्तुतत्त्वविषयक श्रद्धा प्रतिबंधकत्व रूप एकरूपताथी अधिकृत करेल छे. आ कर्मनी उत्कृष्ट स्थिति-सीत्तेर कोडाकोडी सागरोपम. अबाधाकाळ-सात हजार वर्ष. जघन्यस्थिति-सागरोपमना सातीया भागो, पल्योपमना असंख्यातमा भागे न्यून. अबाधाकाळ संत डूत. स्थावरनामाचष्टे प्रातिकूल्येऽपि स्थानान्तरगमनाभावप्रयोजकं कर्म स्थावरनाम । 20 / प्रातिकूल्येऽपीति । प्रातिकूल्ये सत्यपि स्थानान्तरगमनाभावप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः । न च स्थानान्तरगमनाभावे न प्रयोजकं कर्म, सिद्धानां धर्मादीनाञ्च कर्माभावेऽपि स्थानान्तरगमनाभावादिति वाच्यम्, प्रातिकूल्यप्रयुक्तं यत्स्थानान्तरगमनं तदभावे कर्मण एव प्रयोजकत्वात्, अत एव न तेजोवाय्वोरव्याप्तिः । नहि तयोर्गमनं प्रातिकूल्यप्रयुक्तं, किन्तु स्वाभाविकं, अतः प्रातिकूल्यप्रयुक्तस्थानान्तरगमनाभावस्तयोरप्यस्त्येव तत्र च कर्मैव प्रयोजकमिति भावः । स्थावरनामकर्मोदयादेव पृथिव्यतेजोवायुवनस्पतीनां स्थानशीलत्वम् । विंशतिसागरोपमकोटीकोट्योऽस्य परा स्थितिवर्षसहस्रद्वयमबाधा । सागरोपमस्य सप्तभागाः पल्योपमासंख्येयभागेन न्यूना जघन्या, अबाधा त्वन्तर्मुहूर्तम् । / स्थावरनाम कर्मभावार्थ- प्रतिकूळता उपस्थित थवाथी बीजा स्थानमां गमनना अभावमां प्रयोजकभूत कर्म 'स्थावरनाम.' विवेचन-स्थावरनामकर्मनो लक्षणार्थ- प्रतिकूळता उपस्थित थवाथी पण स्थानांतरगमनना अभावमां प्रयोजकत्व विशिष्ट कर्मत्व, ए लक्षणनो अर्थ समजवो. शंकाने स्थानांतरनी प्राप्तिना अभावमां कर्म प्रयोजक नथी, केम के सिद्धोमां अने धर्मास्तिकाय आदिमां कर्मना अभावमां पण स्थानांतरमां गमननो अभाव छे ज ने? समाधान-प्रतिकूळताजन्य जे स्थानांतरगमनछे, ते स्थानांतरगमनना अभावमां कर्म ज प्रयोजक छे. एथी ज तेजस्काय अने वायुमां अव्याप्ति नथी, केम के- ते तेजस्काय अने वायुस्कायनुं गमन प्रतिकूळता प्रयुत (4न्य) नथी. स्थावरनामभन यहोवा छतै स्वाभावि deg4 मन (यसनाठिया) छ. 1. तेजोवाय्वोस्तु स्थावरनामकर्मोदयेऽपि चलनं स्वाभाविकमेव, न पुनरुष्णाद्यभितापेन द्वीन्द्रियादीनामिवविशिष्टमिति ॥ Page #288 -------------------------------------------------------------------------- ________________ सूत्र - 20-21,पद्मम: रिने 251 [तेजस्काय अने वायुकायनुं स्थावरनामकर्मनो उदय होवा छतां पण चलन स्वाभाविक ज छे. नहि के बेईन्द्रिय आदिनी माफक ऊष्ण आदिना तापथी स्थानांतरगमन रूप ईच्छापूर्वकनुं विशिष्ट गमन.] एथी 'प्रातिकूल्य प्रयुक्त स्थानांतरगमननो अभाव' ते तेजस्काय अने वायुकायमां पण छे ज अने त्यां ज कर्म ज प्रयोजक छे, आवो भाव समजवो. स्थावरनामकर्मना उदयथी ज पृथ्वी-अद्-तेजस्काय-वायु-वनस्पतिनुं स्थानशीलत्व (चलन हो या न हो) परंतु स्थावरत्व जाणवुं. वीस सागरोपम कोडाकोडी आनी उत्कृष्ट sthiti che. be हजार वर्षनी अबाधा. जघन्यसागरोपमना सात भागो, पल्योपमना असंख्यातमा भागे न्यून. अबाधा अंतर्मुहुर्त. सूक्ष्मनाम स्वरूपयति सूक्ष्मपृथिव्यादिकायेषूत्पत्तिनिदानं कर्म सूक्ष्मनाम । यथा सर्वलोकवर्त्तिनां निगोदादीनाम् । 21 / सूक्ष्मेति । यदुदयादितरजीवानुग्रहोपघातायोग्यसूक्ष्मशरीरनिर्वृत्तिः तत्कर्मेति भावः । यस्य कर्मण उदयान्नियतमेवैकैकस्य वा समुदितानां बहूनां वा जन्तुशरीराणामदृश्यत्वं न चक्षुर्ग्राह्यत्वं तादृशं कर्मेति तात्पर्यार्थः । बादरशरीरन्तु कदाचिददृश्यं कदाचिच्च दृश्यमतो नियतमेवेत्युक्तम् । तथा च नियतादृश्यशरीरप्राप्तिहेतुत्वे सति कर्मत्वं लक्षणम् । अस्योत्कृष्टस्थितिरष्टादशसागरोपमकोटीकोट्यः, अष्टादशवर्षसहस्राण्यबाधा । जघन्या तु स्थावरनामवत् । निदर्शनं सूक्ष्मनामकर्मभाजामाह यथेति ॥ सूक्ष्मनामनिरूपण भावार्थ- सूक्ष्म पृथ्वी आदि कायोमां उत्पत्तिना निदानभूत कर्म 'सूक्ष्मनाम.' जेम के- सर्वलोकवर्ती निगोद आदि जीवोने सूक्ष्मनाम. विवेचन- जे कर्मना उदयथी इतर जीवोना अनुग्रह (गुण) उपघात (विनाश)ने अयोग्य सूक्ष्म (अदश्य) शरीरनुं सर्जन छे, ते कर्म 'सूक्ष्मनाम.' आवो भाव समजवो. जे कर्मना उदयथी छूटा छूटा एक एक अथवा भेगा थयेला संख्यात-असंख्यात जंतुशरीरोनुं नियत आंखथी अग्राह्यपणुं थाय छे, ते तादश कर्म 'सूक्ष्मनाम'- एम अर्थ समजवो. बादरशरीर तो कदाचित् देश्यादेश्य छे, माटे 'नियत' एम कहेल छे. तथाच नियत एवा अदृश्य शरीरनी प्राप्तिमां हेतुभूत कर्म 'सूक्ष्मनाम.' अर्थात् 'नियतादेश्य शरीरप्राप्तिहेतुत्व विशिष्ट कर्मत्व' ए लक्षण छे. आ कर्मनी उत्कृष्ट स्थिति-अढार कोडाकोडी सागरोपम. अबाधाकाळ-एक हजा2 आठ सो वर्ष. जघन्य स्थिति-स्थावरनी माफक समजवी. Page #289 -------------------------------------------------------------------------- ________________ 252 तत्त्वन्यायविभाकरे सूक्ष्मनामकर्मना स्वामी सर्वलोकव्यापी निगोद आदि. अपर्याप्तनाम वक्ति एकेन्द्रियादीनां यथास्वं श्वासोच्छ्वासादिपर्याप्त्यपरिपूर्णताप्रयोजकं कर्म अपर्याप्तनाम । यथा लब्यपर्याप्तानाम् । 22 / एकेन्द्रियादीनामिति । यस्योदये सति स्वयोग्या: श्वासोच्छासादिपर्याप्तयः परिपूर्णतां नासादयन्ति, अपर्याप्त एव जीवो म्रियते तदपर्याप्तनामकर्मेत्यर्थः । यथायोग्यमित्यस्योदाहरणमेकेन्द्रियादीनामिति, तदेवाह यथेति । अस्य स्थिती अपि सूक्ष्मनामकर्मवत् ॥ अपर्याप्तनाममनुं स्क्स्स्भावार्थ- एकेन्द्रिय आदि जीवोने पोताने योग्य श्वासोश्वास आदि पर्याप्तिओथी अपूर्णतानुं प्रयोजक शुभ अपर्याप्तनाम.bha3 - सपियतिथी मेन्द्रिय माहि. विवेचन- जे कर्मना उदयमां पोताने योग्य श्वासोश्वास आदि पर्याप्तिओ पूर्णताने पामती नथीअपर्याप्तो ज जीव मरे छे, ते "अपर्याप्त नामकर्म.' यथायोग्य आ प्रमाणेना आ पदनुं उदाहरण लब्धिअपर्याप्त एकेन्द्रिय आदि आ नामकर्मनी बन्ने स्थिति सूक्ष्म नामकर्मनी माफक समजवी. अथ साधारणकर्माऽऽविष्करोतिअनन्तजीवानामेकशरीरवत्त्वनिदानं कर्म साधारणनाम । यथा कन्दादौ । 23 / अनन्तेति । यस्य कर्मण उदयादनन्तानां जीवानां शरीरमेकं भवति तत्साधारणनामकर्मेत्यर्थः । ननु प्रथममुत्पत्तिदेशमुपयातेन प्राणिना तच्छरीरस्य निष्पादितत्वात्सर्वात्मनाऽन्योन्यानुगमनेन क्रोडीकृतत्वाच्च कथं तत्रान्येषां जीवानामवकाशः, सत्यपि चावकाशे येन तच्छरीरं निष्पादितमन्योऽन्यानुगमनेन च क्रोडीकृतं स एव तत्र प्रधानः, तस्यैव च पर्याप्तापर्याप्तव्यवस्था प्राणापानादिपुद्गलोपादानञ्च स्यान्न शेषाणामिति चेन्मैवम्, तथा विधकर्मोदयसामर्थ्येन समकमेव सर्वेषामुत्पत्तिदेशप्राप्तेः, तच्छरीराश्रयपर्याप्तिनिवर्तनस्य प्राणापानादियोग्यपुद्गलग्रहणस्य च सर्वजैरुक्तत्वात् । प्रत्येकनामकर्मण्यतिव्याप्तिवारणायानन्तजीवानामिति । निदर्शनमाह यथेति । अस्य स्थिती सूक्ष्मवत् ॥ साधारणनामकर्मनुं लक्षणभावार्थ- अनंत जीवोना एक शरीरमां निदानकर्म 'साधारणकर्म. जेम के- कांदा vagere. Page #290 -------------------------------------------------------------------------- ________________ सूत्र - 22-23-24-ra1,5झम: विरो 253 विवेचन- जे कर्मना उदयथी अनंत (वनस्पति रूप) जीवोनुं एक (साधारण) शरीर होय छे, ते "साधारणनामकर्म" एवो अर्थ समजवो. शंका- पहेलां उत्पत्तिनी जग्याए आवेला जीवे ते साधारणशरीर बनावेल होई, सर्वथा परस्पर अनुगमन-दाखल थवा द्वारा स्वीकारेल होई केवी रीते ते शरीरमां बीजा जीवोने अवकाश मळे ? अने अवकाश होय छते जे जीवे शरीर बनाव्युं अने परस्पर प्रवेश द्वारा स्वीकार्युं, ते जीव ज ते शरीरमां प्रधानमुख्य गणाय. ते प्रधान जीवनी ज पर्याप्त-अपर्याप्त व्यवस्था, ते जीवनुं ज श्वासोश्वास आदि पुद्गलोनुं ग्रहण गणाशे ज ने? बीजा जीवोनुं नहि गणाय ने? समाधान- तथाविध कर्मना उदयना सामर्थ्यथी एकीसाथे ज सघळा अनंत जीवो उत्पत्तिना देशमां आवे छे, ते साधारणशरीरनी पर्याप्तिने (शरीरना आश्रयवाळी पर्याप्तिने) बनावे छे अने श्वासोश्वास आदि योग्य पुद्गलोने ग्रहण करे छे, एम सर्वज्ञोए कहेल छे. पदकृत्य- प्रत्येक नामकर्ममां अतिव्याप्तिना वारण "अनंत जीवोनुं एवुं पद मूकेल छे. दा. त. जेम साधारणनामकर्मना उदयवाळा कांदा वगेरे. आ कर्मनी सूक्ष्मनामकर्मनी माफक बन्ने स्थिति जाणवी. अस्थिरनामाह.... प्रयोगशून्यकाले भ्रूजिह्वादीनां कम्पनहेतुः कर्म अस्थिरनाम । 24 / प्रयोगेति । भ्रूजिह्वादीनामिति शरीरावयवद्योतकम् । प्रयोगकाले यच्छरीरावयवानां कम्पनं तत्कर्म निमित्तं, अपि तु जीवपरिणामप्रयुक्तं, तस्मात्प्रयोगशून्यकाल इत्युक्तं, तथा च प्रयोगशून्यकालीनशरीरावयवास्थिरत्वप्रयोजकत्वे सति कर्मत्वमिति लक्षणम् । विहायोगत्यादिव्यभिचारनिरासकं वा प्रयोगशून्यकाल इति पदम् । पञ्चेन्द्रियवदस्य स्थिती ॥ अस्थिरनामभावार्थ- प्रयोग वगरना काळमां भ्रमर-जीभ आदिना कंपनहेतुभूत कर्म "अस्थिरनाम." विवेचन- भू, जिवडा आदि शरीर अवयवोनुं प्रयोगकाळमां कंपनी छे. ते कंपनमां कर्म निमित्त नथी परंतु जीवना परिणामथी प्रयुक्त छे. तेथी "प्रयोगशून्यकाळ' एम कहेल छे. तथा "प्रयोगशून्यकालीन शरीर अवयव अस्थिरत्व प्रयोजकत्व विशिष्ट कर्म-" आ प्रमाणेनुं लक्षण छे. विहायोगति आदिमां अतिव्याप्ति रूप व्यभिचारना वारण माटे "प्रयोगशून्यकाले एवुं पद मूकेल छे. आ नामकर्मनी पंचेन्द्रियनी माफक बने स्थिति समजवी. अशुभनाम लक्षयति ____ नाभ्यधोऽवयवाशुभत्वप्रयोजकं कर्म अशुभनाम । 25 / नाभ्यधोऽवयवेति । नाभ्यधोऽवयवाशुभत्वप्रयोजकत्वे सति कर्मत्वं लक्षणम् । नाभेरधस्तनैः पादाद्यवयवैर्हि स्पृष्टः परो रुष्यतीति तेषामशुभत्वमवसेयम् । कामिन्याः Page #291 -------------------------------------------------------------------------- ________________ 254 तत्त्वन्यायविभाकरे पादेनापि स्पृष्टः परो न रुष्यति किन्तु तुष्यत्येवेति व्यभिचार इति न च वाच्यम्, तत्तोषस्य मोहनीयनिबन्धनत्वात् । हुण्डसंस्थानादावतिव्याप्तिवारणाय नाभ्यधोऽवयवेति, हुण्डस्य तु सर्वावयवाशुभत्वप्रयोजकत्वान्नातिव्याप्तिः । पञ्चेन्द्रियवदस्य स्थिती ॥ अशुभनामकर्मनुं लक्षण---- भावार्थ- नाभिना नीचेना अवयवोमां रहेल अशुभत्वनुं प्रयोजक कर्म 'अशुभनाम. विवेचन- लक्षण- "नाभि अधो अवयव अशुभत्व प्रयोजकत्व विशिष्ट कर्म7I ए लक्षण छे. खरेखर, नाभिना नीचे रहेला paga vagere रूप अवयवोथी स्पर्श करायेलो बीजो माणस रोष करे छे, माटे नाभिना नीचेना अवयवोमां अशुभत्व छे एम जाणवुं. कामिनीना पगथी पण स्पर्श करायेल बीजो, रोष-गुस्सो करतो नथी परंतु खुश थाय che ja, to व्यभिचार आवशे एवुं नहि बोलवुं, केम के तेनो आनंद मोहनीयकर्मजन्य छे. अहीं वस्तुस्थिति विचाराय छे. हुडकसंस्थान आदिमां अतिव्याप्तिना वारण माटे "नाभिअधोवयव एवुं पद मूकेल छे, केम केहुडकसंस्थान तो सघळा अवयवमां अशुभत्वमां प्रयोजक होवाथी तेमां अतिव्याप्ति नथी. आ कर्मनी पंचेन्द्रियनी माफक बन्ने स्थिति समजवी. दुर्भगनामस्वरूपमाह ___ स्वस्य दृष्टमात्रेण परेषामुद्वेगजनकं कर्म दुर्भगनाम । 26 / स्वस्येति । य: प्राणी दृष्टमात्रोऽप्युपकारकृदपि रूपादिगुणोपेतोऽपि परेषामुद्वेजको मनसोऽप्रियो भवति यत्कर्मप्रभावात्तदुर्भगनामेत्यर्थः । सुरूपे सुगुणेऽपि च स्वस्मिन् परस्योद्वेगजनकत्वे सति कर्मत्वं लक्षणम्, हुण्डादिकर्मण्यतिव्याप्तिवारणाय सुरूप इत्यादिदलं भाव्यम् । अस्यापि स्थिती पञ्चेन्द्रियवत् ॥ दुर्भगनामकर्मभावार्थ- पोताना प्रत्ये जोतावेंत ज बीजाओना उद्धगमां जनकभूत कर्म "दुर्भगनामकर्म." विवेचन- जे प्राणी, जे कर्मना उदयथी, उपकार करनार पण, रूप आदि गुणसंपन्न पण जोनारा बीजाओने उगना कारण-मनने अप्रिय थाय छे, ते "दुर्भगनाम' एवो अर्थ समजवो. सुरूपवाळा-सुगुणवाळा पोताना विशे, बीजाना उगमां कारणपणाथी विशिष्ट कर्मत्व ए लक्षण छे. हुंडक आदि कर्ममां अतिव्याप्तिना वारण माटे "सुरूपे' इत्यादि दल जाणवुं. आ कर्मनी पंचेन्द्रियनी माफक banne sthiti che. Page #292 -------------------------------------------------------------------------- ________________ सूत्र - 26-27-28-29, पञ्चमः किरणे 255 दुस्स्वरनामाभिधत्ते अमनोहरस्वरवत्त्वप्रयोजकं कर्म दुस्स्वरनाम । यथा खरोष्ट्रादीनाम् । 27 / अमनोहरेति । यस्योदयादमनोज्ञस्वरवान्-दीनहीनस्वरो भवति श्रूयमाणोऽप्यसुखमावहति स्वरः तद्दुस्स्वरनामेत्यर्थः । सुस्वरनामकर्मण्यतिव्याप्तिवारणार्थममनोहरेति । अस्य स्थिती पञ्चेन्द्रियजातितुल्ये । केषामीदृशं कर्म दृश्यत इत्यत्राह यथेति ॥ स्वरनामभावार्थ- अमनो'2 12मा प्रयोदेग्44 'दु:212नाम.' bha3- 2151, 62 वोनो sva2. विवेचन- जेना उदयथी अमनोहर स्वरवाळो, दीन, हीन स्वरवाळो थाय छे. पोतानो स्वर बीजाओने दुःखकर थाय छे. सुस्वरनामकर्ममां अतिव्याप्तिना वारण माटे "अमनोहर' आ प्रमाणेनुं पद मूकेल छे. आ कर्मनी बन्ने स्थिति पंचेन्द्रिय सरखी छे. आवुं कर्म कोनामां देखाय che? to kahe che ke- ऊंट, गधेडा आदिमां दुःस्वरनामकर्म देखाय छे. अनादेयनाम निर्वक्ति उचितवक्तृत्वेऽप्यग्राह्यतादिप्रयोजकं कर्म अनादेयनाम । 28 / उचितवक्तृत्वेऽपीति । यस्य प्रभावतो युक्तमपि ब्रुवाणः परिहार्यवचनो भवति, अर्हणार्हस्याप्यर्हणां नाचरति लोकस्तदनादेयनामेत्यर्थः, निष्प्रभोपेतशरीरनिर्वर्तकं कर्मानादेय नामेति केचित् । उचितवक्तृसम्बन्धिवचनाद्यग्राह्यताप्रयोजककर्मत्वं लक्षणार्थः । उचितवक्तृसम्बन्धीति पदन्तु पूर्वोक्तनीत्याऽसंभववारणाय । अस्यापि स्थिती पञ्चेन्द्रियवत् ॥ अनादेयनामकर्मभावार्थ- उचित वचन होवा छतां अग्राह्यपणा आदिना कारण रूप कर्म "अनादेयनाम." विवेचन- जे कर्मना उदयथी युक्तिथी युक्त वचन बोलनारो पण लोकोथी परिहरणीय वचनवाळो थाय छे. पूजा-सत्कारने योग्य पण अभ्यत्थानादि सत्कारने लोक आचरतो नथी. ते "अनादेयनाम' छे, आवो अर्थ छे. केटलाक प्रभा वगरना शरीरने बनावनारुं कर्म 'अनादेयनाम माने छे. "उचितवन्द्र संबंधी वचन आदि अग्राह्यता प्रयोजक कर्मत्व' ए लक्षणनो अर्थ छे. "उचितवन्द्र संबंधी एवुं पद तो पूर्वकथित नीतिथी असंभवदोषना वारण माटे छे. आ कर्मनी बन्ने स्थिति पंचेन्द्रियनी माफक छे. अयश:कीर्तिनामाह ज्ञानविज्ञानादियुतत्वेऽपि यशःकीर्त्यभावप्रयोजकं कर्म अयशःकीर्तिनाम । इति स्थावरदशकम् । 29 / Page #293 -------------------------------------------------------------------------- ________________ 256 तत्त्वन्यायविभाकरे ज्ञानविज्ञानेति । व्यावहारिकं यथार्थज्ञानं ज्ञानं, शास्त्रसंस्कृतं ज्ञानं विज्ञानं, यतो ज्ञानादियोग्यगुणपूर्णोऽपि यो न यशःकीर्तिमान् परन्त्वश्लाघ्यो भवति तदयशःकीत्तिनामेत्यर्थः । ज्ञानविज्ञानादियुतत्वेऽपीत्यस्य सार्थकता पूर्ववद्भाव्या । स्थिती पञ्चेन्द्रियवत् । स्थावरनामप्रभृति यावदयशःकीर्तिकर्माणि विभागवाक्यस्थस्थावरदशकपदवाच्यानीत्याहेतीति । ayshtinaambhAvArtha- ज्ञानविज्ञान आदि संपन्नता होवा छतांय यश-कीर्तिना अभावमां प्रयोजक कर्म 'अयशतिनाम.' मा प्रभारी स्था1260 उपाय che. viveyana- vyApasuRs यथार्थ शान, ते न मने आल द्वारा saM22. पामेल न त विशन. ('मोक्षे ज्ञानं विज्ञानमन्यतः'- अन्यायथा भोक्षाविषय बुद्धि, शान भने भोक्ष सिवाय अन्य-शाख-शिल्प माह विषयक बुद्धि ते विज्ञान.) अर्थात् ज्ञान आदि योग्य गुणथी पूर्ण छतां जे यशकीर्तिवाळो थतो नथी परंतु मप्रशंसनीय थाय, ते 'अयशतिनाम' मेवो अर्थ छे. 'ज्ञानविज्ञान आदि युतत्वेपि' मा पनी सार्थता पूर्वनी माफक विचारवी. आ कर्मनी बंने स्थिति पंचेन्द्रिय मुजब समजवी. आ प्रमाणे स्थावर नामथी लईने अयशकीर्ति सुधीना कर्मो विभागवाक्यस्थ स्थावर दशकपदथी वाग्य थायछे. नरकगतिनाम निरूपयति नारकत्वपर्यायपरिणतिप्रयोजकं कर्म नरकगतिः । 30 / नारकत्वेति । लक्षणन्तु नारकत्वपर्यायपरिणतिप्रयोजककर्मत्वम् । कृत्यञ्च मनुजगतिवत् । अस्योत्कृष्टा स्थितिः पञ्चेन्द्रियवत् । जघन्या तु सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्यूनौ, अबाधा त्वन्तर्मुहूर्त्तम् ॥ नरकायुषो लक्षणमाचष्टे आयुःपूर्णतां यावन्नरकस्थितिहेतुः कर्म नरकायुः । 31 / आयुःपूर्णतामिति । यावत्स्वयोग्यायुः पूर्णत्वं नरकस्थितिहेतुत्वे सति कर्मत्वं लक्षणम् । नरकञ्च तीव्रशीतोष्णादिपीडाकरं स्थानम् । नरकगतावतिव्याप्तिवारणाय यावत्स्वयोग्यायुःपूर्णत्वमिति पदम् । नरकगतेरायुःपूर्णत्वेऽपि सत्तायां वर्तमानत्वान्न दोषः । त्रयस्त्रिंशत्सागरोपमाणि परा स्थितिरबाधा च पूर्वकोटित्रिभागः, जघन्यं दशसहस्रमबाधा चान्तर्मुहूर्त्तम् । / Page #294 -------------------------------------------------------------------------- ________________ सूत्र - 30-32-22, पझम: शिरो 257 नरकानुपूर्वीलक्षणमाह बलान्नरकनयनानुगुणं कर्म नरकानुपूर्वी । इति निरयत्रिकम् । 32 / बलादिति । प्रकृष्टं पापफलमुपभोक्तुं नरान्-गुरुपापकारिणः प्राणिनः कायन्ति शब्दयन्तीति नरकास्तद्गतौ व्रजतो जीवस्य द्विसमयादिना विग्रहेण अनुश्रेणिनियता गमनपरिणतिर्यतस्सा नरकानुपूर्वीति भावः । स्पष्टमन्यत् । उत्कृष्टा स्थितिः पञ्चेन्द्रियवत् । जघन्या तु नरकगतिवत् । इमान्येव विभागवाक्ये निरयत्रिकपदेनोक्तानीत्याहेतीति । नरकगतिनामभावार्थ- नारकपणा रूप पर्यायनी परिणतिमां प्रयोजकभूत कर्म 'नरकगति." विवेचन- "नारकपणा रूप पर्यायपरिणति प्रयोजक कर्मत्व' ए लक्षण छे.पदकृत्य मनुष्यगतिनी माफक समजवुं. आ कर्मनी उत्कृष्ट स्थिति-पंचेन्द्रिय मुजब. जघन्य स्थिति-हजार सागरोपमना बे सप्तम भाग, पल्योपमना असंख्यातमा भागे न्यून. अबाधाकाळ-अंतर्मुहूर्त. नरकायुभावार्थ- पोताने योग्य आयुनी पूर्णतापर्यत नरकस्थिति हेतुभूत कर्म "नरकायुः. विवेचन- 'पोताने योग्य आयुनी पूर्णता सुधी नरकस्थिति हेतुत्वविशिष्ट कर्मत्व' ए लक्षण छे. नरक एटले तीव्र (उत्कृष्ट) ठंडी, गरमी आदिनी पीडा करनारुं स्थान. नरकगतिमां अतिव्याप्तिना वारण माटे "थावत् स्वयोग्य भायु: पूत्वआवुं पद मूकेल छे, केम के- आयुनी पूर्णता थवा छतां नरकगति सत्तामां वर्तमान छे, माटे दोष नथी. नरकायुः कर्मनी उत्कृष्ट स्थिति तेत्रीश सागरोपम. अबाधाकाळ-पूर्वक्रोड वर्षनो त्रीजो भाग. जघन्य स्थिति-दश हजार वर्ष. अबाधाकाळ-अंतर्मुहूर्त. नरकानुपूर्वीभावार्थ- बलात्कारथी नरकमां लई जवा अनुकूळ कर्म "नरकानुपूर्णी." आ प्रमाणे नरकत्रिक कहेवाय छे. विवेचन- उत्कृष्ट पापना फळ भोगववा माटे नरोने-भारे पाप करनारा प्राणीओने बोलावे छे, माटे नरक कहेवाय छे. ते नरकगतिमां जता जीवनी क्रिसमय आदि रूप विग्रह (वक्रगति द्वारा) श्रेणी अनुसार नियत -गमनपरिणति जेनाथी थाय छे, ते नरकानुपूर्वी. आम भाव समजवो. बीजुं स्पष्ट छे. उत्कृष्ट स्थिति-पंचेन्द्रिय मुजब. जघन्य स्थिति-नरकगति मुजब. आ प्रमाणे विभागवाक्यमां नरकगति-नरकायु-नरकानुपूर्वी रूप त्रण ज नियत्रिक पदथी kahela che. Page #295 -------------------------------------------------------------------------- ________________ 258 तत्त्वन्यायविभाकरे सम्प्रति चारित्रमोहनीयस्य कषायवेदनीयनोकषायवेदनीयरूपेण द्वैविध्यात्कषायस्य च क्रोधमानमायालोभात्मकस्य प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनभेदेन षोडशविधत्वात्तान् क्रमेणाभिधातुमादौ अनन्तानुबन्धिशब्दं निर्वक्ति अनन्तानुबन्धिनश्चानन्तरसंसारमूलनिदानमिथ्यात्वहेतुका अनन्तभवानुबन्धस्वभावा आजन्मभाविनो नरकगतिप्रदायिनः सम्यक्त्वघातिनः । 33 / / अनन्तानुबन्धिनश्चेति । अनन्तः संसारश्चतुर्गतिरूपस्तमनुबध्नन्त्यनुसन्दधतीत्येवंशीला ये जीवपरिणामविशेषाः क्रोधादयस्तेऽनन्तानुबन्धिनः, यद्यप्येतेषामितरकषायविरहितानामुदयो नास्ति तथापि अवश्यमनन्तभवभ्रमणमूलकारणमिथ्यात्वोदयापेक्षकत्वादेतेषामेवैतन्नाम । न पुनः सहजोदयानामन्यकषायाणामपि, तेषामवश्यं मिथ्यात्वोदयापेक्षकत्वाभावात् एतदेवाहानंतसंसारेति । अनन्तस्वरूपसंसारस्य मूलकारणं यन्मिथ्यात्वं तदेव हेतुर्येषामित्यर्थः । मिथ्यात्वसत्त्वे हि नियतमविरतिस्तत्सत्त्वे प्रमादस्तत्सत्त्वे चावश्यं कषाया इति मिथ्यात्वं कषायहेतुरिति भावः । कषायस्य च कर्मशरीरयोग्यपुद्गलग्रहणे प्रधानहेतुत्वादवश्यं तत्सत्त्वे भवसम्बन्ध इत्याशयेनाहानन्तभवानुबन्धस्वभावा इति । क्रोधादय एकैका अपि अनन्तसंसारानुबन्धिन इत्यर्थः । अनुबन्धः सम्बन्धः परस्पराश्लेषरूपः । एषामवधिमाहाऽऽजन्मभाविन इति । यावज्जीवभाविन इत्यर्थः । इष्टानिष्टवियोगसंयोगाभिलषितालाभाद्यन्यतमहेतुना क्रोधादयस्समुत्पन्ना न शाम्यन्त्यामरणं भवान्तरमप्यनुबध्नन्ति, अविद्यमानपश्चात्तापपरिणामास्तीव्रानुशया अत एवैषामाजन्मभावित्वमिति भावः । तत्फलमाह नरकेति । तत्त्वार्थाश्रद्धानरूपमिथ्यात्वस्योदयात् सम्यक्त्वस्य संभव एव नास्तीति क्रोधादय एते स्वाभाविकस्यात्मनस्सम्यक्त्वस्य घातका इत्याशयेनाह सम्यक्त्वघातिन इति ॥ हवे कषायमोहनीय अने नोकषायमोहनीय रूपथी चारित्रमोहनीय बे प्रकारनुं होवाथी क्रोध-मानमाया-लोभ रूप कषायो, दरेक 1-अनंतानुबंधी, 2-अप्रत्याख्यान, 3-प्रत्याख्यान, 4-संज्वलनना भेदथी (444 = 16) सोल प्रकारना होवाथी ते कषायोने क्रमसर कहेवा माटे प्रारंभमां अनंतानुबंधी शब्दने 5 छ. 1. प्रायेणानन्तानुबन्ध्युदये मृतो नरकगतावेव गच्छति, तेनानन्तानुबन्थ्युदयवतां मिथ्यादृशां केषाञ्चिदुपरितनग्रैवेयकेषूत्पत्तावपि न क्षतिः ॥ 2. अनन्तानुबन्धिषूदितेषु न मिथ्यात्वक्षयोपशमस्तदभावाच्च न सम्यक्त्वमित्युपचारेण सम्यक्त्वधातकत्वमेषां न मुख्यतः, तैरेव सम्यक्त्वस्यावृतत्वेन मिथ्यात्वस्य वैयर्थ्यापत्तेः । कषायाणां केवलज्ञानावरणहेतुत्वाभावेऽपि कषायक्षयस्य तद्धेतुत्ववदनन्तानुबन्धिनां क्षयोपशमे सम्यक्त्वलाभो विज्ञ्येय्ः॥ Page #296 -------------------------------------------------------------------------- ________________ सूत्र - 33, पञ्चमः किरणे 259 भावार्थ- अनंतसंसारनुं मूळ (मुख्य) कारणभूत मिथ्यात्वजन्य अनंतानुबंधीओ अनंतभवना अनुबंधना स्वभाववाळा, जन्मपर्यत रहेनार, नरकगति आपनारा अने सम्यक्त्वनो घात करनारा छे. विवेचन- अनंत (अंत वगरना, अनंतकाळ सुधी) चार गति रूप संसारना अनुबंध-अनुसंधान स्वभाववाळा (सतत संबंधवाळा) जे जीवपरिणाम विशेष रूप क्रोध आदि छे, ते "अनंतानुबंधी." जो के आ अनंतानुबंधी क्रोध आदि कषायोनो, अप्रत्याख्यान-प्रत्याख्यानावरण-संजवलनकषाय रूप (ईतर कषायना udayasahita udaya che, to पण अवश्य अनंतसंसारना मूल कारणभूत मिथ्यात्वना उदयना आक्षेपकारक खेंचनार) (आक्षेप-अर्थपत्ति. जेम के- जातिने विशे शक्ति माननारा मीमांसकना मते व्यक्तिनो आक्षेपथी बोध थाय छे अने ते अनुमान रूप छे. मीमांसाशास्त्रप्रसिद्ध एक प्रमाण तथा थतुं ज्ञान प्रमिति- "35पदज्ञानेनो पदवेवेन्जनमत्ति यथा पीनो देवदत्तो दिवा न भुङ्क्ते इत्यादौ पीनत्वविशिष्टस्य देवदत्तस्य रात्रिभोजित्वरूपार्थस्य शब्दानुक्तस्यापि सिद्धिः । ' अर्थात- मिथ्यात्वना उदयना आपेक्षथी-अर्थोपत्तिथी बोध थाय छे.) माटे आ कषायोमां ज अनंतानुबंधीपणानो व्यवहार थाय छे. बाकीना कषायो मिथ्यात्व उदयना अवश्य आक्षेपक नथी. एथी तेओनी (सहज) एकीसाथे उदयनी उत्पत्ति होवा छतां शेष कषायोमां अनंतानुबंधीपणानो व्यवहार थतो नथी. एथी आ विशिष्ट क्रोध आदिमां असाधारण आ अनंतानुबंधी नाम छे. आ वस्तुने कहे छे के- "अनंतस्वरूपी संसारना मूळ कारणभूत जे मिथ्यात्व, ते ज हेतु, जे कषायोनो छे, ते कषायो'- आवो अर्थ समजवो. मिथ्यात्वनी हयातिमां नियमो अविरति छे, अविरतिनी हाजरीमां प्रमाद अवश्य छे अने प्रमादनी सत्तामां अवश्य कषायो छे. आवी रीते-क्रमे मिथ्यात्व कषायहेतु छे, आवो भाव छे. कर्म (कार्पण) शरीरयोग्य पुद्गलना ग्रहणमां कषाय प्रधानहेतु होवाथी कर्मसत्त्वमां अवश्य भवसंबंध छे. आवा आशयथी कहे छे के- "अनंतभवना अनुबंधना स्वभाववाळा." आ क्रोध वगेरे एक एक पण (दरेक) अनंतसंसारना अनुबंधी छे, आवो अर्थ जाणवो. आ अनुबंध एटले परस्पर संश्लेष रूप संबंध. आ अनंतानुबंधी कषायोनी अवधि कहे छे. अनंतानुबंधी कषायो जन्मपर्यत रहेनारा छे, अर्थात् जावजीव सुधी रहेनारा छे. इष्टवियोग-अनिष्टसंयोग-इष्टप्राप्तिनो अभाव वगेरेमांथी कोई एक कारणथी उत्पन्न थयेला क्रोध वगेरे मरणपर्यंत शांत थता नथी, भवान्तरमां पण साथे चाले छे अने पश्चात्ताप वगरना तीव्र वैरभाववाळा छे. एथी ज आ क्रोध आदिनुं जन्मपर्यत रहेवापणुं छे, आवो भाव छे. अनंतानुबंधी क्रोध आदिनुं फळानंतानुबंधी क्रोध वगेरे नरकगतिने आपनारा छे, अर्थात् प्रायः अनंतानुबंधीना उदयमां मरेलो नरकगतिमां जाय छे. तेथी अनंतानुबंधी उदयवाळा केटलाक मिथ्यात्वीओनी उपरना रैवेयकोमां उत्पत्तिमां Page #297 -------------------------------------------------------------------------- ________________ 260 तत्त्वन्यायविभाकरे क्षति नथी. तत्त्वार्थ अश्रद्धानुं रूप मिथ्यात्वना उदयथी सम्यकत्वनो संभव ज नथी, माटे आ क्रोध वगेरे स्वाभाविक पोताना सम्यक्त्वना घाती छे. ए आशयथी कहे छे के- "समक्तिना घातीओ छे. अधुनाऽनन्तानुबन्धिक्रोधस्वरूपमाह एवम्भूतं प्रीत्यभावोत्पादकं कर्म अनन्तानुबन्धिक्रोधः । 34 / एवम्भूतमिति । अनन्तानुबन्धित्वे सति प्रीत्यभावोत्पादकत्वे सति कर्मत्वं लक्षणम् । यदुदयाज्जीवोऽनन्तानुबन्धिनं स्वपरोपघातनिरनुग्रहाहितक्रौर्यपरिणामममर्षाप्रीतिमन्युशब्दवाच्यं क्रोधमवाप्नोति तत्कर्मापि अनन्तानुबन्धिक्रोध उच्यत इति भावः । न चानन्तानुबन्धिपदं प्रीत्यभावे विशेषणं तस्यैव तादृशत्वान्न तु कर्मण इति वाच्यम्, तदनुकूलत्वेन कर्मणोऽपि तथात्वाभ्युपगमात् । आद्यसत्यन्तमत्राप्रत्याख्यानक्रोधादावतिप्रसङ्गवारणाय, द्वितीयञ्चानन्तानुबन्धिमानादावतिप्रसङ्गवारणाय । अस्य परा स्थितिः त्रिंशत्सागरोपमकोटीकोट्यः । वर्षसहस्रत्रितयं चाबाधा, जघन्या सागरोपमस्य च चत्वारस्सप्त भागाः पल्योपमासंख्येयभागन्यूनाः । अयं पर्वतराजितुल्यः क्रोधः शिलायामुत्पन्नाया राजेर्यावच्छिलारूपमवस्थानं तद्वदुत्पन्नानन्तानुबन्धिक्रोधस्य यावत्तत्र भवे जीवति तावदनुवृत्तिस्तदनुमरणाच्च प्रायो नरकप्रापकत्वात्तत्तुल्यत्वं भाव्यम् । क्षमया प्रतिहन्यतेऽयम् ॥ मतानुधा ओपन 2135भावार्थ- अनंतानुबंधी प्रीतिना अभावनुं उत्पादक कर्म 'अनंतानुबंधी क्रोध.' विवेचन- अनंतानुबंधीत्व होय छते, प्रीतिना अभावना उत्पादकपणुं होय छत, कर्मत्व ए लक्षण छे. जेना उदयथी जीव अनंतानुबंधी स्व-पर उपघात, निर्दयता आदिथी थयेल क्रूर परिणामवाळा, अमर्ष-अप्रीति-मन्यु शब्दथी वाच्य एवा क्रोधने पामे छे, ते कर्म पण "अनंतानुबंधी क्रोध" कहेवाय छे, मेवो माछ. शंका- अनंतानुबंधी पद प्रीतिना अभावमां विशेषण छे, केम के ते प्रीतिनो अभाव तादेश अनंतानुबंधी छे. कर्म अनंतानुबंधी केवी रीते? समाधान- ते प्रीतिना अभाव अनुकूळ(जनक)पणानी अपेक्षाए कर्म पण अनंतानुबंधी तरीके स्वीकाराय छे. 1. अनंतानुबंधीओनो उदय थये छते मिथ्यात्वनो क्षयोपशम नथी. मिथ्यात्वना क्षयोपशमना अभावथी सम्यकत्व नथी. आम उपचारथी अनंतानुबंधीओ सम्यकत्वा घातक छे, मुख्यथी नहि; केम के- अनंतानुबंधीओथी ज सम्यकत्व आवृत्त थवाथी मिथ्यात्वनी निरर्थकतानी आपत्ति थाय छे. जेम कषायोमां केवलज्ञानावरण हेतुपणुं नहि होवा छतां कषायलय केवलज्ञानहेतु छे, तेम अनंतानुबंधीओना क्षयोपशम थये छते सम्यकत्वनो लाभ जाणवो. 2. प्रतिहननञ्चोदयनिरोधोदितविफलीकरणरूपमेवमग्रेऽपि । / Page #298 -------------------------------------------------------------------------- ________________ सूत्र - rU4-रू, पझम: शिरो 261 पदकृत्य- अप्रत्याख्यान क्रोध आदिमां अतिव्याप्तिना वारण माटे "अनंतानुबंधित्वे सति' एवुं प्रथम विशेषण दल मूकेल छे. अनंतानुबंधी मान आदिमां अतिव्याप्तिना वारण माटे "प्रीति अभाव उत्पादकत्वे सति एवुं बीजुं विशेषण दल मूकेल छे. काळादिना वारण माटे विशेष्य (कर्मत्व) दल राखे छे. आ कर्मनी उत्कृष्ट स्थिति त्रीश कोडाकोडी सागरोपम. अबाधाकाळ-त्रण हजार वर्ष. जघन्य स्थितिसागरोपमना चार भागो, पल्योपमना असंख्यातमा भागे न्यून. उपमानदर्शनआ अनंतानुबंधी क्रोध पर्वत रजिसदश छे. पाषाण पंजरूप पर्वत (तेनो एक देश पण पर्वत कहेवाय छे.) ते पर्वतमां राजि एटले भेद-रेखा तेना सरखो क्रोध. शिलामां राजि उत्पन्न थई जयां सुधी शिला रूप छे त्यां सुधी रहे छे, तेनो सांधो थतो नथी. आ प्रमाणे उत्पन्न थयेलो अनंतानुबंधी क्रोध भवनी अपेक्षाए ज्यां सुधी ते भवमां जीवे छे, त्यां सुधी अनुवर्ते छे-पाछळ रहे छे, मरण बाद प्रायः नरकमां जीवनी साथे जाय छे. अर्थात् आ अनंतानुबंधी क्रोध कोई पण रीते निवारी शकाय एवो नथी एम विचारवुं. आ अनंतानुबंधी क्रोध क्षमा वडे हणी शकाय छे. अहीं प्रतिहनन एटले उदयना निरोध रूप उदितना निष्फलीकरण रूप समजवुं. अनन्तानुबन्धिमानस्वरूपमाह तादृशं नम्रताविरहप्रयोजकं कर्म अनन्तानुबन्धिमानः । 35 / तादृशमिति । अनन्तानुबन्धीत्यर्थः । यदुदयादनन्तानुबन्धिनं जात्याद्युत्सेकावष्टम्भा पराप्रणतिरूपं नम्रताविरहं गच्छति तत्कर्मानन्तानुबन्धिमान इत्यर्थः । कृत्यं पूर्ववदूह्यम् । स्थिती चानन्तानुबन्धिक्रोधवत् । शैलस्तम्भसमानोऽयं मानः । कुतश्चित्कारणात्समुत्पन्नोऽनन्तानुबन्धिमान आमरणान्न व्यपगच्छति, जात्यन्तरानुबन्धी निरनुनयोऽप्रत्यवमर्शश्चेति भाव्यम् । मार्दवेन प्रतिहन्यतेऽयम् ॥ अनंतानुबंधी मानभावार्थ- तादेश अनंतानुबंधी नम्रताना अभावमां प्रयोजक कर्म 'अनंतानुबंधी मान." विवेचन- जेना उदयथी उत्कृष्ट-महानु-जाति-कुळ-ज्ञान आदिना निमित्त द्वारा अनंतानुबंधी, बीजाने नमवाना अभाव रूप नम्रताना अत्यंताभावने पामे छे, ते कर्म "अनंतानुबंधी मान." पदकृत्य पूर्वनी माफक विचारवुं. आ कर्मनी बंने स्थिति अनंतानुबंधी क्रोधनी माफक समजवी. उपमान वर्णन शैल-पत्थरना थांभला जेवो कोई पण रीते अनमनीय "अनंतानुबंधी माने छे. आ - कोई पण निमित्तथी पेदा थयेल मान मरण सुधी जतुं नथी. जन्मान्तरनुं अनुबंधी-सहचर, बीजाओने अनुनय Page #299 -------------------------------------------------------------------------- ________________ 262 तत्त्वन्यायविभाकरे (विनय-खुशामत)ना अभाववाळुं अने पश्चात्तापना परिणाम वगरनुं आ "अनंतानुबंधी मान" छे. आमान मार्दव (नम्रता)थी हणाय छे. अन्य पूर्वनी माफक अहीं समजवुं. अथानन्तानुबन्धिमायामाह ईदृक् सरलताभावप्रयोजकं कर्म अनन्तानुबन्धिमाया । 36 / ईगिति । अनन्तानुबन्धीत्यर्थः । यदुदयतोऽनन्तानुबन्धिनी वञ्चनाद्यात्मकात्मपरिणतिरूपां सरलत्वाभावात्मिकां मायामाप्नोति तत्कर्मानन्तानुबन्धिमायेति भावः । अनन्तानुबन्धित्वे सति सरलत्वाभावादिप्रयोजकत्वे सति कर्मत्वं लक्षणम्, आदिना प्रणिध्युपनिधिकृत्यादीनां सङ्ग्रहः, कृत्यं प्राग्वत् । स्थिती चानन्तानुबन्धिक्रोधवत्, घनवंशमूलसदृशीयं माया, उपायशतेनापि ऋजुकर्तुमशक्यत्वात् । इयं आर्जवेन प्रतिहन्यते ॥ अनंतानुबंधी मायाभावार्थ- आवा (अनंतानुबंधी) सरलताना अभावमां प्रयोजकभूत कर्म "अनंतानुबंधी माया.' विवेचन- जेना उदयथी अनंतानुबंधी, दंभ-कूट आदि रूप आत्मपरिणाम रूप, सरलताना अभाववाचक मायाने पामे छे, ते कर्म 'अनंतानुबंधी माया" आवो भाव छे. "अनंतानुबंधित्वे सति सरलत्वाभाव प्रयोजकत्वे सति कर्मत्व' ए लक्षण छे. आदिथी प्रसिधि, (व्रतना परिपाकना अभावकारक आसक्ति) उपधि (चित्तनी विपरीत प्रकारनी परिणति), निकृति (जेनाथी बीजो पराजित थाय ते छल वगेरे) आदिनो संग्रह थाय छे. पदकृत्य पूर्वनी माफक छे. बन्ने स्थिति पूर्ववत् सम4वी. घनवंशी मूल, अत्यंत वक्र होई सेंकडो उपायोथी सीधुं थई शकतुं नथी अने तेनी कुटिलता अग्निथी पण बाळी शकाती नथी. आ रीते जेनाथी पेदा थयेल मानसिक कुटिलता कोई पण रीते अटकती नथी, ते अनंतानुबंधी माया. आ माया आर्जव(सरलता)थी हणाय छे. बीजुं सर्व पूर्वनी माफक समजवुं. अनन्तानुबन्धिलोभं लक्षयति ___ ईदृशं द्रव्यादिमू>>हेतुः कर्मानन्तानुलब्धिलोभः । 37 / ईदृशमिति । अनन्तानुबन्धीत्यर्थः । यस्योदयादनन्तानुबन्धिनमनुग्रहप्रवणद्रव्याद्यभिकाङ्क्षावेशरूपमसंतोषात्मकजीवपरिणामविशेषं लोभमेति तत्कर्मानन्तानुबन्धिलोभ इति भावः । अनन्तानुबन्धित्वे सति द्रव्यादिमूर्छादिहेतुत्वे सति कर्मत्वं लक्षणं, कृत्यं पूर्ववत् । लोभोऽयं लाक्षारागसदृशः, सन्तोषेण प्रतिहन्यते । स्थिती चानन्तानुबन्धिक्रोधवत् ॥ Page #300 -------------------------------------------------------------------------- ________________ सूत्र - 36-37-38, पञ्चमः किरणे 263 अनंतानुबंधी लोभभावार्थ- आवी द्रव्यादिनी मूच्छहेतुभूत कर्म 'अनंतानुबंधी लोभ." विवेचन- आवी एटले अनंतानुबंधी, एवो अर्थ करवो. जेना उदयथी अनंतानुबंधी उपकारपरायण द्रव्य आदि विषयक अभिकांक्षाना आवेश (अहंकार) रूप, असंतोष नामक जीवना विशिष्ट परिणाम रूप लोभने पामे छे, ते कर्म 'अनंतानुबंधी लोभ.'- आवो भाव छे. "अनंतानुबंधित्वे सति द्रव्यादि मूच्छ (उत्कृष्ट मोहवृद्धि) आदि हेतुत्वे सति कर्मत्व' ए लक्षण छे. पदकुत्य पूर्वनी माफक छे. आ अनंतानुबंधी राग रूप लोभ लाक्षाराग सरखो अने करमजी रंगथी रंगेल रेशमी वगेरे वस्त्रना रंग सरखो कोई पण रीते दूर थई शके नहि, एवो "अनंतानुबंधी लोभ' छे. आ लोभ संतोषथी हणाय छे. आ लोभनी बन्ने स्थिति पूर्वना क्रोधनी माफक समजवी. सम्प्रत्यप्रत्याख्यानक्रोधाद्यभिधानायाऽप्रत्याख्यानस्वरूपमाह प्रत्याख्यानावरणभूता वर्षावधिभाविनस्तिर्यग्गतिदायिनस्सर्वदेशविरतिघातिनश्चाप्रत्याख्यानाः । 38 / ___प्रत्याख्यानावरणभूता इति । देशसर्वविरतिभेदतः प्रत्याख्यानं द्विविधं । प्रत्याख्यानं नाम प्रतिषेधस्याचार्यसन्निधावाख्यानं भावतः, न हन्मि यावज्जीवं सर्वान् प्राणिन इत्यादिरूपतः । अल्पं प्रत्याख्यानमप्रत्याख्यानं देशविरतिरूपं तदप्यावृण्वन्तीत्यप्रत्याख्यानावरणास्त एवात्राप्रत्याख्यानशब्देनोक्ताः । तदेवाह प्रत्याख्यानावरणभूता इति देशतोऽपि प्रत्याख्यानस्यावरणभूता इत्यर्थः । एषामुदये हि विरतिर्न भवत्येव । किमेतेऽनन्तानुबन्धिवदाजन्मभाविन इत्यत्राह वर्षावधिभाविन इति । जघन्येनाष्टमासस्थितिका उत्कर्षण वर्षस्थितिका इति भावः । न चानन्तानुबन्धिक्रोधमनुसृत्य मृतानां नरकेषूत्पत्तिरिवाप्रत्याख्यानावरणक्रोधमनुसृत्य मृतानां, किन्तु क्षुत्पिपासाशीतोष्णदंशमशकादिविविधव्यसनवशीकृततिर्यग्र्गतावेवेत्याह तिर्यग्गतिदायिन इति । किमेषां कार्यमित्यत्राह सर्वदेशविरतिघातिन इति । देशतस्सर्वतश्च विरतिं निरुन्धन्तीति भावः ॥ अप्रत्याख्यान क्रोध आदि कहेवा माटे अप्रत्याख्यान स्वरूप वर्णन भावार्थ- प्रत्याख्यानमां आवरणभूत, वर्ष सुधी रहेनारा अने तिर्यंचगति आपनारा सर्व-देश रूप विरतिना घातक "अप्रत्याख्यान कषायो छे. 1. प्रायोवादापेक्षयेयमुक्तिः, अप्रत्याख्यानावरणोदयवतामविरतसम्यग्दृशां तिर्यड्मनुष्याणाञ्च सुरेषूत्पत्तेः प्रत्याख्यानावरणोदयवताञ्च देशविरतानां देवगतरेप्रत्याख्यानावरणोदयवताञ्च सम्यग्दृष्टिदेवानां मनुजगतेश्च श्रुतेः ॥ Page #301 -------------------------------------------------------------------------- ________________ 264 तत्त्वन्यायविभाकरे विवेचन- देश अने सर्वविरतिना भेदथी प्रत्याख्यान बे प्रकारनुं छे. (1) प्रत्याख्यानपच्चकखाण- "हुं सर्व प्राणिओने जीवजीव सुधी नहि हणुं "इत्यादि रूप भावथी आचार्यनी संनिधिमां प्रतिषेधनुं कथन. (2) अप्रत्याख्यान-अल्प भेदथी प्रत्याख्यान-अप्रत्याख्यान देशविरति रूप अप्रत्याख्यानने आवरे ते. प्रत्याख्यानना आवरणभूत एटले देशथी पण सर्वथा) प्रत्याख्यानना आवरणभूत कषायो, एवो अर्थ समजवो. आ अप्रत्याख्यान आवरणभूत कषायोना उदयमां विरति मात्र थती नथी. शुं आ कषायो अनंतानुबंधीनी माफक आजन्म रहेनारा che? to jaNAve che ke - "eka वर्ष सुधी रहेनारां छे.' अर्थात् जघन्यथी आठ मासनी अने उत्कृष्टताथी एक वर्षनी स्थितिवाळा छे, एवो भाव छे. अनंतानुबंधी क्रोधनी अपेक्षाए मरेलाओनी नरकमां उत्पत्ति छे. तेवी रीते अप्रत्याख्यान-आवरण क्रोधनी अपेक्षाए मृत्यु पामेलानी नरकगति नथी. परंतु भूख-तरस-ठंडी-गरमी-डांस-मच्छर वगेरे विविध दुःखपराधीन तिर्यंचगतिमां छे. आ कथन प्रायिक समजवुं, कारण के- अप्रत्याख्यानावरणना उदयवाळा अविरत सम्यग्यदष्टि तिर्यंचमनुष्योनी देवोमां उत्पत्ति छे, प्रत्याख्यानावरणना उदयवाळा देशविरतोनी देवगतिनुं श्रवण छे अने अप्रत्याख्यानावरण उदयवाळा सम्यग्दष्टि देवोनी मनुष्यगतिनुं श्रवण छे. आ अप्रत्याख्यान कषायोनुं शुं कार्य che? to kahe che ke - "सर्वदेशविरतिघाती छे. अर्थात् देशथी अने सर्वथी विरतिने रोकनारा छे, एवो भाव छे. एकग्रन्थेन संक्षेपकामोऽप्रत्याख्यानक्रोधमानमायालोभानां स्वरूपाण्युपदर्शयति एतद्विशिष्टाः पूर्वोक्तस्वरूपाः क्रोधादयोऽप्रत्याख्यानक्रोधादयः । 39 / एतद्विशिष्टा इति । अप्रत्याख्यानसहिता इत्यर्थः । पूर्वोक्तस्वरूपा इति प्रीत्यभावोत्पादककर्मत्वनम्रताविरहप्रयोजककर्मत्वसरलताभावप्रयोजककर्मत्वद्रव्यादिमू हेतुकर्मत्वरूपाइत्यर्थः । क्रोधादय इति । किन्त इत्यत्राहाप्रत्याख्यानक्रोधादय इति आदिनोभयत्र मानमायालोभानां ग्रहणम् । लक्षणं प्रयोजनञ्च पूर्ववदूह्यम् । स्थिती चानन्तानुबन्धिक्रोधवत् । क्रमेण भूराज्यस्थिस्तम्भमेषविषाणकर्दमरागसदृशा एते ॥ हवे एक ग्रंथथी, संक्षेपनी इच्छावाळा अप्रत्याख्यान क्रोध-मान-माया-लोभना स्वरूपने दर्शावे छे. भावार्थ- अप्रत्याख्यानविशिष्ट-पूर्वकथित स्वरूपवाळा क्रोध वगेरे अप्रत्याख्यान क्रोध आदि कहेवाय छे. विवेचन- एतद् विशिष्ट एटले अप्रत्याख्यान सहित, एवो अर्थ छे. पूर्वोक्त स्वरूपवाळा एटले प्रीति अभाव उत्पादक कर्मत्व-नम्रताविरह प्रयोजक कर्मव-सरलता अभाव प्रयोजक कर्मव-द्रव्यादि मूर्च्युहतु कर्मत्व रूप स्वरूपवाळाओ, एवो अर्थ छे. एतद् विशिष्ट-पूर्वोक्त स्वरूपवाळा krodha vagere. Page #302 -------------------------------------------------------------------------- ________________ सूत्र - 39-40, पञ्चमः किरणे 265 तेओने केवी रीते ओळखावाय che ? to kahe che ke- 'अप्रत्याख्यान तरीके क्रोध आदि कहेवाय छे." आदि पदथी बंने ठेकाणे मान-माया-लोभनुं ग्रहण करवुं. लक्षण अने प्रयोजन पूर्वनी माफक विचारवा. अनंतानुबंधी क्रोधनी माफक बन्ने स्थिति छे. 0 क्रमथी भूराजि-पृथ्वीरेखा सरखो अप्रत्याख्यान क्रोध. (सूर्यना किरणोना समुदायथी ग्रहण करेल स्नेहवाळी-वायुथी हणायेल भूमिनी राजि-रेखा-भेद उत्पन्न थयेल वरसादनी अपेक्षावाळा संरोहवाळीवायुथी हणायेल भूमिनी राजि-रेखा-भेद उत्पन्न थयेल वरसादनी अपेक्षावाळा संरोहवाळी अथवा फूटेली पृथ्वी संबंधी रेखा, कचरा वगेरेथी भरायेली कष्टथी दूर थाय छे. एवी रीते आ पण प्रत्याख्यानावरणनी अपेक्षाए कष्टथी अटके छे.) 0 अप्रत्याख्यान मान अस्थिना स्तंभ सरखो छे. जेम हाडकुं के हाडकानो थांभलो घणा घणा उपायोअत्यंत मोटा कष्टथी नमे छे. ए प्रमाणे जेना उदयमां जीव पण अत्यंत मोटा कष्टथी नमे छे, ते मान, अप्रत्याख्यानावरण कहेवाय छे. 0 अप्रत्याख्यान माया मेष(घेटा)ना शींगडा जेवी छे. जेम मेषशृंगनी कुटिलता अत्यंत कष्टथी दूर थाय छे, तेम ते अत्यंत कष्टथी दूर थई शके एवी छे. 0 अप्रत्याख्यान लोभ कर्दम (गाडांनी मश-कादव)ना राग सरखो छे. वस्त्र उपर लागेल निबिड कादव सरखो ते अत्यंत कष्टथी दूर थई शके एवो छे. प्रत्याख्यानावरणक्रोधादीनभिधातुं प्रत्याख्यानावरणस्वरूपमाह सर्वविरत्यावरणकारिणो मासचतुष्टयभाविनो मनुजगतिप्रदायिनस्साधुधर्मघातिनः प्रत्याध्याना: 40 .. सर्वविरत्यावरणकारिण इति । सर्वविरतिरूपं प्रत्याख्यानमावृण्वन्तीति भावः । अस्योदये हि विरत्यविरतिर्भवति, उत्तमचारित्रलाभस्तु न भवति । अवधिमाह मासचतुष्टयभाविन इति । उत्कर्षेणेयमुक्तिः, जघन्येन तु अहोरात्रं विज्ञेयम् कुत्रैषां जन्मप्रदत्वमित्यत्राह मनुजगतिप्रदायिन इति मनुजेषूत्पत्तिं लभत इति भावः । कार्यमाह साधुधर्मघातिन इति साधुधर्मपरिणामोत्पत्तिं नाशयन्तीत्यर्थः ॥ प्रत्याख्यानावरण क्रोध आदिने कहेवा माटे प्रत्याख्यानावरण स्वरूपनुं वर्णन भावार्थ- सर्वविरतिने रोकनारा, चार महिना रहेनारा, मनुष्यगति आपनारा अने साधुधर्मना घाती -"प्रत्याख्यान' छे. विवेचन- सर्वविरति रूप प्रत्याख्यानने आवरनारा छे. खरेखर, आ कषायना उदयमां देशविरति (विरत्यविरति) थाय छे, परंतु उत्तम एवा चरित्रनो लाभ थतो नथी. अवधिने कहे छे के- उत्कृष्टथी चार Page #303 -------------------------------------------------------------------------- ________________ 266 तत्त्वन्यायविभाकरे मास अने जघन्यथी अहोरात्र जाणवुं. आ कषायो कई गति आपनारा che? to kahe che ke- "मनुष्यगतिने आपनारां छे.' अर्थात् आ कषायवाळो जीव मनुष्योमां उत्पत्तिने मेळवे छे. कार्यने कहे छे के - 'साधुधर्मधाती छे. अर्थात् साधुधर्मना परिणामनी उत्पत्तिनो नाश करे छे. प्रत्याख्यानावरणक्रोधचतुष्टयस्वरूपं संक्षेपेणाह ईदृशाः क्रोधादय एव प्रत्याख्यानक्रोधादयः । 41 / ईदृशा इति । प्रत्याख्यानावरणभूता इत्यर्थः । क्रोधादय एवेति पूर्वोक्तस्वरूपाः क्रोधादय एवेत्यर्थः । प्रत्याख्यानक्रोधादय इति प्रत्याख्यानावरणभूताः क्रोधमानमायालोभा इत्यर्थः । लक्षणं प्रयोजनञ्च प्राग्वत् । स्थिती चानन्तानुबन्धिक्रोधवत्, क्रमेणैते वालुकाराजिदारुस्तम्भगोमूत्रिकाखञ्जनरागसदृशाः ॥ संक्षेपथी प्रत्याख्यानावरण क्रोध वगेरे चारना स्वरूपनुं वर्णनभावार्थ- "आवा क्रोध आदि ज प्रत्याख्यान क्रोध वगेरे." विवेचन- आवा प्रत्याख्यानावरणभूत एवो अर्थ समजवो. "क्रोध वगेरे ज' एटले पूर्वकथित स्वरूपवाळा क्रोध वगेरे ज, एवो अर्थ समजवो. "प्रत्याख्यान क्रोध वगेरे' एटले प्रत्याख्यानावरणभूत क्रोध-मान-माया-लोभ एवो अर्थ छे. लक्षण अने प्रयोजन पूर्वनी माफक समजवुं. अनंतानुबंधी क्रोधनी माफक बन्ने स्थिति समजवी. क्रमथी प्रत्याख्यान क्रोध वगेरे. 0 प्रत्याख्यान क्रोध-वालुका राजि-रेखा सरखो छे. जेम वालुकामां कार्ड वगेरे हेतुथी उत्पन्न थयेली राजि-रेखा, वायुनी प्रेरणादि सापेक्ष संरोहवाळी अर्थात् संज्वलन क्रोधनी अपेक्षाए तीव्र होवाथी, रेणु मध्यमां रेखा जेम लांबा काळ मटे छे, तेम आ क्रोध लांबा काळ मटे छे. प्रत्याख्यान मान-लाकडाना स्तंभ समान छे. जेम कोईपण स्तंभ काष्ठ अग्निनी गरमी-बार वगेरे घणा उपायोथी कष्टथी नमे छे, तेम मानना उदयमां जीव पण कष्टथी नमे छे. 0 प्रत्याख्यान माया-गोमूत्रिका सरखी आ माया छे. गोमूत्रिका एटले मार्गमां चालता बळदनी वक्रपणाए पडेली मूत्रधारा "गोमूत्रिका' कहेवाय छे. जेम आ पवन वगेरेथी सूकाई गयेली गोमूत्रिका थोडा कष्टथी दूर थाय छे, तेम जे कषायथी पेदा थयेली कुटिलता कष्टथी दूर थाय छे. ते गोमूत्रिका समान प्रत्याख्यानावरणी माया छे. 0 प्रत्याख्यान लोभ-खंजन राग सरखो छे. अर्थात् वस्त्रमां लागेल दीवा वगेरेना काजळ (खंजन) समान (हीपत्रिआमतः वंदनदीवाना कोडीयाना मेल सरखो) प्रत्याख्यानावरण लोभ कष्टथी हटावी शकाय evo che. Page #304 -------------------------------------------------------------------------- ________________ 267 सूत्र - 41-42, पञ्चमः किरणे संज्वलनक्रोधादीन्निवक्तुमादौ संज्वलनस्वरूपमाचष्टे ईषत्संज्वलनकारिणः पक्षावधयो देवगतिप्रदायिनो यथाख्यातचारित्रघातिनस्संज्वलनाः । ईदृशाश्च क्रोधादय एव संज्वलनक्रोधादयः । 42 / ईषत्संज्वलनकारिण इति । परीषहोपसर्गादिसंपाते सति चारित्रीणमपि संईषद्ज्वलयन्तीति संज्वलनाः, एषामुदये हि यथाख्यातचारित्रलाभो न भवति, अकषायचारित्रलाभो न भवतीति भावः । एषामप्यवधिमाह पक्षावधय इति । उत्कर्षेणेदम् पाक्षिक प्रतिक्रमणकाले प्रकर्षतो विध्यापनात्, जघन्येन तु पश्चात्तापोत्पत्यनन्तरमेव व्यपगच्छन्तीति भावः । ईदृशं क्रोधादिकमनुमृतानां का गतिरित्यत्राह देवगतिप्रदायिन इति । तेषां कार्यमाह यथाख्यातेति । उपशान्तक्षीणकषायस्य यथाख्यातचारित्रावाप्तेरिति भावः । संक्षेपतस्संज्वलनक्रोधादिस्वरूपमुपदर्शयति ईदृशाश्चेति । संज्वलनात्मकाश्चेत्यर्थः । चशब्दः प्रकारभेदसमाप्तिद्योतकः । क्रोधादय एवेति लक्षणं पूर्ववत् । उत्कृष्टा स्थितिः प्राग्वत्, जघन्या तु संज्वलनक्रोधस्य मासद्वयं संज्वलनमानस्य मासः, संज्वलनमायाया अर्धमासः, संज्वलनलोभस्यान्तमुहूर्त्तम्, सर्वेषामबाधाकालोऽन्तर्मुहूर्त्तम् । क्रमेणोदकराजितृणस्तम्भनिर्लेखनहरिद्रारागसदृशा एते ॥ संजवलन क्रोध वगेरे कहेवा माटे आरंभमां संजवलन स्वरूपनुं वर्णन भावार्थ-थोडा संजवलन करनारा, पक्षनी अवधिवाळा अने देवगतिने आपनारा यथाख्यातचारित्रना घातीओ "संजवलनो अने आवा क्रोध वगेरे ज संज्वलन क्रोध आदि छे. विवेचन-परीषणो अने उपसर्गोनी झडी वरसावाथी चारित्रवंतने पण जरा जलावे छे, ते संजवलनो. आ प्रमाणे संजवलननो व्युत्पत्ति अर्थ छे. खरेखर, आ कषायोना उदयमां यथाख्यातचारित्रनो लाभ थतो नथी.. (संजवलन कषायो फक्त यथाख्यातना उपघाती नथी, परंतु शेष चारित्रोना पण देशघातीओ थाय छे, के जेथी तेओना उदयमां शेष चारित्र पण अतिचारवाळुं थाय छे.) अर्थात् कषाय वगरना चारित्रनो लाभ थतो नथी. -- . 1. संज्वलना न केवलं यथाख्यातोपघातिनः किन्तु शेषचारित्राणामपि देशोपधातिनो भवन्ति, यतस्तेषामुदये शेषचारित्रमपि सातिचारं भवतीति भावः ॥ 2. व्यवहारनयापेक्षयाऽयं कालनियमः, बाहुबलिप्रभृतीनामन्येषांसंयतादीनाञ्च संज्वलनस्य पक्षात्परतोऽपि मासवर्षादिकाले प्रत्याख्यानावरणानामप्रत्याख्यानावरणानामनन्तानुबन्धिनाञ्चान्तर्मुहूर्तादिकालं स्थितिश्रवणात् ॥ Page #305 -------------------------------------------------------------------------- ________________ 268 तत्त्वन्यायविभाकरे आ कषायोनी अवधि उत्कृष्टथी 'पखवाडीया सुधी रहेनारी छे, केम के- पाक्षिक प्रतिक्रमणना समये उत्कृष्टथी शान्त थाय छे. जघन्यथी तो पश्चात्ताप पछीथी ज दूर थाय छे. आवा क्रोध आदिना उदयमां मरेलाओनी शी गति? आ जवाबमां कहे छे के- "देवगतिना आपनारा' छे. तेओना कार्यने कहे छे के- "यथाख्यातचारित्र घातीओ छे, केम के- उपशान्त कषायवाळा अने क्षीण कषायवाळाने यथाख्यातचारित्रनी प्राप्ति होय छे. संक्षेपथी संजवलन क्रोध आदिनुं स्वरूप दर्शावे छे के आवा-संजवलन स्वरूपी, एवो अर्थ समजवो. अहीं "ca'kAra प्रकारभेदनी समाप्तिनो घोतक छे. क्रोध वगेरे (मान-माया-लोभ)नुं लक्षण पूर्वनी माफक ज छे. उत्कृष्ट स्थिति-पूर्वनी माफक. जधन्य स्थिति-क्रोधनी बे महिना, माननी एक महिनो, मायानी पंदर दिन अने लोभनी अंतर्मुहूर्त. अबाधकाळ-सर्वनो अंतर्मुहूर्त. क्रमथी संज्वलन क्रोध आदि. 0 संजवलन क्रोध-उदक राजिना सरखो छे. जेम पाणीमां दंड-लाकडी-सळी-आंगळी वगेरेमांथी कोई एक निमित्तथी उत्पन्न (कराती) थयेल राजि-रेखा, पाणी, द्रवद्रव्य होवाथी उत्पत्ति पछी तुरंत ही मटी जाय छे, तेम पूर्वोक्त निमित्तवशात् विद्वान् (क्रोधना फळना जाण) अने अप्रमत्त साधुने उत्पन्न थयेल संजवलन क्रोध, "हा ! में खोटुं कर्युं आवा प्रकारना पश्चात्तापनी उत्पत्ति बाद तुरंत ही नाश पामे छे. 0 संजवलन मान-तिनिशिलता (अथवा तृणनो स्तंभ)नो सरखो छे. जेम नेतरनी सोटी सुखपूर्वक नमे छे, तेम जे मानना उदयमां जीव पोतानो आग्रह मूकीने सुखथी ज नमे छे, ते संजवलन मान. 0 संजवलन माया-सुथारना वांसलाथी छोलाता एवा धनुष्य वगेरेनी छोलायेल, अत्यंत वांकी छाल रूप निर्लेखन सरखी माया छे. जेम आ अवलेखिका कोमळ होवाथी सुखपूर्वक सीधी कराय छे, तेम ज मायाना उदयमां हृदयमां उत्पन्न थयेल वक्रता सुखपूर्वक अटके छे. 0संज्वलन लोभ-हळदरना रंग सरखो छे. जेम वस्त्रमां हळदरनो रंग सूर्यना तडकाना स्पर्श मात्रथी उडी जाय छे, तेम आ लोभ निमित्तवशात् शीध्र अटकी जाय छे. ___ अथ चारित्रमोहनीयस्यापरभेदं नोकषायाख्यं पूर्वोदितकषायसहचारिणं कषायोद्दीपकं सहचारिकषायसमफलं नवविधं क्रमेणाऽऽख्यातुमुपक्रमते दाताल वर्म हाचमोहनीयम् करू हास्योत्पादकमिति । यस्योदयेन सनिमित्तमनिमित्तं वा हसति रङ्गावतीर्णनटवत् तत्कर्म हास्यमोहनीयमित्यर्थः । हास्योत्पादकत्वे सति कर्मत्वं लक्षणं, कृत्यं सुस्पष्टम् । उत्कृष्टा स्थितिरनन्तानुबन्धिक्रोधवत्, जघन्या तु सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागन्यूनौ, अन्तर्मुहूर्त्तञ्चाबाधा ॥ Page #306 -------------------------------------------------------------------------- ________________ रतिमोहनीयमाह-- सूत्र - 43-44-45-46, पञ्चमः किरणे हास्यमोहनीयवत् ॥ पदार्थविषयकप्रीत्यसाधारणकारणं कर्म रतिमोहनीयम् । 44 / 1 पदार्थेति । पदार्थविषयकप्रीत्यसाधारणकारणत्वे सति कर्मत्वं लक्षणम् । लोभादावतिव्याप्तिवारणायासाधारणेति । सौभाग्यनामकर्मण्यतिव्याप्तिवारणाय पदार्थविषयकेति । स्थिती 269 अरतिमोहनीयमाचष्टे पदार्थविषयकोद्वेगकारणं कर्म अरतिमोहनीयम् । 45 / पदार्थविषयकेति । पदार्थविषयकोद्वेगकारणत्वे सति कर्मत्वं लक्षणम् । दुर्भगनामकर्मण्यतिव्याप्तिवारणाय पदार्थविषयकेति । स्थिती हास्यमोहनीयस्येव ॥ शोकमोहनीयं वक्ति अभीष्टवियोगादिदुःखहेतुः कर्म शोकमोहनीयम् । 46 / अभीष्टवियोगादीति । अभीष्टवियोगादिजन्यदुःखहेतुत्वे सति कर्मत्वं लक्षणम् । यदुदयात् प्रियविप्रयोगादौ स्वोरस्ताडमाक्रन्दति, परिदेवते, भूपीठे च लुठति, दीर्घं निश्वसिति, तच्छोकमोहनीयमित्यर्थः असातेऽतिव्याप्तिवारणाय जन्यान्तम् । स्थिती हास्यमोहनीयवत् ॥ नोकषायना निरूपणनी अवतरणीका हवे चारित्रमोहनीयना बीजा भेद रूप, पूर्वकथित कषायना सहचारी, कषायना उद्दीपक नोकषाय नामवाणा (उषायनो) खेहेश अथवा दुषायविशेष, नोडषाय-हास्य आहि, मिश्र अर्थवाणो 'नो' शब्द पा छे. [कषाय सहकारी एटले कषायना कार्यने करवामां समर्थ छे. आ सहचारी कषायोनुं स्वतंत्र सामर्थ्य नथी. जे दोषवाळो कषाय छे, तेना सहचारीओ नोकषायोनो पण ते ते दोषवाळा ज छे. अनंतानुबंधी आदि सहचारी नोकषायो अनंतानुबंधी स्वभाववाळा ज थाय छे. तेथी आ सहचारी कषायो पण चरण आदि उपघातकारी होवाथी कषायनी तुल्यताए नोकषायो ग्रहण करवा योग्य छे.] अतएव कषाय समान फळवाळा नव प्रकारना नोकषायने क्रमथी कहेवा प्रारंभ करे छे. हास्यमोहनीय भावार्थ- हास्यनुं उत्पा उर्भ 'हास्यमोहनीय. ' विवेचन- जे कर्मना उदयथी निमित्त सहित के रहित, रंगभूमि उपर उतरेल नटनी माफक हसे छे, ते कर्म 'हास्यमोहनीय' एवो अर्थ समजवो. Page #307 -------------------------------------------------------------------------- ________________ 270 तत्त्वन्यायविभाकरे हास्योत्पादकत्वे सति कर्मत्व' ए लक्षण छे. पदकृत्य सुस्पष्ट छे. आ कर्मनी उत्कृष्ट स्थितिअनंतानुबंधी क्रोधनी माफक. जघन्य स्थिति-सागरोपमना बे सप्तम भागो, पल्योपमना असंख्यातमा भागे न्यून. अबाधाकाळ-अंतर्मुहूर्त. रतिमोहनीयभावार्थ- पदार्थविषयक प्रीतिना असाधारणभूत कर्म 'रतिमोहनीय." विवेचन- जे कर्मना उदयथी निमित्त होय के न होय, बाह्य-अत्यंतर वस्तुओमां अने शब्द आदि इष्टविषयोमां जीवने प्रमोद थाय छे, ते "रतिमोहनीय." "पदार्थविषयक प्रीति असाधारण कारण- सति कर्मत्व' ए लक्षण छे. लोभ आदिमां अतिव्याप्तिना वारण माटे "असाधारण' एवुं पद मूकेल छे. सौभाग्यनामकर्ममां अतिव्याप्तिना वारण माटे "पदार्थविषयक आवुं पद मूकेल छे. हास्यमोहनीयनी माफक बने स्थिति विचारवी. अरतिमोहनीयभावार्थ- पदार्थ संबंधी उद्वेगनुं कारण कर्म 'अरतिमोहनीय. विवेचन- जे कर्मना उदयथी निमित्त सहित के रहित, बाह्य-अत्यंतर वस्तुओमां जीवने अरतिअप्रीति थाय छे, ते "अरतिमोहनीय." 'पदार्थविषयक उग कारणत्वे सति कर्मत्व' ए लक्षण छे. दुर्भगनामकर्ममां अतिव्याप्तिना वारण माटे पदार्थविषयक एवुं पद मूकेल छे. आ कर्मनी बन्ने स्थिति हास्यमोहनीय मुजब समजवी. शोकमोहनीयभावार्थ- अभीष्टवियोग आदि जन्य दुःखना हेतुभूत कर्म "शोकमोहनीय." विवेचन- जे कर्मना उदयथी निमित्त सहित के रहित जीवने शोक थाय छे, ते "शोकमोहनीय." 'अभीष्टवियोग आदि जन्य दुःखहेतुत्वे सति कर्मत्व' ए लक्षण छे. जेना उदये जीव, प्रिय पदार्थोना वियोग आदिना काळमां पोतानी छाती Thoke che, poka mUke che, mAthuM vagere potAnA avayavone mAre che, raDe che, लांबो निःसासो मूके छे अने धरणीतळ उपर ढळी पडे छे, ते "शोकमोहनीय' छे एवो अर्थ समजवो. असतावेदनीयमां अतिव्याप्तिना वारण माटे "अभीष्टवियोगादि जन्य' आवुं पद मूकेल छे. हास्यमोहनीय कर्मनी माफक बन्ने स्थिति अहीं समजवी. भयमोहनीयमाचष्टे भयोत्पादासाधारणं कारणं कर्म भयमोहनीयम् । 47 / भयोत्पादेति । यस्योदयेन सनिमित्तमनिमित्तं वा त्रस्यति, वेपते, उद्विजते, तद्भयमोहनीयम् । भयोत्पादासाधारणकारणत्वे सति कर्मत्वं लक्षणम् । पराघातेऽतिव्याप्तिवारणाया Page #308 -------------------------------------------------------------------------- ________________ सूत्र - 47-48-49-50-51, पञ्चमः किरणे 271 साधारणेति स्वनिखिलभयकारणमित्यर्थः, पराघातेन तु सभ्यादीनां परेषामेव भयं भवति अनेन तु स्वस्येति भावः, स्थिती हास्यमोहनीयवत् । / जुगुप्सामोहनीयमाख्याति बीभत्सपदार्थावलोकनजातव्यलीकप्रयोजकं कर्म जुगुप्सामोहनीयम् । 48 / बीभत्सेति । यदुदयात् पुरीषादिबीभत्सपदार्थेषु जुगुप्सावान् भवति, शुभाशुभद्रव्यविषयकं वा व्यलीकमुपजायते, तज्जुगुप्सामोहनीयमित्यर्थः । स्थिती हास्यमोहनीयवत् ॥ पुरुषवेदस्वरूपमाचष्टे ___ स्त्रीमात्रसंभोगविषयकाभिलाषोत्पादकं कर्म पुरुषवेदः । 49 / स्त्रीमात्रेति । उद्रिक्तश्लेष्मण आम्रफलाभिलाष इव यस्योदये पुंसः स्त्रियामभिलाषो भवति, तृणाग्निज्वालासमानः स पुरुषवेद इत्यर्थः । नपुंसकवेदेऽतिव्याप्तिवारणाय मात्रेति । पुरुषवेदमोहाग्ने शं ज्वलतस्समासादितप्रतिक्रियस्याश्वेव प्रशमो जायते समासादिततृणपुलक स्येव, नातीव स्थास्नुरनुबन्धः । उत्कृष्टा स्थितिरस्य हास्यमोहनीयवत् जघन्या त्वष्टौ वर्षाणि, अबाधाऽन्तर्मुहूर्त्तकालः । / स्त्रीवेदमाह ____पुरुषमात्रसंभोगविषयकाभिलाषोत्पादकं कर्म स्त्रीवेदः । 50 / पुरुषमात्रेति । पित्तद्रव्योदये मधुराभिलाषवत् यस्योदये पुंस्यभिलाषः स्त्रियास्समुपजायते दृढतरखदिरादिकाष्ठप्रवृद्धज्वालाकलापज्वलनवत्, बहुतरकालावस्थायी चिरप्रशाम्यः संभाषणस्पर्शनेन्धनाभिवर्धितस्स स्त्रीवेदः । नपुंसकवेदेऽतिव्याप्तिवारणाय मात्रपदम्, स्थिती हास्यमोहनीयवत् ॥ नपुंसकवेदमाख्यातिपुंस्त्रीसंभोगविषयकाभिलाषोत्पादकं कर्म नपुंसकवेदः |इति कषायपञ्चविंशतिः 51 / पुंस्त्रीति । पित्तश्लेष्मोदये मज्जिकाभिलाष:वत् यस्योदये पण्डकस्य स्त्रीपुंसयोरभिलाषः समुदेति महानगरदाहदहनसन्निभकरीषकृशानुवदन्तर्विजृम्भमाणदीप्ततरकरनिकरो बहुतरकालप्रशमः स नपुंसकवेदः । स्त्रीपुरुषवेदयोरतिव्याप्तिवारणाय पुंस्त्रीति । स्थिती हास्यमोहनीयस्येव । इमान्येव पञ्चविंशतिकर्माणि विभागवाक्यघटककषायपञ्चविंशतिपदग्राह्याणीत्याहइतीति । षोडशकषाया नवनोकषायाश्चेति मिलित्वेत्यर्थः । / Page #309 -------------------------------------------------------------------------- ________________ 272 तत्त्वन्यायविभाकरे भयमोहनीयभावार्थ - भयनी उत्पत्तिमां असाधारण कारणभूत कर्म 'भयमोहनीय." विवेचन - जेना उदयथी सनिमित्त के अनिमित्त जीवने त्रासने अकस्मात आवी पडता भयने) पामे छे, गभराय छे अने तथारूप स्वसंकल्पथी जीवने ईहलोक-परलोक-आदान-अकस्मात-आजीविका-मरणापकीर्ति रूप सात प्रकारनो भय थाय छे, ते "भयमोहनीय.' लक्षण - "भयोत्पादक असाधारण कारणत्वे सति कर्मनं." पदकृत्य - पराघातकर्ममां अतिव्याप्तिना वारण माटे "असाधारण' एवुं पद मूकेल छे. पोताना सकल भयनुं कारण एवो अर्थ लेवो. पराघातकर्मथी तो बीजा एवा सभ्योने भय थाय छे. आ कर्मथी तो पोताने भय थाय छे. आवो भाव छे. हास्यमोहनीय मुजब बंने स्थिति छे. जुगुप्सामोहनीयभावार्थ - बीभस्त पदार्थना अवलोकनथी पेदा थयेल धृणाना प्रयोजकभूत कर्म 'जुगुप्सामोहनीय छे. विवेचन - जे कर्मना उदयथी विष्का-विकृत मांस वगेरे बीभत्स-धृणाना विषय रूप पदार्थो प्रत्ये जीव, जुगुप्सा-दुगच्छवाळो थाय छे. अथवा शुभ के अशुभ द्रव्यविषयक व्यलीक-असत्य थाय छे, ते जुगुप्सामोहनीय' एवो अर्थ छे. आ कर्मनी बंने स्थिति हास्यमोहनीय मुजब समजी लेवी. पुरूषवेदभावार्थ - मात्र स्त्री संबंधी संभोगविषयक अभिलाषा-ईच्छानुं उत्पादक कर्म 'पुरुषवेद.' विवेचन - जेम अत्यंत कफरोगीने केरी (खाटी चीज)नी ईच्छा थाय छे, तेम जे कर्मना उदये अनेक आकारवाळी (संकल्पजन्य पण) स्त्रीओ प्रत्ये संभोगविषयक अभिलाषा थाय छे. "पुरुषवेद' घासनी अग्निनी जवाला सरखो छे, एम अर्थ समजवो. नपुंसकवेदमां अतिव्याप्तिना वारण माटे "मात्र' पदनुं ग्रहण करेल छे. जेम घासनो पूळो जल्दी बळी जाय छे अने बूझी पण जल्दी जाय छे, तेनो अत्यंत स्थिर, सतत संबंध चालतो नथी, तेम अत्यंत जलती पुरुषवेद रूप मोहनी आग प्रतिकार पामतानी साथे ज जल्दी शान्त थई जाय छे. पुरुषवेदनी उत्कृष्ट स्थिति-हास्यमोहनीयनी माफक. जघन्य स्थिति-आठ वर्ष सुधी. अबाधाकाळांतर्मुहूर्त. स्त्रीवेदभावार्थ - केवल पुरुष संबंधी संभोगविषयक अभिलाषानुं उत्पादक कर्म 'स्त्रीवेद." विवेचन - पित्तद्रव्यना उछाळामां जेम मीठी चीजनी अभिलाषा थाय छे, तेम जे कर्मना उदयथी नाना आकारवाळा (संकल्पजन्य) पुरुषो प्रत्ये संभोगनी अभिलाषा, strIone janme che. अत्यंत मजबूत खदिर आदि लाकडाओथी वधेल वालाना समुदायवाळा अग्निनी माफक, घणा घणा काळ सुधी स्थायी, Page #310 -------------------------------------------------------------------------- ________________ सूत्र - 62-3, पझम: शिरो 273 संभाषण-स्पर्शन आदि रूप लाकडाओथी चारेय बाजुथी वधेल, लांबा काळे शमनयोग्य ते स्त्रीवेद रूपी आग छे. नपुंसकवेदमां अतिव्याप्तिना वारण माटे "मात्र पद छे. स्त्रीवेदनी बंने स्थिति हास्यमोहनीयनी माफक छे. नपुंसकवेदभावार्थ - स्त्री-पुरुष संबंधी संभोगविषयक अभिलाषानुं उत्पादक कर्म "नपुंसकवेद." आ प्रमाणे पचीस कषायो छे. | विवेचन - पित्त अने कफना उदयमां शीखंडनी अभिलाषानी माफक, जे कर्मना उदयमां नपुंसकने स्त्री अने पुरुषनी अभिलाषा उगे छे. महा नगरना दाह माटे अग्नि समान, अंदरना भागमां विद्यमान अत्यंत दीप्तिवाळा कणीयाना समुदायवाळा सुकायेला छाणाना अग्निनी माफक, घणा लांबा काळे प्रशमयोग्य एवो उदयगत नपुंसकवेद रूप महा मोहनी आग छे. स्त्रीवेद अने पुरुषवेदमां अतिव्याप्तिना वारण माटे "पुस्त्री'-आवुं पद छे. हास्यमोहनीय मुजब बंने स्थिति समजवी. विभागवाक्यमां रहेल सोल कषायो अने नव नोकषायो मळीने पचीश कषायो "कषायपंचविंशति' पदथी ग्राह्य छे. अथ तिर्यग्गतिमाह तिर्यक्त्वपर्यायपरिणतिप्रयोजकं कर्म तिर्यग्गतिः । 52 / तिर्यक्त्वेति । तिर्यक्त्वपर्यायपरिणतिप्रयोजकत्वे सति कर्मत्वं तिर्यग्गतेर्लक्षणम्, कृत्यं मनुजगतिवत्, स्थिती पञ्चेन्द्रियवत् ॥ तिर्यगानुपूर्वीस्वरूपमाह तिर्यग्गतौ बलान्नयनहेतुकं कर्म तिर्यगानुपूर्वी । इति तिर्यग्द्विकम् । 53 / तिर्यग्गताविति । बलात्तिर्यग्गतिनयनहेतुत्वे सति कर्मत्वं लक्षणम् । मनुजानुपूर्व्यादावतिव्याप्तिवारणाय तिर्यगिति । स्थिति च पञ्चेन्द्रियवदेव । इमे एव विभागवाक्यघटक तिर्यग्द्विकपदबोध्ये इत्याह इतीति ॥ तिर्यंचगति-- भावार्थ - तिर्यकत्वपर्यायनी परिणतिमां प्रयोजक कर्म तिर्यक्रगति." विवेचन - "तिर्यकत्वपर्यायनी परिणतिमां प्रयोजक होय छते कर्मत्व'-आवुं तिर्यग्रगतिनुं लक्षण छे. मनुष्यगतिनी माफक पदकृत्य जाणवुं. पंचेन्द्रिय मुजब बंने स्थिति समजवी. Page #311 -------------------------------------------------------------------------- ________________ 274 तत्त्वन्यायविभाकरे तिर्यंचानुपूर्वीभावार्थ - बलात्कारथी तिर्यंचगतिमां लई जवामां हेतुभूत कर्म तिर्यगानुपूर्वी'- आ प्रमाणे तिर्यद्धिफ समजवुं. विवेचन - "बला तिर्यग्रगतिनयन हेतुत्व विशिष्ट कर्मत्व' लक्षण छे. मनुष्यनी आनुपूर्वी आदिमां अतिव्याप्तिना वारण माटे "तिर्य" आवुं पद छे. पंचेन्द्रिय मुजब बंने स्थिति छे. आ प्रमाणे विभागवाक्यमां "तिर्यद्धिफ' पद छे. एकेन्द्रियजातिनाम निरूपयति एकेन्द्रियव्यवहारहेतुः कर्म एकेन्द्रियजातिः । अस्या: स्पर्शेन्द्रियमेव । 54 / एकेन्द्रियेति । यदुदयादयं पृथिवीकायिकादिरेकेन्द्रिय इति संज्ञां लभते व्यपदिश्यते च, तादृशं कर्मेत्यर्थः । एकेन्द्रियव्यवहारकारणत्वे सति कर्मत्वं लक्षणम् । द्वीन्द्रियजात्यादिवारणायैकेति । अत्र द्रव्येन्द्रियमङ्गोपाङ्गनामेन्द्रियपर्याप्तिनामसामर्थ्याद्भवति । भावरूपन्तुतत्तदिन्द्रियावरणक्षयोपशमसामर्थ्याद्भवति, जातिनाम तु व्यवहारनिबन्धनसमानपरिणतौ निबन्धनमिति भाव्यम् । इयं जातिः कीदृशेन्द्रियव्यवहारप्रयोजिकेत्याशङ्कायामाहास्या इति, पञ्चम्यर्थः प्रयुक्तत्वं तथा चैकेन्द्रियजातिनामप्रयुक्तं स्पर्शेन्द्रियमेवेत्यर्थः, केवलस्पर्शेन्द्रियापेक्षया योऽयमेकेन्द्रियव्यवहारस्तत्र प्रयोजकमिदं कर्मेति भावार्थः । उत्कृष्टाऽस्य स्थितिः पञ्चेन्द्रियवत्, जघन्या तु देवगतिवत् ॥ एकेन्द्रिय जातिभावार्थ - एकेन्द्रिय तरीकेना व्यवहारमां हेतुभूत कर्म "एकेन्द्रियजाति." आ जातिमां स्पर्शनेन्द्रिय छे. (जाति एटले जन्म. एकेन्द्रिय आदि शब्द व्यवहारयोग्य पर्यायथी जीवोनी उत्पत्ति-जाति, तर्भावएकेन्द्रियत्न आदि पर्यायना कारणभूत नामकर्मजाति.) 1. ननु व्यवहारश्शब्दप्रयोगः, तथा चैकेन्द्रियादिशब्दप्रवृत्तिनिबन्धनभूतजातिविपाकवेद्यकर्मप्रकृतिरेकेन्द्रियादिजातिरिति लक्षणार्थः, तच्च न युक्तं शब्दप्रवृत्तिनिमित्तत्वेन क्वापि जात्यसिद्धेरितरथा हादिपदप्रवृत्तिनिमित्ततया हरित्वादिजातेरपि सिद्धिः स्यात् तथाप्येकेन्द्रियादिशब्दप्रवृत्तिनिमित्ततया तादृशजातिस्वीकारे नारकादिव्यवहारनियामकतया पञ्चेन्द्रियत्वव्याप्यनारकत्वादिजातिसिद्धौ गतिनाम्नो वैयर्थ्यापत्तेश्चेति चेन्न, अपकृष्टचैतन्यादिनियामकतयैकेन्द्रियत्वादिजातिसिद्धेः, न तु शब्दप्रवृत्तिनिमित्ततया, सा च जातिरेकेन्द्रियादिव्यवहारनिबन्धना, लाघवात्तन्निबन्धनतया च जातिनामसिद्धिः । नारकत्वादिकं तु न जातिरूपम्, तिर्यक्त्वस्य पञ्चेन्द्रियत्वादिना साङ्कर्यात् । मानुषत्वावच्छेदेन पञ्चेन्द्रियत्वे तिर्यक्त्वाभावसामानाधिकरण्यस्यैकेन्द्रियत्वावच्छेदेन तिर्यक्त्वे पञ्चेन्द्रियत्वाभावसामानाधिकरणस्य सत्त्वात् तदुभयस्य च तिर्यकपञ्चेन्द्रियत्वावच्छेदेन वृत्तेः, किन्तु सुखदुःखविशेषोपभोगनियामकपरिणामविशेषतया नारकत्वादीनां तन्नियामकत्वेन गतिनाम्न आवश्यकत्वादिति ॥ Page #312 -------------------------------------------------------------------------- ________________ सूत्र - 64, पश्चम: जिने 275 विवेचन - जे कर्मना उदयथी पृथ्वीकायिक आदि 'एकेन्द्रिय' एवी संज्ञाने पामे छे अने एकेन्द्रिय तरीके व्यवहारयोग्य बने छे, तेवुं कर्म 'एकेन्द्रिय व्यवहारकारणत्व विशिष्ट कर्मत्व' एवुं लक्षण छे. [शंका - व्यवहार एटले शब्दप्रयोग. तथाच 'एकेन्द्रिय आदि शब्दप्रवृत्ति निमित्तभूत-जातिविपाक वेद्य (ज्ञेय) कर्मप्रकृति, एकेन्द्रिय आदि जाति' एवो लक्षणार्थ छे. ते ठीक नथी, केम के- कोईपण ठेकाणे शब्दप्रवृत्तिना निमित्तपणाए गतिनी सिद्धि थती नथी. जो शब्दनी प्रवृत्तिमां निमित्तनी अपेक्षाए जातिनी सिद्धि मानवामां आवे, तो हरि आदि शब्दनी प्रवृत्तिमां निमित्तनी अपेक्षाए हरित्व आदि रूप जातिनी पण सिद्धि थई जाय ! तो पण एकेन्द्रिय आदि शब्दमां प्रवृत्ति निमित्तनी अपेक्षाए (तादश) तेवी एकेन्द्रियत्व आदि जातिना स्वीकारमां नारक-देव-मनुष्य-तिर्यंच आदिना व्यवहारना नियामकपणाए पंचेन्द्रियत्वव्याप्य (अल्पदेशव्यापी) नारकत्व आदि जातिनी सिद्धि थतां गतिनामकर्मनी व्यर्थतानी आपत्ति आवशे ज ने ? समाधान अपकृष्ट चैतन्य आदि नियामकपणाए एकेन्द्रियत्व आदि जातिनी सिद्धि छे. शब्दप्रवृत्तिमां निमित्तनी अपेक्षाए एकेन्द्रियत्व आदि जातिनी सिद्धि नथी अने ते जाति एकेन्द्रिय जाति व्यवहारनिबंधनभूत छे. लाघवनी अपेक्षाए एकेन्द्रिय आदि व्यवहार निबंधनपणाए जातिनाम सिद्धि छे. - पंचेन्द्रियत्वव्याप्य नारकत्व आदि जाति रूप नथी, (तिर्यक्त्व आदिना जातिपणामां बाधक संक2 छे. परस्पर अत्यंत अभाव समान अधिकरणवाळा बंनेनो एक ठेकाणे समावेश संकर कहेवाय छे.) केम केतिर्यक्त्वनुं पंचेन्द्रियत्व आदिनी साथे सांकर्य छे. मनुष्यमां तिर्यक्त्व छोडीने पंचेन्द्रियपणुं छे. मनुष्यनी अपेक्षाए तिर्यंना अभावनुं सामानाधिकरण्य पंचेन्द्रियपणामां छे. एकेन्द्रियमां पंचेन्द्रियपणुं छोडीने तिर्यक्क्त्व छे. अर्थात् एकेन्द्रियनी अपेक्षाए पंचेन्द्रियपणाना अभावनुं सामानाधिकरण्य तिर्यक्त्वमां छे. तिर्यक्त्वनुं अने पंचेन्द्रियपणानुं तिर्यक् पंचेन्द्रियपणानी अपेक्षाए तिर्यक् पंचेन्द्रियमां विद्यमानपणुं छे. परंतु सुख-दुःखविशेष उपभोगनियामक विशिष्ट परिणाम रूप नरकत्व आदि पर्यायना नियामकपणाए नाक आदि गति नामनी आवश्यकता छे.] 'एकेन्द्रिय व्यवहा2kA2णत्व विशिष्ट कर्मत्व 'एकेन्द्रिय जातिनाम. (जाति होवाना कारणे पृथ्वी आदि भेदोमां एकेन्द्रियजातिनाम व्यापक छे. एकेन्द्रियजातिनाम सिवाय एकेन्द्रिय संज्ञाव्यवहारनो अभाव ज थई जाय.) पदकृत्य-बेईन्द्रियजाति आदिना वारण माटे 'एक' एवुं पद मूकेल छे. अहीं (1) द्रव्येन्द्रिय, अंगोपांग नाम अने इन्द्रियपर्याप्ति नामना सामर्थ्य (उदय)थी जन्म थाय छे. (2) भावेन्द्रिय, ते ते इन्द्रियावरण क्षयोपशमना सामर्थ्यथी जन्म थाय छे. (3) जातिनाम, तो एकेन्द्रिय आदि व्यवहारनिबंधन बाह्य विशिष्ट (विचित्र) समान परिणतिमां मुख्य कारण che. Page #313 -------------------------------------------------------------------------- ________________ 276 तत्त्वन्यायविभाकरे [जातिनामकर्मनुं कार्य अनन्य साध्य एकेन्द्रियादि व्यवहारकारण परिणति रूप छे. अर्थात् जातिनामकर्मना उदयथी ज एकेन्द्रिय आदिनी समान जातिवाळा बीजा जीवोनी साथे सरखी बाह्य विशिष्ट परिणति, एकेन्द्रिय आदि शब्दवाच्य छे, एम अवश्य मानवुं जोईए.] आ जाति केवी इन्द्रियवाळाना व्यवहारमां prayojaka che? to kahe che ke- "ekendriya जातिनाम प्रयुक्त (जन्य) स्पर्शनेन्द्रिय ज छे, एवो अर्थ समजवो. केवळ स्पर्शनेन्द्रियनी अपेक्षाए जे आ एकेन्द्रिय व्यवहार छे, तेमां आ प्रयोजक कर्म छे, आवो भावार्थ समजवो. उत्कृष्ट स्थिति-पंचेन्द्रिय माफक, जघन्य स्थिति-देवगति मुजब. द्वीन्द्रियादिजातिनाम लक्षयति द्वीन्द्रियव्यवहारकारणं कर्म द्वीन्द्रियजातिः । स्पर्शरसने । त्रीन्द्रियव्यवहारसाधनं कर्म त्रीन्द्रियजातिः । स्पर्शरसनघ्राणानि । चतुरिन्द्रियव्यवहारनिदानं कर्म चतुरिन्द्रियजातिः । स्पर्शरसनघ्राणचढूंषि । 55 / द्वीन्द्रियेति । द्वीन्द्रियव्यवहारकारणत्वे सति कर्मत्वं लक्षणम् । कृत्यं पूर्ववत् । कीदृशेन्द्रियव्यवहारे प्रयोजकमित्यत्राह-स्पर्शरसने इति, अस्या इत्यनुषज्यते, शिष्टं स्पष्टम् । अस्या उत्कृष्टा स्थितिरष्टादशसागरोपमकोटीकोट्यः, अष्टादशवर्षशतान्यबाधा, जघन्या तु देवगतिवत् । त्रीन्द्रियजातिनामाचष्टे-त्रीन्द्रियेति । लक्षणं कृत्यञ्च पूर्ववदेव । अस्या व्यवहारे निबन्धनानीन्द्रियाण्याह स्पर्शेति, अस्या इत्यनुषज्यते । स्थिती चास्या द्वीन्द्रियजातिवत् । चतुरिन्द्रियजातिनामाख्याति-चतुरिन्द्रियेति । स्पष्टं लक्षणं कृत्यञ्च । अस्या व्यवहारे निबन्धनानीन्द्रियाण्याह स्पर्शरसनेति । स्थिती च द्वीन्द्रियजातिवत् ॥ बेईन्द्रिय आदि जातिनामलक्षणभावार्थ - बेईन्द्रियव्यवहारमां कारण रूप कर्म "बेईन्द्रियजाति." बेईन्द्रियजाति नामजन्य स्पर्शन अने रसन" बे ईन्द्रियो छे. तेईन्द्रियव्यवहारमां साधनभूत कर्म 'तेईन्द्रियजाति." तेईन्द्रियजाति नामजन्य "स्पर्शन-रसन-ध्राण एम त्रण इन्द्रियो छे. चतुरिन्द्रियव्यवहारमां निदानभूत कर्म 'चतुरिन्द्रियजाति." आ चतुरिन्द्रियजातिनामजन्य "स्पर्शन-रसन-प्राण-चक्षु' एम चार इन्द्रियो छे. विवेचन - बेईन्द्रियव्यवहार कारणत्व विशिष्ट कर्मत्व ए लक्षण छे. पदकृत्य पूर्वनी माफक छे. केवी इन्द्रियवाळाना व्यवहारमां prayojaka che? to kahe che ke- "sparzana रसनी बे इन्द्रियो-बेईन्द्रियजातिजन्य छे, एम समजवुं. बाकी स्पष्ट छे. उत्कृष्ट स्थिति-18 कोडाकोडी सागरोपम. अबाधाकाळ-1800 वर्ष. जधन्य स्थिति-देवगति मुजब. 0 तेईन्द्रियव्यवहार कारणत्व विशिष्ट कर्मत्व' तेईन्द्रिय जातिनुं लक्षण छे अने पदकृत्य पूर्व मुजब Page #314 -------------------------------------------------------------------------- ________________ सूत्र 55, 56, पञ्चमः किरणे 277 समजवुं. केवी इन्द्रियवाळाना व्यवहारमां prayojaka che ? to kahe che ke-A तेईन्द्रियजातिजन्य 'स्पर्शनरसन-प्राण एम त्रण इन्द्रियो छे.' आ ते इन्द्रियनी बंने स्थिति बेईन्द्रियनी माफक समजवी. - 0 'चतुरिन्द्रियव्यवहार कारणत्व विशिष्ट कर्मत्व' चतुरिन्द्रियजातिनुं लक्षण छे. पदकृत्य पूर्व मुजब समजवुं. केवी इन्द्रियवाळाना व्यवहारमां prayojaka che ? to kahe che ke-A चतुरिन्द्रियजातिजन्य 'स्पर्शनरसन-प्राण-चक्षु एम चार इन्द्रियो छे. आ चतुरिन्द्रियनी बंने स्थिति बेईन्द्रियजातिनी माफक समजवी. अथ कुखगत्यादीन्याह अप्रशस्तगमनप्रयोजकं कर्म कुखगतिः । यथा खरोष्ट्रादीनाम् । स्वावयवैरेव स्वपीडाजनननिदानं कर्म उपघातनाम । शरीरनिष्ठाप्रशस्तवर्णप्रयोजकं कर्म अप्रशस्तवर्णनाम । यथा काकादीनाम् । शरीरनिष्ठाप्रशस्तगन्धप्रयोजकं कर्म अप्रशस्तगन्धनाम । यथा लशुनादीनाम् । शरीरवृत्त्यप्रशस्तरसप्रयोजकं कर्म अप्रशस्तस्पर्शनाम । यथा बब्बुलादीनाम् । इत्यप्रशस्तवर्णचतुष्कम् । 56 / अप्रशस्तेति । अप्रशस्तगमनप्रयोजकत्वे सति कर्मत्वं लक्षणम् । यद्वशेन च खरोष्ट्रटोलादीनामिवाप्रशस्तगमनमङ्गिनामुपजायते सा कुत्सिता विहायोगतिः कुखगतिः । नरकगत्यादिलक्ष्यताव्युदासाय लक्ष्ये खेति । शुभखगतावतिव्याप्तिवारणायाप्रशस्तेति । स्थिती च पञ्चेन्द्रियवत् । निदर्शनमाह यथेति । उपघातनाम निरूपयति - स्वावयवैरेवेति । स्वशरीरावयवैरेव प्रतिजिह्वागलवृन्दलम्बकचौरदन्तादिभिश्शरीरान्तर्वर्धमानैर्यदुदयादुपहन्यते जन्तुस्तदुपघातनामेत्यर्थः । शरीराङ्गोपाङ्गघातकं स्वपराक्रमविजयाद्युपघातजनकं वोपघातनामेति तत्त्वार्थभाष्यम् । असातादावतिव्याप्तिवारणाय स्वावयवैरेवेति । पञ्चेन्द्रियवदेवास्य स्थिती । अप्रशस्तवर्णनामाह-शरीरनिष्ठेति । शरीरनिष्ठाप्रशस्तवर्णप्रयोजकत्वे सति कर्मत्वं लक्षणम् । अप्रशस्तो वर्णोऽतिबीभत्सदर्शन:कृष्णादिवर्णः । प्रशस्तवर्णनाम्न्यतिव्याप्तिवारणायाप्रशस्तान्तम् । पुद्गलनिष्ठाप्रशस्तवर्णे कर्मणोऽप्रयोजकत्वेनाप्रशस्तवर्णनामकर्म फलानुमेयं न भवेदिति शरीरनिष्ठेति । पञ्चेन्द्रियवदस्य स्थिती । अप्रशस्तवर्णनामकर्मोदयवतो दृष्टान्तमाह यथेति । अप्रशस्तगन्धनामाचष्टे-शरीरेति । कुथितमृतमूषकादिदुर्गन्धताऽप्रशस्तगन्धः । शिष्टं सर्वमप्रशस्तवर्णवत् । पञ्चेन्द्रियवदस्य स्थिती निदर्शनमाह यथेति । अप्रशस्तरसनामाभिधत्तेशरीरवृत्तीति । लक्षणं पूर्ववत् स्थिती च । दृष्टान्तमाह यथेति । अथाप्रशस्तस्पर्शनामाहशरीरवृत्तीति । लक्षणं स्पष्टं कृत्यञ्च, स्थिती पूर्ववत् दृष्टान्तमाह यथेति । विभागवाक्ये त एवाप्रशस्तवर्णचतुष्कपदेनोक्ता इत्याह इतीति ॥ Page #315 -------------------------------------------------------------------------- ________________ 278 तत्त्वन्यायविभाकरे कुखगति आदिनुं लक्षणभावार्थ - अशुभगमनमां प्रयोजक कर्म 'कुखगति. जेम के-ऊंट, गधेडा वगेरे कुखगतिवाळा कहेवाय छे. पोताना अवयवोथी ज पोताने पीडानुं कारणभूत कर्म 'उपघातनाम." शरीरमां रहेल अशुभ वर्णमां प्रयोजक कर्म 'अप्रशस्तवर्णनाम." जेम के- कागडा आदि अशुभ वर्णवाळा छे. शरीरमां रहेल अशुभ गंध प्रयोजक कर्म 'अप्रशस्तगंधनाम." जेमके-लसण आदि अशुभ गंधवाळा छे. शरीरमां रहेल अशुभ रस प्रयोजक कर्म "अशुभरसनाम." जेम के-लींबडो आदि अशुभ रसवाळा छे. शरीरमां रहेल अशुभ स्पर्शप्रयोजक कर्म 'अशुभस्पर्शनाम. जेम के-बावल आदि अशुभ स्पर्शवाळा छे. आ प्रमाणे अप्रशस्तवर्णचतुष्कर्म समजवुं. विवेचन - "अप्रशस्त गमनप्रयोजत्व विशिष्ट कर्मत्व' ए कुखगतिनुं लक्षण छे. जे कर्मना उदये गधेडा-ऊंट-टोल-शियाळ वगेरेनी माफक मनुष्य आदि शरीरधारीओने चाल थाय छे, ते कुत्सित-निंदित विहायोगति "कुखगति छे. नरकगति आदिमां लक्ष्यताना व्यवच्छेद माटे लक्ष्यमां "ख' एवुं कहेल छे. शुभखगतिमां अतिव्याप्तिना वारण माटे "अप्रशस्त" एवुं पद मूकेल छे. शुभखगतिमां अतिव्याप्तिना वारण माटे "अप्रशस्त' एवुं पद मूकेल छे. पंचेन्द्रिय मुजबनी बंने स्थिति छे. 0 पडजीभ-गलकंबल (गलवृंद-गलांकुर-लंबकरसोळी-चोरदांत) आदि शरीरमां वधता, पोताना शरीरना अवयवोथी ज, जे कर्मना उदये जंतु हणाय छे, ते "उपघातनाम आवो अर्थ समजवो. बीजाओ द्वारा स्वशरीरना अंगोपांगना उपघातजनक अथवा स्वपराक्रम (आत्मबळ) अने स्वविजय आदिना उपघातजनक कर्म 'उपघातनाम' एम तत्त्वार्थभाष्य कहे छे. असाता आदि कर्ममां अतिव्याप्तिना वारण माटे स्वावयवैरेव आवुं पद मूकेल छे. आ कर्मनी बंने स्थिति पंचेन्द्रिय माफक समजी लेवी. 0 "शरीरमां रहेल अप्रशस्तवर्ण प्रयोजकत्व विशिष्ट कर्मत्व' ए अशुभ वर्ण नामनुं लक्षण छे. अप्रशस्तवर्ण अत्यंत बीभत्स दर्शनवाळो कृष्ण वगेरे वर्ण छे. प्रशस्तवर्णनामकर्ममां अतिव्याप्तिना वारण माटे "शरीरनिष्ठ अप्रशस्त" एवुं पद मूकेल छे. पुद्गलनिष्ठ अप्रशस्तवर्णमां कर्मनुं अप्रयोजकपणुं होवाथी अप्रशस्तवर्णनामकर्म, फळ द्वारा अनुमान विषय न बने ! एटला माटे "शरीरनिष्ठ' एवुं पद मूकेल छे. आ कर्मनी बंने स्थिति पंचेन्द्रिय मुजबनी छे. अशुभवर्ण नामकर्मना उदयवाळा कागडा vagere che. अप्रशस्तगंधनामशरीरनिष्ठ अप्रशस्तगंध प्रयोजकत्व विशिष्ट कर्मत्व' ए अशुभ गंध नामनुं लक्षण छे. जेम के-अशुभ गंधवाळा लसण आदि. सडेल-भरेल उंदर वगेरेनी दुर्गध "अप्रशस्तगंध' बाकीनुं सर्व अप्रशस्तवर्णनी माफक समजवुं. पंचेन्द्रिय मुजब बंने स्थिति अहीं विचारवी. अप्रशस्तरसनामशरीरनिष्ठ अप्रशस्तरस प्रयोजकत्व विशिष्ट कर्मत्व' ए अशुभ रस नामनुं लक्षण छे. दा. त. अशुभ रसवाळा लींबडो वगेरे. पूर्वनी माफक बंने sthiti che. Page #316 -------------------------------------------------------------------------- ________________ सूत्र - 57, पञ्चमः किरणे 279 अप्रशस्तस्पर्श नामशरीरनिष्ठ अप्रशस्तस्पर्श प्रयोजकत्व विशिष्ट कर्मत्व' ए अप्रशस्त स्पर्श नामनुं लक्षण छे. पदकृत्य स्पष्ट छे. पूर्वनी माफक बंने स्थिति छे. दा. त. अशुभ स्पर्शना उदयवाळा बावल वगेरे आ प्रमाणे विभागवाक्यमां "अप्रशस्तवर्णचतुष्क पद कहेल छे. ऋषभनाराचादिसंहननान्याह उभयतो मर्कटबन्धाकलितास्थिसंचयवृत्तिपट्टबन्धसदृशास्थिप्रयोजकं कर्म ऋषभनाराचम् । उभयतो मर्कटबन्धमात्रसंवलितास्थिसन्धिनिदानं कर्म नाराचम् । एकतो मर्कटबन्धविशिष्टास्थिसन्धिनिदानं कर्मार्धनाराचम् । केवलकीलिकासदृशास्थिबद्धास्थिनिचयप्रयोजकं कर्म कीलिका ॥ परस्परपृथस्थितिकानामस्थनां शिथिलसंश्लेषनिदानकर्म सेवार्तम् । इति संहननपञ्चकम् । 57 / उभयत इति । उभयतो मर्कटबन्धसंवलितास्थिसंचयवृत्तिपट्टसदृशास्थिप्रयोजकत्वे सति कर्मत्वं लक्षणम् अत्र तादृशास्थिमात्रप्रयोजकत्वे सतीति वाच्यमन्यथा वज्रर्षभनाराचे व्यभिचारापत्तेः । नाराचे व्यभिचारवारणाय पट्टसदृशास्थीति । अस्योत्कृष्टा स्थितिर्द्वादशसागरोपमकोटीकोट्यः, द्वादशवर्षशतान्यबाधा, पञ्चेन्द्रियवज्जघन्या । अस्य कर्मणः स्थाने वज्रस्यार्धं ऋषभस्यार्धं नाराचस्यार्धमिति कृत्वाऽर्धवज्रर्षभनाराचनाम पठन्ति तत्त्वार्थभाष्यकाराः । कर्मप्रकृतिग्रन्थेष्वत्र पट्टहीनं वज्रनाराचनाम पठितम् । नाराचसंहननमाचष्टेउभयत इति । उभयतो मर्कटबन्धमात्रसंवलितास्थिसन्धिनिदानत्वे सति कर्मत्वं लक्षणम्, वज्रर्षभनाराचादावतिव्याप्तिवारणाय मात्रपदम् । अर्धनाराचे व्यभिचारवारणायोभयत इति । चतुर्दशसागरोपमकोटीकोट्यः परा स्थितिः चतुर्दशवर्षशतान्यबाधा, जघन्या पञ्चेन्द्रियवत् । अर्धनाराचमाचष्टे-एकत इति । एकपार्श्वमात्रावच्छेदेन मर्कटबन्धविशिष्टास्थिसंधिनिदानत्वे सति कर्मत्वं लक्षणम् । नाराचादिवारणायैकपार्श्वमात्रावच्छेदेनेति । अत एव मात्रपदमपि, षोडशसागरोपमकोटीकोट्योऽस्य परा स्थितिरबाधा च षोडशवर्षशतानि जघन्या पञ्चेन्द्रियवत् । कीलिकामाह-केवलेति । केवलकीलिकासदृशास्थिबद्धास्थिनिचयप्रयोजकत्वे सति कर्मत्वं लक्षणम् । वज्रर्षभनाराचे व्यभिचारवारणाय केवलेति । उत्कृष्टा स्थितिरस्याष्टादशसागरोपमकोटीकोट्यः, अष्टदशवर्षशतान्यबाधा जघन्या तु पञ्चेन्द्रियस्येव । अथ सेवार्त्तमाख्यातिपरस्परेति । परस्परपृथक्स्थितिकानामस्थ्नां शिथिलसंश्लेषनिदानत्वे सति कर्मत्वं लक्षणम् । Page #317 -------------------------------------------------------------------------- ________________ 280 तत्त्वन्यायविभाकरे अस्य संहननस्योदये सति जीवो नित्यमेव स्नेहाभ्यङ्गादिरूपां परिशीलनामाकांक्षति । अस्यैव च सृपाटिकेति तत्त्वार्थे नामान्तरम् । viMzatisAgaropamakoTIkoTya'sya परा स्थितिः । वर्षसहस्रद्वयञ्चाबाधा, जघन्या पञ्चेन्द्रियवत् । इमानि संहननानि औदारिकशरीर एव भवन्ति । विभागवाक्येऽप्रथमसंहननशब्दवाच्यान्येतान्येवेत्याह इतीति ॥ - | ऋषभनाराच आदि संहननोना लक्षणोभावार्थ - बे बाजुए मर्कटबंधथी युक्त हाडकाओना समुदायमां रहेनार पाटाना बंध सरखा हाडकामां प्रयोजक कर्म 'ऋषभनाराच." बे बाजुए मर्कटबंध मात्रथी युक्त हाडकाना अनुसंधानमां कारणभूत कर्म "नाराच. एक बाजुथी मर्कटबंधथी विशिष्ट हाडकाना अनुसंधानमां कारणभूत कर्म "अर्धनाराच.' केवल खीली सरखा हाडकानी साथे बांधेल हाडकानी विशिष्ट रचनामां प्रयोजक कर्म 'कीलिका." परस्पर जुदी स्थितिवाळा हाडकाओना ढीला संबंधमां कारणभूत कर्म "सेवार्त." आ प्रमाणे संहनानपंचक छे. विवेचन - बंने बाजुथी मर्कटबंधथी युक्त अस्थिना संचयमां रहेनार पट्टबंधसदश "अस्थिप्रयोजकत्व विशिष्ट कर्मत्व' ए ऋषभनाराशनुं लक्षण छे. अहीं "तादश अस्थि मात्र प्रयोजत्वे सति' एम बोलवुं. जो उभयतो मर्कटबंध संवलित अस्थिसंचयवृत्ति पट्टसदश अस्थिप्रयोजकत्व विशिष्ट कर्मत्व-एम बोलवामां आवे, तो वजऋषभनाराचमां अतिव्याप्ति रूप व्यभिचारनी आपत्ति आवी जाय ! नाराचमां अतिव्याप्तिना वारण माटे "पढबंध सदशास्थि एवुं पद मूकेल छे. आ संघयणमां मात्र खीली नथी. ए सिवाय बंने बाजुए मर्कटबंधथी बांधेल बे हाडकाओ पाटाना आकारवाळा त्रीजा हाडकाथी वींटायेल छे. ते ऋषभनाराचनुं प्रयोजक कर्म पण "ऋषभनाराच' नाम कहेवाय छे. आ कर्मनी उत्कृष्ट स्थिति-बार कोडाकोडी सागरोपम. अबाधाकाळ-बारसो वर्ष. जघन्य स्थितिपंचेन्द्रिय मुजब. आ कर्मना स्थानमां वजनो अर्धभाग, ऋषभनो अर्थ अने नाराचनो अर्ध-एम करीने "अर्धवजर्षभनाराच' नाम. आवा नामवाळुं संहनन तत्त्वार्थभाष्यकार कहे छे. [अर्धवज्रर्षभनाराचनामनु वज्रर्षभनारारचनाम/किल सर्वेषां वज्रस्यार्धं ऋषभस्या) नाराचस्यार्धमिति भाष्यकारमतम् । कर्मप्रकृतिग्रन्थेषुवज्रनाराचनामैवं पट्टहीनं पठितं किमत्र तत्त्वमिति सम्पूर्णानुयोगधारिणः क्वचित् संविद्रते अर्धग्रहणाद् वा ऋषभम हीनं व्याख्येयम् । ] Page #318 -------------------------------------------------------------------------- ________________ सूत्र - 57, पञ्चमः किरणे = नाराचसंहनन 281 'उभयथी मर्कटबंध मात्र संवलित अस्थिसंधिनिदानत्व विशिष्ट कर्मत्व' ए नाराचसंहननुं लक्षण छे. वज्रर्षभनाराच आदिमां अतिव्याप्तिना वारण माटे 'मात्र' पद मूकेल छे. अर्धनाराचमां अतिव्याप्ति रूप व्यभिचारना वारण माटे 'उभयतः' आ प्रमाणे कहेल छे. आ कर्मनी उत्कृष्ट स्थिति-चौद कोडाकोडी सागरोपम. अबाधाकाळ-चौदशो वर्ष. जघन्य स्थितिपंचेन्द्रियनी माफक. आ संघयणमां केवल मर्कटबंध ज छे. खीली नथी अने ऋषभसंज्ञावाळो पाटो नथी. तेना कारणभूत कर्म 'नाराच' कहेवाय छे. अर्धनाराच एक पार्श्व मात्रनी अपेक्षाए मर्कटबंध विशिष्ट अस्तिनी संधिनिदानत्व विशिष्ट कर्मत्व' ए अर्धनाराचनुं लक्षण छे. नाराच आदिमां अतिव्याप्तिना वारण माटे 'एक पार्श्व मात्रावच्छेद' आ प्रमाणे पद मूकेल छे. एथी ज 'मात्र पद पण छे. आ कर्मनी उत्कृष्ट स्थिति-सोल कोडाकोडी सागरोपम. अबाधाकाळ-सोलसो वर्ष. जघन्य स्थितिपंचेन्द्रिय मुजब. अर्धनाराचसंघयणमां एक बाजुथी मर्कटबंध अने बीजी बाजुथी खीली होय छे ते अर्धनाराच, ते कारणभूत कर्म 'अर्धनाराय.' कीलिका 'कैवल कीलिकासर्देश अस्थिनी साथे बांधेल हाडकानी संधि-विशिष्ट रचना प्रयोजकत्व विशिष्ट कर्मत्व' ए कीलिकानुं लक्षण छे. वज्रर्षभनाराचमां अतिव्याप्ति रूप व्यभिचारना वारण माटे 'कैवल' आवुं पद मूकेल छे. आ कर्मनी उत्कृष्ट स्थिति-अढारसो कोडाकोडी सागरोपम. अबाधाकाळ-अढारसो वर्ष. जधन्य स्थितिपंचेन्द्रिय मुजब. अहीं खीली मात्रथी बांधेल हाडकां ज होय छे. तेनुं कारणभूत कर्म 'कीलिका' कहेवाय छे. सेवार्ता 'परस्पर जुदी-अलग स्थितिवाळा हाडकाओना शिथिल संबंध निदानत्व विशिष्ट कर्मत्व' ए सेवार्तानुं लक्षण छे. आ संघयणनो उदय थवाथी जीव रोज तेलमालीश वगेरे सेवा चंपीनी इच्छा करे छे. आ छेवासंघयणमां परस्पर छेडाना स्पर्श रूप सेवाने पामेल हाडकां होय छे. जे संघयण तेल, घी वगेरे द्रव्य सहितनुं भोजन-तेलथी मालीश-पगचंपी सेवा रूप-वारंवार अभ्यास रूप परिशीलननी अपेक्षा राखे छे, सेवार्द छे. तेनुं कारणभूत कर्म 'सेवार्त्त. आ सेवार्दनामकर्मनुं बीजुं नाम 'सूपाटिका' तरीके तत्त्वार्थभाष्यमां prasiddha che. Page #319 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे [सूपाटिका नाम, बे अग्रभाग-छेडाथी संगत जे चामडी-नस-मांसथी अवबद्ध जे हाडकां, ते 'सूपाटिका' कहेवाय छे. सूपाटिका एटले फलसंपुट. जेम फलकसंपुटमां बे पाटीया परस्पर स्पर्श मात्रथी रहे छे, तेम आ संघयणमां परस्पर अडीने हाडकां रहे छे.] 282 आ सघळांय संघयणो औदारिकशरीरमां ज लोढानो पाटो, लोढानी खीली अने लोढाना मर्कटबंधथी बंधायेल कमाडनी माफक होय छे. अथ न्यग्रोधपरिमण्डलादिसंस्थानान्याह नाभेरूर्ध्वं विस्तृतिबाहुल्यसल्लक्षणनिदानं कर्म न्यग्रोधपरिमण्डलम् । नाभ्यधोभागमात्रस्य प्रमाणलक्षणवत्त्वप्रयोजकं कर्म सादिः । सलक्षणपाण्यादिमत्त्वे सति निर्लक्षणवक्षःप्रभृतिमत्त्वप्रयोजकं कर्म कुब्जं । 58 / I 1 नाभेरूर्ध्वमिति । नाभेरूर्ध्वमेवेत्यर्थः । यथा न्यग्रोधो वृक्ष उपरि संपूर्णावयवोऽधस्तु हीनस्तथेदमपि कर्म नाभेरुपरि विस्तारबहुलस्य संपूर्णलक्षणादिमत्त्वस्य चाधस्तद्धीनस् शरीरस्य प्रयोजकमिति भावः । नाभेरूर्ध्वभागमात्रावच्छेदेन विस्तृतिबाहुल्यसल्लक्षणनिदानत्वे सति कर्मत्वं लक्षणम् । समचतुरस्रसंस्थानवारणाय नाभेरूर्ध्वभागमात्रावच्छेदेनेति । नाभेरूर्ध्वनिखिल-भागमात्रावच्छेदेनेत्यपि वाच्यं तेन यत्किञ्चित्पाण्यादीनां विस्तृतिबाहुल्यसल्लक्षणप्रयोजके कुब्जनामकर्मणि नातिव्याप्तिः । स्थिती चर्षभनाराचवत् । सादिमाचष्टे - नाभ्यधोभागेति । येन नाभेरधस्तादेव सर्वेऽवयवाः समीचीनेन लक्षणेन च युतास्तदित्यर्थः । नाभ्यधस्सर्वभागमात्रावच्छेदेन सुप्रमाणलक्षमवत्त्वप्रयोजकत्वे सति कर्मत्वं लक्षणं समचतुरस्त्रेऽतिव्याप्तिवारणाय नाभ्यधस्सर्वभागमात्रावच्छेदेनेति । इदमेव साचिस्वातिशब्दाभ्यां व्यवह्रियते । स्थिती तु नाराचसंहननवत् । कुब्जमभिधत्ते -सलक्षणेति । यतः कन्धराया उपरितनावयवा हस्तपादञ्च समचतुरस्रलक्षणयुक्तं अधस्तनकायस्तु लक्षणविसंवादी तत्कर्म कुब्जम् । सलक्षणपाण्यादिमत्त्वे सति निर्लक्षणवक्षःप्रभृतिमत्त्वप्रयोजकत्वे सति कर्मत्वम् । आदिना पादकन्धरोपरितना अवयवा ग्राह्याः प्रभृतिना च तद्भिन्नाः । हुण्डेऽतिव्याप्तिवारणायाद्यं सत्यन्तं, समचतुरस्रादावतिप्रसक्ति-वारणार्थं द्वितीयं सत्यन्तम् । पाण्यादिमत्त्वञ्च प्रयोजकतासम्बन्धेन । अर्धनाराचसंस्थानवदस्य स्थिती ॥ न्यग्रोधपरिमंडल आदि संस्थानो भावार्थ - नाभिथी u52ना भागमां ज विस्तारथी विशाळता अने शुभ लक्षणमां निदानभूत कर्म 'न्यग्रोधपरिमंडल. ' Page #320 -------------------------------------------------------------------------- ________________ सूत्र - 58, पञ्चमः किरणे 283 नाभिथी नीचेना भागमां शुभ-प्रमाण लक्षणसंपन्नतामां प्रयोजकभूत कर्म "सादि:.' लक्षणवंत हाथ वगेरेवाळा बनवामां अने लक्षण वगरना छाती वगेरेवाळा बनवामां निमित्त कर्म "कुन्ज." | विवेचन-vyagrodhaparimaMDala'jema वडनुं झाड उपर संपूर्ण अवयव(विशाला शाखा)वाळुं छे अने नीचेथी हीन छे, तेम आ कर्म पण नाभिथी उपरना भागे विस्तार-घणा, संपूर्ण लक्षण आदिनुं अने नीचेना भागे लक्षणरहित शरीरनुं प्रयोजक छे. नाभिना ऊर्ध्वभागनी अपेक्षाए "विस्तृतबहुलता-सुलक्षणना निदानत्व विशिष्ट कर्मत्व' ए जगोधपरिमंडलनुं लक्षण छे. समचतुरासंस्थानमां अतिव्याप्तिना वारण माटे "नाभेझर्वभागमात्रावरच्छेदेन' आ प्रमाणेनुं पद छे. नाभेऋध्वनिखिलभागमात्रावच्छेदेन. एम पण कहेवुं. तेथी यत्किंचित् हाथ वगेरेना विस्तार बाहुल्य-सुलक्षणना प्रयोजक "कुन्जनाम' कर्ममां अतिव्याप्ति नथी. ऋषभनाराचनी माफक बंने स्थिति समजवी. सादिसंस्थानजे कर्मथी नाभिथी नीचेना सघळा अवयवो, शुभ लक्षणथी युक्त-पूर्वकथित प्रमाणयुक्त थाय, ते कर्म "सादि. नाभिना नीचेना सर्वभागनी अपेक्षाए, सुप्रमाण-लक्षणनुं प्रयोजकपणुं अने कर्मपणुं ए सादिनुं लक्षण छे. "samacaturasa'mAM अतिव्याप्तिना वारण माटे "नाभिअधःसर्वभागमात्रावच्छेदन.' आ "सादि संस्थान ज साचि अने स्वाति शब्दथी व्यवहारविषय थाय छे. प्रिवचनवेदीओ सदिनो अर्थ शाल्मली वृक्ष करे छे, कारण के-तेनो स्कंध अत्यंत लांबो, उपरना भागे तदनुरूप विशाळता नथी.] नाराचसंहननी माफक बंने स्थिति जाणवी. कुन्नसंस्थानजे कर्मना उदयथी कंठना उपरना अवयवो अने हाथ-पग समचतुरसना लक्षण जेवा लक्षणथी युक्त (पूर्वोक्त प्रमाणसंपन्न), कंधराथी कायानो नीचेनो भाग-छाती-पेट वगेरे, लक्षणथी विसंवादी-लक्षण वगरनो, (टूंको, विकार पामेल, पेटनो मध्यभाग, कोठो) थाय, ते कर्म 'कुन्ज' कहेवाय छे. "लक्षणवंत हाथ वगेरे संपादकत्व विशिष्ट निर्लक्षण पक्ष प्रभूति प्रयोजकत्व विशिष्ट कर्मत्व' ए कुन्जनुं लक्षण छे. आदिथी पग अने कंधराना उपरना अवयवो प्रकृतिपदथी तेनाथी जुदा अवयवो लेवा. "हुंडकमां अतिव्याप्तिना वारण माटे प्रथम सत्यन्त "सलक्षण पाणि आदि मत्ते सति' एवुं पद मूकेल छे. "समचतुरढ आदिमां अतिव्याप्तिना वारण माटे बीजुं सति अंत निर्लक्षणवक्षः प्रकृतिमत्त्व प्रयोजकत्वे सति एम पद मूकेल छे. अहीं प्रयोजकता संबंधथी पाणि आदिमत्त्व समजवुं. अर्थात् प्रयोजकता संबंध अवच्छिन्न पाणि आदिमत्त्वप्रयोजकत्व विशिष्ट कर्मत्व छे. अर्धनाराचसंहननी माफक banne sthiti che. Page #321 -------------------------------------------------------------------------- ________________ 284 तत्त्वन्यायविभाकरे वामनं हुण्डञ्चाभिधत्ते एतद्वैपरीत्यहेतुः कर्म वामनम् । सर्वावयवाशुभत्वनिदानं कर्म हुण्डम् । इति पञ्चसंस्थानानि । एते पापानुभवप्रकाराः । 59 / एतदिति । निर्लक्षणपाण्यादिमत्त्वे सति सलक्षणवक्षःप्रभृतिमत्त्वप्रयोजकत्वे च सति कर्मत्वं लक्षणम् । समचतुरस्रादौ साद्यादौ क्रमेण व्यभिचारवारणाय सत्यन्तद्वयं । कीलिकावदस्य स्थिती । हुण्डमाह-सर्वेति । सर्वावयवाशुभत्वप्रयोजकत्वे सति कर्मत्वं लक्षणम् । अशुभनामकर्मण्यतिव्याप्तिवारणाय सर्वेति । यद्यशुभपदेनात्र लक्षणविस्तारादिर्गृह्यते तदा नाशुभनामकर्मण्यतिप्रसक्तिः किन्तु न्यग्रोधादावेवेति बोध्यम् ॥ स्थिती च सेवार्त्तवत् । इतीति । विभागवाक्यान्तर्गताप्रथमसंस्थानशब्दवाच्यानीति शेषः । इमानि द्वयशीतिविधानि पापकर्माणि प्राणातिपातादिहेतुभिर्बद्धन जीवनानुभूयन्ते इत्याह एत इति । द्वयशीतिविधाःकर्मविशेषा इत्यर्थः ॥ वामन-हुडकसंस्थानभावार्थ - ते कुसंस्थानथी विपरीतताना हेतुभूत कर्म "वामन.' सर्व अशुभ अवयवोना अशुभपणामां कारणभूत कर्म "हुंडक." आ प्रमाणे पांच संस्थानो छे. आ बधा भेदो पापना अनुभवना प्रकार रूप छे. विवेचन - (लक्षण वगरना हाथ वगेरे) निर्लक्षणपाणिआदिमत्त्व प्रयोजकत्वे सति, सलक्षण वक्षः (लक्षणवंत छाती वगेरे) प्रकृतिमत्त्व प्रयोजकत्वे सति कर्मत्व' ए वामननुं लक्षण छे." समचतुरस आदिमां अतिव्याप्तिना वारण माटे "निर्लक्षणपाणिआदिमत्त्व प्रयोजत्वे सति एवुं पद मूकेल छे. "सादि आदिमां अतिव्याप्तिना वारण माटे "सलक्षणवक्ष:प्रभूतिमत्त्व प्रयोजकत्वे सति' एवुं पद राखेल छे. कलिकानी माफक बंने स्थिति छे. सर्व अवयव अशुभत्व प्रयोजत्वे सति कर्मत्व' ए हुंडकनुं लक्षण छे. अशुभनामकर्ममां अतिव्याप्तिना वारण माटे "सर्व एवुं पद छे. जो अशुभ पदथी लक्षणविस्तार आदि ग्रहण कराय che, to अशुभनामकर्ममां अतिव्याप्ति नथी. परंतु न्यग्रोध आदिमां ज छे, आम जाणवुं. सेवार्तानी माफक बंने स्थिति अहीं समजवी. विभागवाक्यनी अंदर रहेल अप्रथम संस्थान शब्दथी वाच्च छे. प्राणातिपातादि रूप हेतुओथी बांधेला आ व्याशी प्रकारना पापकर्मो जीवथी अनुभवाय छे. पापहेतून् दर्शयति पापबन्धहेतवस्तु प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहाप्रशस्तक्रोधमानमायालोभरागद्वेष-कलहाभ्याख्यानपिशुनताऽरतिरतिपरपरिवादमायामृषावादमिथ्यात्वशल्यानि । इतिपापतत्त्वम् । 60 / Page #322 -------------------------------------------------------------------------- ________________ सूत्र - 59, 60, पञ्चमः किरणे 285 पापबन्धहेतवस्तु इति । नियतपुल्लिंगो हेतुशब्दः । यद्यपि जीवस्याशुभध्यवसायविशिष्टा वाक्कायमनसामशुभव्यापारा बन्धहेतवस्तथापि तानेव विशेषतो दर्शयति, यद्वा व्यापारस्य शुभाशुभत्वं न शुभाशुभकर्मकारणत्वेन, शुभयोगस्यापि ज्ञानावरणादिबन्धहेतुत्वाभ्युपगमात् । किन्त्वशुभपरिणामनिर्वृत्तत्वादतस्ताने वाह प्राणातिपातेत्यादिना । प्राणानामतिपातो विनाशः पातनं शातनं वा प्रमत्तयोगाद्रव्यतो भावतश्च । मृषावादो विद्यमानस्यापलापः, अविद्यमानप्रकाशनं शास्त्रप्रतिषिद्धवागनुष्ठानञ्च । अदत्तादानं, परैरदत्तस्य परिगृहीतस्य वा पदार्थसार्थस्य स्वेच्छया ग्रहणं धारणञ्च । मैथुनं मोहकर्मोदयादुद्भूततीव्रकायादिपरिणामयोः स्त्रीपुंसयोमिथुनभाव: परस्पराऽऽश्लेषः सुखोपलम्भकः । परिग्रहो बाह्याभ्यन्तरेषु लोभानुरक्तचित्तवृत्त्या अभिलाषः । अप्रशस्ताः क्रोधमानमायालोभरागद्वेषाः, प्रशस्तास्त्वेते न पापानुकूलाः । कलहो राटिः, अभ्याख्यानं प्रकटमसद्दोषारोपणं पिशुनता दौर्जन्यम्, मोहनी योदयाच्चित्तोद्वेगोऽरतिस्तत्फला विषयेषु मोहनीयोदयाद्या चित्ताभिरतिः साऽरतिरतिः, परपरिवादः परनिन्दा, मायया सह मृषा मायामृर्षा, मिथ्यात्वशल्यञ्च, अनेकधा प्राणिगणशलनाच्छल्यं, मिथ्यात्वं तत्त्वाश्रद्धानं, तदेव शल्यं । एते द्वयशीतिविधपापकर्मणां हेतवः । इति पापतत्त्वमवसितमित्याहेतीति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां पापतत्त्वनिरूपणो नाम पञ्चमः किरणः ॥ पापना हेतुओभावार्थ - पापना बंधना हेतुओ तो प्राणातिपात-मृषावाद-अदत्तादान-maithuna-parigraha-aprazasta o5-maan-maayaa-mom-raag-dvess-sh-smyaannyaan-pishuntaa-timti-52-5rivaah-मायामृस्सावाह्मिथ्यात्वशल्य." पापतत्त्व समाप्त थाय छे. विवेचन - अहीं हेतु शब्द नियत (अजहतु) लिंगवाळो छे. जो के जीवना अशुभ अध्यवसायविशिष्ट मन-वचन-कायाना अशुभ व्यापारो बंधना hetuo che, to पण ते बंधहेतुओने ज विशेषथी दर्शावे छे. अथवा व्यापारनुं शुभ अने अशुभपणुं शुभाशुभ कर्मनी कारणतानी अपेक्षाए नथी, केम के-शुभ योग पण ज्ञानावरण आदि (अशुभ) बंधनो हेतु छे एम स्वीकार करेल छे परंतु योगनुं अशुभपणुं वास्तविक रीते - अशुभ आशयथी निर्मित बनेलुं छे. 1. मायामृषावादोऽयं तृतीयकषायद्वितीयाश्रवसंयोगरूपः उपलक्षणोऽयमेवंविधसर्वसंयोगानाम् । वेषान्तरभाषान्तरकरणेन परवञ्चनरूपोवा बोध्यः ॥ Page #323 -------------------------------------------------------------------------- ________________ 286 तत्त्वन्यायविभाकरे [तथापि, पापस्थानक राग वगेरे प्रशस्त आशयथी सेवातां पुण्यबंध थाय छे. जेम के-देव-गुरु-धर्ममां जे राग ते प्रशस्त छे, कंचन-कामिनी आदिमां जे राग ते अप्रशस्त छे.] अशुभ परिणामथी बनेला ते पाप रूप स्थानकोने प्राणातिपात' इत्यादि पदोथी कहे छे. प्राणातिपात - द्रव्यथी अने भावथी प्रमाद सहित-योगथी जीवोना प्राणोनो नाश (प्राणथी वियोग) करवो. मृषावाद - विद्यमान वस्तुने छूपाववी, अविद्यमान वस्तुने जाहेर करवी अने शास्त्रमां निषेध करेल भाषाप्रयोग करवो. अदत्तादान - बीजाओए नहि आपेल वस्तु लेवी, बीजाओए चोरेला पदार्थसमुदायने स्वेच्छाथी लेवो अने धारवो. मैथुन - मोहनीयकर्मना उदयथी पेदा थयेल तीव्र (अति ऊष्ण-उझ) कार्य आदि परिणामवाळा स्त्री अने पुरुषनी सुखदायक-परस्पर आश्लेष रूप क्रिया. परिग्रह - बाह्य अने अत्यंतर पदार्थोनो लोभ रूप अनुरागथी युक्त चित्तवृत्तिथी अभिलाषा. अप्रशस्त क्रोध, मान, माया, लोभ, राग, द्वेष रूप पापस्थानो छे, पण प्रशस्त क्रोध-मान-माया-लोभराग-द्वेष पापने अनुकूळ (जनक) नथी. कलह - कजीयो, युद्ध. अभ्याख्यान - खोटुं तहोमत, खोटुं कलंक चडाववुं. पिशुनता - चाडीयापणुं, क्रूरता, दुर्जनता, मूर्खता. रति - विषयो प्रत्ये मोहनीयना उदयथी जे चित्तमां प्रीति ते रति अथवा अरति फळवाळी रति-अरति विशिष्ट रति. अरति - मोहनीयना उदयथी चित्तमां उद्वेग-अप्रीति. परपरिवाद - पारकी निंदा. मायामृषावाद - मायानी साथे मृषा. (A मायामृषावाद, त्रीजा कषाय अने बीजा आश्रवना संयोग रूप छे. आवा प्रकारना सर्व संयोगनुं आ पद, उपलक्षण छे. अथवा बीजो वेष-बीजी भाषा करवा द्वारा परने ठगवा रूप मायामृषावाद छे-एम जाणवुं.) मिथ्यात्वशल्य - अनेक प्रकारे प्राणिगणने शलन-दु:खमां लई जनार होवाथी झेर-अस्त्र रूप-कंटक रूपसंकट रूप मिथ्यात्वशल्य. मिथ्यात्वशल्य - तत्त्वनी अश्रद्धा, ते रूप शल्य मिथ्यात्वशल्य. Page #324 -------------------------------------------------------------------------- ________________ पञ्चमः किरणे 287 आ अढार पापस्थानको ब्याशी प्रकारना पापकर्मोना हेतुओ छे. आ प्रमाणे पापतत्त्व अहीं पूर्ण थाय छे. -: प्रशस्ति : इति तपोगच्छनभोमणि श्रीमद् विजयानंदसूरीश्वर पट्टालंकार श्रीमद् विजयकमलसूरीश्वर चरणकमलमां स्थापित भक्तिभरवाळा तेओश्रीना पट्टधर श्रीमद् विजयलब्धिसूरीश्वरजी महाराजाए रचेल 'tattvanyAyavibhAkara'nI स्वोपज्ञ 'न्यायप्रकाश' नामनी (व्याख्या) टीकामां 'pApatattvanirUpaNa'vALuM पांचमुं किरण समाप्त. तत्त्वन्यायविभाकर ग्रंथ रचयिताना पट्टधर A. विजय भुवनतिलकसूरिना शिष्य pU.A. श्रीमद् विजयभद्रंकरसूरिए तत्त्वन्यायविभाकरनी स्वोपज्ञ न्यायप्रकाश नामनी टीकानो सरळ भाषामां पांचमा किरणनो गुजराती भावानुवाद समाप्त. * इति पांचमुं किरण Page #325 -------------------------------------------------------------------------- ________________ अथ षष्ठः किरणः ननु निरूपितं पुण्यपापरूपं कर्म, सम्प्रति तदनन्तरमुद्दिष्ट आस्रवो निरूपणीयः । तत्र स किं स्वरूपो जीवो वा तत्पर्यायो वा अजीवो वा तत्पर्यायो वा स्यात्, चेतनाचेतनात्मक पदार्थद्वयातिरिक्तस्याभावात्, जीवतत्पर्यायान्यतररूपत्वे जीव एव, अजीवतत्पर्यायान्यतररूपत्वे चाजीव एव भवेदित्याशङ्कायां लक्षणं निरूपयन् पदार्थं सूचयति शुभाशुभकर्मग्रहणहेतुराश्रवः । 1 / शुभाशुभेति । शुभाशुभरूपे ये कर्मणी पुण्यपापात्मकेऽष्टविधे, तयोर्यद्ग्रहणमुपादानं बन्धात्मकं तत्र हेतुः साक्षात्कारणं शुभाशुभाध्यवसायविशेषः परम्पराकारणञ्चेन्द्रियकषायाव्रतयोगक्रियाः, द्विविधो हेतुरास्रवपदार्थ इत्यर्थः । तथा च प्रतिक्षणं कर्मग्रहणव्यापृतस्वभावत्वाद्भवस्थजीवस्यावश्यं केनचिद्धेतुना भाव्यं, निर्हेतुकस्य कार्यस्यानुत्पत्तेः । तथा च सति यस्तत्र हेतुः स आश्रवः, स चार्हदर्चनवन्दनसर्वविरतितपःस्वाध्यायवीतरागप्रणिधानधर्मध्यानादिप्रशस्तानुष्ठानात् प्राणातिपातमृषावादकषायाद्यप्रशस्तकर्मभ्यश्च भवति, भवति हि यथाक्रमं सत्कृत्यासत्कृत्याभ्यामसतोरपि शुभाशुभाध्यवसायादिरूपयोः शुभाशुभाश्रवयोराविर्भावः, सतोश्च वृद्धिरिति भावार्थः, ननु शुभाशुभकर्मणामादानात्मकस्य बन्धस्य कारणमाश्रव इत्यायातं, तच्च न संभवति, बन्धाभावे आश्रवासंभवादन्यथा मुक्तस्यापि तदापत्तेः । यद्यास्रवमन्तरेणापि बन्ध इष्यते तर्हि कथमाश्रवस्य बन्धहेतुत्वं तदभावेऽपि जायमानं प्रति तस्य हेतुत्वासम्भवादिति चेन्मैवम्, उभयोरप्यन्योऽन्यं कार्यकारणभावाभ्युपगमात्, न च तर्हि बन्धाभावे नाश्रवस्तदभावे च न बन्ध इति परस्पराश्रयप्रसङ्ग इति वाच्यम्, बन्धाश्रवयोः कार्यकारणभावप्रवाहस्यानादितयोत्तरोत्तरं प्रति पूर्वपूर्वस्य कारणत्वाभ्युपगमेन तदनवकाशात्, Page #326 -------------------------------------------------------------------------- ________________ सूत्र - 1, षष्ठ किरणे 289 बीजाङ्करयोः कार्यकारणभाववत् । ननु बन्धास्रवयोरेतावता समतैव स्यान्न तु विशेषस्तथा चाऽऽश्रवहेतुबन्ध इत्यपि बन्धस्य लक्षणं स्यान्न चैतदस्ति, कषायाद्यनुविद्धस्य जीवस्य नूतनकर्मपुद्गलैः सह सम्बन्धो बन्ध इति लक्षणश्रवणादिति चेन्न, शरीरस्य स्नेहाभ्यङ्गाद्रेणुसंश्लेषवदास्रवस्योत्पत्त्यनन्तरमेव बन्धहेतुत्वात्, न चैवं बन्धस्य साक्षादाश्रवं प्रति हेतुत्वं, क्षेत्रकालादिसहकार्यपेक्षयोदयावस्थाप्राप्तस्यैव कर्मणोऽर्थक्रियाकारित्वात्, न तु बद्धमात्रेणास्रवं जनयितुमलम् । सोऽयमात्रवः पूर्वं द्विचत्वारिंशद्विधः प्रोक्तः । तत्र यद्यपि मनोवाक्कायानां शुभाशुभरूपा ये वीर्यान्तरायक्षयोपशमजन्या वीर्यप्राणोत्साहपराक्रमचेष्टाशक्तिसामर्थ्यादिशब्दवाच्या योगास्त एवास्रवाः, तत्र कायात्मप्रदेशपरिणामोऽशुभो हिंसास्तेयाब्रह्मादिरूपः, एतद्विपरीतश्शुभो गमनादिक्रियाहेतुः काययोगः । भाषायोग्यपुद्गलात्मप्रदेशपरिणामोऽशुभस्सावधानृतपरुषपिशुनादिरूपः, शुभ एतद्विपरीतरूपो वाग्योगः । मनोयोग्यपुद्गलात्मप्रदेशपरिणामोऽशुभोऽभिध्याव्यापादेआसूयादिरूपः, शुभश्चैतद्विपरीतरूपो मनोयोग इति, तथापि विवक्षाभेदाद्विचत्वारिंशद्विधाः प्रोक्ताः । अयमाश्रवस्सकषायस्याकषायस्यापि भवति, तत्राकषायस्य वीतरागस्यैकसमयस्थितिककर्मण एवास्रवो भवति, सकषायस्य मिथ्यादृष्ट्यादिसूक्ष्मसम्परायान्तस्य तु संसारपरिभ्रमणकारणकर्मण एवास्रवो भवतीति बोध्यम् । यद्यपीन्द्रियकषायाव्रतयोगानां क्रियास्वभावानतिवृत्तेः क्रियावचनेनैवैषां गतार्थता, व्यापाराभाव इन्द्रियादीनामकिञ्चित्करत्वात्, तथापि क्रियास्वभावत्वमेतेषां न नियतं, नामस्थापनाद्रव्येन्द्रियादौ क्रियाभावात्, यद्वा नैवमेकान्ततस्तानि क्रियास्वभावान्यवेति, किन्तु द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्यात्स्याक्रियास्वभावानतिवृत्तिः, पर्यायार्थिकगुणभावे द्रव्यार्थिकप्राधान्यात्स्यात्क्रियास्वभावातिवृत्तिरिति । शुभाशुभाश्रवपरिणामाभिमुखत्वादिन्द्रियकषायावतानां द्रव्यास्रवत्वं, भावास्रवः कर्मादानं, तच्च पञ्चविंशतिक्रियाभिरास्रवति कर्मेत्येतदर्थमिन्द्रियकषायावतानामुपादानम् ॥ आश्रवनिरूपण नामक छठुं किरण पुण्य अने पाप रूप कर्मनुं निस्पण थई गयुं. हवे तेना पछी उद्देशग्रंथमां गणावेल आश्रवतत्त्वने 4 ॥ छे. शंका - ते आश्रवतत्त्व शुं जीवस्वरूपी छे के जीवपर्यायस्वरूपी छे ? अथवा अजवस्वरूपी छे के अजीवपर्यायस्वरूप छे ? केम के-चेतन के अचेतन रूप बे पदार्थोथी जुदा पदार्थनो अभाव छे. जो आश्रवतत्त्व जीव के अजीवनो पर्याय होय, तो जीव ज कहेवाय, अथवा जो अजीव के अजीवपर्याय रूप होय, तो अजीव ज बने ने? आवी शंकाना समाधानमां आश्रवतत्त्वनुं लक्षण jaNAve che. Page #327 -------------------------------------------------------------------------- ________________ 290 तत्त्वन्यायविभाकरे भावार्थ - शुभ-अशुभ कर्मना ग्रहणमां जे हेतु, ते "आश्रव कहेवाय छे. विवेचन-पुण्य-पाप रूप आठ प्रकारना जे शुभाशुभ कर्म छे, ते बंने प्रकारना कर्मनुं बंध रूपे उपार्जन छे. तेमां जे हेतु एटले विशिष्ट शुभाशुभ अध्यवसाय साक्षात् कारण छे. ईन्द्रिय, कषाय, अव्रत, योग अने क्रिया ए परंपराकारण che. A be प्रकारनो हेतु आश्रवपदार्थ कहेवाय छे. - सूत्रार्थनी उपपत्तिसमये समये संसारी जीवनो कर्यग्रहणना व्यापारनो स्वभाव होवाथी अवश्य कोई ने कोई कर्यग्रहणमां हेतु होवो ज जोईए, केम के-हेतु वगर कार्य उत्पन्न थतुं नथी. अर्थात् त्यां-कर्मग्रहणमां जे हेतु, ते "आश्रव.' श्री जिनेश्वरदेवनी पूजा-वंदन, सर्वविरति, तप, स्वाध्याय, वीतरागनुं ध्यान, धर्म-ध्यान आदि प्रशस्त अनुष्ठानथी अने जीवहिंसा, असत्यभाषण, कषाय आदि अप्रशस्त क्रियाओथी आश्रव थाय छे. सतुं कर्तव्य अने असतुं कर्तव्यथी अविद्यमान पण शुभाशुभ अध्यवसाय रूप शुभाशुभ आश्रवनो आविर्भाव थाय छे अने विद्यमान शुभाशुभ अध्यवसाय रूप आश्रवमां वृद्धि थाय छे. जेम कोई सरोवरमां नाळा द्वारा निर्मळ के गंदु पाणी दाखल थाय छे, तेम जीवमां सारा के खराब कर्म दाखल थाय छे. जीव एक सरोवर छे, पांच इन्द्रियो वगेरे एनां नानां छे अने कर्म ए पाणी छे. आपणे जे शुभाशुभ कर्म करीए, ते कर्म रूप जळ इन्द्रियादि नाळां द्वारा जीवमां दाखल थाय छे. सारां कर्मना आश्रवथी पुण्य अने खराब कर्मना आश्रवथी पाप बंधाय छे. शंका - आपश्रीना उपरना कथनथी "शुभाशुभ कर्मोना प्रहण रूप बंधनुं कारण आश्रव छे एम फलित थाय छे ते संभवित नथी, कारण के-बंधना अभावमां आश्रवनो असंभव छे. जो बंधना अभावमां आश्रव मानवामां आवे, तो निबंधमुक्तमां आश्रवनी आपत्ति आवशे. जो आश्रव सिवाय पण बंध मानवामां आवे, तो आश्रवमां बंधनुं हेतुपणुं केवी रीते? केम के-आश्रवना अभावमां पण पेदा थता बंध प्रत्ये आश्रवना हेतुपणानो असंभव छे. बरोबर छे ने? समाधान - आश्रव अने बंधनो पण परस्पर कार्य अने कारणभावनो स्वीकार होई उपरोक्त कथन बरोबर नथी. शंका - jo Ama che, to बंधना अभावमां आश्रव नथी अने आश्रवना अभावमां बंधनो अभाव होई अन्योन्य आश्रयनामक दोषनी आपत्ति आवी जाय ने? समाधान - भाई ! अहीं अन्योन्याश्रय नामक दोषनो अवकाश नथी, केम के-बंध अने आश्रवनो कार्य-कारणभावनो प्रवाह अनादि होई उत्तरोत्तर प्रत्ये पूर्वपूर्वनी कारणतानो स्वीकार छे. दा. त. जेम बीज अने अंकुरनो कार्य-कारणभाव, अर्थात् जेम बीज प्रत्ये अंकुर कारण छे अने बीज कार्य छे, जयारे अंकुर प्रत्ये बीज कारण होय त्यारे अंकुर कार्य छे, एम अहीं पण परस्पर कार्य-कारणभाव अनादिनो छे एम समजवुं. Page #328 -------------------------------------------------------------------------- ________________ सूत्र - 1, षष्ठ किरणे 291 शंका - आवा प्रतिपादनथी तो बंध अने आश्रव बंने समान थई जाय छे, भिन्नता नथी देखाती, तो आश्रवनो हेतु बंध छे, एम बंधनुं लक्षण थई jaze ne? Ama to नथी कहेवातुं, परंतु कषाय आदिथी कलुषित जीवनो नवीन कर्मपुद्गलोनी साथे संबंध ए ज बंध छे, आवुं लक्षण संभळाय che, to आपनुं प्रतिपादन ठीक केवी रीते कहेवाय ? समाधान - बंध प्रत्ये आश्रव हेतु छे. एटले चीकणी वस्तुना लेपवाळा शरीरना धूळना संबंधनी माफक उत्पत्ति थया पछीथी ज आश्रव, बंध प्रत्ये हेतु छे. वळी बंध, आश्रव प्रत्ये साक्षातु हेतु नथी, केम के-क्षेत्र-काळ इत्यादि सहकारी (निमित्त)नी अपेक्षा राखी उदय अवस्था प्राप्त ज कर्म अर्थक्रियाकारी (फळदायी) छे. परंतु मात्र बद्धकर्म, आश्रवनी उत्पत्ति प्रत्ये कारण नथी. - आ आश्रव पहेलां बेंतालीश प्रकार जणावी दीधा छे. ते बेंतालीश प्रकारना आश्रवमां जो के मनवचन-कायाना शुभाशुभ रूप, जे वीयतरायना क्षयोपशमथी जन्य वीर्य-प्राण-उत्साह वगेरे पर्यायवाचक शब्दोथी वाच्य आत्मप्रदेशोनो परिस्पद आदि क्रिया रूप योगो, ते ज आश्रवो कहेवाय छे. अशुभ काययोग - औदारिक आदि शरीर रूप पुद्गलोना आलंबनथी वर्धीतरायकर्मक्षयोपशमजन्य आत्मप्रदेशपरिणाम, संसारनो अनुबंधी, संसारहेतु, नारक आदि जन्म रूप फळदायी होई पाप रूप, हिंसा-चोरी-मैथुन आदि क्रिया रूप, ते अशुभ काययोग. शुभ काययोग - अहिंसा-अचौर्य-ब्रह्मचर्य इत्यादि रूप, प्रशस्त गमन आदि क्रियानो हेतु, ते शुभ काययोग. (सात आदि अथवा सकल कर्मक्षयनो हेतु होवाथी शुभ एटले पुण्य कहेवाय छे.) - अशुभ वचनयोग - मतिज्ञानावरण-अक्षरधृतावरण इत्यादि कर्मोनो क्षयोपशमथी जन्य आंतरिक वचनलब्धिजन्य भाषावर्गणा रूप भाषायोग्य पुद्गलना आलंबनथी भाषापरिणाम तरफ सन्मुख एवो जे आत्मप्रदेशोना परिस्पंदरूप परिणाम, सावद्य, (साचुं पण वचन पापवाळुं वाचिक कर्म अशुभ छे. जेम केचोरोने मारो ! हिंसक पशु आदिने मारी नाखो ! ईत्यादि.) अमृत, (अयथार्य ज वचन. जेम के-जे चोर नथी, छतां तेने चोर कहेवो.) पुरुष, (स्नेह वगरनुं वचन-कठोर वचन. जेम के-हे जाल्म ! तने धिक्कार छे, तुं मूर्ख छे, पापाचारी che vagere कहेवुं.) पिशुन, (साचुं पण प्रतिकारक नहि होवाथी बीजाना परोक्षमां दोषसूचक वचन.) संदिग्ध-प्रवचनविरोधी ईत्यादि रूप अशुभ वचनयोग छे. शुभ वचनयोग - अशुभ वचनयोगथी विपरीत अर्थात् असावद्य आदि वचन-आगमविहितभाषण, ते शुभ वाद्योग. अशुभ मनोयोग - शरीरधारी आत्माए सर्व प्रदेशोथी ग्रहण करेल मनोवर्गणायोग्य स्कंध रूप पुद्गलजन्य आत्माना विशिष्ट पराक्रम रूप मनन आदि परिणाम, अशुभ अभिध्या, (पारकानुं धन लेवानी इच्छा) व्यापाड, (कोईनो द्रोह-खराब करवानुं चिंतन) ईर्षा, (बीजाना गुण-वैभव आदि जोईने अदेखाई करवी) असूया (बीजाना गुणोमां दोषनुं आरोपण करवुं, एम आर्त-रौद्रध्यान आदि रूप अशुभ मनोयोग. Page #329 -------------------------------------------------------------------------- ________________ 292 तत्त्वन्यायविभाकरे शुभ मनोयोग - अशुभ मनोयोगथी विपरीत एटले अनभिध्या आदि धर्म-शुक्ल-ध्यान आदि रूप शुभ-कुशल चिंतन होई शुभ मनोयोग छे. अर्थात् जो के काययोग आदि रूप yogo ja Azrava che, to पण अपेक्षाना भेदथी बेंतालीश प्रकारना आश्रवो कहेल छे. आ शुभाशुभ भेदवाळो मन-वचन-काय रूप योग-आश्रव, सकषाय अने अकषायने आश्रव होय छे. त्यां अकषायने उपशान्तमोह-क्षीणमोह-केवली रूप वीतरागने ईर्यापथ योग मात्र निमित्तजन्य जे कर्मनी स्थिति एक समयनी छे, ते कर्म एक समय स्थितिक कहेवाय छे. प्रथमनो एक समय बंधनो अने त्रीजो एक समय क्षयनो छे, ज्यारे वेदनानो मध्यम एक समय छे. मतलब के-अकषायी वीतरागने एक समयनी स्थितिवाळा सातवेदनीयकर्मनो आश्रव होय छे-ईर्यापथकर्म ग्रहण होय छे सकषाय - मिथ्याष्टिथी मांडीने सूक्ष्मसंपरायगुणस्थानस्थ सकषाय आत्माने सांपरायिक-चातुर्गतिक संसारना परिभ्रमणमां कारणभूत कर्मनो आश्रव थाय छे, एम समजवुं. इन्द्रियादिनी आश्रवतानी सिद्धिजो के इन्द्रिय-कषाय-अव्रत-योगोमां क्रिया स्वभावनुं उल्लंघन नहि थतुं होवाथी क्रिया रूप शब्दथी ज आ इन्द्रिय आदिनो अर्थ आवी ज जाय che, to इन्द्रियादि शब्दो जुदां केम? इन्द्रिय आदिमां व्यापारनो अभाव छे, एवी वात पण अकिंचित्कर छे, केम के-ईन्द्रिय आदि क्रियास्वभावी che, to पण आ इन्द्रिय आदिनुं क्रिया स्वभावपणुं नियत नथी, केम के- नामस्थापना द्रव्यन्द्रिय आदिमां क्रियाभाव छे. अथवा आ प्रमाणे एकान्तथी ते ईन्द्रिय आदि क्रिया स्वभाववाळा नथी ज. परंतु इन्द्रिय आदिमां द्रव्यार्थिक नयने गौण करी पर्यायार्थिक नयनी प्रधानतानी अपेक्षाए क्रिया स्वभाव कायम छे. पर्यायार्थिक नयने गौण करी द्रव्यार्थिक नयनी प्रधानतानी अपेक्षाए क्रियास्वभाव नथी. मतलब एवो छे के-शुभाशुभ आश्रवना परिणाम तरफ अभिमुख होवाथी इन्द्रिय-कषाय-अव्रतोनुं द्रव्याश्रयपणुं छे. कर्मनुं ग्रहण भावाश्रव छे. ते पचीश क्रियाओथी कर्मनुं ग्रहण थाय छे. एम होवाथी ज आ कर्मवर्गणानुं आश्रव याने कर्म रूप संबंध क्रियाओथी ज आत्मामां थतो होवाथी, क्रिया रूप योग, आश्रव मुख्य होई कार्य रूप भावाश्रव छे. एनी सिद्धि माटे ज इन्द्रिय-कषाय-अव्रतोनुं ग्रहण करेल छे. वस्तुतस्तु कायवाङ्मनसां क्रिया आस्रवास्तेषां गतीन्द्रियकषायलेश्यायोगोपयोगज्ञानदर्शनचारित्रवेदादिपरिणामवतो जीवस्य धर्मरूपत्वात्ते जीवात्मकाः, कायवाङ्मनःप्रभवत्वात्तत्स्वरूपा वा, एतदेवाभिप्रेत्याह पौगलिकोऽयम् । आत्मप्रदेशेषु कर्मप्रापका क्रिया द्रव्याश्रवः, कर्मो पार्जननिदानाध्यवसायो भावाश्रवः । 2 / पौद्गलिकोऽयमिति । कायो हि जीवस्य निवासभूतः पुद्गलद्रव्यसंघातः, तद्योगाज्जीवस्य यो वीर्यपरिणामस्स काययोगः, आत्मयुक्तकायायत्ता वाग्वर्गणायोग्यस्कन्धा विसृज्यमाना Page #330 -------------------------------------------------------------------------- ________________ सूत्र - 2, षष्ठ किरणे 293 वाक्करणतामापद्यन्ते तत्सम्बन्धाच्चात्मनो या वीर्यपरिणतिः स वाग्योगः, जीवेन सर्वप्रदेशैर्गृहीता मनोवर्गणायोग्यस्कन्धाः करणभावमालम्बन्ते तत्सम्बन्धाच्चात्मनः पराक्रमविशेषो मनोयोगः, इत्येवं योगत्रिकैरात्मप्रदेशेषु कर्मप्रापिका क्रिया द्रव्याश्रव उच्यते, तदनुकूलाध्यवसायस्तु भावाश्रव इत्याशयेनाह-आत्मप्रदेशेष्विति । शेषं स्पष्टम् । तथा साम्परायिक कर्मबन्धभाजां सत्स्वपीन्द्रियादिषु तुल्यतया निमित्तेषु तीव्रमन्दज्ञाताज्ञातभावेभ्यो वीर्यविशेषादधिकरणविशेषाच्चास्त्रवाणां विशेषो विज्ञेयः ॥ वास्तविक रीतिए तो मन-वचन-कायानी क्रियाओ ज आश्रवो कहेवाय छे. आश्रवो गति-इन्द्रियकषाय-लेश्या योग-उपयोग-ज्ञान-दर्शन-चारित्र-वेद आदि परिणामवाळा जीवना धर्म रूप होई जीव रूप छे अने मन-वचन-कायाथी जन्य होई अजीवस्वरूपी छे. आ वस्तु मनमां धारीने कहे छे के भावार्थ - आ आश्रव पौगलिक छे. आत्माना प्रदेशोमां कर्मप्राप्तिमां कारणभूत क्रिया द्रव्याश्रय छे. कर्मना उपार्जनमां साक्षात् कारणभूत अध्यवसाय "भावाश्रव छे. विवेचन - काययोग-पुद्गल द्रव्यना समुदायथी बनेल आत्माना निवासभूत ते काया छे. जेम वृद्ध या दुर्बळने मार्गमां आलंबन लाकडी छे, तेम विषयोमां उपकारक काय छे. तेना आलंबने जे जीवनो वीर्यपरिणाम, ते "काययोग' कहेवाय छे. जेम अग्निना संबंधथी घटमां लालाश परिणाम छे, तेम आत्मामां काय रूप करणना संबंधथी वीर्य परिणाम छे. वागुयोग - तेमज आत्मा सहित कायनिमित्तजन्य भाषावर्गणाना योग्य स्कंधो विसर्जन कराता वचन रूप करणताने पामे छे. आ वचनकरणनी साथेना संबंधथी आत्माना वीर्यनुं उत्थान भाषकशक्ति, ते वायोग' कहेवाय छे. मनोयोग - शरीरधारी आत्माए सर्व प्रदेशो द्वारा ग्रहण करेल मनोवर्गणाना योग्य स्कंधो शुभ आदि मनन माटे करणभावने पामे छे. तेना संबंधे आत्मानुं विशिष्ट पराक्रम "मनोयोग" कहेवाय छे. द्रव्याश्रव - आ प्रमाणे त्रण योगो द्वारा आत्माना प्रदेशोमां कर्मप्रापक रूप क्रिया द्रव्याश्रव" कहेवाय छे. भावाश्रव - ते द्रव्याश्रवने जनक अध्यवसाय "भावाश्रय' कहेवाय छे. तथा सांपरायिक कर्मबंध करनारा जीवोमां इन्द्रिय आदि निमित्तो समान होवा छतां, तीव्र-मंद, ज्ञात-अज्ञात भावोनी अपेक्षाए वीर्यना भेदथी अने अधिकरणना भेदथी आश्रवोनो भेद समजवो. 1. परिणामस्य तीव्रमन्दभावे कर्मबन्धोऽपि तीव्रो मन्दश्च भवति, सिंहस्य गोर्धातिनश्च प्राणातिपाते समानेऽपि कर्मबन्धो न तुल्यः, शौर्याभिनिवेशिनो बहुलं कर्मबन्धात् । ज्ञातभावोऽभिसन्धाय प्राणातिपातादौ प्रवृत्तिः, अज्ञातभावोऽनभिसन्धाय तत्र प्रवृत्तिः, वीर्यान्तरायकर्मक्षयोपशमजन्यः सामर्थ्यविशेषो वज्रर्षभनारा चसंहननीयापेक्षः त्रिपृष्ठादीनां संरब्धसिंहपाटनादिरूपः तद्विशेषादपि कर्मबन्धविशेषः । अधिकरणं दुर्गतिप्रापकं निर्वर्तनासंयोजनादिभेदं कर्मबन्धविशेषहेतुरिति । Page #331 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे [परिणामना तीव्र, तीव्रतर, तीव्रतम, मध्यम, मध्यमत, मध्यस्तम, मंद, मंदतर, मंदतम भाव होवाथी कर्मबंध तीव्र-बंध थाय छे. सिंह मारनार अने गाय मारनारनी हत्या रूप क्रिया सरखी होवा छतां कर्मबंध sa2खो नथी, केम के-केसरीसिंह मारनारमां शौर्यनुं अभिमान होवाथी प्रदीप्त तीव्र भावना कारणे घणो कर्मबंध थाय छे. 294 - ज्ञातभाव - जाणी जोईने जीवहिंसा आदिमां प्रवृत्ति, ते 'ज्ञातभाव' छे. अजाणतां जीवहिंसा आदिमां प्रवृत्ति, ते 'अज्ञातभाव' छे. वीर्यान्तरायकर्मना क्षयोपशमथी जन्य विशिष्ट आत्मानी शक्ति, वजऋषभनाराचसंहननी अपेक्षावाळुं त्रिपृष्ठवासुदेव आदिनुं सिंहने फाडवा रूप सामर्थ्य 'वीर्यविशेष' कहेवाय छे. ए वीर्यविशेषथी कर्मबंध विशेष छे. अधिकरण - तीव्र आदि भाव रूप परिणामवाळा आत्माने जीव-अजीव रूप विषयो, सांपरायिक कर्मबंधना कारणो, दुर्गति प्रत्ये गमनमां निमित्त होई अधिकरण शब्दथी वाच्य बने छे. जीवाधिकरण रूप संरंभ आदि अजीव अधिकरण रूप निर्वर्त्तना संयोजना (शस्त्र आदि) आदि भेदवाळा अधिकरणना भेदथी कर्मबंधमां भेद छे.] पूर्वोदितानामाश्रवभेदानां स्वरूपमनुक्रमेणोपवर्णयितुमारभते स्पर्शविषयकरागद्वेषजन्याश्रवः स्पर्शेन्द्रियाश्रवः । 3 / स्पर्शेति । स्पर्शश्शीतादिरूपेणाष्टविधः स्पर्शेन्द्रियजन्यप्रत्यक्षविषयः, तद्विषयको यौ रागद्वेषौ आनुकूल्यप्रातिकूल्याभ्यां प्रीत्यप्रीती तज्जन्यः कर्मबन्धानुगुण आत्माध्यवसायो वा योगक्रियाविशेषो वा स्पर्शेन्द्रियास्रव उच्यत इत्यर्थः । तथा च स्पर्शविषयकरागद्वेषान्यतरजन्यत्वे सत्याश्रवत्वं लक्षणम् । रसनेन्द्रियास्रवादावतिप्रसङ्गभङ्गाय सत्यन्तम् । कालादिवारणाय विशेष्यम् । रसनेन्द्रियात्रवादावतिव्याप्तिवारणाय स्पर्शविषयकेति ॥ पूर्वकथित आश्रवभेदोनुं सक्रम वर्णन स्पर्शनेन्द्रियाश्रव भावार्थ - स्पर्श विषयवाळा-राग-द्वेषजन्य आश्रव, ते ऽस्पर्शनेन्द्रियाश्रव.' विवेचन - शीत, ऊष्ण आदि रूपे स्पर्श आठ प्रकारनो पूर्वे कहेल छे. ते आठ प्रकारनो स्पर्श स्पर्शनेन्द्रियजन्य सांव्यवहारिक प्रत्यक्ष ज्ञाननो विषय छे. ते स्पर्शविषय निमित्तवाळा राग-द्वेष एटले अनुकूळता-प्रतिकूळताना हिसाबे राजीपो अने अप्रीति, तेनाथी थतो कर्मबंधने अनुकूळ, आत्मानो अध्यवसाय के विशिष्ट योग, ते 'स्पर्शनेन्द्रिय आश्रव' कहेवाय छे. - लक्षण - 'स्पर्शविषयक राग-द्वेषान्तरजन्य आश्रव, ते 'sparzanendriyAzrava'nuM लक्षण छे. रसनेन्द्रिय आश्रव आदिमां अतिव्याप्तिना वारण माटे 'स्पर्शविषयक राग-द्वेषान्यतरजन्य' वाक्य समजवुं. बन्ध आदिना वारण माटे आश्रवत्व रूप विशेष्य दल छे. पदकृत्य पूर्व मुजब समजवुं. Page #332 -------------------------------------------------------------------------- ________________ 295 सूत्र - 3-4-5-6, षष्ठ किरणे रसनेन्द्रियाश्रवमाहरसविषयकरागद्वेषजन्याश्रवः रसनेन्द्रियाश्रवः । 4 / रसविषयकेति । अम्लादिभेदेन पञ्चविधा रसाः रसनेन्द्रियजन्यप्रत्यक्षविषयाः तद्विषयको यौ रागद्वेषौ आनुकूल्यप्रातिकूल्याभ्यां प्रीत्यप्रीती तदन्यतरजन्यः कर्मबन्धानुगुणो जीवाध्यवसायविशेषो योगविशेषो वाऽऽस्रवः रसनेन्द्रियास्रव इत्यर्थः, रसविषयकरागद्वेषान्यतरजन्यत्वे सत्याश्रवत्वं रसनेन्द्रियाश्रवस्य लक्षणम्, कृत्यं प्राग्वत् ॥ रसनेन्द्रियाश्रवभावार्थ - रसविषयक राग-द्वेषथी जन्य आश्रव, ते "रसनेन्द्रियाश्रव.' विवेचन - अम्ल आदिना भेदथी पूर्वोक्त पांच प्रकारना रसो छे. ते रसो रसनेन्द्रियजन्य प्रत्यक्ष ज्ञानना विषयो छे. ते रस रूप विषयनिमित्त जे राग अने द्वेष एटले अनुकूळता अने प्रतिकूळताथी प्रीति अने अप्रीतिमांथी कोई एकथी जन्य, कर्मबंधने अनुकूळ विशिष्ट जीवनो अध्यवसाय के विशिष्ट योग रूप आश्रव "रसनेन्द्रियाश्रव समजवो.' रसविषयक राग-द्वेषथी जन्य आश्रव, ते "रसनेन्द्रियाश्रवनुं लक्षण छे. पदकृत्य पूर्व मुजब समजवुं. घ्राणेन्द्रियाश्रवमाहगन्धविषयकरागद्वेषजन्याश्रवः घ्राणेन्द्रियाश्रवः । 5 / गन्धेति । सुरभ्यसुरभिरूपघ्राणजप्रत्यक्षयोग्यगन्धविषयकानुकूल्यप्रातिकूल्यप्रयुक्तप्रीत्यप्रीतिजन्याश्रवो घ्राणेन्द्रियाश्रव इत्यर्थः । गन्धविषयकरागद्वेषान्यतरजन्यत्वे सत्याश्रवत्वं लक्षणं, कृत्यं पूर्ववत् ॥ धान्द्रियाश्रवभावार्थ - पविषय राग-द्वेषथी 4न्य माश्रय, ते ऽमान्द्रियाश्रय.' विवेचन - सुगंध-दुर्गध रूप बे भेदे गंध छे. प्राणेन्द्रिय प्रत्यक्ष ज्ञानजन्य गंधविषयक अनुकूळता के प्रतिकूळताना निमित्ते प्रीति के अप्रीतिजन्य आश्रव "ध्राणेन्द्रियाश्रव' कहेवाय छे. गंधविषयक राग के श्रेषजन्य आश्रव prANendriyAzrava'nuM लक्षण छे. पदकृत्य पूर्वनी माफक समजवुं. चक्षुरिन्द्रियाश्रवं श्रोत्रेन्द्रियाश्रवञ्चाचष्टे रूपविषयकरागद्वेषजन्यावश्चक्षुरिन्द्रियाश्रवः । शब्दविषयकरागद्वेषजन्याश्रवः श्रोत्रेन्द्रियाश्रवः । इतीन्द्रियपञ्चकाश्रवः । 6 / Page #333 -------------------------------------------------------------------------- ________________ 296 तत्त्वन्यायविभाकरे रूपेति । श्वेतादिरूपेण पञ्चप्रकारे चक्षुर्ग्रहणयोग्यं यद्रूपं तद्विषयकानुकूल्यप्रातिकूल्यप्रयुक्तरागद्वेषान्यतरजन्य आश्रवश्चक्षुरिन्द्रियाश्रव इत्यर्थः, रूपविषयकरागद्वेषान्यतरजन्यत्वे सत्याश्रवत्वं लक्षणं कृत्यं प्राग्वत् । श्रोत्रेन्द्रियाश्रवमाचष्टे-शब्दविषयकेति । सचित्ताचित्तमिश्रात्मकत्रिविधशब्दविषयकरागद्वेषान्यतरजन्याश्रव इत्यर्थः । लक्षणं कृत्यञ्च स्फुटम् । एत एव विभागवाक्ये इन्द्रियपञ्चकपदेनोक्ता इत्याह इतीति ॥ ___ ykss-shrotrndriyaashrmbhAvArtha - रूपविषयक राग-द्वेषजन्य आश्रव, ते "चक्षुरिन्द्रियाश्रव." शब्दविषयक राग-द्वेषजन्य आश्रव, ते "श्रोत्रेन्द्रियाश्रव." आ प्रमाणे इन्द्रियपंचक आश्रव पूर्ण थाय छे. विवेचन - श्वेत आदि रूपे पांच प्रकारनुं जे चक्षुरिन्द्रियथी ग्रहणयोग्य रूप छे, ते रूपविषयक अनुकूळता अने प्रतिकूळता निमित्ते राग अथवा ब्रेषथी जन्य आश्रय, ते "चक्षुरिन्द्रियाश्रव." रूपविषयक रागद्वेषजन्याश्रव, ते "चक्षुरिन्द्रियाश्रवनुं लक्षण छे. पदकृत्य पूर्व मुजब. सचित्त-अचित्त-मिश्र रूप त्रण प्रकारना शब्दना विषयवाळा राग अथवा फ्लेषथी जन्य आश्रय श्रोत्रेन्द्रियाश्रव" कहेवाय छे. लक्षण अने पदत्य पूर्वनी माफक समजवुं. विभाग वाक्यमां इन्द्रिय पंचक पदथी आ पांच आश्रवो ज कहेल छे, एम समजवुं. अथ क्रोधाद्याश्रवानाह प्रीत्यभावप्रयुक्ताश्रवः क्रोधाश्रवः । अनम्रताजन्याश्रवो मानाश्रवः । कापट्यप्रयुक्ताश्रवो मायाश्रवः । सन्तोषशून्यताप्रयुक्ताश्रवो लोभाश्रवः । इति कषायचतुष्काश्रवः । 7 / प्रीत्यभावेति । प्रीत्यभावः क्रौर्यपरिणामः, क्रोधोऽनन्तानुबन्ध्यादिभेदः, तत्प्रयुक्त आश्रवः शुभाशुभाध्यवसाय: क्रियाविशेषो वा क्रोधाश्रव इत्यर्थः । स च श्रुतजात्यादिगर्वावलम्बनाद्भवति । मायाश्रवमाचष्टे-कापटयेति । माया कापट्यं परविप्रलम्भः, छद्मप्रयोगस्तज्जन्यः शुभाशुभाध्यवसायो वा जीवक्रियाविशेषो वा मायाश्रव इत्यर्थः । लोभाश्रवमभिधत्तेसन्तोषेति । लोभः सन्तोषशून्यता तृष्णापिपासाभिष्वङ्गास्वादलक्षणस्तज्जन्यः शुभाशुभाध्यवसायो वा क्रियाविशेषो वा लोभाश्रव इत्यर्थः । विभागवाक्ये, एत एव कषायचतुष्कपदेन ग्राह्या इत्याहेतीति ॥ Page #334 -------------------------------------------------------------------------- ________________ सूत्र - 7-8, षष्ठ किरणे 297 कषायचतुष्काश्रवभावार्थ - प्रीतिना अभावथी जन्य आश्रव "क्रोधाश्रव, नम्रताना अभावथी जन्य आश्रव मानाश्रव," माया-कपटभावथी जन्य आश्रव "मायाश्रव' अने संतोषनी शून्यताथी जन्य आश्रय लोभाश्रव." आ प्रमाणे कषायचतुष्क आश्रव पूर्ण थाय छे. विवेचन - प्रीतिनो अभाव एटले क्रूरतानो परिणाम, क्रोध, अनंतानुबंधी आदि भेदवाळो, ते प्रीतिना अभावथी जन्य, शुभाशुभ अध्यवसाय के विशिष्ट क्रिया रूप आश्रव "क्रोधाश्रव' छे, एम समजवुं. नमवाना अभाव रूप अनम्रताथी जन्य आश्रव "मानाश्रय' छे. ते मानाश्रव श्रुत-जाति आदिना अभिमानना आलंबनथी पेदा थाय छे. माया एटले बीजाने ठगवा रूप छद्मप्रयोगथी जन्य शुभ-अशुभ अध्यवसाय के विशिष्ट जीवक्रिया "मायाश्रवकहेवाय छे. संतोषशून्यता एटले तृष्णा-पिपासा-अभिन्कंग आस्वाद रूप लोभ, ते लोभथी जन्य शुभाशुभ अध्यवसाय के विशिष्ट क्रिया "लोभाश्रव' कहेवाय छे. विभागवाक्यमां आ चार ज कषायचतुष्क पदथी ग्रहण करेल छे. अधुना हिंसाश्रवमाहप्रमादिकर्तृकप्राणवियोगजन्याश्रवो हिंसाश्रवः । 8 / प्रमादिकर्तकेति । प्रमादिपुरुषकको यः प्राणवियोगस्तज्जन्याश्रव इत्यर्थः । कषायविकथेन्द्रियनिद्राऽऽसवैः प्रमादमुपगतः प्रमादी, तत्र षोडशविधाः कषायास्तत्परिणत आत्मा प्रमादी स्त्रीभक्तजनपदराजवृत्तान्तप्रतिबद्धा विकथा, रागद्वेषाविष्टचेताः स्त्र्यादिविकथापरिणतः प्रमादी, स्पर्शनादीन्द्रियद्वारकरागद्वेषसमासादितपरिणामविशेष आत्मा प्रमादी दर्शनावरणकर्मोदयजन्यपञ्चविधनिद्रापरिणामविशिष्ट आत्मा प्रमादी । आसवो मद्यं मधुवारशीधुमदिरादि, तदभ्यवहाराद्विह्वलतामुपेतः प्रमत्तः । प्रमादिकर्तृकः, प्रमत्तव्यापारजन्यः । प्राणाः पञ्चेन्द्रियाणि आयुःकायवाड्मनःप्राणापानाश्चेति द्रव्यपरिणामरूपा दशविधा यथासंभवं जीवेष्ववस्थिताः, तेषां वियोग आत्मनः पृथक्करणं, तज्जन्याश्रव इति भावः । प्राणिनः स्वतो निरवयवत्वेन पृथक्करणासम्भवात् प्राणवियोग इत्युक्तम्, तथा च प्राणवियोगपूर्वकः प्राणिवियोग इति वाच्यम्, जीवस्य तत्सम्बन्धिनः प्राणवियोगे दुःखोत्पाददर्शनात् । शरीरिणोऽन्यत्वेऽपि पुत्रकलत्रादिवियोगे सन्तापदर्शनात् । बन्धापेक्षया कथञ्चिच्छरीरशरीरिणोऽनन्यत्वाच्च । केवलं प्राणवियोगमात्रस्य हिंसात्वाभावात्प्रमादिपुरुषकर्तृकेत्युक्तम् । तथा च प्रमत्त एव हिंसको नाप्रमत्त इति प्रतिपादितम् । प्रमत्तो ह्याप्तागमनिरपेक्षो दूरोत्सारितपारमर्षसूत्रोद्देशः स्वच्छन्दप्रधावितकायादिवृत्तिरज्ञानबहुलः प्राणिप्राणापहारमवश्यन्तया करोति । तत्र सोऽयं प्राणवियोगो हिंसापरनामा द्रव्यभावभेदेन द्विविधः, अत्र चतुर्भेदाः, कदाचिद्रव्यतः प्राणातिपातो न Page #335 -------------------------------------------------------------------------- ________________ 298 तत्त्वन्यायविभाकरे मावत:, कदाचिद्भावतो न द्रव्यतः कदाचिद्द्रव्यतो भावतश्च । कदाचिच्च द्रव्यतो न वा भावत इति । यो हि ज्ञानी श्राद्धः स्वीकृतजीवस्वतत्त्वः कर्मक्षपणार्थं प्रवृत्तचरणसम्पत् काञ्चिद्धर्मक्रियामधितिष्ठन् प्रवचनमातृभिरनुगृहीतः पादन्यासमार्गावलोकितपिपीलिकादिसत्त्वः समुत्क्षिप्तं चरणमक्षेसुमसमर्थः कदाचित् पिपीलिकादेरुपरि पादं न्यस्यति, उत्क्रान्तप्राणश्च प्राणी भवति तदास्यात्यन्तशुद्धाशयस्य दयादत्तावधानविमलचेतसः द्रव्यप्राणव्यपरोपणमात्रान्नास्ति हिंसकत्वम् । द्वितीये व्याधस्य प्रमत्तस्याकृष्टधनुषो लक्ष्यमृगमुद्दिश्य विसर्जितशिलीमुखस्य कदाचिच्छरपातस्थानादपसृते सारङ्गे चेतसोऽशुद्धत्वाद् द्रव्यतोऽविनष्टेष्वपि प्राणिषु व्याधस्य हिंसारूपेण परिणतत्वाद्भवत्येव भावतो हिंसा । तृतीये तत्रैव मृगो यदा म्रियते तदा द्रव्यभावाभ्यां हिंसकत्वम् । चतुर्थे तु शैलेशीकरणवर्तिनस्सिद्धाश्च तेषां योगाभावेन द्रव्यभावहिंसाऽसंभवादतो द्वितीये तृतीय एव कल्पे हिंसकत्वं न प्रथमचतुर्थयोरिति दिक् ॥ हिंसाश्रव भावार्थ - प्रमादी पुरुष जेनो कर्ता छे, एवा प्राणीना प्राणना वियोगथी जन्य आश्रव, ते ऽहिंसाश्रव.' - विवेचन - जेनो कर्ता प्रमादवाळो पुरुष छे, एवो जे प्राणोनो वियोग, तेनाथी जन्य आश्रव 'हिंसाश्रव' कहेवाय छे. प्रमादी-कषाय-इन्द्रियविषय-विकथा-निद्रा-मघ रूप निमित्तोथी प्रमादमां गयेलो 'प्रमादी' कहेवाय छे. त्यां अनंतानुबंधी आदि सोल प्रकारना कषायोमां परिणत आत्मा प्रमादी, स्पर्शन आदि इन्द्रियना विषयगत राग-द्वेषपरिणामी आत्मा प्रमादी, स्त्री-भोजन-देश-राजा संबंधी कथा-विकथा निमित्ते रागद्वेषविवश मनवाळो आत्मा प्रमादी, दर्शनावरणीयकर्मना उदयजन्य पंचप्रकारी निद्रा रूप परिणामविशिष्ट आत्मा प्रमादी, मघ (मदिरा, शी-शेलडीना रसनो एक दारू, द्राक्षनो रस, महुडानो दारू)- मदिरापान करे छते मूर्छा-विवलताने पामेलो आत्मा प्रमादी कहेवाय छे. प्रमादिकर्तृक एटले प्रमत्तना व्यापारथी जन्य, प्राणो एटले पांच इन्द्रिय, आयुष्य, काय, वचन, मनोबळ, श्वासोश्वास-एम द्रव्यपरिणाम रूप दश प्रकारना प्राणो जीवोमां संभव प्रमाणे रहेला छे. ते प्राणोनो वियोग एटले आत्माथी प्राणोने छूटा करवा, ते प्राणवियोग (मरण) जन्य आश्रव 'हिंसाश्रव' कहेवाय छे. प्राणवियोगपदनी सार्थकता जीवने स्वथी अवयव वगरनो होवाथी जुदो करी शकातो नथी, माटे 'प्राणवियोग' आ प्रमाणे कहेल छे. प्राणोनी साथे जीवनो संयोग के वियोग कर्मना हिसाबे संभवित छे, माटे प्राणोथी प्राणीनो वियोग छे एम समजवुं. Page #336 -------------------------------------------------------------------------- ________________ सूत्र - 8, षष्ठ किरणे 299 शंका - आत्मा to prANothI judo che, mATe प्राणोनो वियोग थवा छतां पण आत्माने कशुं नुकसान थतुं नथी. वास्तु ए प्राणवियोग अधर्म केवी रीते गणाय? न ज गणाय ने? समाधान - प्राणोनो वियोग थवा छतां पूर्वना प्राणोना संबंधवाळा ते आत्माने प्राणवियोगना काळे दुःख-दर्द उत्पन्न थतुं देखाय छे, तेथी पापनी सिद्धि छे. जेम शरीरधारी जीवने पण पुत्र आदिथी भिन्न होवा छतां पुत्र-स्त्री आदिना वियोगमां संताप देखाय छे, तेम अहीं समजवुं. बंधनी अपेक्षाए कथंचित् शरीर अने शरीरी विभिन्न छे, माटे शरीरवियोगथी शरीरीने दुःख थतुं होवाथी प्राणवियोग अधर्म छे. तथाच केवल प्राणवियोग मात्रमां हिंसापणानो अभाव होवाथी "प्रमादी पुरुष कर्क प्राणवियोग ए हिंसा' छे, एम कहेल छे. एवं च प्रमादी पुरुष ज हिंसक छे, अप्रमत्त पुरुष अहिंसक कहेवाय छे, एवुं प्रतिपादन करेल छे एम जाणवुं. आगमनी अपेक्षा वगरनो, परम ऋषिप्रणीत सूत्रना उदेशने दूरथी फेंकनारो, काय वगेरेनी वृत्तिने स्वछंद रीते प्रवर्तावनार अने अज्ञाननी बहुलतावाळो प्रमादी पुरुष अवश्य जीवोना प्राणोनो वियोग हिंसाने करे छे. त्यां प्राणवियोग जेनुं बीजुं नाम हिंसा छे, ते आ प्राणवियोग द्रव्य अने भावना भेदथी बे प्रकारनो छे. हिंसानी चतुर्भगी(1) कदाचित् द्रव्यथी हिंसा छे, भावथी हिंसा नथी. (2) कदाचित भावथी हिंसा छे, द्रव्यथी हिंसा नथी. (3) कदाचित द्रव्य अने भावथी अने हिंसा छे. (4) कदाचित द्रव्य अने भावथी बन्ने हिंसा नथी. (1) पहेलो भांगो-जे श्रद्धासंपन्न, ज्ञानी, जीवना स्वरूपने स्वीकारनारो, कर्म खपाववा माटे चारित्रसंपदाथी प्रवृत्ति करनारो, कोई एक धार्मिक क्रिया करनारो, आठ प्रवचनमाताओनो कृपापात्र, चालतां चालतां मार्गमां कीडी वगेरे जीवोने जोनारो, उठावेल चरणने बीजे ठेकाणे मूकवा असमर्थ बनेलो, (अनिवार्य संयोगमां) कीडी वगेरे जीवो उपर पदन्यास करे छे (चाले छे) अने प्राण वगरनो प्राणी बने छे, ते अवसरे अत्यंत निर्मळ मनवाळा अने दयामां आपेल उपयोगथी निर्मळ चित्तवाळा आत्मामां द्रव्यप्राणनो विनाश मात्रथी हिंसकपणुं नथी. (2) बीजो भागो-जेने धनुष्य खेंचेलुं छे, एवा प्रमादी शिकारीए बाण फेंक्युं, पण भाग्ययोगे बाणना लक्ष्यस्थानथी हरण खसी गयुं. ते वखते शिकारीनी दानत खराब होवाथी द्रव्यथी प्राणीनी हिंसा नहि थवा छतां हिंसाना परिणाम होवाथी शिकारीने भावथी हिंसा ज छे, द्रव्यथी नहि. (3) त्रीजो भांगो-त्यां ज ज्यारे हरण मरे छे, त्यारे द्रव्य अने भावथी शिकारीमां हिंसकपणुं छे. (4) चोथो भांगो-चौदमा गुणस्थाने आरूढ थयेला अने शैलेशीकरणमां वर्तनारा सर्व संवरमां रहेला जीवनमुक्त परमात्माओमां, तेमज परम मुक्त-अशरीरी सिद्ध परमात्माओमां योगनो अभाव होवाथी द्रव्य-भावहिंसानो अभाव छे, माटे संपूर्ण-सर्वथा अहिंसक che. Page #337 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे (जे साधु-संतमां मन-वचन-कायनी शुद्धि होय, ते भावथी पण हिंसा करतो नथी तेमज द्रव्यथी पण हिंसा करतो नथी. आ कथन शुद्धिनी प्रधानताने लक्षीने 'धर्मपरीक्षा' शास्त्रमां करेल छे.) (केटलाक स्थान उपर शरीरधारी प्राणीओने आ भंग-प्रकार अशक्य छे एम पण कहेल छे.) अर्थात् बीजा अने त्रीजा भांगामां हिंसकपणुं छे तथा प्रथम अने चोथा भांगामां हिंसकपणुं नथी, एम समजवुं. असत्याश्रवं लक्षयति 300 अयथावद्वस्तुप्रवृत्तिजन्याश्रवोऽसत्याश्रवः । 9 / अयथावदिति । अयथावद्वस्तुप्रवृत्तिर्नाम - ये पदार्था यथार्थो न भवन्ति तेषु यथार्थतया वाक्कायमनसां प्रवर्त्तनम्, तज्जन्य आस्रव इत्यर्थः । अत्र प्रवृत्तिग्रहणेन कायजन्यानां पाणिनेत्रौष्ठपादाद्यवयवक्रियाणां अलीकानां परवञ्चनोपयुक्तानां वाग्जन्यानां असद्वचनानां, मनोजन्यानामसद्विचाराणाञ्च सङ्ग्रहः । ज्ञानग्रहणेन वचनग्रहणेन वाऽन्यतमस्य सङ्ग्रहः स्यान्न तु सर्वेषाम् । नास्त्यात्मा, नास्ति परलोकः, इत्यादिवचनानि, श्यामाकतन्दुलप्रमाणोऽङ्गुष्ठपर्वमात्रप्रमाणो वा आदित्यवर्णो निष्क्रियो वाऽयमात्मेत्यादिवचनानि, अश्वं यो गां ब्रवीति गामश्वमेतादृशान्यपि वचनानि हिंसापारुष्यारुन्तुदवचांसि च शास्त्रगर्हितत्वेनायथावद्वस्तुविषयकाण्येवेति न क्वाप्यव्याप्तिरप्रशस्तार्थत्वादिति ॥ असत्याश्रव भावार्थ - असत् पदार्थोमां सद्गुद्धि-प्रवृत्तिजन्य आश्रव, ते ऽअसत्याश्रव.' विवेचन - प्रमत्तयोगथी जे पदार्थो सद्भूत नथी, तेओमां सद्गुद्धिथी मन-वचन-कायानी प्रवृत्तिजन्य आश्रव 'असत्याश्रव' कहेवाय छे. अहीं प्रवृत्तिना ग्रहणथी कायथी जन्य हाथ, आंख, होठ, पग रूप अवयवो परने ठगवामां उपयोगी होई जुदी क्रियाओनो, वचनजन्य जुठ्ठा वचनोनो अने मनोजन्य जुट्ठा विचारोनो संग्रह समजवो. ज्ञानना ग्रहणथी के वचनना ग्रहणथी कोई एकनो संग्रह छे, सघळानो संग्रह नथी. अव्याप्तिना अभावनी चर्चा 'आत्मा नथी' (केटलाक शुभाशुभ कर्मोनो कर्ता, अनुभव, स्मरण आदि क्रियाओना आधारभूत विद्यमान आत्मानुं मोहथी नास्तित्व स्वीकारे छे.), 'परलोक नथी' (परलोकी आत्माना अभावथी परलोकनो अभाव छे. अर्थात् शुभाशुभ कर्म, तेनो उपभोग अने दानफळना अभावनो संग्रह samajavo.) vagere vagere vacano. (अहीं भूतनिनव समजवो.) (1) आ आत्मा सामोधान्यना तंदुल जेवडो छे. आ आत्मा अंगुठाना पर्व (पेरवा) जेटलो आत्मा che. Page #338 -------------------------------------------------------------------------- ________________ सूत्र - 9 - 10, षष्ठ किरणे 301 [A प्रमाणे मानवा जतां अर्थात् आत्मा शरीरना अमुक भागमां मानतां, बाकीना भागमां चेतनानो अभाव थाय ! बाकीना भागोमां मच्छर आदि करडतां के शस्त्रनो घा थतां दुःखवेदना न थाय !] 'आ खात्मा सूर्यवर्शी छे.' खा खात्मा भास्वर (तेभ्स्वी) उपवाजी छे, खेम डेटलाओ माने छे. (परंतु आत्मा अरूपी होवाथी भास्वर रूप केम संभवे छे ? वळी शरीर आदि कर्मपुद्गलो पण अभास्वर छे.) 'आ आत्मा निष्क्रिय छे.' (आवी मान्यता पण खोटी छे, केम के-निष्क्रिय मानवाथी संसारहानिमुक्तिप्राप्तिना उपायना अनुष्ठाननो अभाव थाय छे.) एवं उपरोक्त वचनो. (अभूत उद्भावन रूप वयनो.) (2) 'जे घोडाने गाय कहे छे अने गायने घोडो कहे छे,' आवां अर्थातर रूप वचनो. (3) हिंसायुक्त-निष्ठुर वचन-वैशुन्ययुक्त (जे जे वचन बोलतां बीजानी प्रीतिनो नाश थाय, ते सघळुंय वचन पिशुन कहेवाय छे.) मर्मभेदी वचनो साचां पण शास्त्रथी निषिद्ध होई अयथावद् वस्तुविषयक असत्य ज छे. माटे कोई जग्याए अव्याप्ति नथी, व्याप्ति छे, केम के-अहीं अयथावत् वस्तुनो अर्थ अप्रशस्त समजवो. स्तेयाश्रवं निरूपयति स्वाम्यवितीर्णपदार्थस्वायत्तीकरणजन्याश्रवः स्तेयाश्रवः । 10 / स्वामीति । स्वामिनाऽवितीर्णानां पदार्थानां यत्स्वायत्तीकरणं तज्जन्याश्रव इत्यर्थः । स्वामिपदं जीवतीर्थंकरगुरूणामुपलक्षकं तेन स्वामिनाऽदत्तस्य तृणादेः, जीवेनादत्तस्य वा पुष्पफलादेस्तीर्थकरप्रतिषिद्धस्याधाकर्मिकाहारादेः, गुरुभिरननुज्ञातभोज्यादीनामपि सङ्ग्रहः । न चाष्टविधं कर्मान्येनादत्तं ग्रहीतुः स्तेयत्वं स्यादिति वाच्यम्, दानादानप्रवृत्तिनिवृत्तियोग्यवस्तुष्वेव तदुपपत्त्या कर्मण्यसम्भवात् । अन्यथा स्वाम्यवितीर्णेतिपदस्य वैयर्थ्यापत्तेः, कर्मणः सूक्ष्मत्वेन करादिना र्ग्रहणविसर्जनासम्भवाच्च । न च कथं तर्हि शुभाशुभकर्मणामादानं सङ्गच्छत इति वाच्यम्, शरीराहारशब्दादिविषयेषु रागद्वेषादिपरिणामेन कर्मबन्धस्यैवाऽऽदानरूपत्वात् । न च नित्यकर्मबन्धप्रसङ्ग इति वाच्यम्, गुप्त्यादिभिस्संवरणात् । स्वामिनेति पदेन केनाप्यपरिगृहीतस्य ग्रहणं स्तेयमिति व्युदस्तं, अपरिगृहीतस्य शास्त्रेणानुज्ञातस्य पदार्थस्य ग्रहणे शासने स्तेयत्वानुक्ते : ननु शास्त्रस्य परत्वाभावात् परप्रदत्तानेषणीयादेर्ग्रहणे कथं स्तेयत्वमिति चेन्मैवम्, शास्त्रं हि ज्ञानमात्मपरिणामविशेषः, परिणामपरिणामिनोरभेदेन च शास्त्रस्यापि परत्वं निष्प्रत्यूहमेव ॥ " 1. आदानं हि ग्राह्यधार्यद्रव्यविषयत्वाद्रव्यैकदेशविषयं नतु निखिलद्रव्यविषयं, ग्रहणधारणयोग्यश्च बादरपुद्गलस्कन्धरूपं द्रव्यं शरीराणि च साक्षात्, तद्द्द्वारा च जीवा नतु धर्मादयोऽविषयपुद्गला वा इति भावः ॥ Page #339 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे स्तेयाश्रव भावार्थ - स्वामीए नहि आपेल पदार्थोने जे पोताने आधीन करवाथी थयेल आश्रव, ते ऽस्तेय आश्रव.' विवेचन - मालिके नहि दीधेल पदार्थोने पोताने आधीन ka2वा द्वारा थतो आश्रव 'स्तेयाश्रव' कहेवाय छे. अहीं स्वामीपद जीव-तीर्थंकर-गुरुओनुं उपलक्षक (उपादान लक्षणा वडे पोताने अने तेथी ईतरनो बोधक शब्द) छे. तेथी स्वामीए नहि दीधेल घास वगेरेनो अथवा जीवे राजीखूशीथी नहि आपेल सचित्त फळ-फूल वगेरेनो, तीर्थंकरे निषेध करेल (साधुने माटे आधाकर्मिक आहार वगेरे गृहस्थीआश्री अप्रासुकानंतकाय-अभक्ष्य पदार्थो वगेरे) आधाकर्मिक आहार आदिनो, गुरुओए अनुज्ञा नहि आपेल भोज्य आदिनो पण संग्रह समजवो. शंका - बीजाए नहि आपेल आठ प्रकारना कर्मने ग्रहण करनारने चोरीनो दोष खरो के नहि ? समाधान - दान-आदाननी प्रवृत्ति के निवृत्तियोग्य वस्तुओमां ज दान-आदाननी प्रवृत्ति-निवृत्तिनी उपपत्ति (संगति) होवाथी कर्ममां असंभव छे. अन्यथा (जो वस्तुओमां दान-आदाननी प्रवृत्ति-निवृत्ति न मानवामां आवे तो) 'स्वामी अवितीर्ण' एवा पदनी निरर्थकता आवी जाय छे. वळी कर्मनुं अदृष्टसूक्ष्मपणुं होवाथी हाथ वगेरेथी ग्रहण (लेवुं) विसर्जन (देवुं)नो कर्ममां असंभव छे. शंका - jo Ama che, to शुभाशुभ कर्मोनुं ग्रहण केवी रीते संगत थाय ? समाधान - शरीर, आहार, शब्द आदि विषयोमां राग-द्वेष आदि परिणाम द्वारा कर्मबंध ज आदान रूप छे. शंका - ओ हो ! नित्य ज कर्मबंधनो प्रसंग आवशे ज ने ? समाधान - गुप्ति, समिति आदिथी कर्मनुं संवरण थतुं होवाथी (आवतां कर्मनो निरोध करेल होवाथी) नित्य-सर्वथा निरंतर कर्मना बंधनो प्रसंग नहि ज आवे. 302 पदनुं सार्थक्य-'स्वामीए' एवा पदथी, कोईए पण नहि ग्रहण करेल एवा पदार्थनुं ग्रहण स्तेयचोरी छे, एवी मान्यतानुं खंडन थाय छे, केम के-जेनो कोई मालिक नथी अर्थात् कोईए नहि ग्रहण करेल, शास्त्रनी अनुज्ञावाळा पदार्थना ग्रहणमां श्री जैनशासनमां स्तेयपणुं कहेल नथी. शंका - गृहस्थ आपे छे, शास्त्र प्रतिषेध करे छे. त्यां शास्रनिषेध महान् छे परंतु शास्त्रमां परपणानो अभाव होवाथी बीजाए आपेल अनेषणीय (अशुद्ध) आदिना ग्रहणमां चोरीनो दोष केवी रीते लागे ? केम के - - 52 एटले चेतनालक्षण आत्मा, तो शास्त्र परशब्दवाच्य केवी रीते कहेवाय ? - समाधान - आत्मानो विशिष्ट परिणाम रूप होई ज्ञान पण शास्त्र कहेवाय छे ते, परिणामी आत्मामां अभेदथी वर्ततो पशब्दवाच्य बने छे, केम के- परिणाम अने परिणामीनो अभेद छे. एटले शास्त्रनुं परत्व अखंड छे. [अहीं आदान एटले ग्रहणयोग्य-धारणयोग्य द्रव्यविषय होवाथी द्रव्यना एकदेश रूप विषयवाळुं छे परंतु सर्व द्रव्यरूप विषयवाळुं नथी. ग्रहण-धारणयोग्य, साक्षात्, बादरपुद्गलस्कंध रूप द्रव्य अने शरीरो छे. पुद्गलद्रव्य द्वारा जीवोनुं ग्रहण-धारण छे, साक्षात् नथी. धर्मास्तिकाय आदि अने अविषम-सूक्ष्म पुद्गलो ग्रहण-धारणयोग्य नथी, एम समजवुं.] Page #340 -------------------------------------------------------------------------- ________________ 303 सूत्र - 11, षष्ठ किरणे अथ परिग्रहाश्रवमाख्यातिद्रव्यादिविषयाभिकाङ्क्षाजन्याश्रवः परिग्रहाश्रवः । इत्यव्रतपञ्चकाश्रवः । 11 / द्रव्यादीति । बाह्यानां चेतनाचेतनानां रागादीनामाभ्यन्तराणामुपधीनां च संरक्षणार्जनसंस्कारादिलक्षणव्यापृतिर्द्रव्यादिविषयाभिकाङ्क्षा लोभपरिणतिरूपा विवेकभ्रंशिका तज्जन्याश्रव इत्यर्थः । तत्र बाह्यो विषयो वास्तुक्षेत्रधनधान्यशय्यासनयानकुप्यद्विचतुःपाद्भाण्डादिः, आभ्यन्तरश्च रागद्वेषक्रोधमानमायालोभमिथ्यादर्शनहास्यरत्यरतिभयशोकजुगुप्सावेदाख्य-श्चतुर्दशविधः, आदिनोपधीनां ग्रहणम् । न च यथाऽऽध्यात्मिकरागादौ जीवपरिणामस्वरूपे सङ्गः परिग्रह इत्युच्यते तथैव ज्ञानदर्शनचारित्रेष्वपि सङ्गः परिग्रहः स्यादिति वाच्यम् ज्ञानदर्शनचारित्रवतोऽप्रमत्तस्य मोहाभावेन परिग्रहासम्भवात्, ज्ञानादीनामहेयत्वेनात्मस्वभावानतिवृत्त्याऽपरिग्रहत्वाच्च । कर्मोदयतन्त्रत्वेन रागादीनामनात्मस्वभावत्वात् । शास्त्रसम्मतेषु चारित्रोपयोग्युपधिशय्याहारादिषु काङ्क्षाया आश्रवाहेतुत्वेन रागद्वेषमोहाभिप्रायकमभीतिपदम् । द्रव्यपदं द्रव्यक्षेत्रकालभावात्मकचतुर्विधपरिग्रहसूचकम् । इमे हिंसाद्याश्रवा विभागवाक्येऽव्रतपञ्चक पदबोध्या इत्याहेतीति ॥ परिग्रहाश्रवभावार्थ - द्रव्य आदि विषयना लोभपरिणामी जन्याश्रव, ते "परिग्रहाश्रव." विवेचन - बाह्य-सचित्ताचित्त मिश्रद्रव्यो प्रत्ये अने अत्यंतर राग आदि प्रत्ये के उपधिओ प्रत्ये संरक्षण-उपार्जन-संस्कार आदि प्रवृत्ति संबंधी अर्थात् लोभनी परिणति रूप, विवेकनो विनाशककारी, द्रव्य आदि विषयनी अभिकांक्षाजन्य आश्रव "परिग्रहाश्रव' कहेवाय छे. __त्यां पाविषय-वास्तु (घर, म.पणे3), क्षेत्र (पान्य आवाजें स्थग), पन, (yA2 / 2-(1) म 3- शयते मि.' . त. सोपारी माहि. (2) तोणी शाय से परिभ' El. d. गोण माहि. (3) भापी शाय ते भेय.' . d. 14 माहि. (4) परीक्षाने योग्य ते ऽपारिछ.' . त. भारी मा. धान्य, शय्या, मासन, यान (25 हवाइन), पुण्य (सोनु-3 सिवायनी तमाम पातु), dvi56, यतुष्पह, His (vasa-रायस्थीज्) समज्. माल्यंतरविषय-राग-द्वेष-डीपाद yA2 षाय, mithyaashn-ddaay-ti-ati-my-sho-hugupsaaveda रूप नामवाळो चौद प्रकारनो परिग्रह छे. आदि पदथी उपधिओनुं ग्रहण करवुं. शंका - जेम जीवना परिणाम रूप-आध्यात्मिक राग आदिमां (नो) संग एटले परिग्रह-अत्यंतर परिग्रह गणाय छे, तेम ज्ञान-दर्शन-चारित्रमां (नो) संग पण आत्यंतर परिग्रह केम नहि? Page #341 -------------------------------------------------------------------------- ________________ 304 तत्त्वन्यायविभाकरे समाधान - दृर्शन-ज्ञान-चारित्रवानुं एवा अप्रमत्त योगीने मोहनो अभाव होई परिग्रह नथी. ज्ञान-दर्शन-चारित्रनो संग परिग्रह कहेवाय नहि, केम के-ज्ञान-दर्शन-चारित्र एकात्ते आत्माना स्वभाव रूप होई आदेय-उपादेय छे; जयारे रागादि आव्यंतर परिग्रह कहेवाय छे, केम के-कर्मना उदयने आधीन होई अनात्मजडजन्य होई जडमुखस्वभाव-विभाव रूप होई हेय छे. पदकृत्य-चारित्र प्रत्ये शास्त्रविहित-उपयोगी उपकरणभूत उपधि-शध्या-आहार आदिनी इच्छा माश्रवन 24 ॥ ना होवाथी 2॥2-dvess-mohnaa अभिप्रायद्योत. 'ममि' aK 56 छ. अर्थात् 2|-द्वेस्स्मोहमूलक कांक्षा-अभिकांक्षा-मूच्छ, ए ज आश्रव रूप परिग्रह छे एम समजवुं. 'द्रव्य" एवुं पद, द्रव्यक्षेत्र-काळ-भाव रूप चार प्रकारना परिग्रहनुं सूचक छे. आ हिंसा वगेरे आश्रवा विभागवाक्यमां 'अवतपंचकपदथी joya che, ema sUcana kare che. अब्रह्माश्रवमाहसति वेदोदये औदारिकवैक्रियशरीरसंयोगादिजन्याश्रवोऽब्रह्माश्रवः । 12 / सति वेदोदय इति । वेदोदये सति औदारिकवैक्रियशरीरसंयोगादिजन्यत्वे सति आश्रवत्वं लक्षणम् । आदिना पारस्परिकेक्षणवचनचिन्तनानां ग्रहणम् । वेदमोहोदयविरहितेनानुष्ठितवन्दनादिकालीनशरीरसंयोगस्यास्रवनिमित्तत्वाभावसूचनाय वेदोदये सतीति । दैवमैथुनाश्रवसंग्रहाय वैक्रियेति । मानुषाद्यब्रह्मसंग्रहायौदारिकेति । मैथुनस्य स्त्रीपुंयोग एव प्रचुरप्रयोगात् कर्मप्रयुक्तपुरुषद्वयादिविलक्षणसंयोगजन्याश्रवेऽव्याप्तिस्स्यादिति मैथुनशब्दं विहाय सामान्यतः शरीरसंयोग एवोक्तः । तेन स्त्रीपुंसयोः पुरुषयोः स्त्रियोश्च संयोगस्य विलक्षणस्य लाभः । अत्र वेदोदयवतोऽपि सतोऽन्यथा पुरुषादिसंयोगेऽब्रह्माश्रवप्रसङ्गवारणाय वेदोदये सतीत्यस्य वेदोदयप्रयुक्तत्वमर्थः, अन्वयश्चास्य संयोगे, उक्तसंयोगस्य वेदोदयप्रयुक्तत्वाभावान्न दोषः । न चैकस्य हस्तादिसंघट्टनादितोऽब्रह्माश्रवो न स्यादिति वाच्यम्, स्त्रीपुंसयो रत्यर्थे संयोगे परस्परकृतस्पर्शाभिमानादिवात्रापि करादिसंघट्टनात् स्पर्शाभिमानस्य तुल्यत्वात् । यथैकस्यापि पिशाचवशीकृतत्वात्सद्वितीयत्वं तथैकस्यापि वेदमोहोदयाविष्कृतकामपिशाचवशीकृतत्वात्सद्वितीयत्वसिद्धेश्च ॥ अब्रह्माश्रवभावार्थ - वेदनो उदय थये छते औदारिक-वैक्रिय rU5 शरीरना संयोग आदि जन्याश्रव, ते ऽमनमाश्रव.' विवेचन - वेदनो उदय थये छते दारिक-वैक्रिय rU5 शरीरना संयोग आदि (अहीं आदि पदथी 52252 निरीक्ष-वयन-र्थितनोनु a॥ छ.) न्य, अपो माश्रव समाश्रय' che. Page #342 -------------------------------------------------------------------------- ________________ सूत्र - 12-13, षष्ठ किरणे 305 पदकृत्य-वेद रूप मोहना उदयना अभाववाळा पुरुषे करेल (चंत्य-गुरु) वंदन आदि कालवर्ती शरीरसंयोगमां आश्रवना निमित्तपणाना अभावना सूचन माटे ऽवेदोदय होये छते" एवुं पद मूकेल छे. देव संबंधी मैथुन रूप आश्रवना संग्रह माटे "वैक्रिय' आवुं पद मूकेल छे. मनुष आदि अब्रह्मना संग्रह माटे "औदारिक आवुं पद मूकेल छे. मैथुन शब्दनो स्त्री-पुरुषना योगमां ज प्रचूर प्रयोग होवाथी कर्मजन्य बे पुरुष के बे स्त्री आदिना विलक्षण-विचित्र संयोगजन्य अब्रह्माश्रवना लक्षणमां अव्याप्तिना वारण माटे मैथुन शब्दने छोडी सामान्यथी "शरीरसंयोग एवुं पद मूकेल छे. आ शरीरसंयोग शब्दनो प्रयोग, स्त्री अने पुरुषना बंने पुरुषो अने बंने स्त्रीओना विलक्षण संयोगनो लाभ-स्वीकार थाय छे. अहीं वेदना उदयवाळा होवा छतां, अन्य प्रकारे पुरुष आदिना संयोगमां अब्रह्माश्रवना लक्षणनी अतिव्याप्तिना वारण माटे "वेदनो उदय छते' ए वाक्यनो अर्थ "वेदना उदयथी जन्य' एम करवो अने आनो संबंध संयोग शब्दनी साथे करवो. अर्थात् उपरोक्त संयोग वेदना उदयथी जन्य नहि होवाथी दोष नथी. शंका - हाथ आदिनो संघट्टो आदि प्रकारथी एकने अब्रह्माश्रव नहि ज थाय ने? समाधान - स्त्री अने पुरुषना रति माटे संयोग थतां परस्पर करेल स्पर्शना अभिमानथी जेम आश्रव छे, तेम अहीं पण हाथ वगेरेना संघट्टाथी स्पर्शना अभिमाननी समानता होवाथी आश्रव छे. जेम एक पण पिशाचथी वशीकृत होवाथी बे कहेवाय छे, तेम एक पण वेदना मोहना उदयथी प्रगट थयेल काम रूप पिशाचथी वशीकृत होवाथी be che, ema siddhi समजवी. अधुना कायाश्रवमाहशरीरचेष्टाजन्याश्रवः कायाश्रवः । 13 / शरीरेति । शरीरपदमौदारिकायसप्तकान्यतमपरं यथौदारिककाययोग औदारिकमिश्रकाययोगो वैक्रियकाययोगो वैक्रियमिश्रकाययोग आहारककाययोग आहारकमिश्रकाययोगः कार्मणकाययोगः, तत्र प्रथमद्वितीयौ तिर्यङ्मनुष्याणामेव, केवलिसमुद्घातकाले चाद्यः प्रथमाष्टमसमययोरिष्टः, द्वितीयः केवलिसमुद्धाते द्वितीयषष्ठसप्तमसमयेषु, तृतीयो नारकदेवानां तिर्यङ्मनुष्याणाञ्च विभूतिप्राप्तानाम्, चतुर्थ औदारिकेण सह ग्रहणकाले, देवनारकयोस्त्वपर्याप्तावस्थायाम् कार्मणेन सह, पञ्चम ऋद्धिप्राप्तस्य साधोरेव, षष्ठ औदारिकेण संह ग्रहणकाले, सप्तमः 1. वैक्रियमिश्रं ह्यौदारिकेण कार्मणेन वा सह भवति, तत्र कार्मणेन मिश्रं देवनारकाणामपर्याप्तावस्थायां प्रथमसमयादनन्तरं, पञ्चेन्द्रियतिर्यड्मनुष्याणाञ्च वैक्रियलब्धिमतां वैक्रियारम्भकाले वैक्रियपरित्यागकाले वा औदारिकेण मिश्रमिति भावः ॥ 2. सिद्धप्रयोजनस्य चतुर्दशपूर्वविदः आहारकं परित्यज्य औदारिकमुपाददानस्याऽऽहारकं प्रारभमाणस्य वा भवतीति भावः ॥ Page #343 -------------------------------------------------------------------------- ________________ 306 तत्त्वन्यायविभाकरे पुनर्विग्रहसमापत्तौ केवलिसमुद्धाते वा त्रिचतुर्थपञ्चमसमयेषु भवति । तत्र यथासम्भवमेभिर्जन्याश्रवः कायाश्रव इति भावः । / कायाश्रव भावार्थ - शरीरक्रियाथी जन्याश्रव, ते "कायाश्रव." - विवेचन - सात शरीरना समुदाय रूप काययोग-अहीं शरीरपद दारिक वगेरे सातना समुदायमांथी कोई एक शरीरने ग्रहण करनारुं छे. जेम के-(1) औदारिक काययोग, (2) औदारिक मिश्रकाययोग, (3) वैक्रियकाययोग, (4) वैक्रियमिश्रकाययोग, (5) आहारक काययोग, (6) आहारक मिश्रकाययोग अने (7) कार्पण काययोग. अधिकारी भेद-(1) औदारिक काययोग अने औदारिक मिश्रकाययोग तिर्यंचो अने मनुष्योमां ज होय छे. केवली समुद्यातकाळमां पहेला अने आठमा समयमां औदारिक काययोग होय छे. (2) ते ज औदारिक काययोग ज कामणनी साथे सहचरित "औदारिक मिश्रकाययोग केवलीसमुद्धातमां बीजा-छठ्ठा-सातमा समयोमां होय छे. - (3) विविध क्रियाकारणभूत वैक्रियशरीरयोग नारकी अने देवोने तथा वैक्रियलब्धिवाळा तिर्यंचो अने मनुष्योने होय छे. (4) वैक्रियमिश्रकाययोग-वैक्रियमिश्र, औदारिक अथवा कार्मण साथे थाय छे. त्यां कार्मण साथे मिश्र, देव-नारकोने अपर्याप्त अवस्थामां पहेला समय पछी होय छे, जयारे वैक्रियलब्धिवाळा पंचेन्द्रियतिर्यंच मनुष्योने वैक्रिय आरंभकाळमां के वैक्रियना परित्यागकाळमां औदारिक साथे मिश्र होय छे, एम समजवुं. (5) आहारक काययोग आहारकलब्धि प्राप्त साधुने ज होय छे. (6) आहारक मिश्रकाययोग-आहारक लब्धिवंत साधुने ते आहारक काययोग औदारिकनी साथे आहारक मिश्रकाययोग ग्रहणकाळमां होय छे. (7) कार्मणकाययोगसर्व कर्मना अंकुराना बीज रूप अने सांसारिक सुख-दुःखना भाजन रूप कर्म ज कामणशरीर, तेना वडे योग (व्यापार) कार्मणकाययोग कहेवाय छे. ते कार्मणकाययोग विग्रह (वक्र) गतिनी प्राप्तिमां अथवा केवली मुघातमां त्रीजा-चोथा-पांचमा समयोमां होय छे. (आहारपाचनमां समर्थ एवुं तैजसशरीर कामणनी साथे संयुक्त छे, वास्ते भेदथी तेनुं ग्रहण करेलुं नथी, केम के-स्वतंत्रतानो अभाव छे.) त्यां संबंध प्रमाणे आ सप्तविधकाययोगना प्रकारोथी जन्याश्रव, ए काययोगाश्रव." अथ वागाश्रवं प्रतिपादयतिवाक्रियाजनिताश्रवो वागाश्रवः । 14 / Page #344 -------------------------------------------------------------------------- ________________ सूत्र - 14-15, षष्ठ किरणे 307 वागिति । शरीरनामकर्मोदयाद्वीर्यान्तरायक्षयोपशमादिनिमित्तकाभ्यन्तरवाग्लब्धिसान्निध्ये सति वाक्परिणामाभिमुख्यस्यात्मनो वाग्वर्गणालम्बनापेक्षप्रदेशपरिस्पन्दप्रभवाश्रव इत्यर्थः । तत्र वाग्योगश्चतुर्धा सत्यो यथा पापाद्विरमणीयमिति, असत्यो यथा पापं नाम नास्ति किञ्चिदिति, सत्यानृतो यथा इमा गावश्चरन्तीति, पुंसामपि सम्भवात्, असत्यामृषा यथा हे देवदत्त ! ग्रामं गच्छेत्यादि । वागुयोगाश्रवभावार्थ - वचनक्रियाजनित आश्रव, ते "वचनयोगाश्रव." विवेचन - शरीरनामकर्मना उदयथी वर्तीतरायना क्षयोपशम आदि निमित्तजन्य अत्यंतर लब्धिनुं सान्निध्य होये छते, वचनपरिणाम तरफ अभिमुख आत्माना वचन (भाषा) वर्गणना आलंबननी अपेक्षा वाणा प्रशन परिस्पंदनथी 4न्याश्रव, ते ऽवयनयोगाश्रव.' क्यनयो यार 442 -(1) सत्यभ :- 55थी विराम पामको होस.. (2.) असत्य- 3-415 वी ओ yI4 नथी. (3) सत्यासत्यसेभ 3-0 ॥यो यः छ (32 छ), त्यां पहोनी 5 संभव छे. (4) असत्याभूषा-8 3-3 वित्त ! तुं गमम . त्याहि. सम्प्रति मनआश्रवं प्ररूपयतिमनश्चेष्टाजन्याश्रवो मनआश्रवः । इति योगत्रिकाश्रवः । 15 / / मनश्चेष्टेति । वीर्यान्तरायानिन्द्रियावरणक्षयोपशमादिमनोलब्धिसन्निधाने मनोवर्गणालम्बनापेक्षपरिणामोन्मुखात्मप्रदेशपरिस्पन्दप्रसूताश्रव इत्यर्थः । तत्रैकेन्द्रियाणां काययोगो वाङ्मनोव्यापाराभावात्, द्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियाणां कायवाग्योगौ, संज्ञिपञ्चेन्द्रियाणां मनोवाक्काययोगाः, उपशान्तकषायक्षीणमोहयोश्च मनोवाक्काययोगाः प्रश्नमन्तरेण केवलिनो वाक्काययोगौ इत्येवं यथासम्भवं समुदिताः कायादयः क्वचित् क्रियाहेतवः क्वचिच्चैकैका अपीति बोध्यम् । एत एव विभागवाक्ये योगत्रिकपदवाच्या इत्यभिप्रायेणाह इतीति । - - म्नोयो॥shrvbhaavaarth - मननी ByA. न्याश्रप, ते म्नोयो॥shrv.' विवेचन - वर्धीतराय अने अनिन्द्रियावरणना क्षयोपशम आदि निमित्तजन्य मनोलब्धिना संनिधानमां मनोवर्गणाना आलंबननी अपेक्षावाळा मनन-परिणाम सन्मुख आत्मप्रदेशना परिस्पंदन न्याश्रय म्नोयो॥shrv' उपाय che. Page #345 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे 308 कायादि योगोनो अधिकारी (1) खेडेन्द्रियोने मात्र 'अययोग' छे, डेम }-वयनयोग अने मनोयोगनो अभाव छे.. (2) बेईन्द्रिय-तेईन्द्रिय-चौरिन्द्रिय-असंक्षिपंचेन्द्रिय जीवोने 'काययोग-vacanayoga'-ema be hoya che. (3) संज्ञिपंयेन्द्रिय छवोने 'मनोयोग-वयनयोग-डाययोग' होय छे. (4) उपशान्तमोह, (11) श्री भोई, (12) मा जे गुएआस्थानवर्ती कवोने 'म्नोयोग्-व्य्न्योग्बे अययोग' होय छे. (4) प्रश्न- प्रत्युत्तर सिवाय ठेवलीने 'वयन्2अयोग खने अययोग' होय छे. एवंच संभव प्रमाणे काययोग आदि त्रण, कोई आत्मामां क्रियाहेतु-आश्रव रूप थाय छे. कोई स्थळे एक, बे के त्रण पण क्रियाहेतु-आश्रव बने छे. आ ज मन-वचन-काया रूप आश्रवो ज विभागवाक्यमां योगत्रि पहवाथ्य छे. खावा अभिप्रायथी 'इति' उहेस छे. अथेन्द्रियकषायाव्रतैः संकीर्णाश्शुद्धा वा क्रिया एकास्रवत्वं प्रतिपद्यन्ते ताश्चात्मनः समिथ्यात्वकषायकर्मणः क्रियारूपाः परिणामाः पञ्चविंशतिरेवेति ताः क्रमेण व्याचिख्यासुराद्यां कायिकीनामक्रियामाह अनुपरतानुपयुक्तभेदभिन्ना कायजन्यचेष्टा कायिकी । 16 / अनुपरतेति । कायेन निर्वृत्ता क्रिया कांयिकी, साऽनुपरतानुपयुक्तभेदतो द्विधा, अनुपरतकायिकी नाम प्रदुष्टमिथ्यादृष्ट्यादेः वाङ्मनोनिरपेक्षा पराभिभवाद्यात्मककायोद्यमक्रिया, स्वामी त्वविरतमिथ्यादृष्ट्यादिः, अनुपयुक्तकायिकी नाम प्रमत्तसंयतस्य सुबहुप्रकाराऽनेककर्त्तव्यतारूपा दुष्प्रयोगकायक्रिया, अस्या अधिकार्यनुपयुक्तसंयत इति भावः ॥ अवतरणिका हवे ईन्द्रिय-कषाय-अव्रतोथी युक्त अथवा शुद्ध क्रिया एक आश्रवपणाने पामे छे. ते क्रियाओ मिथ्यात्व-कषाय-कर्मवाळा आत्माना क्रिया रूप परिणामो पचीश ज छे. आथी ते क्रियाओनी क्रमसर व्याख्या करवानी इच्छावाळा शास्त्रकार पहेली कायिकी नामनी क्रियाने कहे छे. 1. कायिक्यां सत्यामवश्यमाधिकरणिकी, कायस्याप्यधिकरणत्वात्, तस्या अपि कायिक्या: प्रद्वेषमन्तरेणासंभवेन प्राद्वेषिक्याऽपि सह परस्परमविनाभावः, पारितापनिक्यास्सत्त्वे तिसृणामाद्यानामवश्यंभाव:, एवं प्राणातिपातिक्यास्सत्त्वे चतसृणामवश्यंभावो विज्ञेयः । तत्र कस्यापि जीवस्याद्यत्रिक्रियत्वं कस्याप्याद्यचतुः क्रियत्वं कस्यापि च पञ्चक्रियत्वं भाव्यम् ॥ Page #346 -------------------------------------------------------------------------- ________________ सूत्र - 16-17, षष्ठ किरणे 309 भावार्थ - अनुपरत-अनुपयुक्तना भेदथी युक्त कायजन्य क्रिया कायिकी क्रिया कहेवाय छे. विवेचन - कायाए करेली क्रिया "कायिकी." ते कायिकी क्रिया अनुपरत-अनुपयुक्तना भेदथी बे प्रकारवाळी छे. "अनुपरत (अप्रत्याख्यानी-अत्यागी) कायिकी' एटले प्राषी मिथ्यादष्टि आदि जीवनी मन-वचननी अपेक्षा वगरनी बीजाना तिरस्कार आदि रूप कायानी उद्यम रूप क्रिया. आ अनुपरतकायिकी क्रियाना स्वामी-अधिकारी अविरतिधर मिथ्याष्टि vagere che. "anupayukta कायिकी एटले प्रमत्त संयत(विरतिधर)नी घणा प्रकारवाळी अनेक कर्तव्यता रूप अशुभ प्रयोग-अनुपयोग व्यापार रूप क्रिया कहेवाय छे. आ "अनुपयुक्त कायिकी क्रियाना अधिकारी अनुपयोगी साधु छे, एम भाव समजवो. आधिकरणिकीमाह संयोजननिर्वर्त्तनभेदभिन्ना नरकादिप्राप्तिहेतुर्विषशस्त्रादिद्रव्यजनिता चेष्टा मयि इ 27. संयोजनेति । अधिक्रियते येनाऽऽत्मा दुर्गतिप्रस्थानं प्रति तदधिकरणं परोपघातिकूटगलपाशादिद्रव्यजातं, तेन निर्वृत्ताऽऽधिकरणिकी, द्विविधा सा संयोजननिर्वर्तनभेदात् । संयोजनं विषगरलहलकूटधनुर्यंत्रासिमुष्ट्यादीनां सम्बन्धनम् । निर्वर्तनं मूलोत्तरगुणभेदात् द्विधा । तत्र मूलगुणनिर्वर्तनं, पञ्चानामौदारिकादिशरीराणां मूलतो निष्पादनं, उत्तरगुणनिवर्तन्तु पाणिपादाद्यवयवकरणम् । अथवाऽसिशक्तितोमरादीनामादित एव करणं मूलगुणनिर्वर्तनम् । तेषामेव पानोज्ज्वलीकरणपरिवारादिसंपादनमुत्तरगुणनिर्वर्तनम् । विषशस्त्रादिद्रव्यजनितेति पदं द्रव्याद्रव्येषु वा जनितेति विग्रहभेदेन संयोजननिर्वर्तनार्थवर्णनपरमेवेति बोध्यम् । नवमगुणस्थानं यावद्भवत्येषा क्रिया ॥ आधिकरणिकी क्रियानुं सभेद लक्षणभावार्थ - संयोजन अने निर्वर्तना भेदवाळी, नरक आदि गतिनी प्राप्तिमां हेतुभूत अने विष-शस्त्र आदि द्रव्योथी जनित क्रिया, ते "आधिकरणिकी." विवेचन - आधिकरण-आदि जेना वडे आत्मा, दुर्गतिगमन प्रति अधिकारी थाय छे, तेवुं करणहिंसाना साधन मात्र आधिकरण, अर्थात् परना उपघाती कूट (लोढानो मुद्गर, मोगरी वगेरे हळनुं लोखंडी फळ-कोश, हरणने पकडवानी एक जाळ-फांसो, पशु-पक्षी वगेरेने पकडवानो फांसो) गलपाश (जळ-दोरडुं) वगेरे द्रव्योनो समुदाय, तेना वडे करेली क्रिया "आधिकरणिक कहेवाय छे. ते क्रिया संयोजन अने निर्वर्तनभेदथी be prakAranI che. Page #347 -------------------------------------------------------------------------- ________________ 310 तत्त्वन्यायविभाकरे - संयोजन-विष-गरल-हळ-कूट-धनुष्य-मंत्र-असिमुष्टि (तलवारनी मुठ) आदिने जोडवा, हथियारोना अंगोने परस्पर जोडवा. निर्वर्तन-मूलगुण अने उत्तरगुणना भेदथी बे प्रकारनुं छे. त्यां मूलगुणनिर्वर्तन एटले पांचेय औदारिक आदि शरीरोने नवेसरथी बनाववां, उत्तरगुणनिर्वर्तन एटले हाथ, paga vagere avayavo बनाववां. अथवा असि (तलवार), शक्ति (एक जातनुं शस्त्र) तोमर (भालो) इत्यादि शस्त्रास्त्रोने नवां बनाववां, ए "मूलगुणनिर्वर्तन' कहेवाय छे. ते ज शस्त्र आदिमां पान (धार लाववा पाणी पावुं ते) उज्जवलीकरण-संस्कार आदि रूप परिचार-सेवा वगेरे रूप क्रिया 'उत्तरगुणनिर्वर्तन' कहेवाय छे. विष-शस्त्र आदि द्रव्यजनित एवुं पद, द्रव्यमांथी अथवा द्रव्योमां जनित एवा विग्रहना भेदथी संयोजन-निर्वर्तन रूप अर्थनुं बोधक ज छे एम समजवुं. आ क्रिया नवमा गुणस्थानक सुधी होय छे. प्रादोषिकी क्रियामाहजीवाजीवविषयकद्वेषजनकक्रिया प्रादोषिकी । 18 / जीवाजीवेति । प्रकृष्टो दोषः प्रदोषः क्रोधादिस्तत्र भवा, सा द्विविधा जीवप्रादोषिकी, अजीवप्रादोषिकी चेति, आद्या पुत्रकलत्रादिस्वपरजनविषया, द्वितीया क्रोधोत्पत्तिनिमित्तभूतस्थाणुकण्टकदृषच्छकलशर्करादिगोचरेति भावः, आनवमगुणस्थानमेषा । अस्या एव प्राद्वेषिकीत्यपि नामान्तरमेतत्सूचनायैव मूले क्रोधेत्यनुक्त्वा द्वेषपदोपादानम् ॥ प्रादोषिकी क्रियाभावार्थ - जीव-अजीव विषयवाळी द्रषजन्य क्रिया "प्रादोषिकी' कहेवाय छे. विवेचन - प्रकृष्ट दोष-क्रोध आदि रूप प्रदोषथी जन्य क्रिया "प्रादोषिकी." ते प्रादोषिकी क्रिया जीवप्रादोषिकी अने अजीवप्रादोषिकी-ema be प्रकारनी छे. (1) जीवप्रादोषिक-पुत्र-स्त्री आदि स्वजन, पाडोशी आदि परजन जीवो उपर ठेषपूर्वकनी क्रिया. (2) क्रोधनी उत्पत्तिमां निमित्तभूत शाखा वगरनुं ठुंठुं, कांटा-पत्थर-पत्थरना टूकडा, कांकरा इत्यादि विषयवाळी क्रिया. आ प्रादोषिकी क्रिया नवमां गुणस्थानक सुधी छे. आ प्रादोषिकी क्रियानुं बीजुं नाम प्राषिकी छे. आ सूचन माटे ज मूळमां क्रोध, एम नहि कहेतां द्वेषपदनुं ग्रहण करेल छे. पारितापनिकी वक्तिस्वपरसन्तापहेतुः क्रिया पारितापनिकी । 19 / Page #348 -------------------------------------------------------------------------- ________________ सूत्र - 28-12-20, 54 विखे 311 स्वपरेति । इयमपि स्वपरपरितापहेतुकत्वेन द्विविधा । तत्र स्वहस्तेन परहस्तेन वा पुत्रकलत्रादिवियोगदुःखभारातिपीडितस्यात्मनस्ताडनशिरस्फोटनादिना स्वपारितानि । पुत्रशिष्यादिताडनादिना तु परपारितापनिकी, एषा चानिवृत्तिबादरगुणस्थानं यावत् ॥ पारितापनिकी भावार्थ - स्व-52 संतापना हेतु रूप क्रिया, ते ऽपारितापनिकी.' विवेचन - आ क्रिया पण स्व-52ना परितापना हेतु रूपे बे प्रकारनी छे. (1) स्वपरितापनिकी-पुत्र, स्री आदिना वियोगना दुःखभारथी अत्यंत पीडित आत्मामां (52हस्ते के) स्वहस्ते छाती कूटवी, ताडन-शिर फोडवा आदि द्वारा स्वपरितापजनक क्रिया, ते ऽस्वपारितापनिकी.' (2) 52परितापनिकी-पुत्र, शिष्य वगेरेने ताडन-तर्जन आदि रूप क्रिया परपरितापजनक होवाथी, ते 'pa2परितापनिकी.' आ क्रिया बादरकषायजन्य होवाथी अनिवृत्ति बादरगुणस्थानक सुधी छे. प्राणातिपातिकीं निरूपयति स्वपरप्राणवियोगप्रयोजिका क्रिया प्राणातिपातिकी । 20 / स्वपरेति । प्राणातिपातः प्राणिविनाशनं तत्प्रधाना क्रिया प्राणातिपातिकी । सा द्विविधा स्वहस्तेन परहस्तेन च, गिरिशिखरपातजलज्वलनप्रवेशशस्त्रपाटनप्रभृतेः स्वपरहस्ताभ्यामात्मविषयकरणकारणे । मोहलोभक्रोधाविष्टैः परस्य स्वपरहस्तप्राणच्यावनमिति । आपञ्चमगुणस्थानं यावदियम् ॥ प्राणातिपातिकी क्रिया भावार्थ - 'स्व-52 प्राणीना प्राणोना वियोगमां कारणभूत क्रिया, ते ऽप्राणातिपातिकी.' विवेचन - प्राणातिपात एटले प्राणीविनाश-जीवहिंसा ते प्राणातिपातप्रधानक्रिया, ते ऽप्राणातिपातिकी.' (1) स्वप्राणातिपातिकी-स्वहस्ते के परहस्ते गिरिशिखरथी पडवुं, जळमां-अग्निमां प्रवेश, शस्त्रथी फाडवुं वगेरे क्रियाथी आत्मधात, ते 'स्वप्राणातिपातिकी' क्रिया कहेवाय छे. अर्थात् पोताना के बीजाना मारफते आपघात करवो-कराववो. (2) परप्राणातिपातिकी-मोह-लोभ-क्रोध आदिथी अविष्ट-आधीन बनी बीजा जीवोने स्वहस्ते के परहस्ते प्राणरहित करवा के कराववा, ते ऽपरप्राणातिपातिकी.' ema be प्रकारनी आ क्रिया छे. आ क्रिया पांचमा गुणस्थानक सुधी hoya che. Page #349 -------------------------------------------------------------------------- ________________ .312 तत्त्वन्यायविभाकरे आरम्भिकीमाचष्टेजीवाजीवभेदभिन्ना जीवाजीवघातात्मिका चेष्टाऽऽरम्भिकी । 21 / जीवाजीवेति । आरम्भः पृथिव्यादिकायोपघातलक्षणः शुष्कतृणादिच्छेदलेखनादिर्वा तत्र भवा क्रियाऽऽरम्भिकी । जीवेतरविषयेयम् । जीवमात्रस्य जीवेन स्वपरहस्तादिना अजीवेन दण्डादिना योऽयं घातः प्राणवियोगरूपः, तथाऽजीवस्यालेख्यादौ स्थापनाद्यात्मकचेतनावियुतस्य जीवेन स्वपररूपेणाजीवेन दण्डशस्त्रादिरूपेण योऽयं घात:-विनाशस्तदात्मिका क्रियेत्यर्थः । आषष्ठगुणस्थानमेषा ॥ आमिडीयाभावार्थ - 01-मन मेथी युत 01-अपघात 35 येष्टर-या, ते ऽमामिही.' विवेचन - आरंभ एटले पृथ्वीकाय आदि जीवहिंसा रूप, अथवा खेती करवी शुष्क घास वगेरे छेदवा, चित्र चीतरवां आदि रूप आरंभजन्य क्रिया, ते "आरंभिकी. आ आरंभिकी क्रिया जीवविषय अने अजीवविषय भेदथी बे प्रकारनी छे. (1) जीवविषय आरंभिक जीव मात्रनो स्व-परहस्त आदि जीव वडे अने दंड आदि रूप अजीव वडे ज आ प्राणवियोग रूप घात. (2) अजीवविषय आरंभिक-अजीवनो, चित्र आदिमां स्थापना आदि आत्मकाचेतननो स्व-पर रूप जीव वडे, दंड-शस्त्र आदि रूप अजीव वडे जे आ विनाशात्मक घात रूप क्रिया, एम अर्थ समजवो. आ आरंभिकी क्रिया प्रमादजन्य होवाथी छठ्ठा गुणस्थानक सुधी छे. पारिग्रहिकीमभिधत्तेजीवाजीवविषयिणी मूर्छानिवृत्ता क्रिया पारिग्रहिकी । 22 / जीवाजीवेति । जीवाजीवविषयकमू>>निर्वृत्तक्रियात्वं लक्षणम् । विविधोपायैरोंपार्जनरक्षणमू>>परिणामः परिग्रहस्तत्र भवा पारिग्रहिकी । इयञ्च जीवाजीवभेदेन द्विविधा । आपञ्चममसौ ॥ 1. आरम्भिकीसत्त्वे पारिग्रहिक्यास्सत्त्वमसत्त्वं वा, अस्यास्सत्त्वेऽत्वारम्भिकी स्यादेव, आरंभिकीसत्त्वे नियमेन मायाप्रत्ययिकी स्यात्, वैपरीत्येन तु न नियमः । आरम्भिकीसत्त्वे मिथ्यादर्शनप्रत्ययिक्य प्रत्याख्यानिक्योर्न नियमः, वैपरीत्येन त नियमः ॥ 2. पारिग्रहीकीसत्त्वे आरम्भिकीमायाप्रत्ययिक्योनियमेन सत्त्वम्, मिथ्यादर्शनप्रत्ययिक्यप्रत्याख्यानिक्योस्तु न नियमः । यस्य च मायाप्रत्ययिकी तस्य मिथ्यादर्शनप्रत्ययिकी, अप्रत्याख्यानिकी म्यान्नवा । अनयोश्च सत्त्वे मायाप्रत्ययिकी नियमतो वर्तते । अप्रत्याख्यानिकीसत्त्वे त मिथ्यादर्शनप्रत्ययिक्या एवानियमो बोध्यः । / Page #350 -------------------------------------------------------------------------- ________________ सूत्र - 21-22-23-24, षष्ठ किरणे 313 पारिग्रहिक क्रियावार्थ् - 04-मविषय bhUxinya या, ते 'riABl.' विवेचन - जीव-अजीवविषयक मूच्छकृत क्रियापणुं, ते पारिग्रहिक क्रियानुं लक्षण छे. विविध उपायोथी अर्थनुं उपार्जन अने तेना रक्षणनी मूच्छ rU5 परिणाम "परिग्रह कहेवाय छे. तेवा परिग्रहथी न्य या, ते 'PiARI.' आ जीव-अजीवना भेदथी बे प्रकारनी छे. आ क्रिया पांचमा गुणस्थानक सुधी छे. मायाप्रत्ययिकीमभिधत्तेमोक्षसाधनेषु मायाप्रधाना प्रवृत्तिर्मायाप्रत्ययिकी । 23 / मोक्षसाधनेति । मोक्षसाधनविषयकमायिकप्रवृत्तित्वं लक्षणम् । मोक्षसाधनेषु ज्ञानादिषु स्वपरवञ्चनाभिलाषुकस्य या मायाहेतुका चेष्टा सेत्यर्थः । सप्तमगुणस्थानं यावदियम् । / मायाप्रत्ययिकी क्रियाभावार्थ - मोक्षसाधनोमां मायानी प्रधानतावाळी प्रवृत्ति, ते "मायाप्रत्ययिकी." विवेचन - मोक्षसाधनविषयक मायायुत प्रवृत्तिपणुं, ए अहीं लक्षण छे. अर्थात मोक्षसाधन ज्ञान आदिमां स्व-परवचननी अभिलाषावाळा जीवनी मायाजन्य क्रिया, ते "मायाप्रत्ययिकी' छे एम समजवुं. आ क्रिया सातमा गुणस्थानक सुधी होय छे, केम के-कदाच प्रवचन-श्री जैनशासननी अपभ्राजनानी 2क्षा माटे अप्रमत्त साधुने खोय छे, 480 अभै ना. . मिथ्यादर्शनप्रत्ययिकीमाह अभिगृहीतानभिगृहीतभेदभिन्ना अयथार्थवस्तुश्रद्धानहेतुकव्यापारवती क्रिया मिथ्यादर्शनप्रत्ययिकी । 24 / अभिगृहीतेति । मिथ्यादर्शनं विपरीततत्त्वप्रतिपत्तिरूपं प्रत्यय: कारणमस्या इति विग्रहः । तत्राभिगृहीता जीवादीनां हीनाधिकपरिमाणादिप्रख्यापकदर्शनानुमन्तृपुरुषविषयिणी, अनभिगृहीता कुदृष्टिमताविश्वस्तजीवविषयिणी, अभिगृहीतभिन्नत्वबोधकेनानभिगृहीतपदेन तृतीया संदिग्धापि ग्राह्या, सा च शास्त्रैकाद्यक्षरविषयकसंशयप्रभवा । अयथावद्वस्तुश्रद्धानमेव हेतुर्यस्य व्यापारस्य तादृशव्यापारवती तादृशव्यापाराभिन्नव्यापारप्रयोजिका या क्रिया अनुमोदनाद्यात्मिका सेत्यर्थः 1. इयमप्रमत्तस्य कदाचित्प्रवचनमालिन्यरक्षणार्थं भवति, न शेषकाल इति । Page #351 -------------------------------------------------------------------------- ________________ 314 तत्त्वन्यायविभाकरे । विपरीततत्त्वप्रतिपत्त्यादौ हि अनुमोदनादिकं अयथार्थवस्तुश्रद्धानवानेव करोति कारयति चेति भावः । आतृतीयमसौ ॥ मिथ्यादर्शनप्रयिकीभावार्थ - अभिगृहित-अनभिगृहितना भेदथी युक्त, अयथार्थ वस्तुविषयक श्रद्धाजन्य व्यापारवाळी क्रिया, ते "मिथ्यादर्शनखत्ययिकी." विवेचन - विपरीत तत्त्वना स्वीकार-निर्णय रूप मिथ्यादर्शन जे क्रियानुं प्रत्ययनिमित्तकारण छे, ते क्रिया "मिथ्यादर्शनप्रयिकी-एम विग्रह करी अर्थ करवो. (1) अभिगृहीत मिथ्यादर्शन प्रत्ययिकी-जीव आदिना हीन (अंगुठानी पूर्वरखा प्रमाण, तंदुल जेवडो आत्मा छे इत्यादि हीन) अने अधिक (सर्वव्यापी आत्मा छे इत्यादि अधिक) परिणाम आदि जणावनार दर्शन(दर्शनशास्त्र)नी अनुमोदना करनार पुरुष संबंधी. (2) अनभिगृहीत मिथ्यादर्शन प्रत्ययिकी-असंज्ञी जीवोने होय छे. संज्ञा जीवोमां पण जे संज्ञा जीवोए कुतीर्थकमत (मिथ्यादर्शन) स्वीकारेल नथी, ते संज्ञी जीवोमां अर्थात आ कुदष्टिमतना विश्वास वगरना जीवविषयवाळी छे. अभिगृहीतथी भिन्न अनभिग्रहीत पदथी त्रीजी संदिग्ध (संदेहजन्य) क्रिया पण लेवी, केम के ते शास्त्रना एक आदि अक्षर-शब्द-वाक्यविषयक संशयथी जन्य छे. एवंच जे व्यापारनो हेतु अयथार्थ वस्तुनो विश्वास छे, तेवा व्यापारवाळी अने तेवा व्यापारनी साथे अभिन्न व्यापारमां कारणभूत अनुमोदन आदि रूप क्रिया, ते "मिथ्यादर्शन प्रत्ययिकी." - विपरीत तत्त्वना स्वीकार आदि होये छते तो अनुमोदनादि क्रिया अयथार्थ वस्तुनी श्रद्धावाळो kare che ane karAve che, ema भाव समजवो. आ क्रिया, सम्यकत्वमोहनीय सिवाय दर्शनषक=चार अनंतानुबंधी कषायो, मिथ्यात्वमोहनीय अने मिश्रमोहनीयना उदयथी थती होई त्रीजा गुणस्थानक सुधी होय छे. अप्रत्याख्यानिकीमाहजीवाजीवविषयिणी विरत्यभावानुकूला क्रियाऽप्रत्याख्यानिकी । 25 / जीवाजीवेति । संयमविघातकारिकषायादीनां न प्रत्याख्यानं परिहारो यस्यां साऽप्रत्याख्यानिकी । जीवः प्राणी, अजीवो जीवेतरस्तौ विषयौ यस्याः सा, विस्त्यभावोऽप्रत्याख्यातपापकर्मणस्तदनुकूला क्रियाऽप्रत्याख्यानिकीत्यर्थः । संयमघातिकर्मोदयवशान्निवृत्त्यभावानुकूलक्रियेति भावः । चतुर्थगुणस्थानं यावदेषा ॥ . अप्रत्याख्यानिकी क्रियाभावार्थ - जीव-अजीव रूप विषयवाळी विरतिना अभावने अनुकूळ क्रिया, ते "अप्रत्याख्यानिकी." Page #352 -------------------------------------------------------------------------- ________________ सूत्र - 25-26-27, षष्ठ किरणे 315 विवेचन - अप्रत्याख्यानिकीनो व्युत्पतिलभ्य अर्थ ए छे के-संयमनो विघात करनारा कषाय आदिनुं प्रत्याख्यान (परिहारत्याग-पच्चकखाण) जे क्रियामां नथी, ते "अप्रत्याख्यानिकी' कहेवाय छे. जीव एटले प्राणी अने अजीव एटले जीवथी बीजो, ते बे विषय जे क्रियाना छे, ते जीवाजीवविषयणी. विरतिनो अभाव एटले नहि पच्चकखाण करेल पापकर्मवाळाने अनुकूळ क्रिया, ए अप्रत्याख्यानिकी" एवो अर्थ समजवो. संयमना घातकर्मना उदयना वशे निवृत्तिना अभावने अनुकूळ क्रिया "अप्रत्याख्यानिकी' छे, एम भाव जाणवो. चोथा गुणस्थानक सुधी आ प्रस्तुत क्रिया होय छे. दृष्टिकी निरूपयतिप्रमादिनो जीवाजीवविषयदर्शनादरात्मिका क्रिया दृष्टिकी । 26 / प्रमादिन इति । दृष्टिरेव दृष्टिकी, रागादिकलुषितस्य जीवाजीवावलोकनम् । जीवाजीवास्तुरङ्गस्यन्दनप्रभृतयस्तद्विषयकं यदर्शनं तत्रादरात्मिका प्रमादिनः क्रियेत्यर्थः । प्रमादिन इतिपदेनाप्रमादिकर्तृकदर्शनादरस्य व्युदासः, तथा च प्रमादप्रयुक्तजीवाजीवविषयक दर्शनादरक्रियात्वं लक्षणम् । न चेन्द्रियाश्रवे गतार्थत्वादस्याः पृथग्ग्रहणं निरर्थकमिति वाच्यम्, पूर्वत्रेन्द्रियविज्ञानग्रहणात्, इह तु तत्पूर्वकपरिस्पन्दग्रहणाददोषात् । षष्ठगुणस्थानं यावदसौ ॥ दृष्टिकी क्रियाभावार्थ - प्रमादी जीवनी जीव-अजीवविषयक दर्शनना आदर रूप क्रिया, ते दृष्टिकी." विवेचन - दृष्टि ए ज दृष्टिकी. राग आदि दोषथी कलुषित जीवनुं जीव-अजीवनुं अवलोकन, ते दष्टिकी' छे. घोडा, रथ वगेरे चित्रकर्म आदि रूप जीव-अजीवविषयवाळुं जे दर्शन छे, तेमां आदर रूप प्रमादी जीवनी क्रिया, ए "दष्टिकी" क्रिया छे. लक्षण अने पदोनुं प्रयोजन- "प्रमादी एवा पद वडे अप्रमादी जेनो कर्ता छे, एवा दर्शन आदरनुं निराकरण थाय छे. तथाच प्रमाद(दी)जन्य जीव-अजीवविषयक दर्शन आदर क्रियापणुं लक्षण छे. शंका - आ प्रस्तुत क्रियानो अर्थ पूर्वोक्त इन्द्रिय आश्रवमां आवी जाय che, to A क्रियानुं पृथगु ग्रहण शुं निरर्थक नहि थाय ने? समाधान - पूर्वोक्त इन्द्रिय आश्रवमां इन्द्रियविज्ञाननुं ग्रहण होवाथी आ क्रिया निरर्थक नथी. वळी आ प्रकृतक्रियामां तो इन्द्रियविज्ञानपूर्वक परिस्पंद-कंपननुं ग्रहण होवाथी दोष नथी. आ प्रस्तुत कषायवाळा-चक्षुईन्द्रियवाळा प्रमत्त जीवने छठ्ठा गुणस्थानक सुधी होय छे. स्पृष्टिकीमभिदधातिसदोषस्य जीवाजीवविषयकं स्पर्शनं स्पृष्टिकी । 27 / Page #353 -------------------------------------------------------------------------- ________________ 316 तत्त्वन्यायविभाकरे सदोषस्येति । प्रमादिन इत्यर्थः । रागद्वेषमोहाकुलितचेतसो योषिदाद्यङ्गस्पर्शनक्रियेत्यर्थः । दोषप्रयुक्तजीवाजीवसम्बन्धिस्पर्शनक्रियात्वं लक्षणम् । दोषप्रयुक्तत्वविशेषणकृत्यं प्राग्वत् । आषष्ठमसौ ॥ स्मृष्टिकी क्रियाभावार्थ - सदोष जीवनुं जीव-अजीवविषयक स्पर्शन रूप क्रिया, "स्मृष्टिकी' कहेवाय छे. विवेचन - सदोष एटले प्रमादी अर्थात् राग-द्वेष-मोहथी विठ्ठल चित्तवाळा जीवनी स्त्री आदिना अंगनी स्पर्शनक्रिया "स्मृष्टिकी क्रिया' कहेवाय छे. लक्षण-दोषजन्य जीव-अजीव संबंधी स्पर्शनक्रियापणुं ए लक्षण छे. दोषप्रयुक्तत्वनुं विशेष कृत्य पूर्वनी माफक अहीं समजवुं. आ क्रिया सराग जीवथी जन्य होवाथी छठ्ठा (दशम) गुणस्थानक सुधी होय छे. प्रातीत्यिकीमाख्यातिप्रमादात् प्राक्स्वीकृत पापोपादानकारणजन्यक्रिया प्रातीत्यिकी । 28 / प्रमादादिति । प्रतीत्य पूर्वपापोपादानकारणमधिकरणमाश्रित्य निष्पन्ना क्रिया । प्रमादप्रयुक्तप्राक्स्वीकृतपापोपादानकारणजन्यक्रियात्वं लक्षणम् । आपञ्चममियम् ॥ प्रातीत्यिक क्रियाभावार्थ - प्रमादथी पूर्व स्वीकार करेल पापसाधन रूप कारणजन्य क्रिया, ते "प्रातीयकी' कहेवाय छे. विवेचन - प्रातीयिकीनो व्युत्पत्ति द्वारा करेल अर्थ एवो छे के-प्रतीत्य एटले पूर्वे पापना उपादानकारण रूप अधिकरणनी अपेक्षा राखी बनेली क्रिया, ए "प्रातीत्यिकी." लक्षण-प्रमादजजन्य पूर्वे स्वीकारेल पापना उपादानकारणजन्य क्रियापणुं लक्षण छे. आ क्रिया पांचमा (4शमा) गुस्थान सुधीछे. सामन्तोपनिपातिकीमाह कारुण्यवीरबीभत्सादिरसप्रयोक्तृणां प्रेक्षकाणाञ्च सानुरागिणां नाट्यादिजन्या क्रिया सामन्तोपनिपातिकी । 29 / कारुण्येति । नैकविधनाटकादिषु कारुण्यादिरसप्रयोक्तृणां नाट्यादिकर्तृणां, अनुरागेण प्रेक्षकाणाञ्च नाट्यादिजन्या क्रिया, स्त्रीपुरुषपशुसम्पातदेशेऽन्तर्मलोत्सर्गकरणं वा, स्वकीयेभ्रातृपुत्रशिष्यादौ, अजीवे स्वप्रतिमादौ समन्ततः सर्वदिग्भ्य आगत्य स्तुतिकारकलोकैः स्तूयमाने या तुष्टिः प्रमोदः सा पुनः सामन्तोपनिपातिकीत्यर्थः । समन्तात्सर्वत उपनि Page #354 -------------------------------------------------------------------------- ________________ 317 सूत्र - 28-र-20, विरो पतनमुपनिपात आगमनं स्त्र्यादीनां संपात्यसत्त्वानां वा यत्र देशे भोजनादौ वा स समन्तोपनिपातस्तत्र भवा क्रिया सामन्तोपनिपातिकी । आपञ्चममेषा । सामंतोपनिपातिकी क्रियाभावार्थ - कारूण्य-वीर-बीभत्स आदि रसना प्रयोजक, अनुरागी नाट्यकार अने प्रेक्षकोनी नाट्य आदि जन्य क्रिया, ते "सामंतोपनिपातिकी." विवेचन - नानाविध नाटक आदिमां कारूण्य-शृंगार-हास्य-रौद्र-वीर-भयानक-बीभत्स-अद्भुतशान्त रूप रसने जन्मावनार-जमावनारा रागी नट-naTIonI ane तथाविध नाटक आदि प्रेक्षकोनी रागपूर्वकनी नाट्य आदि जन्य क्रिया, ए "सामंतोपनिपातिकी.अथवा 0 स्त्री-पुरुष-पशु वगेरेने जवा-आववानी जग्या उपर मल-मूत्र वगेरेनो त्याग करवो, ते "सामंतोपनिपातिकी क्रिया." 0 पोताना भाई-पुत्र-शिष्य वगेरे सचेतन पदार्थो तथा स्वप्रतिमा आदि, प्रदर्शन वगेरे अजीव पदार्थो प्रत्ये सघळी दिशाओमांथी आवी स्तुति-प्रशंसाकारेक लोकोथी प्रशंसा थतां जे आनंद-संतोष, ते पण सामंतोपनिपातिकी क्रिया छे एम समजवुं. 0 सामंतोपनिपातिकीनो व्युत्पत्ति अर्थ ए छे के-बधी बाजुओथी स्त्री आदि लोकोनुं जे स्थळमां आववुं-भेगुं मळवुं अथवा संपातिम (त्रस उडता जीवो) जंतुओनुं जे भोजन आदि, घी-तेल वगेरेनां वासणो उघाडां राखतां त्रस जीवोनुं आवीने पडवुं, ते "सामंतोपनिपात कहेवाय छे. तेनाथी थती क्रिया सामंतोपनिपातिकी' कहेवाय छे. आ क्रिया पंचम गुणस्थानक पर्यत होय छे. नैःशस्त्रिकी लक्षयति यन्त्रादिकरणकजलनिस्सारणधनुरादिकरणकशरादिमोचनान्यतररूपा रिया त्रिवेणी rU0 यन्त्रादीति । राजाद्यनुज्ञया यन्त्रादिद्वारा कूपादिभ्यो जलादीनां निष्कासन, धनुरादि द्वारा वा शरादीनां मोचनमित्यर्थः । मनुष्यादीनामिष्टकाशकलादीनाञ्च यन्त्रादिभिः कोट्टादिरक्षार्थादिविधीयमानतथाविधदादिनिष्पादितैर्गोफणादिभिश्च निसर्जनं मोचनं नैःशस्त्रिकी नैसृष्टिकीत्यपरनाम्नी क्रियेत्यर्थः । आपञ्चमं भवत्येषा । / नरशसिकी क्रियानुं लक्षणभावार्थ - यंत्र वगेरे रूप कारणजन्य जळ काढवुं, धनुष्य वगेरे रूप करणजन्य बाण आदि फेंकवुं vagere be क्रियाओमांथी कोई एक क्रिया "नैरशस्त्रिकी' कहेवाय che. Page #355 -------------------------------------------------------------------------- ________________ 318 तत्त्वन्यायविभाकरे । विवेचन - राजा वगेरेनी आज्ञाथी यंत्र आदि द्वारा कूवा वगेरेमांथी जळ-पाणी वगेरेनुं काढवुं अथवा धनुष्य आदि द्वारा बाण वगेरे फेंकवुं, बंदूकमांथी गोळी छोडवी, इत्यादि क्रिया, "नै शस्त्रिकी' कहेवाय छे. 0 मनुष्य आदिनी, इंटोना टूकडा आदिथी अने यंत्र आदि द्वारा किल्ला-गढ वगेरेनी रक्षा माटे कराती, विशिष्ट लाकडा आदिथी बनावेल गोफल आदि द्वारा फेंकवा-मूकवा रूप क्रिया "नैरशस्त्रिकी' कहेवाय छे. आ क्रियानुं बीजुं नाम "नैसृष्टिकी' छे एम जाणवुं. आ क्रिया पंचम गुणस्थानक सुधी छे. स्वाहस्तिकीमाहसेवकयोग्यकर्मणां क्रोधादिना स्वेनैव करणं स्वाहस्तिकी । 31 / सेवकयोग्येति । क्रोधादिना गाढाभिमानादिनाऽन्यपुरुषप्रयत्ननिर्वर्त्यक्रियायाः स्वेनैव करणम्, जीवाजीवाभ्यां जीवस्य मारणं, स्वहस्तेन जीवाजीवयोस्ताडनं वा, स्वाहस्तिकीत्यर्थः । आपञ्चममेषा ॥ स्वाहस्तिकी क्रियानुं निरूपणभावार्थ - सेवकजनने योग्य कर्मो, क्रोध आदि कारणे पोतानी जाते ज करवां, ते क्रिया "स्वाहस्तिकी डेवाय छे. विवेचन - क्रोध आदि-गाढ अभिमान आदि कारणे अन्य जननी क्रिया-प्रयत्नथी जन्य क्रिया पोताना हाथे ज करवी. जीव अने अजीवथी मारवा रूप क्रिया जीवने, अथवा पोताना हाथे जीव-अजीवने मारवा रूप क्रिया स्वाहस्तिकी' कहेवाय छे. आ क्रिया पांचमा गुणस्थानक सुधी होय छे. आज्ञापनिकीमाचष्टे अर्हदाज्ञोल्लङ्घनेन जीवादिपदार्थनिरूपणजीवाजीवान्यतरविषयक-सावद्याज्ञाप्रयोजकक्रियान्यतररूपाऽऽज्ञापनिकी । 32 / अर्हदिति । भगवदर्हत्प्रणीताज्ञोल्लङ्घनेन स्वमनीषया जीवादिपदार्थानां निरूपणम्, जीवस्य वाऽजीवस्य वा सावद्येष्वाज्ञापनम् । अर्हत्प्रणीताज्ञानिरपेक्षस्वातंत्र्यप्रयुक्तपदार्थनिरूपणजीवाजीवान्यतरविषयकसावद्याज्ञापनान्यतरत्वे सति क्रियात्वं लक्षणम् । अस्या एव च नयनक्रिया आनयनिकीति न नामान्तरम् । पञ्चमगुणस्थानं यावदेषा । आद्यपक्षे तु प्रथममेव । / आज्ञापनिकी क्रियानुं लक्षणभावार्थ - श्री अरिहंत भगवाननी आज्ञाना उल्लंघनपूर्वक, जीव आदि निरूपण अथवा जीवाजीवविषय प्रति सावद्य (सपा5) आज्ञामां निमित्त क्रिया, ए "आज्ञाआनिकी' क्रिया कहेवाय che. Page #356 -------------------------------------------------------------------------- ________________ सूत्र - 31-32-33-34, षष्ठ किरणे 319 विवेचन - श्री अरिहंत भगवंतकथित आज्ञाना उल्लंघनपूर्वक पोतानी मनघडंत बुद्धिथी जीव आदि पदार्थोनुं निरूपण, अथवा जीवने के अजीवने पापवाळा कार्योमां आज्ञा फरमाववी, ते "आज्ञाआनिकी' क्रिया कहेवाय छे. लक्षण-श्री अरिहंत भगवंतरचित शास्त्रनी आज्ञाथी निरपेक्ष-स्वतंत्रताजन्य पदार्थनिरूपण अथवा जीव-अजीवविषयक सावद्य (सपाप) आज्ञापन रूप क्रियापणुं, आ प्रस्तुत क्रियानुं लक्षण छे. आ क्रियानुं बीजुं नाम नयनक्रिया अने आनयनिकी छे. आ क्रिया पांचमा गुणस्थानक सुधी होय छे. प्रथम पक्षमां प्रथम एटले (निरूपणमां) नयनक्रिया छे, ज्यारे बीजा पक्षमां "आज्ञापन आनयन कहेवाय छे. विदारणिकीमाहपराऽऽचरिताप्रकाशनीयसावधप्रकाशकरणं विदारणिकी । 33 / पराऽऽचरितेति । परैराचरितानामप्रकाशनीयानां सावद्यानां प्रकाशकरणमित्यर्थः । जीवानामसद्भिर्गुणैरीदृशस्त्वं तादृशस्त्वमित्येवं वर्णनं, अजीवानां वेदृशमेतदिति प्रतारणबुद्ध्या भणनमित्यपि विदारणिकी । षष्ठगुणस्थानं यावदसौ ॥ विदारणिकी क्रियानुं लक्षणभावार्थ - 'पर आचरित अप्रकाशनीय सावद्यना प्रकाश करवा रूप क्रिया, ते "विदारणिकी." विवेचन - बीजा जीवोए करेल नहि प्रकाश करवालायक कुकर्मोनो (पापवाळा कर्मोनो) प्रकाश करवो, ते ऽविदारणिकी क्रिया." जीवोना अछता दोषोने प्रकाश करी, अर्थात् "तुं आवो छे-तुं तेवो छे. आ प्रमाणेनुं कथन करी तेनी प्रतिष्ठानो नाश करवो, ते "विदारणिकी." अथवा अजीवोना विषयोमां "A आवुं छेऽआवी ठगवानी बुद्धिथी अछतुं कहेवुं, ते अवतारणिकी." अर्थात् जीव-अजीव संबंधी विदारणिकी अथवा जीव-अजीव संबंधी वितारणिकी कहेवाय छे. आ क्रिया छठ्ठा (दशम) गुणस्थानक सुधी छे. अनाभोगप्रत्ययिकी निरूपयतिअनवेक्षितासंमार्जितप्रदेशे शरीरोपकरणनिक्षेपोऽनाभोगप्रत्ययिकी । 34 / अनवेक्षितेति । अनवलोकिते रजोहरणेनाप्रमाणिते देशे शरीराणां गमनागमनोल्लङ्घनादिभिरुपकरणानामुपध्यादीनाञ्च निक्षेपणं स्थापनमित्यर्थः । आभोग उपयोगस्तद्विपरीतोऽनाभोगस्तेनोपलक्षिता क्रियाऽप्यनाभोगा न विद्यते वाऽऽभोगो यस्यां सा अनाभोगा क्रिया, आद्वादशमसौ ॥ Page #357 -------------------------------------------------------------------------- ________________ 320 तत्त्वन्यायविभाकरे अनाभोगप्रत्ययिकी क्रियाभावार्थ - जया वगरना-पूज्या वगरना प्रदेशमां शरीरोपकरणनी मूकवा आदि रूप क्रिया, ते "अनाभोगप्रत्ययिकी." विवेचन - जोया विना-रजोहरणथी प्रमार्जना कर्या विना प्रदेशमां शरीरोनी गमन-आगमन-उल्लंघन आदि द्वारा उपधि आदि उपकरणोनो निक्षेप-स्थापन-लेवा-मूकवा रूप क्रिया "अनाभोगिकी छे. अर्थात् आभोग एटले उपयोग, तेथी विपरीत अनाभोग छे. अनाभोग सहित क्रिया पण "अनाभोग अथवा जे क्रियामां आव्योग नथी, ते क्रिया "अनाभोग' क्रिया कहेवाय छे. ज्ञानावरणीयना उदयजन्य होई सकषाय जीवोने होवाथी दशमा (बारमा) गुणस्थानक सुधी छे. (केटलाक छठ्ठा गुणस्थानक सुधी जाय छे.) गुणश्रेणिमां प्रमाद नहि होवाथी. अनवकाङ्क्षप्रत्ययिकीमाहजिनोदितकर्त्तव्यविधिषु प्रमादादनादरकरणमनवकाङ्क्षप्रत्ययिकी । 35 / जिनोदितेति । अवकाङ्क्षा स्वपरयोरपेक्षणं सा न भवतीत्यनवकाङ्क्षा सा प्रत्ययः कारणं यस्यास्साऽनवकाङ्क्षप्रत्यया सैवानवकाङ्क्षप्रत्ययिकी, जिनोक्तकर्तव्येषु विधिषु प्रमादादिहपरलोकापेक्षयाऽनादरकरणमित्यर्थः । प्रमादप्रयुक्तजिनविहितकर्तव्यविधिविषयकानादरक्रियात्वं लक्षणार्थः । इहलोके परलोके च यानि विरुद्धानि तानि यो भजते तस्यापीयं क्रिया कथितेति बोध्यम् । षष्ठं यावदियम् ॥ अनवकांक्षप्रत्ययिकी क्रियाभावार्थ - श्री जिनकथित कर्तव्य विधिओमां प्रमादथी अनादर करवा रूप क्रिया, ते ऽअनवकांक्षप्रत्ययिकी. विवेचन - अवकांक्षा एटले स्व-परनी अपेक्षा, तेना अभाव रूप अनवकांक्षा ते प्रत्यय एटले निमित्त जे क्रियामां छे, ते 'अनवकांक्षप्रत्यया," ते ज "अनवकांक्षप्रत्ययिकी' कहेवाय छे. श्री जिनकथित कर्तव्य (करवायोग्य) विधि-विधानो प्रत्ये आ लोक-परलोकनी अपेक्षाए प्रमादथी अनादर करवो एवो अर्थ थाय छे. लक्षण-प्रमादजन्य श्री जिनविहित अतए कर्तव्य रूप विधिविषयक अनादर क्रियापणुं, ए लक्षणार्थ छे. वळी आ लोक-परलोकमां je viruddha che, tene je kare che, तेना संबंधवाळी पण आ क्रिया कहेल छे एम समजवुं. (गुणश्रेणिमां प्रमाद नहि होवाथी) छठ्ठा गुणस्थानक सुधी आ क्रिया छे. केटलाक बादरकषायना उदयजन्य होई नवमा गुणस्थानक सुधी माने che.) Page #358 -------------------------------------------------------------------------- ________________ सूत्र - 35-36-37-38, षष्ठ किरणे ___321 प्रायोगिकीमाचष्टे आर्त्तरौद्रध्यानानुकूला तीर्थकृद्विगर्हितभाषणात्मिका प्रमादगमनात्मिका च क्रिया प्रायोगिकी । 36 / आर्तेति । प्रयोगस्य-धावनवल्गनादिकायव्यापारहिंस्रपरुषानृतभाषणादिवाग्व्यापाराभिद्रोहेआभिमानादिमनोव्यापाररूपस्य करणं प्रायोगिकी । आर्त्तरौद्रध्यानानुकूलेति मनोव्यापारः, तीर्थकृद्विगर्हितभाषणात्मिकेति वाग्व्यापारः, प्रमादगमनात्मिकेति कायव्यापारः सूचितः । आपञ्चममियम् ॥ प्रायोगिकी क्रियाभावार्थ - आर्तध्यान-रौद्रध्यानने अनुकूळ तीर्थकरे निंदितना भाषण रूप अने प्रमादगमन रूप क्रिया, ते ऽप्रायोगिडी.' विवेयन - प्रयोग भेट पावन (घोस्ज्) पान (q ), माहि 35 आयव्यापा2, द्दिण्स्5-58ओरसत्यभाषण आदि रूप वचनव्यापार, अभिद्रोह (बीजानुं खराब करवानी भावना), ईर्ष्या (अदेखाई) अने अभिमान आदि रूप मनना व्यापार करवा रूप क्रिया प्रायोगिकी' कहेवाय छे. आर्त-रौद्रध्यान अनुकूळ एवा पदथी मननो व्यापार, "तीर्थकरगहित भाषण आत्मिका' ए पदथी वचननो व्यापार अने प्रमादगमन आत्मिका' एवा पदथी कायानो व्यापार सूचवेल छे. आ प्रस्तुत क्रिया पांचमा गुणस्थानक सुधी छे. सामुदायिकी निरूपयतीन्द्रियस्य देशोपघातकारिसर्वोपघातकार्यन्यतररूपा क्रिया सामुदायिकी । 37 / इन्द्रियस्येति । इन्द्रियसम्बन्धिदेशविघातकारिसर्वविघातकारिक्रियात्वं लक्षणम् । अस्याः समादानक्रियेत्यपि नामान्तरम् । यावत्पञ्चमगुणस्थानमेषा । सामुदायिकी क्रियाभावार्थ - इन्द्रियनी देशथी उपघातकारी अथवा सर्वथा उपघातकारी क्रिया, ते "सामुदायिकी." विवेचन - इन्द्रिय संबंधी देशविघातकारी अथवा सर्वविघातकारी क्रियापणुं लक्षण छे. आ सामुदायिक क्रियानुं बीजुं नाम "समादान क्रिया पण छे. आ क्रिया पांचमा गुणस्थानक सुधी छे. प्रेमप्रत्ययिकी लक्षयतिपररागोदयहेतुः क्रिया प्रेमप्रत्ययिकी । 38 / Page #359 -------------------------------------------------------------------------- ________________ 322 तत्त्वन्यायविभाकरे पररागेति । येन वाग्व्यापारेण परस्य रागोदयस्सा क्रियेत्यर्थः, प्रेमोत्पादकवाणीव्यवहारो वा प्रेमप्रत्ययिकी क्रिया । षष्ठगुणस्थानं यावदियम् । / प्रेमप्रत्ययिकी क्रियाभावार्थ - परना रागना उदयमां हेतुभूत क्रिया, ते "प्रेमप्रत्ययिकी." विवेचन - जे वचनना व्यापारथी बीजाने रागनो उदय थाय, ते क्रिया "प्रेमप्रत्ययिकी' कहेवाय छे. अथवा प्रेमनो उत्पादक वाणीनो व्यवहार, ते "प्रेमप्रत्यायनी क्रिया छे. माया-लोभ गर्भितपणानी अपेक्षाए आ क्रिया छठ्ठा (दशम) गुणस्थानक सुधी छे. द्वेषप्रत्ययिकीमभिधत्तेक्रोधमानोदयहेतुः क्रिया द्वेषप्रत्ययिकी । 39 / क्रोधेति । स्वस्य परस्य वा क्रोधमानयोरुत्पादिका क्रियेत्यर्थः । आषष्ठं भवत्येषा । / षप्रत्ययिकी क्रिया(भावार्थ् - 15-मानना यन हेतुभूत या, ते ऽपप्रत्यायी.' विवेचन - पोताने के पारकाने क्रोध अने माननी उत्पत्ति करनारी क्रिया द्वषप्रत्यधिक कहेवाय छे. आ क्रिया छठ्ठा (नवमा) गुणस्थानक सुधी होय छे. ईर्यापथिकीमाख्याति अप्रमत्तसंयतस्य वीतरागच्छद्मस्थस्य वा सोपयोगं गमनादिकं कुर्वतो या सूक्ष्मक्रिया सेर्यापथिकी । इति क्रियापञ्चविंशतिः । 40 / समाप्तमाश्रवतत्त्वम् ॥ अप्रमत्तसंयतस्येति । ईरणमीर्या गमनं सैव पन्था मार्गो यस्य तदीर्यापथं, गमनादिद्वारकं कर्म, तस्य बध्यमानस्य वेद्यमानस्य वा निमित्तभूता या क्रिया सा निमित्तनिमित्तिनोरभेदोपचारादीर्यापथिकी क्रिया । सा च केवलयोगप्रत्ययबन्धरूपा । शैलेश्यवस्थाऽग्विर्तिकेवलिनां छद्मस्थवीतरागाणाञ्च भवतीति भावः । इयञ्च सयोगिगुणस्थानं यावद्भवति, इमा एव विभागवाक्ये क्रियापञ्चविंशतिपदेनोक्ता इत्याहेतीति । एतासु प्रेमद्वेषप्रत्ययक्रियास्थाने सम्यक्त्वमिथ्यात्वक्रिये तत्त्वार्थभाष्यकारेणोक्ते, तयोश्च या शुद्धमिथ्यात्वमोहदलिकानुभवप्रवृत्तप्रशमादिलिङ्गगम्यजीवादिपदार्थविषयकश्रद्धारूपा, जिनसिद्धगुरूपाध्याययतिजनयोग्यपुष्पधूपप्रदीपचामरातपत्रनमस्कारवस्त्राभरणान्नपानशय्या-दानाद्यनेकवैयावृत्त्याभिव्यङ्ग्या, Page #360 -------------------------------------------------------------------------- ________________ सूत्र - 39-40, षष्ठ किरणे 323 शुद्धसम्यक्त्वादिभावसंवर्धनहेतुर्देवादिजन्मसद्वेद्यबन्धकारणं सम्यक्त्वक्रिया । सा च सामान्येन सरागजीवस्वामिकत्वादत्र प्रेमप्रत्ययिकीत्युक्ता । मिथ्यात्वक्रिया तु सम्यक्त्वक्रिया विपरीताऽभिगृहीताभिनिविष्टादिमिथ्यादृष्टिस्वामिकत्वेनात्र द्वेषप्रत्ययिकीति प्रोक्तेति ध्येयम् । सोऽयमास्रवः सरस्तुल्यस्यात्मनः परिणामविशेषः कर्मोदकप्रवेशे रन्धं तत्र प्राणातिपातादिनिवृत्त्यादयः सत्यादयोऽपरिग्रहत्वं धर्मध्यानादयश्च शुभा आस्रवाः द्विचत्वारिंशद्विधस्य पुण्यस्य, तत्प्रत्यनीकाश्चाशुभाश्रवा द्वयशीतिविधस्य पापस्य भवन्ति । क्रियानिरूपणं निगमयतीतीति । आस्रवतत्त्वं समासतो निरूपितमित्याशयेनाह समाप्तमिति ॥ ___ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कार श्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायामास्रवनिरूपणोनाम षष्ठः किरणस्समाप्तः ॥ इर्यापथिकी क्रियाभावार्थ - अप्रमत साधु, वीतराग छद्मस्थ अथवा केवलीने उपयोगपूर्वक गमन आदि करता जे सूक्ष्म क्रिया, ते "इयपथिकी." विवेचन - ईर्यापथ एटेल इय-गमन (गति) पंथ-मार्ग (प्रवेशक उपाय) छे जे कर्मनो (कर्मबंधनो), ते इर्यापथ (कर्म) कहेवाय छे. अर्थात् गमन आदि द्वार(निमित्त)वाळुं (जन्य) कर्म छे. 0 बंधाता के वेदाता (अनुभवाता) ते कर्मनी निमित्तभूत जे क्रिया, ते निमित्त (कारण) निमित्त(काय)ना अभेद उपचार रूप नयनी अपेक्षाए "इर्यापथिकी." कहेवाय छे. 0 ते क्रिया केवल योग रूप निमित्तजन्य बंधहेतु रूप छे. 0 शैलेशी अवस्थाना पूर्वकाळवार्ता केवलीओने (क्षीणमोहने) अने छद्मस्थ वीतराग एटले उपशान्त मोह (अगियारमा गुणस्थानस्थने) आ प्रस्तुत क्रिया होय छे. अर्थात् आ क्रिया तेरमा सयोगी गुणस्थानक सुधी होय छे. - आ बधी क्रियाओ विभागवाक्यमां "क्रियापंचविंशति' पदथी कहेल छे. ते वातने कहे छे के- इति' एवा पदथी आ सर्व क्रियाओमां प्रेमप्रत्ययाषप्रत्यया क्रियाना स्थानमां सम्यकत्व-मिथ्यात्व रूप बे क्रियाओ श्री तत्त्वार्थभाष्यकारे कहेल छे. वळी ते सम्यकत्व अने मिथ्यात्व रूप बे क्रियाओमां शुद्ध करेल मिथ्यात्वमोहनीयकर्मना दळियाना अनुभवथी प्रवर्तेल, शम-संवेग-निर्वेद-अनुकंपा अने आस्तिक्य रूप चिन्होथी गम्य (जाणी शकाय) एवी जीव आदि पदार्थ (तत्त्व) विषयक श्रद्धा (निश्चय) रूप श्री अरिहंतसिद्ध-आचार्य-उपाध्याय-साधुजन आदि प्रत्ये योग्यता प्रमाणे पुष्प-धूप-दीप-चामर-छत्र-नमस्कार-वस्त्रआभरण-अन्न-पान-शया आदिनुं दान ईत्यादि अनेक (नानाविध) वैयावृत्यसेवाथी अभिव्यंग्य (सेवा Page #361 -------------------------------------------------------------------------- ________________ 324 तत्त्वन्यायविभाकरे रूप प्रकाशथी प्रकाशयोग्य) शुद्ध, सम्यकत्व आदिना भावनी वृद्धि कराववामां हेतुभूत, एवं देव आदि जन्म (भाव) अने सातावेदनीयकर्मना बंधना कारणभूत सम्यकत्व क्रिया छे. ते क्रियानो सामान्यथी स्वामी सराग जीव होवाथी अहीं "प्रेमप्रत्ययिकी' kahela che. jo Ama che, to मिथ्यात्व क्रिया तो सम्यकत्व क्रियाथी विपरीत अर्थात् अभिगृहीत-अनभिगृहीत आदि रूप मिथ्यादष्टि रूप स्वामीवाळी होई अहीं 'षप्रत्ययिकी" कहेल छे, एम समजवुं. आ आश्रव सरोवर समान आत्माना विशिष्ट परिणाम रूप छे अने कर्म रूपी जळ (पाणी)ने प्रवेशमां छिद्र रूप che. (nALAM che, त्यां प्राणातिपत (जीवहिंसा) आदिथी निवृत्ति vagere, satya vagere, अपरिग्रहपणुं अने धर्मध्यान वगेरे शुभ आश्रवो छे. अर्थात् बेंतालीश प्रकारना पुण्यना आश्रवो छे. तेना शत्रुभूत अशुभ आश्रवो ख्याशी प्रकारना पापना होय छे. क्रियानिरूपणनो ऽइति एवा पदथी उपसंहार करे छे. आ प्रमाणे आश्रवतत्त्वने संक्षेपथी निरूपित कर्युं छे, एवुं सूचन "इति' एवुं पद करे छे. -: प्रशस्ति - इति तपोगच्छनभोमणि श्रीमद् विजयानंदसूरीश्वर पट्टालंकार श्रीमद् विजयकमलसूरीश्वर चरणकमलमां स्थापित भक्तिरसवाळा तेओश्रीना पट्टधर श्रीमद् विजयलब्धिसूरीश्वरजी महाराजाए रचेल 'tattvanyAyavibhAkara'nI स्वोपन्न "न्यायप्रकाश' नामनी व्याख्या) टीकामां "आश्रवनिरूपण' नामनुं छठुं किरण समाप्त. तत्त्वन्यायविभाकर ग्रंथ रचयिताना पट्टधर A. विजय भुवनतिलकसूरिना शिष्य pU.A. श्रीमद् विजयभद्रकरसूरिए तत्त्वन्यायविभाकरनी स्वोपज्ञ न्यायप्रकाश नामनी टीकानो सरळ भाषामां छठ्ठा किरणनो गुजराती भावानुवाद समाप्त. * इति छठुं किरण * Page #362 -------------------------------------------------------------------------- ________________ अथ सप्तमः किरणः इत्थं संक्षेपतो द्वाचत्वारिंशद्विधानाश्रवानाख्याय कर्मग्रहणकारणभूताश्रवस्य प्रतिद्वन्द्विभूतमपूर्वकर्मप्रवेशनिषेधफलकं संवरं लक्षणप्रकाराभ्यामभिधातुं तल्लक्षणमाचष्टे समित्यादिभिः कर्मनिरोधः संवरः । 1 / समित्यादिभिरिति । समितिर्वक्ष्यमाणस्वरूपा सैवादिर्येषां गुप्तिपरीषहादीनां तैरुपायैः कर्मणामागन्तुकानां यो निरोधो निवारणं स संवर इत्यर्थः । उपात्तकर्मणां प्रध्वंसस्तु तपसा विपाकेन वा भवति । नन्वास्त्रवनिरोधो हि संवरः, उक्तञ्च 'आस्रवनिरोधः संवर' (9-1) इति, आस्रवाश्चेन्द्रियकषायादिरूपा न कर्मात्मकास्तथा च कथं कर्मनिरोधस्संवर उच्यत इति चेत्सत्यम्, कर्मागमनिमित्त आश्रवे निरुद्धे तत्पूर्वकस्यानेकदुःखबीजजनकस्य कर्मणोऽपि स्थगनात्कारणाभावस्य कार्याभावप्रयोजकतया तत्र प्रयोज्योपचारात्तथोक्तेरविरोधात् । प्रयोजकस्यैव वाऽऽश्रवनिरोधस्यात्र प्रयोज्योपचारतः कर्मनिरोधत्वोक्तेः । विनोपचारं निरुद्ध्यतेऽनेनेति व्युत्पत्त्या वा कर्मनिरोधपदेनाश्रवनिरोधस्यैव प्राप्तेः । तथानभिधानन्तु कर्मनिरोधस्याश्रवनिरोधप्रयुक्तत्वसूचनाय । एवं समित्यादयोऽप्याश्रवनिरोधे हेतुत्वेन संवरशब्दवाच्या भवन्ति । प्रायश्चेष्टारूपत्वात्समितयोऽपि गुप्तिविशेषा एव । चेष्टा हि कायवाङ्मनोव्यापारः, तत्रेर्यादाननिक्षेपोत्सर्गाः कायव्यापारे, एषणा मनोव्यापारे वाग्व्यापारे च भाषाऽन्तर्गता भवति । सुखबोधार्थमेव समितेः पृथगुपादानम् । तत्र रागद्वेषपरिणामात्मकार्त्तरौद्राध्यवसायान्निवृत्यैहिकामुष्मिकविषयेषु निराकृताभिलाषस्य पुंसो मनसो गुप्तत्वेन रागादिप्रत्ययं कर्म नास्रोष्यति, अप्रियादिवचनेषु वाग्व्यापारविरतस्य यथा शास्त्रं वाग्व्यवहरतो वाचो गुप्तत्वान्नाप्रियवचनादिहेतुकं कर्मास्रोष्यति, तथा कायोत्सर्गभाजः परित्यक्तहिंसादिदोषविषयकक्रियाकलापकस्य समयविहितक्रियानुष्ठायिनः कायस्य गुप्तत्वाद्धावनवल्गनानवलोकितभूचं Page #363 -------------------------------------------------------------------------- ________________ 326 तत्त्वन्यायविभाकरे क्रमणादिनिमित्तं न कर्मा श्लेक्ष्यतितम् । क्षमामार्दवार्जवशौचैर्यतिधर्मैः क्रोधमानमायालोभानां सपरिकराणां निग्रहात्संवरावाप्तिः । सत्यत्यागाकिञ्चन्यब्रह्मचर्याणि चारित्रानुयायीनि । संयमेष्वपि सप्तदशप्रकारेषु केचिद् व्रतान्तः पातिनः केचिच्चोत्तरगुणान्तर्भूताः । तपस्तूत्तरगुणान्त:पात्येव । संवृण्वतो हेतुभूता भावना अपि उत्तरगुणानुयायिन्यः । यथास्वमापतिता परीषहा अपि सम्यक्सहनेन संवरहेतवः । हिंसाऽसत्यादीनां तत्संश्लेषविशेषाहितकलुषस्य कर्मास्रवनिमित्तत्वात्तन्निरोधे सति विरतस्य कर्म न निमित्ततामापतति । आधाकर्मादिपरिभोगनिमित्तञ्च कर्मास्रवणं हिंसादिपरित्यागे नैव भवतीति समित्यादयस्संवरहेतवः ॥ श्री संवरनिरूपण नामक सप्तम किरण अवतरणिका - आ प्रमाणे संक्षेपमां बेंतालीश प्रकारना आश्रवोनुं वर्णन कर्या पछी कर्यग्रहणना कारणभूत, आश्रवना शत्रुभूत, नवा कर्मना प्रवेश प्रत्ये निषेध रूप फलजनक संवरतत्त्वने लक्षण अने प्रकारथी कहेवा, ते संवरनुं लक्षण कहे छे. भावार्थ - समिति आदि द्वारा कर्मनो निरोध, ते संवर. विवेचन - जे गुप्ति-परीषह आदिमां जेनुं स्वरूप आगळ उपर कहेवानुं छे, एवा समिति आदि रूप उपायोथी नवा आवनारा कर्मोनो जे निवारण रूप निरोध, ते संवर छे एम समजवुं. संचित - पूर्वे बांधेला कर्मोनो प्रध्वंस तो तपथी अथवा विपाकथी थाय छे. शंका - संवरनुं लक्षण तो आश्रवनो निरोध छे. कह्युं छे के-'आश्रव निरोधः संवर:' (9/1 तत्वा.) वळी इन्द्रिय-कषाय आदि रूप आश्रवो छे, कर्मात्मक नथी, तो अहीं आश्रवनिरोधने छोडी 'संवरनुं लक्षण कर्मनिरोध' एवुं शा माटे कर्युं ? समाधान - तमारी वात साची छे. परंतु आश्रवनिरोधना स्थान कर्मनिरोध रूप लक्षणनुं प्रयोजन ए छे के-कर्मना आगमनमां निमित्त आश्रवनो निरोध थये छते, आश्रवनिरोधपूर्वक अनेक दुःखना बीजना जनक रूप कर्मनुं स्थगन थवाथी, कार्यना अभाव प्रत्ये कारणना अभावनुं प्रयोजकपणुं होवाथी अने आश्रवनिरोध रूप कारणमां कर्मनिरोध रूप प्रयोज्य(कार्य)नो उपचार-व्यवहार होवाथी 'कर्मनिरोध' एवुं लक्षण संवरनुं अविरुद्ध छे. अथवा उपचार सिवाय पण 'जे आश्रवनिरोध वडे कर्मनिरोध थाय छे'- एवी व्युत्पत्ति कर्मनिरोध नामना पदथी 'आश्रवनिरोध' एवो अर्थ ज प्राप्त थाय छे. कर्मनिरोधना स्थाने आश्रवनिरोध एम नहि कहेवानुं कारण ए छे के-कर्मनो निरोध आश्रवना निरोध रूप कारणथी जन्य छे, एम समजाववा माटे 'आश्रवनिरोध' एम नहि कहेतां 'कर्मनिरोध संवर' एम कहेल छे. आ प्रमाणे समिति आदि पण आश्रवना निरोधमां हेतु होई संवर शब्दथी वाच्य bane che. Page #364 -------------------------------------------------------------------------- ________________ सूत्र - 2, सप्तम: शिर : 327 समितिनो गुप्तिमां समावेश प्रायः चेआ (उपयोगपूर्वक प्रवृत्ति रूप होई) लक्षण होई समितिओ (सम्यगु गति-क्रियाओ) पण गुप्तिविशेष रूप ज छे. वळी चेष्टा मन-वचन-कायाना व्यापार रूप ज छे. त्यां (1) इर्या-आदाननिक्षेपपारिठापनिका रूप उत्सर्ग, एम त्रण समितिओ कायाना व्यापारमां अंतर्गत छे. (2) एषणासमिति मनोव्यापारमां अंतर्गत छे. (3) भाषासमिति वचनव्यापारमां अंतर्गत छे. समितिनुं जे जादुं ग्रहण करेल छे, एमां मंद बुद्धिमंतोने विवेकपूर्वक सुखथी बोध थाओ, एवो उद्देश छे. समितिमां गुप्तिनी घटना राग-द्वेषना परिणाम रूप आर्त-रौद्रध्यान रूप अध्यवसायमांथी मन अटकावीने, आ लोक-परलोक संबंधी विषयनी अभिलाषानुं निराकरणवाळी पुरुषने मननी गुप्ति (रक्षा) थवाथी राग आदि निमित्तजन्य कर्मनो आश्रव थतो नथी. (1) अप्रिय आदि वचनोमां, वचनव्यापारनी विरतिवाळा पुरुषने शास्त्रकथन प्रमाणे वाणीव्यवहार करनारने वाणीनी गुप्ति (रक्षा) होवाथी अप्रिय वचन आदि हेतुजन्य कर्मनो आश्रव थतो नथी. (2) काउस्सग्नने भजनार, हिंसा आदि दोषविषयक क्रिया समूहनो त्याग करनार अने शास्त्रविहित क्रिया करनार जीवने कायानी गुप्ति (रक्षा) होवाथी दोडवुं, वळगवुं, जोया वगर जमीन उपर चालवुं वगेरे निमित्तजन्य कर्म वळगतुं नथी. (3) * यतिधर्म द्वारा संवरनी प्राप्ति 0 भेद-प्रभेटवाळा, क्रोध-मान-माया-लोभनो क्षमा-मूता-सरलता-निर्लोभता रूप यतिधर्म द्वारा निग्रह करेल होवाथी संवरनी प्राप्ति. 0 सत्य-त्याग-अकिंचनता-ब्रह्मचर्य आदि चारित्रधर्मना अनुयायी छे. 0 सत्तर प्रकारना संयममां पण केटलाक संयमप्रकारो प्रथम व्रतमां समाय छे, ज्यारे केटलाक संयमप्रकारो उत्तरगुणोमां समाय छे. 0 तप रूप यतिधर्म तो उत्तरगुणमां समाय छे ज. 0 भावनाओ पण संवरक्रिया करनारमां हेतुभूत होई उत्तरगुणमां समाय छे. 0 परीषहो पण यथायोग्य आवेला, सारी रीते सहन करवा द्वारा जीतातां संवरना हेतुओ छे. 0 हिंसा-जूठ-चोरी-अब्रह्मचर्य-परिग्रह-रात्रिभोजन मलिनतावाळा जीवने कर्मना आश्रवमां निमित्त छे. वळी हिंसाषकनो निरोध थतां विरतिवाळाने ते निमित्तजन्य कर्म लागतुं नथी. - धाकर्म आदि परिभोगनिमित्तजन्य कर्म हिंसा आदि विरतिवाळाने लागतुं नथी. अर्थात् संवर प्रत्ये समिति आदि हेतुओ छे. समिति आदि जन्य कर्मनिरोध संवर रूप होई कया स्वरूपवाळो संवर छे? आना जवाबमां kahe che ke Page #365 -------------------------------------------------------------------------- ________________ 328 तत्त्वन्यायविभाकरे समित्यादिजन्यकर्मनिरोधस्य संवररूपत्वे क्रिमात्मकोऽयमित्यत्राह सोऽयमात्मपरिणामो निवृत्तिरूपः । 2 / ..... सोऽयमिति । समित्यादिजन्यसंवरोऽयमित्यर्थः । कर्मोपादानहेतुभूतपरिणामाभावस्य संवररूपत्वेन परिणामनिवृत्त्यात्मा जीवस्य परिणामविशेषोऽयं संवर इति भावः ॥ भावार्थ - ते आ समिति आदि जन्य संवर निवृत्ति रूप आत्मपरिणाम छे. विवेचन - पूर्वकथित समिति आदि जन्य संवर, कर्मना ग्रहणमां हेतुभूत-परिणाम रूप आश्रवना अभाव रूप निरोधनुं संवरपणुं होई, आश्रवपरिणामनिवृत्ति स्वरूपवाळो जीवनो विशिष्ट परिणाम आ संवर छे, एम भाव समजवो. (मन-वचन-कायाथी जावजजीव सुधी आश्रद्वार रूप हिंसा आदिमां अकरणीयत्व आदि रूप परिणाम ते निवृत्ति रूप परिणाम समजवो.) (स्थूल दष्टिवाळाओ समिति आदिवाळा मुनिने मेळवीने "A संवरवाळो छे' आवो व्यवहार करे छे, तेथी आ द्रव्यसंवर छे. अर्थात् नैऋयिक (निश्चयनयसंमत) संवरना निमित्तपणाना उपचारनी अपेक्षाए संवरतत्त्वनो व्यवहार कराय छे. एथी ज समिति आदि पण 5-3-22-10-12-5=57 प्रकारना बधाय द्रव्यसंवर कहेवाय छे. नैक्षयिक संवर तो समुच्छिन्न क्रियावाळुं शुक्लध्यान सहकृत संवरवाळाने होय छे. त्यारबाद तूर्त ज मुक्तिनी सिद्धि थाय छे.) आ संवरना द्रव्य-भावना भेदथी बे प्रकारो दर्शावे छे. अस्यापि द्रव्यभावभेदतो द्वैविध्यमादर्शयति कर्मपुद्गलादानविच्छेदो द्रव्यसंवरः । 3 / कर्मपुद्गलेति । संसारकारणस्य कर्मपुद्गलस्य यदादानं-ग्रहणं तद्विच्छेदे द्रव्यात्मक कर्मपुद्गलानां संवरणरूपत्वाद्र्व्यसंवर इति भावः ॥ भावार्थ - कर्मना पुद्गलना ग्रहणनो विच्छेद, ए द्रव्यसंवर कहेवाय छे. विवेचन - संसारना कारणभूत कर्मपुद्गलनुं जे ग्रहण, तेनो विच्छेद थतां द्रव्यस्वरूप कर्मयुगलोनुं संवरण होवाथी द्रव्यसंवर (कारणभूत संवर) कहेवाय छे, एम भाव समजवो. 1. प्राणातिपातादिभ्य आश्रवद्वारेभ्यो मनोवाक्कायैर्यावज्जीवं तदकरणीयत्वादिपरिणाम इति भावः । स्थूलदर्शिनो हि समित्यादिमन्तं मुनिमुपलभ्य संवृतोऽयमिति व्यवहरन्ति, तस्मादयं व्यवहारसंवरः । नैश्चयिक संवरनिमित्तत्वोपचारेण संवरतत्त्वं व्यपदिश्यते, अत एव समित्यादयोऽपि पञ्चदशद्वादशद्वाविंशतिपञ्चभेदास्समुच्चयेन सप्तपञ्चाशद्विधा व्यवहारसंवरा उच्यन्ते । नैश्चयिकसंवरस्तु समुच्छिन्नक्रियध्यानसहकृतस्य भवति तदनन्तरमेव मुक्तिफलसिद्धेरिति । Page #366 -------------------------------------------------------------------------- ________________ सूत्र - 2-3-4, सप्तमः किरणः 329 भावसंवरपूर्वकत्वादस्य भावसंवरमाह भवहेतुक्रियात्यागस्तन्निरोधे विशुद्धाध्यवसायो वा भावसंवरः । स पुनर्द्विविधो देशसर्वभेदात् । 4 / भवहेत्विति । भवस्संसारः, आत्मनो गत्यन्तरप्राप्तिस्तद्धेतुभूता ये आत्मनः क्रियाविशेषास्तेषां निवृत्तिः, तन्निवृत्तौ जीवस्य शुद्धशुद्धतरशुद्धतमा अध्यवसायास्तेऽपि परिणामनिवृत्तिरूपत्वाद्भावसंवरा इति भावः । ननु संवरो निखिलाश्रवद्वारनिरोधात्मकः, सकलाश्रवच्छिद्राणाञ्च गोपनेच्छा न सर्वेषां सम्भवति, अखिलपरिस्पन्दनिराकरणस्याल्पशक्तिकानामसंभवात्, योगत्रयस्य परिस्पन्दस्वभावत्वाच्च, किन्तु वज्रर्षभनाराचसंहननभाजां पराक्रमविशिष्टानामेव तत्सामर्थ्यसंभवः, तथा च कथं सर्वेषां संवरसम्भव इत्याशङ्कायामाह स पुनरिति । नहि यावदाश्रवद्वारनिरोधस्यैव संवररूपत्वं ब्रूमो येनोक्तदोषः स्यादपि तु यत्किञ्चिदास्रवद्वारनिरोधोऽपि संवर एव, स एव देशसंवर उच्यते, सकलाश्रवद्वारनिरोधस्तु सर्वसंवरः, स च पूर्णशक्तिकानामेव भवति, देशसंवरस्तु योगत्रयस्य परिस्पन्दस्वभावत्वेऽपि तत्त्वज्ञानां संसारपारावारपारजिगमिषूणां सामायिकादिचारित्रभाजां सम्भवत्येवेति भावः ॥ भावसंवरपूर्वक द्रव्यसंवर होवाथी भावसंवर निरूपणभावार्थ - भवहेतुभूत क्रियानो त्याग अथवा ते क्रियानो निरोध प्रत्ये विशुद्ध अध्यवसाय, ते 'भावसंवर' उपाय छे. ते मावसं12 देश-सर्वन मेथी के प्रवाणी छे. विवेचन - भव कहो, संसार कहो के आत्मानी बीजी गतिनी प्राप्ति कहो, ते भवनी हेतुभूत जे आत्मानी विशिष्ट क्रियाओ, ते क्रियाओनी निवृत्ति अथवा ते निवृत्तिमां जे जीवना शुद्ध-शुद्धत्तर-शुद्धतम अध्यवसायो छे, ते पण निवृत्ति रूप परिणाम होवाथी भावसंवर' छे, एम भाव समजवो. शंका - सकल आश्रयद्वारना निरोध रूप संवर छे. सकल आश्रवछिद्रोनी संवरणनी इच्छा सर्व पुरुष मात्रथी साध्य नथी. केटलाक विशिष्ट पुरुषोथी साध्य छे, केम के-सकल परिस्पंद-क्रिया मात्र निराकरणनी इच्छानो विषय होय छे. अर्थात् सकल परिस्पंदनुं निराकरण अल्प शक्तिवाळा आधुनिक पुरुषो माटे असंभवित छे. वळी त्रण योगो परिस्पंदस्वभावी छे. परंतु समचतुरससंस्थान-वजऋषभनारा संघयण आदिवाळा अने कर्मनिर्जरानी ईच्छावाळा विशिष्ट पराक्रमवाळा केटलाक पुरुषोमां त्रण योगोना निग्रहनुं सामर्थ्य संभवे che, to Adhunika sarva धर्मी जीवोमां संवरनो संभव केवी रीते? समाधान - आ प्रश्नना समाधान माटे ज संवरना देश-सर्वना भेदे बे प्रकारो कहेल छे. अर्थात् अमोने उपरोक्त दोष त्यारे ज आवे, के जयारे अमो एम कहीए के-समस्त आश्रवारना निरोधने ज मात्र "संवर' तरीके कहीए. परंतु देशथी यत्किंचित् अंशतः आश्रवद्वानो निरोध पण संवर ज छे अने ते "देशसंवर' Page #367 -------------------------------------------------------------------------- ________________ 330 तत्त्वन्यायविभाकरे तरीके कहेवाय छे. सकल आश्रवद्वानो निरोध तो सर्व संवर रूप छे ज अने ते पूर्ण शक्तिवाळाओने होय छे. देशसंवर तो त्रणेय योगनो परिस्पद होवा छतांय, तत्त्वना ज्ञाता, संसारसमुद्रना पारने पामवानी इच्छावाळा अने सामायिक आदि चारित्रवाळाओने अवश्य संभवे ज छे. अवतरणिका - त्यां ज्ञान-दर्शन-चारित्र रूप आत्मगुणोनी शुद्धि-अशुद्धिना प्रकर्षापकर्षजन्य विचित्रता होवाथी देशसंवरने गुणप्रकर्ष आदिना तारतम्यथी विचारे छे. ____ तत्र ज्ञानदर्शनचारित्रात्मकात्मगुणानां शुद्ध्यशुद्धिप्रकर्षाप्रकर्षाभ्यां वैचित्र्याद्देशसंवरं गुणप्रकर्षादितारतम्यापेक्षया विभावयति देशसंवरस्त्रयोदशगुणस्थानं यावद्भवति । सर्वसंवरस्त्वन्तिमगुणस्थान एव, निखिलाश्रवाणां निरुद्धत्वात् । इतरत्र तु न तथा । 5 / देशसंवर इति । निखिलाश्रवनिरोधरूपसर्वसंवरस्य त्रयोदशगुणस्थानेष्वसम्भवादाहसर्वसंवरस्त्विति । अन्तिमेति । चतुर्दशेत्यर्थः । हेतुमाह निखिलेति । प्रथमादिगुणस्थानेषु कुतो नेत्यवाहेतरत्रेति, त्रयोदशसु गुणस्थानेष्वित्यर्थः । तथेति सर्वाश्रवाणां निरोध इत्यर्थः । / भावार्थ - देशसंवर तेरमां गुणस्थानक सुधी होय छे. सर्व संवर तो छेल्ला गुणस्थानकमां ज होय छे, केम के-समस्त आश्रवोनो निरोध छे. बीजा गुणठाणाओमां सकल आश्रवोनो निरोध नथी ज. विवेचन - सकल आश्रवना निरोध रूप सर्व संवर चौदमांथी पहेलाना तेर गुणस्थानोमां असंभवित होवाथी कहे छे के-"सर्व संवर तो छेल्ला-चौदमा गुणस्थानमां छे, केम के सकळ आश्रवोनो निरोध अहीं छे. बीजे चौदमा सिवायना बीजा गुणस्थानोमां सर्वसंवर नथी." अवतरणिका - त्यां गुणस्थानक एटले शुं? केटला गुणस्थानो छे? आ प्रमाणेना प्रश्नोना जवाबमां पहेलां विभाग कहीने त्यारबाद गुणस्थानक स्वरूपनुं वर्णन करे छे. तत्र किमिदं गुणस्थानं, कतिविधञ्चेत्यत्र प्रथमं विभागमुक्त्वा ततो गुणस्थानस्वरूपमाह तत्र मिथ्यात्वसास्वादनमिश्राविरतदेशविरतप्रमत्ताप्रमत्तापूर्वकरणा निवृत्तिकरणसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहसयोग्ययोगि भेदाच्चतुर्दशविधानि गुन्न्स्थानानि।6। तत्रेति । मिथ्यात्वं सास्वादनं मिश्रमविरतं देशविरतं प्रमत्तमप्रमत्तमपूर्वकरणमनिवृत्तिकरणं सूक्ष्मसंपरायमुपशान्तमोहं क्षीणमोहं सयोग्ययोगि, चेत्येतेषां द्वन्द्वः ततो भेदशब्देन षष्ठीतत्पुरुषसमासः । मिथ्यादर्शनोदयप्रयुक्तं मिथ्यादृष्टिगुणस्थानम् । मिथ्यादर्शनोदयाभावकालीनानन्तानुबन्धिकषायदयोप्रयुक्तं सास्वादनगुणस्थानम् । सम्यमिथ्यात्वोदयप्रयुक्तं मिश्रगुणस्थानम् । सम्यक्त्वसमानाधिकरणचारित्रमोहोदयप्रयुक्तमविरतसम्यग्दृष्टिगुणस्थानम् । Page #368 -------------------------------------------------------------------------- ________________ सूत्र --6, सातमः शिरः 331 प्राणीन्द्रियविषयविरत्यविरतिपरिणामो देशविरतगुणस्थानम् । संयतस्य प्रमादवशेन किञ्चित्प्रस्खलितचारित्रपरिणामः प्रमत्तसंयतगुणस्थानम् । संयतस्य प्ररमादविरहेणाविचलितसंयमवृत्तिरप्रमत्तसंयतगुणस्थानम् । उपशमकक्षपकोपचारसमानकालीनापूर्वकरणपरिणामोऽपूर्वकरणगुणस्थानम् । स्थूलभावेनोपशमक्षयसमकालीनानिवृत्तिपरिणामोऽनिवृत्तिकरणस्थानम् । सूक्ष्मभावेन कषायोपशमक्षयपरिणामः सूक्ष्मसम्परायगुणस्थानम् । सर्वमोहोपशमप्रयुक्तमुपशान्तमोहगुणस्थानम् । सर्वमोहक्षयप्रयुक्तं क्षीणमोहगुणस्थानम् । योगकालीनघातिकर्मक्षयोदितज्ञानाद्यतिशयस्सयोगिगुणस्थानम् । योगविरहकालीनज्ञानाद्यतिशयोऽयोगिगुणस्थानमिति चतुर्दशविधं गुणस्थानमिति भावः ॥ भावार्थ - त्यां मिथ्यात्व गु.स्था., सास्वादन गु.स्था., मिश्र गु.स्था., अविरत गु.स्था., देशविरत गु.स्था., प्रमत्त गु.स्था., अप्रमत्त गु.स्था., अपूर्वकरण गु.स्था., अनिवृत्तिकरण गु.स्था., सूक्ष्मसंपराय गु.स्था, उपशान्तमोह गु.स्था, क्षीणमोह गु.स्था., सयोगी गु.स्था. अने अयोगी गु.स्था. एम चौद प्रकारना गुणस्थानो छे. विवेचन -1-मिथ्यात्व, 2-सास्वादन, 3-मिश्र, 4-अविरत, प-देशविरत, 6-प्रमत्त, 7-अप्रमत्त, 8-अपूर्वकरण, 9-अनिवृत्तिकरण, 10-सूक्ष्मसंपराय, 11-उपशान्तमोह, 12-क्षीणमोह, 13-योगी अने 14-अयोगी. आ बधा पदोनो द्वन्द्रसमास छे. त्यारबाद भेद शब्दनी साथे षष्ठी तत्परुष समास छे. (1) मिथ्यादर्शन (मिथ्यात्व)ना उदयथी जन्य गुणस्थान "मिथ्याष्टि गुणस्थान." (2) मिथ्यादर्शनना उदयना अभावना काळमां वर्तता अनंत अनुबंधी कषायना उदयथी जन्य गुणस्थान "सास्वादन गुणस्थान." (3) सम्यगु मिथ्यात्व (मिश्रमोहनीय)ना उदयथी जन्य गुणस्थान "मिश्र गुणस्थान." (4) सम्यकत्वनी साथे रहेनार चारित्रमोहनीयना उदयथी जन्य गुणस्थान "अविरत सम्यग्दष्टि गुणस्थान.' (5) जीवनी इन्द्रिय संबंधी विषयनी देशथी विरति, सर्वथी अविरति रूप परिणाम "देशविरति, गुणस्थान-विरताविरत गुणस्थान.' (6) संयतनो प्रमादना वशे किंचित् अलनावाळो चारित्र रूप परिणाम "प्रमत्त संयत गुणस्थान." (7) संयतनो प्रमादना अभावपूर्वक अचलित संयमनी परिणाम रूप वृत्ति "अप्रमत्त संयत गुणस्थान." (8) उपशमक अने क्षेपकना व्यवहारना समानकाळवर्ती अपूर्वकरणनो परिणाम "अपूर्वकरण गुणस्थान." (राज्ययोग्य राजकुमार माफक.) Page #369 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे (9) स्थूलभावथी (बादर कषायोदयथी) उपशम अने क्षयना समानकाळवर्ती अनिवृत्ति परिणाम 'अनिवृत्तिकरण गुणस्थान.' (10) सूक्ष्मभावथी कषायना उपशम अने क्षयनो परिणाम 'सूक्ष्मसंपराय गुणस्थान.' 332 (11) सघळा मोहनीयकर्मना उपशमथी जन्य 'उपशान्तमोह गुणस्थान.' (12) सघळा मोहनीयकर्मना क्षयथी जन्य 'क्षीणमोह गुणस्थान. (13) योगना काळमां वर्तमान धातिकर्मना क्षयथी प्रकटित उत्कृष्ट ज्ञानादि रूप 'सयोगी गुणस्थान.' (14) योगना अभावकाळमां वर्तमान उत्कृष्ट (अप्रतिपाति) ज्ञान आदि 'अयोगी गुणस्थान.' गुणस्थानस्वरूपमाह ज्ञानदर्शनचारित्रात्मकानां जीवगुणानां यथायोगं शुद्धयशुद्धिप्रकर्षाप्रकर्षकृतास्स्वरूपभेदा गुणस्थानानि । 7 / ज्ञानदर्शनेति । गुणा ज्ञानदर्शनचारित्ररूपा जीवस्वभावविशेषाः, स्थीयते अस्मिन्निति स्थानं ज्ञानादीनामेव शुद्धयशुद्धिप्रकर्षाप्रकर्षकृतः स्वरूपभेदः, गुणानां स्थानं गुणस्थानमिति गुणस्थानशब्दार्थबोधकमिदं मूलमिति बोध्यम् । यत्र यत्रापूर्वगुणाविर्भावस्तत्तद्गुणस्थानमिति भावार्थः । एतानि भव्यजीवानां निःश्रेणिरिव सिद्धिसौधमारुरुक्षूणां गुणागुणान्तरप्राप्तिरूपाणि विश्रामधामानि चतुर्दशसंख्याकानि ॥ गुणस्थानकनुं लक्षण भावार्थ - ज्ञान-दर्शन-चारित्र रूप जीवगुणोना योग प्रमाणे शुद्धि-अशुद्धिना प्रकर्ष-अप्रकर्ष द्वारा करायेल स्वरूपविशेषो. 'गुणस्थानो' कहेवाय छे. विवेचन - गुणो एटले ज्ञान-दर्शन-चारित्र रूप विशिष्ट जीवस्वभावो जेमां 2हेवाय, ते स्थान ज्ञान आदिनो ज शुद्धि-अशुद्धि-प्रकर्ष-अप्रकर्ष (तारतम्य) द्वारा करेल स्वरूपभेद गुणोनुं स्थान छे. आम गुणस्थान शब्दना अर्थनुं बोधक आ मूळ छे, एम समजवुं. 0 जे जे आत्मामां अपूर्व (अभूतपूर्व) गुणोनो आविर्भाव (विकास) छे, ते ते (आत्मा) गुणस्थान छे, आवो भावार्थ समजवो. आ गुणस्थानो सिद्धि रूपी प्रासादमां आरोहण करवाना इच्छुक भव्य जीवोने चढवा माटे निसरणी जेवा अने एक गुणमांथी बीजा गुणोनी प्राप्ति रूप विश्रामना धाम, एवा चौद गुणस्थानो छे. अथ प्रथमगुणस्थानं वक्ति मिथ्यात्वगुणस्थानञ्च व्यक्ताव्यक्तभेदेन द्विविधम् । कुदेवकुगुरुकुधर्मान्यतमस्मिन् देवगुरुधर्मबुद्धिर्व्यक्तमिथ्यात्वम् । इदञ्च संज्ञिपञ्चेन्द्रियाणामेव । 8 / Page #370 -------------------------------------------------------------------------- ________________ सूत्र - 7-8, सप्तमः किरणः 333 मिथ्यात्वगुणेति । मिथ्यात्वं व्यक्ताव्यक्तभेदभिन्नं विपर्यस्तदृष्टिरूपं, तास्थ्यात्तव्यपदेश इति न्यायेन तद्योगाज्जीवोऽपि मिथ्यात्वं, अर्शाद्यजन्तेन वा मिथ्यात्वः, मिथ्यात्ववानित्यर्थः । तस्य यो गुणानां ज्ञानादीनां शुद्ध्यशुद्धिप्रकर्षाप्रकर्षकृतः स्वरूपविशेषः तदात्मकं स्थानं मिथ्यात्वगुणस्थानमित्यर्थः । अस्य संज्ञिपञ्चेन्द्रियतद्भिन्नजीवसम्बन्धित्वेन द्वैविध्यमित्याशयेनाह-व्यक्ताव्यक्तभेदेनेति । व्यक्ताव्यक्तहेतुनेत्यर्थः । तथा च व्यक्तमिथ्यात्ववतोऽव्यक्तमिथ्यात्ववतश्चेति तद्विविधमिति भावः । तत्र किंव्यक्तमिथ्यात्वं तदाह-कुदेवेति । देवगुरुधर्माभासरूपेषु देवगुरुधर्मबुद्धिरित्यर्थः, तेन यद्येषां कुत्सितत्वं तर्हि कथं देवगुरुधर्मशब्दप्रयोग इति शङ्का परास्ता । उपलक्षणमेतत् तेन जिनोपदिष्टजीवादिपदार्थेषु अश्रद्धा मिथ्याश्रद्धा विपरीतप्ररूपणा संशयकरणमनादरश्च गृह्यन्ते । तथाऽधर्मधर्मोन्मार्गमार्गाजीवजीवासाधुसाध्वमूर्तमूर्तेषु दशसु धर्माधर्ममार्गोन्मार्गजीवाजीवसाध्वसाधुमूर्तामूर्तसंज्ञानां, आभिग्रहिकानाभिग्रहिकाभिनिवेशिकसांशयिकानाञ्च मिथ्यात्वानां ग्रहणम् । अनाभोगिकं च मिथ्यात्वमव्यक्तमिथ्यात्ववत एवेति ध्येयम् । केषां व्यक्तमिथ्यात्वमित्यत्राहैदञ्चेति । एवपदेनैकद्वित्रिचतुरसंज्ञिपञ्चेन्द्रियाणां व्यवच्छेदः, तत्र व्यक्तमिथ्यात्वक्रियाया अभावात् । ननु ज्ञानदर्शनचारित्रात्मका हि गुणाः, ज्ञानादीनां विपर्यासेन मिथ्यादृष्टौ कथं गुणस्थानसम्भव इति चेदुच्यते, तत्त्वेष्वास्थारूपजीवगुणस्य सर्वतो भावेन घातिनो मिथ्यात्वमोहनीयस्य विपाकोदयतो वस्तुप्रतिपत्तिरूपा दृष्टिर्यद्यपि विपर्यस्ता तथापि काचिन्मनुष्यपश्वादिप्रतिपत्तिरन्ततो निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्तिरविपर्यस्ता भवति चन्द्रप्रभाकरप्रभायां सघनघनपटलसमाच्छादितायामपि काचित्प्रभेव । नहि तयोः प्रभा नूतनजलधरघनपटलेनैकान्तेन तिरस्कृता विनश्यति, दिनरजनिविभागाभावप्रसङ्गात् । तथा प्रबलमिथ्यादर्शनकर्मोदयेऽपि काचिदविपर्यस्ता दृष्टिर्भवतीत्येतदपेक्षया मिथ्यादृष्टेरपि गुणस्थानसम्भव उक्तः । न च कथमसौ मिथ्यादृष्टिरेव, कथंचिदविपर्यस्तप्रतिपत्त्यपेक्षया सम्यग्दृष्टित्वादिति वाच्यम्, जिनोदितैकाक्षरेऽप्यनादरे मिथ्यादृष्टित्वेनाप्रतिपन्नतत्त्वानामेषां सुतरां मिथ्यादृष्टित्वात् । न च जिनोदितसकलपदार्थाभिरोचनात्कतियपदार्थानामरोचनाच्च सम्यड्मिथ्यादृष्टिरेवायमिति वाच्यम् । एकस्मिन्नपि वस्तुनि पर्याये वा एकान्तेन विप्रतिपत्तिं प्रतिपन्नस्यास्य मिथ्यादृष्टित्वात् । मतिदौर्बल्यादिना तत्रैकान्तेन सम्यक्परिज्ञानमिथ्यापरिज्ञानाभावत एकान्तेन श्रद्धानविप्रतिपत्त्यभाववत एव सम्यमिथ्यादृष्टित्वादिति विभावनीयम् ॥ Page #371 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे (1) पहेला गुणस्थाननुं वर्णन भावार्थ - मिथ्यात्वगुणस्थान व्यक्त अने अव्यक्त भेदथी बे प्रकारनुं छे. कुदेव-कुगुरु-कुधर्ममां सुदेवसुगुरु-सुधर्मनी बुद्धि व्यक्तमिथ्यात्व छे. वळी आ व्यक्तमिथ्यात्व संक्षिपंचेन्द्रियोने ज होय छे. 334 विवेचन - मिथ्यात्व एटले व्यक्त अने अव्यक्तना भेदवाळुं विपरीत दष्टि रूप मिथ्यात्व कहेवाय छे. 'तेमां रहेनार ते' कहेवाय छे. आवा व्यवहार रूप न्यायना हिसाबे मिथ्यात्वना संबंधथी जीव पण मिथ्यात्व कहेवाय छे. अथवा 'अर्श आदि गुणमां अग्' प्रत्यय लागे छे. आवा व्याकरणना हिसाबे मिथ्यात्ववाळो 'मिथ्यात्व' कहेवाय छे. ते मिथ्यात्वीनुं जे ज्ञान आदिनुं शुद्धि-अशुद्धि, प्रकर्ष-अप्रकर्ष द्वारा करेल विशिष्ट स्वरूप, ते स्वरूपविशेष रूप स्थान 'मिथ्यात्वगुणस्थान' कहेवाय छे, एवो भावार्थ समजवो. 0 आ मिथ्यात्वगुणस्थान संज्ञिपंचेन्द्रिय अने संज्ञिपंचेन्द्रियभिन्न जीव संबंधी होई बे प्रकारवाळुं छे. ए आशयथी कहे छे के-'व्यक्त अने अव्यक्तना भेदथी बे प्रकारनुं' छे. अर्थात् व्यक्त-अव्यक्त हेतुथी बे प्रकारनुं मिथ्यात्व छे. तथाच व्यक्त मिथ्यात्ववाळानुं अने अव्यक्त मिथ्यात्ववाळानुं, एम मिथ्यात्व बे भेदे छे. त्यां व्यक्त मिथ्यात्वनुं वर्णन 'कुदेव' इत्यादि पदोथी कहेल छे. अर्थात् देवआभासमां, गुरु आभासमां अने धर्मआभासमां देवबुद्धि, अने धर्मबुद्धि, ए व्यक्त मिथ्यात्वनो व्यक्त अर्थ छे. आवा कथनथी जेओमां je kutsitatva (kutva) che, to deva-guru-dharmazabdano prayoga kema ? आवी शंकानुं निरसन थाय छे. 0 कुदेवथी धर्मबुद्धि पर्यंतनुं पद उपलक्षण रूप छे. तेथी श्री जिनेश्वरदेवकथित जीव आदि पदार्थो प्रति अश्रद्धा, मिथ्या श्रद्धा, विपरीत प्ररूपणा, संशय करवो अने अनादरनुं ग्रहण कराय छे; तेमज अधर्म-धर्म, उन्मार्ग-मार्ग, अजीव-जीव, असाधु-साधु अने अमूर्त-मूर्त रूप दश स्थानोमां विपरीत रूपे धर्म-अधर्ममार्ग-उन्मार्ग-जीव-अजीव-साधु-असाधु अने मूर्त-अमूर्त बुद्धिओनुं तेमज आभिग्रहिक, अनाभिग्रहिक तथा आभिनिवेशिक अने सांशयिक रूप मिथ्यात्वोनुं ग्रहण छे. ज्यारे अव्यक्त मिथ्यात्ववाळाने अनाभोगिक नामनुं ज मिथ्यात्व होय छे, एम जाणवुं. 0 कोने कोने व्यक्त मिथ्यात्व होय छे ? आना जवाबमां कहे छे के-A व्यक्त मिथ्यात्व' संशिपंचेन्द्रिय जीवोने होय छे. अहीं एवकारथी एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय अने असंज्ञिपंचेन्द्रिय जीवोनो व्यवच्छेद समजवानो छे, केम के-ते जीवोमां व्यक्त मिथ्यात्वनी क्रियानो अभाव छे. शंका - जो ज्ञान-दर्शन-चारित्र रूप ज गुणो che, to ज्ञान आदि गुणोनो विपर्यास मिथ्यार्दष्टि जीवमां होई गुणस्थाननो संभव केवी रीते ? समाधान - तत्त्वविषयक आस्था रूप जीव गुणना सर्वथा थाती एवा मिथ्यात्वमोहनीयना विपाक (2स) रूप उदयथी वस्तुनी प्रतिपत्ति (निर्णय-ज्ञान) रूप दृष्टि जो के विपरीत che, to पण कोई एक मनुष्य पशु आदि निष्ठज्ञान, अंततः निगोद अवस्थामां पण तथाभूत अव्यक्त स्पर्श मात्रनुं ज्ञान अविपर्यस्त होय छे. दा. त. चंद्र के सूर्यनी घोर मेधमालाथी आच्छादित प्रभामां पण थोडी प्रभा. Page #372 -------------------------------------------------------------------------- ________________ सूत्र - 9, सप्तमः किरणः 335 0 चंद्र अने सूर्यनी प्रभा नवीन मेघना सघन पडलथी एकान्त विनाशयोग्य थती नथी. अन्यथा दिवस अने रातना विभागना अभावनो प्रसंग आवे ! तथा प्रबळ मिथ्यात्वनो उदय थतां कोई एक अंशतः अविपर्यस्त दष्टि होय छे. आ अपेक्षाथी मिथ्यादृष्टिमां पण गुणस्थाननो संभव कहेलो छे. शंका - jo Ama che, to A मिथ्यादष्टि केम कहेवाय ? केम के-कथंचित् अविपर्यस्त प्रतिपत्ति विज्ञाननी अपेक्षाए सम्यग्दष्टि छे ने? समाधान - श्री जिन-सर्वज्ञकथित एक अक्षरना पण अनादरमां अप्रतिपत्तिमां मिथ्याष्टिपणुं होई तत्त्वपत्तिपत्ति वगरना आ जीवोमां अत्यंत मिथ्याष्टिपणुं छे ज. शंका - श्री जिनकथित सकल पदार्थमांथी केटलाक पदार्थनी रुचि होई अने केटलाक पदार्थनी अरुचि होई, आ सम्यगु मिथ्यादष्टि केम नहि? समाधान - एक पण द्रव्यमां के द्रव्यना पर्यायमां एकान्तथी विप्रतिपत्ति (अस्वीकार)ने पामेलो आ मिथ्याष्टि ज छे. अर्थात् मति-बुद्धिनी दुर्बळता आदि कारणथी त्यां श्री जिनकथित पदार्थ मात्रमां एकान्तथी सम्यफ अने मिथ्या रूप परिज्ञानना अभावथी एकान्तथी श्रद्धान अने अश्रद्धाना अभाववाळाने ज सम्यगू मिथ्याष्टिपणुं होय छे- मिश्रपणुं संभवे छे, एम विचारवुं. अव्यक्तमिथ्यात्वमाचष्टे अव्यक्तो मोहोऽव्यक्तमिथ्यात्वम् । इदमनादि । व्यक्तमिथ्यात्वप्राप्तुरेव मिथ्यात्वगुणस्थानं भवेदिति केचित् । अस्य स्थितिभव्यजीवमाश्रित्यानादिसान्ता । सादिसान्ता च पतितभव्यस्य । अभव्यमाश्रित्यानाद्यनन्ता । 9 / अव्यक्त इति । अत्र मिथ्यात्वं न विपर्यस्तबुद्धिरूपम्, अव्यवहारराशिवृत्तित्वात् । किन्तु दर्शनप्रतिबन्धकमोहनीयप्रकृतिरूपमित्याशयेनोक्तमव्यक्तो मोह इति । इदञ्चाव्यक्तमिथ्यात्वं जीवेन सहानादिकालीनमित्याह-इदमिति । ननु मिथ्यादृष्टयस्सर्वाण्यपि जीवस्थानानि यद्यपि लभन्ते तथापि प्राप्तव्यक्तिमिथ्यात्वबुद्धय एव व्यवहारराशिवतिनो जीवाः प्रथमगुणस्थानं लभन्त इति रत्नशेखरसूरीणामभिप्रायं दर्शयति व्यक्तमिथ्यात्वेति । एव शब्देनाव्यवहारराशिवर्तिनामन्येषाञ्चाव्यक्तमिथ्यात्वभाजां व्युदासः । गुणस्थानबहिर्भूतस्य संसारिणो जीवस्य कस्याप्यभावादव्यक्तमिथ्यात्वभाजोऽपि प्रथमगुणस्थानान्तर्गता एवेति ग्रन्थकृदाशयः । मिथ्यात्वस्य कालचिन्तायामाह-अस्येति । मिथ्यात्वस्येत्यर्थः । चतुर्धा हि तस्य कालविभागस्सम्भवति, अनाद्यनन्तानादिसान्तसाधनन्तसादिसान्तभेदात् । तत्र भव्यजीवमाश्रित्याहभव्यजीवमाश्रित्येति । जातिभव्येतरभव्यजीवमाश्रित्येत्यर्थः, अनादिसन्तेति । अनादिमिथ्यादृष्टेभव्यजीवस्य सम्यक्त्वावाप्तौ सत्यां मिथ्यात्वस्य सान्तत्वादिति भावः । पतितभव्यस्येति । Page #373 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे अनादिमिथ्यादृष्टेस्सम्यक्त्ववतः केनचिदपि कारणेन पुनः पतितस्य यन्मिथ्यात्वं तस्य तत्सादित्वात् तत्र च जघन्यतोऽन्तर्मुहूर्तं उत्कर्षेणार्हदादिप्रचुराशातनापापबहुलतयाऽपार्धपुद्गलपरावर्त्तं यावदुषित्वा पुनरपि सम्यक्त्वलाभे सान्तत्वाच्च । यस्तु पुनरभव्यस्तस्य मिथ्यात्वमनाद्यनन्तं, अनादिकालात्तस्मिन् सद्भावात्, आगामिकालेऽपि च तदभावासम्भवादित्याशयेनाह-अभव्यमाश्रित्येति । त्रयाणामेव भङ्गानां कण्ठतः प्रतिपादनात्साद्यनन्तत्वं तस्य न संभवतीति सूचितम् प्रतिपतितसम्यग्दृष्टीनां मिथ्यात्वस्यैव सादित्वेन तेषामवश्यं पुनस्सम्यक्त्वलाभेन मिथ्यात्वस्यानन्तत्वासम्भवादिति भावः । एतादृशस्वामिकत्वेन प्रथमगुणस्थानकमपि तावत्कालप्रमाणमवसेयम् । अत्रस्थो जीवो बन्धयोग्यकर्मप्रकृतिषु विंशत्युत्तरशतसंख्याकासु तीर्थकृत्कर्माहारकद्वयं च विहायान्यासां बन्धकः । उदयप्रायोग्यकर्मप्रकृतीनां द्वाविंशत्युत्तरशतसंख्याकानां मध्यान्मिश्रसम्यक्त्वाऽऽहारकद्विकतीर्थकृत्कर्मेति पञ्चप्रकृतीनामनुदयेन शेषाणां वेदयिता, अष्टचत्वारिंशदधिकशतसत्ताकश्च भवति ॥ 336 अव्यक्त मिथ्यात्वनुं विवेचन भावार्थ - अव्यक्त दर्शनमोह अने अव्यक्त मिथ्यात्व अनादिकाळथी छे. व्यक्त मिथ्यात्व पामनारमां ज मिथ्यात्वगुणस्थान होय एम केटलाक माने छे. आ मिथ्यात्वनी स्थिति भव्य जीवनी अपेक्षाए अनादिसान्त, पतित भव्यने अपेक्षी सादिसान्त अने अभव्य जीवने अनुलक्षी अनादिअनंत छे. विवेचन - अव्यक्त मिथ्यात्व विपर्यस्त बुद्धि रूप नथी, केम के-अव्यवहा22आशिस्थ जीवमां वर्तनार छे, किन्तु दर्शनप्रतिबंधक मोहनीय प्रकृति रूप छे. आवा आशयथी कहेल छे के- 'अव्यक्तमोह अव्यक्त मिथ्यात्व छे. आ अव्यक्त मिथ्यात्व जीवनी साथे अनादिकाळथी रहेनार होई 'आ अनादि' छे-एम कह्युं छे. 0 जो के मिथ्यार्दष्टिओ सघळाय जीवस्थानोने (चौद जीवस्थानोने) पामे che, to पण व्यक्त मिथ्यात्व बुद्धिने पामेला ज व्यवहा2आशिस्थ जीवो प्रथम गुणस्थानने पामे छे. आवा श्री रत्नशेखरसूरिजीना अभिप्रायने दर्शावे छे के-'व्यक्त मिथ्यात्व पामेलाने ज मिथ्यात्वगुणस्थानक होय.' अहीं एव(ज) कार शब्दथी अव्यवहा22आशिस्थ जीवोनो अने अव्यक्त मिथ्यात्ववाळा बीजा जीवोनो व्यवच्छेद छे. 0 आ ग्रंथकारनो एवो आशय छे के-गुणस्थानथी बहार शून्य थयेल एवो कोई पण संसारी जीव नहि होवाथी अव्यक्त मिथ्यात्ववाळाओ पण प्रथम गुणस्थानकस्थ छे ज. 0 मिथ्यात्वनी स्थितिनी चिंतामां कहे छे के-'आ मिथ्यात्वनी' स्थिति इत्यादि. ते मिथ्यात्वना काळनो विभाग चार प्रकारे संभव छे. अर्थात् 1-अनादिअनंत, 2-अनादिसांत, 3सादिअनंत अने 4-सादिसांत, एम भेदे करी चार प्रकारनी स्थिति छे. 1. सम्यक्त्वगुणनिमित्तकत्वात्तीर्थंकरनामबन्धस्याहारकद्वयस्याप्रमत्तयतिसम्बन्धिसंयमनिमित्तकत्वाच्चेति भावः ॥ Page #374 -------------------------------------------------------------------------- ________________ सूत्र - 20, सक्षम: नि: 337 0 त्यां भव्य जीवने लक्षी कहे छे के-'भव्य जीवने आश्री' अर्थात् जातिभव्यथी भिन्न-बीजा भव्य जीवनी अपेक्षाए अनादिसांत स्थिति छे, केम के-अनादि मिथ्यार्दष्टि एवा भव्य जीवने सम्यक्त्वनी प्राप्ति होय छे, ते मिथ्यात्वनुं सांतपणुं छे एम समजवुं. 0 'पतित भव्यनी अपेक्षाए सादिसांत मिथ्यात्व,' अर्थात् ज्यारे अनादि मिथ्यार्दष्टि जीव सम्यक्त्ववाळो थया पछी सकित कोई एक कारणथी पडी गयुं, एटले समतिथी पडेला जीवनुं जे मिथ्यात्व आदिवाळुं होई सादि, जधन्यथी अंतर्मुहूर्त अने उत्कृष्टथी श्री जिनेश्वरदेव आदिनी प्रचूर आशातनाजन्य पापथी भारेकर्मी थवाथी अपार्ध पुद्गलपरावर्तकाळ सुधी रही फरीथी सम्यक्त्वनी प्राप्ति थवाथी सांत छे. 0 वळी जे अभव्य छे, तेनुं मिथ्यात्व अनादिअनंत छे. भविष्यकाळमां पण ते मिथ्यात्वना अभावनो असंभव छे. आवा आशयथी कहे छे के- 'अभव्यने आश्री' इत्यादि. 0 त्रण प्रकारोनुं ज शब्दथी प्रतिपादन होई सादिअनंत नामनो मिथ्यात्वनो प्रकार संभवतो नथी, एम सूचित करेल छे, केम के-पतित सम्यग्दष्टिवाळा जीवोमां मिथ्यात्वनुं सादिपणुं होई, ते जीवोमां फरीथी अवश्य नियमा सम्यक्त्वनो लाभ थवाथी मिथ्यात्वना अनंतपणानो असंभव छे. 0 आवा आवा मिथ्यात्वना स्वामी होई प्रथम गुणस्थानक पण तेटला काळप्रमाणवाळुं जाणवुं. 0 प्रथम गुणस्थानकमां रहेलो जीव, बंधयोग्य 120 प्रकृतिओमांथी 1-श्री तीर्थंकरनामकर्म (सम्यक्त्वगुणनुं निमित्त पामीने बंधाय छे माटे), 2-आहारकश2I2 अने 3-आहारक अंगोपांग रूप आहारक द्विक. (अप्रमत्त साधु संबंधी संयमनुं निमित्त पामीने बंधाय छे माटे) आ त्रण प्रकृतिओने छोडी (सिवाय) 117 कर्मप्रकृतिओने बांधनारो होय छे. 0 उदयने योग्य 122 संख्यावाळी कर्मप्रकृतिओनां मध्यमांथी 1-मिश्रमोहनीय, 2-सम्यक्त्वमोहनीय, 3-4-AhA2क द्विक अने 5-तीर्थंकरनामकर्म, ए पांच कर्मप्रकृतिओनो उदय न होई 117 कर्मप्रकृतिओना उदयवाळो प्रथम गुणस्थानकस्थ जीव होय छे. 0 148 कर्मप्रकृतिओनी सत्तावाळो प्रथम गुणस्थानकस्थ जीव होय छे. [मिथ्यात्व आदि हेतुओ द्वारा नवीन ज्ञानावरण आदि कर्मनुं ग्रहण बंध कहेवाय छे. स्वस्थिति प्रमाणे बांधेला कर्मपुद्गलोना उदयनो समय प्राप्त थतां, विपाक अनुभव रूपे वेदवुं-भोगववुं ते उदय. बंधायेल ज्ञानावरण आदि योग्य परमाणु रूप कर्मोनी स्थिति सत्ता कहेवाय छे.] अथ द्वितीयगुणस्थानस्वरूपं निरूपयति उपशमसम्यक्त्वपतितस्यानवाप्तमिथ्यात्वस्य सर्वथा यदपरित्यक्तसम्यक्त्वतयाऽवस्थानं तत्सास्वादनगुणस्थानम् । समयादिषडावलिकाकालपर्यन्तमिदम् । 10 / उपशमेति । उपशमसम्यक्त्ववान् हि जीवो यदा शान्तानामनन्तानुबन्धिनां क्रोधादीनामन्यतमे उदीर्णे सत्युपशमसम्यक्त्वात्पतितो भवति परन्तु स यावन्मिथ्यात्वं नोपयाति तावन्मध्ये Page #375 -------------------------------------------------------------------------- ________________ 338 तत्त्वन्यायविभाकरे पायसभुक्तवान्तस्य कञ्चन समयं क्षीरान्नरसस्वादानुवृत्तिरिव तस्य सम्यक्त्वरसानुवृत्तिर्भवति, एवम्भूततया तस्य यदवस्थानं तत्सास्वादनगुणस्थानं, सम्यक्त्वरसास्वादेन सह वर्तत इति सास्वादनस्तस्य गुणस्थानमिति व्युत्पत्तेरित्यर्थः । सासादनगुणस्थानं सासातनगुणस्थानञ्चेत्यस्यैव नामान्तरम् । तच्चेत्थमवसेयम्, संसारमाहासागरान्तःपतितो जीवो मिथ्यादर्शनमोहनीयनिदानानि यावदनन्तपुद्गलपरावर्ताननेकशारीरिकमानसिकदुःखलक्षाण्यनुभूय कथमपि भव्यत्वपरिपाकेनानाभोगनिवर्तितेनाध्यवसायविशेषेण यथाप्रवृत्तिकरणेनाऽऽयुर्वर्जानि ज्ञानावरणीयादिकर्माणि सर्वाण्यपि पल्योपमासंख्येयभागन्यूनैकसागरोपमकोटीकोटिस्थितानि करोति, अत्र चान्तरे गुरुतरकठोरतरुग्रन्थिवदुर्भेदः कर्मपरिणामजन्यो जीवस्य घनरागद्वेषपरिणामरूपोऽऽभिन्नपूर्वो ग्रन्थिर्भवति, यथाप्रवृत्तिकरणेन कर्म क्षपयित्वा ग्रन्थिमिमां यावदभव्याअप्यनेकशः समागच्छन्ति । ततो ग्रन्थिभेदविधानासमर्थाः पुनरपि कर्माण्युत्कृष्टस्थितिकानि संक्लेशवशा बध्नन्ति । यः पुनर्महात्मा कश्चिदासन्ननिर्वृतिसुखो दुर्धर्षवीर्यवानपूर्वकरणस्वरूपेण परमविशुद्धिविशेषेण विधाय भेदं तद्ग्रन्थेः मिथ्यात्वमोहनीयकर्मस्थितेरन्तर्मुहूर्तमुदयक्षमादुपरि गत्वाऽनिवृत्तिकरणसंज्ञितेनान्तर्मुहूर्त्तकालमानं तत्प्रदेशवेद्यदलिकान्तर्मुहर्तमानाऽन्तरकरणादधस्तनी प्रथमा, तत उपरितनी द्वितीया, तत्र प्रथमस्थितौ मिथ्यादृष्टिरेव, मिथ्यात्वदलिकवेदनात्, अन्तर्मुहूर्तेनापगतायाञ्च तस्यामन्तरकरणस्याद्य एव समये औपशमिकं सम्यक्त्वमवाप्नोति, मिथ्यात्वदलिकवेदनाभावात् । तस्याञ्चोपशान्ताद्धायामान्तर्मोहूतिक्यां जघन्येन समयशेषायामुत्कर्षेण षडावलिकाशेषायां कस्यचित्पुंसः केनचिन्निमित्तविशेषेणानन्तानुबन्ध्युदयो भवति, तदानीमसौ सास्वादनगुणस्थाने वर्तते, उपशमश्रेणिप्रतिपतितो वा सास्वादनत्वं यातीति कार्मग्रन्थिकमतम्, सिद्धान्तमते तु श्रेण्यास्समाप्तौ प्रतिपततः प्रमत्तगुणस्थानेऽप्रमत्तगुणस्थाने वाऽवतिष्ठते, कालगतस्तु देवेष्वविरतो भवतीति । सास्वादनोत्तरकालञ्चाऽवश्यं मिथ्यात्वोदयादयं मिथ्यादृष्टिर्भवतीति । स कियन्तं कालमस्मिन् गुणस्थाने वर्तत इत्यत्राह-समयादीति । जघन्येनैकः समय उत्कर्षेण षडावलिकाप्रमाणं, तत ऊर्ध्वं मिथ्यात्वोपगमात्, आवलिका चाऽसंख्यातसमयसमुदायरूपेति भावः ॥ बीजा गुणस्थानना स्वरूपनुं वर्णनभावार्थ - मिथ्यात्वने नहि पामेल, औपशमिक समकितथी पडता जीवनुं जे सर्वथा सम्यकत्वना अपरित्याग रूपे रहेवुं, ते "सास्वादन गुणस्थान." आ जघन्यथी समय अने उत्कृष्टताथी छ आवलिका सुधीनुं che. Page #376 -------------------------------------------------------------------------- ________________ सूत्र - 20, सक्षम: जिनाः 339 विवेचन - खरेखर, उपशम समकितवाळो जीव ज्यारे शान्त एवा अनंतानुबंधी क्रोध आदिमां कोई एकनो उदय थवाथी उपशम समकितथी पडेलो थाय छे, परंतु ते ज्यां सुधी मिथ्यात्वे गयो नथी, त्यां सुधीना वचगाळामां पहेलां पायस (खीर, दूधपाक वगेरे) खाधा पछी, उलटी करनारने थोडाक समय सुधी जेम खीरना रसना स्वादनी अनुवृत्ति (अनुसंधान) होय छे, तेम ते जीवने सम्यक्त्वरसनी अनुवृत्ति होय छे. आवी रीते तेनुं जे रहेवुं, ते ऽसास्वादन गुणस्थान.' अर्थात् सम्यक्त्वरसना आस्वादननी साथे जे जीव रहे, ते सास्वादन जीव कहेवाय छे. तेनुं गुणस्थान, ते ऽसास्वादन गुणस्थान.' आवी व्युत्पत्तिथी पण आवो अर्थ समजवो. 0 सासादन गुणस्थान, साशातन गुणस्थान-एम आनां बीजां नामो जाणवा. ते आ प्रमाणे जाणवुं के-संसार रूप महासागरमां पडेलो जीव, मिथ्यादर्शन मोहनीयजन्य, अनंत पुद्गलपरावर्त्तकाळ सुधी अनेक शारीरिक-मानसिक लाख्खो दु:खोने अनुभवीने, कोईपण रीते भव्यताना परिपाकथी अनुभोग(विना इरादे)थी थयेल विशिष्ट अध्यवसायथी यथाप्रवृत्ति नामना करणथी आयुष्यकर्म सिवायना ज्ञानावरणादि सर्व कर्मोने पण पल्योपमना असंख्यातमा भागे न्यून एक सागरोपम कोडाकोडी स्थितिवाळा बनावे छे. अहीं आगळ आ वखते एकदम भारे कठिन वृक्षनी गांठनी माफक दुर्भेद्य कर्मपरिणामथी जन्य जीवनो घन-गाढ राग-द्वेष परिणाम रूप पहेलां कदी नहि भेदायेल एवी गांठ होय छे. यथाप्रवृत्तिकरण द्वारा कर्म खपावीने आ गांठ सुधी अभव्यो पण अनेकवार आवे छे. त्यारबाद ग्रंथीभेद करवामां असमर्थ, फरीथी पण संकलेशवशे उत्कृष्ट स्थितिवाळा कर्मो बांधे छे. वळी जे महात्मा, कोई एक नजीक मोक्षसुखवाळो, दुर्धर्ष (अजेय) वीर्यवाळो अने अपूर्वकरणस्वरूप विशिष्ट परम विशुद्धिथी ते ग्रंथिना भेदने करी, मिथ्यात्वमोहनीय कर्मस्थितिना अंतर्मुहूर्तना कालमान सुधी करे छे. ते कर्ये छते ते कर्मनी बे स्थिति थाय छे. 1-अंतर्मुहूर्त मानवाळी अंतरकरणथी नीचेनी पहेली अने 2-तेनाथी u52नी बीजी स्थिति कहेवाय छे. त्यां प्रथम स्थितिमां मिथ्यार्दष्टि ज होय छे, केम के-मिथ्यात्वना दळियानो अनुभव छे; अने अंतर्मुहूर्त बाद ते दूर थये छते अंतकरणना पहेला ज समयमां औपमिक सम्यक्त्व पामे छे, केम के-मिथ्यात्वना दळियाना अनुभवनो अभाव छे. (अहीं जीव प्रथम स्थितिना दलिकोने ज्यारे पूरेपूरा भोगवी रहे छे अने साथे साथे बीजी स्थितिना दलिकोने जेम राख अग्निने ढांके छे, तेम भारेला अग्निनी माफक जेम उदयमां न ज आवे, अंतर्मुहूर्त सुधी तो भोगववा न ज पडे, एवी रीते दबावी राखे छे.) ते अंतर्मुहूर्तनी उपशान्त अद्धामां जघन्यथी एक समय बाकी रहे छते, उत्कृर्षथी छ आवलिका बाकी छते, कोई एक पुरुषने कोई एक विशिष्ट निमित्तथी अनंतानुबंधीनो उदय थाय छे, त्यारे आ जीव सास्वादन गुणस्थानमां वर्ते छे, अथवा उपशमश्रेणीथी पडेलो जीव सास्वादनपणाने पामे छे. आ प्रमाणेनो कार्यग्रंथिक मत छे. सिद्धान्तमतमां तो श्रेणीनी समाप्ति बाद पडेलो जीव प्रमत्त गुणस्थानमां के अप्रमत्तगुणस्थानमां रहे छे. काळ पामेलो देवोमां अविरत थाय छे. सास्वादनना उत्तरकाळमां अवश्य मिथ्यात्वना उदयथी आ मिथ्यादष्टि थाय छे. ते केटला काळ सुधी आ गुणस्थानमां रहे छे ? एना जवाबमां 'समयादि' वगेरे कहेल छे. अर्थात् जघन्यथी एक समय सुधी अने उत्कर्षथी छ आवलिका सुधी अहीं ते रहे छे. त्यारबाद ते मिथ्यात्वने पामे छे. वळी आवलिका एटले असंख्यात समयोना समुदाय रूप आवलिका छे, आवो भाव समजवो. Page #377 -------------------------------------------------------------------------- ________________ 340 तत्त्वन्यायविभाकरे अवतरणिका - त्यां उपशमसमकित कोने कहेवाय छे? के जे समकितथी पडेलो, मिथ्यात्वने नहि पामेलो अने सास्वादन गुणस्थाननो भजनारो थाय छे. माटे उपशम सम्यकत्वनो अर्थ___ तत्र किं तावदुपशमसम्यक्त्वं यस्मात्पतितोऽनवाप्तमिथ्यात्वस्सास्वादनगुणस्थान-भाग्भवतीत्यत्राह अनादिकालानुवृत्तमिथ्यात्वप्रथमकषायचतुष्कोपशमनजन्यं सम्यक्त्वमुपशमसम्यक्त्वम् । तद् द्विविधमन्तरकरणजन्यं स्वश्रेणिजन्यञ्चेति । उपशमसम्यक्त्वं करणत्रयापेक्षम् । 11 / ___ अनादिकालेति । अनादिकालादनुवृत्तं यन्मिथ्यात्वं यच्च प्रथमकषायचतुष्कमनन्तानुबन्धिक्रोधमानमायालोभरूपं तस्योपशमेन जन्यं यत्सम्यक्त्वं तदुपशमसम्यक्त्वमित्यर्थः । एकस्यापि क्रोधादेरुदये प्रतिपातात् । एतस्य सम्यक्त्वस्य द्वैविध्यमाह-अन्तरेति । तत्रापूर्वकरणेनैव कृतग्रन्थिभेदस्य मिथ्यात्वपुद्गलराशेरकृतमिथ्यात्वमिश्रसम्यक्त्वरूपत्रिपुञ्जस्यानिवृत्तिकरणेनोदीर्णे मिथ्यात्वे क्षीणेऽनवाप्तेऽनुदीर्णे चान्तरकरणादन्तर्मुहूर्त्तकालं यावत् सर्वथा मिथ्यात्वावेदकस्यान्तरकरणौपशमिकसम्यक्त्वं भवति । उपशमश्रेणिं प्रपन्नस्य तु मिथ्यात्वस्यानन्तानुबन्धिनाञ्चोपशमे स्वश्रेणिगतमुपशमसम्यक्त्वं भवतीति बोध्यम् । नन्वन्तरकरणजन्यमुपशमसम्यक्त्वमुक्तं तत्र किं नामान्तरकरणमिति शङ्कायामुपशमसम्यक्त्वोपयोगिकरणत्रयप्रदर्शनद्वारेण तद्दिदर्शयिषुः प्राहोपशमेति ॥ भावार्थ - अनादिकाळथी अनुवृत्त पाछळ चालतुं मिथ्यात्व, अनंतानुबंधी चार कषायोना उपशमथी janya "samyakatva-upazama samyakatva' ema be प्रकारनुं छे. 1-अंतरकरणथी जन्य अने 2-उपशमश्रेणीथी janya, ema be प्रकारनुं छे. वळी त्रण करणनी अपेक्षावाळुं उपशम समकित छे. विवेचन - अनादिकाळथी अनुवृत्तिवाळुं मिथ्यात्व अने अनंतानुबंधी क्रोध-मान-माया-लोभ रूप चार कषायो (कषायचोकडी)-एम पांचना उपशमथी जन्य जे सम्यकत्व, ते "उपशम सम्यकत्व' कहेवाय छे, केम के- एकाद क्रोध आदिनो उदय थतां पडनारुं छे. आ समकितना बे प्रकार कहे छे के - "अंतकरणजन्य अने स्वश्रेणिजन्य-ema be प्रकारनुं उपशम सम्यकत्व छे.' त्यां अपूर्वकरण द्वारा करेल ग्रंथिभेदवाळुं अने मिथ्यात्वना पुद्गलोनी राशिमांथी मिथ्यात्व-सम्यकत्व रूप त्रण पुंजने नहि करनारने, अनिवृत्तिकरण द्वारा उदयमां आवेला मिथ्यात्वनो क्षय करे छे अने नहि प्राप्त थयेल मिथ्यात्वना उदयनो अभाव कर्यो छते जे क्षयने (अंतकरणथी) अंतर्मुहूर्त काळ सुधी सर्वथा मिथ्यात्वना वेदन नहि करनारने अंतकरणजन्य औपथमिक सम्यकत्व होय छे. (जेम वनमां दावानळ लाग्यो होय अने ते दावानळ प्रसरतां ज्यारे उखरभूमिमां आवे त्यारे ते आपोआप ओलवाई जाय, तेम प्रस्तुतमां मिथ्यात्ववेदन रूप दावानळ अंतरकरण रूप उखरभूमिने प्राप्त थतां शमी जाय che.) Page #378 -------------------------------------------------------------------------- ________________ सूत्र - 11-12, सप्तमः किरणः 341 जे उपशमश्रेणिने प्राप्त करनारने तो मिथ्यात्व अने अनंतानुबंधी चार कषायोनो उपशम कर्युं छते स्व (उपशम) श्रेणिगत उपशम सम्यकत्व होय छे, एम समजवुं. शंका - अंतरकरणजन्य उपशम सम्यकत्व जे कह्युं, त्यां अंतकरण एटले शुं? समाधान - उपशम सम्यक्त्वमां उपयोगी त्रण करणना प्रदर्शन द्वारा ते अतंरकरणने कहे छे. अवतरणिका - त्यां त्रण करणनो अर्थ शो छे? आ शंकाना जवाबमां kahe che kettr किं नाम करणत्रयमित्यत्राह करणत्रयन्तु यथाप्रवृत्त्यपूर्वानिवृत्तिकरणरूपम् । आयुर्वर्जसप्तकर्मणस्थितिं पल्योपमासंख्येयभागहीनैककोटीकोटीपरिमाणां विधायाभिन्नपूर्वघनीभूतरागद्वेषात्मकग्रन्थिसमीपगमनानुकूलाध्यवसायो यथाप्रवृत्तिकरणम् । घनीभूतरागद्वेषग्रन्थिभेदनप्रयोजकापूर्वाध्यवसायोऽपूर्वकरणम् । मिथ्यात्वस्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्योपरितनी विष्कम्भयित्वान्तर्मुहूर्त्तपरिमाणं तत्प्रदेशवेद्यदलिकाभावप्रयोजकाध्यवसायोऽनिवृत्तिकरणम् । तादृशतत्प्रदेशवेद्यदलिकाभावोऽन्तरकरणम् । 12 / करणेति । यथाप्रवृत्तिकरणमपूर्वकरणमनिवृत्तिकरणञ्चेत्यर्थः । यथाप्रवृत्तिकरणस्वरूपमाह आयुरिति । आयुष उत्कृष्टस्थितेस्त्रयस्त्रिंशत्सागरोपमरूपत्वात्सागरोपमकोटीकोट्यन्तर्गतत्वेन तद्भिन्नत्वमुक्तम्, एवञ्च यादृशाध्यवसायविशेषादनाभोगनिर्वतितात् तद्भिन्नानि ज्ञानावरणादिकर्माणि निखिलान्यपि पृथक्पृथक्पल्योपमासंख्यातभागहीनैकसागरोपमकोटीकोटीस्थितिकानि भवन्ति, ततश्च कर्कशकर्मपटलापहस्तितवीर्यविशेषैरसुमद्भिः कर्मपरिणामजनितो दुर्भेदोऽभिन्नपूर्वो घनरागद्वेषरूपो ग्रन्थिः प्राप्यते तादृशाध्यवसायविशेषो यथाप्रवृत्तिकरणमित्यर्थः । अधिकारी चास्य तथाभव्यत्वपरिपाकी किञ्चिन्यूनापार्धपुद्गलपरावर्तावशेषसंसारश्शुक्लपाक्षिकः, कृष्णपाक्षिकोऽभव्यो वा । आद्यो ग्रन्थिभेदं विधाय सम्यक्त्वं प्राप्नोति । द्वितीयस्त्वकृत्वा तद्भेदं पुनः परावर्त्तते । अस्यैवाथाप्रवृत्तकरणमपूर्वप्रवृत्तकरणमिति च नामान्तरम् । ग्रन्थि समतिक्रामतो यत्करणं तदाह-घनीभूतेति । ये समुदञ्चितादभ्रदुर्वारवीर्यप्रसरा उत्कर्षतोऽपार्धपुद्गलपरावर्तान्त विसंसारित्वेनासन्ननिर्वृतिसुखा अननुभूतपूर्वं तं ग्रन्थि येनाध्यव 1. अनादिकालादारभ्य यावद्ग्रन्थिस्थानं तावत्प्रथमं यथाप्रवृत्तकरणं भवति, कर्मक्षपणनिबन्धनस्याध्यवसायमात्रस्य सर्वदैव भावात्, अष्टानां कर्मप्रकृतीनामुदयप्राप्तानां सर्वदैव क्षपणात् । ग्रन्थि समतिक्रामतोऽपूर्वकरणं, प्राक्तनाद्विशुद्धतराध्यवसायरूपेण तेनैव ग्रन्थेर्भेदात् । अभिमुखसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवति तत एवातिशुद्धतमाध्यवसायादनन्तरं सम्यक्त्वलाभात् ॥ Page #379 -------------------------------------------------------------------------- ________________ 342 तत्त्वन्यायविभाकरे सायविशेषेण भिन्दन्ति सोऽध्यवसायो जीवस्यापूर्वकरणमुच्यते । अस्य प्रथम समये विशुद्धिर्जघन्याऽल्पा च, तस्यैवोत्कृष्टानन्तगुणा, द्वितीयसमये जघन्याऽनन्तगुणा इत्येवं क्रमेण यावदन्तर्मुहूर्तपरिसमाप्ति भाव्यम् । अथ तृतीयमनिवृत्तिकरणमभिधत्ते-मिथ्यात्वेति । यादृशविशिष्टतरविशुद्धाध्यवसायमारूढो जीवः स्वाद्धायास्संख्येयेषु भागेषु गतेषु एकस्मिश्च संख्येयतमे भागेऽवशिष्टे उदयक्षणादुपरि मिथ्यात्वस्थितेरन्तर्मुहूर्तमतिक्रम्योपरितनीञ्च विष्कम्भयित्वाऽन्तर्मुहूर्त्तकालपरिमाणं तत्प्रदेशवेद्यदलिकाभावं करोति सोऽध्यवसायविशेषोऽनिवृत्तिकरणमित्यर्थः । आसन्नसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवति । अनेन च मिथ्यात्वकर्मणः स्थितिद्वयं जायत इति विज्ञेयम् । यत्र प्रविष्टानामखिलानां जीवानां समानकालीनानामेकाध्यवसायस्थानान्निवृत्तिआवृत्तिर्न भवति तदनिवृत्तिकरणं, अत्र हि प्रथमे समये ये वर्तन्ते वृत्ता वतिष्यन्ते च सर्वेषां तेषामेकमेवाध्यवसायस्थानम्, द्वितीये समयेऽपि तथैव, किन्तु प्रथमसमयभाविविशोधिस्थानापेक्षयाऽनन्तगुणमध्यवसायस्थानमेवमेव यावदनिवृत्तिकरणचरमसमयं विभाव्यम् । अनिवृत्तिकरणाद्धायास्संख्येयेषु भागेषु गतेषु एकस्मिंश्च संख्येयतमे भागेऽवशेषेमिथ्यात्वस्यान्तरकरणं करोति, अपूर्वकरणेऽनिवृत्तिकरणे च स्थितिघातरसघातगुणश्रेणिगुणसंक्रमा भवन्ति । करणत्रयञ्च प्रत्येकमन्तर्मुहूर्त्तकालमानम्, करणत्रयकालोऽप्यन्तर्मुहूर्तप्रमाण एव, अन्तर्मुहूर्त्तस्यासंख्येयभेदत्वादिति ॥ इत्थं संक्षेपेण करणत्रये निरूपिते सुज्ञानमेवान्तरकरणमपीति तत्स्वरूपमाह-तादृशेति । अन्तर्मुहूर्त्तकालमानेत्यर्थः । तनिष्पादनकालोऽप्यन्तरकरणकाल एव, सोऽप्यन्तर्मुहूर्तपरिमाणः, प्रथमस्थितेः किञ्चिन्यूनोऽभिनवस्थितिबन्धाद्धया तु समानः, तथाहि प्रथमस्थित्यन्तरकरणे द्वे अपि अन्तर्मुहूर्तप्रमाणे युगपदारभते । अन्तरकरणप्रथमसमय एव चान्यं स्थितिबन्धं मिथ्यात्वस्यारभ्य स्थितिबन्धान्तरकरणे युगपदेव परिसमापयति । अन्तरकरणे च क्रियमाणे गुणश्रेणिसम्बन्धिनः संख्येया भागाः प्रथमद्वितीयस्थित्याश्रितास्तिष्ठन्ति, एकन्तु गुणश्रेण्यास्संख्येयतमं भागमन्तरकरणदलिकेन सहोत्किरति । तदित्थं अन्तरकरणस्थितेमध्याद्दलिकं कर्मपरमाण्वात्मकं गृहीत्वाधः प्रथमस्थितौ उपरि द्वितीयस्थितौ च प्रक्षिपति, एवं प्रतिसमयं तावत्प्रक्षिपति यावदन्तरकरणसत्कं सकलमपि तद्दलकमन्तर्मुहूर्तेन क्षीयते, अन्तरकरणादधस्तनी स्थितिः प्रथमा स्थितिरुपरितनी स्थितिद्वितीयेत्युच्यते, तत्र प्रथमस्थितौ वर्तमान उदीरणाप्रयोगेण प्रथमस्थितिसत्कं दलिकं समाकृष्योदयसये यत्प्रतिक्षिपति सोदीरणा, यत्तु द्वितीयस्थितेः सकाशात् उदीरणाप्रयोगेण समाकृष्योदयसमये प्रक्षिपति साप्युदीरणैव, आगाल इति नामान्तरेण प्रसिद्धा । उदयोदीरणाभ्यां प्रथमस्थितिमनुभवंस्तावद्गच्छति यावदावलिकाद्विकं Page #380 -------------------------------------------------------------------------- ________________ सूत्र - 2, सनमः शिरः 343 शेषं तिष्ठति, प्रथमस्थितेरावलिकाद्विकशेषे त्वागालो व्यवच्छिद्यते केवलमुदीरणैव प्रवर्त्तते । प्रथमस्थितावावलिकाशेषीभूतायामुदीरणापि व्यवच्छिद्यते, ततः केवलेनैवोदयेन तामावलिकामनुभवति, तस्यामपि चापगतायामुदयोऽपि मिथ्यात्वस्य न भवति दलिकाभावात् । तस्मिन्नेव समये उपशान्ताद्धायां प्रविशति तत्र प्रविष्टः प्रथमसमय एव मोक्षबीजभूतमौपशमिकं सम्यक्त्वमवाप्नोतीति तात्पर्यार्थः । प्रथमस्थितिचरमसमये द्वितीयस्थितिगतं दलिकमनुभागभेदेन त्रिधा करोति शुद्धमर्धशुद्धमशुद्धञ्चेति । तत्र शुद्धं सम्यक्त्वं देशघाति, देशघातिरसोपेतत्वात् । अर्धशुद्धं मिश्रमोहनीयमशुद्धन्तु मिथ्यात्वमेतदुभयं सर्वघाति, सर्वघातिरसोपेतत्वात् ॥ भावार्थ - त्रण करण तो यथाप्रवृत्ति-अपूर्व-अनिवृत्ति करण रूप छे. आयुष्य सिवाय सात कर्मोनी स्थितिने पल्योपमना असंख्यात भाग हीन एक कोटाकोटी प्रमाणवाळी करीने, पहेलां कदी नहि भेटेल एवी सघन (अत्यंग गाढ) राग-द्वेषात्मक ग्रंथिनी समीपमां जवामां अनुकूळ अध्यवसाय "यथाप्रवृत्तिकरण छे. सघन राग-द्वेषनी गांठने भेदवामां कारणभूत अपूर्व अध्यवसाय "अपूर्वकरण छे." अंतर्मुहूर्त सुधी मिथ्यात्वस्थितिना उदयक्षणथी उपर अतिक्रमण करी, उपरनी स्थितिने दबावीने अंतर्मुहूर्त सुधी ते मिथ्यात्वना प्रदेशथी वेदनयोग्य दळियाना अभावमां कारणभूत अध्यवसाय "अनिवृत्तिकरण' छे. तथाविध ते मिथ्यात्वना प्रवेशवेद्य दलिकनो अभाव "अंतकरण' कहेवाय छे. विवेचन - "kAraNetti'no अर्थ ए छे के- "यथाप्रवृत्तिकरण, अपूर्वकरण अने अनिवृत्तिकरण'-e त्रण करणो छे. यथाप्रवृत्तिकरणनुं स्वरूप-आयुष्यकर्मनी उत्कृष्ट स्थिति 33 सागरोपम रूप होवाथी सागरोपम कोटाकोटीमां अतंर्गत होवाथी आयुष्यकर्मथी भिन्न (सिवाय) एम कहेल छे. अर्थात् अनाभोग (उपयोग वगर) बनेल तथाविध अध्यवसायविशेषथी आयुष्यकर्म भिन्न, ज्ञानावरण आदि सघळा कर्मो जुदा जुदा, पल्योपमना असंख्यातभाग हीन एक कोडाकोडी सागरोपमनी स्थितिवाळा थाय छे त्यारबाद कठिन कर्मपटलोथी दूर करेल विशिष्ट वीर्यवाळा प्राणीओ द्वारा कर्मपरिणामथी पहेलां नहि भेदायेल कर्मपरिणामथी जन्य, दुर्भेद्य, सघन राग-द्वेष रूपी गांठ प्राप्त कराय छे. तेवो विशिष्ट अध्यवसाय, ए यथाप्रवृत्तिकरण' छे. अधिकारीनुं वर्णन - आ यथाप्रवृत्तिकरणना अधिकारी (1) तथाभव्यताना परिपाकवाळा, कांईक न्यून अपाई पुद्गलपरावर्त रूप संसार जेमनो बाकी छे, एवो शुक्लपाक्षिक जीव अधिकारी छे. (2) कृष्णपाक्षिक जीव पण अधिकारी छे. (3) अभव्य जीव पण अधिकारी छे. पहेलो अधिकारी ग्रंथिभेद करीने सम्यकत्व पामे छे. बीजो अधिकारी ग्रंथिभेद कर्या सिवाय फरीथी पाछो पडे छे. आ यथाप्रवृत्तिकरणना "अथाप्रवृत्तकरण' अने "अपूर्वप्रवृत्तकरण' एवां बीजां नामो छे. (अनादिकाळथी मांडीने ग्रंथिस्थान सुधीमां प्रथम यथाप्रवृत्तिकरण होय छे.) ग्रंथिने उल्लंघनारने जे करण होय, ते करण kahe che. Page #381 -------------------------------------------------------------------------- ________________ 344 तत्त्वन्यायविभाकरे घनीभूतेति वाक्य-अर्थात जेओ उंचे गयेल, घणा दुःखे करीने वारी शकाय एवी वीर्यनी भरतीवाळा, उत्कर्षथी अपाई पुद्गलपरावर्तनी अंदर रहेल संसार होई नजीकमां मोक्षसुखवाळा छे, तेओ पूर्वे कदी नहि अनुभवेल एवी ते गांठने जे विशिष्ट अध्यवसायथी भेदे छे, ते जीवनो अध्यवसाय "अपूर्वकरण' कहेवाय छे. 0 आ अपूर्वकरणना प्रथम समयमां विशुद्धि जघन्य-अल्प छेतेनी ज उत्कृष्ट-अनन्तगुणी विशुद्धि बीजा समयमां जघन्य, अनंतगुणी विशुद्धि ईत्यादि आवा क्रमथी अंतर्मुहूर्तनी समाप्ति सुधी विशुद्धि विचारवी. अर्थात् पूर्व पूर्व समयनी विशुद्धिथी उत्तरोत्तर समयनी अनंतगुणी विशुद्धि अहीं दर्शावेल छे. अनिवृत्तिकरण-मिथ्यात्व' आदि पदथी सूत्रमां "anivRttikaraNa'nuM स्वरूप कहेल छे. जेवा प्रकारना विशिष्टतर विशुद्ध अध्यवसायमां चडेलो जीव, अद्धा (उपशान्त अद्धा)मांथी संख्याता भाग गये छते, एक संख्यातमो, भाग बाकी रह्युं छते, मिथ्यात्वस्थितिना उदयक्षणथी उपर अंतर्मुहूर्त सुधी उल्लंघन करी, उपरनी स्थितिने दबावी अंतर्मुहूर्तकाळ परिणाम, ते मिथ्यात्वना प्रदेशथी वेदवायोग्य दळियाना अभावने करे छे ते विशिष्ट अध्यवसाय, ए "अनिवृत्तिकरण" कहेवाय छे. 0 आ अनिवृत्तिकरण वडे मिथ्यात्वमोहनीयकर्मनी बे स्थिति थाय छे, एम जाणवुं. 0 अनिवृत्तिकरणमां दाखल थयेला समानकाळवार्ता सघळा जीवोना एक अध्यवसाय स्थानथी निवृत्ति-व्यावृत्ति थती नथी, ते "अनिवृत्तिकर' कहेवाय छे. 0 आ करणमां जेओ प्रथम समयमां वर्तेला, वर्ते छे अने वर्तनारा थशे, ते त्रिकालवर्ती सर्व जीवोनुं एक अध्यवसाय स्थान छे. बीजा समयमां ते प्रमाणे ज आ करणमां अंतिम समय सुधी समजवुं. परंतु प्रथम समयवर्ती विशुद्धि स्थाननी अपेक्षाए उत्तरोत्तर समयमां अनंतगुणी विशुद्धिवाळु अध्यवसाय स्थान आ प्रमाणे ज अनिवृत्तिकरणना छेल्ला समय सुधी समजवुं. (अर्थात् विवलित कोईपण समयमां आ करणस्थ त्रणेय काळना जीवोनी परिणामविशुद्धि एकसरखी होय छे. 0 अनिवृत्तिकरणना अद्धाना संख्याता भागी गया पछी एक संख्यातमो भाग बाकी रह्युं मिथ्यात्वनुं अंतरकरण (गाबडुं पाडवुं) करे छे. अपूर्वकरणमां अने अंतरकरणमां स्थितिघात, रसघात अने गुणश्रेणि संक्रम थाय छे. प्रत्येक त्रण करण अंतर्मुहूर्तना काळना मानवाळा छे. त्रणेय करणोनो काळ पण अंतर्मुहूर्त प्रमाणवाळो ज छे, केम के-अंतर्मुहूर्तना असंख्यात भेदो छे. आ प्रमाणे टूंकाणमां त्रण करणोनुं निरूपण कर्युं छते ज अंतरकरण पण सारी रीते समजी शकाय छे, माटे तेना स्वरूपने कहे छे. "तादेश' इत्यादि वाक्य. अर्थात् तादश एटले अंतर्मुहूर्तकालमानवाळो, एवो अर्थ जाणवो. तेना निष्पादननो काळ पण अंतरकरण काळमां ज छे. ते पण अंतर्मुहूर्त प्रमाणवाळो छे. अर्थात् प्रथम स्थितिथी कांईक न्यून नवा स्थितिबंध अद्धा (काल)नी साथे तो सरखो छे. तथाहि ते आ प्रमाणे 0 अंतर्मुहूर्त प्रमाणवाळी प्रथम स्थिति अने अंतरकरण ए बंनेनो एकीसाथे आरंभ करे छे. अंतकरण रूप क्रियाना प्रथम समयथी ज मिथ्यात्वना अन्य स्थितिबंधनो प्रारंभ थाय छे अने ते स्थितिबंध तेमज आ अंतरकरणनी क्रिया एकीसाथे पूरी थाय छे. वळी अंतरकरणनी क्रियानी साथे गुणश्रेणि संबंधी Page #382 -------------------------------------------------------------------------- ________________ सूत्र - 23, सप्तम: सिरा: 345 संख्याता भागो अंतकरणना दळियानी साथे उमेरे छे. तेथी आ प्रमाणे उकेरतां अंतकरणनी स्थितिनी मध्यमांथी कर्मपरमाणु रूप दळियाने लई नीचे एटले प्रथम स्थितिमां अने उपर एटले बीजी स्थितिमां प्रक्षेपे छे. आ प्रमाणे समये समये त्यां सुधी प्रक्षेपे छे, के ज्यां सुधी अंतकरण संबंधी सघळाय ते दलिकनो अंतर्मुहूर्तमां क्षय थाय छे. अंतकरणथी नीचेनी स्थिति "प्रथम स्थिति अने उपरनी स्थिति "द्वितिय स्थिति कहेवाय छे. त्यां अंतर्मुहूर्तवाळी प्रथम स्थितिमां वर्ततो जीव, उदीरणा प्रयोगथी प्रथम स्थितिना दलिकोने खेंचीने उदय समयमां (उध्यावलिकामां) जे दाखल करे छे, ते "उदीरण' छे वळी जे बीजी स्थितिमां रहेला दलिकोने उदीरणा प्रयोगथी आकर्षाने उदय समयमां (उदयावलिकामां) फेंके छे, ते पण "उदीरणा" ज छे. आनुं बीजुं प्रसिद्ध नाम "आगाल छे. 0 उदय अने उदीरणा वडे प्रथम स्थितिनो अनुभव करतो त्यां सुधी जाय छे के मात्र बे आवलिका शेष (बाकी) रहे त्यारे आगालनो व्यवच्छेद थाय छे, फक्त उदीरणा प्रवर्ते छे. प्रथम स्थितिमां ज्यारे एक आवलिका बाकी रहे, त्यारे उदीरणानो व्यवच्छेद थाय छे. फक्त उदय वडे ज ते उदयावलिकामां रहेला दलिकोनो अनुभव करे छे. ते छेल्ली आवलिका व्यतित थई जतां मिथ्यात्वनो उदय पण बंध पडी जाय छे, केम के-आगळ वघइलिकोनो अभाव छे. 0 ते ज समये उपशान्त अद्धामां प्रवेश करे छे. त्यां दाखल थयेलाने (अंतरकरणना) प्रथम समयमां ज मोक्षना बीजभूत (अपूर्व आनंदजनक) औपथमिक सम्यकत्व पामे छे, एवुं तात्पर्य छे. 0 प्रथम स्थितिना अंतिम समयमां (मिथ्यात्वभावमां मिथ्याष्टिपणे रह्यो थको जीव) द्वितीय स्थितिमां रहेलां दलितोने अनुभाग (रस)ना भेद तारतम्यथी शुद्ध, अर्धशुद्ध अने (मिश्र) अशुद्ध रूपे त्रण प्रकारना करे छे. तेमां (1) शुद्ध दलिको ते सम्यक्त्वमोहनीयनो पुंज छे अने ते देशघाती रसथी युक्त होवाथी देशावाती छे. अर्थात् आ पुंजनो रस विशिष्ट श्रद्धान रूप देशने रोके छे, परंतु सामान्य श्रद्धानने ते रोकतो नथी. (2) अर्धशुद्ध दलिकोने मिश्रमोहनीय पुंज छे. (3) अशुद्ध दलिको ते मिथ्यात्वमोहनीयनो पुंज छे. (4) आ बंने पुंजो सर्वघाती छे, केम के-ते सर्वघाती रसथी युक्त छे. एटले के तेमां सर्वाशे श्रद्धाननो घात करनारो रस रहेलो छे. हवे श्रेणिगत औपथमिक सम्यकत्व कहेवाय छे. अथ श्रेणिगतं सम्यक्त्वमौपशमिकमुच्यते श्रेणितो मिथ्यात्वमोहनीयानन्तानुबन्धिचतुःकषायाद्युपशमनतः shrennijnyopshmsakhyatve मवति शरू श्रेणित इति । यदि चतुर्थपञ्चमषष्ठसप्तमान्यतमगुणस्थानेऽनन्तानुबन्धिनो दर्शनमोहस्य च सर्वोपशमनायामुपशमसम्यक्त्वयुक्त उपशमश्रेणिं जीवस्सम्पद्यते तस्य यदौपशमिकं सम्यक्त्वं तच्छ्रेणिजन्योपशमसम्यक्त्वमुच्यत इति भावः ॥ Page #383 -------------------------------------------------------------------------- ________________ 346 तत्त्वन्यायविभाकरे भावार्थ - श्रेणिथी मिथ्यात्वमोहनीय, अनंतानुबंधी चार कषाय आदिना उपशमथी श्रेणिजन्य उपशम सम्यकत्व थाय छे. विवेचन - जो चोथा, पांचमा, छठ्ठा के सातमा अर्थात् आ चारमांथी कोई एक गुणस्थानमां अनंत अनुबंधी अने दर्शनमोहनीयनी सर्व उपशमना होय छे, ते उपशम सम्यत्वयुक्त उपशमश्रेणिने जीव पामे छे. तेनुं जे औपथमिक सम्यकत्व, ते उपशमश्रेणिजन्य उपशम सम्यत्व कहेवाय छे, एम भाव जाणवो. शंका - आ बे प्रकारना उपशम सम्यकत्वने पामनारा बधाय शुं आरोहको ज होय के कांई विशेष छे? आवी शंकामां कहे छे के - ननु द्विविधमुपशमसम्यक्त्वं लभमानाः सर्वे किमारोहका एव स्युरुतास्ति कश्चिद्विशेष इत्याशङ्कायामाह उभयविधसम्यक्त्वात्पततः सास्वादनगुणस्थानं भवति । 14 / उभयविधेति । अस्ति विशेषः, कोऽसौ विशेष इत्याह पतत इति । न सर्वे आरोहका एव, किन्तु पतन्तीति भावः । ननु तर्हि किं तेषां गुणस्थानं भवतीत्यत्राह-सास्वादनेति । सास्वादनमपीति भावः, अत्र तु सास्वादनमुभयविधसम्यक्त्वात्पतत एव भवति नान्येषामिति सूचयितुं तथोक्तिरिति भाव्यम् । उपशमश्रेणितः प्रतिपतन् कश्चिदनन्तानुबन्ध्युदये सास्वादनगुणस्थानं लभते । गुणस्थानमिदं प्रतिपतत एव भवति न त्वारोहतः, मिथ्यात्वगुणस्थानन्तु प्रतिपततोऽपि, मिश्रादीनि च प्रतिपतत आरोहतश्च । एकादशं दशमादारोहत एव, ततोऽग्रे आरोहणाभावात् ततोऽधःपातनियमात् द्वादशादीनि सर्वाणि आरोहत एव, तेभ्यः प्रतिपाताभावात् । प्रथमादन्यानि गुणस्थानानि भव्यस्यैव । ननु सास्वादनादितरेषां गुणस्थानानामूर्ध्वमूर्ध्वमारोहरूपतया गुणस्थानत्वं युक्तं, मिथ्यात्वस्याप्यव्यक्तमिथ्यात्वतो व्यक्तमिथ्यात्वप्राप्त्याऽऽरोहणस्वरूपत्वेन तथात्वं सास्वादनस्य सम्यक्त्वात्प्रपातरूपस्य कथं गुणस्थानत्वमिति चेन्न मिथ्यात्वगुणस्थानापेक्षयाऽस्याऽऽरोहणरूपत्वात् अपार्धपुद्गलपरावर्तावशेषसंसाराणां भव्यानामेवैतद्गुणस्थानेऽधिकारात् । अत्रस्थो जीव एकोत्तरशतबन्धकः, मिर्ध्यात्वनरकत्रिकै केन्द्रियादिजातिचतुष्कस्थावरचतुष्काऽऽतपहुण्डसेवार्त्तनपुंसकवेदरूपषोडशप्रकृतिव्यवच्छेदात् । 1. आन्तमौहूर्तिक्यामुपशमाद्धायां जघन्यतस्समयशेषायामुत्कृष्टतः षडावलिकाशेषायां सत्यां कस्यचिन्महाबिभीषिकोत्थानकल्पोऽनन्तानुबन्थ्युदयो भवति, तदुदये चासौ सास्वादनसम्यग्दृष्टिगुणस्थाने वर्त्तते । मिथ्यात्वस्याद्याप्यप्राप्तत्वादव्यक्तमुपशमगुणस्य वेदनादस्य गुणस्थानस्य गुणस्थानत्वमिति भावः ॥ 2. एतासां मिथ्यात्वप्रत्ययत्वान्नाग्रिमेषु बन्धः, यत एताः प्रायो नारकैकेन्द्रियविकलेन्द्रिययोग्यत्वादत्यन्ताशुभत्वाच्च मिथ्यादृष्टिरेव बध्नातीति ॥ Page #384 -------------------------------------------------------------------------- ________________ सूत्र - 24, सनमः रि 347 तथा सूक्ष्मत्रिकाऽऽतपमिथ्यात्वोदयव्यवच्छेदानरकानुपूर्व्यनुदयाच्चैकादशोत्तरशतवेदयिता । तीर्थकृत्सत्ताऽसम्भवात् सप्तचत्वारिंशदधिकशतसत्ताकश्च भवति ॥ भावार्थ - बन्ने प्रकारना सम्यक्त्वथी पडनारने "सास्वादन गुणस्थान होय छे. विवेचन - हा ! विशेष che, to kayo विशेष छे ? ते कहे छे के- 'पडनारने' होय छे. अर्थातु बंने प्रकारना उपशम समकितने पामनारा सघळा आरोहक नथी ज होता परंतु पडनारा होय छे, एवो भाव समजवो. तो पछी तेओने कयुं गुणस्थानक होय छे? आना जवाबमां कहे छे के- "सास्वादन' इत्यादि पदो, अर्थात् बंने प्रकारना समकितथी पडनारने ज सास्वादन गुणस्थानक होय छे, बीजाओने नथी होतुं. आम सूचन करवा माटे तथा प्रकारनुं कथन छे, एम समजवुं. उपशमश्रेणीथी पडतो कोई एक आत्मा (अंतर्मुहूर्तमानवाळी उपशान्त अद्धा, जघन्यथी समय बाकी रहे छते, उत्कृष्टथी छ आवलिका बाकी छतां, कोई एकने महाबिभीषिका (भय)ना उत्थान सरखो अनंतानुबंधीनो उदय थाय छे. तेनो उदय थये छते आ जीव सास्वादन सम्यग्दष्टिगुणस्थानमां वर्ते छे. हजु सुधी मिथ्यात्वगुणस्थान प्राप्त नहि करेलुं होवाथी अने अव्यक्त उपशमगुणनुं वदन होवाथी आ गुणस्थाननुं गुणस्थानपणुं छे.) अनंतानुबंधीनो उदय थतां सास्वादन गुणस्थान मेळवे छे. आ गुणस्थान पडनारने ज होय छे, चडनारने नहि. मिथ्यात्वगुणस्थान तो पडनारने पण होय छे. मिश्र आदि गुणस्थानो पडनारने अने चडनारने होय छे. अगियारमुं गुणस्थान दशमांथी चडनारने होय छे. तेनाथी आगळ आरोहणनो (उपशमश्रेणीवाळाने) अभाव होवाथी अने त्यांथी अधःपतननो नियम होवाथी बारमा वगेरे सघळा गुणस्थानो चडनारने (क्षपकश्रेणीवाळाने) होय छे, केम के ते बारमा वगेरे गुणस्थानोथी पतननो अभाव छे. प्रथम गुणस्थानथी बीजा गुणस्थानो भव्य जीवने होय छे. शंका - सास्वादन सिवायना बीजा गुणस्थानोनुं उत्तरोत्तर आरोहणरूपपणुं होवाथी गुणस्थानपणुं व्याजबी छे. वळी मिथ्यात्वनुं अव्यक्त मिथ्यात्वमांथी व्यक्त मिथ्यात्वनी प्राप्तिनी अपेक्षाए आरोहण स्वरूपपणुं होई शुं गुणस्थानपणुं युक्त छे ? समाधान - मिथ्यात्वगुणस्थाननी अपेक्षाए आसास्वादननुं आरोहणरूपपणुं होई, अपाई पुद्गलपरावर्त रूप शेष संसारवाळा भव्योने ज आ गुणस्थानमां अधिकार होवाथी गुणस्थानपणुं युक्त छे. 0 आ सास्वादन गुणस्थानमां रहेलो जीव 101 अर्थात् 117मांथी 101 कर्मप्रकृतिओना बंधनो कर्ता छे. केम के-1-मिथ्यात्व, 4-नरकत्रिक, 8-एकेन्द्रिय आदि चार जातिओ, 12-स्थावरचतुष्क, 13आतप, 14-हुंड, 15-सेवार्ता अने 16-नपुंसकवेद रूप 16 प्रकृतिओनो विच्छेद छे. (A सोळ कर्मप्रकृतिओ मिथ्यात्वना निमित्ते बंधाती होई आगळना गुणस्थानोमां आ सोळनो बंध नथी, कारण केआ सोळने प्रायः नारक, एकेन्द्रिय अने विकलेन्द्रिय योग्य होवाथी अने अत्यंत अशुभ होवाथी मिथ्याष्टि ज बांधे che.) Page #385 -------------------------------------------------------------------------- ________________ 348 तत्त्वन्यायविभाकरे 0 तेमज 3-सूक्ष्मत्रिक, 4-आतप अने प-मिथ्यत्वना उदयनो व्यवच्छेदक होवाथी, 6-नरक आनुपूर्वीना उदयनो अभाव होवाथी 111 कर्मप्रकृतिओना उदयवाळो छे. 0 श्री तीर्थंकरनामकर्मनी सत्तानो असंभव होवाथी 147 कर्मप्रकृतिओनी सत्तावाळो होय छे. सभ्यमिथ्यार्दष्टि जेनुं बीजुं नाम छे, एवुं त्रीजुं मिश्रगुणस्थान तृतीयं मिश्रगुणस्थानं सम्यङ्मिथ्यादृष्टिगुणस्थानापराभिधं निरूपयति-- मिश्रमोहनीयकर्मोदयादन्तर्मुहूर्त्तस्थितिकोऽर्हदुदिततत्त्वेषु द्वेषाभावो मिश्रगुणस्थानम् । यथान्नापरिचितनारिकेलद्वीपनिवासिमनुजस्यान्ने । अत्र जीवो नायुर्बध्नाति न वा म्रियते । अपि तु सम्यक्त्वं मिथ्यात्वं वाऽवश्यं याति । 15 / मिश्रेति । मिश्रमोहनीयकर्मोदयाद्दर्शनमोहनीयप्रकृतिविशेषोदयात् जीवेऽन्तर्मुहूर्त्तकालं लब्धौपशमिकसम्यक्त्वेन मिथ्यात्वमोहनीयं कर्म शोधयित्वा कृतत्रिपुञ्जमध्येऽर्धविशुद्धपुञ्जोदयतोऽर्धविशुद्धं यत्समतया सम्यक्त्वं मिथ्यात्वञ्च भवेद्येन नार्हदुदिततत्त्वेषु कश्चन द्वेषो न वा प्रीतिस्तन्मिश्रगुणस्थानमित्यर्थः, मिश्रत्वञ्चाऽस्योभयभावयोरेकरूपत्वात्, जात्यन्तरमेतत् बडवाखरयोस्संयोगेन जातस्य जात्यन्तराश्वतरवत्, दधिगुडसंयोगेन रसविशेषवच्च । समतायां निदर्शनमाह-यथेति । तस्य ह्यन्ने न द्वेषो न वा प्रीतिस्तद्वदिदमिति भावः । गुणस्थानेऽत्र जीवः किं करोतीत्यत्राह - अत्रेति । अस्मिन् गुणस्थान इत्यर्थः । तत्र हेतुमाहापित्विति । अस्यान्तर्मुहूर्त्तस्थितिकत्वाद्भावान्तरगमनमावश्यकं तत्रैव चायुर्बन्धो मरणञ्चेति भावः एवं क्षीणमोहे सयोगिन्यपि न मरणसम्भवश्शेषाणि मरणयोग्यानि गुणस्थानानि, तत्रापि मिथ्यात्वसास्वादनाविरतसम्यग्दृष्टिरूपाणि गुणस्थानानि जीवेन सहोपयान्ति परभवं, नापराण्यष्टाविति बोध्यम् । अत्र मिथ्यात्ववत एव मिश्रगमनमिति सिद्धान्तमतम्, कार्मग्रन्थिकमते तु विहितविभागस्य सम्यक्त्ववतस्सम्यक्त्व प्रच्युतस्याष्टविंशतिसत्कर्मणो मिथ्यात्वनो वाऽर्धविशुद्धः पुञ्जो यदोदेति तदाऽर्धविशुद्धा भगवदर्हदुदिततत्त्वश्रद्धा जायत इत्यतस्सम्यक्त्वात्प्रच्युतस्यापि मिश्रगमनमिति ॥ एतद्गुणस्थानस्थो जीवश्चतुस्सप्ततेर्बन्धकः, तिर्यक्त्रकस्त्यानद्धित्रिकदुर्भगदुःस्वरानादेयानन्तानुबन्धिमध्याकृतिमध्यसंहननचतुष्कनीचैर्गोत्रोद्योता प्रशस्तविहायोगतिस्त्रीवेदव्यवच्छेदान्मनुष्यदेवायुषोबन्धाच्च । वेदयिता शतस्य, मिश्रोदयाद्देवमनुष्यतिर्यगानुपूर्व्यनुदयादनन्तानुबन्धिस्थावरैकेन्द्रियविकलत्रिकोदयव्यवच्छेदाच्च । सप्तचत्वा रिंशदुत्तरशतसत्ताकश्च भवति, तीर्थकृत्सत्ताभावात् ॥ Page #386 -------------------------------------------------------------------------- ________________ सूत्र - 25, सप्तम: शिर : 349 भावार्थ - मिश्रमोहनीयकर्मना उदयथी अंतर्मुहूर्तनी स्थितिवाळुं श्री जिनेश्वरकथित तत्त्वो प्रति द्वेषनो अभाव, ए " मिश्रगुणस्थान छे. जेम अन्नथी अपरिचित नाळियेर द्विपनिवासी मनुष्यनो अन्न प्रति लेषनो अभाव, आ गुणस्थानमां जीव आयुष्य बांधतो नथी के मरतो नथी, परंतु सम्यकत्वगुणस्थानमां के मिथ्यात्वगुणस्थानमां नियमा जाय छे. विवेचन - दर्शनमोहनीय प्रकृति विशेष रूप मिश्रमोहनीयकर्मना उदयथी जीवमां, अंतर्मुहूर्तकाळ पर्यत प्राप्त औपथमिक सम्यकत्व द्वारा मिथ्यात्वमोहनीयकर्मने शुद्ध करी रहेला त्रण पुंजोना मध्यमां अर्धविशुद्धक नामक पुंजना उदयथी अर्धविशुद्ध एटले जे समानताथी सम्यकत्व अने मिथ्यात्व थाय, ते अर्धविशुद्ध पुंज छे; जेथी श्री अरिहंत भगवंतकथित तत्त्वो प्रति कोई द्वेष नथी के प्रीति नथी, ते मिश्रगुणस्थान छे एवो अर्थ समजवो. 0 आ मिश्रगुणस्थानमां रहेलुं मिश्रपणे बंने (सम्यकत्व अने मिथ्यात्व) भावोनी एकरूपता छे. आ एक जात्यंतर (जुदी जाति) छे. जेम के-घोडी अने गधेडाना संयोगथी जन्मेल जुदी जाति रूप खच्चर अने दहीं अने गोळना संयोगथी विशिष्ट (जुदा-विचित्र) रस. समानताना विषयमां दष्टान्त-यथेत्ति' पदवाक्यथी कहे छे के- ते नाळियेर द्वीपनिवासीने जेम अन्न प्रति द्वेष नथी होतो के प्रीति पण होती नथी, तेम अहीं समजवुं. आ गुणस्थानमां जीव शुं kare che? to atreti पदथी कहे छे. आ गुणस्थानमां जीव आयुष्य (परभवनुं आयुष्य) बांधतो नथी के मरतो नथी. परंतु आ मिश्रगुणस्थाननी अंतर्मुहूर्तनी स्थिति होवाथी, मावांतर रूप गुणस्थानांतर आवश्यक थाय छे. अर्थात् गुणस्थानांतर रूप सम्यकत्व के मिथ्यात्वमां जीव जाय छे. त्यां ज आयुष्यनो बंध अने मरण थाय छे, एवो भाव समजवो. आ प्रमाणे क्षीण-मोहमां-सुयोगी गुणस्थानमां पण मरणनो संभव नथी. बाकीना गुणस्थानो मरणयोग्य छे. तेमां पण मिथ्यात्व-सास्वादन-अविरत सम्यग्दष्टि रूप गुणस्थानो जीवनी साथे परभवमां जाय छे. बीजा आठ जतां नथी, एम जाणवुं. अहीं मिथ्यात्ववाळानुं ज मिश्रमां गमन छे, एम सिद्धांतमत छे. कर्मग्रंथिकमतमां तो, विभाग करनार सम्यक्त्ववाळाने अथवा सम्यकत्वथी पडेला अने मोहनीयनी 28 कर्मप्रकृतिनी विद्यमानतावाळा मिथ्यात्वीने अर्धविशुद्ध पुंज ज्यारे उदयमां आवे छे, त्यारे अर्धविशुद्ध श्री अरिहंत भगवंतकथित तत्त्वनी श्रद्धा पेदा थाय छे, माटे सम्यत्वथी पडेलानुं पण मिश्रमां गमन छे. आ गुणस्थानमां रहेलो जीव, 74 कर्मप्रकृतिओनो बंधकर्ता छे, केम के-3 तिर्यंचत्रिक, 6स्यानद्वित्रिक, 7-दुर्भग, 8-दुःस्वर, 8-अनादेय, 13-अनंतानुबंधी, 17-मध्य आकृति चार, 21 मध्य संहनन चार, 22-नीच गोत्र, 23-उद्योत, 24 अशुभ विहायोगति, 25-स्त्रीवेदनो व्यवच्छेद छे तथा 26-मनुष्य आयुष्य अने 27-देव आयुष्यना बंधनो अभाव छे. 0 100 कर्मप्रकृतिओना उदयवाळो थाय छे, केम के-मिश्र मोहनीयना उदयनो प्रक्षेप छे-देव आनुपूर्वी, मनुष्यानुपूर्वी अने तिर्य आनुपूर्वीना उदयनो अभाव छे. 4-अनंतानुबंधी, प-स्थावर, 6एकेन्द्रिय अने 9-विकसेन्द्रियत्रिकना उदयनो व्यवच्छेद छे. भाव che Page #387 -------------------------------------------------------------------------- ________________ 350 तत्त्वन्यायविभाकरे 0 147 कर्मप्रकृतिओनी सत्तावाळो होय छे, केम के-तीर्थंकरनी सत्तानो अभाव छे. अथ चतुर्थं गुणस्थानमाह सम्यक्त्वे सत्यप्रत्याख्यानावरणकषायोदयेन सावद्ययोगात्सर्वथाऽविरमणमविरतसम्यग्दृष्टिगुणस्थानम् । उत्कृष्टतो मनुजभवाधिकषट्षष्टिसागरोपमस्थितिकमिदम् । सम्यक्त्वञ्च भव्यसंज्ञिपञ्चेन्द्रियाणां निसर्गादुपदेशाद्वा भवति । उत्कृष्टतोऽपार्थपुद्गलपरावर्त्तावशिष्टसंसाराणामेतद्भवेत् । जघन्यतस्तद्भवमुक्तिगामिनोऽपि । 16 / सम्यक्त्वे सतीति । यत्राप्रत्याख्यानकषायोदयाज्जीवः सावद्ययोगप्रत्याख्यानं सुन्दरमिति जानन्नपि न पालयति केवलं सम्यक्त्वमात्रमनुभवति तादृशमित्यर्थः । इदमुक्तं भवति यो हि पूर्वोदितौपशमिकसम्यग्दृष्टिः शुद्धदर्शनमोहपुञ्जोदयवर्ती वा क्षायोपशमिकसम्यग्दृष्टिः, क्षीणदर्शनसप्तको वा क्षायिकसम्यग्दृष्टिविरतिप्रत्ययं दुरन्तनरकादिदुःखफलकं कर्मबन्धं, सावद्ययोगविरतिञ्च परममुनिप्रणीतसिद्धिसौधाध्यारोहनिःश्रेणिकल्पां जानन्नपि न विरतिमभ्युपगच्छति न च तत्पालनाय यततेऽप्रत्याख्यानावरणोदयेन विघ्नितत्वात्, ते ह्यल्पमपि प्रत्याख्यानमावृण्वन्ति, स इहाविरतसम्यग्दृष्टिरुच्यत इति । मिथ्यात्वमोहनीयस्योदीर्णस्य क्षयादनुदीर्णस्योपशमाच्च निर्वृत्तं सम्यक्त्वं क्षायोपशमिकसम्यक्त्वमुच्यते, यदुदयामागतं मिथ्यात्वं तद् वेदितत्वात्क्षीणं यत्तु शेषं सत्तायामनुदयगतं वर्त्तते तदुपशान्तमुपशान्तं नाम विष्कम्भितोदयभावमपनीतमिथ्यात्वस्वभावञ्च शेषमिथ्यात्वं, अत्र च मिथ्यात्वमिश्र - पुञ्जावाश्रित्य विष्कम्भितोदयं शुद्धपुञ्जमाश्रित्यापनीतमिथ्यात्वस्वभावमिति बोध्यम् । यद्यप्यौपशमिकेऽपि उदीर्णमिथ्यात्वस्य क्षयोऽनुदीर्णस्य चोपशमोऽस्ति तथाप्यत्र क्षायोपशमिकसम्यक्त्वे मिथ्यात्वं प्रदेशोदयेन वेद्यते, तत्र तदपि नेति विशेषोऽवसेयः । अत्र शोधितमिथ्यात्वपुद्गला यथावस्थिततत्त्वरुच्यध्यवसायात्मकदृष्टेः सम्यक्त्वावारका न भवन्त्यतस्तेऽप्युपचारेण सम्यक्त्वमुच्यन्त इत्यपि बोध्यम् । अनन्तानुबन्धिकषायचतुष्कक्षयानन्तरं मिथ्यात्वमिश्रसम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीये सर्वथा क्षीणे सति क्षायिकं सम्यक्त्वं भवति ॥ अस्य गुणस्थानस्योत्कृष्टां स्थितिमाह - उत्कृष्टत इति मनुजभवेति । क्षायोपशमिकमाश्रित्येदम्, क्षायिकमाश्रित्य तु त्रयस्त्रिंशत्सागरोपमाणि साधिकानि । कश्चिदितः स्थानादुत्कृष्टस्थितिष्वनुत्तरविमानेषूत्पन्नः, तत्र चाऽविरतसम्यग्दृष्टित्वेन त्रयस्त्रिशत्सागरोपमाणि स्थितस्ततश्च्युत्वाऽत्राऽप्याऽऽयातो यावदद्यापि विरतिं न लभते तावात्तद्भावेनैव स्थित इति मनुष्यभवसम्बद्धकतिपयवर्षाधिकत्रयस्त्रिंशत्सागरोपमत्वं विज्ञेयम् । Page #388 -------------------------------------------------------------------------- ________________ सूत्र - 16, सप्तमः किरणः 351 कस्य कथं सम्यक्त्वमुपजायत इत्यत्राह-भव्येति । भव्यसंज्ञिपञ्चेन्द्रियप्राणिनो यथावद्भगवदुदितेषु जीवादिपदार्थेषु निसर्गादासादितसुनिर्मलत्वगुणरूपात्मस्वभावात्, उपदेशाद्वा सद्गुरूपदिष्टशास्त्रश्रवणाद्वा सम्यक्श्रद्धास्वरूपं सम्यक्त्वं समुन्मिषतीति भावः । दशविधमेतत् सम्यक्त्वमात्रस्य निसर्गोपदेशाज्ञासूत्रबीजाभिगमविस्तारक्रियासंक्षेपधर्मप्रयुक्तत्वात् । उपदेशादिकमन्तरेण क्षयक्षयोपशमादिना जीवाजीवादिपदार्थविषयिणी रुचिनिसर्गसम्यक्त्वम् । परोपदेशप्रयुक्तजीवादिपदार्थाभिरुचिरुपदेशसम्यक्त्वं, सर्वज्ञाज्ञयैव धर्मानुष्ठानविषया रुचिराज्ञासम्यक्त्वं, सूत्राध्ययनाभ्यासजन्यविशिष्टज्ञानतो जीवादिविषयिणी रूचिस्सूत्रसम्यक्त्वं, एकेन पदेनानेकपदार्थप्रतिसन्धानद्वारा प्रसरणशीला रुचिर्बीजसम्यक्त्वं, अर्थः सकलसूत्रविषयिणी रुचिरभिगमसम्यक्त्वं, सर्वप्रमाणनयजन्यसर्वद्रव्यभावविषया रुचिविस्तारसम्यक्त्वं, दर्शनज्ञानचारित्रतपोविनयाद्यनुष्ठानविषयिणी रुचिः क्रियासम्यक्त्वं, अनभिगृहीतकुदृष्टेः प्रवचनानिष्णातस्य निर्वाणपदमात्रविषयिणी रुचिः संक्षेपरुचिः, धर्मपदवाच्यविषयकरुचिर्धर्मसम्यक्त्वमिति ॥ कदा तद्भवतीत्यत्राह-उत्कृष्टत इति । सम्यग्दृष्टीनां सर्वेषां किञ्चिन्न्यूनापार्धपुद्गलपरावर्त्तमात्रमेव संसारस्यावशेषात्, सोऽपि तीर्थकरादिकृताशातनाबहुलानामेव, न तु सर्वेषामिति भावः । जघन्यत इति, तस्मिन्नेव भवे मुक्तिगामिनोऽपीत्यर्थः ॥ अत्रस्थो जीवस्सप्तसप्ततेर्बन्धकस्तीर्थकृदायुर्द्विकस्य च बन्धात् । चतुरुत्तरशतस्य वेदयिता मिश्रोदयव्यवच्छेदात् । आनुपूर्वीचतुष्कसम्यक्त्वोदयाच्च । अष्टत्रिंशदधिकशतसत्ताकश्च । उपशमकस्तु चतुर्थादेकादशं यावत्सर्वत्राष्टचत्वारिंशदधिकशतसत्ताकः क्षपकस्य तु सत्ता तद्गुणस्थाने दर्शयिष्यते ॥ चोथुं अविरत सम्यग्दष्टि गुणस्थानभावार्थ - सम्यकत्व होय छते अप्रत्याख्यान आवरण रूप कषायना उदयथी, सावघयोगथी अने सर्वथा अविरमण (अविरत सम्यग्दष्टि गुणस्थान) उत्कृष्टथी मनुष्यभवथी अधिक 66 सागरोपमां स्थितिवाळुं आ छे. सम्यकत्व, भव्य-संज्ञिपंचेन्द्रियोने निसर्गथी के उपदेशथी थाय छे. उत्कृष्टथी अपाई पुद्गलपरावर्त रूप संसार जेओने अवशिष्ट hoya che, teone A samyakatva थाय छे. जघन्यथी ते ज भवमां भोक्षे नारने 55 थाय छे. -- विवेचन - जे सम्यकत्वनी हाजरीमां अप्रत्याख्यान कषायना उदयथी जीव सावद्य व्यापारनुं प्रत्याख्यान सुंदर-सत्य छे, एम जाणतो होवा छतां पण पालन करी शकतो नथी. फक्त सम्यकत्व मात्रनो अनुभव करे छे तेवुं समकित होय छे. 1. बद्धतीर्थकृन्नामकर्मणोऽबद्धायुषः प्राप्तक्षायिकसम्यक्त्वस्यापेक्षयेदम् ॥ Page #389 -------------------------------------------------------------------------- ________________ 352 तत्त्वन्यायविभाकरे कहेवानो आशय एवो छे के-जे पूर्वकथित औपथमिक सम्यग्दष्टि अथवा शुद्ध थयेल दर्शनमोहना पुजना उदयमां वर्तमान क्षायोपेशिक सम्यग्दष्टि अथवा दर्शनसप्तकनो क्षय करनार, क्षायिक सम्यग्दष्टि अविरतिना निमित्तथी जन्य, दुरंत-नरक आदि दुःख रूप फळजनक कर्मबंधने अने परम मुनिप्रणीत मोक्षमहेलमां चडवामां निसरणी जेवी सावघयोग विरतिने जाणतो होवा छतां विरतिनो स्वीकार करी शकतो नथी. तेना पालन माटे प्रयत्न करी शकतो नथी, केम के-अप्रत्याख्यान रूप आवरणना उदय द्वारा विरति रोकायेल छे. ते अप्रत्याख्यान कषायो थोडा पण पच्चकखाणने आवरे छे, माटे ज ते अहीं "अविरत सम्यग्दष्टि' कहेवाय छे. 0 उदय पामेल मिथ्यात्वमोहनीयना क्षयथी अने नहि उदय पामेल मिथ्यात्वना उपशमथी बनेल सम्यकत्व "क्षायोपथमिक सम्यकत्व' कहेवाय छे. जे उदयमां आवेल मिथ्यात्व, ते वेदित होवाथी क्षीण छे, परंतु जे बाकी रहेल उदयमां नहि आवेल सत्तामां वर्ते छे, ते उपशान्त कहेवाय छे. उपशान्त एटले विखंभित (दबायेल)-उदयभाववाळुं अने अपनीत (दूर करेल) मिथ्यात्व स्वभाववाळुं शेष मिथ्यात्व "उपशान्त' कहेवाय छे. अहीं मिथ्यात्वपुंज अने मिश्रपुंजनी अपेक्षाए विष्फभित उदयभाववाळुं अने शुद्ध पुंजनी अपेक्षाए अपनीत मिथ्यात्वभाववाळुं शेष मिथ्यात्व कहेवाय छे, एम समजवुं. 0जो के औपशमिकमां पण उदय पामेल मिथ्यात्वनो क्षय अने नहि उदय पामेल मिथ्यात्वनो upazama che, to पण अहीं क्षायोपथमिक समकितमां मिथ्यात्व प्रदेश उदयथी वेदाय छे. त्यां औपशमिक समकितमां ते प्रदेशोदय पण नथी, आवो विशेष भेद समजवो. 0 अहीं क्षायोपथमिक समकितमां शुद्ध करेला मिथ्यात्वना पुद्गलो, यथार्थ तत्त्वरूचि रूप अध्यवसाय आत्मक सम्यकत्वने रोकनारा थता नथी, तेथी तेओ पण (शुद्ध पुंज रूप पुद्गलो पण) उपचारथी (व्यवहारथी) सम्यकत्व तरीके कहेवाय छे, एम समजवुं. 0 अनंतानुबंधी चार कषायोना क्षय बाद मिथ्यात्वपुंज, मिश्रपुंज अने सम्यकत्वपुंज रूप त्रण प्रकारवाळुं पण दर्शनमोहनीय सर्वथा क्षीण थये छते क्षायिक सम्यक्त थाय छे. 0 आ गुणस्थाननी उत्कृष्ट स्थितिनुं वर्णन-लायोपथमिक समकितनी अपेक्षाए उत्कृष्टथी मनुष्यभव अधिक 66 सागरोपम स्थितिवाळुं आ छे. 0 क्षायिक सम्यकत्वनी अपेक्षाए साधिक 33 सागरोपमप्रमाण स्थिति छे. ते आ प्रमाणे-कोई एक स्थानथी उत्कृष्ट स्थितिवाळा अनुत्तर विमानोमां उत्पन्न थयेलो अने त्यां अविरत सम्यग्दष्टिपणाए 33 सागरोपम सुधी रहेलो, त्यांथी अवीने अहीं पण आवेलो हजु पण जयां सुधि विरतिने पामेलो-पामतो नथी, त्यां सुधी ते भावथी ज रहेलो छे, एम भाव समजवो. [अहीं आठ वर्षनो मानवी लायोपथमिक पामी, दीक्षा ग्रहण करी, आठ वर्ष न्यून पूर्वकोटी वर्षो दीक्षा पाळी, क्षायोपथमिक सम्यक्त्व सहित विजय आदिमां उत्पन्न थाय; अने त्यां 33 (22) सागरोपमनी स्थितिवाळुं आयुष्य पूर्ण करी, फरीथी मनुष्य थई, पूर्वोक्त कथन प्रमाणे दीक्षा ग्रहण करे Page #390 -------------------------------------------------------------------------- ________________ सूत्र - 26, सनम: विर: 353 अने मरीने ते ज विमानमां उत्पन्न थाय; तेमज त्यां उत्कृष्ट आयुष्य भोगवी मनुष्य थाय अने जो दीक्षा le, to te ja भवमां ते मोक्षे जाय. आ प्रमाणे 66 सागरोपमकाळ उपरांत त्रण पूर्वकोटी विशेष जेटलो वखत क्षायोपथमिकनी स्थिति थाय.] (A गुणस्थाननी स्थिति साधिक 33 सागरोपम छे. देशनक्रोड पूर्व प्रमाण अधिक जाणवी, कारण केपूर्वभवे चारित्र पाळी, अनुत्तर विमाननुं आयुष्य बांधी, मृत्यु पामतां समकितगुणठाणुं पामी, अनुत्तरमां जई, 33 सागरोपमनुं आयुष्य पूर्ण करी, पुनः पूर्वक्रोड वर्षना आयुष्यवाळो मनुष्य थाय. ते चारित्र लईने उपरने गुणठाणे चडे तेटलो सर्व वखत एकलुं चोथुं गुणस्थान ज होय छे. ते पहेलां छठुं सातमुं यावत् अगियारमुं गुणस्थान हतुं अने ते पछी पण गुणस्थान परावर्तन पामे छे.) (क्षायिक समति, भवस्थ जीवनी अपेक्षाए उत्कृष्ट 33 सागरोपमथी कांईक अधिक अथवा अभवस्थ जीवनी अपेक्षाए अनंतकाळ.) मनुष्यभव संबंधी केटलाक वर्ष अधिक 33 सागरोपमपणुं जाणवुं. कोने केवी रीते सम्यकत्वनो संभव? भव्य-संज्ञिपंचेन्द्रिय प्राणीने भगवंतकथित यथार्थ जीव आदि पदार्थोमां स्वाभाविक प्राप्त करेल अत्यंत निर्मळतारूप आत्मस्वभावथी अथवा उपदेशथी-सुगुरुए उपदेशेल शास्त्रना श्रवणथी सम्यफ श्रद्धास्वरूप सम्यकत्व प्रगट थाय छे, एवो भाव छे. 0 आ सम्यक्त्व दश प्रकारवाळुं छे, केम के- निसर्ग, उपदेश, आशा, सूत्र, बीज, अभिगम, विस्तार, क्रिया, संक्षेप अने धर्मजन्य छे. (1) निसर्ग सम्यकत्व-उपदेश आदि सिवाय जातिस्मरण आदि जन्य क्षय क्षयोपशम आदि द्वारा श्री जिनकथित जीव-अजीव आदि विषयक रूचि 'निसर्ग सम्यकत्व.' (2) सर्वज्ञ के छघस्थ गुरुरूप परना उपदेशथी जन्य जीव आदि तत्त्वविषयक रूचि "उपदेश सम्यकत्व." (3) श्री सर्वज्ञ-जिनेश्वरनी आज्ञा-प्रवचन द्वारा ज धर्मानुष्ठानना विषयवाळी रूचि "आज्ञारूचि." (4) सूत्रना अध्ययनना अभ्यासथी जन्य विशिष्ट ज्ञान द्वारा जीव आदि विषयवाळी रूचि सम्यक्त्व." (5) एक पदनी रूचि-बोध थतां अनेक समस्त पदार्थ प्रति संधान द्वारा व्यापक थवाना स्वभाववाळी रूचि "बीजसम्यक्त्व." अर्थात् एक पदनी रूचि अनेक पदनी रूचिजनक बने छे. . (6) अभिगमरूचि-अर्थनी अपेक्षाए सकळ सूत्रना विषयवाळी रूचि "अभिगम सम्यकत्व." अर्थात् आगमोना अर्थज्ञान द्वारा थती आ रूचि छे. (7) विस्ताररूचि-सकल प्रमाण-नयज्ञान द्वारा अन्य सर्व द्रव्य-भाव(पर्याय)ना विषयवाळी रूचि विस्तार सम्यत्व." Page #391 -------------------------------------------------------------------------- ________________ 354 तत्त्वन्यायविभाकरे (8) दर्शन आचार-ज्ञानाचार, चारित्राचार, तप आचार, विनय आदि अनुष्ठानोना विषयवाळी रूचि "क्रिया सम्यक्त्व." (9) जेने परदर्शननो आग्रह के ज्ञान नथी अने जे जैन प्रवचनमां निष्णात नथी, एवा जीवनी निर्वाणपद मात्रना विषयवाळी रूचि "संक्षेप सम्यकत्व." (10) धर्मपदथी वाच्य-अर्थना विषयवाळी रूचि धर्म सम्यकत्व.' समकितनी उत्पतिनो काळ। सर्व सम्यग्दष्टिओने उत्कृष्टथी कांईक न्यून केवळ अपाई पुद्गलपरावर्त रूप संसार ज बाकी रहेल होवाथी, ते उत्कृष्ट अविशिष्ट काळ पण तीर्थकर आदिनी करेल घणी आशातनाथी भारेकर्मी जीवो माटे ज समजवो. बधा सम्यग्दष्टिओने माटे नहि, एवो भाव समजवो. 0 जघन्यथी ते ज भवमां मुक्तिगामीने पण सम्यकत्व थाय छे. 0 आ चोथा गुणस्थानमां रहेलो जीव तीर्थकर नामकर्म तथा देवायुष्य अने मनुष्य आयुष्य-e त्रण प्रकृति बांधतो होवाथी 77 कर्मप्रकृतिनो बंधक छे. 0मिश्रमोहनीयना उदयनो विच्छेद थवाथी अने चार आनुपूर्व तथा सम्यक्त्वमोहनीय-एम पांचनो उदय थवाथी 104 कर्मप्रकृतिना उदयवाळो होय छे. 0 (अहींथी उपशमक अने क्षपक-एवा बे जीवना भेद पडवाथी उपशमक जीवने तो चारथी अगियारमा गुणस्थान सुधी 148 प्रकृतिनी सत्ता होय छे अने क्षेपकने तो दरेक गुणस्थानमां जुदी जुदी सत्ता दर्शावाशे. अहीं 138नी सत्ता कही छे, ते त्रण आयुष्य अने अनंतानुबंधी चार, मिथ्यात्व, मिश्र, सम्यक्त्व रूप सप्तकना क्षेपकनी अपेक्षाए क्षय थयेला होवाथी 148-10=138 कर्मप्रकृतिनी सत्ता; अर्थात् जेणे श्री तीर्थंकर नामकर्म बाध्युं छे अने जेणे आयुष्य बाबुं नथी, एवा क्षायिक समकितवाळानी अपेक्षाए 138नी सत्ता छे, एम कहेवुं खोटुं नथी. सम्प्रति पञ्चमं गुणस्थानं दर्शयति प्रत्याख्यानकषायोदयात्सर्वसावद्यस्यैकदेशाद्विरतस्य जघन्यमध्यमोत्कृष्टान्यतमवद्विरतिधर्मावाप्तिर्देशविरतगुणस्थानम् । 17 / प्रत्याख्यानेति । सर्वसावद्येभ्यो विरतिमभिलषतोऽपि वैराग्योपचयवतो जीवस्य सर्वविरतिघातकप्रत्याख्यानावरणकषायोदयान्नोत्पद्यते सर्वविरतिसामर्थ्यम्, अपि तु जघन्यमध्यमोत्कृष्टास्वेकतमा देशविरतिरेव जायते यत्र तद्देशविरतगुणस्थानमित्यर्थः । विरताविरते ह्यष्टौ भङ्गाः, व्रतानि यो न जानाति नाभ्युपगच्छति न च पालनार्थं यतते, यथाऽविरतास्सर्वे । Page #392 -------------------------------------------------------------------------- ________________ सूत्र - 17, सप्तमः किरणः 355 यो न जानाति न चाभ्युपगच्छति परं तु पालयति यथाऽज्ञानतपस्वी । यो न जानाति, अभ्युपगच्छति न तु पालनार्थं यतते यथाऽज्ञपार्श्वस्थसाधुः । यो न जानाति, अभ्युपगच्छति पालयति च यथाऽगीतार्थः । यो जानाति, नाभ्युपगच्छति, न च पालनाय यतते यथा श्रेणिकादयः । यो जानाति नाभ्युपगच्छति पालयति यथा-अनुत्तरदेवः । यो जानाति स्वीकुरुते न च पालयति यथा संविग्नपाक्षिकः । यो जानाति स्वीकरोति पालयति च यथा व्रतीति । तत्र प्रथमादिसप्तभङ्गेषु व्रतपरिपालनेऽपि निष्फलत्वेनाविरत एव भवति, सम्यग्ज्ञानग्रहणपूर्वकपालन एव साफल्यात् । आद्यचतुर्पु हि सम्यग्ज्ञानाद्यभावः, ततस्त्रिषु सम्यग्ज्ञानसत्त्वेऽपि भवति । यावद् द्वादशव्रतमेकद्विव्यादिव्रतधारणात् । यत्र परमेष्ठिनमस्कारमात्रनियमधारणमाकुट्टीस्थूलहिंसादित्यागो मद्यमांसादित्यागश्च सा जघन्या देशविरतिः । यत्र धर्मयोग्यतागुणा गृहस्थोचितानि षट् कर्माणि द्वादशव्रतपालनं सदाचारश्च भवति सा मध्यमा । सचित्ताहारवर्जनं सदैकासनभोजनमनिन्द्यब्रह्मचर्यव्रतपालनं महाव्रताङ्गीकारस्पृहा च यत्र भवति सोत्कृष्टा देशविरतिरिति बोध्यम् ॥ सर्वसावद्यस्यैकदेशाद्विरतस्येति, अवद्यं पापं तेन सह वर्त्तत इति सावा, हिंसाचौर्यादिगर्हितं कर्म, सर्वेभ्यः सावधेभ्यो विरतः प्रमत्तसंयतादिरपीत्येक देशेनेत्युक्तम्, प्राणातिपाताद्यन्यतमो देशः, निरपराधविनाशनादिरूपतदेकदेशो वा ताभ्यां विरत एकद्व्याद्यणुव्रतधरः श्रावको द्वादशव्रतधारीति भावः, तानि च व्रतानि अणुव्रतानि पञ्च गुणव्रतानि त्रीणि चत्वारि च शिक्षाव्रतानि । तत्राणूनि लघूनि व्रतानि प्राणातिपातादिविरमणरूपाणीत्यणुव्रतानि महाव्रतापेक्षयैषामल्पविषयत्वात्सर्वविरतापेक्षयाऽल्पगुणिपुरुषानुष्ठानरूपत्वाद्वा महाव्रतनिरूपणोत्तरकालमेवैषां निरूपणीयत्वादनु पश्चाद्वर्ण्यमानानि यानि व्रतानि तान्यणुव्रतानि, महाव्रतप्रतिपत्त्यसमर्थायैतन्निरूपणस्यावश्यकत्वात् । तत्र हिंसा प्रमादप्रयुक्त प्राणव्यपरोपणरूपा स्थूलसूक्ष्मभेदेन द्वैविध्यमश्नुते, स्थूलत्वं यन्मिथ्यादृष्टीनामपि हिंसात्वेन प्रसिद्धं त्रसविषयकत्वाद्वा, सूक्ष्मत्वञ्च पृथिव्यादिविषयम्, तथैव मृषावादादावपि भाव्यम्, तेभ्यस्स्थूलेभ्यो विरतिः पञ्चाणुव्रतशब्दवाच्या । साऽपि व्रतभङ्गेन भाव्या बाहुल्यात्, सामान्येन विरताविरतभेदेन श्राद्धानां द्वैविध्येऽपि विशेषतो द्विविधत्रिविधादिभङ्गभेदेनाष्टविधास्ते तथाहि-द्विविधं कृतं कारितं चेति, त्रिविधं मनसा वाचा कायेन, यथा स्थूलहिंसादिकं स्वयं न करोम्यन्यैर्वा न कारयामि मनसा वाचा कायेनेत्यभिग्रहवान् प्रथमः, नास्त्यस्यानुमति निषेधः, अपत्यादिपरिग्रहस्य सद्भावात्तैहिंसादिकरणे तस्यानुमतिप्राप्तेः, यद्यनुमतिरप्यस्य स्यात्स्यादविशेषः प्रव्रजिताप्रव्रजितयोस्तद्विषये । द्विविधं द्विविधेनेति द्वितीयो भङ्गः, Page #393 -------------------------------------------------------------------------- ________________ 356 तत्त्वन्यायविभाकरे अस्योत्तरभङ्गास्त्रयः, तत्र द्विविधं स्थूलहिंसादिकं न करोति न कारयति द्विविधेन मनसा वचसेत्येकः, मनसा कायेनेत्यपरः, वाचा कायेनेत्यन्यः, तत्राद्ये मनसाऽभिसन्धिरहित एव हिंसादिकं वाचाऽब्रुवन्नेवासंज्ञिवत्कायेन दुश्चेष्टितादीनि करोति, द्वितीये मनःकायाभ्यामभिसन्धिदुश्चेष्टितादि परिहरन्नेवानाभोगाद्वा वाचैव हन्मि घातयामि चेति ब्रूते । तृतीये च मनसैवाभिसन्धिकृत्य करोति कारयति च । अत्र सर्वत्र त्रिभिरनुमतिरस्त्येव । द्विविधमेकेनेति तृतीयः, atra'pyuttarabhaGgAstrayaH, द्विविधं करणं कारणञ्चैकविधेन मनसा वा वचसा वा कायेन वेति । एकविधं त्रिविधेनेति चतुर्थः, अत्र चोत्तरौ द्वौ भङ्गौ, तत्रैकविधं करणं वा कारणं वा मनसा वाचा कायेन चेति । एकविधं द्विविधेनेति पञ्चमः, उत्तरभङ्गाश्च षट् एकविधं करणं वा कारणं वा मनोवाग्भ्यां वा मनःकायाभ्यां वा वचःकायाभ्यां वेति । एकविधमेकविधेनेति षष्ठः, अवान्तरभङ्गाष्षट्, एकविधं करणं वा कारणं वा एकविधेन मनसा वा वाचा वा कायेन वेति, इत्येवं मूलभङ्गाः षट् । उत्तरगुणान् गुणव्रतशिक्षाव्रतरूपानाश्रित्य सामान्येनैक एव भेदो विवक्षित इति सप्तमोऽविरतश्चाष्टम इति । तत्र स्थूलानां निरपराधानां निरपेक्षं सङ्कल्पपूर्वकं प्राणिनां प्राणव्यपरोपणरूपां हिंसां प्रत्याख्यातीतीदं प्रथममणुव्रतम्, श्राद्धानां सूक्ष्मपृथिव्यादिप्राणिवधान्निवृत्त्यभावेन स्थूलानामित्युक्तम्, कृष्याद्यारम्भजन्यद्वीन्द्रियादिजीवप्राणव्यपरोपणस्य शरीरकुटुम्बनिर्वाहान्यथानुपपत्त्या सम्भवेन सङ्कल्पपूर्वकमित्युक्तम् । सापराधे गुरुलाघवचिन्तनपूर्वकतत्प्रवृत्तिनिवृत्तिसम्भवेनानियमात् निरपराधिनामित्युक्तम्, निरपराधेऽपि वाह्यमानमहिषवृषहयादौ पाठादिप्रमत्तपुत्रादौ च वधबन्धादिकरणानिरपेक्षमित्युक्तम् । इत्यहिंसाणुव्रतं प्रथमम् । निखिलद्विपदचतुष्पदापदद्रव्यविषयकालीकानि रक्षणाद्यर्थमन्यन्यस्तस्यापलापवचनं देयादेयविषयकमुत्कोचमत्सरादिप्रयुक्तं प्रमाणपूर्वकं वचनञ्च क्लिष्टाशयोद्भूतत्वात्स्थूलासत्यरूपं तस्माद्विरमणं द्वितीयमणुव्रतम्, यथा कन्यालीकं द्विपाद्विषयकं, वस्तुतोऽतथाभूतां द्वेषादिना विषकन्येयं दुश्शीलेयमविषकन्येयं सुशीलेयमित्यादिरूपेण कथनमेकविधमलीकं, गवालीकं चतुष्पाद्विषयमत्राप्यतथाभूतां गां बहुक्षीरेयमल्पक्षीरेयमित्यादिरूपेण वर्णनं द्वितीयमलीकं, भूम्यलीकमपदद्रव्यविषयं, इहापि परकीयां भूमिमात्मीयामिति स्वीयां परकीयामिति ऊषरं क्षेत्रमनूषरमनूषरञ्चोषरमिति वदतस्तादृग्वचनं तृतीयमलीकं, न्यासनिह्नवो रक्षणायान्यसमर्पितानां सुवर्णादीनामपलापवचनरूपं चतुर्थम्, अपदद्रव्यविषयकालीकेऽस्यान्तर्भावसम्भवेऽपि न्यासनिह्नवस्य महापापत्वात्पृथगुक्तिः, अदत्तादानेऽस्याऽन्तर्भावसम्भवेऽपि क्रियाप्राधान्यात्तस्मादस्य वचनप्राधान्येनात्रोक्तिः । कूटसाक्ष्यं लभ्यदेयविषये प्रमाणीकृतस्योत्को Page #394 -------------------------------------------------------------------------- ________________ सूत्र - 17, सप्तमः किरणः चमत्सरादिनाऽहमत्र साक्षीत्येवं कूटं वदतस्तादृशं वचनं पञ्चमम्, अस्य इतरपापसमर्थनरूपत्वेन पूर्वालीकेभ्यः पार्थक्येनोपन्यासः । मृषावादो हि क्रोधमानमायालोभरागद्वेषहास्यभयक्रीडाव्रीडारत्यरतिदाक्षिण्यमौखर्यविषादादिभिः सम्भवति, सत्यमपि पीडाहेतुश्चेन्मृषावाद एव, सद्द्भ्यो हितं सत्यमिति व्युत्पत्त्यर्थाभावात् । स च मृषावादः स्थूलसूक्ष्मभेदेन द्विविधः, स्थूलश्श्राद्धस्य परिहार्य एव, स पञ्चविध उपर्युक्त एव, सूक्ष्ममृषावादे तु यतना । असत्यभेदा भूतनिह्रवादयः । एतद्व्रतफलन्तु विश्वासयशस्स्वार्थसिद्धिप्रियाऽऽदेयाऽमोघवचनतादीति द्वितीयमणुव्रतम् ॥ चौर्यव्यवहारनिमित्तस्य अदत्तस्य परद्रव्यस्य ग्रहणान्निवृत्तिस्तृतीयमणुव्रतम् । अदत्तता च स्वामिजीवतीर्थकरगुरुभिर्भाव्या । यथा यद्वस्तु तत्स्वामिनाऽवितीर्णं तत्स्वाम्यदत्तं, यच्च स्वकीयस्यापि सचित्तफलादेर्विदारणं तत्फलजीवेन निजप्राणानर्पणाज्जीवादत्तं, संयतानामाधाकर्मादि श्रावकाणाञ्च प्रासुकमनन्तकायभक्ष्यादिकं तीर्थकराननुज्ञातत्वात्तीर्थकरादत्तं, सर्वदोषमुक्तमपि यद्गुरूननभिमंत्र्य भुज्यते तद्दुर्वदत्तमुच्यते । अत्र स्वाम्यदत्तेनाधिकारः, तच्च द्विविधं स्थूलसूक्ष्मभेदात्, अत्यन्तस्थूलविषयं कनकादिकं क्षेत्रखलादावल्पमपि फलादिकं वा दुष्टाध्यवसायपूर्वकं ग्रहणं स्तैन्यव्यवहारकारणत्वात्स्थूलं तद्भिन्नञ्च सूक्ष्मं स्वाम्यननुज्ञया तृणकाष्ठादिग्रहणरूपम् । तत्र श्राद्धस्य सूक्ष्मे यतना स्थूलात्तु निवृत्तिः । फलञ्चास्य व्रतस्य सर्वजनविश्वाससाधुवादसमृद्धिवृद्धिस्थैर्यैश्वर्यस्वर्गादिकमिति तृतीयमणुव्रतम् ॥ स्वकीयकलत्रमात्रसन्तोषः स्वीयान्ययोषित्परित्यागो वा श्राद्धानां चतुर्थं मैथुनाणुव्रतम् । अन्ययोषित्पदेन स्वान्यमनुष्याणां देवानां तिरश्चाञ्च योषितः परिग्रहः, अपरिगृहीता देव्यस्तिरश्च्यश्च कश्चिद्यद्यपि सङ्ग्रहीतुः परिणेतुश्चाभावेन वेश्याकल्पा एव भवन्ति, तथापि परजातीयभोग्यत्वात्परदारा ता इति वर्जनीयाः । मैथुनं हि सूक्ष्मस्थूलभेदभिन्नं, कामोदयेनेन्द्रियाणामीषद्विकारस्सूक्ष्मम् । योगैरौदारिकादिस्त्रीणां सम्भोगस्स्थूलम्, यद्वा ब्रह्मचर्यं द्विधा सर्वतो देशतश्च तत्र योगत्रयेण निखिलयोषितां सर्वथा सङ्गत्यागः सर्वतो ब्रह्मचर्यं द्विधा सर्वतो देशतश्च तत्र योगत्रयेण निखिलयोषितां सर्वथा सङ्गत्यागः सर्वतो ब्रह्मचर्यं तदितरत्तु देशत: / तत्र सर्वतोऽशक्तौ देशतः, तच्च स्वदारसन्तोषरूपं वा परदारवर्जनरूपं वा । गृहिणस्स्वदार संतोषे ब्रह्मचारिकल्पत्वमेव परदारगमने च वधबन्धादयो दोषाः स्फुटा एवेति चतुर्थमणुव्रतम् । नवविधपरिग्रहेच्छायास्सर्वतस्त्यागासमर्थेन श्रावकेणेयत्ताकरणं पञ्चममणुव्रतम् तत्र धनधान्यक्षेत्र - वास्तुरूप्यसुवर्णकुप्यद्विपदचतुष्पदरूपा नव परिग्रहाः । परिग्रहविरतिर्द्विधा सर्वदेशभेदात् । मूर्च्छायास्सर्वथा सर्वभावेषु त्यागस्सर्वतः, तदितरो देशतः, तत्र सर्वतस्तत्प्रतिपत्तेश्श्रावकस्य 357 Page #395 -------------------------------------------------------------------------- ________________ 358 तत्त्वन्यायविभाकरे सामर्थ्याभावे देशत इच्छाप्रसरनिरोधः कार्यः । इच्छाप्रसरो हि संसारिणां स्वाभाविकोऽतस्तदियत्ताकरणं महते गुणाय भवति, यथा यथा ह्यल्पो लोभः परिग्रहारम्भश्च तथा तथा सुखं प्रवर्धते धर्मस्य च संसिद्धिर्भवति । एतव्रतस्य सन्तोषसौख्यलक्ष्मीस्थैर्यजनप्रशंसादिफलमिह परत्र च नरामरसमृद्धिसिद्ध्यादीति पञ्चममणुव्रतम् । एतेषामणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतानि त्रीणि भवन्ति । दिग्व्रतं भोगोपभोगव्रतमनर्थदण्डविरमणञ्चेति । नानाविधा दिशश्शास्त्रेऽभिहिताः, तत्र सूर्योपलक्षिता या सा पूर्वा तदनुक्रमेण दक्षिणादिका भाव्याः, तत्र दिक्सम्बन्धिव्रतं दिग्व्रतं, एतावत्सु पूर्वादिदिग्विदिग्भागेषु गमनादि मयाऽनुष्ठेयं न परत इत्येवम्भूतं दिग्व्रतम् । गुणव्रतप्रतिपत्तिमन्तरेणाणुव्रतानां तथाविधविशुद्धिविरहेणेदं गुणव्रतमुच्यते, अनेन चावगृहीतक्षेत्राद्बहिः स्थावरजङ्गमाभयदानलोभाम्भोधिनियंत्रणादिर्महालाभो भवति । गृहस्थो ह्यारम्भपरिग्रहपरत्वाद्यत्र यत्र याति भुङ्क्ते शेते व्यापारं वा कुरुते तत्र तत्र तप्तायोगोलकवज्जीवोपम करोतीति तस्यैव हिंसादिपापस्थाननिवर्त्तकमेतत्, न साधूनाम्, समितिगुप्त्यादिप्रधानव्रतशालित्वात्तेषामिति प्रथमं गुणव्रतम् । भोगोपभोगमानव्रतं द्वितीय, तत्र भोगस्सकृदेव भोगयोग्यो यथाऽन्नमाल्यताम्बूलादि, पुनः पुनर्भोगयोग्य उपभोगो यथा वनितावस्त्रालङ्कारगृहशयनादि, तत्र यथाशक्ति परिमाणकरणं भोगोपभोगमानव्रतम्, तत्र श्रावकेण निसर्गतो निरवद्याहारभोजिना भवितव्यम्, तस्मिन्नसति सचित्तपरिहारः कर्त्तव्यः, tatrApyasAmarthya'tIva सावद्यान्मद्यामिषानन्तकायादीन् विहाय प्रत्येकमिश्रसचित्तादीनां परिमाणन्तु कर्त्तव्यमेव, तथा विना महोत्सवादिकारणविशेषेणातीव चेतोविकारासक्तिजनापवादादिनिमित्तात्युद्भटवेषवाहनालङ्कारादिकमपि श्रावको वर्जयेत्, एवमतिमालिन्यातिस्थूलहूस्वसच्छिद्रवस्त्रादिपरिधानेऽपि कुचेलत्वकार्पण्यादिलोकापवादहास्यप्रसङ्गेन निजसम्पत्तिवयोवासस्थानकुलादियोग्यं वेषमारचयेत् । उचितवेषादौ च प्रमाणनियमनमनुष्ठेयम् । एवं दन्तकाष्ठाभ्यङ्गतैलोद्वर्त्तनमज्जनवस्त्रविलेपनाभरणपुष्पफलधूपासनशयनभवनादेस्तथौदनसूपस्नेहशाकपेयाखण्डखाद्याद्यशनपानखादिमस्वादिमादेस्त्यक्तुमशक्यस्य व्यक्त्या प्रमाणं कार्यं शेषञ्च त्याज्यम्, इत्येवं भोजनमाश्रित्योक्तम् । कर्मतोऽपि श्रावकेण मुख्यतो निरवद्यकर्मप्रवृत्तिमता भवितव्यम् । तदशक्तावप्यत्यन्तसावधविवेकिजननिन्धक्रयविक्रयादिकर्म वर्जनीयं, शेषकर्मणामपि प्रमाणं करणीयम् । इत्थञ्चेदं व्रतं भोक्तुं योग्येषु परिमाणकरणेन इतरेषु तु वर्जनेन भवतीति द्वितीयं गुणव्रतम् । अनर्थदण्डविरमणं तृतीयं, अर्थः प्रयोजनं गृहस्थस्य क्षेत्रवास्तुधनधान्यं शरीरपालनादिविषयं तदर्थमारंभो भूतोपमर्दोऽर्थदण्डः, दण्डो निग्रहो यातना विनाश इति Page #396 -------------------------------------------------------------------------- ________________ 359 सूत्र - 17, सप्तमः किरणः पर्यायाः । अर्थेन प्रयोजनेन दण्डोऽर्थदण्डः, स चैवम्भूत उपमर्दनलक्षणो दण्डः क्षेत्रादि प्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, स्वस्वीयस्वजनादिनिमित्तं हि विधीयमानो भूतोपमर्दस्सप्रयोजनत्वादर्थदण्डो भवति, तद्विपरीतोऽनर्थदण्डः, तद्भेदास्तु चत्वारोऽपध्यानपापकर्मोपदेशहिंसकार्पणप्रमादाचरणभेदात् । तत्राप्रशस्तं यदातरौद्रभेदभिन्नं स्थिराध्यवसानरूपं ध्यानं तदपध्यानं, एतत्परिमाणञ्चान्तर्मुहूर्तम् । पापप्रधानं तद्धेतुभूतं वा कर्म पापकर्म, यथा कृष्यादिकम्, तस्योपदेशस्तत्प्रवर्तनवाक्यं पापकर्मोपदेशः, यथा क्षेत्रं कृष, वृषवृन्दं षण्डय, हयान् दमय, क्रथन शत्रून्, यंत्रं वाहय, शस्त्रं सज्जय, इत्यादिरूपा उपदेशाः । तथा समापतितो वर्षाकालो दीयतां वल्लरेष्वग्निः, सज्जीक्रियतां हलफलकादि, अतिक्रामति वापकालो भृताः केदारा गाह्यन्तां सार्धदिनत्रयमध्ये, उप्यन्ताञ्च व्रीहयः, जातावस्था कन्यका विवाह्यतां शीघ्रं, प्रत्यासीदन्ति प्रवहणपूरणदिवसाः प्रगुणीक्रियन्तां प्रवहणानीत्यादि सर्वोऽपि पापोपदेश उत्सर्गतश्श्रावकेण त्याज्यः, अपवादतस्तु दाक्षिण्यादिविषये यतना कार्या । तथा हिं सकानामायुधानलविषादीनामर्पणं दानं हिंसकार्पणं, एवम्भूताः पदार्था उत्सर्गतो न देया अपवादतस्तु यतना विधेया । तथा प्रमादेन प्रमादस्य वाऽऽचरणं प्रमादाचरणम्, प्रमादाश्च मद्यविषयकषायनिद्राविकथारूपाः पञ्चविधास्तदाचरणमपि वर्ण्यमेव । एवमेव घृतादिपात्राणामनाच्छादनं सत्यपि जन्तुरहिते स्थाने सचित्तस्योपरि स्थितिकरणं गमनं वस्त्रादिनिक्षेपणं वा, पनककुन्थ्वाद्याक्रान्तभुव्यश्रवणादेः परित्यजनं, अयतनया कपाटार्गलादानादि, वृथा पत्रपुष्पादित्रोटनमृत्खटीवणिकादिमर्दनवयुद्दीपनगवादिघातदानशस्त्रव्यापारणनिष्ठुरमर्मभाषणहास्यनिन्दाकरणादि, रात्रौ दिवाप्ययतनया वा स्नानकेशग्रथनरन्धनखण्डनदलनभूखननमृदादिमर्दनलेपनवस्त्रधापनजलगालनादि च प्रमादाचरणम्, श्लेष्मादीनां व्युत्सर्गे स्थगनाद्ययतनापि प्रमादाचरणम्, मुहूर्तानन्तरं तत्र संमूच्छिममनुष्यसंमूर्च्छनतद्विराधनादिमहादोषसम्भवात्, एवमधिकरणभूतस्य शस्त्रादेः मलमूत्रादेश्चाऽव्युत्सर्जनमपि । स्वकार्ये कृतेऽपि ज्वलदिन्धनप्रदीपादेरविध्यापनमपि तथा, अग्निविध्यापनापेक्षया तदुद्दीपने बहुजीवविराधनायाः प्रतिपादनात् । अपिहितप्रदीपचुल्हकादिधारणचुल्लकोपरि चन्द्रोदयाप्रदानाद्यपि तथा, अशोधितेन्धनधान्यजलादिव्यापारणमपि तथा । एवमेष चतुर्विधोऽप्यनर्थदण्डोऽनर्थहेतुर्निरर्थकश्च, तथा ह्यपध्यानेन नास्ति काचिदिष्टसिद्धिः प्रत्युत चित्तोद्वेगवपुःक्षीणता शून्यताघोरदुष्कर्मबन्धदुर्गत्याद्यनर्थ एव, अतोऽशक्यपरिहारं जात्वपध्यानं क्षणमात्रं स्यात्तदाऽपि सद्य एव परिहार्य मनोनिग्रह यतनया, पापोपदेशहिंस्रप्रदाने च स्वजनादावन्यथा निर्वाहादर्शनाद्दुःशक्यपरिहारे, Page #397 -------------------------------------------------------------------------- ________________ 360 तत्त्वन्यायविभाकरे अन्येषु तु पापाद्यनर्थफले एव । प्रमादाचरितेऽपि मुधैवायतनादिनिमित्तो हिंसादिदोषः, यतनां विना च प्रवृत्तौ सर्वानर्थदण्ड एव, अतस्सदयतया सर्वव्यापारेषु सर्वशक्त्या श्रावकेण यतनायां यतनीयमिति तृतीयं गुणव्रतम् ॥ शिक्षापदव्रतं, शिक्षणं शिक्षा, अभ्यासस्तस्यै तस्या वा पदानि शिक्षापदानि तान्येव व्रतानि शिक्षापदव्रतानि, एतेषां नित्याभ्यसनीयत्वेन गुणव्रतानामपि शिक्षाव्रतेष्वन्तर्भावस्सम्भवति तथापि गुणव्रतानां प्रायो यावज्जीवकत्वात् स्वल्पकालिकत्वाच्च शिक्षापदव्रतानां भेदः, एतानि चतुर्विधानि, सामायिकं देशावकाशिकं पोषधोपवासोऽतिथिसंविभागश्चेति, आद्ये द्वे प्रतिदिवसानुष्ठेये पुनः पुनरुच्चारणीये, अपरौ द्वौ प्रतिनियतदिवसानुष्ठेयौ । तत्र सामायिकं, समो रागद्वेषवियुक्तो यस्सर्वभूतान्यात्मवत्पश्यति तस्य प्रतिक्षणमपूर्वापूर्वकर्मनिर्जराहेतुभूताया विशुद्धेरायो लाभस्समायः स एव सामायिकम्, वाचिककायिकसावद्यकर्ममुक्तस्यातरौद्रध्यानरहितस्य च प्राणिनो घटीद्वयकालं यावत्समत्वं सामायिकं, मनोवाकायचेष्टापरिहारमन्तरेण तदसम्भवाद्विशेषणद्वयम् । समयस्य रागद्वेषविमुक्तस्य सत आयो ज्ञानादीनां लाभः प्रशमसुखरूपः, समानां वा मोक्षसाधनं प्रति सदृशसमर्थानां सम्यग्दर्शनज्ञानचारित्राणामायो लाभस्समायः, समाय एव सामायिकं, विनयादेराकृतिगणत्वात् ठक् प्रत्ययः । समायः प्रयोजनमस्येति वा सामायिकम् । सामायिकस्थश्श्रावकोऽपि यतितुल्यो भवत्यत एव तदानीं देवपूजादौ नाधिकारः, सामायिके सति भावस्तवस्य प्राप्तत्वेन तदर्थं द्रव्यस्तवस्यानावश्यकत्वात् । सामायिकविधिस्तु तत्तद्ग्रन्थेभ्यो ज्ञातव्यः । व्रतमिदं बहुनिर्जराफलकत्वेन प्रत्यहं श्रावकेणानुष्ठेयम् । इति प्रथमं शिक्षापदव्रतम् । देशावकाशिकं, दिग्व्रतगृहीतस्य दिक्परिमाणस्य यावज्जीवं संवत्सरं चतुर्मासी वा यावत् दशदिक्षु योजनशताद्यवधिकसंकल्पितगमनादेः मुहूर्तप्रहरदिनाहोरात्रादिं यावत् संकोचनं गृहशय्यास्थानादेः परतो निषेधनरूपम् । देशे दिग्व्रतगृहीतपरिमाणस्य विभागेऽवकाशोऽवस्थानं देशावकाशः, सोऽत्रास्तीति देशावकाशिकम् । सर्वव्रतानां संक्षेपकरणावश्यकत्वेन तत्तव्रतसंक्षेपकरणस्य भिन्नभिन्नव्रतत्वे द्वादशसंख्याविरोधेन च व्रतमिदं अणुव्रतादिसंक्षेपकरणरूपमपीति सर्वव्रतसंक्षेपकरणरूपमिति भाव्यम् । तथैवैतदतिचारोऽपि तत्तदनुसार्यतिचाराणामुपलक्षको ज्ञेयः । यद्वा प्राणातिपातादिव्रतान्तरसंक्षेपकरणेषु वधबन्धादय एवातिचाराः, दिग्व्रतसंक्षेपकरणे तु क्षेत्रस्य संक्षिप्तत्वात् प्रेष्यप्रयोगादयोऽतिचाराः, भिन्नातिचारसम्भवाच्च दिग्वतसंक्षेपकरणस्यैव साक्षाद्देशावकाशित्वमुक्तमिति द्वितीयं शिक्षापदव्रतम् ॥ पोषधव्रतं, अष्टमी चतुर्दशीपूर्णिमाऽमावास्यालक्षणपर्वतिथिषु आहारशरीरसत्काराब्रह्मसावद्यकर्मणां त्यागः पोषधव्रतम्, Page #398 -------------------------------------------------------------------------- ________________ सूत्र - 17, सप्तमः किरणः 361 पोषधोपवासस्य चतुर्विधत्वात्, तत्र धर्मस्य पोषं पुष्टिं धत्त इति पोषधः, स एव व्रतं पोषधव्रतं पोषधोपवास इत्युच्यते, प्रोक्तपर्वदिवसानुष्ठेयो व्रतविशेषः पोषधस्तेनोपवसनमवस्थानं पोषधोपवासः, अथवा पोषधोऽष्टम्यादिपर्वदिवसः, उपावृत्तदोषस्य सतो गुणैराहारपरिहारादिरूपैः उप-सह वास उपवास: पोषधेषूपवासः पोषधोपवासः । व्युत्पत्तिमात्रमिदम्, प्रवृत्तिस्तु पोषधोपवासशब्दस्योपर्युक्ताहारादिचतुष्कवर्जनेषु । तथा च पोषधोपवास आहारशरीरसत्काराब्रह्माव्यापाररूपविषयभेदाच्चतुर्धा, पोषधशब्दोऽपि तत्र प्रयुज्यते, तत्रापि प्रत्येक देशसर्वभेदादष्टधा भवति, तत्राऽऽहारपोषधो देशतो विवक्षितविकृतेरविकृतेराचाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति, सर्वतस्तु चतुर्विधस्याप्याहारस्याऽहोरात्रं यावत्प्रत्याख्यानम्, शरीरसत्कारपोषधो देशतश्शरीरसत्कारस्यैकतरस्याऽकरणम्, सर्वतस्तु सर्वस्यापि तस्याऽकरणम्, अब्रह्मत्यागरूपब्रह्मचर्यपोषधोऽपि देशतो दिवैव रात्रावेव सकृदेव द्विरेव वा स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणम्, सर्वतस्त्वहोरात्रं यावद् ब्रह्मचर्यपालनम् । अव्यापारपोषधस्तु देशतो एकतरस्य कस्यापि कुव्यापारस्याऽकरणम्, सर्वतस्तु सर्वेषां कृषिसेवावाणिज्यपाशुपाल्यगृहकर्मादीनामकरणम् । तत्र देशतः कुव्यापारनिषेधे सामायिकं तु करोति न वा, सर्वतः कुव्यापारनिषेधे तु नियमात्तत्करोति । अकरणे तु तत्फलेन वंच्यते । सर्वतः पोषधव्रतञ्च चैत्यगृहे वा साधुमूले वा गृहे वा पोषधशालायां वा त्यक्तमणिसुवर्णाद्यलंकारो व्यपगतमालाविलेपनवर्णकः परिहृतप्रहरणः प्रतिपद्यते, तत्र च कृते पठतिपुस्तकं वाचयति, धर्मध्यानं ध्यायति यथैतान् साधुगुणानहं मन्दभाग्यो न समर्थो धारयितुमिति । एतेषां चाहारादिपदानां चतुर्णा देशसर्वभेदानामेकद्वयादिसंयोगजा अशीतिर्भङ्गा भवन्ति, तदेतत्सर्वमन्यग्रन्थेभ्योऽवसेयमिति तृतीयं शिक्षापदव्रतम् ॥ अथाऽतिथिसंविभागवतं, न विद्यन्ते सततप्रवृत्त्या विशदैकाकारानुष्ठानतया तिथयो दिनविभागा यस्य सोऽतिथिः, उक्तञ्च 'तिथिपर्वोत्सवास्सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदु' रिति । तस्य सङ्गतो विभागोऽतिथिसंविभागः, तथा च तिथिपर्वादिलौकिकपर्वपरित्यागादोजनकाल 1. अभ्यागतव्यावृत्तये साधुभ्य इत्यन्तं पदम् । अन्यायेनाऽऽगतानामन्नादीनां व्यावर्त्तनाय न्यायागतानामिति, द्विजक्षत्रियविद्शूद्राणां स्ववृत्त्यनुष्ठानं न्यायं, स्क्वृत्तिश्च प्रायो लोकव्यवहार्या प्रसिद्धेव, अकल्पनीयव्यवच्छेदाय कल्पनीयानामिति, उद्गमादिदोषवर्जितानामिति तदर्थः । अन्नपानादीनामित्यत्रादिना वस्त्रपात्रौषधादिपरिग्रहः, इदञ्च विशेषणं हिरण्यादिव्यवच्छेदाय । अदेशाकालासत्काराक्रमव्यवच्छेदाय देशकालसत्कारक्रमयुक्तेनेति, तत्र नानाव्रीहिकोद्रवकओण्गोधूमादिनिष्पत्तिभाक् देशः, सुभिक्षदुर्भिक्षादिः कालः, विशुद्धचित्तपरिणामः श्रद्धा, अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः, पाकस्य पेयादिपरिपाट्य प्रदाने क्रमः, तैर्युक्तेनेत्यर्थः । फलप्राप्तौ भक्तिकृतमतिशयमाह परया भक्त्येति, यत्यनुग्रहबुद्धया प्रदानवारणायाऽऽत्मानुग्रहबुद्धयेति ॥ Page #399 -------------------------------------------------------------------------- ________________ 362 तत्त्वन्यायविभाकरे उपस्थितेभ्यः साधुभ्यो न्यायागतानां कल्पनीयानामन्नपानादीनां देशकाल श्रद्धासत्कारक्रमयुक्तेन परया भक्त्याऽऽत्मानुग्रहबुद्ध्या यद्दीयते सोऽतिथिसंविभागस्तद्रूपं व्रतमिति । आदिनात्र वस्त्रपात्रादीनां ग्रहणम्, न च शास्त्रे वस्त्रादिदातार आहारदातृश्रवणमिव न श्रूयन्ते न वा वस्त्रदानस्य फलमिति वाच्यम्, भगवत्यादौ वस्त्रादिदानस्य साक्षादुक्तत्वात्, संयमोपकारित्वाच्च तेषाम् । अत्र वृद्धोक्ता सामाचारी - पोषधं पारयता श्रावकेण नियमात्साधुभ्यो दत्त्वा पारयितव्यमन्यदा पुनरनियमो दत्त्वा वा पारयति पारयित्वा वा ददाति, तस्मात् पूर्वं साधुभ्यो दत्त्वा पश्चात्पारयितव्यम् । कथम् ? यदा भोजनकालो भवति तदाऽऽत्मनो विभूषां कृत्वा प्रतिश्रयं च गत्वा साधून्निमंत्रयते ऽभिक्षां गृह्णीते ऽति । साधूनाञ्च तं प्रति का प्रतिपत्तिः ?, उच्यते, तदैक: पटलमन्यो मुखान्तकमपरो भाजनं प्रत्युपेक्षते, मा अन्तरायदोषाः स्थापनादोषा वा भवन्तु इति । यदि स च प्रथमायां पौरुष्यां निमंत्रयते, अस्ति च नमस्कारसहितप्रत्याख्यानीयस्ततस्तद्गृह्यते, अथ नास्त्यसौ तदा न गृह्यते यतस्तद्वोढव्यं भवति, यदि पुनर्बाढं लगेत् तदा गृह्यते संस्थाप्यते च, यो वोद्घाटपौरुष्यां पारयति पारणकवानन्यो वा तस्मै तद्दीयते, पश्चात्तेन श्रावकेण सह संघाटको व्रजति, एको न वर्त्तते प्रेषयितुम्, साधू पुरतः श्रावकस्तु मार्गे गच्छति, ततोऽसौ गृहं नीत्वा तावासनेनोपनिमंत्रयते, यदि निविशते, तदा भव्यं, अथ न निविशते तथापि विनयः प्रयुक्तो भवति, ततोऽसौ भक्तं पानञ्च स्वयमेव ददाति, भाजनं वा धारयति, स्थित एवाऽऽस् यावद्दीयते, साधू अपि पश्चात्कर्मपरिहारार्थं सावशेषं गृह्णीतः, ततो वन्दित्वा विसर्जयति, अनुगच्छति च कतिचित्पदानि ततः स्वयं भुङ्क्ते । यदि पुनस्तत्र ग्रामादौ साधवो न भवन्ति तदा भोजनवेलायां द्वारावलोकनं करोति, विशुद्धभावेन च चिन्तयति । यदि साधवोऽभविष्यन् तदा निस्तारितोऽभविष्यमिति, एष पोषधपारणके विधिः, अन्यदा तु दत्त्वा भुङ्क्ते भुक्त्वा वा ददातीति द्वादशव्रतानि श्रावकाणाम् । एतानि च निरतिचारतया परिपालितानि विशेषतो गृहिधर्मो भवतीत्यतिचारा विज्ञेयाः, तत्र पञ्च पञ्चातिचाराः प्रतिव्रतं भवन्ति । ननु संज्वलनकषायोदयप्रभवत्वादतिचाराणामप्रत्याख्यानप्रत्याख्यानोदयवतां सम्यग्दृष्टिदेशविरतानां ते कथं सम्भवन्ति, संज्वलनकषायोदयवतस्सर्वविरतस्यैव तेषां संभवात्, देशविरतेरल्पीयस्त्वात् कुन्थुशरीरे व्रणाद्यसम्भववत् इति चेन्मैवम्, उपासकदशादिषु प्रतिव्रतमति - चारपञ्चकाभिधानात् सर्वविरतौ संज्वलनोदयेऽतिचारा भवन्ति शेषाणामुदये मूलच्छेद्यमेव स्यादित्यभिप्रायेण सर्वविरतावतिचारहेतुत्वेन संज्वलनोदयस्य शास्त्रे प्रोक्तत्वात्, न तु संज्वलनोदयमात्रजन्यत्वमतिचाराणाम्, 'सव्वेवि अ ऐआरा संजलणाणं तु उदयओ हुंति । Page #400 -------------------------------------------------------------------------- ________________ सूत्र - 17, सप्तमः किरणः 363 मूलछिज्जं पुण होइ बारसण्हं कसायाणं' इति । सर्वविरतेस्तृतीयानामुदये मूलच्छेदो देशविरतेद्वितीयानां सम्यक्त्वस्य प्रथमानामिति गाथापश्चार्धस्याभिप्रायवर्णनेऽपि यथा संज्वलनोदये सर्वविरतिवाप्यते तत्रातिचाराश्च भवन्ति तथा प्रत्याख्यानावरणोदये देशविरतिस्तदतिचाराश्च, अप्रत्याख्यानोदयेसम्यक्त्वं तदतिचाराश्च भवन्तु न्यायस्य समानत्वात्, विचित्रो ह्युदयः कषायाणां, ततोऽसौ गुणलाभस्याप्रतिबन्धकस्तदतिचाराणाञ्च निमित्तं भवति संज्वलनोदयवदिति । तत्र प्रथमव्रतस्य प्रकृष्टक्रोधोदयात् वधः, बन्धः, छविच्छेदः, अतिभारारोपणं, भक्त पानव्यवच्छेदश्चेति पञ्चातिचारा भवन्ति, क्रोधाच्चतुष्पदादीनां लगुडादिना ताडनं वधः, प्रबलकषायोदयादेव विज्ञेयस्तेन विनयग्रहणार्थं स्वपुत्रादीनां ताडनेऽपि न क्षतिः । तेषामेव रज्ज्वादिना नियंत्रणं बन्धः, सोऽपि पुत्रादीनां क्रियत इति प्रबलक्रोधादेवेति भाव्यम् । छविश्शरीरं त्वग्वा, तस्याश्छेदः, छविच्छेदः, कर्णनासिकागलकम्बलपुच्छादिकर्त्तनम्, अयमपि क्रुध इत्येव तेन पादवल्मीकोपहतपादस्य पुत्रादेस्तत्करणेऽपि नातिप्रसङ्गः । अतिशयितो भारोऽतिभारः, वोढुमशक्य इत्यर्थः, तस्यारोपणं गोकरभरासभमनुष्यादेः स्कन्धे पृष्ठे शिरसि वा स्थापनं, इहापि क्रोधाल्लोभावति विज्ञेयम् । अशनपानादीनां निषेधः क्रोधाद्भक्तपानव्यवच्छेदः, एते पञ्चाऽतिचारा नाममात्रेणोक्ता विस्तरस्तु तत्तद्ग्रन्थेभ्योऽवसेयः, एवमग्रेऽपि, सहसाभ्याख्यानं मिथ्योपदेशो गुह्यभाषणं कूटलेखो विश्वस्तमंत्रभेदश्चेति द्वितीये व्रते पञ्चातिचाराः, अविमृश्यासदोषाध्यारोपणं सहसाभ्याख्यानं यथा चौरस्त्वं पारदारिको वेत्यादि । अन्ये त्वस्य स्थाने रहस्याभ्याख्यानं पठन्ति, तदा रह एकान्तस्तत्र भवं रहस्यं, रहस्येनाभ्याख्यानमसदध्यारोपणं यथा वृद्धायै वक्ति-अयं ते भर्ता तरुण्यामतिप्रसक्तः, तरुण्यै वक्ति-अयं ते भर्ता प्रौढचेष्टितायां मध्यमवयसि प्रसक्त इत्यादि रहस्याभ्याख्यानमिति । असदुपदेशो मिथ्योपदेशः, प्रतिपन्नसत्यव्रतस्य हि परपीडाकरं वचनमसत्यमेव, ततः प्रमादात् परपीडाकरणे उपदेशोऽतिचारः, यथा वाह्यन्तां खरोष्ट्रादयो हन्यन्तां दस्यव इत्यादि, यद्वा यथास्थितोऽर्थस्तथोपदेशः साधीयान्, विपरीतस्त्वयथार्थोपदेशो यथा परेण सन्देहापन्नेन पृष्टे न 1. ननु बन्धादयो नातिचाराः, श्रावकेण हिंसाया एव प्रत्याख्यातत्वात् हिंसाविरतेरखण्डितत्वाच्च तेषामपि प्रत्याख्यातत्वे च तत्करणे विरतिखण्डनाद् व्रतभङ्ग एव स्यात् तथा व्रतेयत्ताभङ्गोऽपि स्यात्प्रतिव्रतमतिचाराणामाधिक्यादिति चेन्मैवम्, हिंसामात्रस्य प्रत्याख्यातत्वेऽपि तेषामप्यर्थतः प्रत्याख्यातत्वात् हिंसोपायत्वात्तेषाम् । न च तत्करणे व्रतभङ्ग एव नातिचार इति वाच्यम्, देशस्यैव भञ्जनादेशस्यैव पालनादतिचारव्यपदेशात् । द्विविधं हि व्रतमन्तवृत्त्या बहिर्वृत्त्या च, यदा मारयामीति विकल्पविरहकालीनक्रोधादिप्रत्युक्तनिरपेक्षवधादिप्रवृत्तिः हिंसाभावश्च तदा निर्दयतया विरत्यनपेक्षप्रवृत्तितयाऽन्तर्वृत्त्या तस्य भंगो हिंसाया अभावाच्च बहिर्वृत्त्या पालनमिति ॥ Page #401 -------------------------------------------------------------------------- ________________ 364 तत्त्वन्यायविभाकरे तथोपदेशः, यद्वा विवाहे स्वयं परेण वाऽन्यतराभिसन्धानोपायोपदेश इति । यन्न सर्वस्मै कथनीयं तस्यानधिकृतेनैवकारेङ्गितादिभित्विआऽन्यस्मै प्रकाशनं गुह्यभाषणं, यथा-एते हीदमिदं च राजविरुद्धादिकं मंत्रयन्ते अथवा गुह्यभाषणं पैशुन्यं, यथा द्वयोः प्रीतौ सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति, अस्याप्यतिचारत्वं रहस्याभ्याख्यानवत् हास्यादिनैवेति । अन्यसदृक्षाक्षरमुद्राकरणं कूटलेखः, एतच्च यद्यपि कायेनासत्यां वाचं न वदामि नवा वादयामीत्यस्य वा व्रतस्य भङ्ग एव तथापि सहसाकारानाभोगादिनाऽतिक्रमादिना वाऽतिचारः, अथवाऽसत्यमित्यसत्यभणनं मया प्रत्याख्यातं, इदं पुनर्लेखनमिति भावनया व्रतसापेक्षस्यातिचार एव । विश्वासमुपगतानां मंत्रणस्य प्रकाशकरणं विश्वस्तमंत्रकरणम्, अस्यानुवादरूपत्वेन सत्यत्वाद्यद्यपि नातिचारता घटते तथापि मंत्रितार्थप्रकाशनजनितलज्जादितो मित्रकलत्रादेर्मरणादिसम्भवेन परमार्थतोऽस्यासत्यत्वात् कथञ्चिद्भङ्गरूपत्वेनातिचारतैव । गुह्यभाषणे गुह्यमाकारादिना विज्ञायानाधिकृत एव गुह्यं प्रकाशयति, इह तु स्वयं मंत्रयित्वा मन्त्रं भिनत्तीत्यनयोर्भेद इति ॥ स्तेनाहतग्रहः स्तेनप्रयोगः मानविप्लवः, शत्रुराज्यगमनं, प्रतिरूपव्यवहार इति तृतीयव्रतस्यातिचाराः । चोरानीतपदार्थानां मूल्यादिना ग्रहणं स्तेनाहतग्रहः,स्तनाहृतं हि काणक्रयेण मुधिकया वा प्रच्छन्नं ग्रहणं चौरो भवति, यतो नीति: 'चौरश्चौरापको मन्त्री भेदज्ञः काणकक्रयी । अन्नदः स्थानदश्चेति चौरस्सप्तविधः स्मृतः' इति ततश्चौर्यकरणाव्रतभङ्गः, वाणिज्यमेव क्रियते मया न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वाच्चाभङ्ग इति भङ्गाभंगरूपः प्रथमोऽतिचारः । स्तेनानामभ्यनुज्ञानं हरत यूयमित्यादिरूपेण, स्तेनोपकरणानां वा कुशिकाकर्त्तरिकाघर्घरिकादीनामर्पणं विक्रयणं वा स्तेनप्रयोगः । अत्र च यद्यपि चौर्यं न करोमि न कारयामीत्येवं प्रतिपन्नव्रतस्यस्तेनप्रयोगो व्रतभङ्ग एव, तथापि 'किमधुना यूयं निर्व्यापारस्तिष्ठत, यदि वो भक्तादि नास्ति तदाऽहं तद्ददामि, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽऽहं विक्रेष्ये' इत्येवंविधवचनैश्चोरान् व्यापारयतः स्वकल्पनया तद्व्यापारणं परिहरतो व्रतसापेक्षस्यासावतिचार इति द्वितीयोऽतिचारः । मानस्य कुडवादिपलादिहस्तादेः हीनाधिकत्वकरणं मानविप्लवः, हीनमानेन दानमधिकमानेन च ग्रहणं तत्त्वतश्चौर्यमेव, न चैवं श्रावकस्य युज्यत इति तृतीयोऽतिचारः । विरुद्धयो राज्ञोर्यद्राज्यं तत्र राज्ञाऽननुज्ञाते गमनं शत्रुराज्यगमनम् । शत्रुराज्यगमनस्य यद्यपि स्वस्वामिनाऽननुज्ञातस्यादत्ता 1. अविमृश्यकारित्वं सहसाकारः, असावधानताऽनाभोगः, व्रतभङ्गाय केनचिनिमंत्रणे कृतेऽप्रतिषेधादतिक्रमः, गमनादिव्यापारे व्यतिक्रमः, क्रोधाद्वधबन्धादावतिचारः, जीवहिंसादौ त्वनाचार इति ॥ Page #402 -------------------------------------------------------------------------- ________________ सूत्र - 17, सप्तमः किरणः 365 दानरूपत्वेन तदनुष्ठातृणाञ्च चौर्यदण्डयोगेनादत्तादानरूपत्वाव्रतभङ्ग एव तथापि शत्रुराज्यगति कुर्वता मया वाणिज्यमेव कृतं न चौर्यमिति भावनया व्रतसापेक्षत्वाल्लोके च चोरोऽयमिति व्यपदेशाभावादतिचारता, उपलक्षणत्वाद्राजनिषिद्धवस्तुग्रहणमपि तथेति चतुर्थोऽतिचारः । सदृशवस्तुना व्यवहरणं प्रतिरूपव्यवहारः, यथा व्रीहीणां पलञ्जि, घृतस्य वसा, तैलस्य मूत्रं, हिङ्गोः खदिरादिवेष्टः चणकादिवेष्टं गुन्दादि वा, कुङ्कमस्य कृत्रिमं तत् कुसुम्भादि वा, मञ्जिष्ठादेश्चित्रकादि, तथा विधाय विक्रयणं, यद्वाऽपहृतानां गवादीनां सशृङ्गाणां अग्निपक्वकालिङ्गीफलस्वेदादिना श्रृङ्गाण्यधो मुखानि प्रगुणानि तिर्यग्वलितानि वा विधायान्यत्वमिव तेषामापाद्य सुखेन धारणविक्रयादि करोतीति पञ्चमः । मानविप्लवः प्रतिरूपक्रिया च परव्यंसनेन परधनग्रहणरूपत्वाद्भङ्ग एव, केवलं खात्रखननादिकमेव चौर्यं प्रसिद्ध मया तु वणिक्कलैव कृतेति भावनया व्रतरक्षमोद्यतत्वादतिचार इति ॥ परविवाहकरणं, अनात्तागमः, इत्वरात्तागमः, अनङ्गक्रीडनं, कामतीव्ररागश्चेति पञ्चातिचाराश्चतुर्थव्रते । स्वस्वापत्यव्यतिरिक्तानां कन्याफललिप्सया स्नेहसम्बन्धादिना वा परिणयनविधानं परविवाहकरणम् । इदञ्च स्वदारसन्तोषवता स्वकलत्रात्परदारवर्जकेन च स्वकलत्रवेश्याभ्यामन्यत्र मनोवाक्कायैमैथुनं न कार्यं न च कारणीयमिति यदा प्रतिपन्नं तदा परविवाहकरणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति तद्बती तु मन्यते, विवाह एवायं मया विधीयते न मैथुनं कार्यते इति व्रतसापेक्षत्वादतिर्चारः । कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नावस्थायां मिथ्यादृष्टेस्तु भद्रकावस्थायामनुग्रहार्थं व्रतदाने सा संभवतीति । अनात्तागमः, अनात्ता-अपरिगृहीता वेश्या स्वैरिणी प्रोषितभर्तृका कुलाङ्गना वाऽनाथा, तस्या गम आसेवनम्, अनाभोगादिनाऽतिचारोऽयं स्वदारसन्तोषिणः । इत्वरात्तागमः, इत्वरी प्रतिपुरुषमयनशीला वेश्येत्यर्थः, सा चासावात्ता च कञ्चित्कालं भाटीप्रदानादिना सङ्ग्रहीता, इत्वरात्ता, इत्वरकालं वाऽऽत्ता इत्वरात्ता तस्या गम आसेवनमित्वरात्तागमः, अयञ्च भाटीप्रदानत्वादित्वरकालस्वीकारेण स्वकलत्रीकृत्ये वेश्यां सेवमानस्य स्वबुद्धिकल्पनया स्वदारत्वेन व्रतसापेक्षत्वान्न भङ्गः, अल्पकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपत्वादतिचारः, अयमपि स्वदारसन्तोषिण एव, न तु परदारवर्जकस्य, इत्वरात्ताया वेश्यात्वेनात्तायास्त्वनाथतयैवपरदारत्वात् शेषास्त्वतिचारा 1. ननु स्वापत्यविवाहने कथं न दोषः ? परविवाहनवदिति चेत्सत्यम्, निजकन्यायाः परिणयनाभावे स्वच्छन्दचारिणीत्वप्रसङ्गेन शासनोपधातसम्भवात्, कृते तु विवाहे पतिनियंत्रितत्वेन तदसम्भवादिति । सत्यपि कलत्रे तत्र विशिष्टसन्तोषाभावात्स्वयं पुनः कलत्रान्तरस्य विवाहनं परकलविवाहनं स्वदारसन्तोषवतोऽतिचार इति केचित् ॥ Page #403 -------------------------------------------------------------------------- ________________ 366 तत्त्वन्यायविभाकरे द्वयोरपि ॥ अनङ्गक्रीडनं, अनङ्गः कामः, स च पुंसः स्त्रीपुंनपुंसकेषु सेवनेच्छा हस्तकर्मादीच्छा वा, वेदोदयात् योषितोपि योषिन्नपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा, नपुंसकस्याऽपि नपुंसकपुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा, एषोऽनङ्गो नान्यः कश्चित्, तेन तस्मिन् वा क्रीडनं रमणमनङ्गक्रीडनम्, अथवा स्वलिङ्गेन कृतकृत्योऽपि काष्टपुस्तफलमृत्तिकाचर्मादिघटितैराहार्यै:प्रजननैर्योषितामवाच्यदेशं पुनः पुनः कुथ्नाति केशाकर्षणप्रहारदानदन्तनखकदर्थनादिप्रकारेण मोहनीयकर्मावेशात्तथा क्रीडति यथा बलवान् रागः प्रसूयते, यद्वा अङ्गं देहावयवो मैथुनापेक्षया योनिर्मेहनञ्च, तद्व्यतिरिक्तान्यनङ्गानि, कुचकक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडनमिति । कामतीव्ररागः, कामे तीव्रो रागः, अतीवाऽऽग्रहः परित्यक्तान्यसकलव्यापारस्य मैथुनेऽध्यवसायता, योषामुखकक्षोपस्थान्तरेषु अवितृप्ततया प्रक्षिप्य लिङ्गं महती वेलां निश्चलो मृत इवास्ते चटक इव चटकां मुहुर्मुहुर्योषामारोहति, जातबलक्षयश्च वाजीकरणान्युपयुङ्क्ते इति । अत्र च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति तदा यापनामात्रार्थं स्वदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेण च यापनायां सम्भवन्त्यामनङ्गक्रीडनकामतीव्ररागावर्थतः प्रतिषिद्धौ, तत्सेवने च न कश्चिद्गुणः प्रत्युत तात्कालिकी छिदा राजयक्ष्मादयश्च रोगा दोषा एव भवन्ति, एवं प्रतिषिद्धाचरणाद्भङ्गो नियमाबाधनाच्चाभङ्ग इत्यतिचारावेतौ ॥ धनधान्यसंख्यातिक्रमः, क्षेत्रवास्तुसंख्यातिक्रमः, रूप्यस्वर्णसंख्यातिक्रमः, गोमनुष्यादिसंख्यातिक्रमः, कुप्यसंख्यातिक्रमश्चेति पञ्च पञ्चमव्रतातिचाराः । धनधान्यादीनां यावज्जीवं चतुर्मासादिकालावधि वा यत्परिमाणं गृहीतं तस्योल्लंघनरूपा एते, अतिचारा एते न साक्षात् गृहीतसंख्यातिक्रमरूपाः किन्तु बन्धनयोजनदानगर्भभावैः पञ्चभिर्हेतुभिः स्वबुद्ध्या व्रतभङ्गमकुर्वत एव । तत्र धान्यस्य बन्धनात्संख्यातिक्रमो यथा-कृतधनधान्यपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनं धान्यं च ददाति तच्च व्रतभङ्गभयाच्चतुर्मास्यादिपरतो गृह्णतो धनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनान्नियंत्रणात् रज्ज्वादिसंयमनात् सत्यङ्कारदानादिरूपाद्वा स्वीकृत्य तद्नेह एव स्थापयतोऽतिचारः । क्षेत्रवास्तुनो योजनात् क्षेत्रवास्त्वन्तरमीलनाद्गृहीतसंख्यातिक्रमोऽतिचारो भवति, ___ 1. धनं गरिमधरिममेयपारिच्छेद्यभेदाच्चतुर्धा, यदाह-'गणिमं जाइफलफोफलाईधरिमं तु कुंकुमगुडाई । मेज्जं चोपडलोणाइ रयणवत्थाइ परिच्छेज्जं' इति, धान्यं चतुर्विंशतिधा, सप्तदशधा वा । सस्योत्पत्तिभूमिः क्षेत्रं सेतुकेतूभयात्मकभेदात्रिधा, अरघट्टजलासेच्यं सेतुक्षेत्रं, वारिदजलनिष्पाद्यधान्यं केतुक्षेत्रं, अभयजलनिष्पाद्यसस्यमुभयात्मकं । वास्तु गृहादि ग्रामनगरादि च, गृहादि त्रेधा खातं भूगृहादि उच्छ्रितं प्रासादादि उभयविधमुभयं । रूप्यं रजतं स्वर्णं उभयमपि घटितमघटितञ्चानेकप्रकारम् । कुप्यं कांस्यलोहताम्रसीसकादिकम् ॥ Page #404 -------------------------------------------------------------------------- ________________ सूत्र - 17, सप्तमः किरणः 367 तथाहि एकमेव क्षेत्रं वास्तु चेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृतिभित्त्याद्यपनयने च तत्तत्र योजयतो व्रतसापेक्षत्वात्कथञ्चिद्विरतिबाधनाच्चाऽतिचारः । रूप्यसुवर्णस्य दानात्-वितरणाद् गृहीतसंख्याया अतिक्रमो यथा केना पि चातुर्मासाद्यवधिना रूप्यादिसंख्या विहिता, तेन च तुष्टराजादेः सकाशात्तदधिकं तल्लब्धं, तच्चान्यस्मै व्रतभङ्गभयाद्ददाति, पूर्णेऽवधौ ग्रहीष्यामीति भावनयेति व्रतसापेक्षत्वात् कथञ्चिद्विरतिबाधनाच्चातिचार इति । गोमनुष्यादेर्गर्भतः संख्यातिक्रमो यथा केनाऽपि संवत्सराद्यवधिना द्विपदचतुष्पदानां परिमाणं कृतं, तेषां च संवत्सराद्यवधिमध्य एव प्रसवेऽधिद्विपदादिभावाव्रतभङ्गः स्यादिति तद्भयात्कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भस्थद्विपदादिभावेन बहिर्गततदभावेन च कथञ्चिव्रतभङ्गादतिचारः । कुप्यस्य भावतस्संख्यातिक्रमो यथा कुप्यस्य या संख्या कृता तस्याः कथञ्चिद् द्विगुणत्वे भूते सति व्रतभङ्गभयात्तेषां द्वयेनैकैकं महत्तरं कारयतः पर्यायान्तरकरणेन संख्यापूरणात्स्वाभाविक संख्याबाधनाच्चातिचार इति उक्ता अणुव्रतानां पञ्च पञ्चातिचारास्संक्षेपेण ॥ ऊधिस्तिर्यक्ष निश्चितमानोल्लंघनरूपास्त्रयः क्षेत्रवृद्धिः स्मृतिभ्रंशश्चेति पञ्च प्रथमगुणव्रतस्यातिचाराः, दिग्व्रतविषयस्य पूर्वादिदेशस्य क्षेत्रस्य हूस्वस्य पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्धीकरणं क्षेत्रवृद्धिः, यथा केनाऽपि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतं, स चोत्पन्नप्रयोजन एकस्यां दिशि नवति योजनानि व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतिचारश्चतुर्थः । स्मृतिभ्रंशो योजनशतादिरूपदिक्परिमाणविषयस्यातिव्याकुलत्वप्रमादित्वमत्यपाटवादिना ध्वंसः, तथाहि केनचित्पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत् गमनकाले च स्फुटतया न स्मरति शतं वा पंचाशद्वेति, यदि पञ्चाशतमतिक्रामति तदाऽतिचारः, शतमतिक्रामतस्तु भङ्गः, सापेक्षत्वानिरपेक्षत्वाच्च तस्मात्स्मर्तव्यमेव गृहीतव्रतं, स्मृतिमूलं हि सर्वमनुष्ठानमिति पञ्चमोऽतिचारः ॥ सचित्तः सचित्तप्रतिबद्धः, संमिश्रः, अभिषवः, दुष्पक्वाहार इति द्वितीयगुणव्रतस्य पञ्चाऽतिचाराः, .1. स्मृतिभ्रंशादनाभोगाद्वा यदि परिमाणमतिक्रान्तो भवेत्तदा ज्ञाते तेन निर्वर्तितव्यं परतश्च न गन्तव्यम्, अन्योऽपि न विसर्जनीयः । अथ नाज्ञया कोऽपि व्रजेत्तदा यत्तेन लब्धं स्वयं विस्मृत्य गतेन वा तन्न गृह्यते, तीर्थयात्रादिधर्मनिमित्तं तु नियमितक्षेत्रात्परतोऽपि साधोरिवेर्यासमित्युपयोगेन गच्छतो न दोषः, धनार्जनाद्यैहिकफलार्थमेवाधिकगमनस्य नियमनादिति स्म्प्र्दाय्ः॥ Page #405 -------------------------------------------------------------------------- ________________ 368 तत्त्वन्यायविभाकरे चित्तेन सह वर्त्तते इति सचित्तः, येन सचित्तस्य परिहारः परिमाणं वा कृतमनाभोगादिना सचित्तमधिकसचित्तं वा खादतस्तस्य सचित्ताहाररूपः प्रथमोऽतिचारः । सचित्तप्रतिबद्धस्सचेतनवृक्षादिसम्बद्धः, गुन्दादिः पक्वफलादिर्वा सचित्तान्तर्बीजः खजूरादिः तदाहारो हि सचित्ताहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारः, अथवा बीजं त्यक्ष्यामि सचेतकत्वात्तस्य, कटाहं त्वचेतनत्वाद्भक्षयिष्यामीति धिया पक्वं खजूरादिफलं मुखे प्रक्षिपतस्सचित्तवर्जकस्य सचित्तप्रतिबद्धाऽहारो द्वितीयः । सम्मिश्रः अर्धपरिणतजलादिराईकदाडिमबीजपूरकचिर्भटिकादिमिश्रपूरणादिर्वा तिलमिश्रो यवधानादिर्वा, एतदाहारोऽप्यनाभोगातिक्रमादिनाऽतिचारः । अथवा सम्भवत्सचित्तावयवस्यापक्वकणिक्कादेः पिष्टत्वादिनाऽचेतनमिति बुद्धयाऽऽहारः सम्मिश्राहारो व्रतसापेक्षत्वादतिचार इति तृतीयः । अभिषवः सुरासौवीरकादिः सुरामध्वाद्यभिष्यन्दिवृष्यद्रव्योपयोगो वा, अयमपि सावद्याहारवर्जकस्यानाभोगादिनाऽतिचार इति चतुर्थः । दुष्पक्वाहारः अर्द्धस्विन्नपृथुकतन्दुलयवगोधूमस्थमण्डक कङ्कडुकफलादिरैहिकप्रत्यवायकारी यावता चांशेन सचित्तस्तावता परलोकमप्युपहन्ति, पृथुकादेर्दुष्पक्वतया सम्भवत्सचेतनावयवत्वात्पक्वेनतचेतन इति भुञ्जानस्यातिचार इति पञ्चमः, अमी पञ्च भोजनमाश्रित्य त्यक्तव्याः, भोगोपभोगोत्पादकं व्यापारमाश्रित्य तु पञ्चदशातिचारा धर्मसंग्रहादिग्रन्थेभ्योऽवसेयाः ॥ कन्दर्पः, कौत्कुच्यं, भोगभूरिता, संयुक्ताधिकरणत्वं, मौखर्यञ्चेति पञ्चातिचारास्तृतीयगुणव्रतस्य । तत्र हेतुः कामप्रधानो वाक्प्रयोगः कन्दर्पो मोहोद्दीपकं वा कर्मेति भावः । सामाचारी चात्र स्वस्य परस्य वा मोहोद्रेक जनकं हि वाक्यं श्रावकेण न वक्तव्यम्, अट्टहासोऽपि न कल्पते कर्तुं, यदि नाम हसितव्यमिति तदेवं प्रमादात्कुर्वतोऽतिचारः । कुत्सितं कुचति कुचभ्रूनयनोष्ठनासाकारचरणमुखविकारैस्संकुचतीति कुत्कुचः, कुदिति कुत्सायां निपातः, तस्य भावः कौत्कुच्यं, अनेकप्रकारा भण्डादिविडम्बनक्रियेत्यर्थः । अथवा कौकुच्यमिति नामत्वे कुत्सितः कुचः संकोचादिक्रियाभाक् तद्भावः कौकुच्यमिति विग्रहः । तत्र परे येन हसन्ति, आत्मनश्च लाघवं भवति तादृशं श्रावकस्य न वक्तुं चेष्टितुं वा कल्पते, प्रमादात्तथाचरणे चातिचारः । भोगभूरिता भोगस्योपभोगस्य च स्नानपानभोजनचन्दनकुंकुमकस्तूरिकावस्त्राभरणादेः स्वस्वीयकुटुम्बव्यापारणापेक्षयाऽधिकत्वम् । भोगबहुत्वस्य प्रमादविषयात्मकत्वात्प्रमादाचरितस्यातिचारः । अत्र सामाचारी-यधुपभोग्यानि तैलामलकादीनि बहूनि गृह्णाति तदा तल्लौल्येन बहवः स्नातुं तडागादौ व्रजन्ति, ततश्च पूतरकादिवधोऽधिकः स्यात् स्यादेवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, तत्र को विधिरुपभोगे ? स्नानेच्छुना Page #406 -------------------------------------------------------------------------- ________________ सूत्र - 17, सप्तमः किरणः 369 तावद्गृह एव स्नातव्यं, नास्ति चेत्तत्र सामग्री तदा तैलामलकैः शिरो घर्षयित्वा, तानि च सर्वाणि शाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः स्नाति, तथा येषु पुष्पादिषु कुन्थ्वादयस्सम्भवन्ति तानि परिहरति, एवं सर्वत्र वाच्यमिति । संयुक्ताधिकरणत्वं, अधिक्रियते दुर्गतावात्माऽनेनेत्यधिकरणं उदूखलादि, संयुक्तञ्च तदधिकरणञ्चेति विग्रहः । उदूखलेन मुसलं, हलेन फालः, शकटेन युगं, धनुषा च शर इत्यादिरूपमित्यर्थः तद्भावस्संयुक्ताधिकरणत्वम्, एतच्च हिंस्रप्रदानव्रतस्यातिचारः । अत्रापि सम्प्रदायः श्रावकेण हि संयुक्तान्यधिकरणानि च न धारणीयानि, संयुक्ताधिकरणं हि यः कश्चिदाददीत, वियुक्ते तु तत्र परः सुखेन प्रतिषेधितुं शक्यत इति । मौखर्य, मुखमस्यास्तीति मुखरस्तद्भावो मौखर्य, धाष्टर्यप्रायमसभ्यासम्बद्धबहुप्रलपितम्, अयं पापोपदेशस्यातिचारः, मौखर्ये सति पापोपदेशसम्भवात्, अपध्यानाचरितव्रते त्वनाभोगादिनाऽपध्याने प्रवृत्तिरतिचार इति गुणव्रतस्यातिचाराः ॥ योगदुष्प्रणिधानं, स्मृत्यनवधारणं, अनादरश्चेति शिक्षापदव्रतस्य प्रथमस्यातिचाराः । योगदुष्प्रणिधानं त्रिविधं, कायदुष्प्रणिधानं वचोदुष्प्रणिधानं मनोदुष्प्रणिधानमिति, कायस्य सावद्ये प्रवर्त्तनं कायदुष्प्रणिधानं शरीरावयवानां पाणिपादादीनामनिभृततावस्थानमित्यर्थः, वर्णसंस्काराभावोऽर्थानवगमश्चापलञ्च वचोदुष्प्रणिधानम्, क्रोधलोभद्रोहाभिमानेआदयः कायव्यासङ्गसम्भ्रमश्च मनोदुष्प्रणिधानमिति त्रयोऽतिचाराः । स्मृतेस्सामायिककरणावसरविषयायाः कृतस्य वा सामायिकस्य प्रबलप्रमादयोगादनवधारणं स्मृत्यनवधारणम्, मया कदा सामायिकं कर्त्तव्यं, कृतं मया सामायिकं न वेत्येवंरूपस्मरणभ्रंशोऽतिचारो मोक्षानुष्ठानस्य स्मृतिमूलत्वादिति चतुर्थः । अनादरोऽनुत्साहः, प्रतिनियतवेलायां सामायिकस्याकरणं, यथाकथञ्चिद्वा करणानन्तरमेव पारणञ्चेति पञ्चमोऽतिचारः । ननु सति कायदुष्प्रणिधानादौ सामायिकस्य निष्फलत्वेन वस्तुन एवाभावः स्यात्, अतिचारस्तु तन्मालिन्यरूप एव भवतीति सामायिकस्यैवाभावेऽयमतिचारः कथं स्यादतो भङ्गरूपा एवैते नातिचारा इति चेदुच्यते, अनाभोगादतिचारत्वमिति । ननु द्विविधं त्रिविधेनेति सावधप्रत्याख्यानं सामायिकं, तत्र च कायदुष्प्रणिधानादौ प्रत्याख्यानभङ्गात्सामायिकाभाव एव तद्भङ्गजनितञ्च प्रायश्चित्तं विधेयं स्यात्, मनोदुष्प्रणिधानञ्चाशक्यपरिहारं मनसोऽनवस्थितत्वादतस्सामायिकप्रतिपत्तेस्सकाशात्तदप्रतिपत्तिरेव श्रेयसी, यदाहुः-'avidhikRtAdvaramakRta'miti, नैवम्, यतः सामायिकं द्विविधं त्रिविधेन प्रतिपन्नं, तत्र च मनसा वाचा कायेन च सावद्यं न करोमि न कारयामीति षट् प्रत्याख्यानानीत्येकतरप्रत्याख्यानभङ्गेऽपि शेषसद्भावान्मिथ्यादुष्कृतेन मनोदुष्प्रणिधानमात्रशुद्धेश्च न सामायिकात्यन्ताभावः, सर्वविरतिसामायिकेऽपि Page #407 -------------------------------------------------------------------------- ________________ 370 तत्त्वन्यायविभाकरे तथाभ्युपगतं, यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तम्, अतो न प्रतिपत्तेरप्रतिपत्तिर्गरीयसीति । किञ्च सातिचारादप्यनुष्ठानादभ्यासत: कालेन निरतिचारमनुष्ठानं भवतीति सूरयः । बाह्या अपि 'अभ्यासो हि कर्मणां कौशलमावहति, न हि सकृन्निपातमात्रेणोदबिन्दुरपि ग्राव्णि nimnatAmAdadhAtI'ti, न चाविधिकृताद्वरमकृतमिति युक्तमस्यासूयावचनत्वात्तस्माद्धर्मानुष्ठानं निरन्तरं कार्यमेव, किन्तु तत्कुर्वता सर्वशक्त्या विधौ यतनीयं, इदमेव श्रद्धालोर्लक्षणमिति ॥ प्रेष्यप्रयोगः प्रेष्यानयनं शब्दानुपातनं रूपानुपातनं पुद्गलप्रेरणञ्चेति पञ्चातिचारा द्वितीयशिक्षापदव्रतस्य, प्रेष्यस्य भृत्यादेविवक्षितक्षेत्राद्वहिः प्रयोजनाय व्यापारणं प्रेष्यप्रयोगः । स्वयं हि गमने दिवसप्रहरमुहूर्तादिपरिमाणस्य देशावकाशिकस्य व्रतस्य भङ्गः स्यादित्यन्यस्य प्रेषणं, गमनागमनादिव्यापारजनितप्राण्युपमर्दो मा भूदित्यभिप्रायेण हि तव्रतं गृह्यते स तु स्वयं कृतोऽन्येन वा कारित इति न कश्चित्फले विशेषः, प्रत्युत स्वयं गमने ईर्यापथविशुद्धेर्गुणः, परस्य पुनरनिपुणत्वादीर्यासमित्यभावे दोष इति प्रथमोऽतिचारः । प्रेष्यानयनं विवक्षितक्षेत्राद् बहिःस्थितस्य सचेतनादिद्रव्यस्य प्रेष्येण विवक्षितक्षेत्रे प्रापणम् । स्वयं गमने हि व्रतभङ्गः स्यात् परेण त्वानयने न भङ्ग इति बुद्ध्या यदाऽऽनाययति सचेतनादिद्रव्यं तदाऽतिचार इति द्वितीयः । शब्दानुपातनं क्षुत्कासितादेश्श्रोत्रेऽवतारणम्, यथा विहितस्वगृहवृतिप्राकारादिव्यवच्छिन्नभूप्रदेशाभिग्रहः प्रयोजन उत्पन्ने विवक्षितक्षेत्राबहिर्वतभङ्गभयात्स्वयं गन्तुं बहिस्थितञ्चाह्वातुमशक्नुवन् वृतिप्राकारादिप्रत्यासन्नवर्तीभूय कासितादिशब्दमाह्वानीयानां श्रोत्रेऽनुपातयति, ते च तच्छ्रवणात्तत्समीपमागच्छन्तीति शब्दानुपातननामाऽतिचारः । रूपानुपातनं यथा रूपंशरीरसम्बन्धि, उत्पन्नप्रयोजन: शब्दमनुच्चारयन् आह्वानीयानां दृष्टावनुपातयति, तदर्शनाच्च ते तत्समीपमागच्छन्तीति रूपानुपातननामातिचारः । पुद्गलप्रेरणं पुद्गलाः परमाणवः तत्संघातसमुद्भवा बादरपरिमाणं प्राप्ता लोष्टादयोऽपि, तेषां क्षेपणं, विशिष्टदेशाभिग्रहे हि सति कार्यार्थी परगृहगमननिषेधाद्यदा लोष्टकान् परेषां बोधनाय क्षिपति पातसमनन्तरमेव ते तत्समीपमनुधावन्ति ततश्च तान् व्यापारयतः स्वयमगच्छतोऽप्यतिचारो भवतीति पञ्चमः । अत्राद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा, अन्त्यत्रयन्तु मायापरतयाऽतिचारतां यातीति विवेकः । अत्र दिग्व्रतसंक्षेपकरणमणुव्रतादिसंक्षेपकरणस्याप्युलक्षणं तेषामपि संक्षेपस्यावश्यं कर्तव्यत्वादिति विज्ञेयम् । ननु सर्वत्रातिचारा दिग्व्रतसंक्षेपकरणस्यैव श्रूयन्ते न व्रतानन्तरसंक्षेपकरणस्य तत्कथं व्रतान्तरसंक्षेपकरणं देशावकाशिकव्रतमिति चेदुच्यते प्राणातिपातादिव्रतान्तरसंक्षेपकरणेषु वधबन्धादय एवातिचाराः, दिग्व्रतसंक्षेपकरणे तु संक्षिप्तत्वात्क्षेत्रस्य Page #408 -------------------------------------------------------------------------- ________________ 371 सूत्र - 17, सप्तमः किरण: प्रेष्यप्रयोगादयोऽतिचाराः, भिन्नातिचारसम्भवाच्च दिग्व्रतसंक्षेपकरणस्यैव देशावकाशित्वं साक्षादुक्तमिति । / अप्रत्युपेक्ष्याप्रमृज्य च संस्तारः, अप्रत्युपेक्ष्याप्रमृज्य चादानं, अप्रत्युपेक्ष्या - प्रमृज्य च हानं, अनादरः, अस्मृतिश्चेति पञ्चातिचाराः तृतीयस्य शिक्षापदव्रतस्य । तत्राप्रत्युपेक्ष्याप्रमृज्य च संस्तारः, संस्तीर्यते प्रतिपन्नपोषधव्रतेन दर्भकुशकम्बली वस्त्रादिरिति संस्तारः, संस्तारशब्दश्च शय्योपलक्षकः, तत्र शय्या - शयनं सर्वाङ्गीणं वसतिर्वा, संस्तारश्चार्धतृतीयहस्तप्रमाणः, स च प्रत्युपेक्ष्य प्रमार्ण्य च कर्त्तव्यः, प्रत्युपेक्षणं चक्षुषा निरीक्षणम्, प्रमार्जनञ्च रजोहरणवस्त्रप्रान्तादिना तस्यैव शुद्धीकरणम् । अथाप्रत्युपेक्ष्याप्रमृज्य च संस्तारकं करोति तदा पोषधव्रतमतिचरतीति प्रथमोऽतिचारः । अप्रत्युपेक्ष्याप्रमार्ण्य चादानं, आदानं यष्टिपीठफलकादीनां ग्रहणम्, तदपि यष्ट्यादीनां निक्षेपस्योपलक्षकं तेनोभयमपि प्रत्युपेक्ष्य प्रमृज्य च कार्यम्, अप्रत्युपेक्षितस्याप्रमार्जितस्यादानं निक्षेपश्चातिचार इति द्वितीयः । अप्रत्युपेक्ष्याप्रमार्ण्य च हानं - उत्सर्गस्त्याग इति यावत्, तच्चोच्च्चारप्रश्रवणखेलसिङ्घाणकादीनां प्रत्युपेक्ष्य प्रमृज्य च स्थंडिलादौ कार्यम्, अप्रत्युपेक्ष्याप्रमृज्य चोत्सर्जनमतिचार इति तृतीयः । इह चाप्रत्युपेक्षणेन दुष्प्रत्युपेक्षणमप्रमार्जनेन च दुष्प्रमार्जनं सङ्गृह्यते, नञः कुत्सार्थस्यापि दर्शनात् यथा कुत्सितो ब्राह्मणोऽब्राह्मण इत्यादिः । अनादरः- अनुत्साहः पोषधव्रतप्रतिपत्तिकर्त्तव्यतयोरिति चतुर्थः । अस्मृतिः अस्मरणं तद्विषयैवेति पञ्चमः ॥ सचित्ते स्थापनं, सचित्तस्थगनं, मत्सरः, काललंघः, अन्यापदेशश्चेति चतुर्थस्य शिक्षापदव्रतस्य पञ्चातिचाराः, तत्र सचित्ते सचेतने पृथिवीजलकुम्भोपचुल्लीधान्यादौ स्थापनं साधुदेयभक्तादेर्निक्षेपणं तच्चादानबुद्ध्या मातृस्थानतो निक्षिपतीति प्रथमः । सचित्तेन कन्द पत्रपुष्पफलादिना तथाविधयैव बुद्ध्या स्थगनं पिधानमिति द्वितीयः । मत्सरः कोपः यथा साधुभिर्याचितः कोपं करोति, सदपि मार्गितं न ददाति अथवाऽनेन तावद्रङ्केण याचितेन दत्तं किमहं ततो न्यून इति मात्सर्याद्ददाति । अत्र परोन्नतिवैमनस्यं मात्सर्यं इति तृतीयः । कालस्य साधूचितभिक्षासमयस्य लंघो-लंघनमतिक्रमः अयं भावः कालं न्यूनमधिकं वा ज्ञात्वा साधवो न ग्रहीष्यन्ति, ज्ञास्यन्ति च यथाऽयं ददातीत्येवं विकल्पतो दानार्थमभ्युत्थानमतिचार इति चतुर्थः । अन्यस्य परस्य सम्बन्धीदं गुडखण्डादीत्यपदेशः व्याजोऽन्यापदेशः अयं भावः परकीयमेतत्तेन साधुभ्यो न दीयत इति साधुसमक्षं भणनं, जानन्तु साधवो यद्यस्यैतद्भक्तादिकं भवेत्तदा कथमस्मभ्यं न दद्यादिति साधुसम्प्रत्ययार्थम् अथवास्माद्दानात् मम मात्रादेः पुण्यमस्त्विति भणनमिति पञ्चमः । इत्येवमतिचारा आभोगेनापि विधीयमाना अतिचारा एवेत्युपासक Page #409 -------------------------------------------------------------------------- ________________ 372 तत्त्वन्यायविभाकरे दशाङ्गवृत्तिः । धर्मबिंदुयोगशास्त्रवृत्त्यादौ तु यदाऽनाभोगादिनाऽतिक्रमणादिना वा एतानाचरति तदाऽतिचाराः अन्यथा तु भङ्गा एवेति भावितमिति संक्षेपः । विस्तरस्तु अन्य्ग्र्न्थेभ्योडवान्तव्य: ॥ पांचमा गुणस्थाननुं वर्णन- - भावार्थ - प्रत्याख्यान कषायना उदयथी सर्व सावघयोगना एकदेशथी विरतिवाळानी जधन्य-मध्यमौत्कृष्टमांथी कोई एक विरतिधर्मनी प्राप्ति, ए देशविरति गुणस्थान." विवेचन - सघळा पापवाळा व्यापारोथी विरतिनी अभिलाषावाळाने पण वैराग्यनी वृद्धिवाळा जीवने सर्वविरतिघाती प्रत्याख्यान आवरण रूप कषायना उदयथी सर्वविरतिनुं सामर्थ्य उत्पन्न थतुं नथी. परंतु जघन्य के मध्यम अथवा उत्कृष्ट देशविरतिओमां ज्यां एक देशविरति थाय छे, ते "देशविरति गुणस्थान" कहेवाय छे. विरताविरतमां आठ भांगाओ छे. (1) व्रतोने जे जाणतो नथी, स्वीकारतो नथी अने पाळवा माटे प्रयत्न करतो नथी. जेम के-सघळा अविरतिवाळाओ. (2) जे जाणतां नथी, स्वीकारता नथी, परंतु पाळे छे. जेम के-अज्ञानी तप. (3) जे जाणतो नथी, स्वीकारे छे, परंतु पाळवानो प्रयत्न करतो नथी. जेम के- अज्ञानी पासथ्थो साधु. (4) जे जाणतो नथी, स्वीकारे छे अने पाळे छे. जेम के-अगीतार्थ. (5) जे जाणे छे, स्वीकारतो नथी अने पाळवा माटे प्रयत्न करतो नथी. जेम के- श्रेणिक वगेरे. (6) जे मात्र जाणे छे, स्वीकारतो नथी अने पाळतो नथी. जेम के-अनुत्तरदेव. (7) जे जाणे छे, स्वीकारे छे अने पाळतो नथी. जेम के-संविग्नपालिका (8) जे जाणे छे, स्वीकारे छे अने पाळे छे. जेम के-वती. त्यां पहेला, बीजा वगेरे सात भांगाओमां व्रतोनुं पालन छतां निष्फळतानी अपेक्षाए "अविरत होय छे, केम के-सम्यज्ञानीने ग्रहणपूर्वक पालनमां ज व्रतोनी सफळता छे. पहेलांना चार भांगाओमां सम्यज्ञान आदिनो अभाव छे. त्यारबादना त्रण भांगाओमां सम्यज्ञाननी हाजरीमां पण सम्यगु आदर अने पालन आदिनो अभाव छे. अंतिममां छेल्ला भांगामां तो देशथी पापथी विरत देशविरत पण थाय che. eka-be-त्रण आदि व्रतोना धारणथी बार व्रतोना धारण सुधी देशविरत' कहेवाय छे. जघन्य देशविरत-श्री पंचपरमेष्ठि नमस्कार (नवकारमंत्र) मात्र गणवाना नियमनुं धारण, आकुट्टि-जाणी जोईने संकल्प-बुद्धिपूर्वक जे हिंसा करवी, ते आकुटिथी थती स्थूल हिंसा आदिनो त्याग अने मद्य-मांसादिनो त्याग, ते जघन्य देशविरति कहेवाय छे. मध्यम देशविरति-धर्मनी योग्यताना प्रापक गुणो (न्यायसंपन्नविभव इत्यादि मागनुसारिता लक्षण रूप गुणो अथवा अशुद्र आदि श्रावकना एकवीश गुणो) गृहस्थ उचित छे. छ कर्मो (दवपूजा, गुरुसेवा, स्वाध्याय, संयम, तप अने दान रूप छ कर्मो), बार व्रतोनुं Page #410 -------------------------------------------------------------------------- ________________ सूत्र - 27, सनम: शिर : 373 पालन, सदाचार, ए "मध्यम देशविरति." उत्कृष्ट देशविरति-सचित्त आहारनो त्याग. सदा एकासनपूर्वक भोजन, सदा प्रशस्त ब्रह्मचर्यव्रतनुं पालन अने महाव्रतोना स्वीकारनी स्पृहा, ते "उत्कृष्ट-देशविरति छेएम जाणवुं. "सर्व सावघना एकदेशथी विरत सावद्य एटले हिंसा-चोरी आदि निंदित कर्म, सर्व सावघयोगोथी विरत, प्रमत्त संयत आदि पण होय छे, माटे अहीं "एकदेशथी विरत'-एम कहेल छे. प्राणातिपात आदिमांथी कोई एकदेश, अथवा निरपराधी विनाशन आदि रूप तेनो एकदेश. आ बन्नेथी विरत एटले एक-बे आदि अणुव्रतधारी श्रावक-बारव्रतधारी श्रावक, एम भाव समजवो. अने ते व्रतो अणुव्रतो पांच, गुणव्रतो त्रण अने शिक्षाव्रतो चार होय छे. 0 अणुव्रत एटले लघु प्राणातिपातादि विरमण रूप व्रतो अणुव्रतो कहेवाय छे. अथवा महाव्रतनी अपेक्षाए आ अणुव्रतो अल्प विषयवाळा होई अणुव्रतो छे. अथवा सर्वविरति रूप स्वामीनी अपेक्षाए अल्प गुणवंत पुरुषना अनुष्ठान रूप होई अणुव्रतो कहेवाय छे-अनुव्रतो पण कहेवाय छे. अर्थात् महाव्रतना निरूपणना काळ पछीना काळमां आ अणुव्रतोनुं निरूपण थतुं होवाथी अपेक्षाए अनु एटले पछीथी वर्णनयोग्य व्रतो अणु-अनुव्रतो कहेवाय छे, केम के-महाव्रतोना स्वीकारना असमर्थन माटे आ अणुव्रतोनुं निरूपण आवश्यक छे. 0 त्यां हिंसा एटले प्रमादजन्य प्राण व्यपरोपण रूप छे. ते स्कूल अने सूक्ष्मभेदथी बे प्रकारनी छे. अहीं स्थूलत्व एटले जे मिथ्याष्टिओने पण हिंसापणाए प्रसिद्ध छे ते, अथवा त्रस जीव विषयकत्व (त्रस जीवनी हिंसा ते स्थूल हिंसा) अने सूक्ष्मता एटले पृथ्वीकाय आदि विषयवाळुं सूक्ष्मत्व, अर्थात् पृथ्वीकायादि जीवहिंसा सूक्ष्मणिंसा समजवी. ते ज प्रमाणे मृषावाद आदिमां स्थूलत्व-सूक्ष्मत्व विचारवुं. ते स्थूल हिंसादिथी विरति पंच अणुव्रत शब्दथी वाच्य बने छे. ते विरति-अणुव्रत रूप विरति पण व्रतोना भांगानी माफक बहुलता होवाथी विचारवी. 0 संक्षेपथी विरत-अविरतना भेदथी श्रावकोनुं द्विविधपणुं होवा छतां विस्तारथी द्विविध-त्रिविध आदि रूप भांगाना भेदथी अष्टविध ते श्रावको छे. ते आ प्रमाणे (1) द्विविध एटले करेलुं अने करावेलुं, त्रिविध एटले मन-वचन-काया वडे. जेम के- स्थूलहिंसा वगेरेने मन वडे-वचन वडे-काया वडे हुं नहि करुं, बीजा पासे नहि करावुं, आ प्रमाणेना अभिग्रहवाळो प्रथम प्रकार. अहीं आने अनुमतिनो निषेध नथी, केम के-पुत्र-पुत्री आदि परिग्रहनी विद्यमानता होवाथी ते पुत्रादि द्वारा हिंसादिनुं करवुं तेमां अनुमतिनी प्राप्ति छे. 0 जो साधुने अनुमति पण थाय, तो देशविरत अने सर्वविरतमां तेना विषयमां विशेष भेद न थाय. (1) 0 द्विविध द्विविधेन-द्विविध अर्थात् करवुं अने कराववुं बे प्रकार. (2) रूपकरण वडे अने मन वडे एम बीजो भांगो छे. आना उत्तरभागाओ त्रण थाय छे. (1) त्यां द्विविध एटले शूलहिंसा आदि करतो नथी अने करावतो नथी. द्विविध वडे एटले मन वडे अने वचन वडे. (2) मन वडे अने काया वडे. (3) वाणी वडे अने काया वडे. त्यां पहेला भांगामां मनथीइरादा वगर ज हिंसा आदि वाणीथी नहि बोलतो ज असंसीनी माफक काया वडे दुष्ट क्रिया vagere kare che, Page #411 -------------------------------------------------------------------------- ________________ 374 तत्त्वन्यायविभाकरे बीजा भांगामां मन वडे विचार अने काया वडे दुष्ट चेष्टानो परिहार करतो ज अनाभोगथी वाणी वडे ज हुं हणुं अने हुं हणावुं-एम बोले छे, अने त्रीजा भांगामां मन द्वारा इरादापूर्वक करे छे अने करावे छे. अहीं सघळे स्थाने मन-वचन-कायाथी अनुमति छे ज एम समजवुं. (3) द्विविध, एक करण वडे-एक करण वडे बे प्रकार रूप त्रीजा भांगाना त्रण उत्तरभांगाओ che. (1) be प्रकारना एटले करवुं अने कराववुं. एक प्रकारना करण वडे एटले मन वडे के (2) वचन वडे अथवा (3) काया वडे-एम समजवुं. (4) एक प्रकारनो, त्रण प्रकारना करवा वडे एम चोथो भांगो. अहीं चोथा भांगानां बे उत्तरभांगाओ छे. एक प्रकारनो एटले करवुं के कराववुं मन वर्ड-वचन वडे-काया वडे एम समजवुं. (5) एक प्रकारनो, बे प्रकारना करण वडे आ पांचमाना उत्तरभांगाओ छ थाय छे. एक प्रकारनो एटले करवुं अथवा कराववुं मन-वचन वडे अथवा मन-काया वडे अथवा वचन-काया वडे एम समजवुं. (6) एक प्रकारनो, एक प्रकारना करण वडे आना अवान्तर उत्तरभेदो छ छे. (1) एक प्रकारनो करवुं एक प्रकारना मनकरण वडे. (2) एक प्रकारनो कराववुं एक प्रकारना मनकरण वडे. (3) एक प्रकारनो करवुं एक प्रकारना वचनकरण वडे. (4) एक प्रकारनो कराववुं एक प्रकारना वचनकरण वडे (5) एक प्रकारनो करवुं एक प्रकारना कायकरण वडे. (6) एक प्रकारनो कराववुं एक प्रकारना कायकरण वडे. आ प्रमाणे मूळभूत भांगाओ छ छे. (7) गुणव्रत-शिक्षाव्रत रूप उत्तरगुणोनी अपेक्षाए सामान्यथी एक ज भेदनी विवक्षा करेल छे, एम सातमा प्रकारनो भांगो समजवो. (8) आठमो अविरत नामनो भांगो समजवो. अणुव्रतोनुं वर्णन (1) त्यां स्कूल (त्रस) निरपराधी जीवोनी अपेक्षा वगर, संकल्पपूर्वक अने प्राणोना वियोग कराववा रूप हिंसानुं प्रत्याख्यान, एम प्रथम अणुव्रत समजवुं. अहीं श्रावकोने 0 सूक्ष्म (स्थावर) पृथ्वीकाय आदि जीवहिंसाथी निवृत्ति रूप प्रत्याख्याननो अभाव होवाथी स्थूल अर्थात् त्रस जीवोनी अहिंसा कही छे. 0 कृषि-खेतीवाडी वगेरेमां आरंभजन्य द्वीन्द्रिय आदि जीवोना प्राणव्यपरोपणनो संभव छे, केम केकृषि आदिनो जो आरंभ न करे, तो खेडूत आदिने शरीर, कुटुंब आदिनो निर्वाह-जीवनव्यवहार चाले नहि, माटे अहीं संकल्पपूर्वक-जाणी जोईने, इरादापूर्वक त्रस जीवोनी अहिंसा कही छे. 0 अपराधवाळा प्रत्ये लाभ-नुकसानना विचारपूर्वक ते व्रतीनी प्रवृत्ति अने निवृत्ति होवाथी, निरपराधी त्रस जीवोनी संकल्पपूर्वक अहिंसा ema kahela che. Page #412 -------------------------------------------------------------------------- ________________ सूत्र - 27, सम: शिरः 375 0 निरपराधी जीव प्रत्ये पण वहावाता पाडा, घोडा वगेरे जीवो प्रति अने पाठ आदिमां प्रमादी पुत्र आदि प्रत्ये मारवानी, बांधवानी वगेरे क्रिया करनार श्रावकने निरपेक्ष-निरपराधी-त्रस जीवोनी संकल्पपूर्वक अहिंसा कहेल छे. आ प्रमाणे अहिंसा नामनुं पहेलुं अणुव्रत छे. बीजा अणुव्रतनुं निरूपण 0 सघळा द्विपद (बे पगवाळा कन्या आदि), चतुष्पद (चार पगपाळा गाय वगेरे), अपद (पग वगरना भूमि-क्षेत्र वगेरे) रूप द्रव्य संबंधी असत्यो. (1) 0 रक्षण आदि माटे बीजाए मूकेल चास-थापण विशे अपलाप, तेमज थापण ओळववी. (2) 0 लेती-देतीना विषयमां लांच अने ईर्ष्या आदि जन्य अप्रमाण--कूट कूडी साक्षी रूप वचन. (3) आ त्रण किलष्ट आशयथी पेदा थनार होवाथी स्थूल (अपकीर्ति-राजदंड वगेरेनुं कारण होई शूल) असत्य रूप कहेवाय छे. तेनाथी अटकवा रूप प्रतिज्ञा बीजुं अणुव्रत (स्थूल मृषावादविरमण) कहेवाय छे. (1) द्विपद विषयक-कन्या आदि अलीक वास्तविक रीते जे तथारूप नथी एवी कन्याने द्वेष वगेरेथी जे, विषकन्या नथी तेने विषकन्या रूपे कहेनार, विषकन्याने अविषकन्या रूपे कहेवी, सुशीलाने दुःशीला अने दुःशीलाने सुशीला रूपे कहेनारने कन्या संबंधी असत्य कहेवाय छे. (2) चतुष्पद विषयक गो आदि अलीक=अल्प दूधवाळी गायने घणा दूधवाळी छे, घणा दूधवाळी गायने अल्प दूधवाळी छे, एम कहेनारने गवालीक असत्य लागे छे. (3) अपदद्रव्य विषयक भूमि आदि अलीक अहीं पण पारकी जमीनने पोतानी छे अने पोतानी जमीनने पारकी जमीन छे एम तथा उखरभूमिने उखरभूमि नथी एम तथा जे उखरभूमि नथी तेने उखरभूमि छे एम बोलनारने, भूमि आदि संबंधी अलीक असत्य छे. (4) राखवा माटे बीजाए आपेल सुवर्ण वगेरे रूप न्यास-थापण ओळववी, ए चोथुं असत्य छे. 0 अपद, द्विपद आदि विषयक अलीकमां आ न्यासापहारनो अंतर्भावनो संभव होवा छतांय न्यासनिहव, विश्वासघात, गर्भित महा पापनो हेतु अने लोकमां पण अति गहित होवाथी पृथक-अलग कहेल छे. न्यासापहार, अदत्तादान रूप बीजा व्रतमां अंतर्भाव होवा छतां वचननी प्रधानता रूप क्रियानी प्रधानतानी विवलाथी मृषावाद रूप बीजा व्रतमां गणावेल छे. 0 फूट सास्यकलभ्य के देयवस्तुना विषयमां साक्षी राखेल प्रमाणभूत करेल लवादनी लांच-ईष्य आदि निमित्ते कुडी साक्षी, अर्थात् "हुं आ विषयमां साक्षी छुं- आ प्रमाणे खोटी साक्षी आपवा रूप वचन, वसुराजानी माफक आ लोक अने परलोकमां अनर्थहेतु होवाथी असत्य छे. आवुं असत्य बोलनार कर्मचंडाल गणाय छे. 0 आ कूट साक्ष्यने, बीजा पापोना टेका रूप होवाथी, लोकमां पण अत्यंत निंदनीय होवाथी अपदालीक आदि रूप पूर्वना अलीकोथी अलग रूपे goThavela che. Page #413 -------------------------------------------------------------------------- ________________ 376 तत्त्वन्यायविभाकरे 0 आ मृषावाद, क्रोध-मान-माया-लोभ-राग-द्वेष-हास्य-भय-क्रीडा-व्रीडा (शरम)-रति-अतिदाक्षिण्य-मौखर्य (वाचाळपणुं) विषाद आदिथी पेदा थाय छे. 0 ते मृषावाद स्थूल अने सूक्ष्म भेदथी बे प्रकारनो छे. स्थूल मृषावाद, श्रावकने जे पांच प्रकारनो उपर कही गया ते वर्षनीय ज छे, ज्यारे सूक्ष्म मृषावादमां जणाय छे. 0 भूत निर्भव वगेरे असत्यना भेदो पूर्वे कहेल छे. 0 आ व्रतनुं फळ विश्वास, यशकीर्ति, स्वार्थसिद्धि, प्रियवचनपणुं, ग्राह्यवचनपणुं, सफळ वचनपणुं vagere che. A प्रमाणे बीजुं व्रत समजवुं. त्रीजा अणुव्रतनुं वर्णन 0 जेना वडे जनतामां 'आ चोर छे'-आवो जे व्यवहार तेमां निमित्त, नहि दीधेल पारका द्रव्यना ग्रहण रूप स्थूल अदत्तादानथी निवृत्ति, ते 'त्रीजुं अणुव्रत' कहेवाय छे. 0 जो के स्वामीअदत-जीवादत्त-तीर्थंकरादत्त-गुरुअदत्त, एम चार प्रकारे अदत्तनो विचार करवो. जेम के-(1) मालिके सुवर्ण वगेरे जे वस्तु आपेली नथी, ते ऽस्वामीअदत्त.' (2) पोताना चित्त फळ वगेरेनुं पण तोडवुं, ते फळना जीवे पोताना प्राणो नहि आपेला होवाथी 'जीवादत्त.' (3) साधुओने आधाकर्म आदि अने श्रावकोने प्रासुक पण अनंतकाय-अभक्ष्य आदि तीर्थंकरोनी अनुज्ञानो विषय नहि होवाथी 'तीर्थंकरादत्त.' (4) सघळा दोषोथी रहित होवा छतां गुरुनी अनुज्ञा वगरनुं जे खवाय, ते 'गुरुअदत्त' छे. अहीं स्थूल अदत्तादानविरमण व्रतमां स्वामीअदत्तनो अधिकार छे अने ते पण स्थूल अने सूक्ष्मभेदे बे प्रकारनुं स्वामीअदत्त छे. 0 स्थूल विषयवाळुं सुवर्ण वगेरेनुं, क्षेत्र अने खल (खळुं) वगेरेमां रहेल अल्प पण फळ-धान्य वगेरेनुं दुष्ट भावपूर्वक लेवुं, ते चोरीना व्यवहारनुं कारण होवाथी स्थूल कहेवाय छे. तेनाथी भिन्न, बीजुं मालिकनी रजा वगर घास-ढेफां (लांकडां) वगेरेनुं लेवुं सूक्ष्म स्वामीअदत्त छे. अहीं श्रावकने सूक्ष्म स्वामीअदत्तमां जयणा छे, ज्यारे स्थूल (स्वामी) अदत्तथी विरति छे. 0 आ स्थूल अदत्तादानविरमण रूप त्रीजा व्रतनुं फळ सर्वजनविश्वास-यशोवाद-प्रशंसा-समृद्धि-वृद्धिसमृद्धिनी स्थिरता aizvarya-svarga vagere che. A प्रमाणे त्रीजुं व्रत जणावेल छे. चोथा अणुव्रतनुं वर्णन 0 पोतानी स्रीमां ज संतोष अथवा पोतानी परिणीत स्त्री सिवायनी परस्त्रीनो परित्याग, ए श्रावकोनुं चोथुं अणुव्रत छे. 0 परस्त्रीपदथी पोताना सिवायना मनुष्योनी, देवोनी अने तिर्यंचोनी स्त्रीओनुं ग्रहण समजवुं. Page #414 -------------------------------------------------------------------------- ________________ सूत्र - 27, सम: शिर : 377 0जो के अपरिगृहीता (नहि ग्रहण करेल) देवीओ अने केटलीक तिर्यंचनी स्त्रीओ संग्रह करनार अने परणनार कोईनो पण अभाव होवाथी वेश्या सरखी गणाय तो पण, प्रायः परजाति द्वारा भोगयोग्य होवाथी परस्त्री तरीके ज गणी शकाय, माटे ते स्त्रीओ वर्जनीय छे. 0 सूक्ष्म अने स्कूलना भेदथी मैथुन बे प्रकारनुं छे. तेमां काम(वद)ना उदयथी जे इन्द्रियोनो अल्पविकार ते सूक्ष्ममैथुन कहेवाय छे, ज्यारे मन-वचन-कायाना योगो द्वारा औदारिक-वैक्रिय स्त्रीओनो जे संभोग ते स्कूलमैथुन कहेवाय छे. मैथुनविरति रूप ब्रह्मचर्य सर्वथी अने देशथी-ema be प्रकारनुं छे. सर्वथा सर्व स्त्रीओ मन-वचन-काया द्वारा संगनो त्याग, ए सर्वथी ब्रह्मचर्य कहेवाय छे. श्रावक सर्वथी अशक्त होये छते देशथी ते चोथा व्रतनो स्वीकार करे छे, ते देशथी ब्रह्मचर्य, स्वसीसंतोष रूप के परस्त्रीत्याग रूप होय छे-एम समजवुं. 0 गृहस्थने स्वस्त्रीसंतोष रूप व्रत होवाथी ब्रह्मचारी समान रूपे गणेल छे अने परस्त्रीगमनमां वध, बंधन वगेरे दोषो प्रगट ज छे. आ प्रमाणे चोथुं अणुव्रत जणावेल छे. पांचमुं परिग्रहपरिमाण रूप अणुव्रत0 नव प्रकारना परिग्रहनी इच्छानो सर्वथा त्याग करवामां असमर्थ श्रावके इयत्ता करण (आटलो ज परिग्रह मारे खपे, वधारे नहि, आवुं परिमाण करवुं ते.) पांचमुं अणुव्रत कहेवाय छे. 0 त्यां धन-धान्य-क्षेत्र-वास्तु-रूप्य-सुवर्ण-कुष्य-द्विपद-चतुष्पद रूप नव परिग्रह कहेवाय छे. 0 ते "परिग्रहनी विरति' सर्वदशना भेदथी बे प्रकारनी छे. सर्व पदार्थोमां सर्वथा मूच्छनो त्याग सर्वथी "परिग्रहविरति छे. देशथी "परिग्रहविरति ए बीजो भेद छे. सर्वथी परिग्रहविरतिना स्वीकारमां श्रावकमां सामर्थ्यनो अभाव होय छते श्रावके देशथी इच्छाना निरोध रूप इच्छापरिमाण करवुं जोईए. 0 इच्छानो विस्तार संसारीओने स्वाभाविक कुदरती छे, एथी तेनी इयत्तापरिमाण करवुं ए मोटा फळ माटे थाय छे. - जेम जेम अल्प लोभ अने परिग्रह आरंभ होय छे, तेम तेम सुख वर्धमान-प्रवर्धमान थाय छे अने (महान उपाधिना अभावे) धर्मनी संसिद्धि (लाभ) थाय छे. 0 आ व्रतनुं ऐहिक फळ एवुं छे के-संतोषजन्य सुख, लक्ष्मीनी स्थिरता, यश, कीर्ति इत्यादि फळ छे. वळी परलोक संबंधी एवुं फळ छे के-नर संबंधी समृद्धि, देव संबंधी समृद्धि, सिद्धिनी प्राप्ति वगेरे पारलौकिक फळ छे. आ प्रमाणे पांचमुं अणुव्रत समजवुं. 0 आ अणुव्रतोना पालन माटे (जेम अणुव्रतो तेम अणुव्रतो पण एकवार ग्रहण करेल जावजीव सुधीना छे, एम भाववुं-जाणवुं.) संस्कारभूत त्रण गुणव्रतो होय छे. 0 दिव्रत, भोग-उपभोगव्रत अने अनर्थदडविरमण रूप गुणव्रतो che. Page #415 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे 0 नाना प्रकारनी दिशाओ शास्त्रमां कहेली छे. त्यां सूर्यथी उपलक्षित जे दिशा, ते पूर्वदिशा. तेना अनुक्रमथी दक्षिण आदि दिशाओ विचारवी. त्यां दिशा संबंधी व्रत ते ऽदिग्दत.' 378 आटला-पूर्व आदि दिशा-विदिशा रूप भागोमां ज गमन आदि करवुं, ए परिमाणथी उपरभागे गमन आदि नहि करवुं. आवी दिशाओथी इयत्तापरिमाण करवा रूप 'दिव्रत' कहेवाय छे. 0 गुणव्रतोना स्वीकार सिवाय अणुव्रतोनी तथाप्रकारनी विशुद्धिनो अभाव होवाथी आ गुणव्रत कहेवाय छे. 0 आ व्रतथी मर्यादित क्षेत्रथी बहार त्रस-स्थावर जीवने अभयदान, लोभ रूप सागरनुं नियंत्रण इत्यादि मोटो लाभ थाय छे. 0 गृहस्थ आरंभ-परिग्रहमां परायण होवाथी ज्यां ज्यां जाय छे, खाय che, suve che ke vyApAra kare che, त्यां त्यां तपेला लोढाना गोळानी माफक जीवहिंसा करे छे. आथी ते गृहस्थना ज हिंसा आदि रूप पापस्थानोने अटकावनार होई आ गुणव्रत गृहस्थोने छे, साधुओने नहि, केम के-समिति, गुप्ति आदि जेमां प्रधान छे, एवा महाव्रतोथी शोभता मुनिओ होय छे. आ प्रमाणे प्रथम गुणव्रत कहेल छे. बीजुं भोगोपभोगविरमण रूप (मान) व्रत 0 एक वार ज भोगववायोग्य वस्तु 'भोग' कहेवाय छे. जेम के-रांधेलुं अन्न, पुष्पमाळा, तांबूल (पान) आदि, (अंतः-अंदर खावायोग्य भोग.) 0 वारंवार भोगववायोग्य वस्तु 'उपभोग' कहेवाय छे. जेम के - स्त्री-वस्त्र-अलंकार-घर-शयन आदि. (बाह्यथी भोग ते उपभोग.) ते भोग-उपभोगमां शक्ति प्रमाणे परिमाण करवुं, ते ऽभोगोपभोगपरिमाण व्रत,' 0 श्रावके उत्सर्गनी अपेक्षाए पाप वगरना आहारभोजी थवुं जोईए. ते जो न होवे, तो सचित्तपरिहारी थवुं जोईए. त्यां पण जो असमर्थता होवे, तो पापकारी मघमांस-अनंतकाय आदिनो परिहार करी दरेक सचित्ताचित्त रूप मिश्र, सचित्त आदि वस्तुओनुं परिमाण तो करवुं ज जोईए. 0 महोत्सव आदि विशिष्ट कारण सिवाय अत्यंत मानसिक विकार, जनमां अपकीर्ति आदिना निमित्तभूत अति उद्भट वेष-वाहन-दागीना वगेरेनो पण त्याग करवो जोईए. अत्यंत मेला-अत्यंत जाडा-अत्यंत टूंका-छिद्रवाळा वस्त्र आदि पहेरवामां 'आ खराब वसवाळो छे, आ कंजुस छे' इत्यादि लोकनी निंदा-हांसी आदिनो प्रसंग आवे, माटे निजसंपत्ति-अवस्थाविशिष्ट वयनिवास-स्थान-कुल आदिने योग्य वेष पहेरवो जोईए. 0 उचित वेष आदिमां प्रमाणनो नियम करवो जोईए. 0 दातण, mardana Adi mATenuM tela vagere, उवटणुं (शरीरस्थ मेल वगेरे दूर करनार चूर्ण-द्रव्य), स्नानवस्त्र-विलेपन (शरीर आदिमां चोपडवाने पीसेलो केसर वगेरे पदार्थ), आभरण-फूल-फळ-धूप-आसनशयन-भवन आदिनो तथा चोखा वगेरे, दाळ, मिठाई-पकवान शाक-पेया (कवाथ-उकाळो-कांजी-राब Page #416 -------------------------------------------------------------------------- ________________ सूत्र - 27, सम: विर: 379 चोखानी खीर आदि), खंडखाद्य (खांडना खावायोग्य पदार्थो) आदि, अशन (भात, मांडा वगेरे), पान (द्राक्षापान वगेरे), खादिम (फळ वगेरे), स्वादिम (तांबूल, सोपारी वगेरे) आदिनो त्याग करवो जोईए. आ प्रमाणे भोजननी अपेक्षाए भोग-उपभोगनुं वर्णन करेल छे. 0 कर्म (व्यवसाय-क्रिया)नी अपेक्षाए पण श्रावके मुख्य वृत्ति (उत्सर्गमार्ग)थी पाप वगरना कर्मनी प्रवृत्तिवाळा थवुं जोईए. तेनी अशक्तिमां पण अत्यंत पापवाळा विवेकी जनथी निंदनीय मद्य (दारू) आदिना वेचाण आदि रूप कर्म वर्जनीय छे. बाकीना कर्मोनुं पण प्रमाण करवुं जोईए. 1भोग-उपभोगने योग्य पदार्थोनुं परिमाण करवा द्वारा, बीजाओना त्याग द्वारा आ व्रत सिद्धि थाय छे. आ व्रत द्वारा अविरतिनो अवरोध थाय छे. त्रीजुं अनर्थदंडविरमण व्रतार्थदंड-अर्थ एटले गृहस्थने क्षेत्र-वास्तु-धन-धान्य-शरीर (स्वजन-परजन आदि) वगेरे विषयवाळुं प्रयोजन, तेना माटेनो थतो आरंभ जीवहिंसादि, ते "अर्थदंड कहेवाय छे. दंड-निग्रह-यातना-विनाश, एम दंडना पर्यायशब्दो छे. 0 पोताना स्वजन आदि निमित्ते करातो भूतनो उपमई, प्रयोजनवाळो होई अर्थदंड थाय छे. तेनाथी विपरीत "अनर्थदंड, अर्थात् जेनाथी प्रयोजन वगर जीव पुण्यधनना अपहारपूर्वक पापकर्मथी दंडाय छे ते अनर्थदंड छे. 0 ते अनर्थदंडना अपध्यान-पापकर्मोपदेश-हिंसा (हिंस) अर्पण (प्रदान)-प्रमाद आचरणना भेदथी चार प्रकारो छे. 0 अपध्यान-जे अप्रशस्त (अशुभ) रूप आर्त-रौद्रना भेदवाळुं स्थिर अध्यवसाय रूप ध्यान ते अपध्यान. आ अंतर्मुहूर्त परिमाणवाळुं छे. 0 पापकर्मोपदेश-पापनी प्रधानतावाळुं अथवा पापहेतुभूत कर्म पापकर्म. जेम के-खेती वगेरे. तेनो उपदेश एटले तेमां प्रवर्तन करावनारुं वाक्य "पापकर्मोपदेश' छे. जेम के-खेतरने खेडो ! बळदोना समूहने पढ बनावो! घोडाओने लगाममां राखो ! शत्रुने कचरो ! यंत्रने चलावो ! शस्त्रने सज्ज करो-करावो ! इत्यादि रूप उपदेश "पाप उपदेश' कहेवाय छे. तेमज वर्षाकाळ (चोमासुं) नजीक आवी रहेल छे. वल्लरोमां (बाजु उपर राखेल नकामा कचरा वगेरेना जथ्थामां जंगल झाडीमां) आग दो! हळ, फळुं आदि तैयार करो ! वावेतरनो वखत वही जाय छे, माटे जल्दी धान्योने वावो! साडा त्रण दिवसनी अंदर क्याराओ पाणीथी भरेला करो अने डांगर वावो ! कन्या जुवान थई che, to जल्दी विवाह-लग्न करो ! जहाजोना भरवाना दिवसो नजीक आवी रह्या छे, माटे जहाजो तैयार करो! Page #417 -------------------------------------------------------------------------- ________________ 380 तत्त्वन्यायविभाकरे इत्यादि सघळो पापनो उपदेश उत्सर्गमार्गथी श्रावके छोडी देवो जोईए. अपवादथी तो दाक्षिण्य आदिना विषयमां जयणा करवी. 0 हिंसक अर्पण-हिंस-हिंसाना साधनो. जेवां के शस्त्र-आग-झेर वगेरेनुं आपवुं. आवा पदार्थो उत्सर्गथी आपवा ज नहि, परंतु अपवादथी जयणा करवी. 0 प्रमादथी के प्रमादनुं आचरवुं ए "प्रमादाचरण." वळी प्रमादो मद्य (दारू)-विषय-कषाय-निद्राविकथा रूप पांच प्रकारना छे. तेनुं आचरण पण वर्जनयोग्य छे. 0 आ प्रमाणे ज घी वगेरेना पात्रो उघाडां रहेवा देवा-ढांकवा नहि, जंतु वगरनी जग्या होवा छतां सचित्त (सजीव) वस्तुनी उपर उभा रहेवुं अथवा चालवुं, वस्त्र वगेरे मूकवां, पंचवर्णी नीलफुल-कंथवा आदिथी आक्रान्त जमीन उपर धोवाण-इत्यादि अने फोगट पांदडां-फूल आदि तोडवां, माटी-खडी-वणिका (अरणेरो-हींगळो-हरताल वगेरे) आदि दबाववा माटे आग सळगाववी, गाय आदिने घा आपवो, शस्त्रो चलाववां, कठोर-मर्म बोलवुं, हांसी-निंदा करवी आदि, रात्रे अथवा दिवसे स्नान करवुं-केश गूंथवांरांधवुं-खांडवुं-दळवुं-भूमि खोदवी-माटी वगेरे दबाववी, लेपन (विलेपन-लींपवुं) करवुं, लुगडां धोवापाणी गाळवुं, इत्यादि "प्रमाद आचरण.' श्लेष्म (कफ-बळखम वगेरे) आदिने नांखती वेळाए नहि ढांकवा आदि रूप अजयणा पण प्रमाद आचरण समजवुं, केम के-तेमां एक मुहूर्त (बे घडी) पछी संमूर्छाइम मनुष्योनी उत्पत्ति अने तेना विनाश रूप विराधना आदिनो महान् दोष संभवित छे. ए प्रमाणे अधिकरणभूत परभवीय शस्त्र-शरीर आदि नहि वोसिराववा, मळ-मूत्र आदि पण नहि वोसिराववा, ते पण प्रमाद आचरण छे. पोताना कार्य खातर करेल होवा छतांय सळगतां लाकडां-दीवा आदि नहि बूझववा, ते पण प्रमाद आचरण छे. अग्नि बूझववानी क्रियानी अपेक्षाए तेने सळगती राखवामां त्रस आदि बहु जीवोनी विराधना रूपी अधिक दोष छे. 0 उघाडा दीवा-चूला वगेरे राखवा तथा चूला उपर चंदरवा आदि नहि बांधवा, तेमज शोध्या वगरनां लाकडां-धान्य-पाणी वगेरे वापरवा, ते पण प्रमाण आचरण छे. 0 आ प्रमाणे चार प्रकारनो अनर्थदंड अनर्थनो हेतु छे अने तेना विना अनिर्वाह नहि होई निरर्थक छे. तथाच अपध्यान दुर्गान) वडे कोई ईष्टसिद्धि नथी, परंतु उलटो चित्तनो उद्वेग-शरीरनी कृशताशून्यपणुं-घोर दुष्कर्मनो बंध-दुर्गति आदि रूप अनर्थ ज थाय छे. एथी अशक्य परिहार रूप कदाच क्षण मात्र अपध्यान थाय, त्यारे पण मनोनिग्रह रूप प्रयत्नथी दुर्गाननो तरत ज परिहार करवो जोईए. 0 पापनो उपदेश अने हिंसप्रधान-e बंने पुत्र-मित्र आदि स्वजन आदिमां संभवे छे. अन्यथा जो एम न होय, तो निर्वाह आदिनुं अदर्शन होई अशक्यपरिहारवाळा बंने थाय छे. बीजाओने विशे तो पाप आदि अनर्थ फळवाळा ज बंने थाय छे. 0 प्रमाद आचरणमां फोगट ज अयतना आदि निमित्तजन्य हिंसा आदि दोष छे. वळी यतना वगरनी प्रवृत्तिमां सघळे अनर्थदंड ज छे. एथी दयापूर्वक सघळा व्यापारोमां सर्वशक्तिथी श्रावके यतनामां प्रयत्न करवो जोईए. आ प्रमाणे त्रीजुं गुणव्रत समजवुं. Page #418 -------------------------------------------------------------------------- ________________ सूत्र - 27, सक्षम: विरः शिक्षापद व्रतो 0 शिक्षापद व्रतो-शिक्षा एटले अभ्यास. ते शिक्षा माटे के ते शिक्षाना पदो (स्थानो-अभ्यासविषय)रूपी व्रतो 'शिक्षापद व्रतो' कहेवाय छे. आ शिक्षाव्रतो नित्य अभ्यासयोग्य होवाथी जो के गुणव्रतोमां समावेश थाय che, to पण गुणव्रतो प्रायः स्वल्पकाळनी अविधिवाळा छे एवो शिक्षाव्रत अने गुणव्रतमां भेद छे, माटे बंने जुदा जुदा कह्या छे. 381 0 आ शिक्षाव्रतो-(1) सामायिक, (2) देशावकाशिक, (3) पौषधोपवास, अने (4) अतिथिसंविभाग रूपे चार प्रकारना छे. पहेलांना बे नियमपूर्वक हंमेशां प्रतिदिवस कर्तव्य छे, एटलुं ज नहि परंतु वारंवार उच्चार करवा yogya che, jyAre pAchaLanA be pratiniyata-parvatithi आदिमां कर्तव्य छे. 0 सामायिक एटले राग अने द्वेष वगरनो. 0 सम अर्थात् जे सर्व जीवोने आत्मसमान देखे छे, ते सम क्षणे क्षणे नवी नवी कर्मनी निर्जरानी हेतुभूत विशुद्धिनो आय एटले लाभ ते समाय कहेवाय छे. ते समायने ज सामायिक कहेवाय छे. 0 वाचिक-कायिक सावघ (सपाप) कर्मथी रहित अने आर्त्तध्यान तथा रौद्रध्यानथी रहित जीवनी बे घडीना काळ सुधीनी समतापरिणति, ते 'सामायिक' कहेवाय छे. मन-वचन-कायानी चेष्टा-क्रियाना परिहार सिवाय ते सामायिक असंभवित होवाथी बे विशेषणो सार्थक छे. 0 राग-द्वेष वगरनो आत्मा होये छते आत्माने ज्ञान-दर्शन-चारित्र द्वारा प्रथम-शान्त-रसजन्य सुख रूप लाभ अथवा सम-मोक्ष साधन प्रत्ये समान समर्थ सम्यग्दर्शन-ज्ञान-चारित्रनो लाभ, समायने ज सामायिक कहे छे. व्याकरणना विनय आदि गुणना dho2णे आकृतिगुणनी अपेक्षाए ठक् (इक्) प्रत्यय थयेल छे. अथवा समाय ज प्रयोजन जेनुं छे, ते समायिक छे. प्रयोजन अर्थे इ क ण प्रत्यय थयेल छे. 0 सामायिकमां रहेल श्रावक पण साधुसमान थाय छे. ए कारणे ज सामायिकवाळो द्रव्यथी देवपूजा आदिमां अधिका2I लेखातो नथी, कारण के-सामायिकनी सत्तामां भावस्तव(पूजा)नी प्राप्ति होई द्रव्यस्तव रूप कारण आवश्यक नथी. 0 सामायिकनी विधि तो ते ते ग्रंथोथी जाणवो. 0 आ व्रत बहु निर्जरा रूप फळवाळुं होई श्रावकने हंमेशां कर्तव्य रूप छे. आ प्रमाणे प्रथम शिक्षाव्रत छे. बीजुं शिक्षाव्रत देशावकाशिक पहेला दिग्दतना ग्रहणसमयमां ग्रहण करेल जावज्जीव, वर्ष के चातुर्मास सुधी दशेय दिशाओमां सो जोजन आदि अवधिवाळा निश्चित करेल गमन-आगमन आदिमांथी मुहूर्त-प्रहर-दिन-अहोरात्र आदि इष्टकाळ सुधी संक्षेप (घटाडो) करवो. घर, शय्या के स्थान आदिथी बहार आगळ जवाना निषेध रूप देशावकाशिक व्रत छे. देशमां एटले दिग्दतमां ग्रहण करेल परिमाणना संक्षेप रूप विभागमां अवकाश एटले स्थिति, ते देशावकाश जेमां छे, ते देशावकाशिक कहेवाय che. Page #419 -------------------------------------------------------------------------- ________________ 382 तत्त्वन्यायविभाकरे 0 सर्व व्रत-नियमोनो संक्षेप करवो आवश्यक होई, ते ते (विशिष्ट-व्यक्तिगत) व्रतोनो संक्षेप करवामां भिन्न भिन्न व्रतपणानो प्रसंग आवतां, बार संख्यानी साथे विशेष होई, आ व्रत अणुव्रत आदिना भोगपभोगपरिमाण दिगुव्रत आदिना संक्षेप करवा रूप पण छे, माटे आ व्रत सर्व व्रत (नियम) संक्षेपकरण रूप छे एम विचारवुं. (दशावकाशिक एटले दिशापरिमाणनो नित्य संक्षेप, अथवा सर्व व्रतोनो प्रतिदिन संक्षेप. आजे दश सामायिक करीने आ व्रतने साचववानी प्रथा चाली छे. अथवा हमणां चौद नियमोने-सचित्तादि चौद नियमोने प्रभातकाळमां श्रावको ग्रहण करे छे अने सांजे संकोचे छे तथा पच्चखाणना अंते "देशावगासिये पच्चकखामि' इत्यादि द्वारा गुरु समक्ष आ व्रत स्वीकारे छे. वळी निद्रा आदिना अवसरे विशेषथी सर्व व्रत संक्षेप रूप आ व्रत ग्रंथी सहित आदि पच्चखाण द्वारा स्वीकारवुं जोईए.) आ व्रतनो अतिचार पण, ते ते अनुसारी अतिचारोनो उपलक्षक-ग्राहक जाणवो. 0 प्राणातिपातविरमण आदि व्रतान्तरना संक्षेपकरणोमां वध, बंध आदि ज अतिचारो छे. दिव्रतना संक्षेपकरणमां तो क्षेत्र संक्षिप्त करेल होवाथी श्रेष्ठ प्रयोग आदि अतिचारो छे. वळी भिन्न अतिचारनो संभव होवाथी दिव्रतना संक्षेपकरणने ज साक्षात् देशावकाशिकपणा रूपे कहेल छे. आ प्रमाणे बीजुं शिक्षापद व्रत छे. पौषध उपवास नामक त्रीजुं शिक्षाव्रतपौषधव्रत एटले अष्टमी-चौदश-पुनम-अमास रूप पर्वतिथिओमां आहार, शरीरसत्कार, अब्रह्म अने पापव्यापारोनो त्याग ए "पौषधव्रत' कहेवाय छे, केम के-पौषधोपवास चार प्रकारनो छे. त्यां धर्मनो पोष एटले पुष्टिने करे, ते व्रत पौषधव्रत पौषधोपवास तरीके कहेवाय छे. अर्थात् कहेल पर्वदिवसोमां कर्तव्यविशिष्ट व्रत ते पौषध. ते पौषध वडे उपवसन-अवस्थान "पौषधोपवास' अथवा पौषध एटले अष्टमी आदि पर्वदिवसे दोषोना आवरणोवाळा होता आत्माने आहार-परिहार आदि रूप गुणोनी साथे (उप) रहेवा रूप उपवास-पौषधोमां उपवास-पौषधोपवास. आ तो व्युत्पत्ति मात्र छे. आ शब्दनी प्रवृत्ति तो आहार, शरीरसत्कार, अब्रह्मचर्य अने पापव्यापारोना त्यागमां छे. तथाच पौषधोपवास आहार, शरीरसत्कार, ब्रह्म अने अव्यापार रूप विषयना भेदथी चार प्रकारनो छे. पौषध शब्द पण त्यां जोडाय छे. पौषधोपवास चार प्रकारनो छे. त्यां दरेकना देश अने सर्वना भेदथी आठ प्रकारो थाय छे. 0 आहारपौषध-देशथी विगय वगरनुं आयंबील, नीवि विगवाळुं एकासन आदि. एकवार (के बेवार भोजन) सर्वथी चार प्रकारना आहारनो अहोरात्र पर्वत त्याग. 0 शरीरसत्कार पौषध-देशथी कोई एक शरीरसत्कार नहि करवो, तेमज सर्वथी सर्व शरीरसत्कार नहि करवो. 0 अब्रह्मत्याग रूप ब्रह्मचर्यपौषध-देशथी दिवसमां ज के रात्रिमां ज ब्रह्मचर्य पाळवुं, तेमज सर्वथी अहोरात्र पर्वत ब्रह्मचर्यनुं पालन करवुं. Page #420 -------------------------------------------------------------------------- ________________ सूत्र - 27, सक्षम: जि: 383 0 अव्यापारपौषध-देशथी कोई एक पण कुव्यापार नहि करवो, तेमज सर्वथी तो सघळा खेती, नोकरी, व्यापार, पशुपालन अने घरना कामकाज आदि नहि करवुं. 0 ज्यारे देशथी पौषध कहे छे, त्यारे सामायिक करे छे खरो अथवा नथी पण करतो. तेमज ज्यारे सर्वथी पौषध करे छे, त्यारे नियमा सामायिक करे छे, सामायिक नहि करवामां तेना फळथी वंचित रहे छे. 0 सर्वथी पौषध चैत्यघरमां, साधु पासे, घरे अथवा पौषधशाळामां मणि-सोना आदिना अलंकारो छोडी, मालाविलेपन-विलेपनयोग्य पिष्टपीठी-चंदन आदि रूप वर्णने छोडी अने शस्त्रोने परिहरी पुस्तकने भणे छे-वांचे छे-धर्मध्यान नामक शुभ ध्यानने ध्यावे छे. जेम के-A साधुगुणोने मंदभागी हुं धारण करवा समर्थ नथी. देश अने सर्वथी विशेषित बनेला आ आहार आदि चार पदोना एक द्वि आदि संयोगथी जन्य एंशी भांगा-प्रकारो थाय छे. 0 आ भांगाना मध्यमां पूर्वाचार्योनी परंपराए विशिष्ट सामाचारीथी आहार-पौषध ज देश-सर्वना भेदथी बे प्रकारनो पण हमणां कराय छे, केम के-सामायिकनी साथे निरवघ आहारनो विरोध देखातो नथी. सर्व सामायिकवाळा साधु वडे-उपाधानतपोवाही श्रावक वडे पण आहारनुं ग्रहण करातुं देखाय छे. बाकीना त्रण पौषधो सर्वथी ज उच्चराय छे, केम के-प्रायः सामायिकनी साथे देशथी शरीरसत्कार-ब्रह्मचर्याव्यापारनो विरोध देखाय छे; केम के-सामायिकमां सावघयोगनुं पच्चक्खाण उच्चाराय छे. शरीरसत्कार आदि त्रणमां ते प्रायः सावघयोग ज संभवे छे. ते बधुं विस्तारथी बीजा ग्रंथोथी जाणवुं. आ प्रमाणे त्रीजुं शिक्षाव्रत समजवुं. अतिथिसंविभाग नामक चोथुं शिक्षाव्रत 0 अतिथि--सतत प्रवृत्तिना कारणे निर्मळ अने समान आकारवाळा अनुष्ठान होई दिनविभाग रूप तिथि-पर्व आदि जेनी पासे नथी, ते अतिथि कहेवाय छे. कह्युं छे के-'तिथि-पर्व-उत्सवो जे महात्माए सघळा छोडी दीधा छे, तेने अतिथि जाणो, ए सिवायना बाकीनाने अभ्यागत जाणो.' ते अतिथिनी साथे संगत (आधाकर्म आदि बेंतालीश दोषरहित) विशिष्ट भाग-विभाग (पश्चात्कर्म आदि दोषना परिहार माटे अंशदान रूप विभाग) 'अतिथिसंविभाग' कहेवाय छे. तथाच तिथि, पर्व आदि लौकिक पर्वना परित्यागथी भोजनना काळमां उपस्थित साधुने (अहीं अभ्यागतनी निवृत्ति थाय छे.) न्यायथी आवेल (अन्यायथी आवेल अन्न आदिना व्यवच्छेद माटे न्यायागत कहेल छे. न्याय एटले ब्राह्मण-क्षत्रिय-वैश्यशुद्रोनुं स्ववृत्ति रूप अनुष्ठान. लोकहेरी प्रवाहथी स्ववृत्ति प्रायः प्रसिद्ध छे. ते तेवा न्यायथी आवेल अर्जित न्यायागत छे.) कल्पनीय (अकल्पनीयना व्यवच्छेद माटे आ पद छे. उद्गम आदि दोषरहित) एवा अन्नपान आदि. (A विशेषण हिरण्य आदिना व्यवच्छेद माटे छे.) देश (शाली आदि धान्यनी सिद्धिवाळो देश), काळ (सुकाळ-दुकाळ आदि काळ), श्रद्धा (पात्र आदि अपेक्षावाळो विशुद्ध चित्तपरिणाम), सत्कार (अभ्युत्थान-आसन-दान-वंदना-पाछळ जवुं इत्यादि रूप सत्कार), क्रम (पेया आदि क्रमथी पाकनुं दान जे देशमां-काळमां क्रमप्रसिद्ध छे, ते देश, काळ आदि औचित्यथी.) अर्थात् देश-काळ-श्रद्धा-सत्कार-क्रमपूर्वक (युक्त) उत्कृष्ट भक्तिथी अने आत्माना अनुग्रहनी बुद्धिथी (मारा उपर आ अनुग्रह-उपकार महाव्रती Page #421 -------------------------------------------------------------------------- ________________ 384 तत्त्वन्यायविभाकरे मुनिओ द्वारा कराय छे, केम के-जे अशन आदि मारी पासेथी munio le che, yati anugraha बुद्धिथी दानना वारण माटे आत्मानुग्रह बुद्धया एम कहेल छे.) जे अपाय छे, ते अतिथिसंविभाग छे. ते रूप व्रत "अतिथिसंविभाग' व्रत कहेवाय छे. अहीं आदि पदथी वस्त्र, पात्र आदिनुं ग्रहण करवुं. शंका - शास्त्रमां आहारदाताना श्रवणनी माफक वस्त्र आदि दाताओ संभळाता नथी, अथवा वस्त्र आदिना दाननुं फळ संभळातुं नथी, तो वस्त्रादि दान शास्त्रसिद्ध के सफळ केवी रीते? समाधान - श्री भगवती आदि सूत्रमां वस्त्र आदिनुं दान साक्षात् (शब्दत) कहेल छे. वळी ते वस्त्र आदि संयमना उपकारक थाय छे, माटे वस्त्रादि दान शास्त्रसिद्ध अने सफळ छे. अतिथिसंविभाग व्रतनी विधिपौषध उपवासना पारणाना काळमां नियम छे के-साधुओने वहोराव्या सिवाय पोते पारणुं करवुं नहि. अर्थात् पौषध पार्या पछी नियमा साधुओने आपीने श्रावके भोजन करवुं केवी रीते ? ज्यारे भोजननो काळ थाय, त्यारे पोते वस्त्र-अलंकारादिथी भूषित बनी, उपाश्रयमां जईने साधुओने आमंत्रण करे के भिक्षाग्रहण माटे पधारो." साधुओनी त्यां कयी सामाचारी che? to कहेवाय छे के-त्यारे एक पडलनुं, बीजो मुखवस्त्रिकानुं अने त्रीजो पात्राओनुं प्रमार्जन-पडिलेहण करे छे, केम के-अंतरायना दोषो के स्थापनाना दोषो न लागे एम तेओ माने छे. जो ते श्रावक पहेली पोरिसीमां आमंत्रण करे अने साधु जो नवकारशीना पच्चक्खाणवाळो होय, तो भिक्षा लेवा जईने भिक्षा ग्रहण करे, कारण के समय पसार करवो योग्य छे. जो ते घणो घणो लागे त्यारे भिक्षा ग्रहण कराय अने स्थापित कराय. अथवा जे उघाडा पोरिसीमां पौषध पारे छे, पारणावाळो के बीजो साधुने आमंत्रण आपे छे, पछीथी ते श्रावकनी साथे संघाटक (बे साधु) जाय छे, केम के-एकलो साधु मोकलवो व्याजबी नथी. श्रावक तो आगळ मार्गमां चाले छे. त्यारबाद आ श्रावक साधुओने घरमां तेडी लावीने ते बंनेने आसन उपर बेसवाने आमंत्रण kare che. jo teo Asana upara bese to sAruM. have jo teo Asana upara na bese, to पण विनय साचवेलो गणाय छे. त्यारबाद आ श्रावक भात-पाणी पोते ज वहोरावे छे, अथवा भाजन पकडे छे, अथवा उभो ज रहे छे, के जयां सुधी वहोरावाय छे. बंने साधुओ पण पश्चात् कर्मना परिवार माटे बाकी राखीने वहोरे छे. त्यारबाद वंदना करी गुरुमहाराजने वळाववा केटलांक पगलां सुधी पाछळ जाय छे. त्यारपछी पोते पारणुं करे छेभोजन ले छे. जे साधुओने न आप्युं होय ते न खावुं. जो ते ग्राम आदिमां साधुओ न होय, तो भोजनना अवसरे द्वारस्थ बनी अवलोकन करे छे अने विशुद्ध भावथी विचारे छे के-"जो साधुओ होत, तो निस्तारित (तारेलो) हुं थात." पौषध उपवास बाद पारणानी विधि छे के-साधुओने वहोरावीने जमे छे अथवा जम्या बाद वहोरावे छे. आ प्रमाणे श्रावकोना बार व्रतो छे. 0 आ बार व्रतोनुं अतिचार वगर पालन थतां श्रावक धर्मविशिष्ट बने छे, माटे अतिचारो जाणवा जोईए. प्रत्येक व्रतना पांच पांच अतिचारो छे. शंका - अतिचारो तो संजवलन नामना कषाय उदयथी पेदा थाय छे. अप्रत्याख्यान नामना कषायना उदयवाळा समकितीओने अने प्रत्याख्यानकषायना उदयवाळा देशविरतिधरोने ते अतिचारो केवी रीते Page #422 -------------------------------------------------------------------------- ________________ सूत्र - 27, सातम: शिर : 385 संभवित थाय? केम के-संज्वलन कषायना उदयवाळाने ज अतिचारो संभवित छे. देशविरति अत्यंत अल्प छे. जेम के-कुंथुआना शरीरमां त्रण आदिनो असंभव che, to dezavirata आदिमां अतिचारो केम संभवे ? समाधान - श्री उपासकदशांग आदि सूत्रोमां प्रत्येक व्रतना पांच पांच अतिचारोनुं कथन छे. सर्वविरतिमां संजवलनकषायना उदयमां अतिचारो थाय छे. अप्रत्याख्यान आदि बाकीना कषायना उदयमां मूलगुण आदि छेदयोग्य थाय छे. आवा अभिप्रायथी सर्वविरतिमां संजवलनना उदयने अतिचार हेतु रूपे शास्त्रमां कहेल छे. परंतु अतिचार मात्र संजवलनना उदयथी ज जन्य छे एम समजवानुं नथी. अर्थात् त्रीजा प्रत्याख्यान नामना कषायना उदयथी सर्वविरतिना मूलनो छेद थाय छे, बीजा अप्रत्याख्यान नामक कषायना उदयथी देशविरतिनो छेद थाय छे. प्रथम अनंतानुबंधी कषायना उदयथी सम्यक्त्वनो मूलश्केद थाय छे. आवो अभिप्राय होई जेम संजवलनना उदयमां सर्वविरति मेळवाय छे त्यां अतिचारो थाय छे, तेम प्रत्याख्यान आवरण नामक कषायना उदयमांदेशविरति अने तेमां अतिचारो थाय छे. तेवी रीते अप्रत्याख्यानकषायना उदयमां समकित अने तेना अतिचारो हो ! केम के-न्याय सर्वत्र सरखो छे. 0 कषायोनो उदय विचित्र होय छे तेथी आ गुणलाभ प्रत्ये अप्रतिबंधक छे अने अतिचारो प्रत्ये निमित्त बने छे. जेम के-संवलननो उदय. 0 प्रथम व्रतना प्रबळ क्रोध आदि कषायना उदयथी (1) वध, (2) बंध, (3) छविच्छेद, (4) अतिभारारोपण, अने (5) भक्तपान व्यवच्छेद. 0 वध-क्रोधथी चार पगवाळां आदि जीवोने लाकडी आदिथी दया वगरना बनीने मारवुं ते वध छे. अहीं सर्वत्र प्रबळ कषायना उदयथी समजवानुं छे. तेथी ज कषाय वगर श्रावके विनय आदिनी शिक्षा माटे पुत्र आदि प्रत्ये पण सापेक्षताथी आचरित ताडन आदिमां दोष नथी. मर्मभागने छोडीने मारवुं. 0 बंध-ते चतुष्पद आदिने रजु-दोरडा आदिथी बांधवां ते बंध. अहीं पण प्रबळ कषायना उदयथी समजवानुं छे. पुत्र आदिने पण कषाय वगर शिक्षा माटे बांधवामां कोई दोष नथी. 0 छविच्छेद-छवि एटले शरीर के चामडी, तेनो छेद-छविच्छेद, अर्थात् कान, नाक, गाय, बळद वगेरेने गळे लटकती चामडानी गोदडी (गलकंबल), पूंछडा वगेरे कापवा ते. आ पण क्रोधथी ज समजवो. तेथी पादवल्मिक. (एक जातनो पग सुजी जवाना रोगथी हणायेल रागवाळा पुत्र आदिना शरीरना अवयवोना छेद करवा छतां दोष नथी.) 0 अतिभारारोपण-अति भार एटले शक्तिनो विचार कर्या वगर अत्यंत भार, अर्थात् जे उपाडी नहि शकातो भार, तेनुं आरोपण अतिभारारोपण. अर्थात् गाय-बळद-ऊंट-गधेडा-मनुष्य आदिना स्कंध उपर-पीठ उपर के माथा उपर अति भार मूकवो. अहीं पण क्रोधथी के लोभथी समजवानुं छे. 0 भक्तपान व्यवच्छेद-क्रोध आदिथी गाय-भेंस-नोकर आदि कोईपण प्राणीना खानपानमां अटकायत करवी, ते "भक्तपान निषेध छे. आ पांच अतिचारो नाम मात्रथी कहेला छे. विस्तार तो ते ते ग्रंथोथी जाणवो. ते प्रमाणे पण समजवानुं che. Page #423 -------------------------------------------------------------------------- ________________ 386 तत्त्वन्यायविभाकरे 0 (1) सहसा अभ्याख्यान, (2) मिथ्या उपदेश, (3) गुह्यभाषण, (4) फूट लेख, अने (5) विश्वासु मंत्रभेद-एम बीजा व्रतना पांच अतिचारो छे. (1) विचार्या वगर, (2) अविद्यमान, (अछता) दोषनो आरोप करवो, ते सहसा अभ्याख्यान. जेम के-अचोरने चोर कहेवो, सदाचारीने परस्त्रीगामी कहेवो, इत्यादि असत्य वचन "सहसा अभ्याख्यान.' 0 केटलाक सहसा अभ्याख्यानना बदले "रहस्याभ्याख्यान' कहे छे. त्यारे रहस्य एटले एकान्तमां थयेला अछता आरोपो. जेम के-वृद्धाने एकान्तमां कहे छे के-"A तारो धणी तरुणीमां अत्यंत आसक्त छे. तरुणीने एकान्तमां कहे के-A तारो भर्तार प्रौढ क्रियावाळी प्रौढ स्त्रीमां आसक्त छे." इत्यादि रहस्य अभ्याख्यान कहेवाय छे. (2) मिथ्या उपदेश-असद् उपदेश एटले साचुं जुठुं, बोली-बोलावी बीजाने पोते ठगे, अथवा पोते बीजानी पासे ठगावे, ते मिथ्या उपदेश. अर्थात् जेणे सत्य व्रतनो स्वीकार कर्यो छे, तेनुं परने पीडा करनारुं वचन असत्य ज छे, तेथी प्रमादथी परपीडा करनार वचन रूप उपदेश "अतिचार छे. जेम के-"गधेडा ऊंट वगेरेने जोडो-वहावो !" "चोरोने मारो !' इत्यादि. अथवा जे प्रकारे अर्थ पदार्थ छे, ते प्रमाणे वचन रूप उपदेश-बहु सारो छे तेनाथी विपरीत अयथार्थ उपदेश. जेम के-बीजाए ज्यारे पूछ्युं, त्यारे संदेह थवाथी यथार्थ जवाब न देवो ते. अथवा बंनेना विवाद(कलह)मां कोई एकने ठगवाना उपायनुं शिक्षण-उपदेश. (सारी रीते नहि जाणेल मंत्र, औषधि आदिनो उपदेश, मायाप्रधान शास्त्रना अध्यापन आदि.) (3) गुह्यभाषण-जे बधाने कहेवायोग्य नथी, ते गुह्यनो आकार-इंगित आदिथी जाणी अनधिकारीए ज प्रकाश करवो, ते "गुह्यभाषण." जेम के-"A लोको A, आ राजाथी विरुद्ध आदिनी मंत्रणा करे छे." अथवा गुह्यभाषण एटले चाडीचुगली खावी. जेम के-बंनेनी प्रीति होय छे, ते आकार-इंगित आदिथी एकना अभिप्रायने जाणी बीजाने तेवी रीते कहे छे, के जेथी प्रीतिनो भंग थई जाय छे. आनुं पण अतिचारपणुं रहस्याभ्याख्याननी माफक हास्य आदिथी समजवुं. (4) कूट लेख-(ठगवाना इरादाथी) बीजाना जेवा अक्षर, मुद्रा (सिक्का बनाववा, महोर, हस्ताक्षर, इत्यादि वगेरे दस्तावेजो करवा) करवा, ए "कूट लेख' कहेवाय छे. वळी A, जो के-काया वडे असत्य वाणी बोलुं नहि अथवा बोलावुं नहि, ए अपेक्षाए व्रतनो भंग ज थाय, तो पण सहसाकार (विचार्या वगर करवुं) अनाभोग, (असावधानपणुं) आदि द्वारा अतिक्रम, (व्रतभंग माटे कोईए निमंत्रण कर्यो छते ' अनिषेध ते) व्यतिक्रम, (गमन आदि व्यापार करवामां व्यतिक्रम) अतिचार, (क्रोधथी वध, बंध आदि) अनाचार, (जीवनी हिंसा आदिमां होय छे) अतिचार छे. अथवा में तो असत्य नहि बोलवानी प्रतिज्ञा करी छे, नहि के तेवुं लखवानी पण. आ दष्टिए विचारतां सापेक्ष व्रतधारी मुग्ध बुद्धिने उद्देशीने अतिचार गणाय. (5) विश्वस्त मंत्रभेद-आपणा उपर जेनो विश्वास बेठो होय, ते जनोए विश्वासपूर्वक जे छूपी वात आपणने करी होय, ते वात प्रकाशमां लाववी ते. आ विश्वस्त मंत्रभेद) तो अनुवाद (कथितना कथन रूप) रूप होई-सत्य होई जो के आनी अतिचारता घटती नथी, तो पण मंत्रित-विचारेल गूढ मंत्रना प्रकाशनथी Page #424 -------------------------------------------------------------------------- ________________ सूत्र - 27, सप्तम: शिर : 387 पेदा थयेल लज्जा आदिथी मित्र-स्त्री आदिमां मरण आदि अनर्थनो पण संभव होई, परमार्थथी आ विश्वस्त मतभेदनुं असत्यपणुं छे, माटे कथंचित् भंग रूप होई आनी अतिचारता ज छे. गुह्यभाषणमां आकार आदिथी जाणी अनधिकारी ज गुह्यने प्रकाशे छे, ज्यारे अहीं तो स्वयं (पोते) मंत्रणा करीने मंत्रनो bheda kare che. ema A बंनेमां भेद छे एम समजवुं. स्थूल अदत्तादानविरतिना पांच अतिचारो(1) तेनाढतग्रह, (2) स्तनप्रयोग, (3) मानविप्लव, (4) शत्रुराजयगमन, अने (5) प्रतिरूप व्यवहार. (1) तेनाढतग्रह-चोरोए चोरी करी लावेल महा किंमती चीजोने अल्प मूल्यथी अथवा मफतमां गुप्तपणे लेवी, ते "स्तनाहतग्रह' कहेवाय छे. जेम के-नीतिशास्त्रमां कह्युं छे के- "चोरी करनार, चोरी करावनार, चोरी माटे मसलत करनार, चोरीना भेदने जाणनार, चोरीना मालने खरीदनार, चोरने भोजन करावनार अने चोरने स्थान आपनार--एम सात प्रकारनो चोर कहेल छे." एक बाजु चोरी करवाथी व्रतनो भंग छे, ज्यारे बीजी बाजु वाणियानी कळा ज माराथी कराय छे, चोरी कराती नथी, आवा अध्यवसायथी व्रतनी अपेक्षा होवाथी अभंग छे. आम भंगाभंग रूप पहेलो अतिचार छे. (2) स्तनप्रयोग-चोरी करवा माटे प्रेरणा करवी. जेम के- तमो चोरी करो ने ! केम करता नथी? इत्यादि. अथवा लोढानी कोश, कातर छेदवानुं साधन घुघूरक आदि (भमरी-जंतुविशेष आदि) चोरने चोरीना साधनो पूरा पाडवां. अहीं जो के "हुं चोरी न करूं-न करावुं'-A प्रमाणे व्रतना स्वीकार करनारने स्तनप्रयोग व्रतना भंग रूप che. to पण "केम हमणां तमे धंधा वगरना-नवरा बेठा छो ? जो तमारी पासे भोजन आदि न होय, तो हुं आपुं छुं. अथवा तमोए आणेल चोरीनो माल जो कोई वेची आपनारो न होय, तो हुं वेची आपीश." आवा प्रकारना वचनोथी चोरोने चोरीना धंधामां होंशियार करनारने पोतानी कल्पनाथी चोरीने छोडनार व्रतसापेक्षने आ अतिचार रूप छे. ए बीजो अतिचार समजवो. (3) मानविप्लव-पारकाने छेतरवा माटे खोटां काटलां अने मापां राखीने ते द्वारा खरीदी अने वेचाणनो व्यवहार करवो ते, अर्थात् ओछा-वधतां मापां-काटलां-त्राजवां वगेरे द्वारा लेवड-देवड करवी ते, हीनाधिक मानोन्मान छे. अर्थात् आपती वेळाओछां मापां-काटलां वगेरेनो उपयोग करे अने लेती वेळा अधिक मापा-काटलां वगेरेनो उपयोग करे. आवुं कृत्य करनार चोर ज छे. (कुडव-पाशेर जेटलुं माप, चार आंगळ पहोळुं अने चार आंगळ ऊंडुं एवुं कोई धातुनुं के लाकडानुं माप, सोळ कर्षनो एक कुडव आदि. पल एटले आठ रति ने बे मासानुं वजन, चार तोलाभार, चार कर्ष आदि. हाथ (चोवीश आंगळप्रमाण) आदि. आम त्रण प्रकारना मान छे.) अर्थात् कुडव आदि, पल आदि, हस्त आदि रूप माननुं तीनपणुंअधिकपणुं करवुं, ते मानविप्लव. हीन मानथी देवुं अने अधिक मानथी लेवुं, ते तत्त्वथी चोरी ज छे, आ प्रमाणेनुं वर्तन श्रावकने योग्य नथी. एम त्रीजो अतिचार जाणवो. " (4) शत्रुराज्यगमन-राजानी अनुज्ञा नहि होवा छतां व्यापार माटे शत्रुना राजयमां जवुं ते. जो के स्वराज्यना स्वामी राजानी रजा न होवा छतां शत्रुराजयगमन, चोरी रूप होई, ते करनाराओने चोरीना दंडना योगथी अदत्तादान रूप होई व्रतभंग ja che. to पण शत्रुराजयगमन करनारा में to vyApAra ja karela Page #425 -------------------------------------------------------------------------- ________________ 388 तत्त्वन्यायविभाकरे छे, चोरी नथी करी, एवी कल्पनानी अपेक्षाए व्रतनी अपेक्षा होई अने लोकमां "A चोर छे' एवो व्यवहार न थतो होई अतिचारता छे. उपलक्षणथी राजा द्वारा निषिद्ध वस्तुओनुं लेवुं पण अतिचार रूप छे. एम चोथो अतिचार समजवो. (5) प्रतिरूप व्यवहार-सरखी वस्तुना संबंधथी असलने बदले बनावटी बनावी असल रूपे चलाववी ते. जेम के-ऊंची जातना चोखामां हलकी जातना चोखा नाखी तेने सारा तरीके वेचवा इत्यादि. घीमां चरबीनो भेळ करवो, दूधमां पाणी नांखी तेना पूरा पैसा लेवा, तेलने मूत्रनी साथे भेळवी, हिंगमां खेर आदिना लाकडा वगेरेनो लोट, चणा वगेरेनो लोट, गुंदर वगेरे. केसरमां बनावटी केसर अथवा कसुंबो आदि भेळवी, मजीठमां चित्रक आदि (चित्रक, औषधि आदि) भेळवी तत्समान करी वेचाण करवुं, अथवा उठावी लावेल गाय आदिना शृंगवाळा गाय आदिने अग्निमां पकावेल कालिंगी फळ (कालिंगडुं-तरबुच)ना गरमी-घाम-बाफ आदिथी वांकाने सीधा अने सीधाने वांका करे छे, के जेथी तेनो स्वामी ओळखी शके नहि. एम करीने सुखपूर्वक धारण-वेचाण vagere kare che. A प्रमाणे पांचमो अतिचार मानविप्लव अने प्रतिरूप क्रिया-A बंने बीजाने ठगवा रूप होई, परधनग्रहण होई भंग ज छे. केवळ खातर पाडवा वगेरे चोरी प्रसिद्ध छे, में तो मात्र वणिक कळा ज करेली छे. आवी विचारणानी अपेक्षाए व्रतना रक्षणमां उद्यत होई अतिचार तरीके लेखाय छे. चोथा व्रतना पांच अतिचारो(1) परविवाहकरण, (2) अपरिगृहीतागमन, (3) इत्रपरिगृहीतागमन, (4) अनंगक्रडा अने (5) कामतीवराग- एम चोथा व्रतना पांच अतिचारो छे. (1) परविवाहकरण-पोताना संतान सिवायना संतान परशब्दथी कहेवाय छे. परसंतानना कन्याफळनी प्राप्तिनी इच्छाथी के स्नेहसंबंधना कारणे विवाह करवा-परणाववा, ए परविवाहकरण छे. वळी आ स्वस्त्रीसंतोषीने पोतानी स्त्री सिवाय सघळी त्याज्य छे अने परस्त्रीत्यागीने जे स्त्रीने बीजो मालिक के पति होय ते स्त्रीओनो त्याग होय छे. हवे ए त्याग जो "मन-वचन-कायाए परस्त्री साथे मैथुन करुं नहि अने करावुं नहि-A प्रकारनो होय, तो विवाह जोडी आपवामां मैथुन कराव्युं एम गणाय. ए अपेक्षाए व्रतनो भंग थाय छे. परंतु एनी बुद्धि ए छे के हुं तो विवाह जोडी आपुं छुं पण मैथुन करावतो नथी.' जेथी ए अपेक्षाए व्रतनो अभंग छे, माटे अहीं भंगाभंग रूपवाळो अतिचार छे. कन्याफळनी लिप्सा, सम्यग्दष्टिने अव्युत्पन्न (अज्ञान) अवस्थामां अने मिथ्याष्टिने तो भद्रक अवस्थामां अनुग्रह माटे व्रतने आपती वखते ते संभवे छे. (2) अनारंगम-अनात्त एटले नहि ग्रहण करायेली अपरिगृहीता वेश्या-कुलटा-प्रोषितभर्तृका (धणी प्रवासे के परदेश गयो होय ते स्त्री) कुलांगना अथवा अनाथा साथे स्त्रीसेवन "अनात्तागम कहेवाय छे. अनाभोग आदिथी स्वस्त्रीसंतोषीने आ अतिचार छे. (3) इवरात्तागम-अल्पकाळवाळी स्त्री. एटले अमुक मुदत सुधी कोईए वेश्याने भाडुं आपी पोतानी करीने राखी होय, तेवी वेश्याने सेवनारने स्वबुद्धिनी कल्पनाथी स्वस्त्री होई व्रतनी अपेक्षा होई भंग Page #426 -------------------------------------------------------------------------- ________________ सूत्र - 27, सनम: शिरा: 389 नथी. थोडा काळ सुधी ग्रहण करेल होवाथी वस्तुवृत्तिथी परस्त्री होई भंग छे, माटे भंगाभंग रूप होई अतिचार छे. आ पण स्वस्त्रीसंतोषीने ज छे, परस्त्रीत्यागीने नहि, केम के-इतरआत्ताने वेश्या रूपे ग्रहण करेल नथी. अनाथता होईने ज परस्त्री नथी. शेष बाकीना अतिचारो बंनेने "स्वस्त्री संतोषीपरस्त्रीत्यागीने) होय छे. (4) अनंगक्रीडा-अनंग एटले काम. कामप्रधाना क्रीडा "अनंगक्रीडा." काम एटले पुरुषने स्त्री-पुंनपुंसकना सेवननी इच्छा, हस्तकर्म आदिनी इच्छा, अथवा वेदना उदयथी स्त्रीने स्त्री-पुरुष-नपुंसकना सेवननी इच्छा अथवा हस्तकर्म आदिनी इच्छा, नपुंसकने पण नपुंसक-पुरुष-स्त्रीना सेवननी इच्छा, अथवा हस्तकर्म आदिनी ईच्छा. ए अनंग रूपी काम, तेना वडे के तेमां क्रीडा करवी-रमवुं, ए अनंगक्रीडन' कहेवाय छे. अथवा कार्य पूर्ण थयुं छतां पोताना चित्रनी साथे लाकडा-चामडा-माटी वगेरेना बनावेलां बनावटी गह्य इन्द्रियो द्वारा स्त्रीओना अवाच्य भागनी साथे वारंवार कीडा करवी. अथवा केश खेंचवा-प्रहार देवा. दांत-नख आदि प्रकारे मोहनीय कर्मना आवेशथी तेवी रीते क्रीडा करे छे, के जेथी बलवंत राग पेदा थाय छे. अथवा अंग एटले देहनो अवयव मैथुननी अपेक्षाए स्त्रीचिह्न अने पुरुषचिह्न तेनाथी जुदां अनंग कहेवाय छे. अर्थात् स्तन-काख-साथळ-मुख इत्यादि शरीरना अवयवोमां क्रीडा, ते "अनंगक्रीडा." (5) कामतीवराग-काममां तीव्र राग, अत्यंत आग्रह. बीजा बधा कार्योने छोडी मात्र मैथुनमां अध्यवसाय होई स्त्रीना मुखमां-काखमां-स्त्रीचिह्नमां तृप्ति वगर पुरुषचिह्नने नांखीने घणा काळ सुधी निश्चळ बनी मरेलानी माफक रहे छे. वारंवार चकलो जेम चकली उपर चढे, तेम स्त्री उपर चढे छे अने तेथी थयेल बळना क्षयवाळो वाजीकरणोने (वीर्यनी वृद्धि करनार औषध, दवा वगेरेथी वीर्यनी वृद्धि करवी ते) उपयोगमां ले छे. अहीं श्रावक अत्यंत पापोथी डरनार होई ब्रह्मचर्य पामवाने इच्छुक होवा छतां, ज्यारे वेदना उदयने नहि सहन करनार होई ब्रह्मचर्यनुं पालन नथी करी शकतो, त्यारे वेदनी वेदनाने मात्र उपशमन करवा माटे स्वस्त्रीसंतोष आदि व्रतने स्वीकारे छे. मैथुन मात्रथी पापना उपशमनो संभव होय छे. ते अनंगक्रीडा-कामतीव्रराग तो अर्थथी त्याग करेल छे. तेना सेवनमां कोई फायदो नथी. परंतु उलटो बळक्षय आदि अनर्थ अने राज्यस्मा आदि (TI.बी. वगेरे) रूप रोगो-दोषो पेदा थाय छे. आ प्रमाणे प्रतिसिद्धना आचरणथी भंग-नियम अबाधित राखवाथी अभंग छे, माटे आ बंने अतिचार रूप छे. पांचमा व्रतना पांच अतिचारो(1) धन-धान्य संख्या (प्रमाण) अतिक्रम, (2) क्षेत्र-वास्तु संख्यातिक्रम, (3) रूप्य-स्वर्ण संख्यातिक्रम, (4) गो-मनुष्य आदि संख्यातिक्रम, अने (5) कुख्य संख्यातिक्रम,-एम पांचमा व्रतना पांच अतिचारो छे. धन-धान्य आदिनुं जावजीव सुधी के चातुर्मास आदि काळ सुधी जे परिमाण ग्रहण करेलुं छे, तेना उल्लंघन रूप आ अतिचारो छे. आ अतिचारो साक्षात् ग्रहण करेली संख्याना अतिक्रमरूप नथी, परंतु बंधन (मोटा मोटा सो सो मणना एकेक साटा रूप मूढा बांधवा वगेरे), योजन (आसन्न क्षेत्र आदिनी साथे एकता करवा रूप संयोजन), दान (अधिकने स्त्री-पुत्र आदिना नामे चढावीदेवा रूप दान), गर्भ (गर्भस्थाननी गणना नहि करवाथी) अने भाव (रूपान्तर बनाववाथी) रूप पांच हेतुओथी पोतानी बुद्धिथी व्रतभंग नहि करनारने ज अतिचारो che. Page #427 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे (1) धन-धान्य संख्यातिक्रम-धान्यना बंधनथी संख्यातिक्रम. जेम के-धन-धान्यना परिमाण करनारने कोईपण लभ्य (लेणुं) अथवा बीजुं धन-धान्य आपे छे अने ते व्रतभंगना भयथी चार मास आदि मुदत बाद ग्रहण करनारने अथवा धन-धान्य आदिनुं वेचाण कर्या बाद ग्रहण करीश, आवी भावनाथी, रज्जु आदिथी मोटा मोटा मूढा बांधवाथी, अथवा सत्यंकार आदि (अमुक वस्तु मारे खरीदवी ज छे, एम दर्शाववाने खात्री माटे जे प्रथम कांई बहानुं आपवामां आवे ते आदिथी) रूप बंधनथी स्वीकार करीने तेना घरे ज स्थापन करनारने आ अतिचार छे. 390 (2) क्षेत्र-वास्तु संख्यातिक्रम-क्षेत्र-वास्तुना संयोजनथी क्षेत्रान्तर वास्तु अंतरने मेळववानी अपेक्षाए ग्रहण करेल संख्यातिक्रम रूप अतिचार थाय छे. त्यां क्षेत्र अथवा ghara vagere vAstunuM eka-be Adi प्रमाण कर्युं होय छतां अधिकनी इच्छा थतां, साथेना पूर्वना क्षेत्र आदि नजीकना ते क्षेत्र-घर लईने पूर्वनी साथे तेने एक करवा-आंतरुं दूर करवा माटे वाड-भींत आदिनुं आंतरुं kADhIne be-त्रणनुं एक ज सळंग घर-क्षेत्र बनावनारने व्रतनी अपेक्षा होई, कथंचित् विरतिनो बाध थवाथी अतिचार छे. (3) रूप्य-सुवर्ण संख्यातिक्रम-रूपा-सोनाना धनथी ग्रहण करेल संख्यानो अतिक्रम. जेम के-कोईए पण चातुर्मास आदि अवधिथी रूप्य आदिनी संख्या करेल छे. खुश थयेल राजा आदि तरफथी प्रमाणथी अधिक मळेल छे ते ज्यारे व्रतभंगना भयथी प्रजा आदिना नामे चढावी दे छे अथवा बीजाने आपी मूके छे, तेमज अवधि पूर्ण थया पछी हुं लई जईश-एवी भावनाथी आपे छे, माटे व्रतनी अपेक्षा होई, कथंचित् विरतिना बाधथी अतिचार छे. (4) गो-मनुष्य आदि संख्यातिक्रम-गो-मनुष्य आदिनी गर्भनी अपेक्षाए संख्या(प्रमाण)नो अतिक्रम. जेम के-कोईए पण संवत्सर आदि अविषे द्वारा दास-दासी आदि द्विपद, तेमज गाय-भेंस आदि चतुष्पदनुं परिमाण करेलुं छे. संवत्सर आदि अवधिना मध्यमां ज प्रसूति थतां अधिक द्विपद-चतुष्पद आदि भावनी अपेक्षाए व्रतभंग थाय ! आवा व्रतभंगना भयथी केटलोक काळ गया बाद गर्भाधान करावनारने गर्भस्थ द्विपद-चतुष्पद आदिनी विद्यमानताथी अपेक्षाए व्रतभंग होवाथी अतिचार छे. (5) कुष्य संख्यातिक्रम-कुप्प एटले सोना-रूपा सिवायनी तमाम घरवखरी जो प्रमाणथी अधिक वधी जाय, तो संख्या-नियम साचववाने बे वाडकीओ भांगी एक मोटो वाडको कराववो, नानी तपेलीओ बदलीने मोटां तपेलां कराववां अने थाळीओ बदलीने थाळ करावनारने पर्यायान्तर बनाववाथी संख्यापूरणनी अपेक्षाए, स्वाभाविक संख्यानो बाध होवाथी अपेक्षाए भंगाभंग रूप अतिचार छे. आ प्रमाणे अणुव्रतोना पांच पांच अतिचारो संक्षेपमां कहेल छे. दिग्परिमाण व्रतना अतिचारो (1) उर्ध्वप्रमाणातिक्रम, (2) अधःप्रमाणातिक्रम, (3) तिर्यंम्प्रमाणातिक्रम, (4) क्षेत्रवृद्धि, अने (5) स्मृतिभ्रंश-A प्रमाणे पांच प्रथम गुणव्रतना अतिचारो छे. 0 (1) उर्ध्वप्रमाणातिक्रम-उंचे गिरशिखर आदिमां बे योजन आदि द्वारा ग्रहण करेल परिमाणथी अनाभोग आदि कारणे अधिक गमन, ते 'उर्वादिक् प्रमाणतिक्रम' कहेवाय che. Page #428 -------------------------------------------------------------------------- ________________ 391 सूत्र - 27, सनमः शिर : 0 (2-3) तिर्यदिफप्रमाणतिक्रम-अधोदिशामां भोंयरा वगेरेमां अने पूर्व आदि चार दिशा रूप तिर्यदिशामां विवलित नियमित प्रमाणथी अधिक जवुं, ते अतिचार छे. 0 (4) क्षेत्रवृद्धि- दिव्रतना विषय रूप नाना पूर्व आदि देश रूप क्षेत्रने पश्चिम आदि क्षेत्रान्तरना परिमाणना प्रक्षेप द्वारा लांबु करवुं-मोटुं करवुं, ते क्षेत्रवृद्धि. जेम के-पूर्व अने पश्चिम दिशानुं-प्रत्येकनुं सो जोजनगमननुं परिमाण करेल छे. ते परिमाण करनारो, प्रयोजन उत्पन्न थये छते एक दिशामां 99 जोजन स्थापीने बीजी दिशामां 101 जोजननुं परिमाण करे छे. आ बन्ने प्रकारथी 200 जोजननुं परिमाण अखंड छे. आवी रीते एक जग्याए क्षेत्रने वधारनारने व्रतनी अपेक्षा होवाथी चोथो अतिचार छे. (5) स्मृतिभ्रंश-सो जोजन जवानुं प्रमाण कर्या बाद, जती वखते अति व्याकुळताथी, प्रमादथी के मतिनी अपटुताथी भूली जाय के-में 50 जोजन प्रमाण कर्युं छे के 100 जोजन? एम शंका पडतां जो 50 थी पण upara adhika gamana kare, to A सापेक्षताथी पांचमो अतिचार लागे अने निरपेक्षताथी 100 जोजन उपरांत जतां अतिचार नहि पण व्रतनो भंग ज थाय. तेथी स्वीकृत व्रतनुं वारंवार स्मरण करवुं जोईए सर्व अनुष्ठाननुं मूळ स्मृतिउपयोगनी जागृति छे. [मृतिभ्रंश के अनाभोगथी जो प्रमाणनो अतिक्रम थाय तो ज्ञान थया बाद ते दोषथी पाछा हठवुं जोईए, आगळ न जवुं जोईए अने बीजाने पण नहि मोकलवो जोईए. तीर्थयात्रा आदि धर्म निमित्ते नियमित क्षेत्रथी उपर जवुं-मोकलवुं वगेरे क्रियामां दोष नथी, केम केधनप्राप्ति आदि ऐहिक फळ माटे ज अधिक गमननो नियम छे.]. बीजा गुणव्रतना पांच अतिचारो(1) सचित्त, (2) सचित्तप्रत्तिबद्ध (3) संमिश्र, (4) अभिषव, अने (5) दुष्पक्व आहार - एम बीजा व्रतना पांच अतिचारो छे. 0 (1) सचित्त-चेतननी साथे वर्ते ते सचित्त. जेणे सचित्तनो त्याग अथवा परिमाण करेल छे. अनाभोग आदि कारणे सचित्त अथवा प्रमाणथी उपरांत अधिक सचित्त खानारने सचित्त आहार रूप पहेलो अतिचार छे. 0 (2) सचित्तप्रतिबद्ध-सचित्त वृक्ष वगेरेनी साथे संबंध धरावनार गुंद वगेरेनुं अने पाकां फळो वगेरेनुं (ठळिया-गोटली वगेरे सचेतन पदार्थथी युक्त एवां बोर-केरी वगेरे पाका फळो, तेमज सचित्त बीज (ठळिया)वाळां खजुर वगेरेनुं) अनुपयोग आदिथी भक्षण करवुं, ए सावद्य आहारनी प्रवृत्ति रूप होई सचित्त आहारत्यागीने अतिचार छे. अथवा सचित्त होवाथी ठळिया आदि रूप बीजने छोडीश अने अचित्त होवाथी केवळ उपरनो बीजो भाग (गर्भ) हुं खाईश, आवी बुद्धिथी फळादिने मुखमां नांखनार सचिरत्यागीने सचित्तप्रतिबद्ध आहार रूप बीजो अतिचार छे. 0 (3) सचित्तमिश्र संमिश्न-जळ अडधुं ऊनुं होय अने अडधुं ठंडु होय, एटले के- एनो केटलोक भाग सचित्त होय अने केटलोक भाग अचित्त होय तेवा जळ वगेरे, आदु-दाडम-बीजोरा-चीभडा वगेरे, सचित्त पदार्थथी मिश्रित पूरण वगेरे, तेमज तलथी मिश्रित जवाना, ए संमिश्र कहेवाय छे. तेनुं अनाभोगातिक्रम आदिथी भक्षण करवुं पण अतिचार छे. अथवा सचित्त अवयवना संभववाळा आखा अथवा Page #429 -------------------------------------------------------------------------- ________________ 392 तत्त्वन्यायविभाकरे अर्धदाणा सहित होवाथी, तेमज दळेलो तूर्तनो लोट "A अचित्त छे-आवी बुद्धिथी आहार-संमिश्राहार व्रतनी अपेक्षा होई अतिचार छे. एम त्रीजो अतिचार छे. 0 (4) अभिषव-दारू मात्र, सौवीरक आदि (विचित्र कांजी, राब आदि) उन्मादक कोईपण जातना एक द्रव्य के विविध द्रव्योना मिश्रणथी उत्पन्न थतां मदिरा वगेरे प्रवाही अने वृष्यद्रव्यनो (वीर्यनी वृद्धि करनार औषध-वनस्पति-अडद आदि द्रव्यनो) उपयोग सावद्य आहारना त्यागीने चोथो अतिचार छे. 0 (5) दुष्पफवाहार-अडधा रंधायेला भुंजायेला) pauMA-चोखा-चणा-जव-घौं-जाडा मांडा, काकडी आदि, काचां शाक, फळ आदि आ लोकमां हानि करनारा छे. जेटला अंशे सचित्त छे, तेटला अंशथी परलोकने पण हणे छे-हानि करे छे. पउआ आदि काचा-पाका होई काचा भागमां सचेतन अवयव होय छे. पाका भागमां अचेतन अवयव होई खानारने पांचमो अतिचार छे. आ पांच अतिचारो भोजननी अपेक्षाए छोडवा जोईए. भोग-उपभोगना उत्पादक व्यापारनी अपेक्षाए तो 15 अतिचारो श्री धर्मसंग्रह आदि ग्रंथोथी जाणी लेवा. आठमा अनर्थदंडविरमण व्रतना पांच अतिचारो(1) कंदर्प, (2) कीकु, (3) भोगभूरिता, (4) संयुक्त अधिकरणता, अने (5) मुखरता,-एम पांच अतिचारो त्रीजा गुणव्रतना छे. 0 (1) कंदर्प-एटले काम. ते रूप हेतुथी जन्य अथवा कामथी प्रधानतावाळो वाणीनो विलास, ते उपचारथी कंदर्प समजवो. ते राग-मोह आदि विकारने उत्तेजन करनारी हास्य आदि वचन रूप क्रिया रूप छे, एम समजवुं. अहीं एवी सामाचारी छे के-पोताने के पारकाने मोहने प्रगट करनारुं वाक्य श्रावके बोलवुं न जोईए, तो पछी अट्टहास्य तो कल्पे ज क्यांथी ? जे हसवानुं छे, ते हास्य मात्र प्रमादथी करनारने अतिचार रूप छे. 0 (2) कौमुच्य-कुलुचपणुं ए ज कौमुच्य. अर्थात् स्तन-भवां-आंख-ओठ-नाक-हाथ-पग-मुखना विकारो द्वारा जे चेष्टा करे छे, ते कुकुच कहेवाय छे. अहीं 'कुतु" ए निपात अव्ययकुत्सा-निंदा अर्थमां छे. कुत्कचनो भाव एटले क्रिया कौकुच्य कहेवाय छे. अर्थात् अनेक प्रकारनी भांड-विटनी विकारी विचित्र क्रिया अथवा कौकुच्य एटले कुत्सित-निंदित एवो कुश एटले संकोच आदि विकारी क्रियावाळो तेनो भाव कौमुत्र्य कहेवाय छे. बीजाओ हसे छे, पोतानी लघुता थाय छे, तेवुं श्रावकने बोलवुं के करवुं कल्पतुं नथी. वळी प्रमादथी ते प्रकारे आचरतां अतिचार लागे छे. 0 (3) भोगभूरिता-भोग (ग्य) अने उपभोग (ग्य) जे स्नान-पान-भोजन-चंदन-कंकु-केसरकस्तुरी-वस्त्र-आभरण आदिनुं पोतपोताना कुटुंबने वापरवानी अपेक्षाए अधिकपणुं, ते "भोगभूरिता' कहेवाय छे. भोगनी अधिकता प्रमादविष? आत्मक होई प्रमाद आचरितनो अतिचार छे. जो लोभथी उपभोगयोग्य तेल आदिनी अधिकता होवे छते बीजा लोको तेल आदिने मागीने तळाव आदिमां स्नान आदिमां प्रवृत्ति करे छे, तथाच अनर्थदंड एवं पोरा वगेरेनी हिंसा पण अधिक थाय ! परंतु तांबूल आदिमां Page #430 -------------------------------------------------------------------------- ________________ सूत्र - 27, सक्षम: निः 393 पण विकल्प छे. वळी आ प्रमाणे कल्पतुं नथी. त्यां उपभोगमां कयो शास्त्रोक्त विधि छे ? तेना जवाबमां पहेलां स्नाननी इच्छावाळाए तो घरमां स्नान करवुं जोईए. जो त्यां सामग्री na hoya, to tela-AmaLA vagere माथामां नांखी, ते तमामने खंखेरी, तळाव आदिना किनारा उपर बेसी गाळेला पाणीथी खोबे खोबे स्नान करे छे. घरमां पण स्नान-भोजन-तांबूल-पुष्प आदि घरवखरीनी अल्पता गुणकारक छे तथा जे पुष्प आदिमां कुंथुआ आदि जंतुओ पेदा थाय छे तेनो परिहार करे छे. आ प्रमाणे सघळे ठेकाणे समजवुं. 0 (4) संयुक्त अधिकरणता-अधिकरण एटले जेना द्वारा नक आदिनो अधिकारी बने. जेम केखांडणीओ-खांडणी आदि संयुक्त एटले बीजा अधिकरण साथे जोडेल ते संयुक्त अधिकरण. जेम केउखलनी साथे मुशल (सांबेलुं), हळनी साथे फळुं, गाडानी साथे धोंसरी अने धनुष्यनी साथे बाण इत्यादि रूप संयुक्त अधिकरण तेनो भाव, ते 'संयुक्त अधिकरणत्व' कहेवाय छे. आ संयुक्त अधिकरणत्व हिस्रप्रधान नामक अनर्थदंडना व्रतवाळाने अतिचार छे. अहीं पण संप्रदायपरंपरा छे के-श्रावके संयुक्त (सज्ज करेला) शकट आदि अधिकरणो नहि राखवा जोईए, केम के-संयुक्त अधिकरण गमे ते माणस वगर रजाए सहेलाईथी लई जई शके ! जो अंगो छूटा छूटा राख्या होय, तो बीजाने सुखपूर्वक वारी शकाय ! आ प्रमाणे चोथो अतिचार जाणवो. 0 (5) मौखर्य-मूखरता-ज्यां-त्यां मुख नाखनारो के अतिशय मुखव्यापारने करनारो, ते मुखर कहेवाय छे. तेनो भाव ते मुखरता-वाचाळता-धृष्टता सरखुं-सभ्यता वगरनुं-संबंधशून्य बहु प्रलाप मात्र मौखर्य छे. आ पाप उपदेश रूप अनर्थदंडत्यागीने अतिचार छे, केम के-अतिशय वाचाळता होये छते पाप उपदेशनो संभव छे. अपध्यानथी आचरित व्रतमां तो अनाभोग आदि द्वारा अपध्यानमां प्रवृत्ति. आ प्रमाणे गुणव्रतना अतिचारो छे. प्रथम शिक्षाव्रत रूप सामायिकत्वना पांच अतिचारो छे. (3) योगदुप्रणिधान, (4) स्मृति अनवधारण, (6) अनादर,-एम प्रथम शिक्षाव्रतना पांच अतिचारो छे. वळी योगदुप्रणिधान त्रण प्रकारनुं छे. जेम के-(1) कायदुप्रणिधान, (2) वचोदुप्रणिधान, अने (3) मनोदुप्रणिधान. (1) कायदुप्रणिधान-कायाने पापव्यापारमां प्रवर्ताववी, तेमज शरीरना हाथ-paga vagere अवयवोनुं उपयोगरहितपणे प्रवर्तन करवुं, ते 'कायदुप्रणिधान' छे. (2) वचनदुप्रणिधान-वर्ण तथा संस्कार ए बंनेथी रहित, तेमज जेमांथी अर्थ न नीकळे तेवी वाणी बोलवी, तथा शब्द-संस्कार अने अर्थ विनानी हानिकारक चपळ भाषा बोलवी, ते 'वाचिकदुप्रणिधान' छे. (3) मनोदुप्रणिधान-क्रोध-लोभ-द्रोह-अभिमान-इर्ष्या आदि अने कार्यनी तत्परताथी थयेल उतावळ, इत्यादि मानसिक अशुभ-दुष्ट व्यापार, ए 'मनोदुप्रणिधान' कहेवाय छे. (4) स्मृति अनवधारण-सामायिक करवाना समयना विषयवाळी स्मृतिनुं अथवा प्रबळ प्रमादना योगथी में सामायिक कर्युं छे के नहि ?-A प्रमाणेनी स्मृतिना निश्चयनो अभाव, एवं स्मरणना अभाव रूप अतिचार छे, केम के-मोक्षना अनुष्ठानो स्मृति-उपयोग रूपी mULavALAM che. ema cotho अतिचार जाणवो. Page #431 -------------------------------------------------------------------------- ________________ 394 तत्त्वन्यायविभाकरे (5) अनादर-सामायिक करवामां उत्साह न राखवो ते. अर्थात् सामायिक करवानो समय थयो होय छतां तेने विशे प्रवृत्ति न करवी. अथवा तो जेम-तेम करीने तरत ज सामायिक पारवुं. एम पांचमो अतिचार छे. शंका - कायदुप्पणिधान आदि होये छते सामायिकनी निष्फळता होई सामायिकनो अभाव थाय ! अतिचार तो ते सामायिकनी मलिनता रूप होय छे. आम सामायिकनो ज अभाव होय छते आ अतिचार केवी रीते? केम के - भंग रूप ज आ बधा छे, अतिचार रूप नथी. समाधान - अनाभोग आदिथी कायदुप्पणिधान आदिनुं अतिचारपणुं अदुष्ट छे. शंका - "द्विविध-त्रिविधेन - आ प्रमाणे सावद्य व्यापारनुं प्रत्याख्यान "सामायिक कहेवाय छे. त्यां कायदुष्मणिधान आदि निमित्ते प्रत्याख्याननो भंग थवाथी सामायिकनो अभाव छे. ते सामायिकना भंगथी पेदा थयेल प्रायश्चित करवुं जोईए. मनोदुम्ब्रणिधान अशक्य परिहारवाळुं छे, केम के -मन अस्थिर छे एथी सामायिकना स्वीकार करतां अस्वीकार ज श्रेयस्कर छे. कह्युं छे के - "अविधिथी करवा करतां नहि करवुं उत्तम छे. केम, बरोबर छे ने? समाधान - ना, बरोबर नथी, केम के - सामायिक द्विविध-त्रिविधथी स्वीकारेल छे. त्यां मन, वचन अने काया वडे सावघ करूं नहि-करावुं नहि, एम छ प्रत्याख्यान छे. आमांथी कोई एक प्रत्याख्याननो भंग थवा छतां पण बाकीनानो (पांचनो) सदूभाव (विद्यमानता) होवाथी, मिच्छामि दुक्कडंथी मनोदुप्पणिधान मात्रनी शुद्धि थवाथी सामायिकनो अत्यंत सर्वथा अभाव नथी. आवी ज रीते सर्वविरति सामायिकमां पण स्वीकारेल छे, कारण के - गुप्तिभंगमां (मनोदुष्मणिधान आदिमां) मिच्छामि दुक्कडुं प्रायश्चित कहेलुं छे, माटे स्वीकार करतां अस्वीकार मोटो श्रेयस्कर नथी. वळी अतिचारवाळा पण अनुष्ठानथी शुद्धिना लक्ष्य द्वारा-अभ्यास द्वारा काळे करीने निरतिचार अनुष्ठान थाय छे, एम आचार्यभगवंतो कहे छे. बाह्यो-ईतरो पण कहे छे के-"अभ्यास ए खरेखर कर्मोमां कुशळता अर्पे छे. एक वार पडवा मात्रथी पाणीनुं बिंदु पण शिला उपरथी नीचे जतुं नथी. वळी अविधिथी करवा करतां नहि करवुं सारुं छे, एम पण बोलवुं व्याजबी नथी, केम के-e वचन उसूत्रवचन छे, एम सर्वज्ञो कहे छे. धर्मानुष्ठान नहि करवाथी मोटुं प्रायश्चित छे अने अविधिए करवाथी लघु प्रायश्चित छे. अथवा बीजाना गुणोमां दोष आरोप करवाना स्वभाववाळा लोकोनुं गुण उपर दोषना आरोपणगर्भित वचन छे. धर्मानुष्ठान निरंतर करवुं जोईए, पण ते माटे सर्व शक्ति द्वारा विधिमां प्रयत्न करवो जोईए. आ ज श्रद्धाळु सम्यकत्वशाळी जीवनुं लक्षण छे. दशमा देशावकाशिक व्रतना पांच अतिचारो(1) प्रख्यप्रयोग, (2) प्रेषआनयनप्रयोग, (3) शब्दानुपातन, (4) रूपानुपातन, अने (5) पुद्गलप्रेरण (प). एम बीजा शिक्षाव्रतना पांच अतिचारो छे. 0 (1) श्रेष्यप्रयोग-नोकर वगेरेने नियमित क्षेत्रनी बहार कार्य माटे मोकलवां. पोताने जवामां दिवस-प्रहर-मुहूर्त आदि प्रमाणवाळा देशावकाशिक व्रतनो भंग थाय, माटे बीजाओने मोकलवां. Page #432 -------------------------------------------------------------------------- ________________ सूत्र - 27, सक्षम: नि: 395 गमन-आगमन आदि व्यापारथी थयेल जीवहिंसा न थाओ ! आवा अभिप्रायथी ते व्रत बोलाय छे. ते जो स्वयं करेल के बीजा पासे करावेल होय, तो कोई फळमां विशेष नथी. उल्टुं पोते जवामां ईर्यापथनी विशुद्धिथी फायदो छे, बीजाने तो अनिपुणता होवाथी ईर्यासमितिना अभावमां दोष छे. एम पहेलो अतिचार छे. 0 (2) प्रेष्यानयनप्रयोग-नियमित क्षेत्रनी बहार रहेल सचेतन आदि द्रव्यो नोकर मारफते ईष्ट क्षेत्रमां मंगाववा. पोते जवामां तो व्रतनो भंग थाय, बीजा पासे मंगाववामां भंग नथी, आवी बुद्धि द्वारा ज्यारे सचेतन आदि द्रव्य मंगावे छे, त्यारे अतिचार छे. 0 (3) शब्दानुपातन-छींक-खांसी-खोंखारो आदि शब्दो कानमां उतारवा. जेमां के-जेणे पोतानुं घर, वाडो, किल्लो आदिथी परिमित भूमिप्रदेशनो अभिग्रह करेल छे, एवो आत्मा प्रयोजन उत्पन्न थतां, नियमित क्षेत्रथी बहार व्रतभंगना भयथी पोते जवा असमर्थ अने बहार रहेलने बोलाववा असमर्थ होतो, वाड, किल्ला आदिनी नजीक ऊभो रहीने खांसी-खोंखारा आदि शब्दोने जेने बोलाववानो छे तेना कानमां पाडे छे अने ते, ते शब्दोना श्रवणथी तेनी पासे आवे छे. आवो शब्दानुपातन नामवाळो अतिचार समजवो. 0 (4) रूपानुपातन-रूप एटले शरीर संबंधी आकार, उत्पन्न प्रयोजनवाळो शब्दनुं उच्चारण नहि करतो. जेने बोलाववानो छे तेनी नजरमां अंगो बतावे छे अने तेने जोवाथी ते तेनी पासे आवे छे, एटले स्वीकारेली मर्यादा बहार रहेली व्यक्तिने बोलावीने काम करवानुं होय त्यारे आ अतिचार लागे छे. 0 (5) पुद्गलप्रेरण-पुद्गलो एटले परमाणुओना समुदायथी पेदा थयेला बादर परिणामने पामेला ढेफां वगेरे पुद्गलोनुं फेंकवुं. विशिष्ट देशनो अभिग्रह होवे छते कार्यार्थी परघेर जवानो निषेध होवाथी, ज्यारे बीजाओने जणाववा माटे ढेफां वगेरेने फेंके छे, ते पडतांनी साथे तूर्त ज तेओ तेनी पासे दोडतां आवे छे. त्यार बाद तेओने कार्यमां जोडनारने पोते नहि जनारने पण अतिचार लागे छे. एम पांचमो अतिचार लागे छे. अहीं पहेलानां बे अतिचारो, विशेष उत्पन्न थयेल शब्दोना अर्थ जणावनारी शक्ति अथवा विशिष्ट संस्काररहित बुद्धि होई, सहसाकार आदिथी लागे छे. छेल्ला त्रण अतिचारो मायामां तत्परताना कारणे अतिचार लागे छे. एम विवेक समजवो. अहीं दिव्रतनुं संक्षेपकरण, अणुव्रत आदिना संक्षेपकरणनुं उपलक्षण-सूचन छे, केम के - अणुव्रतोनो पण संक्षेप अवश्य कर्तव्य छे एम समजवुं. शंका - सघळे स्थाने दिव्रतना संक्षेपकरणना अतिचारो संभळाय छे, ज्यारे बीजा व्रतोना संक्षेपकरणना अतिचारो संभळाता नथी, तो बीजा व्रतोनुं संक्षेपकरण 'देशावकाशिक' व्रतरूपे कहेवाय छे ते केवी रीते ? समाधान - प्राणातिपातादि विरमण रूप बीजा व्रतोना संक्षेपकरणोमां वधु-बंध आदि रूप ज अतिचारो छे, ज्यारे दिग्दतना संक्षेपकरणमां तो क्षेत्र संक्षिप्त करेल होवाथी प्रेष्यप्रयोग आदि अतिचारो छे अने भिन्न अतिचारोनो संभव होवाथी दिव्रतनुं संक्षेपकरण देशावकाशिक रूपे साक्षात् kahela che. Page #433 -------------------------------------------------------------------------- ________________ 396 तत्त्वन्यायविभाकरे अगिआरमा पौषधोपवास व्रतना पांच अतिचारो(1) अप्रत्युत्वेश्यापमृच संस्तार, (2) अप्रत्युत्वेश्यामृतप्रचादान, (3) अप्रत्युत्येक्ष्याप्रमूजयचहान, (4) अनादर, अने (5) अमृति, आ प्रमाणे त्रीजा शिक्षापद व्रतना अतिचारो छे. 0 (1) अप्रत्युप्रेष्यापमृजयच संस्तार: पौषधव्रतधारी वडे दर्भ-घास-कांबल-वस्त्र आदि रूप संस्तार कहेवाय छे. संस्कार शब्द शव्यानो ग्राहक छे. त्यां शव्या एटले शयन अथवा सर्वागीण वसति, अढी हाथप्रमाणवाळो संथारो. ते संस्कार जोई अने प्रमार्जीने वापरवो जोईए. प्रत्युपेक्षण एटले आंखथी जोवुं अने प्रमार्जन एटले रजोहरण, वस्त्रना छेडा वगेरेथी प्रमार्जवुं. हवे जोया वगर अने प्रमार्या वगर संथारो वापरे छे त्यारे पौषधव्रतमां अतिचार लागे छे. एम पहेलो अतिचार जाणवो. 0 (2) अप्रत्येक्ष्याप्रसृजयचदानं - जोया वगर अने प्रमार्या वगर प्रहण एटले दंडोबाजोठ-पाट-पाटला वगेरेनुं लेवुं ते पण दंड आदिना निक्षेप-मूकवानुं उपलक्षण (सूचक) छे, तेथी बंने पण जोई-प्रमार्जीने करवुं जोईए. जोया वगर अने प्रमार्या वगर दंड आदिनुं लेवुं अने मूकवुं, ए बीजो अतिचार छे. 0 (3) अप्रत्युप्रेक्ष्याप्रसृज्यचहानं-जोई, प्रमार्जीने मेल-मूत्र-लींट-वडीनीति-लघुनीति-अशुचि आदिनो त्याग, ते जोई-प्रमार्जीने चोखी जग्या आदिमां करवो जोईए. जोया वगर-प्रमार्या वगर मेल आदिनो त्याग, ए त्रीजो अतिचार जाणवो. अहीं प्रत्युप्रेक्षणथी दुष्पत्युप्रेक्षण जेम-तेम जोवुं अने अप्रमार्जनथी दुष्पमार्जन जेम-तेम प्रमार्जवुं, एम समजवानुं छे. नम् रूप अव्ययनो अर्थ कृत्सा पण देखातो होई जेम कुत्सित ब्राह्मण अब्राह्मण कहेवाय छे, तेम कुत्सित जेम-तेम जोवुं-प्रमार्जवुं, ए अप्रत्युप्रेक्षण-अप्रमार्जन कहेवाय छे. 0 (4) अनादर-पौषधव्रतना स्वीकारमां अने करवामां उत्साहनो अभाव, ए अनादर' कहेवाय छे. आम चोथो अतिचार जाणवो. 0 (5) अमृति-पौषधव्रतना स्वीकारविषयवाळा अने पौषधव्रतनी कर्तव्यताविषयक स्मरणनो अभाव, ते पांचमो अतिचार छे. अतिथिसंविभाग रूप बारमा व्रतना चोथा-शिक्षापद व्रतना पांच अतिचारो(1) सचित्तमां स्थापन, (2) सचित्तस्थगन, (3) मत्सरभाव, (4) काळलंघ (अतिक्रम), अने (5) अन्य अपदेश. 0 (1) सचित्तनिक्षेप - अचेतन एवा पृथ्वी, काचा पाणीथी भरेला घडा, चूला, जव, घौं आदि धान्य वगेरे उपर, साधुने आपवा योग्य भोजन आदिनुं नहि आपवानी बुद्धिथी मायाथी मूकवुं, ते पहेलो अतिचार छे. 0 (2) सचित्तस्थगन-सचित्त-कंदमूळ-पांदडां-फूल-फळ आदिथी पूर्वोक्त तथा प्रकारनी बुद्धिथी अन्नमोदक खाजां वगेरे चतुर्विध आहार ढांकवा, ते बीजो अतिचार. Page #434 -------------------------------------------------------------------------- ________________ सूत्र - 28, सक्षम: नि: 397 0 (3) मत्स2-कोप. जेम के - साधुओ द्वारा याचना थतां कोप करे छे, (कोपथी) मागेली चीज होवा छतां आपतो नथी. अथवा कोई याचित निर्धने पण आपेलुं दान जोईने, शुं आनाथी पण हुं हीन छुं ? आवी रीते अदेखाईथी आपे छे. एम त्रीजो अतिचार जाणवो. 0 (4) काळलंध - काळनुं एटले अहीं साधुने उचित भिक्षा समयनुं उल्लंघन. अहीं आवो भाव छे के - न्यून अथवा अधिक काळने जाणी साधुओ वहो2शे नहि अने ते साधुओ जाणशे खरा के - 'आ आपी रह्यो छे.' आवा विकल्पथी दान माटे सामे जवुं, ते चोथो अतिचार छे. 0 (5) अन्यापदेश - अन्य एटले परसंबंधी, आ गोळ-खांड vagere che, Avo apadeza (लक्ष्यस्वरूपनुं आच्छादान) करीने जे छळ करवुं ते. अहीं आवो भाव छे के - 'आ पारकुं छे, तेथी साधुओने अपाय नहि.' आवुं साधुओने रूबरूमां भणवुं. साधुओ जाणे के - जो आ भोजन आदि आनुं che, to amane केवी रीते ते न आपे ? आ प्रमाणे साधुओ उपर विश्वास बेसाडवा माटे अथवा आ दानथी मारी माता वगेरेने पुण्य हो ! आवुं बोलवुं ते पांचमो अतिचार छे. आ प्रमाणेना अतिचारो ऽआ भोगथी (जाणीने) पण कराता अतिचारो ज होय छे.' आ प्रमाणे श्री उपासकदशांगसूत्र टीका (वृत्ति) कहे छे. श्री धर्मबिंदु, श्री योगशास्त्रनी टीका आदिमां तो ज्यारे अनाभोग आदि अथवा अतिक्रम आदि वडे आ बधाने आचरे छे, त्यारे अतिचारो छे, अन्यथा तो भंगरूप ज छे. आम संक्षेपमां विचारेल छे. शब्दविस्तार तो बीजा ग्रंथोथी जाणो. अस्योत्कृष्टां स्थितिमाह उत्कर्षतो देशोनपूर्वकोटिं यावत्स्थितिकमिदम् । 18 / उत्कर्षत इति । गर्भस्थो हि किल नवमासान् सातिरेकान् गमयति, जातोऽपि चाष्टौ वर्षाणि यावद् विरत्यनर्हो भवति तत ऊर्ध्वं देशविरतिं प्रतिपद्य पूर्वकोटिं जीवति तत उक्तं देशोनेति, किञ्चिदूनवर्षनवकलक्षणेन देशेनोनेत्यर्थः । यतिधर्मासमर्थस्यागारिण इयं देशविरतिर्भवति । अत्रस्थो जीवोऽप्रत्याख्यानकषायचतुष्कमनुष्यत्रिकाद्यसंहननौदारिकद्वयबन्धव्यवच्छेदात्सप्तषष्टेर्बन्धकः । अप्रत्याख्यानकषायाचतुष्कनरतिर्यगानुपूर्वीद्वयनरकत्रिकदेववैक्रियद्वयदुर्भगानादेयायशोरूपसप्तदशप्रकृतीनामुदयव्यवच्छेदात्सप्ताशीतेर्वेदयिता, शतसत्ताकश्च भवति ॥ अष्टत्रिंशदधिक देशविरति गुणस्थानकनी उत्कृष्ट स्थित भावार्थ - उत्कृष्टपणाए देशोनपूर्वकोड पर्यंतनी स्थितिवाळुं देशविरति गुणस्थान छे. 1. वर्षाणामष्टानामधो वर्त्तमानानां परिभवक्षेत्रत्वेन देशतस्सर्वतो वा चरणपरिणामो न भवति, षाण्मासिकानां वज्रस्वामिनां चरणप्रतिपत्तिस्त्वाश्चर्यभूता कादाचित्कीति बोध्यम् ॥ Page #435 -------------------------------------------------------------------------- ________________ 398 तत्त्वन्यायविभाकरे विवेचन - खरेखर, गर्भमां रहेलो जीव अधिक दिवसादि सहित नव महिनाओ पूरा करे छे. त्यार बाद जन्मेलो छतां आठ वर्षो सुधी विरतिने अयोग्य कहेवाय छे. (आठ वर्षना नीचे वर्तता जीवो परिभावक्षेत्र रूप होई देशथी के सर्वथी चारित्रपरिणामो थता नथी. छ महिनावाळा वजस्वामीनी चारित्रपरिणामनी प्राप्ति आश्चर्यभूत होई आपवादिक गणाय छे एम समजवुं.) आठ वर्ष पछी देशविरतिने स्वीकारी पूर्वक्रोड वर्ष पर्यत जीवे छे, तेथी कह्युं छे के - "देशोनपूर्वक्रोडनी स्थितिवाळुं कांईक न्यून वर्षवाळा नव वर्षस्वरूप "dezona'no अर्थ करवो. साधुधर्म प्रत्ये असमर्थ गृहस्थने देशविरति होय छे. 0देशविरति गुणस्थानमां रहेलो जीव, अप्रत्याख्यान नामना चार कषायो, मनुष्यात्रिक, "प्रथम संघयण, 10औदारिकाद्धिक, एम दशना बंधनो व्यवच्छेद होवाथी 67 कर्मप्रकृतिओनो बंधकर्ता छे. 0 अप्रत्याख्यान नामना चार कषाय, नर आनुपूर्वी, तिर्य, आनुपूर्वी ema be, narakatrika, 124patri, 14 vaiyani-, 15 , 16मनाइय, 172-यश, मेम 17 प्रतिमोना यनो व्यवच्छेद होवाथी 87 कर्मप्रकृतिओना उदयवाळो कहेवाय छे. 0138 कर्मप्रकृतिओनो सत्तावाळो आ जीव छे. अधुना षष्ठं गुणस्थानं निरूपयति संज्वलनकषायमात्रोदयप्रयुक्तप्रमादसेवनं प्रमत्तसंयतगुणस्थानम् । प्रमादाश्च मदिराकषायविषयनिद्राविकथानामानः पञ्च । देशविरत्यपेक्षयाऽत्र गुणानां विशुद्धिप्रकर्षोऽविशुद्ध्यपकर्षश्च, अप्रमत्तसंयतापेक्षया तु विशुद्ध्यपकर्षोऽविशुद्धिप्रकर्षश्च । एतदन्तर्मुहूर्तमानमिति केचित् । पूर्वकोटि यावदित्यन्ये । 19 / __ संज्वलनेति । यो हि सर्वसावद्येभ्यस्सम्यगुपरतोऽपि केवलसंज्वलनकषायस्य तीव्रोदयान्मदिरादिपञ्चविधप्रमादेष्वन्यतमं सर्वान्वाऽन्तर्मुहूर्त सेवते तस्येदं गुणस्थानमित्यर्थः, अन्तर्मुहूर्तादुपरि सप्रमादश्चेत् तस्मादधः पतनमेव स्यात्, प्रमादरहितश्चेदप्रमत्तगुणस्थानमारोहति । के ते प्रमादा इत्यत्राह-प्रमादाश्चेति । देशविरतगुणापेक्षयैतद्गुणानां विशुद्धिप्रकर्षोऽशुद्ध्यपकर्षश्च, अप्रमत्तसंयतगुणापेक्षया तु विपर्ययः, एवं सर्वगुणस्थानेषु भाव्यमित्यभिप्रायेणाह-देशविरत्यपेक्षयेति । अस्य स्थितौ मतभेदं दर्शयत्येतदिति, परतो गुणस्थानान्तरगमनात् मरणाद्वेति भावः, जघन्यतस्त्वेकस्समयस्तदूर्ध्वं मरणभावेनाधोगमनादिति । अष्टवर्षोनां पूर्वकोटि यावदुत्कर्षतः प्रमत्तता स्यादिति केषाञ्चिन्मतमादर्शयति-पूर्वकोटिमिति । षष्ठसप्तमयोर्देशोनपूर्वकोटिं यावत्स्थितेर्व्यवस्था भगवतीसूत्रे त्वेवं-प्रमत्ताप्रमत्तगुणस्थाने प्रत्येकमन्त Page #436 -------------------------------------------------------------------------- ________________ सूत्र - 2, सम: विर: 399 मुहूर्तप्रमाणे एव, ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, महान्ति चाप्रमत्तापेक्षया प्रमत्तान्तर्मुहूर्तानि कल्प्यन्ते, एवं चान्तर्मुहूर्तानां प्रमत्ताद्धानां मेलने देशोनपूर्वकोटीकालमानं भवतीति दृश्यते । अत्र जीवः प्रत्याख्यानावरणकषायचतुष्कव्यवच्छेदात्रिषष्टेर्बन्धकः । तिर्यग्गतितिर्यगायुर्नीचैर्गोत्रोद्योतप्रत्याख्यानरूपाष्टप्रकृत्युदयव्यवच्छेदादाहारक द्वयोदयाच्चैकाशीतेर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताकश्च भवति ॥ हवे छठ्ठा प्रमत्तसंवत गुणस्थाननुं वर्णनभावार्थ - संजवलनकषायना मात्र उदयथी प्रमादना सेवनवाळुं "प्रमतसंवत गुणस्थान', वळी अप्रमत्तसंयतना गुणोनी अपेक्षाए तो विशुद्धिनो अपकर्ष अने अविशुद्धिनो प्रकर्ष. मदिरा-कषाय-विषयनिद्रा अने विकथा नामवाळा पांच प्रमादो कहेवाय छे. देशविरतिना गुणनी अपेक्षाए अहींना गुणोनी विशुद्धिनो उत्कर्ष अने अविशुद्धिनो अपकर्ष, केटलाक, आ गुणस्थान अन्तर्मुहूर्त mAnavALuM che ema kahe che, जयारे केटलाक देशोनपूर्वक्रोडमानवाळुं माने छे. विवेचन - खरेखर, जे सघळा अपायव्यापारोथी विरतिवाळो छतां केवळ संजवलनकषायना तीव्र उदयथी मदिरा आदि पांच प्रकारना प्रमादोमां कोई एक प्रमादने के सघळा प्रमादोने सेवे छे, तेनुं आ गुणस्थान (प्रथम गुणस्थान) कहेवाय छे. अंतमुहूर्तथी उपर जो प्रमादी थाय, तो तेथी प्रमत्त गुणस्थानथी अधःपतन ज थाय ! जो प्रमाद वगरनो थाय, तो अप्रमत्त गुणस्थानमां चडे छे. ते प्रमादो केटला छे? आना जवाबमां कहे छे के - "प्रमादोवेत्ति' मदिरादि प्रमादो पांच छे. देशविरतिना गुणोनी अपेक्षाए आ गुणस्थानना गुणोनी विशुद्धिनो प्रकर्ष अने अशुद्धिनो अप्रकर्ष, अप्रमत्तसंयतना गुणनी अपेक्षाए विपर्यय अर्थात् विशुद्धिनो अपकर्ष अने अशुद्धिनो प्रकर्ष, आ प्रमाणे सघळा गुणस्थानोमां विचारवुं. आवा अभिप्रायथी कहे छे के - "देशविरति अपेक्षया' इत्यादि. 0 आ छठ्ठा गुणस्थाननी स्थितिमां मतभेद दर्शावे छे के - "एतद् इति. अर्थात् छठ्ठा गुणस्थानना अंतर्मुहूर्तना काळ पछी बीजा गुणस्थानमां गमन होई अथवा मरण होई उत्कृष्ट अंतर्मुहूर्तनी स्थिति छे. जघन्यथी एक समय छे, केमके - त्यार बाद मरणभाव थाय छे अथवा नीचे गुणठाणे जाय छे. 0 आठ वर्ष जून पूर्वक्रोड सुधी उत्कृष्टपणे प्रमत्तपणुं होय छे, एम केटलाकना मतने दर्शावे छे. पूर्वकोटि' इति वगेरे. 1. ननुदेशविरतादिवत्प्रचुरमपि कालं न कथं प्रमत्तत्वं भजेत । यतोऽन्तर्मुहूर्तमेव तदिति निश्चयः स्यादिति चेन्न, संक्लेशस्थानापेक्षं हि प्रमत्तत्वं, संक्लेशस्थानानि च संख्येयलोकाकाशप्रदेशप्रमाणानि, यावदुपशमश्रेणिं क्षपकश्रेणि वा मुनि रोहति तावदवश्यं स्वभावादेवान्तर्मुहूर्तं संक्लेशस्थानेषु स्थित्वा विशोधिस्थानं याति तत्रापि तावत्कालमेव स्थित्वा संक्लेशस्थानं याति, एवमेव निरन्तरं परावृत्तीः देशोनपूर्वकोटिं यावत्करोतीत्येकजीवाश्रयेणोत्कर्षतोऽप्यन्तर्मुहूर्त्तमिति भावः ॥ Page #437 -------------------------------------------------------------------------- ________________ 400 तत्त्वन्यायविभाकरे छठ्ठा अने सातमा गुणठाणानी देशोनपूर्वकोटि सुधीनी स्थितिनी व्यवस्था श्री भगवतीसूत्रमां to A pramANe che ke - pramatta ane apramatta - ema be गुणठाणा, दरेक अंतर्मुहूर्तनी स्थितिना प्रमाणवाळा ज छे. शंका-देशविरत आदिनी माफक प्रचुर पण काळने केम प्रमत्तपणुं भजतुं नथी?, के जेथी अंतमुहूर्तवाळुं ज ते गुणस्थान छे. एम निश्चय छे ते केवी रीते? समाधान-खरेखर, संकलेश स्थाननी अपेक्षावाळुं प्रमत्तपणुं छे अने संकलेश स्थानो असंख्यात लोक आकाशप्रदेश प्रमाणवाळा छे. ज्यां सुधी मुनि उपशमश्रेणि के क्षपकश्रेणि उपर चडतो नथी, त्यां सुधी अवश्य स्वभावथी ज अंतमुहूर्त सुधी संकलेश स्थानोमां रहीने विशोधि स्थानमां जाय छे. त्यां पण तेटला काळ सुधी ज रहीने संकलेश स्थानमां जाय छे. आ प्रमाणे ज निरंतर परावर्तनो देशोनपूर्वकोटि सुधी करे छे. एम एक जीवनी अपेक्षाए उत्कर्षथी पण अंतर्मुहूर्त प्रमाणवाळुं छे. ते बंने अंतर्मुहूर्तनी स्थितिवाळाओ क्रमपर्यायथी पेदा थनार छे, एटले देशोनपूर्व पूर्वकोटि सधी वाराफरती प्रमत्त पछी अप्रमत्त, अप्रमत्त पछी प्रमत्त-एम क्रमथी परिवर्तनो पामता बंने होय छे." वळी अप्रमत्तनी अपेक्षाए प्रमत्तना अंतर्मुहूर्तो मोटा छे एम कल्पाय छे. एवंच अप्रमत्तना अंतर्मुहूर्तोने अने प्रमत्तना महानुं अंतर्मुहूर्तोनी साथे मेळवतां पूर्वकोटिनुं मान थाय छे, एम देखाय छे. 0 प्रमत्त गुणस्थानवर्ती जीव त्रीजा प्रत्याख्यानावरण नामक चार प्रकारना कषायना व्यवच्छेदथी 63 कर्मप्रकृतिओनो बंधकर्ता छे. 0 1-तिर्यंचगति, र-तिर्यंच आयु, 3-नीच, गोत्र, 4-उद्योत प्रत्याख्यानावरण नामक चार कषायो एवं आठ कर्मप्रकृतिओना उदयनो व्यवच्छेद थवाथी, आहारकद्धिकनो उदय थवाथी 81 कर्मप्रकृतिओना उदयवाळो छे. 0 138 कर्मप्रकृतिओनी सत्तावाळो होय छे. एतर्हि सप्तमं गुणस्थानमाह संज्वलनकषायनोकषायाणां मन्दोदयतः प्रमादाभावोऽप्रमत्तसंयतगुणस्थानम् । नोकषाया हास्यादयष्षड् वेदत्रयञ्च । अन्तर्मुहूर्त्तस्थितिकमिदम् । 20 / संज्वलनेति । यत्र हि महाव्रती साधुः संज्वलनाभिधक्रोधादीनां कषायचतुष्टयानां नोकषायाणां नवविधानाञ्च मन्दोदयतोऽतीव्रविपाकोदयेन पूर्वोदितपञ्चविधप्रमादरहितो भवति तदप्रमत्ततसंयतगुणस्थानमित्यर्थः । अत्र नष्टाखिलप्रमादो महाव्रतादिभिरष्टादशसहस्रशीलाङ्गलक्षषैरन्वितो ज्ञानध्यानधनो मौनी सम्यक्त्वमिश्रमिथ्यात्वानन्तानुबन्धिचतुष्टयलक्षणसप्तकातिरिक्तैकविंशतिप्रकृतिरूपस्य मोहनीयस्य प्रशमाय क्षयाय वा निरालम्बनध्यानप्रवेशप्रारम्भं कुरुते । के ते नोकषाया इत्यत्राह-नोकषाया इति । हास्यादय इत्यादिना रत्यरतिशोक भयजुगुप्सा ग्राह्याः, वेदत्रयञ्चेति, पुंस्त्रीनपुंसकरूपमित्यर्थः । स्थितिमस्य गुणस्थानस्याहान्तरिति । जघन्या त्वेकः समयः । अत्र वर्तमानो जीवः शोकारत्यस्थिराशुभायशोऽसातव्य Page #438 -------------------------------------------------------------------------- ________________ 401 सूत्र - 20-22, सनम: शिरः वच्छेदादाहारकद्विकबन्धाच्चैकोनषष्टेबन्धकः । तथा यदि देवायुरपि न बध्यते तदाष्टपञ्चाशतो बन्धकः । एवं स्त्यानद्धित्रिकाहारकद्विकोदयव्यवच्छेदात् षट्सप्ततेर्वेदयिता, अष्टत्रिंशदधिक शतसत्ताकश्च भवति । / सातमा अप्रमत्तसंवत गुणस्थाननुं वर्णनभावार्थ - संजवलन कषाय अने हास्य आदि नव नोकषायोना मंद उदयथी प्रमादनो अभाव, ए "अप्रमतसंयत गुणस्थान." नोकषायना हास्य आदि छे अने त्रण-एम नव भेदो छे. आ अंतर्मुहूर्तनी स्थितिवाळुं छे. विवेचन - खरेखर, जे गुणस्थानमां महाव्रतधारी साधु संजवलन नामक क्रोधादि चार कषायोना अने हास्य आदि नव प्रकारना नोकषायना मंद उदयथी तीव्र विपाकोदयना अभावपूर्वक पूर्वकथित पांच प्रकारना प्रमादोथी रहित थाय छे, ते "अप्रमत्तसंयत गुणस्थान' एवो अर्थ छे. अहीं जेनो समस्त प्रमाददोष नष्ट थयो छे, महाव्रत आदि अढार हजार शीलांगना लक्षणोथी अन्वित, ज्ञान-ध्यानरूपी धनवाळो मौनी, सम्यकत्व मिश्र-मिथ्यात्व-अनंतानुबंधी चार, एवं सातना समुदायथी जुदा एकवीश प्रकृतिरूप मोहनीयना उपशम माटे के क्षय माटे निरालंबन ध्यानमां प्रवेशनो आरंभ करे छे. कया कया नोकषायो छे ? तेना जवाबमां कहे छे के - "नोकषाय' इति. हास्य आदि अहीं आदि पदथी रति-अरति-शोक-भय-जुगुप्ता लेवां. 5-स्त्री-नपुंसक रूप त्रण वेदो समजवां. आ गुणठाणानी स्थितिने कहे छे के - "अंत' ईति. अर्थात् जघन्य एक समय छे, उत्कृष्ट अंतर्मुहूर्तनी स्थिति छे. 0 अप्रमत्त गुणस्थानवर्ती जीव शोक-अरति-अस्थिर-अशुभ-अयश-अशाता, एम छे कर्मप्रकृतिओनो व्यवच्छेद थवाथी, आहारकट्रिकनो बंध थवाथी pa9 कर्मप्रकृतिओनो बंधकर्ता छे, तेमज देव आयुष्य न बांधे तो pa8 कर्मप्रकृतिओनो बंधक छे. 0 ए प्रमाणे स्थानद्वित्रिक अने आहारकद्धिक रूप पांचना उदयनो व्यवच्छेद थवाथी छोतेर कर्मप्रकृतिओना उदयवाळो अने 138 कर्मप्रकृतिओनी सत्तावाळो छे. इदानीमष्टमं गुणस्थानं प्रदर्शयति स्थितिघातरसघातगुणश्रेणिगुणसंक्रमापूर्वस्थितिबन्धात्मकानामर्थानां विशुद्धिप्रकर्षादपूर्वतया निवर्त्तनमपूर्वकरणगुणस्थानम् । 21 / स्थितिघातेति । स्थितेर्घातः स्तोककरणं करणविशेषेण, एवं रसघातोऽपि, गुणानां श्रेणिरनन्तगुणवृद्धिकरणम्, गुणेन संक्रमणं-नयनं गुणसंक्रमः, अपूर्वायास्स्थितेलघुतया बन्धोऽपूर्वस्थितिबन्धः । एतेषां विशुद्धिविशेषादिदम्प्रथमतया करणं यत्रेत्यर्थः । अपूर्वमभिनव 1. कश्चित्प्रमत्तः सन् सुरायुर्बद्धमारभते बन्धञ्च समापयति तदा सप्त व्यवच्छिद्यन्त इति भावः । Page #439 -------------------------------------------------------------------------- ________________ 402 तत्त्वन्यायविभाकरे मनन्यसदृशं करणं स्थितिघातरसघातगुणश्रेणिगुणसंक्रमस्थितिबन्धानां पञ्चानां पदार्थानां निर्वर्त्तनं यत्र तदपूर्वकरणमिति व्युत्पत्तेः ॥ ___ve मामा गुस्थान्नुव्निभावार्थ - स्थितिघात-रसघात-गुणश्रेणि-गुणसंक्रम-अपूर्व स्थितिबंध रूप अर्थोने विशुद्धिना प्रकर्षथी पूर्व 35. 426i, ते. 'मपूर्व425गुस्थान' वाय छे. विवेचन - स्थितिघात एटले विशिष्ट करणथी स्थितिने अल्प करवी. ए प्रमाणे रसघात पण समजवो. गुणोनी श्रेणि एटले अनंतगुणी वृद्धि करवी. गुणद्वारा संक्रमण, गुणसंक्रम अने अपूर्व स्थितिनो लघु रूपे बंध, ए अपूर्व स्थितिबंध छे. अपूर्व एटले नवां, करण एटले स्थितिघात-रसघात-गुणश्रेणि-गुणसंक्रमस्थितिबंध rU5 पांच पदार्थोने जयां करवानां छे, ते अपूर्वकरण छे, एवी व्युत्पत्ति समजवी. स्थितिघातादीनां किं स्वरूपमित्याशङ्कायामाह प्रचुरमानाया ज्ञानावरणीयादिकर्मस्थितेरपवर्त्तनाभिधकरणेन तनूकरणं स्थितिघातः । प्रचुररसस्य तेनैव करणेन तनूकरणं रसघातः । तेनैव करणेनावतारितस्य दलिकस्य प्रतिक्षणमसंख्येयगुणवृद्धया विरचनं गुणश्रेणिः । 22 / प्रचुरमानाया इति । गरीयस्या ज्ञानावरणादिकर्मणां स्थितेरपवर्तनाकरणेनाल्पीकरणमित्यर्थः । रसघातस्वरूपमाह-प्रचुररसस्येति । कर्मपरमाणुगतस्निग्धलक्षणस्य प्रचुरीभूतस्य रसस्येत्यर्थः, तेनैव करणेनापवर्तनाकरणेनेत्यर्थः, पूर्वगुणस्थानेष्वेतौ द्वावपि विशुद्धयल्पतयाऽल्पावेव करोत्यस्मिस्तु विशुद्धिवृद्धितः बृहत्प्रमाणतयेमावपूर्वी करोति । गुणश्रेणिस्वरूपमाचष्टे-तेनैव करणेनेति । अपवर्तनाकरणेनैवोपरितनस्थितेविशुद्धिवशादवतारितस्य दलिकस्यान्तमुहूर्तं यावदुदयक्षणादुपरि द्रुततरक्षपणाय प्रतिक्षणमसंख्येयगुणवृद्ध्या शुद्ध्यपकर्षतः पूर्वगुणस्थानेषु दलिकरचनामाश्रित्य लघीयस्तया कालतो द्राघीयस्तया दलिकस्याल्पस्यापवर्तनाकरणेन कृतस्य कालतो हूखस्तरतया दलिकरचनामाश्रित्य च पृथुतरतया बहुतरस्य तस्य यद्विरचनं सा गुणश्रेणिरित्यर्थः । / स्थितिघात आदिनुं स्वरूपभावार्थ - प्रचुर प्रमाणवाळी ज्ञानावरण आदि कर्मोनी स्थितिने अपवर्तना नामना करणथी अल्प करवी ते स्थितिघात, प्रचुर रसने ते ज करणथी अल्प करवो ते रसघात अने तेज करणथी उतारेल दळियाने क्षणेक्षणे असंख्यात गुणवृद्धि वडे रचवां ते गुणश्रेणि. विवेचन - लांबी ज्ञानावरण आदि कर्मोनी स्थितिने अपवर्तनामकरणथी टूंकी करवी, ए अर्थ स्थितिघातनो समजवो. Page #440 -------------------------------------------------------------------------- ________________ सूत्र 22-23, सप्तम: किरण: 403 0 कर्मोना परमाणुओमां रहेल स्निग्ध लक्षणवाळा प्रचुर रसने ते ज अपवर्तनाकरणथी अल्प करवो, ए रसघात छे एवो अर्थ छे. 0 आ अपूर्व गुणस्थानमां विशुद्धिनी वृद्धिथी मोटा प्रमाण रूपे होई बंनेने अपूर्व ज करे छे. 0 गुणश्रेणि स्वरूपवर्णन ते ज अपवर्तनाकरणथी उपरनी स्थितिमांथी विशुद्धिना वशे करी उतारेल दळियाने अन्तर्मुहूर्त सुधी उदयना क्षणथी उपर जल्दी जल्दी क्षय करवा माटे क्षणे क्षणे असंख्यातगुणी वृद्धिथी, शुद्धिना अपकर्षथी पूर्वना गुणस्थानोमां काळथी घणी लांबी अने दलिकरचनानी अपेक्षाए अल्प दलिकना अपवर्तनथी अपृथुतर गुणे श्रेणिने अहीं तो विशुद्धि होवाथी, अपूर्व एटले काळथी ह्रस्वतर, दलिकरचनानी अपेक्षाए अपृथुतरने बहुतर दलिकना अपवर्तन द्वारा फरीथी पृथुतर रूप अपूर्व गुणश्रेणिने 2ये छे. गुणसंक्रमस्वरूपमाह बध्यमानशुभप्रकृतिष्वबध्यमानाशुभप्रकृतिदलिकस्य विशुद्धितो नयनं गुण संक्रमः । 23 / बध्यमानेति । गुणेन प्रतिसमयमसंख्येयलक्षणेन गुणकारेण संक्रमो बध्यमानप्रकृतिव्यतिरिक्तप्रकृतिदलिकं बध्यमानासु शुभप्रकृतिषु प्रक्षिप्य बध्यमानप्रकृतिरूपतया तस्य परिणमनं गुणसंक्रमः, अपूर्वकरणादारभ्य षट्चत्वारिंशदशुभप्रकृतीनां संक्रमो भवति, ताश्च प्रकृतयो मिथ्यात्वातपनारकायुर्वर्जा मिथ्यादृष्टियोग्यास्त्रयोदश, अनन्तानुबन्धितिर्यगायुरुद्योतवर्जास्सास्वादनयोग्या एकोनविंशतिः, मध्यमकषायाष्टकास्थिराशुभायशः कीर्त्तिशोकारत्य - सातवेदनीया: / तत्र मिथ्यात्वस्यानन्तानुबन्धिनाञ्चापूर्वकरणादर्वागेव संक्रमः, अत एवाविरतसम्यग्दृष्ट्यादयश्च क्षपयन्ति । आतपोद्योते च शुभे, अशुभप्रकृतीनामेव गुणसंक्रमात् । आयुषाञ्च परप्रकृतौ संक्रमासंभवादिह तद्वर्जनं बोध्यम् । निद्राद्विकोपघाताप्रशस्तवर्णादिनवकहास्यरतिजुगुप्सानां त्वपूर्वकरणे स्वस्वबन्धव्यवच्छेदादारभ्य गुणसंक्रमो भवति तदेतदुक्तं बध्यमानशुभप्रकृतिष्वबध्यमानाशुभप्रकृतिदलिकस्येति ॥ गुणसंक्रमनुं स्वरूप भावार्थ - बंधाती शुभ प्रकृतिओमां नहि बंधाती अशुभ प्रकृतिओना दलिकनुं विशुद्धिथी लई जवुं, ए 'गुएआसंभ' छे. विवेचन - गुणथी एटले समये समये असंख्यात रूप लक्षणवाळा गुणकारथी, (गुणाकारथी) संक्रम एटले बंधाती प्रकृतिओथी, भिन्न अबंधाती प्रकृतिओनुं दलिक, बंधाती शुभ प्रकृतिओमां फेंकीने बंधाती प्रकृति रूपे तेनुं परिवर्तन 'गुणसंक्रम' अपूर्वकरणथी मांडीने 46 अशुभ प्रकृतिओनो संक्रम थाय che. Page #441 -------------------------------------------------------------------------- ________________ 404 तत्त्वन्यायविभाकरे 46 कर्मप्रकृतिओनुं वर्णन मिथ्यात्व-आतप-नरकआयु ए त्रणरहित, मिथ्याष्टि-योग्य 13, अनंतानुबंधी 4, तिर्यंच आयु उद्योत एक वर्जीने आस्वादने जती (योग्य) 19, मध्यम 8, कषाय-अस्थिर-अशुभ-अयश शोक-अरति असाता 14, ए सर्व मळीने 46 प्रकृतिओनो अपूर्वकरणे आरंभथी ज गुणसंक्रम आरंभाय छे. त्यां मिथ्यात्वनो अने अनंतानुबंधीओनो अपूर्वकरणथी पहेलां ज संक्रम थाय छे अने तेथी ज अविरत सम्यग्दष्टि आदिओ खपावे छे. 0 आतप अने उद्योत नामकर्म e zubha che, mATe eno गुणसंक्रम थतो नथी, केम के - अशुभ कर्मप्रकृतिओनो ज गुणसंक्रम छे. 0 आयुष्योनो परप्रकृतिमां संक्रमनो असंभव होई ते आयुष्योनुं वर्जन समजवुं. 0 निद्रादि 2, 75धात3, अशुम 19612, म na1, sya13, 2ti14, मय15, जागुप्ता16-e 16 प्रकृतिओ अशुभ छे,तेथी अपूर्वकरणमां जयां जयां बंध विच्छेद पामे छे, त्यांथी प्रारंभीने ए सोळनो गुणसंक्रम शरू थाय छे. माटे ज अहीं कह्युं छे के - बंधाती शुभ प्रवृतिओमां नहि बंधाती अशुभ प्रकृतिना दलिकनुं विशुद्धिथी लई जवुं-परिवर्तन करवुं, ए गुणसंक्रम' छे. अपूर्वस्थितिबन्धमाख्यातिविशुद्धिप्रकर्षेण गुर्व्याः कर्मस्थितेर्लघुतया बन्धनमपूर्वस्थितिबन्धः । अन्तर्मुहूर्त्तकालमेतत् । अत्रस्थो जीवः क्षपक उपशमकश्चेति द्विविधः । 24 / विशुद्धिप्रकर्षेणेति । प्राक्कर्मणामशुद्धत्वाद्दाघीयस्तया बद्धायाः स्थितेविशुद्धिवशात् पल्योपमासंख्येयभागेन हीनहीनतरहीनतमतया बन्धनमपूर्वस्थितिबन्ध इत्यर्थः । अस्य गुणस्थानस्य कालमानमाह-अन्तरिति । जघन्यतस्त्वेकस्समयः । अत्र श्रेणिद्वयं दर्शयितुमाह-अत्रस्थ इति । क्षपणार्हत्वादुपशमनार्हत्वाच्च क्षपणोपशमनाभावेऽपि राज्यार्हकुमारस्य राजवत् तथोच्यत इति बोध्यम् । गुणस्थानेऽस्मिन् त्रैकालिकानेकजीवापेक्षया प्रतिसमयं यथोत्तरमधिकवृद्ध्याऽसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति । आद्यक्षण एवैतद्गुणस्थानप्रपन्न-कालिकनानाजीवाश्रयेण जघन्यादीन्युत्कृष्टान्तानि । असंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति, ततोऽधिकाधिकानि द्वितीयादिक्षणेषु तु स्युः । स्वभावविशेषाच्च द्वितीयादिसमयेषु अध्यवसायस्थानानां वृद्धिः । अत्र च 1. यद्यप्यत्र कालत्रयापेक्षणात् अनन्तजीवरस्य प्रतिपन्नत्वात्प्रतिपत्स्यमानत्वाच्चैतद्गुणस्थानं प्रतिपन्नानामनन्ताध्यवसायस्थानानि प्रसज्यन्ते तथापि बहूनामेतत्स्थानप्रतिपतॄणामेकाध्यवसायस्थानवर्तित्वादपि न दोषः । अध्यवसायस्थानानां भिन्नत्व एव तथा सम्भवात् । / Page #442 -------------------------------------------------------------------------- ________________ सूत्र - 24, सप्तम: किरण: 405 प्रथमसमयजघन्याध्यवसायादनन्तगुणविशुद्धं प्रथमसमयोत्कृष्टाध्यवसायस्थानम् । तस्माच्च द्वितीयसमयजघन्याध्यवसायस्थानमनन्तगुणविशुद्धम्, ततश्च तदुत्कृष्टमनन्तगुणविशुद्धमित्येवं यावद् द्विचरमसमयोत्कृष्टाध्यवसायस्थानाच्चरमसमयजघन्याध्यवसायस्थानमनन्तगुणविशुद्धं तस्मादपि तदुत्कृष्टमनन्तगुणविशुद्धमिति । अस्यैव च निवृत्तिबादरसम्परायमिति नामान्तरम् । अनेकजीवानामेतद्गुणस्थानं युगपत्प्रविष्टानां परस्परमध्यवसायस्थानव्यावृत्तेः । एकसमयगतानि चामून्यध्यवसायस्थानानि परस्परं षट्स्थनपतितानीति दिक् ॥ अथ क्षपकश्रेणिरुपशमश्रेणिश्च बोधायोच्यते संक्षेपतः प्रसङ्गात् । वर्षाष्टकोपरि वर्त्तमानो वज्रर्षभनाराचसंहननवान् शुद्धध्यानार्पितमना अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमः पुमान् क्षपकश्रेणिप्रतिपत्तौ भवति । केवलं यद्यप्रमत्तसंयतः पूर्ववित्तर्हि शुक्लध्यानोपगतः शेषस्तु सर्वोऽपि धर्मध्यानोपगतः । सम्प्रति प्रथममनन्तानुबन्धिनां विसंयोजना प्रोच्यते, श्रेणिप्रतिपत्तुरवश्यं पूर्वमनन्तानुबन्धिनो विसंयोजनाया आवश्यकत्वात् । अनन्तानुबन्धिनां विसंयोजकश्चतुर्गतिको जीवस्तत्राऽपि देवो नैरयिको वाऽविरतसम्यग्दृष्टिः, तिर्यक्पञ्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तोऽविरत-सम्यग्दृष्टिर्देशविरतो वा मनुष्यस्त्वविरतसम्यग्दृष्टिर्देशविरतस्सर्वविरतो वा भवति । तत्र यथासम्भवं विशुद्धपरिणामोऽनन्तानुबन्धिनां क्षपणाय यथाप्रवृत्त्यपूर्वानिवृत्तिकरणानि करोति, अन्तरकरणं तु न करोत्यत एव प्रथमस्थितिमपि न करोति, उपशमोऽपि न भवति, तेषां गुणसंक्रमश्चात्रापूर्वकरणप्रथमसमयात्प्रवर्त्तते । तथाहि तादृशसमय एव दलिकमनन्तानुबन्धिनां शेषकषायात्मकपरप्रकृतौ स्तोकं संक्रमयति, द्वितीये समये ततोऽसंख्येयगुणं, तृतीये च ततोऽप्यसंख्येयगुणमेवमेव यावदपूर्वकरणचरमसमयम् । एष गुणसंक्रमः । अपूर्वकरणे उद्बलनासंक्रमानुविद्धगुणसंक्रमेणानन्तानुबन्धिनश्शेषप्रकृतिरूपतया व्यवस्थापनेन विनाशयति । उद्बलनासंक्रमे तु प्रथमतः पल्योपमासंख्येयभागमात्रं स्थितिखण्डमन्तर्मुहुर्त्तेन कालेनोत्कीर्यते । उत्किरणं नाम घनदलान्वितस्याल्पदलोत्तारणं, तदेव चोद्वलनमुच्यते । ततो द्वितीयं स्थितिखण्डं प्रथमस्थितिखण्डाद्विशेषहीनतरं पल्योपमासंख्येयभागमात्रमन्तर्मुहूर्तेन कालेन विनाशयति, एवं प्रत्येकमन्तर्मुहूर्तेन कालेनोत्कीर्यमाणानि I 1. अनन्तभागवृद्धयसंख्यातभागवृद्धिसंख्यातभागवृद्धि संख्येयगुणवृद्ध्यसंख्येयगुणवृद्धयनन्तगुणवृद्धिरूपषट्स्थानकपतितानीत्यर्थः ॥ 2. प्रथमस्थितिखण्डस्य स्थित्यपेक्षया बृहत्तरस्य द्वितीयादिस्थितिखण्डानाञ्च विशेषविशेषहीनानां यद्धातनं तेन निष्पन्नो य उद्बलनासंक्रमस्तदनुविद्ध इत्यर्थः ॥ Page #443 -------------------------------------------------------------------------- ________________ 406 तत्त्वन्यायविभाकरे पल्योपमासंख्येयभागमात्राणि स्थितिखण्डानि पूर्वपूर्वस्थित्यपेक्षया विशेषतो हीनानि विनाशयति, इत्येवंरूप उद्बलनासंक्रमः । अनिवृत्तिकरणं च प्राप्तो गुणसंक्रमानुविद्धोद्वलनासंक्रमेणाधस्तादावलिकामात्रं मुक्त्वोपरि निरवशेषानन्तानुबन्धिनो विनाशयति, आवलिकामात्रं तु स्तिबुकसंक्रमेण वेद्यमानासु प्रकृतिषु संक्रमयति, ततोऽन्तर्मुहूर्त्तात्परतोऽनिवृत्तिकरणपर्यवसाने शेषकर्मणामपि स्थितिघातरसघातगुणश्रेणयो न भवन्ति, किन्तु स्वभावस्थ एव भवति चतुर्विंशतिसत्कर्मा । तदेवं क्षपिताऽनन्तानुबन्धिचतुष्को दर्शनमोहनीयक्षपणाय यतते, तदारम्भको मनुष्यो जिनकालसम्भवी वर्षाष्टकोपरि वर्त्तमानो वज्रर्षभनाराचसंहननश्च भवति । दर्शनमोहक्षपणार्थं यथाप्रवृत्त्यादीनि त्रीणि करणानि करोति, अनिवृत्तिकरणाद्धायाञ्च वर्त्तमानो दर्शनत्रिकस्य स्थितिसत्कर्म तावदुद्वलनासंक्रमेणोद्वलयति यावत्पल्योपमासंख्येयभागमात्रमवतिष्ठते, ततो मिथ्यात्वदलिकं सम्यक्त्वमिश्रयोः प्रक्षिपति, तच्चैवं, प्रथमसमये स्तोकं द्वीतीयसमये ततोऽसंख्येयगुणमेवं यावदन्तर्मुहूर्त्तचरमसमयं, आवलिकागतं मुक्त्वा शेषं द्विचरमसमयसंक्रमितदलिकादसंख्येय-गुणं संक्रमयति, आवलिकागतन्तु स्तिबुकसंक्रमेण सम्यक्त्वे प्रक्षिपति, एवं मिथ्यात्वं क्षपितम् । ततोऽन्तर्मुहूर्तेन सम्यङ्मिथ्यात्वमप्यनेनैव क्रमेण सम्यक्त्वे प्रक्षिपति, ततस्सम्यङ्मिथ्यात्वं क्षपितम् । ततस्सम्यक्त्वमपवर्त्तयितुं तथा लग्नो यथाऽन्तर्मुहूर्त्तेन तदप्यन्तर्मुहूर्त्तमात्रस्थितिकं जातं, तच्च क्रमेणानुभूयमानमनुभूयमानं सत् समयाधिकावलिकाशेषं जातं, ततोऽनन्तरसमये तस्योदीरणाव्यवच्छेदस्ततो विपाकानुभवेनैव केवलेन वेदयति यावच्चरमसमयं ततोऽनन्तरसमयेऽसौ क्षायिकसम्यग्दृष्टिजीयते । इह यदि बद्धायुः क्षपकश्रेणिमारभते तदाऽनन्तानुबन्धिक्षयानन्तरञ्च मरणसम्भवतो व्युपरमते, ततः कदाचिन्मिथ्यात्वोदयाद्भूयोऽप्यनन्तानुबन्धिन उपचिनोति, तद्वीजस्य मिथ्यात्वस्याविनाशात् । क्षीणमिथ्यादर्शनस्तु नोपचिनोति मिथ्यात्वाभावात् । क्षीणसप्तकः पूर्वबद्धायुराश्रित्य सर्वगतिभाग्भवति यदि तिर्यङ्मनुष्यो वा भवति तदाऽसंख्येयवर्षायुष्केष्वेव । बद्धायुको यदि तदानीं कालं न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न तु चारित्रमोहक्षपणाय यत्नमादधाति, अथ क्षीणसप्तको गत्यन्तरं संक्रामन् कतितमे भवे मोक्षमुपयातीति चेदुच्यते तृतीये चतुर्थे वा भर्व इति । तथा क्षीणसप्तकः पूर्वबद्धायुष्कोऽपि यदि तदानीं कालं न करोति 1. यदि स्वर्गे नरके वा गच्छति तदा स्वर्गभवान्तरितो नरकभवान्तरितो वा तृतीयभवे मोक्षमुपयाति, यदि तु तिर्यक्षु मनुष्येषु वोत्पद्यते तदावश्यमसंख्येयवर्षायुष्केष्वेव न संख्येयवर्षायुष्केषु ततस्तद्भवानन्तरं देवभवं ततश्च्युत्वा मनुष्यभवं ततो मोक्षं यातीति चतुर्थभवे मोक्षगमनम् । इदञ्च प्रायिकं, क्षीणसप्तकस्य कृष्णस्य पञ्चमभवेऽपि मोक्षगमनश्रवणात् । Page #444 -------------------------------------------------------------------------- ________________ सूत्र - 24, सप्तमः किरणः 407 तर्हि कश्चिद्वैमानिकेष्वेव बद्धायुष्कश्चारित्र-मोहनीयोपशमार्थमपि यतते, न शेषभवेषु बद्धायुष्कः । यदि पुनरबद्धायुः क्षपकश्रेणिमारभते ततः सप्तके क्षीणे नियमादनुपरतपरिणाम एव चारित्रमोहनीयक्षपणाय यतते । यतमानश्च तत्र यथाप्रवृत्त्यादीनि त्रीणि करणानि करोति, अप्रमत्तगुणस्थाने यथाप्रवृत्तिकरणमपूर्वगुणस्थाने-'पूर्वकरणमनिवृत्तिबादरसम्परायेऽनिवृत्तिकरणम् । तत्रापूर्वकरणे स्थितिघातादिभिरप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकमनिवृत्तिकरणाद्धाप्रथमसमये पल्योपमासंख्येयभागमात्रस्थितिकं यथा भवेत्तथा क्षपयति । अनिवृत्तिकरणाद्धायाश्च संख्येयेषु भागेषु गतेषु स्त्यानद्धित्रिकनरकतिर्यग्गतिनरकतिर्यगानुपूर्येकद्वित्रिचतुरिन्द्रियजातिस्थारातपोद्योतसूक्ष्मसाधारणानां षोडशप्रकृतीनामुद्वलनासंक्रमेणोद्वल्यमानानां पल्योपमासंख्येयभागमात्रा स्थितिर्जाता, ततो बध्यमानासु प्रकृतिषु तानि षोडशापि कर्माणि गुणसंक्रमेण प्रतिसमयं प्रक्षिप्यमाणानि निःशेषतोऽपि क्षीणानि भवन्ति, इहाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं पूर्वमेव क्षपयितुमारब्धं परं तन्नाद्यापि क्षीणं केवलमपान्तराल एव पूर्वोक्तं प्रकृतिषोडशकं क्षपितं पश्चात्तदपि कषायाष्टकमन्तर्मुहूर्तेन क्षपयतीत्येष सूत्रादेशः । अन्ये त्वाहुः षोडशकर्माण्येव पूर्वं क्षपयितुमारभते केवलमपान्तरालेऽष्टौ कषायान् क्षपयति पश्चात् षोडशकर्माणीति । ततोऽन्तर्मुहूर्तेन नवानां नोकषायाणां चतुर्णां संज्वलनानाञ्चाऽन्तरकरणं करोति । तच्च कृत्वा नपुंसकवेददलिकमुपरितनस्थितिगतमुद्वलनविधिना क्षपयितुमारभते । तच्चाऽन्तर्मुहूर्तेन पल्योपमासंख्येयभागमात्रं भवति, ततःप्रभृति बध्यमानासु प्रकृतिषु गुणसंक्रमेण तद्दलिकं प्रक्षिपति, तच्चैवं प्रक्षिप्यमाणमन्तर्मुहूर्तेन निःशेषं क्षीणम् । अधस्तनस्थितिदलिकं च यदि नपुंसकवेदेन क्षपकश्रेणिमारूढस्ततोऽनुभवतः क्षपयति, अन्यथा त्वावलिकामात्रं तद्भवति, तच्च वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति । तदेवं क्षपितो नपुसंकवेदः । ततोऽन्तर्मुहूर्तेन स्त्रीवेदोऽप्यनेनैव क्रमेण क्षिप्यते, ततः षट् नोकषायान् युगपत्क्षपयितुमारभते, ततः प्रभृति च तेषामुपरितनस्थितिगतं दलिकं न पुरुषवेदे संक्रमयति किन्तु संज्वलनक्रोध एव, एतेऽपि च पूर्वोदितविधिना क्षिप्यमाणा अन्तर्मुहूर्तेन निःशेषं क्षीणास्तत्समय एव च पुंवेदस्य बन्धोदयोदीरणाव्यवच्छेदः, समयोनावलिकाद्विकबद्धं मुक्त्वाऽशेषदलिकक्षयश्च, ततोऽसाविदानीमवेदको जातः, क्रोधं च वेदयतस्तस्य क्रोधाद्धायास्त्रयो विभागा भवन्ति, 1. नपुंसकवेदेन श्रेणिमनारूढश्चेदित्यर्थः । 2. पुंवेदिनः प्रारम्भकस्यैतत् । यदा नपुंसकवेदी प्रारम्भकः तदा प्रथमं स्त्रीवेदनपुंसकवेदौ युगपत्क्षपयति, तत्क्षयसमय एव पुंवेदबन्धव्यवच्छेदः । ततः पुंवेदहास्यषट्के युगपत्क्षपयति । यदा स्त्रीवेदी प्रारम्भकः तदा प्रथमं नपुंसकवेदं ततस्त्रीवेदं क्षपयति तत्क्षयसमकालमेव च पुंवेदबन्धव्यवच्छेदः, ततः पुंवेदहास्यषट्कयोयुगपत्क्षय इति ॥ 3. पुंवेदिन इत्यर्थः ॥ Page #445 -------------------------------------------------------------------------- ________________ 408 तत्त्वन्यायविभाकरे अश्वकर्णकरणाद्धा किट्टिकरणाद्धा किट्टिवेदनाद्धा चेति, तत्राश्वकर्णकरणाद्धायां वर्तमानः प्रतिसमयमनन्तान्यपूर्वस्पर्धकानि चतुर्णामपि संज्वलनना-नामन्तरकरणादुपरितनस्थितौ करोति, अथ कमिदं स्पर्धकमुच्यते-इह तावदनन्तानन्तैः परमाणुभिनिष्पन्नान् स्कन्धान् जीवः कर्मतया गृह्णाति तत्र चैकैकस्मिन् स्कन्धे यः सर्वजघन्यरसः परमाणुस्तस्याऽपि रसः केवलिप्रज्ञया छिद्यमानः सर्वजीवेभ्योऽनन्तगुणान् रसभागान् प्रयच्छति अपरस्तानप्येकाधिकानन्यस्तु द्व्याधिकानेवमेकोत्तरयावृद्ध्या ता वन्नेयं यावदन्त्यपरमाणुरभव्यानन्तगुणान् सिद्धानन्तभागेनाधिकान् रसभागान् प्रयच्छति, तत्र जघन्यरसा ये केचन परमाणवस्तेषां समुदायस्समानजातीयत्वादेका वर्गणेत्युच्यते, अन्येषां त्वेकाधिकर-सभागयुक्तानां समुदायो द्वितीया वर्गणा, अपरेषां तु व्यधिकरसभागयुक्तानां समुदायस्तृतीया वर्गणा, एवमनया दिशैकैकरसभागवृद्धानामणूनां समुदायरूपा वर्गणास्सिद्धान्तभागकल्पा अभव्यानन्तगुणा वाच्याः । एतासाञ्च समुदायः स्पर्धकमित्युच्यते । इत ऊर्ध्वमेकोत्तरया निरन्तरया वृद्ध्या प्रवर्धमानः रसो न लभ्यते किन्तु सर्वजीवानन्तगुणैरेव रसभागः, ततस्तेनैव क्रमेण ततःप्रभृति द्वितीयं स्पर्धकमारभयते, एवमेव च तृतीयमेवं तावद्वाच्यं यावदनन्तानि स्पर्धकानि, एतेभ्य एव चेदानी प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादनन्तगुणहीनरसाः कृत्वा पूर्ववत्स्पर्धकानि करोति, न चैवंभूतानि पूर्वं कदाचनापि कृतानि ततोऽपूर्वाणीत्युच्यन्ते, अस्यां चाश्वकर्णकरणाद्धायां वर्तमानः पुंवेदं समयोनावलिकाद्विकेन कालेन क्रोधे गुणसंक्रमेण संक्रमयन् चरमसमये सर्वसंक्रमेण संक्रमयति, तदेवं क्षीणः पुंवेदः, अश्वकर्णकरणाद्धायाञ्च समाप्तायां किट्टिकरणाद्धायाञ्च वर्तमानश्चतुर्णामपि संज्वलनानामुपरितनस्थितिदलिकस्य किट्टीः करोति, किट्टयो नाम पूर्वस्पर्धकेभ्यः प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादत्यन्तहीनरसाः कृत्वा तासामेकोत्तरवृद्धित्यागेन बृहदन्तरालतया व्यवस्थापनम् । यथा यासामेव वर्गणानामसत्कल्पनयाऽनुभागभागानां शतमेकोत्तरादि वाऽऽसीत् तासामेव विशुद्धिप्रकर्षादनुभागभागानां दशकस्य पञ्चदशकादेश्च व्यवस्थापनमिति । एताश्च किट्टयः परमार्थतोऽनन्ता अपि स्थूलजातिभेदापेक्षया द्वादश कल्प्यन्ते, एकैकस्य कषायस्य तिस्रस्तिस्रः, तद्यथा, प्रथमा द्वितीया तृतीया च, एवं क्रोधेन क्षपकश्रेणि प्रतिपन्नस्य द्रष्टव्यम् । यदा तु मानेन प्रतिपद्यते तदोद्वलनाविधिना क्रोधे क्षपिते सति शेषाणां त्रयाणां पूर्वक्रमेण नव कीट्टी: करोति, मायया चेत्प्रतिपन्नस्तर्हि क्रोधमानयोरुद्वलनविधिना क्षपितयोः सतोः शेषद्विकस्य पूर्वक्रमेण षट् किट्टीः करोति, यदि पुनर्लोभेन प्रतिपद्यते तत उद्वलनविधिना क्रोधत्रिके क्षपिते सति लोभस्य किट्टित्रिकं करोति, एष किट्टिकरणविधिः ॥ किट्टिकरणाद्धायां Page #446 -------------------------------------------------------------------------- ________________ 409 सूत्र - 24, सप्तमः किरणः निष्ठितायां क्रोधेन प्रतिपन्नः सन् क्रोधस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः । ततोऽनन्तरसमये द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः । ततस्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः, तिसृष्वपि चामूषु किट्टिवेदनाद्धासूपरितनस्थितिगतं दलिकं गुणसंक्रमेणापि प्रतिसमयमसंख्येयगुणवृद्धिलक्षणे संज्वलने माने प्रक्षिपति, तृतीयकिट्टि-वेदनाद्धायाश्चरमसमये संज्वलनक्रोधस्य बन्धोदयोदीरणानां युगपद्व्यवच्छेदः, सत्कर्माऽपि च तस्य समयोनावलिकाद्विकबद्धं मुक्त्वाऽन्यन्नास्ति सर्वस्य माने प्रक्षिप्तत्वात्, ततो मानस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयते च तावद्यावदन्तमुहूर्त, क्रोधस्याऽपि च बन्धादौ व्यवच्छिन्ने सति तस्य दलिकं समयोनावलिकाद्विकेन कालेन गुणसंक्रमेण संक्रमयन् चरमसमये सर्वं संक्रमयति, मानस्यापि च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेषं जातं, ततो मानस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः, ततस्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः, तस्मिन्नेव च समये मानस्य बन्धोदयोदीरणानां युगपद्व्यवच्छेदः, सत्कर्मापि च तस्य समयोनावलिकाद्विकबद्धमेव, शेषस्य क्रोधशेषस्येव मायायां प्रक्षिप्तत्वात्, ततो मायायाः प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्तं संज्वलनमानस्य च बन्धादौ व्यवच्छिन्ने सति तस्य दलिकं समयोनावलिकाद्विकेन कालेन गुणसंक्रमेण मायायां सर्वं प्रक्षिपति, मायाया अपि च प्रथमकिट्टिदलिकं द्वितीयस्थितिगतं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेष जातं, ततो मायाया द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः, ततस्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः, तस्मिन्नेव च समये मायाया बन्धोदयोदीरणानां युगपद्व्यवच्छेदः, सत्कर्मापि च तस्याः समयोनावलिकाद्विकबद्धमात्रमेव, शेषस्य गुणसंक्रमेण लोभे प्रक्षिप्तत्वात् ततो लोभस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयति च तावद्यावदन्तर्मुहूर्त, संज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति तस्या दलिकं समयोनावलिकाद्विकेन कालेन गुणसंक्रमेण Page #447 -------------------------------------------------------------------------- ________________ 410 तत्त्वन्यायविभाकरे लोभे सर्वं संक्रमयति, संज्वलनलोभस्य च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकामानं शेषं जातं, ततो लोभस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च, तां च वेदयमानस्तृतीयाकिट्टिदलिकं गृहीत्वा सूक्ष्मकिट्टीः करोति तावद्यावद् द्वितीयकिट्टिदलिकस्य प्रथमस्थितीकृतस्य वेद्यमानस्य समयाधिकावलिकामानं शेषः, तस्मिन्नेव च समये संज्वलनलोभस्य बन्धव्यच्छेदो बादरकषायोदयोदीरणाव्यवच्छेदोऽनिवृत्तिबादरसम्परायगुणस्थानकव्यवच्छेदश्च युगपज्जायते ततस्सूक्ष्मकिट्टि दलिकं द्वितीय स्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयते च तदानीमसौ सूक्ष्मसम्पराय उच्यते, पूर्वोक्ताश्चावलिकास्तृतीयकिट्टिगताः शेषीभूतास्सर्वा अपि वेद्यमानासु परप्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति प्रथमद्वितीयकिट्टिगताश्च यथास्वं द्वितीयकिट्टयन्तर्गता वेद्यन्ते, सूक्ष्मसम्परायश्चलोभस्य सूक्ष्मकिट्टीर्वेदयमानः सूक्ष्मकिट्टिदलिकं समयोनावलिकाद्विकबद्धं च प्रतिसमयं स्थितिघातादिभिस्तावत्क्षपयति यावत्सूक्ष्मसम्परायाद्धायाः संख्येया भागा गता भवन्त्येकोऽवशिष्यते, ततस्तस्मिन् संख्येये भागे संज्वलनलोभं सर्वापवर्तनयाऽपवर्त्य सूक्ष्मसम्परायाद्धासमं करोति, सा च सूक्ष्मसम्परायाद्धाऽद्याप्यन्तर्मुहूर्तमाना, ततः प्रभृति च मोहस्य स्थितिघातादयो निवृत्ताः, शेषकर्मणान्तु प्रवर्तन्त एव, तां च लोभस्यापतितां स्थितिमुदयोदीरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिकावलिकामानं शेषः, तत उदीरणा स्थिता, तत उदयेनैव केवलेन तां वेदयते यावच्चरमसमयं, तस्मिंश्च चरमसमये ज्ञानावरणपञ्चकदर्शनावरणचतुष्कयशःकीयुच्चैर्गोत्रान्तरायपञ्चकरूपाणां षोडशकर्मणां बन्धव्यवच्छेदः, मोहनीयस्योदयसत्ताव्यवच्छेदश्च भवति, ततोऽसौ क्षीणकषायो जायते, तस्य च शेषकर्मणां स्थितिघातादयः पूर्ववत्प्रवर्त्तन्ते यावत्क्षीणकषायाद्धायाः संख्येया भागा गता भवन्त्येकस्संख्येयो भागोऽवतिष्ठते, तस्मिंश्च ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टय-निद्राद्विकरूपाणां षोडशकर्मणां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं करोति, केवलं निद्राद्विकस्य स्वस्वरूपापेक्षया समयन्यूनं सामान्यतः कर्मरूपतया तु तुल्यं, सा च क्षीणकषायाद्धाऽद्याप्यन्तर्मुहर्तमाना, ततः प्रभृति च तेषां स्थितिघातादयः स्थिताः, शेषाणान्तु भवन्त्येव, तानि च षोडशकर्माणि निद्राद्विकहीनानि उदयोदीरणाभ्यां वेदयमानस्ता-वद्गतो यावत्समयाधिकावलिकामानं शेषः, तत उदीरणा निवृत्ता, तत आवलिकामानं यावदुदयेनैव केवलेन तानि वेदयते यावत्क्षीणकषायाद्धाया द्विचरमसमयम्, तस्मिंश्च द्विचरमसमये निद्राद्विकं स्वरूपसत्तापेक्षया क्षीणं, चतुर्दशानां च प्रकृतीनां चरमसमये क्षयः, ततोऽनन्तरसमये केवली Page #448 -------------------------------------------------------------------------- ________________ सूत्र - 24, सप्तमः किरणः 411 जायत इति क्षपकश्रेणिः ॥ अथोपशमश्रेणिस्त-दारम्भकोऽप्रमत्तसंयत एव, उपशमश्रेणिपर्यवसाने त्वप्रमत्तप्रमत्तसंयतदेशविरताविरतानामन्यतमो भवति, अन्ये त्वविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमोऽनन्तानुबन्धिनः कषायानुपशमयति दर्शनत्रिकादिकं तु संयम एव वर्तमान इत्याहुः । तत्र प्रथममनन्तानुबन्धिनामुपशमनाऽभिधीयते, अविरतादीनामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेज:पद्मशुक्ललेश्यान्यतमलेश्यायुक्तः साकारोपयोगयुक्तोऽन्तःसागरोपमकोटीकोटिस्थितिसत्कर्मा करणकालात्पूर्वमप्यन्तर्मुहूर्तं यावद्विशुद्ध्यमानचित्तसन्ततिरवतिष्ठते, तथावतिष्ठमानश्च परावर्त्तमानाः प्रकृतीः शुभा एव बध्नाति, नाऽशुभाः, प्रतिसमयञ्चाऽशुभानां कर्मणामनुभागमनन्तगुणहान्या करोति शुभानाञ्चाऽनन्तगुणवृद्ध्या, स्थितिबन्धेऽपि च पूर्णे सत्यन्यं स्थितिबन्धं पूर्वपूर्वस्थितिबन्धापेक्षया पल्योपमासंख्येयभागहीनं करोति, पूर्णे चान्तर्मुहूर्ते क्रमेण प्रत्येकमान्तर्मुहूर्तिकानि त्रीणि यथाप्रवृत्त्यादीनि करणानि करोति, चतुर्थी तूपशमाद्धां, करणवक्तव्यता च सर्वापि कर्मप्रकृतेरवसेया, अनिवृत्तिकरणाद्धायाश्च संख्येयेषु भागेषु गतेषु एकस्मिन् भागेऽवतिष्ठमानेऽनन्तानुबन्धिनामधस्तादावलिकामानं मुक्त्वाऽन्तर्मुहूर्तमानमन्तरकरणमभिनवस्थितिबन्धाद्धासमेनान्तर्मुहूर्तेन करोति, अन्तरकरणदलिकं चोत्कीर्यमाणं बध्यमानासु परप्रकृतिषु प्रक्षिपति प्रथमस्थित्यावलिकागतं च दलिकं स्तिबुकसंक्रमेण वेद्यमानासु परप्रकृतिषु प्रक्षिपति, अन्तरकरणे च कृते द्वितीयसमयेऽनन्तानुबन्धिन उपशमिता भवन्ति, उपशमना नाम यथा रेणुनिकरः सलिलबिन्दुनिवहैरभिषिच्याभिषिच्य द्रुघणादिभिर्निकुट्टितो निःस्पन्दो भवति तथा कर्मरेणुनिकरोऽपि विशुद्धिवारिपूरेण परिषिच्य परिषिच्यानिवृत्तिकरणरूपद्रुघणनिकुट्टितः संक्रमणोदयोदीरणानिधत्तनिकाचनाकरणानामयोग्यो भवति, अन्ये त्वनन्तानुबन्धिनामुपशमनां न मन्यन्ते किन्तु विसंयोजनां-क्षपणां, सा च प्रागेवोक्ता, संप्रति दर्शनत्रिकस्योपशमना भण्यते, इह क्षायोपशमिकसम्यग्दृष्टिः संयमे वर्तमानोऽन्तर्मुहूर्तेन दर्शनत्रिकमुपशमयति, उपशमयंश्च 1. याः प्रकृतयोऽन्यस्याः प्रकृतेर्बन्धमुदयं वा विनिवार्य स्वकीयं बन्धमुदयमुभयं वा दर्शयन्ति ताः परावर्त्तमानाः । तत्र ज्ञानावरणपञ्चकमन्तरायपञ्चकं दर्शनावरणचतुष्टयं पराघाततीर्थकरोच्छ्वासमिथ्यात्वभयजुगुप्सागुरुलघूपघातनिर्माणतैजसवर्णादिचतुष्ककार्मणानि चेत्येकोनत्रिंशत्प्रकृतयो बन्धमुदयञ्चाश्रित्यापरावर्त्तमानाः, आसां बन्धस्योदयस्य वा शेषप्रकृतिभिर्बध्यमानाभिर्वेद्यमानाभिर्वा हन्तुमशक्यत्वात् । शेषा बन्धमाश्रित्यैकनवतिसंख्या उदयापेक्षया सम्यक्त्वसम्यमिथ्यात्वसहितास्त्रिनवतिः परावर्त्तमानाः ॥ षोडश कषाया निद्रापञ्चकं च स्वोदये सजातीयप्रकृत्युदयनिरोधात्परावर्त्तमानाः स्थिरशुभास्थिराशुभप्रकृतयो बन्धं प्रति परावर्त्तमानाः ॥ इतरास्तु बन्धोदयाभ्यामपि परावर्त्तमाना इति ॥ Page #449 -------------------------------------------------------------------------- ________________ 412 तत्त्वन्यायविभाकरे पूर्वोक्तकरणत्रयनिर्वर्त्तनेन विशुद्धया वर्धमानोऽनिवृत्तिकरणाद्धाया असंख्येयेषु भागेषु गतेष्वन्तरकरणं करोति, तच्च कुर्वन् सम्यक्त्वस्य प्रथमस्थितिमन्तर्मुहूर्त्तमानां स्थापयति मिथ्यात्वमिश्रयोश्चावलिकामात्रं उत्कीर्यमाणञ्च दलिकं त्रयाणामपि सम्यक्त्वस्य प्रथमस्थितौ प्रक्षिपति, मिथ्यात्वमिश्रयोः प्रथमस्थितिदलिकं सम्यक्त्वस्य प्रथमस्थितिदलिकमध्ये स्तिबुकसंक्रमेण संक्रमयति, सम्यक्त्वस्य पुनः प्रथमस्थितौ विपाकानुभवतः क्रमेण क्षीणायामुपशमसम्यग्दृष्टिर्भवति, उपरितनदलिकस्य चोपशमना त्रयाणामपि मिथ्यात्वादीनामनन्तानुबन्धिनामुपरितनस्थितिदलिकस्येवावसेया, एवमुपशान्तदर्शनत्रिकः प्रमत्ताप्रमत्तपरिवृत्तिशतानि कृत्वा चारित्रमोहमुपशमयितुकामः पुनरपि यथाप्रवृत्त्यादीनि त्रीणि करणानि करोति, केवलमिह यथाप्रवृत्तिकरणमप्रमत्तगुणस्थानेऽपूर्वकरणञ्चापूर्वकरणगुणस्थाने अनिवृत्तिकरणञ्चानिवृत्तिबादरसंपरायगुणस्थानके अपूर्वकरणे च स्थितिघातादिभिर्विशुद्धय ततोऽनन्तरसमयेऽनिवृत्तिकरणे प्रविशति, अनिवृत्तिकरणाद्धायाश्च संख्येयेषु भागेषु गतेषु दर्शनसप्तकवर्जितानामेकविंशतेर्मोहनीयप्रकृतीनामन्तरकरणं करोति, तत्र यस्य वेदस्य संज्वलनस्य चोदयोऽस्ति तयोः स्वोदयकालमानां प्रथमस्थितिं करोति शेषाणान्त्वेकादशकषायाणामष्टानां च नोकषायाणामावलिकामात्रं, वेदत्रिकसंज्वलनचतुष्कोदयकालमांनमन्तरकरणगतदलिकप्रक्षेपस्वरूपञ्च कर्मप्रकृतिटीकातोऽवसेयम्, अन्तरकरणञ्च कृत्वा ततो नपुंसकवेदमन्तर्मुहूर्तेनोपशमयति, तथाहि प्रथमसमये स्तोकं, द्वितीयसमये ततोऽसंख्येयगुणं, एवञ्च प्रतिसमयमसंख्येयगुणं तावदुपशमयति यावच्चरमसमयं, परप्रकृतिषु च प्रतिसमयमुपशमितदलिकापेक्षया तावदसंख्येयगुणं प्रक्षिपति यावद् द्विचरमसमयम्, चरमसमये तूपशम्यमानं दलिकं परप्रकृतिषु संक्रम्यमाणदलिकापेक्षयाऽसंख्येयगुणं द्रष्टव्यम् । उपशान्ते च नपुंसकवेदे स्त्रीवेदं प्रागुक्तविधिनाऽन्तर्मुहूर्त्तेनोपशमयति, ततोऽन्तर्मुहूर्त्तेन हास्यादिषट्कं तस्मिंश्चोपशान्ते तत्समयमेव पुरुषवेदस्य बन्धोदयोदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन पुंवेदमुपशमयति, ततो 1. अनन्तानुबन्धिवर्जानां द्वादशानां कषायाणां नव नोकषायाणामित्यर्थः ॥ 2. स्त्रीवेदनपुंसकवेदयोरुदयकालस्सर्वस्तोकः, स्वस्थाने तु परस्परं तुल्यः ततः पुरुषवेदस्य संख्येयगुणः ततस्संज्वलनक्रोधस्य विशेषाधिकः, ततोऽपि संज्वलनमानस्य विशेषाधिकः, ततोऽपि संज्वलनमायायास्ततोऽपि संज्वलनलोभस्येति स्वोदयकालप्रमाणं वेद्यम् । अन्तरकरणसत्कदलिकप्रक्षेपविधिश्च येषां कर्मणां तदानीं बन्ध उदयश्च विद्यते तेषामन्तरकरणसत्कदलिकं प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति, यथा पुरुषवेदारूढः पुरुषवेदस्य । येषां केवलमुदय एव तेषामन्तरकरणसत्कदलिकं प्रथमस्थितावेव प्रक्षिपति, यथा स्त्रीवेदस्य । येषान्तु केवलं बन्ध एव तेषां तद्दलिकं द्वितीयस्थितावेव प्रक्षिपति, यथा संज्वलनक्रोधारूढस्संज्वलनमानादीनाम् । येषां पुनर्नबन्धो नाप्युदयस्तेषां दलिकं परप्रकृतौ प्रक्षिपति यथा द्वितीयतृतीयकषायाणामिति ॥ Page #450 -------------------------------------------------------------------------- ________________ सूत्र - 24, सप्तमः किरणः 413 युगपदन्तर्मुहूर्तमात्रेणाप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ, तदुपशान्तौ च तत्समयमेव संज्वलनक्रोधस्य बन्धोदयोदीरणाव्यवच्छेदः, ततस्समयोनावलिकाद्विकेन संज्वलनक्रोधमुपशमयति ततोऽन्तर्मुहूर्तेनाऽप्रत्याख्यानप्रत्याख्यानावरणमानौ युगपदुपशमयति, तदुपशान्तौ च तत्समयमेव संज्वलनमानस्य बन्धोदयोदीरणाव्यवच्छेदः, ततस्समयोनावलिकाद्विकेन संज्वलनमानमुपशमयति, ततो युगपदन्तर्मुहूर्तेनाऽप्रत्याख्यानप्रत्याख्यानावरणमाये उपशमयति, तदुपशान्तौ च तत्समयमेव संज्वलनमायाया बन्धोदयोदीरणाव्यवच्छेदः, ततोऽसौ लोभवेदको जातः, लोभवेदनाद्धायाश्च त्रयो विभागास्तद्यथा-अश्वकर्णकरणाद्धा किट्टिकरणाद्धा किट्टिवेदनाद्धा च, तत्राद्ययायोस्त्रिभागयोर्वर्तमानः संज्वलनलोभस्य द्वितीयस्थितेः सकाशाद्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च, अश्वकर्णकरणाद्धायाञ्च वर्तमानः प्रथमसमय एव त्रीनपि लोभानप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपान् युगपदुपशमयितुमारभते । विशुद्ध्या वर्धमानश्चापूर्वाणि स्पर्धकानि करोति संज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति ततः समयोनावलिकाद्विकेन संज्वलनमायामुपशमयति, एवमश्वकर्णकरणाद्धायां गतायां किट्टिकरणाद्धायां प्रविशति, तत्र च पूर्वस्पर्धकेभ्योऽपूर्वस्पर्धकेभ्यश्च द्वितीयस्थितिगतं दलिकं गृहीत्वा प्रतिसमयमनन्ताः किट्टीः करोति । किट्टिकरणाद्धायाश्चरमसमये युगपदप्रत्याख्यानप्रत्याख्यानावरणलोभावुपशमयति तदुपशान्तौ च तत्समयमेव संज्वलनलोभबन्धव्यवच्छेदो बादरसंज्वलनलोभोदयोदीरणाव्यवच्छेदश्च, ततोऽसौ सूक्ष्मसंपरायो भवति, तदा चोपरितनस्थितेः सकाशात्कतिपयाः किट्टीः समाकृष्य प्रथमस्थिति सूक्ष्मसंपरायाद्धातुल्यां करोति वेदयते च, सूक्ष्मसम्परायाद्धा चाऽन्तर्मुहूर्त्तमाना, शेषं च सूक्ष्म किट्टीकृतं दलिकं समयोनावलिकाद्विकबद्धं चोपशमयति, सूक्ष्मसम्परायाद्धायाश्च चरमसमये संज्वलनलोभ उपशान्तो भवति, ततोऽनन्तरसमयेऽसावुपशान्तमोहो भवति, स च जघन्येनैकसमयमुत्कर्षतोऽन्तर्मुहूर्तं यावदुपतिष्ठते तत ऊर्ध्वं नियमादसौ प्रतिपतति, प्रतिपातश्च द्विधा भवक्षयेणाद्धाक्षयेण च, तत्र भवक्षयो म्रियमाणस्य, अद्धाक्षय उपशान्ताद्धायां समाप्तायां । अद्धाक्षयेण च प्रतिपतन् यथैवारूढस्तथैव प्रतिपतति, यत्र यत्र बन्धोदयोदीरणा व्यवच्छिनास्तत्र तत्र प्रतिपतता सता तेन ता अद्धाक्षयेणारभ्यन्त इति यावत्, प्रतिपतंश्च तावत्प्रतिपतति यावत्प्रमत्तसंयतगुणस्थानं, कश्चित्पुनस्ततोऽप्यधस्तनं गुणस्थानद्विकं याति कोऽपि सास्वादनभावमपि, यः पुनर्भवक्षयेण 1. पश्चानुपूर्व्या पतितः प्रमत्तगुणस्थानमागत्य तत्र विश्रम्य प्रमत्ताप्रमत्तगुणस्थानकयोः प्रभूतानि सहस्राणि यावत्परिवृत्तीः कृत्वा कश्चिद्देशविरताविरतसम्यग्दृष्टिगुणस्थानद्विकमपि गच्छेदिति भावः । 2. येषां मतेनाऽनन्तानुबन्धिनामुपशमना भवति तेषां मतेन कश्चित्सास्वादनभावमपि गच्छेदिति भावः । / Page #451 -------------------------------------------------------------------------- ________________ 414 तत्त्वन्यायविभाकरे प्रतिपतति स नियमादनुत्तरविमानसर्वार्थसिद्धवासिषूत्पद्यते, उत्पन्नश्च प्रथमसमय एव सर्वाण्यपि बन्धनादीनि करणानि प्रवर्त्तयतीति विशेष इत्युपशमश्रेणिः ॥ अस्मिन्नष्टमगुणस्थाने जीवः निद्राद्विकदेवद्विकपञ्चेन्द्रियत्वप्रशस्तविहायोगतित्रसनवकवैक्रियाहारकतैजसकार्मणवैक्रियाङ्गोपाङ्गाहारकाङ्गोपाङ्गाद्यसंस्थाननिर्माणतीर्थकृत्त्ववर्णचतुष्कामुरुलघूपघातपराघातोच्छासरूपद्वात्रिंशत्प्रकृतिव्यवच्छेदात् षड्विंशतिबन्धकः । अन्त्यसंहननत्रिकसम्यक्त्वोदयव्यवच्छेदाद् द्वासप्ततेर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताकश्च भवति ॥ अपूर्व स्थितिबंधनुं स्वरूपभावार्थ - विशुद्धिना प्रकर्षथी, लांबी कर्मस्थितिने हृस्वरूपे बांधवी, ए "अपूर्व स्थितिबंध" कहेवाय छे. आ गुणस्थान अन्तर्मुहूर्तना काळवाळुं छे. आ गुणस्थानमां रहेलो जीव क्षेपक अने उपशमक भेदथी बे प्रकारनो छे. विवेचन - अशुद्धिना कारणे पहेलां कर्मोनी बांधेली घणी दीर्घ स्थितिने विशुद्धिना कारणे पल्योपमना असंख्यात भागे हीन-हीनतर-हीनतम रूपे बांधवी, ते अपूर्व स्थितिबंध छे एम समजवुं. 0 आ अपूर्वकरणना उत्कृष्ट स्थितिमानने कहे छे के - आ गुणस्थान अन्तर्मुहूर्तना काळवाळुं छे. अर्थात् जघन्यथी एक समय अने उत्कृष्टथी अन्तर्मुहूर्त. 0 अहीं बे श्रेणिने बतावतां कहे छे के - अहीं रहेलो जीव पक अने उपशमकभेदे बे प्रकारनो छे. जो के अहीं क्षपणा अने उपशमना नहि होवा छतां जेम राजययोग्य कुमारने राजा कहेवाय छे, तेम क्षपणाने योग्य अने उपशमनाने योग्य होई क्षपक अने उपशमक एम कहेवाय छे. 0 आ गुणस्थानमां त्रणेय काळना अनेक जीवोनी अपेक्षाए समये समये यथोत्तर (आगळ आगळ) अधिक वृद्धि होवाथी असंख्यात लोकालोक प्रदेश प्रमाणवाळा अध्यवसाय स्थानो होय छे. (जो के अहीं त्रण काळनी अपेक्षाए अनंत जीवो आने पामेल छे अने पामशे. एटले आ गुणस्थानने पामेलाओना अनंत अध्यवसायस्थाननो प्रसंग आवे, तो पण आ गुणस्थानने पामनारा एवा बहु नाना जीवो, एक अध्यवसाय स्थानवर्ती होई दोष नथी. अध्यवसाय स्थानोना भेदमां ज दोषनो संभव छे.) 0 प्रथम क्षणमां ज आ अपूर्वकरण गुणस्थानने पामेला त्रणेय काळना नाना जीवोनी अपेक्षाए जघन्यथी उत्कृष्ट पर्वत असंख्यात लोकाकाश प्रदेश प्रमाणवाळा अध्यवसाय स्थानो होय छे. तेनाथी अधिक अधिक, बीजा आदि क्षणोमां होय छे. 0 वळी स्वभावना विशेषथी बीजा आदि समयोमां अध्यवसाय स्थानोनी वृद्धि समजवी. 0 वळी अहीं (1) प्रथम समय जघन्य अध्यवसायथी अनंत गुणविशुद्ध प्रथम समय उत्कृष्ट अध्यवसाय स्थान छे. (2) तेनाथी द्वितीय समय जघन्य अध्यवसाय स्थान अनंत गुणविशुद्ध छे. (3) 1. देवायुर्वर्जायुर्बन्धे उपशमश्रेण्यारोहणाभावादिति भावः ॥ Page #452 -------------------------------------------------------------------------- ________________ सूत्र - 24, सम: विर : 415 तेनाथी द्वितीय समय उत्कृष्ट अध्यवसाय स्थान अनंत गुणविशुद्ध छे. आ प्रमाणे चालतां ठेठ द्विचरम समय उत्कृष्ट अध्यवसाय स्थान अनंत गुणविशुद्ध छे. तेना करतां पण चरम समय उत्कृष्ट अध्यवसाय स्थान अनंत गुणविशुद्ध छे. आनुं बीजुं नाम निवृत्ति बादर संपराय छे, केम के - अनेक जीवोनुं गुणस्थान छे. एटले एकीसाथे आ गुणस्थानमां दाखल थयेला अनेक जीवोना परस्परना अध्यवसाय स्थानोमां व्यावृत्ति भेद छे. 0 वळी एक समयमां रहेल आ अनेक जीवोना अध्यवसाय स्थानो परस्पर छ स्थान पतित छे. (1-अनन्त भागवृद्धि, 2-असंख्यात भागवृद्धि, 3-संख्यात भागवृद्धि, 4-असंख्यात गुणवृद्धि, पासंख्यात गुणवृद्धि अने 6-अनंत गुणवृद्धि रूप छ स्थानोमां रहेला छे. प्रसंगोपात क्षपणश्रेणी-उपशमश्रेणीनुं संक्षेपमां स्वरूपवर्णन0 आठ वर्ष उपर वर्ततो वजऋषभनाराच संघयणवाळो, शुक्लध्यानमां अर्पित मनवाळो, अविरत देशविरत अने प्रमत्त-अप्रमत्त संयतोमांथी कोई एक पुरुष (आत्मा) केवळीकाममां क्षपकश्रेणीनो स्वीकारनार थाय छे. फक्त जो अप्रमतसंयत पूर्वधर होय तो शुक्लध्यानी, बाकीना सर्वे धर्मध्यानी होय छे. अनंतानुबंधी विसंयोजनानुं स्वरूप0 हवे पहेलां अनंतानुबंधी पण कहेवाय छे, केम के-श्रेणी स्वीकारनारने पहेलां अवश्य अनंतानुबंधीनी विसंयोजना आवश्यक छे. 0 अनंतानुबंधीओनो विसंयोजक चारेय गतिना पर्याप्त अधिकारी) जीवो, त्यां पण देव अथवा नारकी अविरत सम्यग्दष्टि, तिर्यंचपंचेन्द्रिय = सर्व पर्याप्तिओथी पर्याप्त अने अविरत सम्यग्दष्टि, अथवा तिर्यचपंचेन्द्रिय = सर्व पर्याप्तिओथी पर्याप्त अने देशविरत, मनुष्य तो = अविरत सम्यग्दष्टि, देशविरत, अथवा सर्वविरत होय छे. 0 त्यां संभव प्रमाणे विशुद्ध परिणामवाळो अनंतानुबंधीओना क्षपण माटे यथाप्रवृत्ति, अपूर्व अनिवृत्ति रूप त्रण कारणो करे छे, अंतरकरण करतो नथी. एथी ज प्रथम स्थितिने पण करतो नथी. क्षय करवानो होवाथी उपशम पण थतो नथी. ते अनंतानुबंधीओनो गुणसंक्रम अहीं अपूर्वकरणना प्रथम समयथी प्रवर्ते छे. ते आ प्रमाणे - तेवा प्रथम समयमां ज अनंतानुबंधीओना दलिकने शेष कषाय रूप परप्रकृतिमां थोडो संक्रमावे छे. बीजा समयमां तेनाथी असंख्यातागुणो संक्रम, त्रीजा समयमां तेनाथी पण असंख्यातगुणो संक्रम ठेठ अपूर्वकरणना छेल्ला समय सुधी असंख्यातगुणो संक्रम थाय छे. आ गुणसंक्रम समजवो. 0 अपूर्वकरणमां उद्गलना संक्रमथी (स्थितिनी अपेक्षाए घणाय प्रथम स्थितिरूप खंडनुं अने विशेषविशेषहीन एवा द्वितीय आदि स्थितिरूप खंडोनुं घातन, तेनाथी बनेलो जे उदूवलना संक्रम तेथी) सहित गुण संक्रम द्वारा, अनंतानुबंधीओने शेष प्रकृतिरूपे व्यवस्थित करी (परिणावी) विनाश करे छे. 0 उद्वलना संक्रममां तो पहेला पल्योपमना असंख्यातमा भाग जेटली उपरना प्रथम स्थितिखंडने अन्तर्मुहूर्तना काळमां उमेरे छे, अर्थात् विनाश पमाडे che. Page #453 -------------------------------------------------------------------------- ________________ 416 तत्त्वन्यायविभाकरे 0 उत्कीरण एटले वन (घणा-सघन) दलिकवाळाना अल्प दलिको उतारवां, ते ज विलन कहेवाय छे. 0 त्यार बाद प्रथम स्थितिखंड करतां विशेष हीनतर, पल्योपमना असंख्यातमा भाग जेटला बीजा स्थितिखंडने अन्तर्मुहूर्तना काळमां उवेल छे - क्षयविशेष करे छे. आ प्रमाणे दरेक पूर्वपूर्ण स्थितिनी अपेक्षाए विशेष हीन, अन्तर्मुहूर्तना काळमां उत्कीराता (उवेलाता) पल्योपमना असंख्यातमां भाग जेटला दरेक स्थितिखंडोने उवेल छे - क्षय करे छे. आ प्रमाणेनो आवो उद्दलना संक्रम जाणवो. 0 वळी अनिवृत्तिकरणने पामेलो गुणसंक्रमथी सहित उद्गलना संक्रम वडे नीचेनी आवलिका मात्रने (स्तिबुक उदयावलिका मात्रने) छोडी उपर सघळा अनंतानुबंधीओनो विनाश करे छे. आवलिका मात्रने तो स्तिबुक संक्रम वडे (स्तिबुकसंक्रम = उदयना विषयवाळो छे. सहज रीते ज उदय प्राप्त अनुदयवर्तीना दलिक, उदयप्राप्तिमां संक्रमे त्यां तिबुकसंक्रम प्रवर्ते छे. आ स्टिबुकमां प्रतिसमय केवळ एक ज स्थिति (समय) स्वतुल्य एक ज स्थितिमां (समयमां) संक्रमे छे. स्तिबुक एटले जलबिंदु जेम एकेक टपकीने पडे छे, तेम अनुदयवतीने, एकेक समय टपकतो जाय (उदयवतीमां पडतो जाय) ते "स्तिबुकसंक्रम' प्रदेशोदय पण आ ज छे. अर्थात् स्तिबुकसंक्रम कहो के प्रदेशोदय कहो ते एक ज छे.) वेदाती प्रकृतिओमां संक्रमावे छे, तेथी अन्तर्मुहूर्त पछी अनिवृत्तिकरणना अंते शेष कर्मोनी पण स्थितिघात-रसघात-गुणश्रेणीओ थती नथी, परंतु स्वभावस्थ ज (मोहनीयनी) 24 चोवीश कर्मनी सत्तावाळो थाय छे. 0 आ प्रमाणे अनंतानुबंधी चारनो क्षय करनारो दर्शनमोहनीयने खपाववा माटे प्रयत्न करे छे. तेनो आरंभक केवलीकाळमां (वर्तमान चोवीशीमां श्री ऋषभदेवना काळथी प्रारंभीने श्री जंबूस्वामीने केवळज्ञान उत्पन्न थयुं त्यां सुधीना काळमां) जन्मेलो आठ वर्षनी उपरनी वयवाळो वजऋषभ संहननवाळां मनुष्य होय छे. 0 दर्शनमोहने खपाववा माटे यथाप्रवृत्ति आदि त्रण करो करे छे अने अनिवृत्तिकरणना काळमां वर्ततो त्रण दर्शननी स्थिति सत्तावाळा कर्मने ज्यां सुधी पल्योपमना असंख्यातमा भाग जेटलुं रहे, त्यां सुधी उक्वलना संक्रम वडे उले छे - विनाश करे छे. त्यार बाद मिथ्यात्वना दलिकने सम्यक्त्वमोहनीय मिश्रमां फेंके छे. ते आ प्रमाणे - प्रथम समयमां थोडा अने बीजा समयमां तेना करतां असंख्यातगुणा. ए प्रमाणे ठेठ अंतर्मुहूर्तना छेल्ला समय सुधी आवलिका (उदय आवलिका)मां रहेलने छोडी बाकीनाने द्विचरम समय सुधी संक्रमावेला दलिक करतां असंख्यातगुणा संक्रमावे छे. आवलिकागतने तो तिबुकसंक्रम वडे सम्यकत्वमोहनीयमां फेके छे. आ प्रमाणे मिथ्यात्वनो क्षय करेलो जाणवो. 0 त्यार बाद अन्तर्मुहूर्तमां सम्यफ-मिथ्यात्व-मिश्रमोहनीयने पण आ ज क्रमे करी सम्यक्त्वमोहनीयमां फेंके छे. तेथी मिश्रमोहनीय क्षपित थयुं. 0 त्यार बाद सम्यकत्वमोहनीयने खपाववा माटे तेवी रीते लाग्यो के - जेवी रीते अन्तर्मुहूर्तमां ते सम्यकत्वमोहनीय पण अन्तर्मुहूर्त स्थितिवाळुं थई गयुं अने ते क्रमथी अनुभवातुं होतुं समय अधिक आवलिका शेष जेनामां छे एवुं ते थयुं. त्यार बाद अनंतर समयमां तेनी उदीरणानो व्यवछेद, ते पछी केवल विपाक अनुभव वडे ज चरम समय सुधी वेदे छे. त्यार बाद अनंतर समयमां आ क्षायिक सम्यग्दष्टि थाय che. Page #454 -------------------------------------------------------------------------- ________________ सूत्र - 24, सातमः शिर : 417 0 जो अहीं जेणे आयुष्य बांध्युं छे एवो क्षपकश्रेणीनो आरंभ करे, तो अनंतानुबंधी क्षय पछी मरण संभव होई अटकी जाय छे. 0 त्यार बाद कदाचित् मिथ्यात्वना उदयथी फरीथी पण अनंतानुबंधीओने बांधे छे, संचित करे छे, केम के - अनंतानुबंधीओनुं बीजभूत मिथ्यात्वना विनाशनो अभाव छे. 0 जेणे मिथ्यात्व क्षण कर्युं छे, एवो तो अनंतानुबंधीओने संचित करतो नथी, केम के - मिथ्यात्वनो अभाव छे. 0 पूर्वे जेणे आयुष्य बांध्युं छे, एवो क्षीणसप्तक पूर्वे बांधेल आयुष्यना अनुसार सर्व गतिने भजनारो थाय छे.जो तिर्यंच अथवा मनुष्य थाय, नो असंख्याता वर्षना आयुष्यवाळामां ज (युगलिकोमां ज) पेदा थाय छे. 0 बांधेल आयुष्यवाळो पण ते वखते काळ न करे तो पण क्षीण सप्तकमां ज रहे छे, परंतु चारित्रमोहनने खपाववा माटे प्रयत्न करतो नथी. हवे क्षीणसप्तकवाळो बीजी गतिमां जतो, केटलामां भागमां मोक्षे जाय छे? - आवा प्रश्नना जवाबमां कहेवाय छे के - त्रीजे भवे के चोथे भवे मोक्षमां जाय छे. (अहीं मनुष्यभवमां क्षायिक समकित पामीने देवगतिमां अथवा नरकगतिमां जाय. त्यांथी नीकळीने पुनः मनुष्य थई मोक्षे जतां त्रीजे भवे मोक्षे जाय. जेम श्रेणिक आदि. तथा तिर्यंचमां अथवा मनुष्यमां जाय तो अवश्य युगलिकोमां ज जाय. त्यांथी देव थई, त्यांथी मनुष्य थई, मोक्षे जतां चोथे भवे मोक्षे जाय. कृष्ण महाराजा नरकायु बांधी क्षायिकसमकित पामी नरके गया छे. त्यांथी नीकळी मनुष्य थई, त्यांथी पांचमा कल्पमां देव थईने मनुष्यभवमां आवी, बारमा अमम तीर्थंकर थई मोक्षे जवाना छे. ए अपेक्षाए प्रायिक पांच भव.) तेवी रीते क्षीणसप्तक आत्मा, पूर्वे आयुष्यना बंधवाळा पण जो ते वखते काळ न करे, तो कोई एक वैमानिकमां ज बांधेल आयुष्यवाळो, चारित्रमोहनीय कर्मना उपशम माटे पण प्रयत्न करे छे. शेष भव गतिओना बांधेल आयुष्यवाळो चारित्रमोहना उपशम माटे प्रयत्न करतो नथी चारित्र मोहनीयना क्षयनो क्रमजो के जेणे आयुष्य नथी बांध्युं एवो जीव, क्षपकश्रेणीनो आरंभ करे छे त्यारे सप्तकनो क्षय थया बाद नियमो अविरत परिणामवाळो ज, चारित्रमोहनीयने खपाववा माटे प्रयत्न करे छे. प्रयत्न करनार त्यां यथाप्रवृत्ति आदि त्रण करणो करे छे. 0 यथाप्रवृत्तिकरण सातमा अप्रमत्त गुणस्थानमां करे छे. अपूर्वकरण आठमा अपूर्वकरण गुणस्थानमां करे छे. अनिवृत्तिकरण नवमा अनिवृत्ति बादरसपरायमां करे छे. 0 त्यां अपूर्वकरणमां स्थितिघात आदि पांच पदार्थो शरू थाय छे. त्यां प्रथम समयथी ज स्थितिघातादि एवी रीते प्रवर्ते छे, के जेथी अपूर्वना पर्वत तथा अनिवृत्तिकरण अद्धाना प्रथम समयमां अप्रत्याख्यान-प्रत्याख्यानावरण रूप आठ मध्यम कषायो छे. तेओनी स्थिति सत्ता (प्रथम अन्तः ko0 ko0 सा) हती ते घटीने) जेवी रीते पल्योपमना असंख्यातमा भाग जेटली शेष रहे, तेवी रीते ते कषायोने खपावे che. Page #455 -------------------------------------------------------------------------- ________________ 418 तत्त्वन्यायविभाकरे 0 वळी अनिवृत्तिकरण अद्धाना संख्याता भाग व्यतीत थाय, त्यारे त्यानद्धि 3, नरकाद्धिक 2, तिर्यंचद्धिक 2, (गति आनुपूर्वी रूप बे) एक-द्वि-त्रि-चतुरिन्द्रिय जातिरूप चार, स्थावर-आतप-उद्योतसूक्ष्म-साधारण ए 16 प्रकृतिओनी उवलना संक्रम वडे घटतां पहेलां पल्योपमना असंख्यातमां भाग जेटली स्थिति रहे छे. त्यारबाद ए 16 प्रकृतिओने, बंधाती स्वसंक्रमयोग्य प्रकृतिओमां गुणसंक्रम वडे समये समये फेंकी फंकी, संक्रमावी संक्रमावी संपूर्णरूपे क्षीण करे छे. 0 अहीं प्रत्याख्यान-प्रत्याख्यानावरण रूप आठ कषायोने पहेलां ज खपाववा माटे आरंभ करेल परंतु ते हजु सुधी क्षीण थया नथी. फक्त वचमां ज पूर्वकथित सोळ 16 प्रकृतिओ खपावी नांखी, पछीथी ते आठ कषायोने अन्तर्मुहूर्तमां खपावे छे एवुं सूत्रनुं vacana che. keTalAka to kahe che ke-soLa 16 karmone ja पहेलां खपाववा माटे आरंभे छे, फक्त वचमां आठ कषायोने खपावे छे, पछीथी सोळ कर्मोने खपावे छे. त्यारबाद अन्तमुहूर्तमां नव-नोकषाय अने चार संजवलनोनुं अंतरकरण करे छे. (जेथी ए दरेकने प्रथम स्थिति अने द्वितीया (upara) sthiti-ema be vibhAgavALI sthiti thAya che ane e be विभाग वच्चे कर्मप्रदेशरहित अन्तर्मुहूर्त जेटली स्थिति होय छे.) ते अंतरकरण करीने उपरी (बीजी) स्थितिमां रहेल नपुंसकवेद दलिकने उद्वलन विधि वडे खपाववा माटे आरंभ करे छे. ते नपुंसकवेद दलिक अन्तर्मुहूर्तमां पल्योपमना असंख्यातमां भाग जेटलुं थाय छे, त्यारथी मांडी बंधाती प्रकृतिओमां गुणसंक्रम वडे ते नपुंसकवेद दलिकने फेंके छे, संक्रमावे छे अने ते आ प्रमाणे फेंकातुं, अन्तर्मुहूर्तमां सघळुं खपावी दीधेल छे. 0 अने नीचेनी (प्रथम) स्थितिना दलिकने नपुंसकवेद क्षपकश्रेणीमां चढेलो त्यारबाद अनुभवथी खपावे छे. अन्यथा नपुंसकवेदे श्रेणीमां नहि चढेलो जो होय तो अर्थात् अन्यवेदे आरंभी होय तो, मात्र आवलिका जेटली ज बाकी रही होय छे, तेने स्तिबुकसंक्रम वडे उदयवती परप्रकृतिमां संक्रमावी आवलिका जेटला काळमां सर्वथा क्षय करे छे. इति नपुंसकवेद क्षयः. 0नपुंसकवेदनो क्षय कर्या बाद अन्तर्मुहूर्त मात्रामां स्त्रीवेदनो क्षय पण नपुंसकवेदनी क्षयनी paddhatie ja kare che. 0 स्त्रीवेदनो क्षय कर्या बाद 6 नोकषायनो क्षय, एकीसाथे आरंभे छे, त्यांथी आरंभी ते छना उपरनी स्थितिमां रहेल दलिकने पुरुषवेदमां संक्रामवतो नथी, परंतु संजवलन क्रोधमां ज संक्रमावे छे. 07 नोकषायो पण पूर्वकथित विधि वडे संक्रमावाता अन्तर्मुहूर्तमां सघळा क्षीण थाय छे अने ते ज समयमां पुरुषवेदना बंध-उदय-उदीरणानो विच्छेद थाय छे. (जेथी पुरुषवेदनी प्रथम स्थितिनो सर्वथा क्षय थयो, परंतु द्वितीया स्थितिमां समयोन बे आवलिका सुधीनी पूर्वबद्ध स्थितिओ विद्यमान छे.) शेष सर्व स्थितिओ क्षय पामी छे. ए समयोन बे आवलिकाबद्ध स्थिति दलिकने छोडी सघळा दळियांनो क्षय kare che. e samayona be आवलिकाबद्ध स्थिति दलिको saM0 क्रोधना गुणसंक्रम वडे संक्रमतां जाय छे. (A प्रकार पुरुषवेदे श्रेणीप्रारंभक आश्रयी कह्यो. परंतु जो श्रेणीप्रारंभक नपुंसकवेद होय, तो प्रथम स्त्रीवेद नपुंसकवेदनो समकाळे क्षय करे छे अने क्षय समये पुरुषवेदना बंधादि विच्छेद पामे छे. त्यारबाद पुरुषवेद हास्यादि छे ए सातनो समकाळे क्षय थाय छे. जो श्रेणीप्रारंभक स्त्री होय, तो प्रथम नपुंसकवेदनो क्षय करी Page #456 -------------------------------------------------------------------------- ________________ सूत्र - 24, सनमः शिरः 419 स्त्रीवेदनो क्षय करे अने स्त्रीवेदना क्षय समये ज पुरुषवेदनो बंध विच्छेद पामे छे त्यारपछी पुरुषवेद हास्यादि छ ए सातनो समकाळे क्षय थाय छे.) त्यारबाद आ हवे अवेदक थयो. 0 क्रोधने अनुभवता (उदयवाळा) पुरुषवेदीना क्रोध अद्धाना त्रण विभागो थाय छे. जेम के-(1) अश्वकर्णकरणाद्धा, (2) किष्टिकरण अद्धा अने (3) किष्टिवेदनाद्धा. 0 अश्वकर्णकरणकाळमां वर्ततो जीव, चारेय संज्वलन कषायोनी अंतरकरणथी उपरनी स्थितिमां समये समये अनंत अनंत अपूर्व स्पर्धको करे छे. 0 स्पर्धक कयी चीज छे ? तेना जवाबमां स्पर्धकनुं स्वरूपवर्णन कराय छे. अहीं अनंत अनंत परमाणुओथी बनेला स्कंधोने जीव कर्मरूपे ग्रहण करे छे अने त्यां एक एक स्कंधमां जे सर्व जघन्य रसवाळो परमाणु छे, ते परमाणुनो पण रस, केवलिना ज्ञान वडे छेदातो (भेरातो) सर्व जीवो करतां अनंतगुणा एवा रसभागोने Ape che. (kare che.) बीजो परमाणुगत रस, ते रसभागोने पण एकथी अधिकोने आपे छे. त्रीजो तो बेथी अधिकोने आपे छे. ए प्रमाणे एक उत्तर वृद्धि वडे त्यां सुधी लई जवुं के-ठेठ छेल्लो परमाणु, अभलो करतां अनंतगुणा, सिद्धो करतां अनंतभागे अधिक रसभागोने आपे छे. त्यां जे कोई जघन्य रसवाळा परमाणुओ छे, तेओनो समुदाय समान जातिवाळो होई एक "वर्गणा' तरीके, एक अधिक रसभागवाळा अन्य परमाणुओनो समुदाय बीजी "वर्गणा' तरीके अने बे अधिक रसभागवाळा बीजा परमाणुओनो समुदाय "त्रीजी वर्गणा' तरीके कहेवाय छे. आ प्रमाणेनी दिशा वडे एक एक रसभागनी वृद्धिवाळा परमाणुओना समुदायरूप वर्गणाओ अने सिद्धोना समुदायरूप वर्गणाओ सिद्धोना अनंतमां भाग सरखी अभव्योथी अनंतगुणी कहेवी. 0 वळी आ बधी वर्गणाओनो समुदाय "स्पर्धक' कहेवाय छे. 0 आनाथी उपर (आगळ) एकोत्तर निरंतर (अनूटित) वृद्धिथी वधतो रस मेळवातो नथी. परंतु सर्व जीवो करतां अनंतगुणा ज रसभागोथी रस मेळवाय छे. तेथी ज ते क्रमथी त्यारथी मांडी बीजुं स्पर्धक आरंभे छे. ए प्रमाणे ज त्रीजुं. 0 ए प्रमाणे ठेठ अनंत स्पर्धको करे छे. आ स्पर्धकोथी ज हमणां प्रथम आदि वर्गणाओ लईने विशुद्धिना प्रकर्षना वशे अनंतगुणहीन रसवाळी वर्गणाओ करीने पूर्वनी माफक स्पर्धको करे छे. आवां पहेलां कदिय नहि करेलां होई अपूर्व कहेवाय छे. (पूर्व-स्पर्धकोमां जे रस छे तेमां प्रतिसमय केटलाक स्पर्धकोमां अत्यंत हीनरस करवो-घटाडवो, के जे रस अनादिकाळमां जीवे कदी पण एवो अत्यंत हीन रस कर्यो नथी. एवा अति हीनरसवाळा नवा बनावेलां स्पर्धको ते अपूर्व स्पर्धको कहेवाय छे.) आ प्रथम अश्वकर्णकरणमां पूर्वस्पर्धको अने अपूर्व स्पर्धको-एम बंने प्रकारना स्पर्धको विद्यमान छे. 0 त्यां पहेलां अश्वकर्णकरण काळमां वर्ततो जीव, चारेय संज्वलन कषायोनी उपरनी द्वितीया स्थितिमां प्रतिसमय अनंत अनंत अपूर्व स्पर्धको करे छे. ते साथे पुरुषवेदने गुणसंक्रम वडे बंधाता संव क्रोधमां संक्रमावे छे. ते समयोन बे आवलिका जेटला ज तुल्यकाळमां सर्व स्थितिओ संक्रान्त थई जाय छे अने तेमां छेल्ला समये गुणसंक्रमथी नहि परंतु सर्व संक्रमथी सर्व पुरुषवेद सक्रान्त थई जाय छे, जेथी पुरुषवेदनो सर्वथा क्षय संइ क्रोधना पहेला विभागमां (अश्वकर्णकरण काळमां) थाय che. Page #457 -------------------------------------------------------------------------- ________________ 420 तत्त्वन्यायविभाकरे 0 पुरुषवेदनो क्षय थया बाद अश्वकर्णकरण समाप्त थाय छे. त्यारबाद किट्टीकरणना काळमां वर्ततो जीव चारेय संजवलन कषायोनी उपरनी स्थितिना दलिकोनी kiTTIone kare che. 0 किट्टीओ एटले पूर्वस्पर्धकोमांथी प्रथम आदि वर्गणाओ लई विशुद्धिना प्रकर्षवशे अत्यंत हीनरसवाळी बनावी, ते वर्गणाओने ए उत्तरवृद्धिना त्यागथी मोटा अंतरालपणाए व्यवस्था करवी, (पूर्व-पूर्व स्पर्धकोमांथी केटलाक स्पर्धकोमां रस घटाडतां घटाडतां एटलो घणो घटाडी देवो, के जेथी ए एकोत्तेर वृद्धिवाळो वर्गणाक्रम पण तूटी जाय, जेथी ए स्पर्धकनी अंदर एकैकांश अधिक रसवाळी वर्गणाओ क्रमशः न मळे.) जेम के-जे वर्गणाओमांथी असत् कल्पना वडे रसभागवाळी 100 के 101 वगेरे हती, ते वर्गणाओने विशुद्धि प्रकर्षथी रसभागवाळी दश, पंदर वगेरे छूटी पाडीने व्यवस्थित करवी. (जेम कोई स्पर्धकमां असत्कल्पनाए पहेली वर्गणा 15 रसांशवाळा परमाणुवाळी होय, बीजी 20-22 रसाशवाळी होय अने त्रीजी 25 रसाशवाळी होय. एम त्रुटित वर्गणाओ बनी जाय, के जेथी आ मूटित वर्गणावाळा रसस्पर्धको ते किट्टिस्पर्धको कहेवाय.) 0 आ (बादर) किठ्ठिओ परमार्थथी (दरेक कषायनी) अनंत छे, पण स्कूल जातिभेदनी अपेक्षाए 12 भेदवाळी कराय छे. दरेक कषायना त्रण त्रण किटिभेद करवाथी 12 भेदवाळी कषायनी किट्टि बादरकिओइ छे. (1) प्रथमा जाति, (2) द्वितीया जाति अने (3) तृतीया जाति-एम प्रथम जातिना क्रोध-मान-मायालोभ एवी रीते किष्टिना भेद 12 समजवा. 0 जेणे क्रोध वडे श्रेणि प्रारंभी होय, तेना किष्टिना बार भेद जाणवा. 0 ज्यारे मान वडे श्रेणि प्रारंभी होय तो किष्टिना 9 भेद तेना जाणवा, कारण के-क्रोधने उवलना विधिथी क्षय करे छे, जेथी क्रोधनी प्रथमा स्थितिना अभावे किट्टिकरण न होय; कारण के-किठ्ठिओ तेनी करवानी छे, जेनो क्रमे उदय थवानो छे. माटे अनुदित क्रोधनी किओइ थती नथी, तेथी क्रमे उदयमां आववायोग्य शेष त्रण कषायोनी त्रण त्रण मळी 9 नव किठ्ठिओ थाय छे. जो माया वडे श्रेणि प्रारंभी होय, तो क्रोध अने माननो उद्वलन विधि वडे क्षय थये छते मान पण (अनुदित होवाथी) तेनी किठ्ठिओ न थाय. माया-लोभ रूप शेष बाकीना पूर्वक्रमथी छ 6 किओइने करे छे. 0 जो लोभे श्रेणि प्रारंभी होय, तो क्रोध-मान-मायारूप त्रण कपायनो क्षय थये छते (माया पण अनुदित होवाथी) मात्र लोभनी ज 3 त्रण किओइ थाय. ए प्रमाणे 4 संजवलन कषायनो किट्टिकरण विधि. 0 किट्टिकरणकाळ समाप्त थया बाद संइ क्रोधथी श्रेणिने पामनारो क्रोधनी बीजी स्थितिमां रहेल प्रथम किट्टिना दलिकने खेंची प्रथम स्थितिवाळुं करे छे अने ज्यां सुधी समय अधिक आवलिका (चरम आवलिका) मात्र शेष रहे त्यां सुधी वेदे छे. 0 त्यारबाद तरत ज द्वितीय स्थितिमां रहेल द्वितीय किट्टिना दलिकने खेंची प्रथम स्थितिवाळुं बनावे छे अने जयां सुधी समय अधिक आवलिका मात्र शेष रहे त्यां सुधी वेदे छे. 0 त्यारपछी बीजी स्थितिमां रहेल त्रीजी किट्टिना दलिकने खेंचीने प्रथम स्थितिवाळुं बनावे छे अने जयां सुधी समय अधिक आवलिका मात्र शेष रहे त्यां सुधी vede che. Page #458 -------------------------------------------------------------------------- ________________ सूत्र - 24, सम: शिर : 421 0 वळी आ त्रण पण किष्टिवेदन काळमां उपरी (बीजी) स्थितिमां रहेल दलिकने समये समये असंख्यातगुण वृद्धि लक्षणवाळा गुणसंक्रम वडे पण संजवलन मानमां फेंके छे. 0 त्रीजा किट्टिवेदन काळना छेल्ला समयमां संजवलन क्रोधना बंध-उदय-उदीरणानो एकसाथे व्यवच्छेद थाय छे. 0 संत क्रोधरूप कर्मनी सत्तावाळो होवा छतांय समयोन बे आवलिका सुधीमां बंधायेली स्थितिवाळा ते saM0 क्रोधनी सत्ता रहेली छे. शेष सर्व क्रोध, मानमां गुणसंक्रम वडे संक्रम्यो छे अने निर्यो छे. 0 त्यारबाद सं मानना बीजी स्थितिमां रहेल प्रथम किट्रिना दलिकने खेंचीने प्रथम स्थितिवाळुं करे छे अने जयां सुधी अन्तर्मुहूर्त छे त्यां सुधी वेदे छे. 0 अने संत क्रोधना पण बंध आदिनो व्यवच्छेद थये छते ते तेना दलिकने समयोन बे आवलिकावाळा काळमां गुणसंक्रम वडे संक्रमावतो चरम समयमां सघळुं संक्रमावे छे. 0 माननो पण प्रथम स्थितिरूपे करेल अनुभवातुं प्रथम किष्टिनुं दलिक समय अधिक आवलिका शेष रहे एवुं थयुं. त्यारबाद मानना, बीजी स्थितिमां रहेल बीजी किट्टिना दलिकने खेंची प्रथम स्थितिवाळुं करे छे; अने जयां सुधी समय अधिक आवलिका मात्र शेष रहे त्यां सुधी वेदे छे अने ते ज समयमां मानना बंधौदय-उदीरणानो एकीसाथे व्यवच्छेद थाय छे; अने ते संव माननी समयोन बे आवलिका प्रमाणवाळुं बांधेल ज सत्तावाळुं कर्म छे, केम के-e सिवायनो सघळो मान-मायामां फेंकेल छे. 0 त्यारपछी मायाना, बीजी स्थितिमां रहेल प्रथम किट्टिना दलिकने खेंचीने प्रथम स्थितिस्थ करे छे अने जयां सुधी अन्तर्मुहूर्त छे त्यां सुधी भोगवे छे; अने सं मानना बंध आदिनो व्यवच्छेद थये छते ते तेनुं दलिक, समयोन बे आवलिका मात्र काळमां गुणसंक्रम द्वारा मायामां सघळुं फेंके छे. मायानुं पण बीजी स्थितिमां रहेल प्रथम किट्टिक दलिकने प्रथम स्थितिरूपे वेदातुं समय अधिक आवलिका शेषवाळुं थयुं. त्यारबाद बीजी स्थितिमां रहेल बीजी किट्टिकना दलिकने खेंचीने प्रथम स्थितिवाळुं बनावे छे अने ज्यां सुधी समयाधिक आवलिका मात्र शेष रहे त्यां सुधी वेदे छे त्यारपछी बीजी स्थितिमां रहेल त्रीजी किल्फिना दलिकने खेंचीने प्रथम स्थितिवाळुं बनावे छे अने ज्यां सुधी समय अधिक आवलिका शेष रहे त्यां सुधी भोगवे छे. अने ते ज समयमां मायाना बंध-उदय-उदीरणानो एकीसाथे व्यवच्छेद, अने ते मायानुं समयोन बे आवलिका प्रमाणवाळुं बांधेल ज सत्तावाळुं कर्म छे, केम के-A सिवायनी बाकी सघळी मायानो गुणसंक्रम लोभमां फेंकेल छे. 0 त्यारबाद स्थितिमां रहेल प्रथम किदिलिकने खेंचीने प्रथम स्थितिवाळुं बनावे छे अने ज्यां सुधी अन्तर्मुहूर्त छे त्यां सुधी वेदे छे अने संत मायाना दलिकने समयोन बे आवलिका मात्र काळमां तथा संक्रमथी लोभमां सघळुं संक्रमावे छे; अने संत लोभना प्रथम किष्टिनुं दलिक, प्रथम स्थितिरूपे करेल, वेदातुं समयाधिक आवलिका मात्र शेषवाळुं थयुं. त्यारबाद लोभनी बीजी स्थितिमां रहेल बीजी किट्टिना दलिकने खेंचीने प्रथम स्थितिवाळुं kare che ane vede che. tene मायाने) अनुभवतो त्रीजी किष्टिना दलिकने लईने त्यां सुधी सूक्ष्म किठ्ठिओने करे छे, के जयां सुधी प्रथम स्थितिरूपे करेल वेदाता बीजी किट्टिना दलिकना समय अधिक आवलिका मात्र शेष रहे त्यां सुधी. अने ते ज समयमां सं. लोभना बन्मनो व्यवच्छेद, Page #459 -------------------------------------------------------------------------- ________________ 422 तत्त्वन्यायविभाकरे बादरकषायनी उदय-उदीरणानो व्यवच्छेद, अनिवृत्ति बादरकषायनी उदय-उदीरणानो व्यवच्छेद अने अनिवृत्ति बादरसपराय गुणस्थानकनो व्यवच्छेद एकीसाथे थाय छे. 0 बीजी स्थितिमां रहेल सूक्ष्म किट्टिना दलिकने खेंची प्रथम स्थितिवाळुं kare che ane vede che. te vakhate A सूक्ष्मसंपरायवाळो कहेवाय छे. 0 वळी पूर्वे कहेल त्रीजी किष्टिमां रहेल, बाकी रहेल बधी आवलिकाओने पण वेदाती, परप्रकृतिओमां स्तिबुक संक्रम वडे संक्रमावे छे अने अनुक्रमे प्रथम किढिगत आवलिका द्वितीय किष्टिमां अतंर्गत अने द्वितीय किटिंगत आवलिका तृतीय किष्टिमां अंतर्गत रूपे वेदाय छे. 0 वळी सूक्ष्म संपरायवाळो, लोभनी सूक्ष्म किठ्ठिओने वेदतो, समयोन बे आवलिका प्रमाणवाळुं बांधेलुं सूक्ष्म किटिदलिकने समये समये स्थितिघात आदिथी त्यां सुधी खपावे छे, के ज्यां सुधी सूक्ष्म संपरायकाळना संख्याता भागी गयेला थाय छे, एक भाग अवशिष्ट रहे छे.. 0 त्यारबाद ते संख्यामां भागमां संत लोभने सर्व अपवर्तना वडे अपवर्तीने सूक्ष्मसंपरायकाळ समान करे छे. 0 हजु सुधी ते सूक्ष्म संपरायकाळ अन्तर्मुहूर्त प्रमाणवाळो छे. 0 वळी त्यारथी मांडीने मोहना (सं. लोभना) स्थितिघात वगेरे अटकी गया छे. बाकीना छ कर्मोना तो स्थितिघात आदि प्रवर्ते ज छे. 0 आ रीते सर्व अपवर्तित ते लोभनी स्थितिने उदय-उदीरणा वडे वेदातो त्यां सुधी गयो, के ज्यां सुधी समय अधिक आवलिका मात्र शेष रहे छे. 0 त्यारबाद सूक्ष्म लोभनी उदीरणा समाप्त थतां केवळ उदय वडे चरम समय सुधी ते लोभनी स्थितिने वेदे छे. 0 ते चरम उदय आवलिका पण समाप्त थतां सूक्ष्म संपरामना चरम (पर्वत) समयमां ज्ञानावरणीय पांच (5) दर्शनावरणीय चार (4), यशकीर्ति-उच्च गोत्र बे (2), अने अंतराय पांच (5)-एम सोल (16) कर्मोना बंधनो विच्छेद थाय छे अने मोहनीय कर्मनो (सं. लोभनो) उदय अने सत्तानो व्यवच्छेद थाय छे. (बंधविच्छेद तो नवमाने अंते प्रथमथी ज थई गयो छे.) 0 त्यारबाद आ आत्मा क्षीणकषायवाळो थाय छे. 0 वळी ते आत्माना शेष कर्मोना (छ कर्मना) स्थितिघात आदि, पूर्वनी माफक त्यां सुधी प्रवर्ते छे, के जयां सुधी क्षीणकषायना काळना संख्याता भागो चाल्या गयेला होय छे. त्यां सुधी एक संख्यातमो भाग बाकी रहे छे. ते अवशिष्ट संख्यात भागमां ज्ञानावरण (5), अंतराय (5), दर्शनावरण (4) अने निद्राद्धिक (2) रूप 16 कर्मोनी स्थितिने (स्थिति सत्कर्मने) सर्व अपवर्तना वडे अपवर्तीने क्षीणकषायना काळ जेटली (समान टूंकी) kare che. phakta be निद्रानी स्वस्वरूपनी अपेक्षाए समयनून, सामान्यथी कर्मरूपपणाए तुल्य स्थिति(स्थिति सत्कर्म)ने करे छे. ते क्षीणकषायनो काळ हजु सुधी पण अन्तर्मुहूर्त प्रमाणवाळो छे. त्यारथी मांडीने ते कर्मोना स्थितिघात आदि निवृत्ति थाय che. bAkInA karmonA to hoya che. Page #460 -------------------------------------------------------------------------- ________________ सूत्र - 24, सातम: शिर : 423 बे निद्रा सिवायना चौद कर्मोने उदय-उदीरणाथी वेदतो त्यां सुधी गयो, के ज्यां सुधी समय अधिक आवलिका मात्र बाकी रहे. 0 त्यारबाद उदीरणा निवृत्त थाय छे. 0 त्यारपछी आवलिका मात्र काळमां केवळ उदयथी ज ते पूर्वोक्त cauda karmone vede che. क्षीणषायना काळना छेल्ला बे समय बाकी रहे त्यां सुधी ते छेल्ला बे समयमां बे निद्रा (क्षणमोहना उपास्य-छेल्लाना पहेला समयमां) स्वरूप सत्तानी अपेक्षाए क्षय पामे अने छेल्ला समयमां (e बे निद्रा) तिबुक संक्रम वडे पररूप सत्ताथी क्षय पामे छे. ते साथे शेष चौद कर्मप्रकृतिओनो पण सत्ताय. 0 त्यारबाद तरत ज केवली (सयोगीकेवली) थाय छे. एम क्षपकश्रेणिनो क्रम समजवो. उपशमश्रेणिनुं वर्णनआरंभक=उपशमश्रेणिनो आरंभक अप्रमत्त साधु ज छे. उपशमश्रेणिना अंतमां तो अप्रमत्तसंयतप्रमत्तसंवत-देशविरत अविरतमांथी कोई एक होय छे. बीजाओ केटलाक कहे छे के-"अविरत देशविरतप्रमत्त-अप्रमत्त संयतोमांथी कोई एक अनंतानुबंधी कषायने उपशमावे छे. दर्शनत्रिक आदिने तो संयममां वर्ततो ज उपशमावे छे." 0 त्यां पहेलां अनंतानुबंधीओनी उपशमना कहेवाय छे. अविरत आदिमांनो कोई एक, कोई एक योगमां वर्ततो, ते ज पध-शुकललेश्यामांथी कोई एक वेश्यावाळो साकार (ज्ञान) उपयोगथी युक्त, अंतःकोडाकोडी सागरोपमनी स्थिति सहित कर्मवाळो, करणना काळथी पहेलां पण अंतमुहूर्त सुधी विशुद्ध थती चित्तनी परंपरावाळो रहे छे. 0 ते प्रकारे रहे तो परावर्तमान शुभ प्रकृतिओने बांधे छे (परावर्तमान=93 जे प्रकृति, बीजी प्रकृतिनो बंध, उदय के बंधोदय परावर्तीने बदली-अटकावी) पोतानो बंध, उदय के बंधोदय प्रवर्तावे, ते परावर्तमान (93) प्रकृतिओ छे.) ते 122नी अपेक्षाए अपरावर्तना (29) सिवायनी शेष सर्व जाणवी. जेम साताप्रकृति असाताना बंधादिने अटकावीने ज बंधाय अथवा उदयमां आवे. ए प्रमाणे परावर्तमान प्रकृतिओ साता-असातावतुं परस्पर विरुद्ध होवाथी परावर्तित थाय छे. अपरावर्तमान (29) जे प्रकृति अन्य प्रकृतिना बंधादिने परावर्या विना तेना चालु बंधादिमां पोतानो पण बंधादि प्रवर्तावे, ते अपरावर्तमान (29) प्रकृतिओ छे. ज्ञाना. (5), अन्त (5), दर्शना. (4), पराघात-तीर्थंकर-उद्घासमिथ्यात्व-भय-जागुसा-अगुरुलघु-उपघात-निर्माण-तैजस-वर्ण आदि चार, कार्मण, एम (29); एमां जो मतिज्ञानवत्र बंधातुं होय, तो शेषज्ञाना पण बंधाय. इत्यादि रीते e(29)मांनी कोईपण प्रकृति पोताना बंधादिना प्रसंगे अन्य प्रकृतिना बंधादिने रोकती नथी. आ (29) अपरा प्रकृतिओ बंध अने उदयने आश्रीने अपरावर्तमान छे, केम के-A प्रकृतिओना बंध के उदय शेष प्रकृत्तिओ द्वारा हणी शकाता नथी. बाकीनी बंधनी अपेक्षाए (91) अने उदयनी अपेक्षाए सम्यकत्व अने सम्यकमिथ्यात्व (मिश्र) सहित (93) परावर्तमान छे. (16) कषायो अने (5) निद्रा पोताना उदयमां समजातीय प्रकृतिना उदयना निरोधथी परावर्तमान, स्थिर-शुभ-अस्थिर-अशुभ प्रकृतिओ बंधनी अपेक्षाए परावर्तमान, बीजी Page #461 -------------------------------------------------------------------------- ________________ 424 तत्त्वन्यायविभाकरे प्रकृतिओ तो बंध उदयथी पण परावर्तमान छे. अशुभ प्रने बांधतो नथी. समये समये अशुभ कर्मोना रसने अनंतगुण हानिथी करे छे अने शुभोना रसने अनंतगुण वृद्धिथी करे छे. 0 अने स्थितिबंध पूर्ण थये छते अन्य स्थितिबंधने पूर्वपूर्व स्थितिबंधनी अपेक्षाए पल्योपमना असंख्यातमा भागे हीन करे छे अने अन्तर्मुहूर्त पूर्ण थये छते क्रमथी दरेक अन्तर्मुहूर्वक यथाप्रवृत्ति आदि त्रण करणो करे छे अने चोथा उपशमना काळने करे छे. करणोनुं सघळुं वर्णन पण कर्मप्रकृति नामना ग्रंथथी जाणवुं. 0 वळी अनिवृत्तिकरण अद्धा(काळ)ना संख्याता भागी गया बाद एक भाग (रह्युं छद्, अनंतानुबंधीओनी नीचेनी (प्रथम) आवलिका मात्रने छोडी, अन्तर्मुहूर्त प्रमाणवाळा अन्तरकरणने नवीन स्थितिबंधना काळसमान अन्तर्मुहूर्तमां करे छे. उकेराता (उवेलाता) अंतरकरणना दलिकने बंधाती परमकृतिओमां फेंके छे अने प्रथम स्थितिना आवलिकामां रहेल दलिकने तिबुकसंक्रम वडे वेदाती परप्रकृतिओमां फेंके छे. तेमज अंतरकरण कर्या बाद बीजा समयमां अनंतानुबंधीओना उपरनी (बीजी) स्थितिना दलिकने उपशमाववा माटे आरंभ करे छे. ते आ प्रमाणे 0 प्रथम समयमां थोडुं, बीजा समयमां तेना करतां असंख्यातगुणुं अने त्रीजा समयमां तेना करतां असंख्यातगुणुं, जयां सुधी अन्तर्मुहूर्तमां पूर्णरूपे अनंतानुबंधीओ-उपशम प्राप्त थाय छे. 0 उपशमना एटले जेम रेणुनो जथ्थो पाणीना बिंदुओना समूहोथी सींची सींची घण वगेरेथी कूटेलो स्थिर थाय छे, तेम कर्मरूपी रजनो जथ्थो पण विशुद्धिरूपी जळना समूहथी सींची सींची अनिवृत्तिकरणरूपी घणथी फूटेलां संक्रमण-उदय-उदीरणा-निधत्त-निकाचनारूपी करणोने अयोग्य थाय छे. 0बीजाओ-केटलाक तो अनंतानुबंधीओनी उपशमना मानता नथी, परंतु विसंयोजना-क्षपणाने माने छे. तेनुं वर्णन पहेलां थई गयुं छे. 0 हवे दर्शनत्रिकनी उपशमना कहेवाय छे. अहीं क्षायोपथमिक सम्यग्दष्टिवाळो अने संयममां वर्ततो, अन्तर्मुहूर्तमां दर्शनत्रिक उपशमावे छे. 0 अने ते उपशमावतो पूर्वे कहेल त्रण करणोना करवा द्वारा, विशुद्धिथी वधतो अने अनिवृत्तिकरण अद्धा(काळ)ना असंख्यात भागो गया बाद अंतरकरण करे छे. 0 ते अंतरकरण करतो, सम्यकत्वनी अन्तर्मुहूर्त प्रमाणवाळी प्रथम स्थितिने अने मिथ्यात्व-मिश्रनुं आवलिका प्रमाणवाळुं उमेरातुं दलिक, त्रणनां पण दलिको, सम्यकत्वनी प्रथम स्थितिमां फेंके छे.(नीचेना अन्तर्मुहूर्तमां) संक्रमावे छे. (मिथ्यात्वनी अने मिश्रनी स्तिबुक आवलिका बाकी राखीने अने सम्यकत्वमोहनीयनी अन्तर्मुहूर्त स्थिति नीचेथी बाकी राखीने, तेथी उपरनी अन्तर्मुहूर्त जेटली स्थितिमां नवा स्थितिबंध जेटला काळे अंतर बनावे. त्यां अंतर बनाववानी स्थितिमां रहेला त्रणेय दर्शनमोहनीयना कर्मप्रदेशो प्रतिसमय असंख्यातगुण असंख्यातगुण प्रमाणे सम्यकत्वना बाकी रहेला नीचेना अन्तर्मुहूर्तमां (प्रथम स्थितिमां) संक्रमावे che.) Page #462 -------------------------------------------------------------------------- ________________ 425 सूत्र - 24, सम: शिर : मिथ्यात्व अने मिश्रना प्रथम स्थितिना दलिकने सम्यकत्व (मोहनीय)नी प्रथम स्थितिना दलिकमां स्तिबुक संक्रम वडे संक्रमावे छे. वळी सम्यक्त्वनी तो प्रथम स्थिति, विपाक अनुभवथी (उदयथी) क्रमथी क्षीण थये छते उपशम सम्यग्दष्टि थाय छे. 0 त्रण एवा मिथ्यात्व आदिना उपरना दलिकनी उपशमना अनंतानुबंधीओना उपरनी स्थितिना दलिकनी माफक समजवी. आ प्रमाणे उपशान्त दर्शनत्रिकवाळो, प्रमत्त अने अप्रमत्तना सेंकडो परिवर्तनो करी, चारित्रमोहनीयने उपशमाववानी इच्छावाळो फरीथी पण यथाप्रवृत्ति आदि त्रण करणो करे छे. फक्त अहीं यथाप्रवृत्तिकरण अप्रमत्त गुणस्थानमां, अपूर्वकरण अपूर्वकरण गुणस्थानमां, अनिवृत्तिकरण अनिवृत्ति बादरसिंहराय गुणस्थानमां अने अपूर्वकरणमां स्थितिघात आदिथी विशुद्ध करीने पछी तरतना समयमां अनिवृत्तिकरणमां पेसे छे. 0 अनिवृत्तिकरण अंद्धा(काळ)ना संख्याता भागी गया बाद दर्शन सिवायना (21) मोहनीय प्रकृतिओना (अनंतानुबंधी वर्जीने, बार कषायो, नव कषायोना) अंतरकरण करे छे. 0 त्यां जे वेदनो अने संजवलनकषायनो उदय छे, ते बंनेनी पोताना उदयकाळ प्रमाणवाळी प्रथम स्थितिने करे छे. बाकीना (11) कषायोनी अने (8) नोकषायोनी (प्रथम स्थितिनी) आवलिका मात्र होय छे. 0 त्रण वेद, संज्वलनकषाय चारना उदयकाळनुं मान अने अंतरकरणगत दलिकना प्रक्षेपनुं स्वरूप कर्मप्रकृतिनी टीकाथी जाणवुं. 0 वळी अंतरकरण कर्या बाद नपुंसकवेदने अन्तर्मुहूर्तमां उपशमावे छे. ते आ प्रमाणे प्रथम समयमां थोडुं अने बीजा समयमां तेना करतां असंख्यातगणुं, वळी ए प्रमाणे समये समये असंख्यगुणुं त्यां सुधी खपावे छे, के ज्यां सुधी चरम समय आवे. अने परप्रकृतिओमां समये समये उपशम पामेल दलिकनी अपेक्षाए त्यां सुधी असंख्यातगुणुं फेंके छे, के जयां सुधी छेल्ला बे समय रहे. छेल्ला समयमां तो उपशमविषय थतुं दलिक परप्रकृतिओमां संक्रमणविषय थतां दलिकनी अपेक्षाए असंख्यातगुणुं जाणवुं. 0 वळी नपुंसकवेद उपशान्त थया बाद स्त्रीवेदने पूर्वकथित विधिथी अन्तर्मुहूर्तमां उपशमावे छे त्यारबाद अन्तर्मुहूर्तमां हास्य आदि छ 6 उपशमावे छे. ते उपशान्त थये छते ते वखते ज पुरुषवेदना बंध-उदय-उदीरणानो व्यवच्छेद थाय छे. त्यारबाद समयोन बे आवलिकामां पुरुषवेदने उपशमावे छे. ते पछी एकीसाथे अन्तर्मुहूर्त मात्रमां अप्रत्याख्यान-प्रत्याख्यान क्रोधने उपशमावे छे. ते ज वखते उपशान्त थाय, ते ज वखते संत क्रोधना बंध-उदय-उदीरणानो व्यवच्छेद, बाद समयोन बे आवलिकामां संत क्रोधने उपशमावे छे. ते पछी अन्तर्मुहूर्तमां अप्रत्याख्यान-प्रत्याख्यान मानने एकीवखते उपशमावे छे. तेमना उपशमना समयमां ज संमानना बंध-उदय-उदीरणा व्यवच्छद, त्यारबाद समयोन बे आवलिकामां संड मानने उपशमावे छे. त्यारपछी एकीसाथे अन्तर्मुहूर्तमां अप्रत्याख्यान-प्रत्याख्यान मायाने उपशमावे che. Page #463 -------------------------------------------------------------------------- ________________ 426 तत्त्वन्यायविभाकरे तेना उपशमना समयमां ज सं. मायाना बंध-उदय-उदीरणानो व्यवच्छेद थाय छे. ते पछी आ लोभने वेदनारो थयो. लोभवेदन अद्धा(काळ)ना त्रण विभागो थाय छे. ते आ प्रमाणे (1) अश्वकर्णकरणोद्धा, (2) किष्क्रिकिरणोद्धा अने (3) किटिंवेदनाद्धा. 0 त्यां पहेलांना बे विभागोमां वर्ततो जीव, संगलोभनी द्वितीय स्थितिमांथी दलिकने खेंची प्रथम स्थितिवाळुं बनावे che ane vede che. अश्वकर्णकरणना अद्धा(काळ)मां वर्ततो, प्रथम समयमां ज त्रण पण अप्रत्याख्यान-प्रत्याख्यानसंजवलन रूप लोभने एकीसाथे उपशमाववा माटे आरंभ करे छे. 0 विशुद्धि द्वारा वधतो अपूर्व स्पर्धको करे छे. संमायानां बंध आदिना विच्छेद बाद समयोन बे आवलिकामां संमायाने उपशमावे छे. आ प्रमाणे अश्वकर्णकरण अद्धाना गया बाद किट्टिकरण अद्धामां प्रवेश करे छे. 0 त्यां पूर्वस्पर्धकोमांथी अने अपूर्वस्पर्धकोमांथी बीजी स्थितिमां रहेल दलिकने लईने समये समये अनंत kikrione kare che. ( किष्टिकरण अद्धाना छेल्ला समयमां एकीसाथे अप्रत्याख्यान-प्रत्याख्यानावरण लोभने उपशमावे छे. ते लोभनी उपशान्ति बाद तरत ज ते समये ज सं. लोभना बंधनो व्यवच्छेद अने बादर सं लोभना उदयौदीरणानो व्यवच्छेद थाय छे. त्यारपछी आ सूक्ष्मसंपरायवाळो थाय छे. ते वखते ज उपरनी स्थितिमांथी केटलीक किक्रिओने खेंची, सूक्ष्मसंघराय काळसमान काळवाळी prathama sthitine kare che ane vede che. 0 वळी सूक्ष्मसंपराय अद्धा, अन्तर्मुहूर्त मानवाळी छे अने किट्टि करेल सूक्ष्म दलिक, के जे समयोन बे आवलि प्रमाण बांधेलुं शेष छे तेने उपशमावे छे. 0 सूक्ष्मसंपराय अद्धाना चरम समयमां संत लोभ उपशान्त (उपशम विषयवाळो) थाय छे, 0 त्यारबाद तरतना समयमां ज A, उपशान्तमोहवाळो थाय छे. 0 ते उपशान्तमोह जघन्यथी एक समय सुधी अने उत्कृष्टथी अन्तर्मुहूर्त सुधी उपस्थित रहे छे त्यारबाद नियमा A, पडे छे. 0 वळी आ प्रतिपात बे प्रकारना छे. (1) भवक्षयथी प्रतिपात अने (2) अद्धालयथी प्रतिपात. (1) मरण पामनारने भवक्षयथी प्रतिपात छे. (जो मरणनो प्रसंगे उपस्थित थाय, तो ते सोंपशान्ति एक समय, बे समय यावतुं समयोन अन्तर्मुहूर्त सुधी हीनाधिक काळ सुधी रहीने, त्यारबाद मरण पामी तरत ज अनुत्तरमां उत्पन्न थवाथी चोथा गुणस्थानयोग्य सत्तर मोहनीय प्रकृतिओनो उदय शरू थाय छे, के जेथी ते मरणना कारणथी उपशान्तिनुं जे पतन थाय छे, ते विषयथी प्रतिपात कहेवाय छे. (2) उपशान्त अद्धा (काळ) समाप्त थया बाद अद्धालयथी प्रतिपात (जो अगियारमां गुणस्थाने मरणनो प्रसंगे उपस्थित न थाय, तो आ गुणस्थाननो जे अन्तर्मुहूर्त काळ छे ते संपूर्ण थाय छे. त्यारबाद Page #464 -------------------------------------------------------------------------- ________________ सूत्र - 25, सनमः शिऋष्: 427 काळ समाप्ति थये छते अवश्य पतन थाय छे. आ प्रकारनुं अव्याघाती पतन ते अद्धाक्षयथी प्रतिपात कहेवाय छे.) कहेवाय छे. 0 वळी अद्धाक्षयथी जे प्रकारे-क्रमे करी चढ्यो ते ज प्रकारे-क्रमे करी पडे छे. (दशमांथी नवमे, नवमांथी आठमे, आठमांथी सातमे अने सातमांथी छट्टे एम नीचे पडतो पडतो प्रमत्त सुधी आवीने, त्यां विसामो लईने, प्रमत्त-अप्रमत्त गुणस्थानना घणा हजारो सुधी परावर्तनो करी, कोई देशविरत-अविरत सम्यग्दष्टि rU5 बे स्थानने पण प्राप्त करे छे.) अर्थात् पडतो पडतो प्रमत्तगुणस्थान सुधी पडे che-Take che. कोई तो तेनाथी नीचेना बे गुणस्थानोने पामी टके छे. कोई तो (जेओना मते अनंतानुबंधीओनी उपशमना थाय छे, तेओना मते सास्वादन भावने पण पामे छे.) सास्वादनपणाने पण पामे छे. (कोई बीजे गुणस्थाने आवी मिथ्यादष्टि पण थाय.) 0 वळी भवक्षय रूप प्रकारथी जे पडे छे, ते नियमा (दवना आयुष्यने छोडी बीजा आयुना बंधमां उपशमश्रेणिमां चढी नहि शकातुं होवाथी) अनुत्तर विमान रूप सर्वार्थसिद्धवासीओमां उत्पन्न थाय छे. वळी उत्पन्न थयेलो, प्रथम समयमां ज सघळाय बंधन आदि करणो प्रवर्तावे छे. आवो विशेष छे. आ प्रमाणे उपशमश्रेणि समाप्त थाय छे. 0 अपूर्वकरण नामक आठमा गुणस्थानमां जीवने अपूर्वकरणना पहेला भागमां (अप्रमत्तमां कह्या श्रमणे) 58 प्रकृतिनो बंध छे त्यारबाद 2 निद्राद्रिकनो बंध विच्छेद थयेथी बीजा, त्रीजा, चोथा, पांचमा अने छठ्ठा भागमां (56) प्रकृतिनो बंध होय. त्यारबाद 4-देवद्धिक, 5-पंचेन्द्रिय जाति, 6-शुभ विहायोगति, 15-त्रण नवक (9), 17-वैक्रियद्रिक, 19-आहारद्धिक, 20-समचतुरस संस्थान, 21निर्माण, 22-जिननाम, 26-वर्णचतुष्क, 27-अगुरुलघु, 28-उपघात, 29-पराघात, 30-उच्छवास, 31-तैजस्, 32-काश्मण, एम बत्रीस (32) प्रकृतिओनो विच्छेद थवाथी (सातमा भागे) (26) प्रकृतिओनो बंधकर्ता होय छे. 0 छेल्ला त्रण संघयणोनो अने सम्यक्त्वमोहनीयना उदयनो विच्छेद थतां (72) कर्मप्रकृतिओना उदयवाळो होय छे. 0 138 कर्मप्रकृतिनी सत्तावाळो होय छे. अधुना नवमं गुणस्थानमाचष्टे - अन्योऽन्याध्यवसायस्थानव्यावृत्त्यभावविशिष्टसूक्ष्मसम्परायापेक्षस्थूलकषायोदयवत्स्थानमनिवृत्तिकरणगुणस्थानम् । अन्तर्मुहूर्त्तकालमेतत् । अत्रस्थोऽपि द्विविधः क्षपक उपशमकश्चेति । क्षपकश्रेणिस्थः क्षपकः, अयं दर्शनावरणीयप्रकृतित्रिकं नामप्रकृतित्रयोदशकं मोहनीयप्रकृतिविंशतिञ्चात्र क्षपयति । उपशमश्रेणिस्थ उपशमकः । मोहनीयप्रकृतिविंशतिमेवोपशमयत्ययम् । 25 / Page #465 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे अन्योऽन्येति । युगपदेव यत्स्थानप्रविष्टानामनेकेषामपि जीवानां परस्पराध्यवसायस्थानानि न व्यावृत्यन्ते तथा सूक्ष्मसम्परायापेक्षया यत्र स्थूलकषायोदयो भवेत् तादृशमनिवृत्तिकरणगुणस्थानमित्यर्थः । युगपदेतद्गुणस्थानं प्राप्तानामनेकेषामपि जीवानामन्योऽन्यमध्यवसायस्थानस्य निवृत्तिर्नास्ति यत्र यदीयगुणस्थानाद्धायामान्तर्मौहूर्त्तिक्यां प्रथमसमयादारभ्य प्रतिसमयमनन्तगुणविशुद्धं यथोत्तरमध्यवसायस्थानं भवति, यावन्तश्चाऽन्तर्मुहूर्ते समयास्तावन्त्येवाऽध्यवसायस्थानानि तत्प्रविष्टानां भवन्ति नाऽधिकानि, एकसमयप्रविष्टानां सर्वेषामप्येकाध्यवसायस्थानत्वात्, तथा सूक्ष्मकिट्टीकृतकषायोदयापेक्षया स्थूलः कषायोदयो भवति तादृशमनिवृत्तिकरणगुणस्थानमिति भावः । अस्योत्कृष्टकालमाह - अन्तरिति । जघन्यतस्त्वेकस्समयः । अत्रापि जीवद्वैविध्यं दर्शयति- अत्रस्थोऽपीति । क्षपकस्वरूपमाह-क्षपकेति । कषायाष्टकादीनां क्षपयितेत्यर्थः । काः कर्मप्रकृतीः क्षपयतीत्यत्राह - अयमिति । दर्शनावरणीयत्रिकमिति, निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिरूपमित्यर्थः, नामेति, नरकद्विकतिर्यग्द्विक साधारणोद्योतसूक्ष्मनामैकद्वित्रिचतुरिन्द्रियजात्यातपस्थावररूपमित्यर्थः । मोहनीयेति, अप्रत्या 428 ख्यानप्रत्याख्यानकषाय-नपुंसकस्त्रीवेदहास्यरत्यरतिभयशोकजुगुप्सापुरुषवेदसंज्वलनक्रोधमानमायारूपामित्यर्थः । उपशमकस्वरूपमाह - उपशमेति । कषायाष्टकादीनामुपशमयितेत्यर्थः । मोहनीयेति । अप्रत्याख्यानप्रत्याख्यानसंज्वलनक्रोधमानमायाऽप्रत्याख्यानप्रत्याख्यानलोभहास्य-षट्कवेदत्रयरूपविंशतिप्रकृतिमेवेत्यर्थः । अत्रस्थो जीवो हास्यरत्यरतिभयशोकजुगुप्साव्यवच्छेदाद् द्वाविंशतेर्बन्धकः । अत्र षड्विंशतिप्रकृतिभ्यो हास्यादिषट्कप्रकृतिविगमे विंशतेरवशेषाद्यद्यपि द्वाविंशतेर्बन्धकत्वमनुपपन्नं तथापि नानाजीवापेक्षया तथोक्तिः, एकजीवापेक्षया तु चतसृणामेवापगमः । हास्यषट्कोदयव्यवच्छेदाच्च षट्षष्टेर्वेदयिता, त्र्युत्तरशतसत्ताकश्च मानान्तपञ्चत्रिंशत्प्रकृतिसत्ताव्यवच्छेदात् ॥ हवे नवमुं गुणस्थान कहे छे भावार्थ - परस्पर अध्यवसाय स्थानोनी व्यावृत्ति (परिवर्तन)ना अभावविशिष्ट सूक्ष्मसंपरायनी अपेक्षाए स्थूलकषायना उदयवाळुं स्थान अनिवृत्तिगुणस्थान. आ अन्तर्मुहूर्त काळवाळुं छे. अहीं रहेलो जीव क्षपक अने उपशमना भेदे बे प्रकारनो छे. क्षपकश्रेणिमां रहेल क्षपक, आ दर्शनावरणनीयनी त्रण प्रकृतिखोने, नामदुर्मनी (13) अद्धृतिखोने अने मोहनीयनी ( 20 ) अर्थप्रकृतिखाने जपावे छे. उपशमश्रेणिमां रहेल उपशमक कहेवाय छे. आ मोहनीयनी (20) कर्मप्रकृतिओने उपशमावे छे. विवेचन - एकीसाथे ज जे स्थानमां दाखल थयेल छे एवा अनेक (बहु)पण जीवोना परस्पर अध्यवसायस्थानो पलटाता नथी, तेमज सूक्ष्मपरंपरायनी अपेक्षाए ज्यां स्थूलकषायनो उदय होय तेवुं Page #466 -------------------------------------------------------------------------- ________________ सूत्र - 26, सनम: शिरः 429 गुणस्थान, ए "अनिवृत्ति गुणस्थान." एकीसाथे आ गुणस्थानने पामनारा (पामेला) अनेक पण जीवोना परस्पर अध्यवसायस्थाननी ज्यां निवृत्ति नथी, जेना गुणस्थानना अन्तर्मुहूर्वकाळ प्रथम समयथी मांडी समये समये अनंतगणुं विशुद्ध उत्तर उत्तरनुं अध्यवसायस्थान होय छे. अने जेटला अन्तर्मुहूर्तमां समयो छे, तेटला ज अध्यवसाय स्थानो तेमां दाखल थयेलाओने होय छे, अधिक नहि, केम के-एक समयमां दाखल थयेला सघळाओने पण एक (समान) अध्यवसायस्थान होय छे, तेमज सूक्ष्मकिष्टि रूपे करेल कषायना उदयनी अपेक्षाए स्थूलकषायनो उदय होय छे. तेवुं विशिष्ट गुणस्थान "अनिवृत्तिकरण' गुणस्थान छे, एवो भाव समजवो. आ गुणस्थानना उत्कृष्ट काळने कहे छे के-'उत्कृष्टथी आ गुणस्थान अन्तर्मुहूर्तना काळवाळुं छे अने जघन्यथी एक समयवाळुं छे. अहीं पण जीवना बे प्रकारो दर्शावे छे. "अहीं रहेलो पण इति." क्षपकेति' अर्थात् आठ कषाय वगेरेने खपावनारो कयी कयी प्रकृतिओने खपावे छे? तेना जवाबमां कहे छे के-"अय' इति. अर्थात् आ क्षपकनिद्रा निद्रा-प्रचला-प्रचला-स्यानद्धिरूप त्रण दर्शनावरणीय कर्मने, 2-नरकद्धिक, 4-तिर्यंचद्धिक, प-साधारण, 6-उद्योत, 7-सूक्ष्मनाम, 8-एक, 9-द्धि, 10-त्रि, 11चतुरिन्द्रिय जाति, 12-आतप, 13-स्थावररूप (13) तेर नामप्रकृतिओने, 4-अप्रत्याख्यान कषाय, 8प्रत्याख्यान कषाय, 9-नपुंसकवेद, 10-स्त्रीवेद, 11-हास्य, 12-रति, 13-अरति, 14-भय, 15-शोक, 16-जुगुप्सा, 17-पुरुषवेद, 18संज्वलन क्रोध, 19-मान, 20-माया रूप (20) वस मोहनीय प्रकृतिओने खपावे छे. उपशम' इति. अर्थातु आठ कषाय वगेरेने उपशमावनार, 3-अप्रत्याख्यान, 6-प्रत्याख्यान, 9संज्वलन क्रोध-मानमाया, 10-अप्रत्याख्यान-प्रत्याख्यान, 11-लोभ, 17-हास्य आदि छ (6) त्रण वेद rU5 मोहनीय(20)नी वीस प्रकृतिने उपशमावे छे, आवो अर्थ समजवो. आ गुणस्थानमां जीव हास्य-रति-अरति-भय-शोक-जुगुप्सानो व्यवच्छेद थवाथी (22) बावीश कर्मप्रकृतिओनो बंधक छे. अहीं (26) छव्वीस प्रकृतिओमांथी छ (6) प्रकृतिओना विगम (विनाश) थये छते (20) विस शेष होवाथी बावीश(22)नुं बंधकपणुं जो के युक्त नथी, तो पण नाना (अनेक) जीवोनी अपेक्षाए ते प्रकारनुं कथन छे. एक जीवनी अपेक्षाए तो चार कर्मप्रकृतिओनो ज अपगम (विनाश) छे. 0 हास्य वगेरे छ(6)ना उदयना विच्छेदथी (66) छासठ कर्मप्रकृतिओना उदयवाळो छे. 0 103 एकसोत्रणनी सत्तावाळो छे, केम के-मानपर्यतनी 35 पांत्रीश प्रकृतिनी सत्तानो विच्छेद छे. साम्प्रतं दशमं गुणस्थानस्वरूपमाह मोहनीयविंशतिप्रकृतीनां शमनात् क्षयाद्वा सूक्ष्मतया लोभमात्रावस्थानस्थानं सूक्ष्मसम्परायगुणस्थानम् । अन्तर्मुहूर्त्तमानमेतत् । 26 / मोहनीयेति । विंशतिप्रकृतिरूपे मोहे शान्ते क्षीणे वा सूक्ष्मखण्डीभूतातिदुर्जयसंज्वलनलोभमात्रावस्थानस्य स्थानमित्यर्थः, शमनात् क्षयादिति पदाभ्यामत्रस्थोऽपि जीव: Page #467 -------------------------------------------------------------------------- ________________ 430 तत्त्वन्यायविभाकरे क्षपक उपशमश्चेति द्विविध इति सूचितम् । अत्र क्षपकश्रेण्या समागत उपशमश्रेण्या समागतश्च संज्वलनलोभं क्रमेण क्षपयत्युपशमयति चेत्यर्थः । सूक्ष्मतयेति - अनिवृत्तिबादरेण किट्टीकृतत्वादिति भावः अस्य कालनियममाह-अन्तरिति । उपशान्तकषायस्तु संज्वलनलोभमुपशमय्यैकादशगुणस्थानं यातीति । क्षपकस्तु लोभं क्षपयित्वोर्ध्वं द्वादशगुणस्थानं यातीति च विज्ञेयम् । सूक्ष्मसम्परायाद्धाचरमसमये तस्य लोभस्य क्षयो वोपशमो वा भवतीति विभावनातोऽन्तर्मुहूर्त्तमानमुक्तम्, अत्रस्थो जीवः पुंवेदसंज्वलनचतुष्कबन्धव्यवच्छेदात्सप्तदशकर्मप्रकृतेर्बन्धकः, त्रिवेदत्रिसंज्वलनोदयव्यवच्छेदात् षष्टेर्वेदयिता, मायासत्ताव्यवच्छेदाद्द्द्व्युत्तर शतसत्ताकच ॥ दशमा गुणस्थाननुं स्वरूप भावार्थ - मोहनीयनी वीस (20) प्रकृतिओना उपशमथी के क्षयथी सूक्ष्मरूपे मात्र लोभने रहेवानुं स्थान, ए ऽसूक्ष्मसंपराय गुणस्थान.' आ अन्तर्मुहूर्त प्रमाणवाळुं छे. विवेचन - वीस (20) प्रकृतिरूप मोह, शान्त के क्षीण थया बाद सूक्ष्म खंड रूप अत्यंत दुर्जय सं लोभ मात्रना रहेवानुं स्थान, एवो अर्थ समजवो. 0 'उपशमथी' के 'क्षयथी'-एवा बे पदो द्वारा आ गुणस्थानमां रहेलो पण जीव क्षपक अने उपशमकएम बे प्रकारनो छे, एम सूचन करेल छे. अर्थात् अहीं क्षपकश्रेणिथी आवेलो अने उपशमश्रेणिथी आवेलो क्रमथी सं लोभने खपावे छे अने उपशमावे छे. 'सूक्ष्मपणे' अर्थात् अनिवृत्ति बादर द्वारा किट्टि करेल (खंड रूपे करेल) होई सूक्ष्मपणुं अहीं समजवुं. आ गुणस्थानना काळना मापने कहे छे के-'अन्तर्मुहूर्त जेटला काळमानवाळुं आ छे.' 0 उपशान्त कषायवाळो तो सं लोभने उपशमावीने अगियारमा (11मा) गुणस्थाने जाय छे. 0 क्षपक तो लोभने खपावी upa2 (अगियारमाने छोडी u52) बारमा (12मा) गुणस्थाने जाय छे, एम जाणवुं. 0 सूक्ष्मसं5राय अह्वाना छेल्ला समयमां ते लोभनो क्षय के उपशम थाय छे. एवी विभावनाथी 'अन्तर्मुहूर्त mAnavALuM A che'- ema kahela che. 0 A गुणस्थानमां रहेल जीव, पुरुषवेद अने सं चारना बंधनो विच्छेद थवाथी (17) कर्मप्रकृतिओनो बंधक छे. 0 त्रण वेदना अने सं क्रोध-मान-मायाना उदयनो विच्छेद थवाथी 60 कर्मप्रकृतिओना उदयवाळो छे. 0 मायानी सत्तानो व्यवच्छेद थवाथी 102 कर्मप्रकृतिओनी सत्तावाळो che. Page #468 -------------------------------------------------------------------------- ________________ 431 सूत्र - 27, सप्तमः किरणः उपशमश्रेणिद्वारा समायातस्योपशान्तसंज्वलनलोभस्य प्राप्यं गुणस्थानमेकादशमाह उपशमश्रेण्या सर्वकषायामुदयायोग्यतया व्यवस्थापनस्थानमुपशान्तमोहगुणस्थानम् । अत्राष्टाविंशतिमोहनीयप्रकृतीनामुपशमो भवति, उपशान्तमोहस्तूत्कर्षेणाऽन्तर्मुहूर्त्तकालमत्र तिष्ठति । तत ऊर्ध्वं नियमादसौ प्रतिपतति । चतुर्वारं भवत्यासंसारमेषा श्रेणिः । 27 / उपशमश्रेण्येति । उपशमश्रेण्या सर्वेषां क्रोधादीनां कषायाणां विद्यमानानामपि भस्मच्छन्नाग्निरिव संक्रमणोद्वर्तनादिकरणायोग्यतया यत्र व्यवस्थापनं तादृशमुपशान्तमोहगुणस्थानमित्यर्थः, इदमेव चोपशान्तकषायवीतरागच्छद्मस्थगुणस्थानमित्यप्युच्यते, क्रोधमानमायालोभोदयविगमात्, ज्ञानावरणीयादिघातिकर्मोदयावस्थानाच्च । सूक्ष्मस्यापि संज्वलनलोभस्य सर्वथोपशमनादष्टाविंशतिमोहनीयप्रकृतीनामुपशमो जात इत्याशयेनाह-अत्रेति । एतद्गुणस्थान उपशमयितुस्स्थितिकालनियममाह-उपशान्तमोहस्त्विति । जघन्येनैकस्समय इत्यपि बोध्यम् । अन्तर्मुहूर्त्तानन्तरमसौ क्व यातीत्यत्राह-तत ऊर्ध्वमिति । उपशान्तस्यावश्यमुदयनियमेनोदिते च चारित्रमोहनीये च्यवत्येवेति भावः । ननूपशमश्रेणिरेकेनासंसारं कतिवारं कर्तुं शक्यत इत्यत्राह-चतुर्वारमिति । एकस्मिन् भवे तूत्कर्षतो द्वौ वारावुपशमश्रेणि प्रतिपद्यते परन्तु तस्य नियमेन तस्मिन् भवे न क्षपकश्रेणिः, यस्त्वेकवारमुपशमश्रेणि प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेदपि, आगमाभिप्रायेण तु एकस्मिन् भवे एकामेव श्रेणि प्रतिपद्यत इति ध्येयम् । ननूपशमश्रेणिमविरतादय एवारभन्ते ते च यथासम्भवं मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानामुपशमाद्भवन्ति, अन्यथा तेषामुदये सम्यक्त्वादिलाभ एव न स्यात् ततः कथमिदानीमुपशमस्तेषामुच्यत इति चेन्न पूर्वं हि तेषां क्षयोपशम एवासीत् नोपशमस्तत इदानीमुपशमः क्रियते । ननु क्षयोपशमोऽप्युदिते कर्माशे क्षीणेऽनुदितेचोपशान्ते भवति उपशमोऽपि चैवम्भूत इति तयोर्विशेषाभाव इति चेन्न क्षयोपशमे तदावारकस्य कर्मणः प्रदेशतोऽनुभवनात्, उपशमे तु सर्वथा तदभावात्, ननु यदि सत्यपि क्षयोपशमे मिथ्यात्वानन्तानुबन्ध्यादिकषायाणां प्रदेशानुभवोऽस्ति तहि कथं न सम्यक्त्वादिगुणविघातः, तदुदये नियमेन सतोऽपि सम्यक्त्वादेरपगमात्, यथा सास्वादनसम्यग्दृष्टेरिति चेन्न प्रदेशानुभवस्य मन्दानुभावत्वात्, मन्दानुभावो ह्युदयो न स्वावार्यगुणविघातमाधातुमलम्, यथा चतुर्जानिनो मतिज्ञानावरणादीनां विपाकतोऽप्युदयः । तथाहि मतिज्ञानावरणादिकं कर्म ध्रुवोदयं ध्रुवोदयत्वाच्चाऽवश्यं विपाकतोऽनुभवनीयं, विपाकानुभवापेक्षयैव ध्रुवोदयत्वा Page #469 -------------------------------------------------------------------------- ________________ 432 तत्त्वन्यायविभाकरे भिधानात्, अथ च तत्सकलचतुर्ज्ञानिनो न मत्यादिज्ञानविघातकृद् भवति, तदुदयस्य मन्दानुभावत्वात्, तद्यदि विपाकतोऽप्यनुभूयमानं मन्दानुभावोदयत्वान्न स्वावार्यगुणविघाताय प्रभवति, तदा प्रदेशतोऽनुभूयमानमनन्तानुबन्ध्याद्यपि सुतरां तद्गुणविघातय न भविष्यति, तदुदयस्यातीव मन्दानुभावत्वादिति ॥ अत्रस्थो जीव एकप्रकृतेर्बन्धकः, एकोनषष्टिप्रकृतेर्वेदयिता, अष्टचत्वारिंशदधिकशतसत्ताकश्च भवेदिति ॥ अगियारमा गुणस्थाननुं वर्णन उपशमश्रेणि द्वारा आवेल उपशान्त सं लोभवाळाने लभ्य अगियार (11)मा गुणस्थानने कहे छे. भावार्थ - उपशमश्रेणिथी सर्व कषायोने उदयने अयोग्यरूपे स्थान करवा, ते ऽउपशान्तमोहगुणस्थान.' अहीं (28) अठ्ठावीश मोहनीय प्रकृतिओनो उपशम थाय छे. उपशान्तमोहवाळो तो अहीं उत्कृष्टथी अन्तर्मुहूर्तना काळ सुधी रहे छे त्यारबाद नियमथी आ पडे छे. आखा संसारचक्रमां एक जीवने चार वार ज उपशमश्रेणि थाय छे. विवेचन - उपशमश्रेणिथी विद्यमान पण सघळा क्रोध आदि कषायोने राखथी ढांकेल अग्निनी माफक संक्रमण, उर्तना आदि करणोना अयोग्यरूपे ज्यां बनाववाना छे, तेनुं उपशान्त-मोहगुणस्थान छे, एवो अर्थ समजवो. आ ज 'उपशान्तकषाय वीतराग छद्मस्थ गुणस्थान' रूपे कहेवाय छे, केम के-क्रोधमान-माया-लोभना उदयनो विनाश छे. कर्मो=ज्ञानावरणीय आदि घातीकर्मोना उदयनी विद्यमानता छे. सूक्ष्म एवा पण सं लोभनो सर्वथा उपशम होवाथी (28) मोहनीयनी प्रकृतिओनो उपशम थयेल छे. एवा आशयथी कहे छे के-'अहीं......इत्यादि.' आ गुणस्थानमां उपशम करनारना स्थितिरूप काळना नियमने कहे छे. 'उपशान्तमोहस्तु' इत्यादि जधन्यथी एक समय पण अहीं समजवो. अंतर्मुहूर्त बाद आ क्यां जाय छे ? एना जवाबमां कहे छे के- 'त्यारपछी नियमथी आ पडे छे.' अर्थात् उपशान्तमां अवश्य उदयनो नियम होई अने चारित्रमोहनीयनो उदय थतां पडे छे, एम समजवुं. एक जीव संसारचक्रमां केटलीकवार उपशमश्रेणि करी शके छे ? आना जवाबमां कहे छे के-'सघळा भवचक्रमां एक जीव चार वार उपशमश्रेणि करी शके छे. एक भवमां तो उत्कृष्टथी बे वार उपशमश्रेणि पामे छे परंतु तेने नियमथी ते भवमां क्षपकश्रेणि नथी. 0 वळी जे एक वार उपशमश्रेणिने पामे छे, तेने क्षपकश्रेणि थाय पण खरी. आगमना अभिप्रायथी तो एक भवमां एक ज श्रेणिने पामे छे एम धारवुं. शंका अविरत वगेरे उपशमश्रेणिनो आरंभ करे छे अने तेओ संभव प्रमाणे मिथ्यात्व अनंतानुबंधी-अप्रत्याख्यान-प्रत्याख्यान आवरणोना उपशमथी थाय छे. जो एम मानवामां न आवे, तो तेओना उदयमां सम्यक्त्व आदिनो लाभ ज न थाय. तेथी हमणां तेओनो उपशम केम कहेवाय छे ? 1. पूर्वगुणस्थानेष्वप्युपशमकस्येयत्येव सत्ता विज्ञेया ॥ Page #470 -------------------------------------------------------------------------- ________________ सूत्र - ra7, सनम: शिर : 433 समाधान - एम न बोलो, केम के-पहेलां तेओनी पासे क्षयोपशम ज हतो, उपशम न हतो; तेथी हमणां उपशम कराय छे. शंका - क्षयोपशम पण उदय पामेल कर्म अंश क्षीण थया बाद अने नहि उदय पामेल कर्मनो अंश उपशान्त थया बाद थाय छे. उपशम पण एवो ज छे-एवी ज रीते थयेल छे, माटे आ बंनेमां विशेष तफावत नथी. केम बरोबर छे ने? समाधान - आ कथन बरोबर नथी, केम के-क्षयोपशमना ते गुणने आवरण करनार कर्मनो प्रदेशथी उदय रूप अनुभवे छे. उपशममां तो सर्वथा (प्रदेश उदयनो पण) उदयनो अभाव छे. आम तफावत समजवो. शंका - जो क्षयोपशम होवा छतांय मिथ्यात्व अनंतानुबंधी कषायोनो प्रदेशरूप anubhava che, to kema samyakatva Adi गुणोनो विघात न थाय? केम के तेना उदयथी नियमथी विद्यमान पण सम्यकत्व आदिनो विनाश छे. जेम के-सास्वादन सम्यग्दष्टि. समाधान- प्रदेशरूपे अनुभव, मंद अनुभाव (रविपाक)वाळो छे. खरेखर, मंदरसवाळो उदय स्व आवार्य (आवरणयोग्य ज्ञानादि) गुणनो विनाश करवा माटे समर्थ थतो नथी. जेम के-चार ज्ञानवाळानो मतिज्ञानावरण आदिनो विपाक रूपे पण उदय-मंद उदयना कारणे आवार्यगुणनो ध्वंस करवा माटे समर्थ थतो नथी. घटना ते आ प्रमाणे मतिज्ञान आवरण आदि क्रमे ध्रुव उदयवाळुं छे, केम के-ते ते प्रकृति ध्रुवोदयथी छे. ध्रुइवोदयी=27=ज्ञानावट 5, अंत, 5, दर्शना4, मिथ्यात्व, निर्माण, स्थिर, अस्थिर, तै. का. वर्णादि 4, अग-अशुभ-शुभ ए (27) ध्रुवोदयी प्रकृति छे. पोताना उदयविच्छेद स्थान (गुणस्थान) सुधी जेनो ध्रुव-निरंतर उदय होय, ते ध्रुवोदयी, ए अर्थ होवाथी ए 27 प्रकृतिओ जे जे गुणस्थाने उदयविच्छेद पामे छे, त्यां सुधी कोई पण समय उदयना अभाववाळो नथी. ए प्रकृतिओ अनादिकाळथी उदयवाळी होय छे. एमां मिथ्यात्व पहेला गुण0 सुधी ध्रुवोदयी छे. शेष 14 घाती प्रवृतिओ क्षीणमोह (12मा) सुधी ध्रुवोदयी अने नामकर्मनी 12 प्रकृतिओ तेरमा अंत समय सुधी ध्रुवोदयी छे.] अथत अवश्य विपाक रूपे अनुभवयोग्य छे. विपाक अनुभवनी अपेक्षाए ज ध्रुव उदयपणानुं कथन छे. एवंच ते मतिज्ञानावरण आदि ध्रुवोदय कर्म समस्त चार ज्ञानवाळाना मति आदि चार ज्ञानोमां विघात करनारुं थतुं नथी, केम के ते ध्रुवोदयी कर्मनो उदय मंदरसवाळो छे. ते ज्यारे विपाक(उदय)थी पण अनुभवातुं कर्म ध्रुवोदयी कम) मंद अनुभववाळा उदयना हिसाबे पोताना आवार्यगुणना विघात माटे समर्थ थतुं नथी. त्यारे तो प्रदेश उदयनी अपेक्षाए अनुभवातुं मिथ्यात्व अनंतानुबंधी पण बिलकुल ते सम्यकत्वादि गुणना विघात माटे समर्थ न ज थाय. एमां पूछवानुं शुं होय? केम के-ते प्रदेशोदय अत्यंत मंदरसवाळो छे. 0 अहीं उपशान्तमोह नामक गुणस्थानमां रहेल जीव एक (शाता वेदनीय रूप) प्रकृतिनो बंधक che. Page #471 -------------------------------------------------------------------------- ________________ 434 तत्त्वन्यायविभाकरे 0 59 कर्मप्रकृतिना उदयवाळो छे. 0 अने 148 कर्मप्रकृतिओनी सत्तावाळो छे. अर्थात् पूर्वना गुणस्थानोमां पण उपशमकनी आटली ज सत्ता समजवी. क्षपकश्रेणिने पामेलो, किट्टी करेल संत लोभवाळो थतो होई (सूक्ष्म लोभना अंशोने-खंडोने खपावतो खपावतो तरत ज बारमा गुणस्थाने जाय छे.) अथ क्षपकश्रेणिमाश्रित्य किट्टीकृतसंज्वलनलोभस्य ततः प्राप्यं स्थानं द्वादशमाचष्टे - क्षपकश्रेण्या कषायनिस्सत्तापादकं स्थानं क्षीणमोहगुणस्थानम् । क्षपकश्रेणिश्चाभवमेकवारमेव भवति । एतदनन्तरमेव सकलकालिकवस्तुस्वभावभासककेवलज्ञानावाप्तिः । आन्तौहूतिकमिदम् । 28 / क्षपकश्रेण्येति । क्षपकश्रेण्या कषायाणां सर्वेषां यत्र सत्ताराहित्यकरणं तादृशं स्थानं क्षीणमोहगुणस्थानमित्यर्थः, अस्याः श्रेण्या आभवमेकधैव संभव इत्याह-क्षपकश्रेणिश्चेति अत्र चोपान्त्यसमये निद्राप्रचले क्षीणमोहस्यान्त्यसमये च चक्षुर्दर्शनावरणादि दर्शनचतुष्क ज्ञानावरणपञ्चकान्तरायपञ्चकानि क्षपयति, ततोऽशेषसामान्यविशेषावभासिकेवलज्ञानवान् भवतीत्याह-एतदनन्तरमेवेति । कालमानमस्याह-आन्तरिति । एतद्गुणवर्ती जीवो दर्शनचतुष्क ज्ञानावरणान्तरायदशकोच्चैर्गोत्रयशोरूपषोडशबन्धव्यवच्छेदादेकस्य सातवेदनीयस्य बन्धकः, संज्वलनलोभर्षभनाराचनाराचोदयव्यवच्छेदात्सप्तपञ्चाशत्प्रकृतेर्वेदयिता, लोभसत्ताक्षपकत्वादेकोत्तरशतसत्ताक्श्च भवति । तथा चतुर्थगुणस्थान एकप्रकृतेः पञ्चम एकस्याः सप्तमेऽष्टानां नवमे ट्त्रिंशत्प्रकृतीनां द्वादशे सप्तदशप्रकृतीनां क्षय इति कृत्वा क्षीणमोहान्ते त्रिषष्टि-प्रकृतीनां स्थितिक्षयः शेषाः पञ्चाशीतिप्रकृतयो जरद्वस्त्रप्रायाः सयोगिगुणस्थाने भवन्तीति । / बारमा क्षीणमोह गुणस्थाननुं स्वरूपभावार्थ - क्षपकश्रेणि द्वारा कषायोने सत्ताशून्य करनारुं स्थान "क्षीणमोह गुणस्थान' कहेवाय छे. सघळा संसारचक्रमां एक ज वार क्षपकश्रेणि थाय छे. आना पछी तरत ज त्रणेय काळना, सकल वस्तु अने पोताना पर्यायने जाणनार केवलज्ञाननी प्राप्ति थाय छे. आ गुणस्थान अन्तर्मुहूर्तना काळवाळुं छे. 1. नारकायुषः स्थित्यभावः । 2. तिर्यगायुषः स्थित्यभावः । 3. दर्शनमोहनीयसप्तकस्य क्षयः देवायुषश्च स्थित्यभावः । 4. नरकतिर्यद्विकसाधारणोद्योतसूक्ष्मविकलत्रिकैकेन्द्रियजातिस्त्यानद्धित्रिकातपस्थावरमध्यमाष्टकषायनपुंसकस्त्रीवेदहास्यादिषट्कपुंवेदसंज्वलनक्रोधमानमायानामित्यर्थः । 5. संज्वलनलोभनिद्राद्विकज्ञानान्तरायदशकदर्शनावरणीयचतुष्कक्षयः कर्मग्रन्थे तु संज्वलनलोभस्य दशमान्ते क्षयः । Page #472 -------------------------------------------------------------------------- ________________ सूत्र - 28-21, सनम: विसरा: 435 विवेचन - जे गुणस्थानमां क्षपकश्रेणि द्वारा सघळा कषायोने सत्ता वगरना करवानुं थाय छे, तेवुं स्थान क्षीणमोह गुणस्थान' एवो अर्थ समजवो. आ क्षपकश्रेणिनो भवचक्रमां एक जीवने एक ज वार संभव होई कहे छे के-"क्षपकश्रेणि. अर्थात् अहीं उपाज्य (छेल्लाना पहेला) समयमां निद्रा अने प्रचलाने खपावे छे अने क्षीणमोहना छेल्ला समयमां चक्षुदर्शन आदि रूप दर्शनचतुष्क-ज्ञानावरण पंचक-अंतराय पंचकोने खपावे छे. त्यारबाद समस्त सामान्य विशेष प्रकाशक केवळज्ञानवाळो थाय छे. 0 आ गुणस्थानमां वर्ततो जीव दर्शनचतुष्क-ज्ञानावरण पंचक-अंतराय पंचक-उच्च गोत्र-यशरूप सोल (16) कर्मप्रकृतिओना बंधनो विच्छेद थवाथी एक (1) शातावेदनीयनो बंधक छे. 0 संत लोभ, ऋषभनारांचना उदयनो विच्छेद थवाथी (57) सत्तावन कर्मप्रकृतिना उदयवाळो छे. 0 लोभनी सत्तानो क्षपक होवाथी 101 एकसोएकनी सत्तावाळो थाय छे. 0 तथा चोथा गुणस्थानमां एक प्रकृतिनो क्षय (नारक आयुष्यनी स्थितिनो सत्तानो अभाव), पांचमा गुणस्थानमां एक प्रकृतिनो क्षय (तिर्यंच आयुष्यनी स्थितिनो सत्तानो अभाव), सातमा (7) गुणस्थानमां आठ कर्मप्रकृतिनो क्षय (दर्शनमोहनीय सप्तकनो क्षय, देवायुष्यनी स्थितिनो अभाव), नवमा (9) गुणस्थानमां 36 कर्मप्रकृतिओनो क्षय (2-नरकद्धिक, 4-तिर्यंचद्रिक, प-साधारण, 6-उद्योत, 7-सूक्ष्म, 10-विकलत्रिक, 11-एकेन्द्रिय जाति, 14-स्यानद्वित्रिक, 15-आतप, 16-स्थावर, 24-मध्यम कषायाष्टक, 25-नपुंसकवेद, ra6-स्त्रीवेद, 3र-हास्यादि छ (6), 33-रूंवेद, सं. 34-क्रोध, 35-मान, 36-मायारूप (36) कर्मप्रकृतिओनो क्षय), बारमा (12) गुणस्थानमां 17 कर्मप्रकृतिओनो क्षय (1-सं. लोभ, 3-निद्राद्धिक, 8-ज्ञानावरण पंचक, 13-अंतराय पंचक, 17-दर्शनावरणीय चतुष्क, एम सत्तर कर्मप्रकृतिनो क्षय. कर्मग्रंथमां तो संत लोभनो दशमाना अंतमां क्षय कथित छे.), एम करीने-एवी रीते क्षीणमोहगुणस्थानना अंतमां (63) कर्मप्रकृतिनी स्थितिनो क्षय, बाकीनी (85) कर्मप्रकृतिओ घसाई गयेला वस्त्र जेवी सयोगी गुणस्थानमां होय छे. अधुना त्रयोदशं गुणस्थानमाह योगत्रयवतः केवलज्ञानोत्पादकं स्थानं सयोगिगुणस्थानम् । इदञ्चोत्कृष्टतो देशोनपूर्वकोटिप्रमाणम् । जघन्यतोऽन्तर्मुहूर्तम् । 29 / ___ योगत्रयवत् इति । मनोवाक्काययोगात्मकयोगत्रयवतः केवलज्ञानोद्भवप्रयोजकस्थानमित्यर्थ । योगो नाम वीर्यान्तरायक्षयक्षयोपशमसमुद्भूतलब्धिविशेषाविभूतो जीवस्यो वीर्यविशेषः स्थामोत्साहपराक्रमचेष्टाशक्तिसामर्थ्यादिपर्यायः । स द्विविधः, सकरणोऽकरणश्चेति । ज्ञेयदृश्येष्वखिलवस्तुषूपयुञ्जानस्य केवलिनः केवलज्ञानदर्शनयोर्योऽसावप्रतिघो वीर्यविशेषः सोऽकरणः, स नात्र विवक्षितः । मनोवाक्कायकरणको योगस्त्वत्र विवक्षितः, तैर्योगैरुपेतः केवली Page #473 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे सयोगिकेवलीत्युच्यते, केवलिनोऽपि मनोवाक्कायजा योगा भवन्ति । तत्र काययोगो गमना - गमननिमेषोन्मेषादिषु । वाग्योगो धर्मदेशनादिषु । मनोयोगोऽनुत्तरदेवैर्मनःपर्यववद्भिर्वा मनसा पृष्टस्य मनसैव देशनायां, ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि अवधिज्ञानेन मनः पर्यवज्ञानेन वा पश्यन्ति, दृष्ट्वा च ते विवक्षितवस्त्वालोचनाकारान्यथानुपपत्त्याऽलोकस्वरूपादिकमपि बाह्यमर्थं पृष्टमवगच्छन्तीति । सयोगिकेवल्ययं तीर्थकृदतीर्थकृच्च भवति । येन हि पूर्वस्मिन् भवेऽर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विषु वात्सल्यादिभिर्विशतिपुण्यस्थानकैस्तीर्थ I 436 कृत्कर्माजितं तस्यात्रोदयात्रिभुवनाधिपतिर्जिनेन्द्रस्तीर्थकरश्चतुस्त्रिंशदतिशयैर्युक्तस्तीर्थ प्रवर्तको भवति । यस्य तु न तीर्थकृत्कर्म स इतरः सामान्यकेवली, केवलिनामत्र गुणस्थाने स्थितिमाहैदञ्चेति । चतुरशीतिलक्षेण चतुरशीतिलक्षे गुणिते लब्धा संख्या पूर्वमुच्यते तेषां कोटि:पूर्वकोटिस्तत्प्रमाणं देशोनमस्य गुणस्थानस्य कालमानमित्यर्थः । देशोनेति, किञ्चिदूनवर्षनवकलक्षणदेशोनेत्यर्थः । जघन्यकालमानमाह - जघन्यत इति । अत्रेदमवसेयं यस्याऽऽयुषस्स्थितिर्वेदनीयादिकर्मणस्सकाशान्यूना भवति तदा स कर्मणां समीकरणार्थं समुद्धातं करोति नेतरः । तत्र वेदनादिभिरेकीभावमुपगतेन जन्तुना बहूनां वेदनीयादिकर्मप्रदेशानां कालान्तरानुभवयोग्यानामुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय च निर्जरीकरणं समुद्धातः, स सप्तधा वेदनाकषायमरणवैक्रियतैजसाहारककेवलिभेदात् । वेदनासमुद्घातादयष्षडनुक्रमम सातवेदनीयकषायान्तर्मुहूर्त्तावशिष्टायुर्वैक्रियशरीरनामतैजसशरीरनामाहारकशरीरनामकर्माश्रयाः प्रत्येकमान्तमौहूर्त्तिकाः, केवलिसमुद्धातस्तु सदसद्वेद्याशुभशुभनामोच्चनीचैर्गोत्रकर्माश्रयोऽष्टसामयिकः । आहारककेवलिसमुद्धातातिरिक्ताः पञ्चैकेन्द्रियाणां एष्वेव वैक्रियवर्जिताश्चत्वारो विकलेन्द्रियाणामसंज्ञिपञ्चेन्द्रियाणाञ्च सर्वे च मनुष्याणां भवन्ति । अन्तर्मुहूर्त्तावशेषायूः केवली वेदनीयायुषोस्तुल्यताकरणाय नानादिक्षु आलोकान्तमात्मप्रसारणया दण्डकपाटमन्थानान्तरालपूरणानि चतुर्भिस्समयैः कुर्वन् व्यापीभूत्वा चतुर्भिश्चोपसंहरन् स्वशरीरस्थो भवति परं तदानीं मनोवाग्योगौ न व्यापारयति । तत्र प्रथमाष्टमसमययोरौदारिकाङ्गयोगः, द्वितीयषष्ठसप्तमसमयेषु औदारिकमिश्रकाययोगः तृतीयचतुर्थपञ्चमसमयेषु च केवलं कार्मणकाययोगो भवति । अत एव तदानीमनाहारकश्च समुद्धाताच्च निवृत्तो योगत्रयमपि व्यापारयति । ततो योगनिरोधाय ध्यानं ध्यायति । अत्रस्थो जीव एकविधबन्धकः, ज्ञानान्तरायदर्शनचतुष्कोदयव्यवच्छेदाद् द्विचत्वारिंशत्प्रकृतीनां वेदयिता, निद्राप्रचलाज्ञानान्तरायदर्शनचतुष्करूपषोडशप्रकृतीनां सत्ताव्यवच्छेदात्पञ्चाशीतिसत्ताको भवति ॥ Page #474 -------------------------------------------------------------------------- ________________ सूत्र - 26, सम: विर: 437 तेरमा गुणस्थाननुं वर्णनभावार्थ - त्रण योगवाळानुं, केवलज्ञाननुं उत्पादकस्थान, ए "सयोगीगुणस्थान." आ गुणस्थान उत्कृष्टथी देशोनपूर्वक्रोड प्रमाणवाळुं छे, जघन्यथी अन्तर्मुहूर्तनुं छे. विवेचन - मन-वचन-काययोग रूप त्रण योगवाळानुं केवलज्ञानना प्रादुर्भावमां प्रयोजकस्थान "सयोगी गुणस्थान." योग एटले वीर्य अंतरायना क्षय के क्षयोपशमथी पेदा थयेल लब्धिविशेषथी प्रगटेल जीवनो वीर्यविशेष. स्थान-उत्साह-पराक्रम-चेष्टा-शक्ति-सामर्थ्य आदि पर्यायवाळो छे, ते सकरणाकरणना भेदथी बे प्रकारनो छे. अकरण विर्य=जोय (ज्ञानविषय) दश्य (दर्शनविषय) rU5 समस्त वस्तुओमां उपयोगवाळा केवलीनो जे आ अप्रतिहत-विशिष्ट वीर्य, ते अकरण कहेवाय छे. ते अहीं विवक्षित नथी. मन-वचन-कायरूपी करणजन्य योग तो अहीं विवक्षित छे. ते योगोथी युक्त केवली "सयोगीकेवली" रूपे कहेवाय छे. केवलीने पण मन-वचन-कायजन्य योगो (व्यापारो) होय छे. केवलीमां काययोग जवा आववामां आंख मींचवीउघाडवी ईत्यादि क्रियामां वचनयोग=धर्मदशना आदिमां अने मनोयोग अनुत्तरविमानवासी देवोए के मन:पर्यवज्ञानी मुनिओए मनद्वारा पूछेला प्रश्नना जवाबमां मनोयोगनो उपयोग छे. ते अनुत्तरविमानवासी देवो के मन:पर्यवज्ञानी मुनिओ, खरेखर, भगवंते प्रयोगमां लीधेला मनोद्रव्योने अवधिज्ञान वडे के मन:पर्यवज्ञान वडे जुए छे अने जोया बाद तेओ विवक्षित वस्तुना आलोचनाना आकारनी अन्यथा अनुपपत्तिथी पूछेला बाह्य अर्थने, अलोकस्वरूप आदिने पण जाणे छे. 0 आ सयोगीकेवली तीर्थकर अने अतीर्थकर होय छे. 0 खरेखर, जेणे पूर्वभवमां श्री अरिहंत-सिद्ध-प्रवचन-गुरु-स्थविर-बहुश्रुत अने तपस्वीओमां, वात्सल्य आदिथी (20) वीस पवित्र स्थानकोथी श्री तीर्थंकर नामकर्म उपार्जन करेल छे, तेनो उदय थवाथी त्रिभुवनना अधिपति, जिनेन्द्र-तीर्थकर चोत्रीस (34) अतिशयोथी युक्त तीर्थप्रवर्तक थाय छे. जेनी पासे तीर्थकरकर्म नथी, ते अतीर्थकर अर्थात् सामान्य केवली कहेवाय छे. केवलीओनी आ गुणस्थानमां स्थितिने कहे छे. (84) लाखने (84) लाखे गुणतां जे संख्या मळे छे, ते "पूर्व' कहेवाय छे. ते पूर्वेनी कोटि एटले क्रोडपूर्व, ते देशोन क्रोडपूर्व, आ गुणस्थाननुं उत्कृष्ट प्रमाण छे. कांईक न्यून नव वर्ष रूप "dezona'no अर्थ समजवो. जघन्य काळमानने कहे छे के-"जघन्यतः" इति. 0 अहीं आम समजवानुं छे के-जे केवलीभगवंतनी आयुष्यनी स्थिति वेदनीय-नाम-गोत्रकर्मोनी स्थिति करता न्यून होय छे, त्यारे ते केवली, ते वेदनीय आदि कर्मोनी स्थितिने सरखी (आयुष्यनी स्थिति समान) करवा माटे समुद्धातने करे छे, बीजा नहि. 0 समुद्धातनो अर्थ अने प्रसंगोपात तेना भेदोनुं स्वरूप. त्यां वेदना आदिनी साथे एकीभावएकताने पामेलो जीव, काळांतरे भोगववायोग्य घणा वेदनीय आदि कर्मप्रदेशोने (पुद्गलोने) उदीरणना नामकरण माटे आकर्षीने उदयमां फेंकी-खपावी नाखवा, ते "समुद्धात' कहेवाय che. Page #475 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे [समुद्धातमां सम् एकीभाववाची छे, p प्राबल्यवाची छे अने घात शब्द, गति अने संहारवाची छे. आत्मप्रदेशोने बहार काढवा ए अर्थ गतिपक्षनो छे, ज्यारे कर्मपुद्गलोनो विनाश करवो अने तेनुं पिरेशाटन करवुं ए संहारपक्षनो छे.] ते समुद्दात (1) वेदना, (2) कषाय, (3) मरण, (4) वैक्रिय, (5) तैजस् (6) आहारक अने (7) केवलीना भेदथी सात प्रकारे छे. 438 0 वेदना समुद्दात आदि (6) छ समुद्धातो, अनुक्रमे अशातावेदनीयकर्म, कषाय (चारित्रमोहनीयकर्म), अन्तर्मुहूर्त अवशिष्ट आयुष्यकर्म वैक्रियशरीर-नामकर्म, तैजस शरीरनामकर्म अने आहारकशरीरनामकर्मना आश्रयवाळा छे तथा दरेक अन्तर्मुहूर्त काळवाळा छे. केवलीसमुद्दात तो सातासातरूप वेदनीय, शुभ-अशुभनामकर्म अने उच्च-नीच गोत्रना आश्रयवाळो छे तथा आठ (8) समयना काळवाळो छे. अधिकारी=आहारक, केवलीसमुद्दात सिवायनी पांच (5) समुद्दात तो वायुकाय सहित एकेन्द्रिय जीवोने होय छे. आहारक-केवली-वैक्रिय सिवायनी (4) चार समुद्दातो विकलेन्द्रिय जीवोने अने असंशीपंचेन्द्रिय जीवोने होय छे. सघळी समुद्धातो मनुष्योने होय छे. नारकोने (4), भवनपति-व्यंतरज्योतिषी, वैमानिकने (5), पंचेन्द्रियतिर्यंच पैकी केटलाकने तेजोलब्धि होवाथी प्राथमिक (5) समुद्दात होय छे. 0 अन्तर्मुहूर्तप्रमाण शेष आयुष्यवाळा केवलीभगवान वेदवायोग्य नाम-गोत्र-वेदनीयकर्म अने आयुष्यनी स्थिति, समान करवा माटे पोताना आत्मप्रदेशो उर्ध्वलोकान्तथी अधोलोकान्त सुधी फेलाववा वडे पहेला एक समयमां आत्मप्रदेशोने दंड आकार सरखा (दीर्घ श्रेणिवाळा) करे छे; बीजा समयमां पूर्वपश्चिम दिशामां आत्मप्रदेशोने कपाट-कमाड सरखो आकार race che; कपाट आकार विस्तारेला आत्मप्रदेशोने पुनः त्रीजा समयमां दक्षिणथी उत्तरदिशा सुधी विस्तारी मंथार आकार race che ane चोथा समयमां मंथनना आंतरा पूरवाथी 14 रज्जूप्रमाण लोकने संपूर्ण पूरे छे. (अर्थात् लोकमां सर्वत्र केवलीना आत्मप्रदेशो व्याप्त थई जाय छे.) ए प्रमाणे समुद्दात करनारा केवलीभगवान चार समये संपूर्ण लोकव्याप्त थई जाय छे. पूर्वकथित प्रकार वडे केवलीभगवान पोताना आत्मप्रदेशोने विस्तारवाना प्रयोगथी कर्मना अंशोने समान करी ते समुद्दातथी उलटा क्रमे पाछा फरे छे. अर्थात् चार समयमां सर्वलोक संपूर्ण करीने पांचमा समये अंतरपूर्तिथी निवर्ते छे. (अर्थात् आ मंथनना आंतरामां विस्तारेला आत्मप्रदेशोने संहरी मंथानस्थ थाय छे.) छठ्ठा समयमां मंथानथी निवर्ते छे. (अर्थात् मंथानपणे विस्तारेला आत्मप्रदेशोने संहरी कपाटस्थ थाय छे.) सातमा समयमां कपाट संहरे छे अने तेथी दंडस्थ थाय छे. त्यारबाद आठमा समयमां दंड संहरीने स्वभावस्थ (देहस्थ) थाय छे परंतु ते वखते मन-वचनना योगनो व्यापार नथी होतो. 0 आ समुद्धातना पहेला अने आठमा समये मुनि, औदारिक काययोगी होय छे; बीजा-छठ्ठा-सातमा समयमां औदारिक मिश्रकाययोगी होय छे; त्रीजा-चोथा-पांचमा समयमां एक कार्यणकाययोगी होय छे. एथी ज ते वखते अनाहारक होय छे. (त्रीजा-चोथा-पांचमा समयमां केवलीभगवान कर्मणयोगवाळा होवाथी अनाहारकाउदारिक शरीरप्रायोग्य पुद्गलोनुं ग्रहण नहि करनारा छे.) 0 केवलीभगवान समुद्धातथी निवर्त्या बाद मन-वचन-कायरूप त्रण योगनो उपयोग करे छे अने त्यारपछी त्रण योगने रोकवा माटे त्रीजुं शुकलध्यान ध्याय che. Page #476 -------------------------------------------------------------------------- ________________ सूत्र - 30, सप्तमः किरणः 0 अहीं रहेलो जीव एक प्रकारनो बंधक (शातावेदनीय बंधक) होय छे. 0 (5) ज्ञानावरण, (4) अंतराय खने (4) हर्शनावरणीयना उध्यनो विछेह थवाथी (42) कर्मप्रकृतिना उदयवाळो होय छे. 439 0 (2) निद्रा प्रयता, (4) ज्ञानावरण, (4) अंतराय जने (4) हर्शनावरण, जे 15 प्रद्धृतिनो सत्ताविच्छेद थवाथी (85) प्रकृतिनी सत्तावाळो होय छे. सम्प्रत्यन्तिमं चतुर्दशं गुणस्थानमाह योगप्रतिरोधिशैलेशीकरणप्रयोजकं स्थानमयोगिगुणस्थानम् । आदिमह्रस्वपञ्चस्वरोच्चारणाधिकरणकालमात्रमानमेतत् । इति चतुर्दशगुणस्थानानि । 30 / - योगेति । योगनिरोधावस्थारूपा या शैलेशी तत्करणप्रयोजकं यत्स्थानं तदयोगिगुणस्थानमित्यर्थः, लेश्याविधुरपरमप्रकर्षप्राप्तयथाख्यातचारित्रस्य शीलस्य ईशः शीलेशोऽयोगिकेवली, तस्य त्रिभागेन संकुचिताऽऽत्मदेहस्य इयं शैलेशी, मेरुश्शैलेशः तस्येव वा निष्प्रकम्पावस्था भगवतस्सा शैलेशीति वा व्युत्पत्तिः । अत्र पूर्वोक्तस्त्रिविधोऽपि योग: प्रत्येकं सूक्ष्मबादरभेदेन द्विधा, केवलोत्पत्तेरनन्तरं जघन्येनान्तर्मुहूर्त्तकालमुत्कर्षेण देशोनपूर्वकोटिं विहृत्याऽन्तर्मुहूर्त्तावशेषायुष्कस्सयोगिकेवली शैलेशीं प्रतिपित्सुः शुक्लध्यानविशेषध्यायी प्रथमं बादरकाययोगाश्रयेण स्थूलवाङ्मनोयोगयुग्मं सूक्ष्मीकरोति । ततस्सूक्ष्मवाक्चित्तयोरवष्टम्भेन बादरकाययोगं सूक्ष्मत्वं नयति । ततस्सूक्ष्मकाययोगे तिष्ठन् सूक्ष्मवाक्चित्तयोर्निग्रहं करोति, ततश्च तत्रैव तिष्ठन् सूक्ष्मक्रियमनिवृत्तिशुक्लध्यानं ध्यायन् सूक्ष्मकाययोगं स्वात्मनैव निरुणद्धि, अन्यस्यावष्टम्भभूतस्य योगान्तरस्याभावात्, तन्निरोधानन्तरं समुच्छिन्नक्रियमप्रतिपाति शुक्लध्यानं ध्यायन् अ इ उ ऋ ऌ इत्यादिमह्रस्वपञ्चस्वरोच्चारणाधिकरणकालमानं शैलेशीकरणमारभते, योगलेश्याकलङ्कविप्रमुक्तयथाख्यातचारित्रस्वामिसम्बन्धिनी या त्रिभागो - नस्वदेहावगाहनायामुदरादिरन्ध्रपूरणप्रयुक्तसंकुचितस्वप्रदेशस्यात्मनोऽत्यन्तस्थिराऽवस्थितिस्साशैलेशी तस्यां करणं - पूर्वरचितशैलेशीसमयसमानगुणश्रेणिकस्य वेदनीयनामगोत्राख्यस्याघातिकर्मत्रितयस्यासंख्येयगुणया श्रेण्याऽऽयुः शेषस्य तु यथास्वरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणं, तत्राऽसौ प्रविष्टोऽयोगिकेवली भवति । अत्रौदारिकद्विकास्थिरद्विकविहायोगतिद्विकप्रत्येकत्रिकसंस्थानषट्कागुरुलघुचतुष्कवर्णचतुष्कनिर्माणकर्मतैजसकार्मणद्वयप्रथम संहननस्वरद्विकैकवेदनीयरूपत्रिंशत्प्रकृत्युदयव्यवच्छेदो बोध्यः, मुक्त्युपान्त्यसमये देहपञ्चक 1. द्रविडतैलङ्गादिभाषायां एकारौकारयोरपि हृस्तत्वात्तद्वारणायादिमेति ॥ Page #477 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे बन्धनपञ्चकसंघातपञ्चकाङ्गोपाङ्गत्रयसंस्थानषट्कवर्णपञ्चकरसपञ्चकसंहननषट्कस्पर्शाष्टकगन्धद्वयनीचैर्गोत्रानादेयदुर्भगागुरुलघूपघातपराघातनिर्माणापर्याप्तोच्छ्वासायशोविहायोगतिद्वयशुभाशुभस्थैर्याऽस्थैर्यदेवगत्यानुपूर्वी प्रत्येकसुस्वरदुःस्वरैकवेदनीया द्वासप्ततिप्रकृतयः क्षयमुपयान्ति, अन्त्यसमये चैकवेद्यादेयपर्याप्तत्रसबादरमनुष्यायुर्यशोमनुष्यगत्यानुपूर्वीसौभाग्योच्चैर्गोत्रपञ्चेन्द्रियत्वतीर्थकृन्नामानीति त्रयोदर्शप्रकृतीः क्षयं नीत्वा कर्मसम्बन्धविमोक्षलक्षणसहकारिसमुत्थस्वभावविशेषादूर्ध्वं गच्छन् प्राप्तसिद्धत्वनामा ऋजुश्रेण्या यावत्स्वाकाशप्रदेशेष्विहावगाहस्तावद्भ्य एव प्रदेशेभ्य ऊर्ध्वमप्यवगाहमानो विवक्षिशतसमयाच्चान्यसमयान्तरमस्पृशन् लोकान्तं व्रजति न परतोऽपि धर्मास्तिकायाभावात् तत्र गतश्शाश्वतं कालमवतिष्ठत इत्यभिप्रायेणोक्तमादिमेति । एतद्गुणस्थानस्थो जीवोऽबन्धकः, उपर्युक्तत्रयोदशप्रकृतिवेदयिता । अन्त्यसमयद्वयात्पूर्वं पञ्चाशीतिसत्ताकः, उपान्त्यसमये त्रयोदशप्रकृतिसत्ताकः, चरमसमये त्वसत्ताको बध्यः । गुणस्थानेष्वेषु बहुवक्तव्यत्वेऽपि संक्षेपेण ग्रन्थगौरवभिया प्रोक्तमित्याशयेनोपसंहरतीति, विस्तरतस्त्वागमेभ्योऽवगन्तव्य इति भावः ॥ 440 छेल्ला चौदमा गुणस्थाननुं वर्णन भावार्थ - योगना निरोध अवस्थारूप शैलीशीकरणनुं कारणरूप स्थान, ए ऽअयोगी गुणस्थान.' प्रथमना पांच ह्रस्व स्वरना उच्चारणना आधाररूप काळ मात्र प्रमाणवाळुं आ गुणस्थान छे. आ प्रमाणे यौह (14) गुएआस्थाननुं sva3प समाप्त थाय छे. विवेचन - योगनी निरोध अवस्थारूप जे शैलेशी, तेने करवामां निमित्तभूत जे स्थान, ते 'अयोगी गुस्थान' हेवाय छे. शैलेशीलेश्या वगरना, परम प्रकर्षने प्राप्त यथाख्यातचारित्ररूप (सर्व संवर) शीलनो इश=शीलेश--अयोगीकेवली. त्रीजा भागे संकुचित न्यून स्वशरीरवाळा ते अयोगीकेवलीनी आ योगनिरोध अवस्था, ते ऽशैलेशी. ' अथवा शैलेश ज एटले मेरू, ते मेरूनी माफक भगवंतनी जे अकंप अवस्था, ते 'शैलेशी' खेम व्युत्पत्तिजन्य अर्थो समजवा. अहीं पूर्वे कहेल त्रण प्रकारनो पण योग, प्रत्येक सूक्ष्म अने बादरना भेदथी जे प्रहारे छे. 1. अत्र केचित् मनुष्यानुपूर्व्या द्विचरमसमये व्यवच्छेदः उदयाभावात्, उदयवतीनां हि स्तिबुकसंक्रमाभावात्स्वरूपेण चरमसमयेदलिकं दृश्यत एवेति युक्तस्तासां चरमसमये व्यवच्छेदः, आनुपूर्वीनाम्नान्तु क्षेत्रविपाकित्वेन भवापान्तरालगतावेवोदय:, तेन भवस्थस्य तदुदयासम्भवः, तदसम्भवाच्चायोग्यवस्थाद्विचरमसमय एव मनुष्यानुपूर्व्यास्सत्ताव्यवच्छेद इति द्विचरमसमये त्रिसप्ततिप्रकृतीनां चरमसमये द्वादशानां सत्ताव्यवच्छेद इति वदन्ति ॥ Page #478 -------------------------------------------------------------------------- ________________ सूर - 30, सनमः शिरा: 441 0 केवलज्ञाननी उत्पत्ति थया बाद जघन्यथी अन्तर्मुहूर्वकाळ सुधी उत्कृष्टथी देशोन-पूर्वक्रोड सुधी विहार करी, अन्तर्मुहूर्तनुं जयारे आयुष्य बाकी रह्युं होय त्यारे, शैलेशीने पामवानी इच्छावाळा शुक्लध्यानविशेष (त्रीजुं शुक्लध्यान) ध्यान करनारा सयोगीकेवली, पहेला बादरकाययोगना आश्रय द्वारा स्थूल वचन अने मनना योगने सूक्ष्म करे छे. 0 त्यारबाद सूक्ष्म वचन अने मनना आधारे बादरकाययोगने सूक्ष्म बनावे छे. 0 त्यारपछी सूक्ष्म बादरकाययोगमां रहीने सूक्ष्म वचन अने मननो विच्छेद करे छे. 0 त्यारबाद त्यां ज रहेतो, शुक्लध्यानना त्रीजी पायारूप सूक्ष्म क्रिया अनिवृत्तिवाळा शुक्लध्यानने आत्मस्पंदनारूप सूक्ष्मक्रिया मटीने हवे कदी पण बादरक्रिया थवानी नथी. ते सूक्ष्मक्रिया अनिवृत्तिक शुक्लध्यानने ध्यावतो सूक्ष्मकाययोगने पोताना आत्मा वडे ज रोके छे, केम के-आधार (टेकारूप) बीजा योगान्तरनो अभाव छे. 0 सूक्ष्मक्रियानिरोध बाद अप्रतिपाति नहि पाडनार) समुच्छिन्न (सर्वथा निवृत्त) सूक्ष्मकाययोग रूप क्रियावाळुं चोथा पाया रूप शुक्लध्यानने ध्यावतो --3-78-तृ आ प्रमाणेना प्रथम द्राविड-तैलंग आदि भाषामां एकार ओकारने ह्रस्व गणे छे, माटे तेना वारण माटे आदिम-प्रथम एम समजवुं.) ह्रस्व एवा पांच स्वरोना उच्चारणना आधार काळमानवाळा शैलेशीकरणनो आरंभ करे छे. 0 योग-लेश्याना कलंकथी रहित यथाख्यातचारित्र(सर्व संवर)ना स्वामी-संबंधी, जे त्रीजा भागे न्यून पोताना शरीरनी अवगाहनामां उदर आदिना पोलाण भागो-नासिका वगेरेना छिद्रो पूरावाथी संकुचित (पोताना आत्मप्रदेशो घन थवाथी लघु) आत्मप्रदेशवाळा आत्मानी अत्यंत स्थिर अवस्था शैलेशी. तेमां करवुं एटले पूर्वे रचेल शैलेशी समयना सरखी गुणश्रेणिवाळा, वेदनीय-नाम-गोत्रनामक त्रण अघातीकर्मनुं असंख्यातगुणी श्रेणिथी शेष आयुष्यनुं तो यथास्वरूपे स्थित श्रेणिथी निर्जरवुं, ए शैलेशीकरण. ते शैलेशीकरणमां प्रवेश करनारो अयोगी केवली थाय छे. 0 अहीं औदारिक शरीर, औदारिक अंगोपांग, अस्थिर, अशुभ, शुभ विहायोगति, अशुभ विहायोगति, प्रत्येक स्थिर, शुभ समचतुरस, न्यग्रोधपरिमंडल, सादि, वामन, कुज, हुंड, अगुरुलघु, उपघात, पराघात, उच्छवास, वर्ण, गंध, रस, स्पर्श, तैजस-काश्मण-शरीर, वज8षभनाराचसंघयण, दुस्वर, सुस्वर साता के असतावेदनीय रूप (30) 30 प्रकृतिओना उदयनो व्यवच्छेद जाणवो. 0आयोगी केवलीभगवाननी मुक्तिना उपन्य (छेल्लाना पहेला) समयमां (प), शरीरनामकर्म (5), बंधननामकर्म (5), संघातनामकर्म (3), अंगोपांगनामकर्म (6), संस्थाननामकर्म (5), वर्णनामकर्म (5), रसनामकर्म (6), संघयणनामकर्म (8), स्पर्शनामकर्म (2), गंधनामकर्म (1), नीच गोत्र (1), अनादेयनामकर्म (1), दौभग्यनामकर्म (1), अगुरुलघुनामकर्म (1), उपघातनामकर्म (1), पराघातनामकर्म (1), निर्माणनामकर्म (1), अपर्याप्त नामकर्म (1), उच्छवासनामकर्म (1), अपयशनामकर्म (1), विहायोगतिनामकर्म (1), शुभनामकर्म (1), अशुभनामकर्म (1), स्थिरनामकर्म (1), अस्थिर नामकर्म (1), देवगतिनामकर्म (1), देवानुपूर्वीनामकर्म (1), प्रत्येक नामकर्म (1), सुस्वरनामकर्म (1), दुःस्वरनामकर्म (1), साता के असातवेदनीय रूप (72) कर्मप्रकृतिओ क्षयने पामे che. Page #479 -------------------------------------------------------------------------- ________________ 442 तत्त्वन्यायविभाकरे 0 मुक्तिना सत्य (7881) समयमा (1), as55 मे वहनीय5 (1), 5यप्तिनाम5 (1), सनाम (1), पारनाम (1), मनुष्य मायु (1), सुयशनाम (1), मनुष्यातिनाम (1), भनुष्य मानुपूर्वानाम (1), सौभाग्यनाम (1), उय्य गोत्र (1), पंथेन्द्रियनामभ (1), तीर्थ.42 नाम (1), मेम te2 (13) प्रतिमोनो क्षय रीने, भसंयथा भूव्। 35, सारीया पेदा थयेल विशिष्ट स्वभावथी ऊंचे जतो, सिद्धत्व नाम(पर्याय)ने पामनारो, ऋजुश्रेणि द्वारा जेटला पोताना आकाशप्रदेशोमां अहीं अवगाह छे, तेटला ज प्रदेशोथी पर (उपर) पण अवगाहन करतो, विवक्षित समय करता बीजा समयान्तरने नहि स्पर्श करतो, लोकान्त सुधी जाय छे, आगळ पछी जतो नथी; केम के-लोकान्तथी आगळ धर्मास्तिकाय नामक गतिसहायक द्रव्य नथी. लोकान्त पर्यत गयेल (सिद्ध मात्मा) शाश्वत (मनंत) सुधी 23 . (स्थिति 3 छ.) भाव्। मभिप्रायथा डेज् छ- 'आदिम ..' त्या. 0 आ गुणस्थानमां रहेलो जीव अबंधक छे. 075 te2 (13) प्रतिनो भनुम 42नारो छ. 0 छेल्ला बे समयथी पहेलां (85) कर्मप्रकृतिनी सत्तावाळो होय छे. 0 छेल्लाना पहेलां समयमां (13) प्रकृतिनी सत्तावाळो होय छे. 0 छेल्ला समयमां सत्ता वगरनो जाणवो. आ गुणस्थानोमां घणुं वक्तव्य छे, पण संक्षेपमां ग्रंथना गौरवना भयथी कहेल छे. आ प्रमाणेना भाशयथा 65संहा2 43 छे. 'इति' माहि. विस्तारथी तो माभोथी तुज्, मेम माछ. इत्थं प्रसङ्गतो गुणस्थानानि संवरस्य विभावनार्थं निरूप्याश्रवतां कर्मणां निरोधसाधनभूतान् समित्यादीन् क्रमेण निरूपयितुमुपक्रमते___ उपयोगपूर्विका प्रवृत्तिस्समितिः । सेर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गभेदेन पञ्चधा । स्वपरबाधापरिहाराय युगमात्रनिरीक्षणपूर्वकं रत्नत्रयफलकं गमनमीर्या । कर्कशादिदोषरहितहितमितानवद्यासन्दिग्धाभिद्रोहशून्यभाषणं भाषा । सूत्रानुसारेणान्नादिपदार्थान्वेषणमेषणा । उपधिप्रभृतीनां निरीक्षणप्रमार्जनपूर्वकग्रहणस्थापनात्मकक्रियाऽऽदाननिक्षेपणा । जन्तुशून्यपरिशोधितभूमौ विधिना मूत्रपुरीषादिपरित्यजनमुत्सर्गः ॥ 31 ॥ उपयोगेति । उपयोगपूर्वकत्वे सति प्रवृत्तित्वं लक्षणं स्वपरप्राणिपीडापरिहारेच्छया गमनादिप्रवृत्तिरिति भावः । उदासीनप्रवृत्तिवारणाय विशेषणं ज्ञानादिवारणाय विशेष्यम्, ईर्यादिपञ्चानामेव समितित्वात् । योगक्रियारूपप्रवृत्तेर्विवक्षणाच्च ज्ञानादिरूपात्मप्रवृत्तौ न दोषः । उपयोगपूर्वकत्वस्य साकाङ्क्षत्वादाकाङ्क्षावारणाय वा प्रवृत्तिपदम् । तां विभजते सेति, Page #480 -------------------------------------------------------------------------- ________________ सूत्र - 31, सप्तमः किरणः 443 समितिरित्यर्थः । पञ्चानामीर्यादीनां तान्त्रिकी संज्ञाऽन्वर्था विज्ञेयेति भावः ॥ अथेर्यासमिति स्वरूपयति-स्वपरेति । स्वस्य परस्य वा यथा बाधा न भवेत् तथा पुरतो युगमात्रं प्रेक्षमाणो बीजहरितादिप्रदेशान् परिहरन् यद्गमनं करोति यया च रत्नत्रयं सुरक्षितं भवेत्सेर्यासमितिरित्यर्थः । स्वपरबाधापरिहारप्रयोज्ययुगमात्रनिरीक्षणपूर्वकत्वे सति रत्नत्रयफलकत्वे सति च गमनत्वं लक्षणम् । स्वपरबाधापरिहारप्रयोज्ययुगमात्रनिरीक्षणपूर्वकगतित्वस्य सत्काराद्यभिलाषुकपुरुषकर्तृकगतौ गतत्वात्तद्वारणाय रत्नत्रयफलकत्वे सतीति । धर्मार्थं प्रयतमानस्य गमने व्यभिचारवारणाय स्वपरबाधापरिहारप्रयोज्ययुगमात्रनिरीक्षणपूर्वकत्वे सतीत्युक्तम् ॥ भाषासमितेर्लक्षणमाह-कर्कशादीति । हितं स्वस्य परस्य वा मोक्षपदप्रापणसमर्थं, मितमनर्थकबहुप्रलपनशून्यं प्रयोजनमात्रसाधनं वचनं, अनवद्यं जीवनिकायानामनुपघातकं, असंदिग्धं स्फुटार्थं व्यक्ताक्षरं वा अभिद्रोहशून्यं क्रोधमायालोभैरयुक्तं, एवंविधं कर्कशादिदोषशून्यञ्च भाषणं भाषासमितिरित्यर्थः । अहितामितावद्यसंदिग्धादिवचनवारणाय तत्तत्पदग्रहणमवसेयम् । एषणासमितिमाचष्टे-सूत्रेति । आगमानुसारेणाशनखाद्यस्वाद्यभेदभिन्नस्यान्नस्य, आरनालतण्डुलक्षालनादेरुद्दमादिदोषपरिशुद्धस्य पानस्य, रजोहरणादिचतुर्दशविधोपधीनां स्थविरकल्पयोग्यानां जिनकल्पयोग्यानां द्वादशविधानां आर्यिकायोग्यानां पञ्चविंशतिविधानामुपधीनां गवेषणैषणासमितिरित्यर्थः । सूत्रानुसारेणेत्यनेन दोषवर्जनमभिमतं, तत्राधाकर्मोद्देशिकादिषोडशगृहस्थहेतुका उद्गमदोषाः, धात्रीपिण्डदूतीपिण्डादिषोडशसाधुजन्या उत्पादनादोषाः, उभयजन्याश्च शङ्कितम्रक्षितादयो दशैषणा दोषाः, एभिर्दोषै रहिता अन्नादयः श्रुतचरणधर्मसाधकाः । तथा चोद्गमादिदोषरहितान्नादिपदार्थान्वेषणमेषणासमितेर्लक्षणम् । वनीपककर्तृकभक्ताद्येषणायां व्यभिचारनिरासायोद्गमादिदोषरहितेति ॥ आदाननिक्षेपणासमितिमाख्याति-उपधीति । उपधयश्चतुर्दशविधा द्वादशविधाः पञ्चविंशतिविधाश्च, प्रभृतिपदेन पीठफलकाद्यौपग्रहिकोपकरणानां ग्रहणं, एतेषामुपयोगाय निरीक्ष्य स्थिरतरं प्रमृज्य च रजोहरणेन ग्रहणस्थापनारूपा क्रिया आदाननिक्षेपणासमितिरित्यर्थः । निरीक्षणप्रमार्जनपूर्वकोपधिविषयग्रहणस्थापनात्मकक्रियात्वमस्या लक्षणम्, उदासीनपुरुषकृतोपधिविषयक ग्रहणस्थापनात्मकक्रियावारणाय निरीक्षणप्रमार्जनपूर्वकेति ॥ उत्सर्गसमितिस्वरूपप्रकाशनायाऽऽह-जन्तुशून्येति । स्थावरजङ्गमजन्तुशून्यायां परिशोधितभूमावुज्झितव्यवस्तुयोग्यायां विधिना निरीक्षणप्रमार्जनात्मकेन मूत्रपुरीषादीनां परित्याग उत्सर्गसमितिरित्यर्थः । आदिना वस्त्रपात्रादीनां ग्रहणम् । तथा च जीवाविराधनेन योग्यभूमौ विधिना मूत्रपुरीषादित्यजनं Page #481 -------------------------------------------------------------------------- ________________ 444 तत्त्वन्यायविभाकरे लक्षणार्थ:, सर्वत्र रत्नत्रयफलकत्वं विवक्षणीयं तेन पूजाद्यभिलाषुकानुष्ठितोक्तक्रियायां व्युदासः । इति चेष्टावतां संवरसिद्धिफलवत्यः क्रिया उक्ताः ॥ आ प्रमाणे प्रसंगथी संवरनी विभावना माटे गुणस्थानोनुं निरूपण करी आश्रववाळा (आवता) कर्मोनी निरोध अवस्थामां साधनभूत समिति आदिनुं क्रमथी निरूपण करवा माटे आरंभ करे छे. समितिओ भावार्थ - उपयोगपूर्वक प्रवृत्ति. ए 'समिति' कहेवाय छे. ते समिति इर्या, भाषा, एषणा, आदाननिक्षेप अने उत्सर्गना भेदथी पांच प्रकारे छे. स्व-परनी पीडाना परिहार माटे युग मात्र (चार हाथ भूमिप्रमाण) जोवापूर्वक रत्नत्रयीरूप फळजनक गमन, ते 'इर्यासमिति' कहेवाय छे. कर्कश आदि दोष वगरनुं हित, मित, अनवद्य, असंदिग्ध अने द्रोहशून्य बोलवुं, ते ऽभाषासमिति.' सूत्रना अनुसारे अन्न आदि पदार्थोनुं अन्वेषण, ए ऽएषणासमिति.' उपधि वगेरेनुं निरीक्षण-प्रमार्जनपूर्वक, लेवी-मूकवी रूप क्रिया, ए आदाननिक्षेपसमिति.' जंतुशून्य-परिशोषित (शुद्ध) भूमिमां विधिथी मूत्र-पुरीष (ठल्लो-मान्नु) आदि वस्तु परठववी, ए ऽउत्सर्गसमिति.' विवेचन - उपयोगपूर्वक होये छते प्रवृत्तिपणुं, ए समितिनुं लक्षण छे. अर्थात् स्व-पर प्राणीविषयक पीडाना परिहारनी इच्छाथी गमन आदिरूप प्रवृत्ति. - लक्षणसंगति - उपयोगहीनथी उदासीन प्रवृत्तिमां अतिव्याप्तिना वारण माटे उपयोगपूर्वकत्व रूप विशेषण मूकेल छे, ज्ञान आदिमां अतिव्याप्तिना माटे प्रवृत्तित्वरूप विशेष्यदल मूकेल छे, केम के-इर्या आदि पांच प्रवृत्तिओ ज समितिरूप छे. रत्नत्रयीरूप योगक्रियारूप प्रवृत्तिनी विवक्षा होवाथी ज्ञान आदिरूप आत्मानी प्रवृत्तिमां दोष (अतिव्याप्ति) नथी. अथवा उपयोगपूर्वकत्व साकांक्ष (आंकाक्षा सहित) होवाथी आकांक्षामां अतिव्याप्तिना वारण माटे प्रवृत्तिपदनो निवेश छे. 0 पांच इर्या आदि प्रवृत्तिओने शास्त्रमां समिति तरीके परिभाषित कराय छे. अर्थात् समिति शब्द शास्त्रीय संज्ञा छे. ते अन्वर्थ-सार्थक पण छे एम समजवुं. [x ए उपसर्ग, प्रशंसा अर्थवाळो छे. प्रशस्त चेष्टा ते समिति. अहीं प्रवृत्तिमां प्रशस्तपणुं एटले सर्वज्ञप्रवचन अनुसारिपणुं समजवानुं छे.] इर्यासमितिनुं स्वरूप वर्णन पोताने के बीजाने बाध न थाय तेवी रीते आगळ युगप्रमाण जमीनने जोतो, बीज-सचित्त वनस्पतिवाळा प्रदेशोने छोडतो जे गमन करे छे, एथी रत्नत्रयी सुरक्षित थाय छे, ते ऽइर्यासमिति.' स्वपर बाधाना परिहारथी प्रयोज्य युग मात्र निरीक्षणपूर्वक, रत्नत्रयी फळवाळुं गमन 'इर्याऽनुं लक्षण छे. सत्कार आदि अभिलाषुक पुरुष कर्तृकगतिमां अतिव्याप्तिवारण माटे 'रत्नत्रयफलक' एवुं विशेषण छे. धर्मना माटे प्रयत्न करनारना गमनमां अतिव्याप्तिना वारण माटे 'स्व--पर बाधापरिहार प्रयोज्य युग मात्र निरीक्षणपूर्वक' एवुं विशेषण छे. भाषासमितिनुं लक्षण हित एटले पोताने के बीजाने मोक्षपद आपवा समर्थ, मित एटले निरर्थक घणा प्रलोपथी शून्य प्रयोजन Page #482 -------------------------------------------------------------------------- ________________ सूत्र - rU2, सनम: विर: 445 मात्र साधनवानुं वचन, अनवद्य एटले जीवनसमुदाय रक्षक, असंदिग्ध एटसे स्पष्ट अक्षर के अर्थवाळुं, अभिद्रोहशून्य एटले क्रोध-माया-लोभथी रहित अने कर्कश आदि दोषथी शून्यभाषण, ते ऽभाषासमिति." तथाच अहित-अमित-सावद्य-संदिग्ध आदि वचनना वारण माटे ते ते पदनुं ग्रहण जाणवुं. एषणासमितिनुं वर्णन आगमना अनुसार अशन-खादिम-स्वादिम भेदवाला अन्ननी, आरनाल-तंदुलक्षालन (चोखानुं धोवाण) आदि रूप, उद्गम आदि दोषरहित, पाननी, स्थविरकल्पयोग्य रजोहरण आदि चौद प्रकारनी उपधिनी, जिनकल्पयोगी बार प्रकारनी उपधिनी, साध्वीयोग्य पचीश प्रकारनी उपधिनी गवेषणा, ते "एषणासमिति." सूत्रना अनुसार-A वचनथी दोषवर्जन ईष्ट छे. त्यां आधाकर्म-देशिक वगेरे सोळ गृहस्थ हेतुजन्य उद्गम दोषो, धात्रीपिंड-बूतीपिंड वगेरे सोळ साधुजन्य उत्पादना दोषो, उभयजन्य शंक्तिप्रक्षित वगेरे दश एषणा दोषो, आ दोषोथी रहित अन्न वगेरे श्रुत-चारित्ररूप धर्मना साधक छे. तथाच उद्गम आदि दोषरहित अन्न आदि पदार्थोनुं अन्वेषण "eSaNAsamiti'nuM लक्षण छे. याचककर्तक भोजन आदिनी एषणामां अतिव्याप्तिना वारण माटे "उद्गम आदि दोषरहित" एम कहेलुं छे. आदाननिक्षेपणासमितिचौद-बार-पचीश प्रकारनी उपधिओना, प्रभूतिओना, प्रतिपदथी पीठ-फलक आदि औपग्रहिक उपकरणोना उपयोग माटे अत्यंत स्थिरतापूर्वक जोईने अने रजोहरणथी प्रमार्जीने लेवा-मूकवारूप क्रिया, ते आदाननिक्षेपणासमिति." तथाच निरीक्षण-प्रमार्जनपूर्वक उपधिविषयक ग्रहण-स्थापनरूप प्रक्रियापणुं आनुं लक्षण छे. उदासीन पुरुषकृत उपधिविषयक ग्रहण-स्थापनारूप क्रियाना वारण माटे निरीक्षणप्रमार्जनपूर्वक" एम कहेल छे. उत्सर्गसमितिनुं वर्णनत्रास-स्थावर जंतुशून्य, छोडवायोग्य वस्तुयोग्य परिशोधित भूमिमां निरीक्षण-प्रार्थनरूप विधिथी मूत्र-पुरीष (लघु-वडीनीति) आधिनो त्याग, ते "उत्सर्गसमिति' आदिथी वस्त्र-पात्र आदिनुं ग्रहण छे. तथाच जीवोनी विराधना न थाय तेवी रीते योग्य भूमिमां मूत्र-पुरीष आदिनो त्याग, ए लक्षणनो अर्थ छे. सर्वत्र रत्नत्रय फलकारकपणुं विवक्षायोग्य छे. तेथी पूजा वगेरेना अभिलाषीओए करेल के कहेल क्रियाओनो निरास थाय छे. आ प्रमाणेनी चेष्टावाळाओमां संवरसिद्धि फळवाळी क्रियाओ कहेल छे. अथ कायादिनिरोधात् संवरफलिका गुप्तीराह योगस्य सन्मार्गगमनोमार्गगमननिवारणाभ्यामात्मसंरक्षणं गुप्तिः । सा च कायवाङ्मनोरूपेण त्रिधा । शयनासननिक्षेपादानचंक्रमणेषु चेष्टानियमः कायगुप्तिः । उपसर्मपरीषहभावाभावेऽपि शरीरे नैरपेक्ष्यं, योगनिरोद्धस्सर्वथा चेष्टापरिहारोऽपि कायगुप्तिः । अर्थवभ्रूविकारादिसंकेतहुंकारादिप्रवृत्तिरहितं शास्त्रविरुद्धभाषणशून्यं वचोनियमनं वाग्गुप्तिः । अनेन सर्वथा वाङ्निरोधस्सम्यग्भाषणञ्च लभ्यते । भाषासमिती सम्यग्भाषणमेव । सावद्यसंकल्पनिरोधो मनोगुप्तिः । 32 / Page #483 -------------------------------------------------------------------------- ________________ 446 तत्त्वन्यायविभाकरे योगस्येति । कायवाङ्मनोरूपस्य योगस्य ये सन्मार्गगमनोन्मार्गगमननिवारणे ताभ्यामात्मसंरक्षणं गुप्तिरित्यर्थः । योगसम्बन्धिसन्मार्गोन्मार्गप्रवृत्त्यप्रवृत्तिप्रयुक्तात्मसंरक्षणत्वं लक्षणं, तेन वाचि मनसि च गमनागमनयोरसत्त्वेन नाव्याप्तिशङ्का । रागद्वेषापरिणतपुरुषकर्तृकत्वमपि निवेशनीयम्, तेन निबिडबन्धनबद्धतस्करादिकर्तृकयोगसम्बन्धिनिग्रहस्य व्युदासः । सर्वथा कायादिचेष्टानिरोधस्याप्यत्र विवक्षितत्वेन गुप्तेव्यापकत्वान्न व्याप्येर्यासमित्यादावतिव्याप्तिशङ्कासम्भवः, परिमितकालविषयस्सर्वयोगनिग्रहोऽपि गुप्तिस्तत्रासमर्थस्य कुशलेषु प्रवृत्तिस्समितिरिति भेदात् । तस्या विभागमाचष्टे सा चेति । तत्र कायगुप्ति निरूपयति शयनेति । शयनादिविषयककायक्रियानियमत्वं लक्षणं, नेत्रपरिस्पन्दादिस्वाभाविकक्रियायाः कुतूहलेन कृतस्य नियमस्य वारणाय शयनादिविषयकेति । शयनादिविषयकमानसिक नियमवारणाय कायक्रियेति । उच्छृखलपुरुषानुष्ठितशयनादिविषयकनियमवारणाय नियमपदेन शास्त्रीयो नियमो ग्राह्यः । तथा च निशीथिनीप्रथमयामादनन्तरं गुर्वनुज्ञानात्सप्रमाणायां वसतौ स्वावकाशनिरीक्षणप्रमार्जनपूर्वकं संस्तरणपट्टद्वयमास्तीर्य सपादं कायमूर्ध्वमधश्च प्रमृज्यानुज्ञापितसंस्तारकावस्थानोऽनुष्ठितसामायिकविधिर्वामबाहूपधान आकुंचितजानुस्ताम्रचूडवद्विवहायसि प्रसारितजङ्गः प्रमार्जितपृथ्वीतलन्यस्तपादो वा संकोचसमये भूयः प्रमार्जितसन्दंशक उद्वर्तनकाले च रजोहरणेन प्रमुष्टकायो नात्यन्ततीव्रनिद्रश्शयीत । यत्र भुवि विवक्षितमासनं तत्रावेक्षणप्रमार्जने विधाय बहिर्निषद्यामास्तीर्य निविशेत, निविष्टोऽप्याकुञ्चनप्रसारणादिकं पूर्वेणैव विधिना कुर्वीत, वर्षादिषु च वृसिकापीठिकादिकमनेनैव विधिनावेक्ष्य प्रमृज्य च तत्र संनिवेशनं कुर्वीत । दण्डकोपकरणचेष्टाभोजनादिविषयौ निक्षेपादानावपि वीक्षणप्रमार्जनपूर्वको निर्दुष्टौ स्याताम् । गमनमपि प्रयोजनवतो युगमात्रप्रदेशविन्यस्तदृष्टेर्जीवपरित्यागेन मन्दं मन्दं पदं न्यसतः प्रशस्तं स्यादित्यादिरूपाः कर्तव्याकर्त्तव्यविषयाश्शास्त्रीय व्यवस्था अवगन्तव्याः, एवमन्येऽपि नियमाः शास्त्रीयाः प्रदर्श्यन्ते उपसर्गेति, उपसर्गा देवादिकृतोपद्रवाः परीषहा अग्रे वक्ष्यमाणाः क्षुधादयः, तेषां भावेऽभावे वा स्वीये शरीरे यन्नरपेक्ष्यमभिमानाभावस्सा कायगुप्तिरित्यर्थः, सति ह्यभिमाने तद्वारणायासती कायचेष्टा स्यादेवेति नियमभङ्गस्स्यादिति भावः । अपरमपि नियममाह-योगेति । योगः शरीरवाङ्मनोरूपस्तस्य निरोद्धः केवलिनः 1. गुप्तेर्व्यापकत्वञ्च यस्समितस्स नियमानुगुप्तः, गुप्तयो हि प्रतीचाराप्रतीचारोभयरूपाः प्रतीचारो नाम कायिको वाचिको व्यापारः, तथा च यस्समितः सम्यग्गमनभाषणादिचेष्टायां प्रवृत्तस्य गुप्तोऽपि भवति । यस्तु कायवाचौ निरुध्य शुभं मन उदीरयन् धर्मध्यानाधुपयुक्तचित्तो भवति स गुप्त उच्यते न तु समितः केवलाप्रतीचार रूपत्वात्तस्येति बोध्यम् । / Page #484 -------------------------------------------------------------------------- ________________ 447 सूत्र - 32, सप्तम: किरणः कायोत्सर्गभाजो वा यस्सर्वथा कायचेष्टापरिहारस्साऽपि कायगुप्तिरित्यर्थस्तदुक्तम् 'कायक्रियानिवृत्ति: कायोत्सर्गे शरीरगुप्तिस्स्या' दिति । यद्यपि कायव्यापारो मनोव्यापारसंसृष्ट एव, तथापि कायचेष्टायास्साक्षात्कायेनैव निष्पादितत्वात् बहिरुपलक्ष्यमाणत्वाच्च प्राधान्येन विवक्षा ॥ वाग्गुप्तेस्स्वरूपमाह-अर्थवदिति । न केवलं वचोनियमनमात्रं वचोगुप्तिः, सार्थकभ्रूविकारादिसहितवचोनियमस्य वाग्गुप्तित्वापत्तेरित्यत आहार्थवदित्यादि । कस्मैचित्प्रयोजनाय कृतैर्भूविकारादिसङ्केतैर्हंकारादिप्रवृत्तिभिश्च रहितमित्यर्थः । आद्येनादिना नेत्रमुखकरादिनर्त्तनस्य, द्वितीयेन च शरलोष्टोत्क्षेपादेर्ग्रहणम् । यद्वा शास्त्रानुसारिभाषणमपि वाग्गुप्तिर्भवतीत्याहशास्त्रविरुद्धभाषणशून्यमिति । ननु शास्त्रविरुद्ध भाषणशून्यमित्यनेन शास्त्रानुसारिभाषणरूपवचोलाभेन योगनिरोद्धुस्सर्वथा मौनरूपायां गुप्तौ लक्षणमिदमव्याप्तमतिव्याप्तञ्च भाषासमितावित्यत्राह-अनेनेति । तथा च नियमनशब्दस्य शास्त्रानुसारिवचनेऽवचने च रूढत्वेन नाव्यासिं । सम्यग्भाषणञ्चेति । सम्यगुपयुक्तस्य लोकागमाविरोधेन भाषणमित्यर्थः, ननु भाषासमितौ कथमतिव्याप्तिपरिहार इत्यत्राह - भाषासमिताविति । एवशब्देनाभाषणस्य व्युदासः । भाषणाभाषणरूपत्वाद्वाग्गुप्तेर्भाषणमात्रस्वरूपभाषासमित्यपेक्षया वैलक्षण्यं व्यापकत्वं चात एव शास्त्रानुसारिभाषणरूपमित्यनुक्त्वा शास्त्रविरुद्धभाषणशून्यमित्युक्तम् । उक्तञ्च 'अनृतादिनिवृत्तिर्वा मौनं वा भवति वाग्गुप्ति' रिति ॥ अथ मनोगुप्तिमाह - सावद्येति । अवद्यं गर्हितं पापं तेन सहितो यस्संकल्पश्चिन्तनमार्त्तरौद्रध्यायित्वं चित्तचाञ्चल्यं वा तस्य निरोधोऽकरणमित्यर्थः । सावद्यसंकल्पनिरोधत्वं लक्षणम्, अनेन च निरवद्यसंकल्पस्सरागसंयमादौ, संसारहेतौ च संकल्पनिरोधश्च मनोगुप्तिरिति लभ्यते । न सर्वथा मनोनिरोधोऽसम्भवात् योगनिरोधावस्थामन्तरेण तदसम्भवात् ॥ भावार्थ - योगना, सन्मार्गमां जवा द्वारा, उन्मार्गना गमनथी अटकवा द्वारा आत्मानुं संरक्षण, ए 'गुप्ति' छे. ते गुप्ति अय-वयन-मनना 3ये त्र प्रहारनी छे. सुवामां-जेसवामां-सेवा-भूवामां यासवामां येष्टानो नियम, खे ऽअयगुप्ति.' उपसर्ग-परीषर होय } न होय, तो पे। शरीरमां निरपेक्षता- निःस्पृहता अने योगनिरोधनो सर्वथा चेष्ट्रापरिहार पण 'कायगुप्ति.' सार्थक भूविकार आदि, संकेत-हुंकार आदि प्रवृत्तिरहित-शास्त्रविरुद्ध भाषण-शून्य वाणीनो नियम, ए ऽवचनगुप्ति.' आ कथन द्वारा सर्वथा वाणीनिरोध अने सम्यभाषण एम मेळवाय छे. भाषासमितिमां सम्यग् (निरवघ आगमानुसारि) भाषण 4 छे. सावध संल्पनो निरोध, से ऽमनोगुप्ति. ' विवेचन - काय-वचन-मनरूप योगनुं जे सन्मार्गमां गमन अने उन्मार्गगमनथी निवारण छे, ते जन्नेथी आत्मानुं संरक्षा, ये 'गुप्ति'- प्रेम अर्थ समवो. Page #485 -------------------------------------------------------------------------- ________________ 448 तत्त्वन्यायविभाकरे लक्षण अने लक्षणपद चर्चायोग संबंधी सन्मार्गमां प्रवृत्ति-उन्मार्गथी अप्रवृत्ति(निवृत्ति)थी जन्य आत्मसंरक्षणपणुं गुप्तिनुं लक्षण छे, तेथी वचनमां अने मनमां गमन-आगमननो अभाव होवाथी अव्याप्तिनी शंका नथी. "रागषमां अपरिणत पुरुषे करेल एवुं पण लक्षणमां गोठववुं,'तेनाथी मजबूत बंधनथी बांधेल चोर आदिए करेल योग संबंधी निग्रह, ए गुप्तिरूपे गणातो नथी, केम के-अहीं राग-द्वेषनी परिणति छे. 0 योगोनो सर्वथा निरोध अथवा योग प्रवृत्ति द्वारा मोक्षमार्गानुकूल परिणाम गुप्ति तरीके कहेवाय छे. 0 आ गुप्तिओमां सर्वथा काय आदि चेनिरोध गुप्तिरूपे विवक्षित होवाथी, गुप्तिनुं व्यापकपणुं होवाथी, (गुप्तिनुं व्यापकपणे एवी रीते छे के-जे समितिवाळो छे, ते नियमथी गुप्तिवाळो छे. खरेखर, गुप्तिओ प्रतिचार अने अप्रतिचार रूपे उभय रूप छे. प्रतिचार एटले कायिक अने वाचिक व्यापार. तथाच जे समितिवाळो, सम्यगुगमन भाषण आदि क्रियामां प्रवृत्त (प्रवृत्तिवाळो) छे, ते गुप्त पण होय छे. जे कायवचननो निरोध करीने शुभ मननी उदीरणा करतां धर्मध्यान आदिमां उपयुक्त चित्तवाळो थाय छे, ते गुप्त (गुप्तिवाळो) कहेवाय छे. परंतु समिति (समितिवाळो) कहेवातो नथी, केम के ते गुप्तिनुं केवल अप्रतिचारपणुं छे एम जणवुं.) व्याप्यभूत इसमिति आदिमां अतिव्याप्तिनी शंकानो संभव नथी, केम के-परिमित काळरूप विषयवाळो योगनो निग्रह पण गुप्ति छे. ते गुप्तिमां असमर्थनी शुभोमां प्रवृत्ति समिति छे, आवो भेद छे. कायमुर्तिनुं निरूपण करे छे के - 'शयनेति अर्थात् लक्षण अने लक्षणपद चर्चा शयन आदि विषयवाली क्रियानुं नियमपणुं लक्षण छे. नेत्रनी अंद आदिरूप स्वाभाविक क्रियाना कुतूहलथी करेल नियममां अतिव्याप्तिना वारण माटे शयन आदि विषयक, एवुं पद मूकेल छे. शयन आदि विषयक मानसिक नियममां अतिव्याप्तिना निवारण माटे "कायक्रिया--एवुं पद मूकेल छे. उच्छंखल पुरुषे करेल शयन आदि विषयक नियममां अतिव्याप्तिना वारण माटे नियमपदथी शास्त्रीय (शास्त्रविहित) नियम लेवानो छे. शयन - तथाच रात्रिना प्रथम प्रहर पछी गुरुओनी अनुज्ञापूर्वक प्रमाणवाळी वसति(स्थान)मां स्व अवकाशने (पोतानी (वा) हाथप्रमाण भूमिप्रदेशोने) जोवा-प्रजवापूर्वक संथारो अने उत्तरपट्टाने बीछावी (पाथरी), पाद (पग) सहित कायाने उच-नीचे (मुखवत्रिका-रजोहरण वडे) प्रमार्जीने (पूजीने) अनुज्ञा मळ्या बाद संथारामां अवस्थितिवाळो, सामायिक-नमस्कार करनारो (करेमि भंते अने नवकार मंत्र करनारो) थई, डाबा हाथरूपी ओशिकावाळो, जानु (ढींचणना)ना आकुंचन (संकोच)वाळो, अथवा कूकडानी माफक आकाशमां पसारेल जंघावाळो, अथवा प्रमार्जेल पृथ्वीतळ उपर पगने मूकनारो, संकोचसमयमां फरीथी संडाशाने (ढींचणोने) प्रमार्जनारो, उद्वर्तना (पासु बदलतां)ना काळमां रजोहरणथी कायानुं प्रमार्जन करनारा अने अत्यंत तीव्र निद्रावाळो बन्या सिवाय शयन करे. आसन - जे भूमिप्रदेशमां बेसवानुं छे, ते विवक्षित आसन कहेवाय छे. त्यां निरीक्षण अने प्रमार्जन करी संथाराथी बहार बीछाववाना ऊनना आसनरूप निषद्याने पाथरीने बेसे. ते आसन उपर बेठेलो पण Page #486 -------------------------------------------------------------------------- ________________ सूत्र - 22, सक्षम: निः 449 आकुंचन (संकोच) पसारण वगेरे पूर्वनी विधिथी करे. वर्षा आदि ऋतुओमां वृसिका (व्रत पाळनारनुं दर्भनुं आसन वगेरेने) आ विधि जोई-प्रमार्जी पीठक आदिने (पाट-पाटला विशिष्टआसन वगेरेने), आ विधि वडे जोई-प्रमार्जी त्यां बेसे. आदाननिक्षेप - दंडक, उपकरण, चेष्टाजन्य भोजन आदि रूप विषय विषयक लेवुं अने मूकवुं पण निरीक्षण-प्रमार्जनपूर्वक करेल दोष वगरनुं थाय. चंक्रमण - युग मात्र प्रदेशमां स्थापित दृष्टिवाळा प्रयोजनवाळानुं जीवना परित्यागथी मंद मंद रीते पगने स्थापन करनारनुं-चालनारनुं गमन पण प्रशस्त थाय. इत्यादिरूप कर्तव्य (आम करवुं)-अकर्तव्य (आम न करवुं) विषयवाळी शास्त्रविहित व्यवस्थाओ जाणवी. 0 आ प्रमाणे बीजा पण शास्त्रीय नियमो बतावाय छे. 'नवसर्ज' इति. कायगुप्ति - अर्थात् देव आदिए करेल उपद्रवरूप उपसर्गो अने आगळ पण कहेवाता क्षुधा आदि परीषहो, तेओनी विद्यमानता के अविद्यमानतामां शरीरमां जे निरपेक्षता-अभिमाननो अभाव, ते 'कायगुप्ति' कहेवाय छे. 0 शरीरमां अभिमान-अपेक्षा जो होय, तो अतिव्याप्तिना वारण माटे 'नैरपेक्ष्य' अभिमाननो अभाव कहेल छे, कारण के-जो अभिमानपूर्वकनी चेष्टा खोटी कायचेष्टा थाय, तो नियमनो भंग थाय ज, आवो भाव समजवो. 0 बीजा पण niyamane kahe che ke-cooti / ' अर्थात् शरीर-वचन-मनरूप योग छे, तेने रोकनार केवलीनो अथवा कायोत्सर्ग करनारनो जे सर्वथा कायचेष्टानो परिहार छे, ते पण 'kAyagupti'no अर्थ छे. कह्युं छे के-'कायानी क्रियानी निवृत्ति, कायोत्सर्गमां-शरीरगुप्ति कहेवाय छे.' जो के कायानो व्यापार मनना व्यापारनी साथे संसर्गवाळो ja hoya che, to पण कायानी क्रिया साक्षात् काया वडे ज बनावेली होवाथी, बहारथी देखाती होवाथी प्रधानतानी अपेक्षाए कायचेष्टानी विवक्षा छे. वचनगुप्ति - वचनगुप्तिना स्वरूपने कहे छे के-'अर्थवीत । ' अर्थात् केवळ वचनना नियमन मात्रने वचनगुप्ति रूपे कहेवातुं नथी, केम के-अर्थवाळा भूविकार आदि सहित, वचननियममां वचनगुप्तिनी अतिव्याप्तिनी प्राप्ति थाय. माटे कहे छे के- 'अर्थवृत्ति । ' अर्थात् कोई एक प्रयोजन माटे करेल भूविकार आदि संकेतोथी अने हुंकारा आदि प्रवृत्तिओथी रहित एवो अर्थ करवो. पहेला आदिपदथी नेत्र-मुख-हाथ वगेरेना नर्तननुं अने बीजा आदिपदथी बाण, डेफा आदिनुं ग्रहण समजवुं. अथवा शास्रने अनुसरतुं भाषण पण 'वचनगुप्ति' थाय छे. माटे कह्युं छे के-'शास्त्रविरुद्ध भाषण शून्य' इति आदि. शंका - 'शास्त्रविरुद्ध भाषण शून्य'- एवा वाक्यथी शास्त्र अनुसारी भाषणरूप वचननो लाभ थवाथी, योगनिरोधकनी सर्वथा मौनरूप वचनगुप्तिमां आ लक्षणनी अव्याप्ति अने भाषासमितिमां अतिव्याप्ति केम नहि ? Page #487 -------------------------------------------------------------------------- ________________ 450 तत्त्वन्यायविभाकरे समाधान - आना जवाबमां कहे छे के - आ वचनगुप्तिना कथनथी सर्वथा वचननिरोध (मौन) अने सम्यभाषण प्राप्त थाय छे. तथाच नियमन शब्द शास्त्र अनुसारी वचनमां अने शास्त्रविरुद्धना अवचनमां रूढ होई अव्याप्ति नथी. सम्यभाषण पण वागुप्ति कहेवाय छे. अर्थात् सम्यगु उपयोगवाळानुं लोक अने आगमनी साथे विरोध न आवे, तेवुं भाषण बोलवुं एम छे. (आम वाणीनियमने वागुप्ति कहेवाय छे.) शंका - भाषा समितिमां केवी रीते अतिव्याप्तिनो परिहार? समाधान - आना जवाबमां कहे छे के - भाषा समितिमां सम्यगुभाषण ज छे. अहीं एवकारथी भाषणना अभावनो निषेध छे. 0 भाषण-अभाषण रूप होई वान्गगुप्तिनी भाषण मात्र स्वरूपवाळी भाषासमितिनी अपेक्षाए विलक्षणता (विशेषता) अने व्यापकता छे. एथी ज शास्त्र अनुसार भाषण रूप एम नहि कहीने शास्त्रविरुद्ध भाषण शून्य'-एवुं कहेलुं छे. कह्युं छे के-मृषावाद आदिथी निवृत्ति अथवा mauna, e vacanagupti che. manogupti - have manoguptine kahe che ke- "सावधेति." अर्थात् अवद्य पाप, तेनाथी सहित जे सावद्यरूप संकल्प-चिंतन-आर्त-रौद्रध्यान, ते सावद्य संकल्प अथवा चित्तनी चंचळताना कारणे जे सावघ चिंतन रूप सावद्य संकल्पनो निरोध, ते "मनोगुप्ति." लक्षण - सावघ संकल्पनुं निरोधपणुं मनोगुप्तिनुं लक्षण छे. आ कथनथी निरवद्य, (कुशल-धर्मानुबंधी अनुष्ठान) कर्मना उच्छेद माटे जेटलो अध्यवसाय प्रवर्ते छे, ते सर्व अध्यवसाय संकल्प, सरागसंयम आदिमां अने संसारहेतुभूत अकुशलमां संकल्पनिरोध, एम बंने मनोगुप्ति तरीके प्राप्त थाय छे. अहीं सर्वथा मनोनिरोध नथी, केम के-असंभव छे. अर्थातु योगनिरोधवानी अवस्था सिवाय तेनो असंभव छे. आ प्रमाणे काय आदिना निरोध आदिथी काय आदि निमित्तजन्य आवता कर्म बंध थवाथी संवरसिद्धि जाणवी. अथ समितिगुप्त्योस्संवरहेतुत्वमभिधायानन्तरोद्दिष्टस्य परीषहस्य स्वरूपमुपदर्शयतिप्रतिबन्धकसमवधाने सत्यपि समभावादविचलनं परीषहः । 33 / प्रतिबन्धकेति । समन्तादापतितेषु सविधिभक्तपानाद्यलाभादिषु समभावाद्वैगुण्यमनवलम्ब्याविचलनं निष्प्रकम्पचित्ततयाऽवस्थानं परीषह इत्यर्थः । परिपूर्वात्सहेर्भावेऽकारः परिषहणं परीषहः, क्षुधादिजय इत्यर्थः । न तावदच्प्रत्ययः पचादिनिबन्धनः कर्तरि तस्य विधानात् । न कर्मसाधनो घञ्, सहेरुपधावृद्धिप्रसङ्गात्, नाऽपि पुंसि संज्ञायां घः, तस्य करणाधिकरणयोर्विधानात् । प्रतिबन्धकसमवधानेऽपि साम्यतया क्षुधादिजन्यदुःखसहनत्वं लक्षणम् । क्लेशेन दुःखसहनस्य परीषहत्वाभावात्साम्यतयेति । परीषहपदवाच्यानां क्षुधादि Page #488 -------------------------------------------------------------------------- ________________ सूत्र - 33, सप्तमः किरणः 451 जयानामात्यन्तिकनिवृत्तिसाधनसम्यग्दर्शनादितोऽच्यवनं कर्मनिर्जरणञ्च प्रयोजनम् । तत्र परीषहाः सोढव्याश्च नैगमसंग्रहव्यवहारर्जुसूत्रनयेनाविरतदेशविरतविरतानां भवन्ति, त्रयाणामपि परीषहवेदनीयासातादिकर्मोदयजनितस्य क्षुधादेस्तत्सहनस्य च यथायोगं सकामाकामनिर्जराहेतोस्सम्भवात् । शब्दसमभिरूद्वैवम्भूतानां मतेन विरतस्यैव भवन्ति निरुपचरितपरीषहशब्दवृत्तेस्तत्रैव सम्भवात् । उत्पादकमेषां द्रव्यं नैगमनयेन जीवो जीवाः, अजीवोऽजीवाः, जीवाजीवौ, जीवा अजीवः, जीवोऽजीवाः, जीवा अजीवाश्चेत्यष्टौ । संग्रहनये जीवोऽजीवो वा, न द्वित्वबहुत्वे । व्यवहारेऽजीव एव, शेषाणां मतेन जीव एव परिषह्यमाणस्यैव परीषहत्वात्परिषहणस्योपयोगात्मकस्य जीवस्वाभाव्येन जीवद्रव्यत्वात् । गुणसंहतिरूपस्यैव द्रव्यत्वात् । तत्तल्लक्षणनिरूपणावसरे कर्मप्रकृतयः पुरुषाश्च वक्ष्यन्ते । एषणीयस्य अनेषणीयस्य चाग्रहणात् ग्रहणे वाऽपरिभोगात् नैगमसङ्ग्रहव्यवहाराणां मतेन सहनं भवति, स्थूलदर्शिनामेषामन्नादिपरिहारस्यैव क्षुधादिसहनत्वेनेष्टत्वात्, शेषाणां मतेन तु नाभुञ्जानस्यैव तत्सहनमपि तु प्रासुकमन्नादिकल्प्यञ्च गृह्णतो भुञ्जानस्याऽपि भवति भावप्रधानत्वात् । यदाश्रित्य क्षुधादिर्भवति तद्वस्त्वेव परीषह इति नैगमः, क्षुधादिजनिता वेदना तदुत्पादकञ्च परीषह इति सङ्ग्रहव्यवहारौ, वैदनां प्रतीत्य जीवे परीषह इति ऋजुसूत्रः, परीषहोपयुक्त आत्मैव परीषह इति शब्दसमभिरूढवम्भूताः । एकजीवापेक्षया जघन्योत्कृष्टत एषां वर्तनाऽग्रे वक्ष्यते । नैगमसङ्ग्रहव्यवहाराणां मतेन वर्षलक्षणं कालमाश्रित्य परीषहो भवति उत्पादकवस्तूनामपि परीषहत्वोक्तेः, ऋजुसूत्रमतेऽन्तर्मुहूर्त, वेदनाया उपयोगात्मिकायास्तावन्मानत्वात् । शब्दादिनयमतेन एक स्समयस्तन्मतेनोपयोगात्मकपर्यायस्य प्रतिसमयमन्यान्यत्वात् ॥ परीष नुव्निअवतरणिका-हवे समिति-गुप्तिओनुं संवरहेतुपणुं कहीने समिति-गुप्ति बाद उपदेशग्रंथमां कहेल परिषहना स्वरूपनुं वर्णन भावार्थ - प्रतिबंधकनी सत्ता होवा छतां समभावथी सलायमान थवुं नहि, ते परीषह छे. 1. चपेटादिना पुरुषेणोदीरितत्वाज्जीवो निमित्तं, बहुभिस्तथात्वे जीवाः, जीवप्रयोगरहितेन गृहपाताद्यचेतनेनोदीरितत्वादजीवः, बहुभिरजीवैस्तथात्वेऽजीवाः, लुब्धकेन बाणादिना तथात्वे जीवाऽजीवौ, अनेकैः पुरुषैरेकेन शिलादिना तथात्वे जीवा अजीवश्च, लुब्धकैरनेकैर्बाणादिभिस्तथात्वे जीवोऽजीवाश्च, बहुभिर्लुब्धकैर्बहुभिर्बाणादिभिस्तथात्वे तु जीवा अजीवश्चेति भावः । न द्वित्वबहुत्वे इति, सामान्यग्राहित्वादस्य नयस्येति भावः । अजीव एवेति, कर्मण एव कारणत्वात्तस्यैव च सर्वजनप्रतीतिनिमित्तत्वादिति भावः ॥ Page #489 -------------------------------------------------------------------------- ________________ 452 तत्त्वन्यायविभाकरे विवेचन - चारेय बाजुथी आवी पडेल विधि सहित भक्त(अशन)पान आदिना अलाभ आदि होय छत, समभावथी-विरूपताना आलंबन लीधा सिवाय-अकम्पचित्तपणे रहेवुं, ए "परीषह' कहेवाय छे. व्युत्पत्तिजन्य अर्थ-परिसह=परिनामक उपसर्ग सहना पूर्वे छे. भावमां (धातु अर्थ क्रियारूप भाव अर्थमां) अर्थात् सहन करवुं. ए अर्थमां अकार (अप्रत्यय) थवाथी परिषहण-सहन करवुं. अर्थात् सुधा आदिनो जय "परिषह' कहेवाय छे. अहीं "अचु" प्रत्यय जे पच आदि (पाणिनीय व्याकण प्रसिद्ध एक गण) निमित्तजन्य जे "a" प्रत्यय ते अहीं नथी, केम के-ते प्रत्यय कर्ता अर्थमां अर्थात् पच एटले जेम पकावनार अर्थमां विहित होई, अहीं सहनार ए अर्थ इष्ट नथी. वळी कर्मसाधनजन्य (कर्मणिप्रयोग द्वारा थतो) धन् प्रत्यय नथी. अर्थात् परिषह्यते ईति. जो परि + षह + धन् एम करवामां आवे, तो "परीषाह' बनी जाय, केम के-उपांत्य (छेल्लानी पहेला) स्वरनी वृद्धि थाय छे माटे 'परिषह' ईष्ट छे. सहनविषयरूप-परिषाह ईष्ट नथी एटले कर्मसाधनजन्य धन् प्रत्यय नथी. वळी पुंलिंगमां संज्ञामां थतो "ध" प्रत्यय पण नथी, केम के-तेनुं करणमां अने अधिकरणमां विधान छे. सहन करवानुं कारण अने अधिकरण आधार, ए अर्थ अधिकृत नथी. लक्षण - प्रतिबंधकनी हाजरीमां पण समतापूर्वक सुधा आदि जन्य दुःख आदिनुं सहन करवापणुं लक्षण छे. पदकृत्य - प्रयोजन-क्लेशपूर्वक, दुःखना सहनमां (अकामनिर्जरामां) परीषहपणानो अभाव होवाथी "समभावपूर्वक-एम कहेल छे. परीषहपदवाच्य (परीषह शब्दना अर्थरूप) सुधा आदि जयोनुं, आत्यंतिक निवृत्तिरूप मोक्षमार्ग साधनभूत सम्यग्दर्शन आदिथी अच्यवन (अपतन) अने कर्मनिर्जरा-e बे प्रयोजन छे (उद्देश्य छे.) 0 परीषहो सहन करवाने योग्य छे. निंगम-संग्रह-व्यवहार-ऋजुसूत्रनय वडे अविरत-देशविरत-सर्वविरतोने बने छे, केम के-अविरत आदि त्रणेयने परीषहवेदनीय असाता आदि कर्मना उदयथी पेदा थयेल सुधा आदिमां अने ते सुधादिना सहनमां योग प्रमाणे सकाम-अकामनिर्जरा हेतुनो संभव छे. 0 शब्द-समभिरूढ=एवंभूतोना नयमत वडे विरतमां ज परीषहो सहनयोग्य बने छे, केम केनिरुपचरित-यथार्थ परीषह शब्द वर्ततो होवाथी ते विरतमां सकामनिर्जरा हेतुनो संभव छे. 0 आ परीषहोनुं उत्पादक-निमित्तभूत द्रव्य, नैगमनयनी अपेक्षाए (1) एक जीवघणा जीवो, (2) एक अजीव-अनेक अजीवो, (3) जीव अने अजीव-एम बंने, (4) अनेक जीवो-एक अजीव, (5) एक जीव अनेक अजीवो, (6) अनेक जीवो-अनेक अजीवो, (7) एक अजीव-बीजो अजीव, (8) एक जीवबीजो जीव. (चपेटा-तमाचो वगेरेथी एक पुरुष, परीषदोमां प्रेरक होवाथी जीव निमित्त छे. घणा जीवो तथा प्रकारे प्रेरक होवाथी घणा जीवो, जीवना प्रयोगथी रहित घरना पडवा वगेरे रूप अचेतन प्रेरक होवाथी एक अजीव-घणा अजीवो प्रेरक होवाथी अनेक अजीवो, शिकारी-बाण आदिथी प्रेरक होवाथी Page #490 -------------------------------------------------------------------------- ________________ सूत्र - 23, सप्तम: शिर : 453 जीव-अजीव एम बंने, अनेक पुरुषो एक शिला आदिथी प्रेरक होई जीवो अने एक अजीव, घणा शिकारीओ-बाण आदिथी प्रेरक होई जीव-अजीवो, घणा शिकारीओ अने घणा बाण आदिथी प्रेरक होई जीवो अने अजीवो निमित्त छे.) 0 संग्रहनयना-मतमां एक जीव अथवा एक अजीव अहीं द्विवचन-बहुवचन नथी, केम के-संग्रहनय सामान्य ग्राही छे. 0व्यवहारनयमां अजीव ज निमित्त छे, केम के-परीषदोमां कर्मनुं ज कारण छे अने ते कर्म सर्व जननी प्रतीतिमां निमित्त छे. 0 बाकीना ऋजुसूत्र आदि नयोना मतमां जीव ज कारण छे, केम के-परीषहनना विषयभूत ज (परिसहन करनार) परीषह होवाथी अने सुधा आदि जयरूप परिषहण उपयोग आत्मक छे अने उपयोग जीवनो स्वभाव छे. माटे ज परीषहोमां सुधा आदि जयोमां जीवद्रव्य ज निमित्त छे. अथवा सुधादि जयो उपयोगरूप-जीवस्वभावरूप, सुधा आदि ज्यो जीवद्रव्य छे. गुणसमुदायरूप ज द्रव्य कहेवाय छे. 0 ते ते लक्षणना निरूपणना अवसरमां कर्मनी प्रकृतिओ अने पुरुषो (अधिकारीओ) कहेवाशे. 0 एषणीय अने अषणीयना नहि ग्रहण करवाथी अथवा ग्रहण कर्या बाद नहि भोजन करवाथी, निंगम संग्रह व्यवहारमतोना मते सहन थाय छे, केम के-स्थूल दष्टिवाळा आ त्रण नयोना मते अन्न आदिनो परिहार ज क्षुधा आदि रूपे इष्ट मानेल छे. बाकीना नयोना मते तो अन्न आदि परिहार करनार नहि खानारने ते परीषह सहन नथी मानेल, परंतु प्रासुक (अचित्त) कथ्य अन्न आदि लेनारने अने खानारने पण परीषहसहन मानेल छे, केम के-A नवो भावनी प्रधानताना वादीओ छे. 0 जे आश्री सुधा (भूख) आदि थाय छे, ते वस्तु ज परीषह छे, एम नैगमन माने छे. 0 सुधा आदिथी थयेल वेदना (पीडा) अने ते सुधा आदि वेदनानुं उत्पादक निमित, ए "परीषह' कहेवाय छे. एम संग्रह व्यवहारनय माने छे. 0 वेदनाने अपेक्षीने जीवमां "परीषह'-एम ऋजुसूत्रनुं मंतव्य छे. 0 परीषहमां उपयोगमय आत्मा ज "परीषह छे, एम शब्द-समभिरूढ-एवंभूतनयो माने छे. 0 एक जीवनी अपेक्षाए जघन्य अने उत्कृष्टथी आ परीषहोनी वर्तना (स्थिति) आगळ कहेवाशे. 0 नैगम संग्रह व्यवहारनयोना मते वर्षरूप काळने अपेक्षी परीषह थाय छे, केम के-उत्पादक निमित्तभूत वस्तुओ पण परीषक तरीके कहेवाय छे. 0 ऋजुसूत्रमतमां अन्तर्मुहूर्त काळपर्यत परीषह होय छे, केम के-अनुभव-उपयोग-आत्मवेदनानुं मान तेटलुं ज छे. 0 शब्द आदि नयमते एक समय छे, केम के-ते शब्दादि नयना मते उपयोगरूप पर्याय samaye samaye judo judo hoya che. Page #491 -------------------------------------------------------------------------- ________________ 454 तत्त्वन्यायविभाकरे परीषहभेदश्च सम्बन्धितया कतिविध इत्याशङ्कायां तं विभजते स च क्षुत्पिपासाशीतोष्णदंशावस्त्रारतिवनिताचर्यानषेधिकशय्याऽऽक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमलसत्कारप्रज्ञाऽज्ञानसम्यक्त्वरूपेण द्वाविंशतिविधः । सत्यामप्यतिशयितक्षुद्वेदनायां सविधिभक्ताद्यलाभेऽपि क्षुधोपसहनं क्षुत्परीषहः । सत्यां पिपासायामदुष्टजलाद्यभावेऽपि तृट्परिषहणं पिपासापरीषहः । प्रचुरशीतबाधायामप्यत्यल्पैरेव वस्त्रादिभिश्शीतोपसहनं शीतपरीषहः । प्रभूतोष्णसन्तापेऽपि जलावगाहनाद्यनासेवनमुष्णपरीषहः । 34 / ___ स चेति । परीषहश्चेत्यर्थः, द्वाविंशतिविध इत्यनेन सम्बन्धः । ननु सहनस्वरूपस्य परीषहस्याविशेषेण कथं द्वाविंशतिविधत्वमित्यत्राह-क्षुदिति । तथा च परिसोढव्यानां क्षुधादीनां द्वाविंशतिविधत्वेन तत्साध्यसहनस्याऽपि द्वाविंशतिविधत्वमिति भावः । सम्यक्त्वरूपेणेति, साध्यत्वादिति शेषः । न च परिषह्यन्त इति कर्मव्युत्पत्त्या व्युत्पन्नेन बाहुलकघप्रत्ययान्तेन परीषहशब्देन क्षुधादय एव वाच्या इति वाच्यम् । क्षुधादीनां संवर रूपत्वाभावात् । तज्जयस्यैव तथात्वात् संवररूपस्यैव परीषहस्य वाच्यत्वात् । अत एव सर्वत्र मूले जयपरत्वेनैव परीषहा लक्षिता इति । अथातिदुस्सहत्वात्क्षुद्वेदनायास्तत्सहनरूपक्षुत्परीषहमेवादौ लक्षयतिसत्यामपीति । अनशनाध्वरोगतपस्स्वाध्यायश्रमवेलातिक्रमावमौदर्यासद्वेद्योदयादिभ्यो जठरविदाहिन्यां शरीरेन्द्रियहृदयसंक्षोभिकायां क्षुद्वेदनायां समुदितायां तस्याः सहनं क्षुत्परीषह इति भावः । क्रोधादिजन्यक्षुधुपसहनस्य परीषहत्ववारणाय सविधिभक्ताद्यलाभेऽपीति, एतेनास्य विशेषणस्यातिशयताद्योतकत्वेन साम्यताया लाभात् साम्यताप्रयुक्तक्षुधोपसहनत्वस्यैव लक्षणार्थत्वेन क्रोधादिजन्यक्षुधोपसहने क्रोधप्रयुक्तत्वस्यैव सत्त्वान्नातिव्याप्तिरेवमग्रलक्षणेष्वपि भाव्यम्, शास्त्रप्रतिपादितेन भक्तेन तां शमयतोऽनेषणीयञ्च समुत्सृजतः क्षुत्परीषहः, लक्षणन्तु सविधिभक्ताद्यलाभेऽपि क्षुधोपसहनत्वमेवेति ध्येयम् । क्षुधायाश्चतुर्दशस्वपि गुणस्थानेषु सम्भवस्तत्कारणस्य वेदनीयस्य सद्भावादिति ॥ बुभुक्षापीडितस्य पिपासासंभवात्तज्जयरूपं पिपासापरीषहमाह-सत्यामिति । स्नानावगाहपरिषेकत्यागिनोऽतिलवणस्निग्धरूक्षविरुद्धाहाराऽऽतपानशनपित्तज्वरादिभिरुदितां शरीरेन्द्रियशोषिकां पिपासां क्षुद्भिन्नसामर्थ्यवतीं प्रत्यनाद्रियमाणस्य, निदाघेऽपि विहारादिषु हृदेष्वासन्नेष्वप्यप्कायिकजीवपरिज्ञानेन जलमनादधानस्य, भिक्षाकालेऽप्यनेषणीयजलाधनभिलाषुकस्य पिपासासहनं जायत इति भावः । अदुष्टजलाद्य-भावेऽपि तृट्परीषहणत्वं लक्षणं, कृत्यमूह्यम् । पिपासेयं सर्वेष्वपि Page #492 -------------------------------------------------------------------------- ________________ सूत्र - 34, सप्तमः किरणः 455 गुणस्थानेषु सम्भविनीति ॥ शीतपरीषहमाह-प्रचुरेति । महत्यपि शीते जीर्णवसने नाकल्प्यानि वासांसि गृह्णाति, शीतत्राणायाऽऽगमोक्तेन विधिनैषणीयमेव कल्पादि गवेषयेत्परिभुञ्जीत वा, नापि शीता" ज्वलनं ज्वालयेत्, नान्यज्वालितं वा सेवेत, एवमनुतिष्ठता शीतोपसहनं कृतं भवेदिति भावः । सर्वेषु गुणस्थानेषु शीतं सम्भवि ॥ उष्णपरीषहमाचष्टे-प्रभूतेति । पटीयो नैदाघदिवाकरकरनिकरसन्तप्तकलेवरस्य तृष्णानशनपित्तरोगधर्मश्रमादितस्य स्वेदशोषदाहाभ्यर्दितस्य जलावगाहनव्यजनवातावलेपनकदलीपत्राद्यासेवनविमुखस्य पूर्वानुभूतशीतलद्रव्यप्रार्थनापेतान्तरङ्गस्योष्णवेदनाप्रतीकारक्रियानादरस्य चारित्रिणश्चारित्ररक्षणायोष्णतासहनमुष्णपरीषह इति भावः, प्रभूतोष्णसन्तापेऽपि जलावगाहनाद्यनासेवनत्वं लक्षणम् । चारित्रिकर्तृकत्वं सर्वत्र वाच्यमन्यथा पूजाधभिलाषिणाऽनुष्ठिततादृशानासेवनस्याप्युष्णपरीषहत्वप्रसक्तिः स्यात्, उष्णोऽयमखिलेषु गुणस्थानेषु सम्भवी ॥ परीष मेहोर्नुव्निविषयवारूप संबंधथी संबंधीपणुं होई परीषहना भेदो केटला प्रकारना छे? आवी आशंका होय छते परीषहोना विभाग कहे छे के भावार्थ - वणी ते पशष-सुथा, पिपासा, शीत, 5, 6, भवन, सति, पनिता, या नैवेषि, शय्या, मोश, 15, यायना, साम, रोग, तृष्णा, स्पर्श, भल, sA2, प्रशा, शान, सम्यकत्व रूपे बावीश (22) प्रकारनो छे. अत्यंत सुधानी वेदना होये छते, सविधि भक्त आदिना मलाममा 55 क्षुधाने सहन 42वी, मे 'kssutprissh|' तरस डोवा छतनिष 4 महिना समावमा 59 तृषा सहन 42वी, मे ऽपिपासापरिषह । ' प्रयू2 1नी लाडोवा छतैय 85 4 12. माहिया 631 साउन 42वी, भे ऽशीतपरिषह । ' 19 2भीथी संताप होवा छतै xNasnAna माहिय् मासेवन ना 42j, मे 'ussnnprissh|' विवेचन - ते परीषहनो संबंध बावीश प्रकारना, एवा शब्दनी साथे छे. शंका - सहन स्वरूपवाळा परीषहमां विशेष भेद नहि होवाथी बावीश प्रकारनो परीषह छे, एवो भेद केवी रीते कहेवाय? समाधान - सहन करवाना विषयभूत सुधा आदि बावीश प्रकारना होई, ते परीषदभूत क्षुधादि रूप (विषयनु) सडन 555 मावीश (22) 562र्नु छ. में थन , में थन युक्तियुक्त छ. अर्थात् क्षुधाथी मांडी सम्यकत्व पर्यत परीषहविषय छे. 1. यद्यपि शीतोष्णयोरेकदैकत्रासम्भवस्तथापि आत्यन्तिके शीते तथाविधाग्रिसन्निधौ च युगपदेवैकस्य पुंसस्सम्भवतस्तौं, एकदिगवच्छेदेन शीतस्यापरदिगवच्छेदेनोष्णस्य सम्बन्धादिति नाशक्यम्, कालकृतशीतोष्णयोरेवाश्रयणात्, तयोर्योगपद्यासम्भवात्, एवंविधव्यतिकरस्य वा प्रायेण तपस्विनामभावादिति बोध्यम् ॥ Page #493 -------------------------------------------------------------------------- ________________ 456 तत्त्वन्यायविभाकरे शंका - "परिषदयो' -आवी कर्मव्युत्पत्ति द्वारा व्युत्पन्न अने बाहुलकघ नामक प्रत्यय अंतवाळा परीषह शब्दथी क्षुधा आदि ज परीषहनो अर्थ (सहनविषय क्षुधा आदि रूप अथे) केम वाच्य न थाय? शो वांधो? समाधान - विषय साध्यभूत) सुधा आदिमां संवररूपपणानो अभाव होई परीषहवाच्य सुधा आदि न बनी शके, केम के-सुधा आदिना जयमां ज संवररूपपणुं छे, माटे संवररूप ज परीषहवाच्य छे. एथी ज सघळा मूलमां जयपर (पर्यवसित) पणाए ज परीषहो लक्षित (लक्षण विषयभूत) छे. हवे अत्यंत दुसह होवाथी सुधावेदनाना सहनरूप सुत्परीषहने आरंभमां लक्षित करे छे के - "सत्यमवति ' अर्थात् अनशन-मार्ग-रोग-तप अने स्वाध्यायश्रम वेळानो अतिक्रम-उनोदरिताअसतावेदनीयना उदय आदिना कारणोथी जठर अने आंतरडाने बाळनारी, शरीर-इन्द्रिय-हृदयमां खळभळाट करनारी सुधानी वेदना प्रगट थये छते, ते सुधावेदनानुं सहन करवुं, ते "युत्परिषह' कहेवाय छे. पदकृत्य - क्रोध आदिथी जन्य सुधाना सहनमां परीषहपणाना वारण माटे "सविधि (विधि प्रमाणे) भोजन आदिनो अलाभ होवा छतांय-एम कहेल छे. आ कथनद्वारा साम्यतानो लाभ होवाथी समताजन्य सुधानुं उपसहनपणुं ज लक्षणनो अर्थ होई क्रोध आदि जन्य फुधाना उपसहनमां क्रोधजन्यपणुं ज होवाथी अतिव्याप्ति नथी. एम आगळना लक्षणोमां पण विचारणा करवी. अर्थात् शास्त्रमां प्रतिपादित भोजनद्वारा ते सुधावेदना शमावनारने अने अनेषणीय (अशुद्ध)ने परठवनारने (अशुद्ध भोजन त्यागीने) सुत्परीषह छे. लक्षण - विधिसर भोजन आदिनी अप्राप्तिमां पण सुधानुं उपसहनपणुं ज "युत्परीषहनुं लक्षण छे, एम समजवुं. 0 सुधीनो पण चौद (14) गुणस्थानोमां संभव छे, केम के ते "सुधाना कारणभूत वेदनीयनो संभव छे. 0 सुधाथी पीडितने पिपासानो संभव होवाथी ते पिपासाना जयरूप पिपासापरीषहने कहे छे. स्नान-जळना अवगाहन द्वारा जळसिंचनना त्यागीने, अति खारा-चिकणा-लूखा एवा आहार विरुद्ध आहार, तडको-भोजननो अभाव-पित्तवर आदि कारणोथी प्रकट थयेल, शरीर अने इन्द्रियने शोष करनारी, सुधाभिन्न सामर्थ्यवाळी पिपासा तरफ अनादर करनारने उनाळामां पण विहार आदिमां, नजीकना जळाशयोमां पण अपूकाय जीवोना परिज्ञानथी जळने नहि ग्रहण करनारने, भिक्षाना काळमां पण अनेषणीय (अशुद्ध) जळनी इच्छा नहि करनारने पिपासानुं सहन थाय छे. लक्षण - निर्दोष जळ आदिना अभावमां पण तृषानुं परीषहपणुं पिपासापरीषहनुं लक्षण छे. पदकृत्य अहीं विचारवुं. 0 आ पिपासा सघळाय गुणस्थानोमां संभवित che. Page #494 -------------------------------------------------------------------------- ________________ सूत्र - 35, सप्तमः किरणः 457 हवे शीतपरीषहने कहे छेघणी-सख्त ठंडी होवा छतां जीर्ण (जुना)वस्त्र होये छते, अकथ्य वस्त्रोने ग्रहण करतो नथी. ठंडीथी बचवा माटे आगमकथित विधिथी एषणीय कल्प आदि(कंबळ-वस्त्र वगेरे)नी गवेषणा करे के भोगवे ! ठंडीथी पीडित थई अग्निने चेतावे नहि अथवा बीजाए सळगावेल अग्निनुं सेवन करे नहि. आ प्रमाणे करनारे शीतनुं उपसहन करेलुं थाय, एम भाव समजवो. सघळाय गुणस्थानोमां शीतनो संभव छे. ___6परीषडने छ्जोरदार उनाळाना सूर्यना किरणसमुदायथी तपेल शरीरवाळाने, तरस-भोजननो अभाव, पित्तरोगधाम्-prishrmthii पाउतने, 52सेवा-हाड-शोषथी पाउतने, 45 स हन-स्नान-पंजो-5वन-यंहन आदिनो लेप-केळना पत्र आदिना सेवनथी रहितने, पूर्वे अनुभवेल ठंडा पदार्थोनी प्रार्थनाथी रहित हृदयवाळाने, उष्णजन्य वेदनाना प्रतिकारनी क्रियाना अनादरवाळाने, चारित्रीने चारित्रनी रक्षा माटे उष्णतानुं सहन "उष्णपरीषह' कहेवाय छे. लक्षण - घणी गरमीथी संताप छतां जळ अवगाहन आदिना आसेवन रहितपणुं "uSNaparISaha'nuM skss| che. 0 अहीं सघळा परीषहोना लक्षणोमां साधु कर्तृकपणुं (कृतपणुं) कहेवुं. अन्यथा जो एम कहेवामां न आवे, तो पूजाना अभिलाषीने करेल तेवा अनासेवनमां पण उष्णपरीषहपणानो प्रसंग आवी जाय. आ उष्ण सघळाय गुणस्थानोमां संभवित छे. दंशपरीषहं निर्वक्ति - समभावतो दंशमशकाद्युपद्रवसहनं दंशपरीषहः । एते वेदनीयक्षयोपशमजन्याः । सदोषवस्त्रादिपरिहारेणाल्पमूल्याल्पवस्त्रादिभिर्वर्त्तनमवस्त्रपरीषहः । अप्रीतिप्रयोजकसंयोगसमवधाने सत्यपि समतावलम्बनमरतिपरीषहः । कामबुद्ध्या स्त्र्याद्यङ्ग प्रत्यङ्गादिजन्यचेष्टानामवलोकनचिन्तनाभ्यां विरमणं स्त्रीपरीषहः । एते च चारित्रमोहनीयक्षयोपशमजन्याः । 35 / समभावत इति । दंशमशकमत्कुणवृश्चिकादिक्षुद्रसत्त्वैर्बाध्यमानोऽपि निजकर्मविपाकमनुचिन्तयन्न तत्स्थानादपगच्छेत्, न च तदपनयनाय धूमविद्यामंत्रौषधादीनि प्रयुञ्जीत, न वा व्यजनादिभिर्निवारयेत्, तथा च दंशाधुपद्रवजयस्स्यात्, समभावतो दंशाधुपद्रवसहनत्वं ल्क्स्स्न्न्म्। दंशाधुपद्रवोऽपि निखिलेषु गुणस्थानेषु सम्भवति । एषां क्षुधादीनां पञ्चानां वेदनीयोदये समवतारात् तेषां जयाश्चारित्रमोहनीयक्षयोपशमादिजन्या इत्याहइत इति, वेदनीये सति क्षयोपशमजन्याः, अर्थात् चारित्रमोहनीयक्षयोपशमादिजन्या इत्यर्थः, सहनस्य चारित्र Page #495 -------------------------------------------------------------------------- ________________ 458 तत्त्वन्यायविभाकरे रूपत्वादिति भावः, एवमग्रेऽपि । उक्तञ्च भगवतीटीकायां "एतेषु पीडैव वेदनीयोत्था, तदधिसहनन्तु चारित्रमोहनीयक्षयोपशमादिसम्भवमधिसहनस्य चारित्ररूपत्वादिती" ति, सहनस्य केवलं चारित्रमोहनीयक्षयोपशमादिजन्यत्वेन वेदनीयचारित्रावरणक्षयोपशमजन्या इत्यनुक्त्वा केवलं वेदनीयक्षयोपशमजन्या इत्युक्तं, क्षुधादौ तज्जये च कारण प्रदर्शनाय तथोपन्यासः कृतः । ज्ञानावरणवेदनीयमोहनीयाऽन्तरायात्मकप्रकृतिचतुष्टयोदय एव द्वाविंशतीनां जेयानां क्षुधादीनामवतारो यथायोगं भवत । एते पञ्चैव परीषहा वेदनीये सति चारित्रमोहनीयक्षयोपशमादिजन्या इति न वाच्यमन्येषामपि भावात् किन्तु क्रमं परीषहाणमुद्दिश्यैवमुक्तमिति भावः । / अथावस्त्रपरीषहमाह-सदोषेति । उद्गमादिदोषविशिष्टवस्त्रादिपरिहारेणेत्यर्थः । इदञ्चाल्पमूल्यानामल्पवस्त्राणां दुष्टानामग्राह्यताज्ञापनाय । अल्पमूल्येति । इदञ्च निर्दुष्टबहुमूल्याल्पवस्त्रपरिग्रहव्युदासाय । अन्यथा परिग्रहादिदोषः प्रसज्येत । अल्पवस्त्रेति । इदञ्च निर्दुष्टाल्पमूल्यनिरर्थकबहुवस्त्रसङ्ग्रहनिराकरणाय । एवञ्च सर्वथा वस्त्रशून्यतायामेवाऽवस्त्रपरीषहत्वं निराकृतं । लक्षणं स्पष्टम्, अस्य संभवो नवमगुणस्थानं यावत् । चारित्रमोहनीयस्य सम्भवात् । नाग्रिमगुणस्थानकेषु, तत्र मोहनीयस्य क्षीणत्वादिति ॥ अरतिपरीषहमभिधत्ते-अप्रीतीति । सूत्रोपदेशेन विहरतस्तिष्ठतो वा संयमविषयकधृतिवैपरीत्यमुत्पद्यते, एतादृशाप्रीतिप्रयोजकसंयोगसम्भवेऽपि सम्यग्धर्माराधनरतिमता भवितव्यं तथासत्यरतिविजयो भवेदिति भावः । अप्रीतिप्रयोजकसंयोगसमवधानाऽसमवधानकालीनसाम्यभावावलम्बनत्वं लक्षणम् । क्षुत्परीषहादिव्युदासाय कालीनान्तम् । नवमगुणस्थानं यावदियमरतिः ॥ स्त्रीपरीषहमाह-कामबुद्धयेति । कामबुद्ध्या स्त्रीणामङ्गप्रत्यङ्गसंस्थानहसितललितविभ्रमादिचेष्टानां यद्विलोकनं चिन्तनं वा, ताभ्यां सर्वथा विरमणमित्यर्थः । कामप्रयुक्तस्त्र्याद्यङ्गप्रत्यङ्गादिचेष्टावलोकनचिन्तनप्रवृत्तिराहित्यं लक्षणम् । धर्मोपदेशबुद्ध्या स्त्र्याद्यङ्गाद्यवलोकने दोषाभावात्कामबुद्धयेत्युक्तम् । अवलोकनमात्रोक्तौ चिन्तनस्य, तन्मात्रोक्तौ चावलोकनस्य व्युदासासम्भवादुभयोर्ग्रहणम् । नवमगुणस्थानं यावत्कामबुद्ध्या स्त्र्याद्यङ्गाद्यवलोकनादिसम्भवः चारित्रमोहनीयोदयसम्भवात्, अग्रिमेषु स्थानेषु न संभवः मोहनीयस्य क्षपणादुपशमाद्वा तस्मादयं परीषहश्चारित्रमोहनीये सति चारित्रमोहनीयक्षयोपशमजन्य इत्यभिप्रायेणाह-एते चेति । अवस्त्रारतिस्त्रीपरीषहाश्चेत्यर्थः । चारित्रमोहनीय-क्षयोपशमजन्या इति यथाक्रमं जुगुप्साया अरतिमोहनीयस्य पुंवेदस्य च क्षयादुपशमाद्वा परीषहा एते भवन्तीति भाव्ः॥ Page #496 -------------------------------------------------------------------------- ________________ सूत्र - rU5, सनम: शिर : 459 दंशपरीषहने कहे छे - भावार्थ - समभावथी डांस-मच्छर आदिना उपद्रवनुं सहन "दंशपरीषहर छे. आ परीषह वेदनीयक्षयोपशमनन्य छे. दोषवाळा वस्त्र आदिना परिहारथी अल्प मूल्यवाळा वस्त्र आदिथी वर्तवुं. अवस्त्रपरीषह अप्रीतिना कारणभूत संयोगनी हाजरी होवा छतां समतानुं आलंबन लेवुं, ए अरतिपरीषह." कामबुद्धिथी स्त्री आदिना अंग-प्रत्यंग आदि जन्य क्रियाओना अवलोकन-चिंतनथी अटकवुं, ए "स्त्रीपरीषह. अने आ परीषहो चारित्रमोहनीय क्षयोपशमथी जन्य छे. विवेचन - देशपरीषहो=डांस-मच्छर-मांकड-वींछी वगेरे मुद्र जंतुओ द्वारा बाधावाळो होवा छतां, पोताना कर्मना विपाकनुं चिंतन करनारो ते स्थानथी खसे नहि; वळी ते डांस आदिने हटाववा माटे धूमाडोविद्या-मंत्र-औषधि आदिनो प्रयोग करे नहि; अथवा पंखा वगेरेथी डांस आदिनुं निवारण न करे ! तथाच डांस आदिना उपद्रवनो जय थई शके. लक्षण - समभावथी डांस वगेरे उपद्रवोनुं सहनपणुं लक्षण छे. डांस आदिनो उपद्रव पण सघळा गुणस्थानोमां संभवे छे. आ पांच सुधा आदिनुं वेदनीयनो उदय थये छते आगमन छे, ते क्षुधा आदिना जयो चारित्रमेहनीयना क्षयोपशम आदिथी janya che, mATe ja kahe che. वेदनीय छते क्षयोपशमजन्य एटले के-चारित्रमोहनीयना क्षयोपशमजन्य, एवो अर्थ समजवो, केम के-सहन चारित्ररूप छे. ए प्रमाणे आगळ उपर समजवुं. 0 वळी श्री भगवतीसूत्रनी टीकामां कह्युं छे के-"A परीषदोमां पीडा ज मात्र वेदनीय छे. तेनुं अधिसहन तो चारित्रमोहनीयना क्षयोपशम आदिथी जन्य छे, केम के- अधिसहन चारित्ररूप छे." इति. सहन, केवल चारित्रमोहनीय क्षयोपशम आदि जन्य होई, "वेदनीय चारित्रावरण kSayopazamajanya'ema नहि कहीने केवळ "वेदनीय क्षयोपशमजन्य छे'-एम कहेल छे. अर्थात् सुधा आदि वेदनीय छे अने सुधा आदि जन्य चारित्रमोहनीय क्षयोपशमनन्य छे. एटले सुधा आदिमां अने सुधा आदिना जयमां कारणने देखाडवा माटे तेवा प्रकारनो उपन्यास करेल छे. (सुधा आदिमां वेदनीय कारण छे अने सुधा आदिना जयमां चारित्रमोहनीयनो क्षयोपशम कारण छे, एम जणाववा माटे तेवो वाक्यरचनारूप उपन्यास करेल छे.) 0 ज्ञानावरण-वेदनीय-मोहनीय-अन्तराय (मोहनीयना) दर्शनमोहनीय-चारित्रमोहनीय-e बे भेद जुदा पाडीने पांच भेद न पाडीए तो, एम चार कर्मप्रकृतिओनो उपद्रव होय छते जीतवालायक साध्य बावीश (22) सुधा आदिनी उत्पत्ति योग प्रमाणे थाय छे. 0 आ पांच ज परीषो, वेदनीय होये छते चारित्रमोहनीयनो क्षयोपशम आदि जन्य छे एम नहि कहेवुं, केम के बीजा परीषदोमां पण वेदनीय होये छते चारित्रमोहनीय क्षयोपशम आदि जन्यत्वनो सद्भाव छे. परंतु परीषहोना क्रमने उद्देशीने ज आम कहेल छे, एम समजवुं. Page #497 -------------------------------------------------------------------------- ________________ 460 तत्त्वन्यायविभाकरे हवे अवस्त्रपरीषहने कहे छे- उद्दगम-उत्पादन एषणाना दोषवाळा वस्त्र आदिना परिहारथी एवो अर्थ जाणवो. अर्थात आ वाक्य सदोष अल्प मूल्यवाळा अल्प वस्त्रो ग्रहण करवा योग्य नथी, ए जणाववा माटे छे. 0 "अल्प मूल्यवाळा'- बे वाक्य, निर्दोष पण बहुमूल्य-किंमतवाळा अल्प वस्त्रना परिग्रह(ग्रहण)ना निषेध माटे छे, अन्यथा परिग्रह आदि दोषनो प्रसंग आवी जाय छे. 0 "अल्प वस्त्रो'- ए वाक्य, निर्दोष अल्प मूल्यवाळा निरर्थक घणा वस्त्रोना निषेध माटे छे. आ प्रमाणे सर्वथा वस्त्ररहितपणामां (नग्नपणामां) अवस्त्र नामक परीषहपणानुं निराकरण करेलुं जाणवुं. 0 लक्षण स्पष्ट छे. आ अवस्त्रपरीषहनो संभव नवमां गुणस्थानक (बादरज्पराय नामक) सुधी छे, केम के-चारित्रमोहनीय (जुगुप्सा नामक मोहनीय)नो संभव छे. आगळ गुणस्थानोमां संभव नथी, केम के-त्यां मोहनीयनो क्षय (के उपशम) छे. अरतिपरीषहने कहे छेसूत्रना उपदेश अनुसार विहार करनारने अथवा उभा रहेनारने (वर्तनारने) संयममां अवृतिकंटाळो पेदा थाय छे. आवा अप्रीतिजनक संयोगनी हाजरीमां पण सारी रीते धर्मनी आराधनामां प्रीतिवाळा मुनिए थवुं जोईए. ते प्रमाणे थाय तो अरतिनो विजय थई शके, एवो भाव जाणवो. लक्षण - अप्रीतिना निमित्तना संयोगनी हाजरी के गेरहाजरीना काळमां समभावनुं आलंबनपणुं लक्षण छे. पदकृत्य - सुधापरीषह आदिमां अतिव्याप्तिना वारण माटे कालीन पर्यंत विशेषण कहेल छे. स्त्रीपरीषहने कहे छेकामबुद्धिथी स्त्रीओना अंग-उपांग-संस्थान (शरीर आकार)-हास्य-ललित-विभ्रम आदि (हावभाव आदि) चेष्टाओनुं जे जोयुं के विचारवुं, ते बंनेथी सर्वथा विराम करवो (स्त्रीपरीषह विजय करवो), एवो अर्थ छे. लक्षण - कामजन्य स्त्री आदि अंग-प्रत्यंग आदि चेष्टाना अवलोकन-चिंतनरूप प्रवृत्तिथी रहितपणुं लक्षण छे. पदकृत्य - धर्मना उपदेशनी बुद्धिथी स्त्रीअंग आदिना अवलोकनमां दोषना अभावथी "kAmabuddhithI'ema कहेल छे. अवलोकन मात्रना कथनमां चिंतनना निषेधनो असंभव होवाथी अने चिंतन मात्रना कथनमां अवलोकनना निषेधनो असंभव होवाथी, अवलोकन-चिंतन एम बंनेनुं ग्रहण करवुं. 0 आ स्वीपरीषह नवमा गुणस्थानक सुधी छे, केम के-कामबुद्धिथी स्त्रीना अंग आदिना अवलोकन आदिनो संभव छे, केम के-(वेदरूप) चारित्रमोहनीयना उदयनो संभव छे. आगळना गुणस्थानोमां संभव Page #498 -------------------------------------------------------------------------- ________________ सूत्र - 36, सप्तमः किरणः 461 नथी, केम के-मोहनीयनो क्षय के उपशम छे तेथी आ परीषह (जयरूप परीषह) चारित्रमोहनीय (नो उदय) छते चारित्रमोहनीयना क्षयोपशमजन्य छे. आवा अभिप्रायथी कहे छे के-अवस्त्र-अरति-स्रीपरीषहोविषयरूप परीषहो चारित्रमोहनीयना उदये थाय छे अने जयरूप परीषहो चारित्रमोहनीयना क्षयोपशमथी थाय छे. चारित्रमोहनीय क्षयोपशमजन्य एटले क्रमस2 जुगुप्सामोहनीयना-अति-मोहनीयनाकुंवेदमोहनीयना क्षयोपशमथी जयरूप आ परीषहो थाय छे, एम जाणवुं. चर्यापरीषहमाह एकत्र निवासममत्वपरिहारेण सनियमं ग्रामादिभ्रमणजन्यक्लेशादिसहनं चर्या - रीषहः । वेदनीयक्षयोपशमजन्योऽयम् । स्त्रीपशुपण्डकवर्जिते स्थाने निवासादनुकूलप्रतिकूलोपसर्गसम्भवेऽप्यविचलितमनस्कत्वं निषद्यापरीषहः । चारित्रमोहनीयक्षयोपशमजन्योऽयम् । प्रतिकूलसंस्तारकवसतिसेवनेऽनुद्विग्नमनस्कत्वं शय्यापरीषहः । अयञ्च वेदनीयक्षयोपशमजन्यः । निर्मूलं समूलं वा स्वस्मिन् कुप्यत्सु जनेषु समतावलम्बनमाक्रोशपरीषहः । चारित्रमोहनीयक्षयोपशमजन्योऽयम् । परप्रयुक्तताडनतर्जनादीनां कायविनश्वरत्वविभावनया सहनं वधपरीषहः । वेदनीयक्षयोपशमजन्योऽयम् । 36 / एकत्रेति । निस्संगतामपगतस्य संयतस्य क्लेशक्षमस्य देशकालप्रमाणोपेतमध्वगमनमनुभवतो यानवाहनादिगमनमस्मरतस्सम्यग्व्रज्यादोषमुज्झतश्चर्यापरीषहो भवति, चर्या चरणं द्विविधं द्रव्यतो भावतश्च, ग्रामानुग्रामविहरणं द्रव्यतश्चर्या, एकस्थानस्थस्याऽपि तत्र निर्ममत्वं भावतश्चर्या सैव परीषहः, एतदुभयप्रदर्शनायैकत्रनिवासममत्वपरिहारेणेत्युक्तम् । सनियममिति । एकरात्रं ग्रामे पञ्चरात्रं नगरेऽवस्थातव्यमित्यादिनियमपूर्वकमित्यर्थः । सर्वेषु गुणस्थानेषु ग्रामादिभ्रमणजन्यक्लेशादिसम्भवो वेदनीयोदयादतश्चर्यापरीषहस्य वेदनीये सति चारित्रमोहनीयक्षयोपशमजन्यत्वमित्याशयमाविष्करोति वेदनीयेति ॥ निषद्यापरीषहं वक्तिस्त्रीति । निषीदन्त्यस्यामिति निषद्या स्थानं, स्त्रीपशुपण्डकविवर्जितम्, विदितसंयमतत्त्वस्य स्त्रीपश्वादिवर्जितस्थानवासिनोऽनुकूलप्रतिकूलोपसर्गसम्भवेऽपि तत्प्रदेशादविचलतो विद्यादिप्रतीकाराननपेक्षमाणस्य प्रागनुभूतसुखास्तरणादिस्पर्शसुखमविगणयतोऽविचलितमनस्कत्वं निषद्यपरीषह इति भावः । नैषेधिकीति केचिदत्र पठन्ति, निषेधनं निषेधः पापकर्मणां गमनादिक्रियायाश्च प्रतिषेधः, स प्रयोजनं यस्यास्सा नैषेधिकी शून्यागारश्मशानादिका मन्त्र 1. चर्या हि ग्रामादिषु सञ्चरणमतो विहाररूपा, निषद्या तु ग्रामादिषु प्रतिपन्नमासकल्पादेः स्वाध्यायादिनिमित्तं शय्यातो विविक्तोपाश्रये गत्वा निषदनमिति अवस्थानरूपमित्यनयोर्विरोधः, चर्यायां वर्त्तमानो यदाऽनिवृत्ततत्परिणाम एवं विश्रामभोजनाद्यर्थमित्वरकालं शय्याया आसेव्यमानत्वात् न तया शय्याया विरोध इति बोध्यम् ॥ Page #499 -------------------------------------------------------------------------- ________________ 462 तत्त्वन्यायविभाकरे स्वाध्यायभूमिः, सैव परीषहो नैषेधिकीपरीषह इति व्याख्यायन्ति । अस्या निषद्याया यावन्नवमगुणस्थानं सम्भवः, अतश्चारित्रमोहनीयस्य क्षयोपशमतो जायतेऽयं परीषह इत्याहचारित्रेति ॥ शय्यापरीषहं निरूपयति-प्रतिकूलेति । संस्तारकपट्टकादीनां कठिनत्वादिप्रातिकूल्याद्वसतेश्च पांसूत्करादिप्रचुरत्वाद्वा पूर्वानुभूतनवनीतसंनिभमृदुशयनरतिमननुस्मरतोऽत्रानुद्विग्नमनस्कता शय्यापरीषह इत्यर्थः । प्रतिकूलसंस्तारकवसतिसेवनजन्योद्वेगराहित्यं लक्षणम् । जन्यान्तं निषद्यापरीषहव्यावृत्तये । निषद्यापरीषहस्तूपसर्गजन्योद्वेगराहित्यरूपोऽयञ्चोच्चावचपांसूत्करप्राचुर्यजन्योद्वेगराहित्यरूप इत्यनयोर्वैषम्यमवसेयम् । वेदनीयोदयप्रयुक्तत्वाच्छय्याया निखिलेषु गुणस्थानेषु सम्भवस्समभावावलम्बनेन चारित्रमोहनीयक्षयोपशमतश्च तज्जयो जायत इत्याशयेनाह-अयञ्चेति शय्यापरीषहश्चेत्यर्थः ॥ आक्रोशपरीषहं स्वरूपयति-निर्मूलमिति । आक्रोशनमनिष्टवचनमाक्रोशस्तस्य परीषहः परितस्सहनमाक्रोशपरीषहः । स्वस्मिन्निर्मूलं समूलं वा जनेषु कुप्यत्सु, कुप्यन्ति चेत्समूलं शिक्षयन्ति हि मामेते, नैव च मया कार्यमेवं पुनरिति, निर्मूलञ्चेत्तर्हि सुतरां कोप एव न मया कार्योऽसत्यत्वादिति चानुचिन्तनया सौम्यताऽवलम्ब्यते चेत्तदा तस्याऽऽक्रोशजयो जायत इति भावः । हेतुसत्त्वाऽसत्त्वाभ्यां कुप्यज्जनविषयकसमतापरिग्रहत्वं लक्षणम् । आक्रोशस्य चारित्रमोहनीयोदयप्रयुक्तत्वेन नवमगुणस्थानं यावत्सम्भवेन तज्जयस्तत्क्षयोपशमजन्य इत्याशयेनाह-चारित्रेति । वधपरीषहं लक्षयति-परप्रयुक्तेति । दुरात्मकैः परैश्चौरम्लेच्छशबरपरुषपूर्वापकारिद्विषल्लिङ्गान्तरैः पाणिपाणिलत्ताकशादिभिः कृतानां प्रद्वेषतस्ताडनतर्जनबन्धनाकर्षणादीनां दह्यमानेनाऽपि सुगन्धमेवोत्सृजता चन्दनेनेव पौद्गलिकमनित्यमिदं शरीरमात्मनोऽन्यदेव, आत्मा पुनर्नित्यतया न शक्यत एव ध्वंसयितुं, अतस्स्वकृतफलमुपनतमिदं ममेति विभावयतः सम्यक्सहनं वधपरीषह इति भावः । परप्रयुक्तताडनतर्जनादिसहनत्वं लक्षणम् । वधस्य वेदनीयोदयप्रयुक्तत्वेनाखिलगुणस्थानेषु सम्भवात् चारित्रमोहनीयक्षयोपशमजन्यत्वं तज्जयस्येत्याशयमाविष्करोति वेदनीयेति ॥ चर्या आदि परीषहोने कहे छेभावार्थ - एक स्थानमां निवासना ममत्वना परिहारपूर्वक, नियम सहित ग्रामनगर आदिमां भ्रमणथी जन्य फ्लेश आदिनुं सहन करवुं, ए "चर्यापरीषह." आ वेदनीयजन्य (विषयरूप परीषह छे) जयरूप परीषह चारित्रमोहनीयना क्षयोपशथी थाय छे. स्त्री-पशु-नपुंसकथी वर्जित स्थानमां निवास करवाथी अनुकूळ-प्रतिकूळ उपसर्गोनो संभव छतां पण मननी निश्चळता, ए "निषघापरीषह." आ चारित्रमोहनीयथी पेदा थाय che ane eno jaya Page #500 -------------------------------------------------------------------------- ________________ सूत्र - रूद, सम: विसरा: 463 चारित्रमोहनीयना क्षयोपशमथी थाय छे. प्रतिकूळ संथारो वसतिना सेवनमां पण मनना उद्वेगनो अभाव, ए "शय्या परीषह." आ वेदनीयना उदयथी थाय छे अने एनो जय चारित्रमोहनीयना क्षयोपशमथी थाय छे. सकारण के निष्कारण पोताना प्रत्ये कोप करनार जनो होवा छतां समतानुं आलंबन, ए ऽआक्रोशपरीषह.' आ चारित्रमोहनीयना उदयथी पेदा थाय छे अने एनो जय चारित्रमोहनीयना क्षयोपशमथी थाय छे. परजन्य ताडन-तर्जन आदिनुं कायानी क्षणभंगुरतानी विशिष्ट भावना वडे सहन करवुं, ए वधपरीषह.' आ वेदनीयना उदयथी थाय छे अने एनो जय चारित्रमोहनीयना क्षयोपशमथी थाय छे. चर्चापरीषह-विवेचन-निस्टंगताने पामेला क्लेशने सहन करवामां समर्थ, देश-काळना प्रमाण सहित मार्गगमनना अनुभववाळा, रथ-वाहन आदि द्वारा गमनने नहि स्मरण करनारा, सारी रीते प्रव्रजयाना दोषनो त्याग करनारने "चर्यापरीषह थाय छे. चर्चाचरण बे प्रकारनुं छे. (1) द्रव्यथी अने (2) भावथी. (1) द्रव्यथी चर्या-प्रामानुग्राम विहार करवो ते. (2) भावथी चर्या-एक स्थानमां रहेनारनी पण त्यां निर्ममता भावथी चर्या कहेवाय छे. ते ज परीषह तरीके che. A be vastune दर्शाववा माटे "एक ठेकाणे निवासना ममत्वना parihArathI'ema कहेलुं छे. "सनियम' एटले एक रात्रि-दिन, ग्राममां-नगरमां पांच रात्रि-दिन रहेवुं जोईए. इति आदि नियमपूर्वक एवो अर्थ समजवो. सघळा गुणस्थानोमां ग्राम आदिमां भ्रमणजन्य फ्लेश आदिनो संभव वेदनीयना उदयथी छे. एथी ज वेदनीयना उदयथी जन्म चर्या अने चर्चानो जयरूप परीषह चारित्रमोहनीयना क्षयोपशमजन्य छे. हवे निषद्यापरीषहने कहे छेजेमां बेसे छे ते निषद्या एटले स्थान, स्त्री-पशु-नपुंसकथी वर्जित स्थान. संयम-तत्त्वना जाणकार, स्त्री-पशु आदि रहित स्थानवासीने अनुकूळ-प्रतिकूळ उपसर्गोनो संभव छतां ते प्रदेशथी नहि चलित थनार, मंत्र-विद्या आदि प्रतिकारोनी अपेक्षा नहि राखनार, पूर्वे अनुभवेल सुखशया आदिना स्पसुखने नहि गणनार, साधुनुं निश्चळ मन, ए "निषघापरीषहआवो भाव जाणवो. केटलाक आना स्थाने "नैधिकी'-एम भणे छे. अर्थात् निषेध करवो ते निषेध. पापकर्मोनो अने गमन आदि क्रियानो प्रतिषेध, ते रूप प्रयोजनवाळी औषधिथी, शून्य घर-स्मशान आदि रूप स्वाध्यायनी भूमि, ते ज परीषह नैविकी परीषह-एम कहे छे. आ निषघाने नवमा गुणस्थान सुधी संभव छे एथी चारित्रमोहनीयना उदयथी थाय छे अने एनो जय चारित्रमोहनीयना क्षयोपशमथी थाय छे. हवे शव्यापरीषहने कहे छे - संथारो, पाट वगेरेनी कठिनता आदि रूप प्रतिकूळताथी अने वसति-उपाश्रय आदिमां धूळना समुदाय आदिनी प्रचूरताथी, पूर्वे अनुभवेल माखण जेवी कोमळ शव्याना सुख-चेनने नहि स्मरण करनार साधुनुं उद्वेग वगरनुं मन, ए "शयापरीषह कहेवाय che. Page #501 -------------------------------------------------------------------------- ________________ 464 तत्त्वन्यायविभाकरे लक्षण - प्रतिकूळ संथारो-वसतिना सेवनथी जन्य उगरहितपणुं 'zavyAparISaha'nuM लक्षण छे. पदकृत्य - निषद्यापरीषहमां अतिव्याप्तिना वारण माटे जन्य सुधीनुं पद छे. निषघापरीषह तो उपसर्गजन्य उगना रहितपणारूप छे. आ शव्यापरीषहना तो उंचा-नीचा अनेक प्रकारना धूळना ढगना प्रचुरताजन्य उगना रहितपणारूप छे. एम आ बंनेमां भेद समजवो. - 0 वेदनीयना उदयथी अन्य कोई शय्या सघळा गुणस्थानोमां संभवित छे. चारित्रमोहनीयना क्षयोपशमथी शय्यानो जय थाय छे. हवे आक्रोशपरीषहने कहे छेआक्रोश-अनिष्टवचन, तेनो परीषह चारेय बाजुथी सहन करवो, ते "आक्रोशपरीषह." पोताना विशे सकारण के निष्कारण कोपायमान जन होय छते, जो कारणसर (sAcuM che to) kopa kare che, to teo mane शिखामण आपे छे के-गुस्से थया वगर फरीथी मारे आ कार्य न करवुं जोईए. जो निष्कारण kopa kare che, to to bilakula krodha ja मारे न करवो जोईए, केम के-असत्य छे. जो आ प्रमाणेनी भावना-चिंतनद्वारा समतानुं आलंबन थाय, तो तेने आक्रोश उपरनो जय थयो ज एम समजवुं. लक्षण - हेतुना सत्त्व के असथी क्रोध करनार उपर समतानुं ग्रहणपणुं लक्षण छे. आ आक्रोश चारित्रमोहनीयना उदयथी जन्य होई, नवमा गुणस्थानक सुधी संभवित होई, तेनो जय चारित्रमोहनीयना क्षयोपशमथी जन्य छे. हवे वधपरीषहनुं लक्षण कहे छेदुष्ट आत्माओ पर एटले चोर-म्लेच्छ-कर्कश-पूर्वना अपकारी शत्रु-लिंगान्तरवाळा-एडीथी-हाथथीलातथी-चाबूक आदिथी, अषथी करेल ताडन-तर्जन-बंधन आकर्षण (खेंचवुं) आदिनुं, जळतां-बळतां पण सुगंधने आपनार चंदननी माफक, आ शरीरपुद्गलनी एक बनावट छे, आत्माथी जुदुं ज छे. वळी आत्मा नित्य होवाथी नष्ट करी शकातो नथी, एथी में करेल कर्मनुं फळ आवेलुं छे. आवी विशिष्ट भावनाथी सारी रीते सहन करवुं, ए "वधपरीषह छे-एवो भाव समजवो. लक्षण - परजन्य ताडन-तर्जन आदिनुं सहनपणुं लक्षण छे. वध वेदनीयना उदयथी जन्य छे, माटे सघळा गुणस्थानोमां संभवित छे. ते वधनो जय चारित्रमोहनीयना क्षयोपशमथी जन्य छे. याचनापरीषहमभिधत्ते - स्वधर्मदेहपालनार्थं चक्रवर्तिनोऽपि साधोर्याचनालज्जापरिहारो याचनापरीषहः । चारित्रमोहनीयक्षयोपशमजन्योऽयम् । याचितेऽपि वस्तुन्यप्राप्तौ विषादानवलम्बनमलाभपरीषहः । लाभान्तरायक्षयोपशमजन्योऽयम् । रोगोद्भवे सत्यपि सम्यक्सहनं पषदा rU7. Page #502 -------------------------------------------------------------------------- ________________ 465 सूत्र - 37, सप्तम: किरणः स्वधर्मेति । स्वधर्मार्थं देहस्य पालनाय, न तु पुष्ट्यर्थं, परेण लभ्यान्नपानवस्त्रपात्रप्रतिश्रयादेश्चक्रवर्त्तिनापि सता साधुनाऽवश्यमेव याचनं कार्यं नतु दीक्षितः श्रीमानपि लज्जया - 'याचनतामाद्रियेत, तथा च सति याचनाविजयः कृतस्स्यादिति भावः । स्वधर्मदेहपालनप्रयुक्तसाधुकर्त्तृकयाचनालज्जापरिहारत्वं___ लक्षणम् I रङ्कादिकृतलज्जापरिहारपरिहाराय कर्त्तृकान्तम् । देहपुष्ट्यभिलाषेण साधुकृतयाचनालज्जापरिहारवारणाय स्वधर्मदेहपालनप्रयुक्तेति । चारित्रमोहोदय एव याचनालज्जासंभवेन यावन्नवमगुणस्थानं सम्भवात् तत्क्षयोपशमजन्यस्तज्जय इत्यभिप्रायेणाह - चारित्रेति ॥ अलाभपरीषहमाचष्टे याचितेऽपीति । वस्तुन्यावश्यके याचितेऽपि परेणाऽदत्तेऽन्नवस्त्रादिके परगृहे बह्वस्ति, तद्यस्य तु स्वं स तत्कदाचिद्ददाति, कदाचिच्च न, कस्तत्रास्माकमपरितोषो यन्न यच्छतीत्यादिरूपेण विचारयन् यद्यविकृतान्तरङ्गो भवेत् तदाऽलाभपरीषहस्स्यादिति भावः । याचितवस्त्वलाभप्रयुक्त विषादानवलम्बनत्वं लक्षणम् । इतरपरीषहवारणाय प्रयुक्तान्तम्, तावन्मात्रोक्तौ तु विषादालम्बनेऽतिव्याप्तिस्यादतो विषादानवलम्बनत्वमुक्तम् । अलाभस्य लाभान्तरायोदयनिबन्धनत्वाद्यावद्द्वादशगुणस्थानं सम्भवेन तत्क्षयोपशमादस्य परीषहस्यावतार इत्याह लाभान्तरायेति । रोगपरीषहमाचष्टे - रोगोद्भव इति । ज्वरातिसारकासश्वासादिमहद्रोगोद्भवेऽपि गच्छनिर्गता जिनकल्पिकादयश्च न चिकित्साविधापने प्रवर्त्तन्ते, किन्तु सम्यगेव तदधिसहन्ते स्वकृतकर्मणः फलमिदमुदितमिति चिन्तयन्तः । गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यक्सहन्ते, प्रवचनोक्तेन वा विधिना चिकित्सामपि कारयन्ति, एवञ्च रोगजयः स्यादिति भाव: / यथाशास्त्रानुष्ठानमुद्भूतरोगसहनत्वन्तु लक्षणम् । सर्वथा चिकित्सावैधुर्यमेव कार्यमिति नियमाभावसूचकं यथाशास्त्रानुष्ठानमिति पदम्, तच्च सम्यक्पदेन लभ्यते । वेदनीयोदयप्रयुक्तत्वेन रोगस्याखिलगुणस्थानेषु सम्भवोऽवसेयः ॥ याचना आदि परीषहने कहे छे भावार्थ - स्वधर्मने खातर देहना पालन माटे चक्रवर्ती पण साधुने याचनानी लज्जानो परिहार, एऽयाचनापरीषह.' आ परीषह चारित्रमोहनीयना उदयथी पेदा थाय छे अने चारित्रमोहनीयना क्षयोपशमथी जीताय छे. मांगेली छतां वस्तुनी अप्राप्तिमां खेदना आलंबननो अभाव, ए ऽअलाभपरीषह.' आ परीषह लाभान्तरायकर्मना उदयथी पेदा थाय छे अने लाभान्तरायकर्मना क्षयोपशमथी जीताय छे. रोगनी उत्पत्ति थये छते सारी रीते सहन करवुं, ए ऽरोगपरीषह. विवेचन - याचनापरीषह पोताना धर्मने खातर देहना पालन माटे, पुष्टिना माटे नहि. बीजानी पासेथी भेजववा योग्य अन्न-पान-वस्त्र- पात्र - उपाश्रयनी, यवर्ती भे साधु जने, तो तेसो भए अवश्य मागणी करवी जोईए. श्रीमान् पण दीक्षिते (साधुए) लज्जाथी आ याचनानो अनादर न करवो जोईए. ते प्रकारे करवाथी याचनानो विजय करेलो थाय, एम भाव जाणवो. Page #503 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे लक्षण - स्वधर्म खातर देहपालजन्य साधुष्कृत याचनानी लज्जानुं परिहारपणुं, ए लक्षण छे. पदकृत्य - रंग आदि कृत लज्जापरिहारमां अतिव्याप्तिना परिहार माटे कर्तृक सुधीनुं विशेषण दळ छे. देहनी पुष्टिनी अभिलाषाथी साधुए करेल याचनानी लज्जापरिहारमां अतिव्याप्तिना परिहार माटे 'स्वधर्मदेहपालन जन्युति' पद मूकेल छे. चारित्रमोहनीयनो उदय होये छते याचनानी लज्जानो संभव होई नवमा गुणस्थानक सुधी याचना5रीषहनो संभव छे. ते याचनापरीषहनो विजय चारित्रमोहनीयना क्षयोपशमथी जन्य छे. हवे अलाभपरीषहने कहे छे 466 अलाभपरीषह - जरूरी वस्तु मांगेली छतांय, जेनी पासे धन छे ते पुरुष कदाच ते वस्तु आपे छे, कदाच नथी आपतो, त्यां अमारो असंतोष कयो ?, के जे नथी आपतो इति आदि रूपथी विचार करनारो, जो अविकारी भाववाळो थाय त्यारे अलाभपरीषहनो जय थाय. याचित वस्तुना अलाभजन्य विषाद(खेद)ना आलंबननो अभाव अलाभपरीषहनुं लक्षण लक्षण छे. . पदकृत्य - इतर (अलाभपरीषह सिवायना बीजा) परीषहोमां अतिव्याप्तिना निवारण माटे प्रयुक्त पर्यन्तनुं पद छे. याचित वस्तु अलाभप्रयुक्त ज जो लक्षण करवामां आवे, तो विषादना आलंबनमां अतिव्याप्ति थाय. माटे 'विषा दानवलुं बनत्व' कहेलुं छे. अलाभ-लाभान्तरायना उदयथी जन्य होवाथी बारमा गुणस्थानक सुधी संभवित होवाथी चारित्र मोहनीयना क्षयोपशमथी आ जयरूप परीषहनो अवतार थाय छे. हवे रोगपरीषहने कहे छे रोगपरीषह -'रोगोद्भवे' इत्यादि. ताव-अतिसार-कास-दम आदि महान् रोगनी उत्पत्ति होये छते, गच्छमांथी नीकळेलाओ अने जिनकल्पिक आदि चिकित्सा (प्रतिका2) कराववामां प्रवर्तता नथी. परंतु सारी रीते पोते करेला कर्मनुं आ फळ उदयमां आवेल छे, एम विचार राखी तेने सहन करे छे. गच्छवासीओ तो अल्पबहुत्व (लाभालाभ-गुण-दोष)नी विचारणा करी सारी रीते सहन करे छे. अथवा शास्त्रमां कहेल विधि वडे चिकित्सा (प्रतिकार)ने पण kare che-karAve che ane A प्रमाणे रोगनो जय थाय ! लक्षण - शास्रकथित प्रमाणे प्रतिकाररूप अनुष्ठान अने प्रगट थयेल रोगनुं सहनपणुं लक्षण छे. सर्वथा चिकित्सानो अभाव करवो जोईए, एवा नियमना अभावनुं सूचक 'यथाशास्त्रानुष्ठान'- एवुं पद छे. ते सभ्यपदथी लभ्य थाय छे. वेदनीयना उदयथी जन्य होई रोगपरीषहनो सघळा गुणस्थानोमां संभव जाणवो. तृणस्पर्शपरीषहमाह जीर्णशीर्णसंस्तारकाधस्तनतीक्ष्णतृणानां कठोरस्पर्शजन्यक्लेशसहनं तृणस्पर्शपरीषहः । शरीरनिष्ठमलापनयनानभिलाषो मलपरीषहः । वेदनीयक्षयोपशमजन्या एते । Page #504 -------------------------------------------------------------------------- ________________ 467 सूत्र - 38, सप्तमः किरणः भक्तजनानुष्ठितातिसत्कारेऽपि गर्वपराङ्मुखत्वं सत्कारपरीषहः । अयञ्च चारित्रमोहनीयक्षयोपशमजन्यः । बुद्धिकुशलत्वेऽपि मानापरिग्रहः प्रज्ञापरीषहः । ज्ञानावरणक्षयोपशमजन्यः । बुद्धिशून्यत्वेऽप्यखिन्नत्वमज्ञानपरीषहः । ज्ञानावरणक्षयोपशमजन्यः । इतरदर्शनचमत्कारदर्शनेऽपि स्वदेवतासान्निध्याभावेपि जैनधर्मश्रद्धातोऽविचलनं सम्यक्त्वपरीषहः । दर्शनमोहनीयक्षयोपशमजन्योऽयम् । 38 / जीर्णशीर्णेति । गच्छनिर्गतानां गच्छवासिनाञ्च यतीनामशुषिरतृणस्य हि दर्भादेः परिभोगोऽनुज्ञातः, तत्र येषां शयनमनुज्ञातं ते तान् दर्भान् भूमावीषदातादियुक्तायामास्तीर्य दर्भाणामुपरि संस्तारकोत्तरपट्टौ च विधाय शेरते, चौरापहतोपकरणो वाऽत्यन्तजीर्णत्वात्प्रतनुसंस्तारकपट्टको वा तदुपरि शेते, तत्र च शयानस्य यद्यपि कठिनतीक्ष्णाग्रभागैस्तृणैरत्यन्तपीडा समुपजायते तथापि परुषदर्भादितृणस्पर्शं सम्यक्सहेत, एवञ्च सति तृणपरीषहस्स्यादिति भावः । वधपरीषहादिवारणाय तृणानामित्यन्तम् । वेदनीयोदयप्रयुक्तत्वेन तृणस्पर्शवेदनायाः निखिलगुणस्थानेषु सम्भवोऽवसेयः ॥ मलपरीषहं निरूपयति-शरीरनिष्ठेति । शरीरनिष्ठो यो धर्माम्बुसम्बन्धजन्यो घनपरागव्रजः स्थिरतामापन्नो ग्रीष्मोष्मणा चार्द्रतां गतोऽत एव दुर्गन्ध उद्वेगकरश्च तस्यापनयनाय न कदापि जलाधवगाहनाभिलाषः कार्यः, सत्येवं मलपरीषहः स्यादिति भावः । लक्षणं स्पष्टम् । अस्यापि मलस्य वेदनीयोदयप्रयुक्तत्वं निखिलगुणस्थानसम्भवित्वं विज्ञेयम् । एषां रोगतृणस्पर्शमलपरीषहाणां वेदनीये सति चारित्रमोहनीयक्षयोपशमजन्यत्वमित्याहवेदनीयक्षयोपशमजन्या इति, वेदनीये सति चारित्रमोहनीयक्षयोपशमादिजन्या इत्यर्थः ॥ सत्कारपरीषहं वक्ति-भक्तजनेति । भक्तजनैरनुष्ठिता भक्तपानवस्त्रपात्रादिभिः कृतास्सत्काराः, सद्भूतगुणोत्कीर्तनवन्दनाभ्युत्थानासनप्रदानादिव्यवहाराश्च, एभिर्न मानमुद्वहेत्, नोत्कर्षाद्याकुलं चेतः कुर्यात्, अकृते वा सत्कारादौ न विषादमुपयायात ततश्च सत्कारस्य परिसहनं स्यादिति भावः । भक्तजनानुष्ठितसत्कारसम्बन्धिगर्वपराङ्मुखत्वं लक्षणम् । भक्तजनानुष्ठितेति स्वरूपविशेषणं, प्रज्ञापरीषहादिवारणाय सम्बन्ध्यन्तम् । सत्कारसम्बन्धिमानस्य चारित्रमोहनीयोदयप्रयुक्ततया नवमगुणस्थानं यावत्सम्भवेन तत्क्षयोपशमजन्यस्तत्परीषह इत्याहायञ्चेति ॥ अथ सम्यग्ज्ञानात्मकमोक्षमार्गाच्यवनफलकं प्रज्ञापरीषहमाचष्टे-बुद्धिकुशलत्वेऽपीति । बुद्ध्यतिशयप्राप्तौ हि न गर्वमुद्वहेत्, प्रज्ञाप्रतिक्षेपेणाप्यबुद्धिकत्वेन परीषहो भवति, नाहं किञ्चिज्जाने मूर्योऽहं सर्वैः परिभूत इत्येवं परितापमुपागतस्य कर्मविपाकोऽयमिति मत्वा तदकरणात्तज्जयो भवतीति भावः । विज्ञानप्रयुक्तमदनिरासत्वं लक्षणम् । सत्कारपरीषहवारणाय विज्ञानप्रयुक्तेति । Page #505 -------------------------------------------------------------------------- ________________ 468 तत्त्वन्यायविभाकरे एतादृशप्रज्ञाया ज्ञानावरणक्षयोपशमतन्त्रत्वेन द्वादशगुणस्थानं यावत्सम्भवात् तत्क्षयोपशमे सति मानाभावजन्यत्वं तस्य परीषहस्येत्याविष्करोति ज्ञानावरणेति ॥ अज्ञानपरीषहमाह-बुद्धिशून्यत्वेऽपीति । बुद्धिस्सोपाङ्गं चतुर्दशपूर्वैकादशाङ्गरूपं श्रुतं तद्वैधुर्येण मनोमालिन्यं न विदध्यात् केवलं ज्ञानावरणोदयविजृम्भितमेतत् स्वकृतकर्मपरिभोगतस्तपोऽनुष्ठानतोवापैतीति भावयतोऽज्ञानस्य जयो भवेदिति भावः । बुद्धिशून्यताप्रयुक्तखेदापरिग्रहत्वं लक्षणम्, अज्ञानस्य ज्ञानावरणोदयविलसितत्वेन यावद् द्वादशगुणस्थानं संभवात्तत्क्षयोपशमस्तद्विजय इत्याह ज्ञानावरणेति ॥ अथान्तिमं सम्यक्त्वपरीषहमभिधत्ते-इतरदर्शनेति, दर्शनान्तरीयाणां चमत्कारादिदर्शनेऽपि निजदेवतासामीप्याभावेऽपि वा जैनधर्मश्रद्धातस्सर्वथाऽविचलनमित्यर्थः । इतरदर्शनचमत्कारस्वदेवतासान्निध्याभावान्यतरप्रयुक्तजैनधर्मश्रद्धाशैथिल्याभाववत्त्वं लक्षणम् । अश्रद्धाया दर्शनमोहनीयोदयप्रयुक्तत्वेन यावन्नवमगुणस्थानं सम्भवात् तत्क्षयोपशमजन्यस्तज्जय इत्याहदर्शनेति । आवश्यके तत्त्वार्थे चाऽत्राऽसम्यक्त्वपरीषहं अदर्शनपरीषहाभिधं पठन्ति ॥ जेया क्षुधादय एते उत्कृष्टत एकत्र प्राणिनि विंशतिर्वर्तन्ते, शीतोष्णयोश्चर्यानिषद्ययोश्चैकत्रैकदाऽसम्भवात्, जघन्यतस्त्वेक एव । एवमसंकल्पोपस्थितान् क्षुधादीन् सहमानस्यासंक्लिष्टचेतसो रागादिपरिणामास्वाभावान्महान्संवरो भवतीति ॥ तृणस्पर्श आदि परीषहोने कहे छेभावार्थ - जीर्णशीर्ण संथारानी नीचे रहेल तीक्ष्ण तृणोना कठोर स्पर्शजन्य क्लेशनुं सहन करवुं, ए ऽतृणस्पर्शपरीषह." शरीरमां रहेल मेलने दूर करवानी अभिलाषानो अभाव, ए मलपरीषह. वेदनीयना उदयवाळा अने चारित्रमोहनीयना क्षयोपशमथी जयरूप परीषहो. आ त्रण छे. भक्तजने करेल अत्यंत सत्कार होवा छतां गर्वथी पराक्षुखपणुं, ए "सत्कारपरीषह.'-A परीषह चारित्रमोहनीयना उदयथी थाय छे अने चारित्रमोहनीयना क्षयोपशमथी जीताय छे. बुद्धिथी कुशळपणुं छतां माननुं अग्रहण, ए प्रज्ञापरीषह.' आ परीषह ज्ञानावरणीयना क्षयोपशमथी पेदा थाय छे अने चारित्रमोहनीयना क्षयोपशमथी जीताय छे. बुद्धिनी शून्यता होय छते खेदनो अभाव, ए "अज्ञानपरीषह." ज्ञानावरणीयना उदयथी आ परीषह पेदा थाय छे अने चारित्रमोहनीयना क्षयोपशमथी जीताय छे. इतर अन्यदर्शनोना चमत्कारो जोवा छतांय, पोताना शासनदेवना सानिध्यनो अभाव छतां, जैन धर्मनी श्रद्धाथी विचलित न थवुं, ते "सम्यक्त्वपरीषह." आ परीषह दर्शनमोहनीयना उदयथी पेदा थाय छे अने दर्शनमोहनीयना क्षयोपशमथी (r)ताय छे. .. . - 1. नपुंसकवेदाधुपशमकालेऽनिवृत्तिबादरसम्परायो भवति, तच्छमनावसरे च सतो दर्शनमोहस्य प्रदेशत उदयोऽस्ति न तु सत्तैव, ततस्तत्प्रत्ययस्सम्यक्त्वपरीषहस्तस्यास्ति, सूक्ष्मसम्परायस्य तु मोहसत्त्वेऽपि न सूक्ष्मोऽपि तददयः, तत्तो न तन्निमित्तकपरीषहसम्भव इति भावः ॥ Page #506 -------------------------------------------------------------------------- ________________ सूत्र - rU8, सनम: शिरा: 469 तृणस्पर्श परीषहविवेचन - गच्छमांथी नीकळेला अने गच्छवासी साधुओने छिद्र वगरना तृणवाळा दर्भ आदिनां परिभोगनी अनुज्ञा छे. त्यां जेओने शयननी अनुज्ञा छे, तेओ ते दर्भोने जरा भीनी भूमिमां पाथरी ते दर्भोनी उपर संथारो अने उत्तरपट्टो करी (मूकी) सुवे छे. चोर उपकरण हरी गयो होय अथवा संथारो अने उत्तरपट्टो अत्यंत जीर्ण थई गयो होय अथवा बहु पातळां थई गया होय, तो पण ते दर्भ उपर संथारो अने उत्तरपट्टो मूकी सुवे छे. तेना उपर शयन करनारने जो के कठिन-तीक्ष्ण अग्रभागवाळा तृणोथी अत्यंत पीडा पेदा थाय che, to पण तीक्ष्ण-कठोर दर्भ आदिरूप तृणना स्पर्शने सहन करे; अने एम सहन करतां तृणस्पर्श परीषह जयरूप परीषह थाय, एवो भाव समजवो. पदकृत्य - वधपरीषहमां अतिव्याप्तिना वारण माटे " ईति पर्वतनुं पद जाणवुं. वेदनीयना उदयथी पेदा थनार होवाथी तृणस्पर्शनी वेदनानो सघळा गुणस्थानोमां संभव छे, एम जाणवुं. मल परीषह - हवे मलपरीषहनुं निरूपण करे छे. शरीरमां रहेलो घामथी परसेवारूपी जळना संबंधथी पेदा थनार घन-कठिन रजना पराग जेटलो मेलनो समुदाय स्थिर थयेलो, ग्रीष्मऋतुना तापथी आर्द्र (भीनो) बनेलो होई दुर्गधीवाळो अने उग करनारो थाय छे. तेने दूर करवा माटे कदी पण जळ आदिना स्नाननी अभिलाषा नहि करवी. आम थये छते जयरूप मलपरीषह थाय, एम भाव छे. लक्षण स्पष्ट छे. आ मलपरीषह वेदनीयना उदयथी थतो होई सघळा गुणस्थानोमां संभवित छे, एम जाणवुं. आ रोग-तृणपरीषह-मलरूप त्रण परीषणो वेदनीयजन्य थई, ते जयरूप परीषहो चारित्रमोहनीयना क्षयोपशम आदिथी जन्य बने छे. हवे सत्कारपरीषहने कहे छेसत्कारपरीषह - भक्तजनोए करेल भोजन-पान-वस्त्र-पात्र आदि द्वारा सत्कारो अने साचा गुणनी स्तुति-वंदन-अभ्यस्थान-आसनदान वगेरे व्यवहारो छे. आ सत्कारो अने व्यवहारोथी अभिमाननुं वहन न करे. उत्कर्ष आदिथी आकुळ-व्याकुळ चित्त न करे. सत्कार आदि न कर्यो होय तो पण खेदने पामे नहि. तेम करवाथी सत्कारनुं परीषहन (जयरूप परीषह सिद्ध) थाय, एवो भाव छे. लक्षण - भक्तजन अनुति सत्कार संबंधी गर्व पराभुखपणुं सत्कार परीषह लक्षण छे. पदकृत्य - "भक्तजन अनुष्ठित इति पद स्वरूपविशेषण वाचकपद छे. प्रज्ञापरीषह आदिमां अतिव्याप्तिना वारण माटे "संबंधी" पर्यायपद छे. सत्कार संबंधी मान चारित्रमोहनीयना उदयथी जन्य होई नवमा गुणस्थानक सुधी संभवित होई, चारित्रमोहनीयना क्षयोपशमथी जयरूप सत्कारजन्य थाय छे. हवे प्रज्ञापरीषहने कहे छेप्रज्ञापरीषह - हवे सम्यज्ञानरूपे मोक्षमार्गथी अपतनरूप फळवाळा प्रज्ञापरीषहने कहे छे. उत्कृष्ट बुद्धिनी प्राप्तिमां गर्वनुं उद्वहन न करे. प्रज्ञाना प्रतिपक्षरूपे बुद्धिरहितपणाए अप्रज्ञारूप परीषह थाय छे. हुं कांई जाणतो नथी, हुं मूर्खा सघळा जनोथी तिरस्कृत छुं. आ प्रमाणे परितापने पामेलाने "A कर्मविपाक छे-एम मानी ते परिताप (संताप) नहि करवाथी अप्रज्ञाजय थाय che. Page #507 -------------------------------------------------------------------------- ________________ 470 तत्त्वन्यायविभाकरे लक्षण - विज्ञानजन्य मदनुं निरासपणुं (अभाव) लक्षण छे. सत्कारपरीषहमां अतिव्याप्तिना वारण माटे कहे छे के विज्ञान प्रयुक्त ति' पद छे. आवी प्रज्ञा, ज्ञानावरणीय क्षयोपशमने आधीन होई, बारमा गुणस्थानक सुधी संभवित होई, ते ज्ञानावरणीयनो क्षयोपशम थतां मान अभावथी जन्य ते जयरूप परीषह थाय छे. अज्ञानपरीषह - हवे अज्ञानपरीषहने कहे छे. अर्थात बुद्धि एटले उपांग सहित चौद पूर्व अने एकादश (11) अंगरूप श्रत (ज्ञान), तेनाथी रहितपणाथी मनमां मालिन्य (खेद) न करे, केम केकेवलज्ञानावरणीयना उदयथी आ बनेल छे. आ पोते करेला कर्मना परिभोगथी अथवा तपश्चर्याना अनुष्ठानथी दूर (क्षीण) थाय छे. आम भावनावाळाने अज्ञानपरीषहनो जय थाय. एवो भाव छे. लक्षण - बुद्धिनी शून्यताजन्य खेदनुं अग्रहणपणुं अज्ञानपरीषहनुं लक्षण छे. अज्ञान ज्ञानावरणीयना उदयथी जन्य होई, बारमा गुणस्थानक सुधी संभवित होई, ते ज्ञानावरणीयना क्षयोपशमथी अज्ञानपरीषहनो विजय थाय che. mATe kahe che ke छेल्ला सम्यकत्वपरीषहने कहे छेसम्यकत्वपरीषह-दर्शनात्तरीया(जैनेतर)ना चमत्कार आदि जोवा छतां अथवा निजशासनदेवना समीपपणाना अभावमां पण जैन धर्मनी श्रद्धाथी सर्वथा चलित नहि थवा रूप सम्यकत्वपरीषह छे. लक्षण - इतरदर्शन चमत्कार अथवा स्वशासनदेव सानिध्यना अभावथी जन्य जैन धर्मनी श्रद्धामां शिथिलतानो अभाव, ए लक्षण छे. अश्रद्धा दर्शनमोहनीयना उदयथी जन्य होई नवमा गुणस्थानक सुधी (नपुंसकवेद आदिना उपशमकाळमां अनिवृत्ति बादरभंपराय थाय छे. तेना शमनना अवसरे विद्यमान दर्शनमोहनो प्रदेशथी उदय छे, पण सत्ता नथी, तेथी तेना निमित्तथी जन्य सम्यकत्वपरीषह तेने होय छे. सूक्ष्मसंपरामां (वे) तो मोहनी सत्ता छतां सूक्ष्म पण ते दर्शनमोहनो उदय नथी, तेथी ते निमित्तजन्य परीषहनो संभव नथी.) संभवित होई, ते दर्शनमोहनीय क्षयोपशमजन्य ते सम्यकत्वपरीषहनो जय छे. आ सम्यकत्वपरीषहना स्थानमां आवश्यकमां असम्यकत्वपरीषह अने तत्त्वार्थमां "adarzanaparISaha'nA नामरूपे कहे छे. 0 सुधा आदि रूप आ परीषहो जीतवा योग्य छे. उत्कृष्टथी एक जीवमां तत्त्वार्थसूत्रनी अपेक्षाए ओगणीश (19) वर्ते छे, केम के-शीत-उष्ण एम एकीसाथे बे के चर्या, शय्या अने निषद्या-एम त्रण एकीसाथे संभवता नथी, परंतु शीत-उष्णमांथी कोई एक अने चर्या आदिमांथी कोई एक संभवे छे. जघन्यथी एक परीषह होय छे, परंतु नवतत्त्व प्रकरणनी अपेक्षाए उत्कृष्टथी वीश (20) वर्ते छे. शीत के उष्णमांथी एक अने चर्या के निषद्यामांथी एक-एम अपेक्षाए (20) वीस समजवा. 0 आ प्रमाणे संकल्प वगर उपस्थित सुधा आदि परीषदो सहन करनारने चित्तना संकलेशनो अभाव होई, राग आदि रूप परिणाम (भावरू5) आश्रवनो अभाव थवाथी महानुं संवर थाय छे. इति समाप्तिसूचक che. Page #508 -------------------------------------------------------------------------- ________________ सूत्र - 39, सप्तमः किरणः 471 निरूपितेषु समितिगुप्तिपरीषहेषु चतुर्थं संवरहेतुं यतिधर्ममाचष्टे मोक्षमार्गानुकूलयतिप्रयत्नो यतिधर्मः । स च क्षान्तिमार्दवार्जवनिर्लोभतातपस्संयमसत्यशौचाकिञ्चन्यब्रह्मचर्यभेदाद्दशविधः । एतल्लक्षणान्यग्रे वक्ष्यन्ते । 39 / मोक्षमार्गेति । मोक्षमार्गानुकूलत्वे सति यतिप्रयत्नत्वं लक्षणम् । क्षमादिसमुदयस्य संवरधारकत्वाद्धर्मत्वं तच्चागारिधर्मेऽपि, अतो यतीत्युक्तमनेन तस्यालक्ष्यत्वं ख्यापितम्, यतिधर्म इत्युक्तत्वाद्यतिस्वरूपरक्षकचारित्रव्युदासः, सति हि चारित्र उत्तमधर्मप्रवृत्तिर्भवेत्, तत्र गुप्तिः प्रवृत्तिनिग्रहाय, तत्रासमर्थानां प्रवृत्तिनिग्रहोपायदर्शनाय समितयः, मोक्षमार्गात्सम्यग्दर्शनादितोऽच्यवनार्थं क्षमाद्यर्थञ्च परीषहाः, प्रमादनिवृत्त्यर्थं यतिधर्माः, परीषहानुकूलतया भावनाः, कर्मनिर्जरणार्थञ्च चारित्राणीति विज्ञेयम् । तथा च प्रमादनिवृत्तिद्वारा यतिधर्मस्य मोक्षमार्गानुकूलत्वमवसेयम् । यद्यपि सर्व एव गुप्त्यादयः कर्मनिर्जरणार्थाः, तथापि चारित्रे सति तथा, अतश्चारित्रस्यैव तत्र प्राथमिकहेतुत्वमुक्तम् । स कतिविध इत्यत्राह-स चेति । अग्रे वक्ष्यन्त इति सम्यक्चरणनिरूपण इत्यर्थः ॥ समिति-गुप्तिपरीषहोना निरूपण बाद चोथा संवरना हेतुरूप यतिधर्मने कहे छे भावार्थ - भोमानि अनुदूग यति-साधनो प्रयत्न, मे 'यति' उपाय छे. वजीत यतिधर्म, क्षमा, भाई, माव, निमिता, ta5, संयम, सत्य, शौय, मायिन्य मने ब्रह्मययन मेथी 6 (10) 52नो छ. माना आएल् मावाशे. विवेचन - मोक्षमार्गनुं अनुकूळपणुं होय छते यतिप्रयत्नपणुं (सापेक्षपणाए अने निरपेक्षपणाए आ मुनि संबंधी विशिष्ट अनुष्ठान बे प्रकारनुं छे. (1) गुरुगच्छ आदि सहायतानी अपेक्षा राखनारो जे प्रव्रज्यानुं पालन करे छे, तेनो धर्म गच्छवासरूपी लक्षणवाळो सापेक्ष धर्म छे. (2) बीजो धर्म तो निरपेक्षनो जिनकल्प आदिरूप लक्षणवाळो छे. त्यां सापेक्ष यतिधर्मो मूळमां कहेलां जाणवा.) लक्षण छे. 0 क्षमा आदि समुदायमां संवरधारक(कारक)पणुं होई धर्मपणुं छे अने ते अगारि(गृहस्थ) धर्ममां पण छ. मेथी महा 'याति' से प्रभारी डेज् छ. भाटे पायथी ते. अरिनु alakSyapaY शविल छे. (गृहस्थमां सर्वदा प्रकृष्ट क्षमा आदि धर्मो नथी होता.) 0 यतिधर्म-एम कहेलुं होवाथी यतिस्वरूपरक्षक चारित्रनो निषेध समजवो. खरेखर, चारित्र होय छते, उत्तम धर्ममां प्रवृत्ति थाय छे त्यां गुप्ति प्रवृत्तिना निग्रह माटे छे. त्यां असमर्थोने प्रवृत्तिना निग्रहना उपाय देखाडवा माटे समितिओ छे. सम्यग्दर्शन आदि मोक्षमार्गथी अपतन माटे अने क्षमा आदि माटे 1. सापेक्षनिरपेक्षत्वाभ्यामयं मुनिसम्बन्ध्यनुष्ठानविशेषो द्विविधः, गुरुगच्छादिसाहाय्यमपेक्षमाणो यः प्रव्रज्यां पालयति तस्य धर्मस्सापेक्षो गच्छवासलक्षणः, इतरस्तु निरपेक्षस्य जिनकल्पादिलक्षणः, तत्र सापेक्षयतिधर्मा मूलोक्ता भाव्याः ॥ Page #509 -------------------------------------------------------------------------- ________________ 472 तत्त्वन्यायविभाकरे परीषहो छे. प्रमादनी निवृत्ति माटे यतिधर्मो छे. परीषह (जयरूप परीषह)नो अनुकूळताए भावनाओ छे अने कर्मनी निर्जरा माटे चारित्रो छे, एम जाणवुं. तथाच प्रमादनिवृत्ति द्वारा यतिधर्मोनुं मोक्षमार्ग प्रत्ये अनुकूळपणुं (जनकपणुं) जाणवुं. जो के सघळा ज गुप्ति आदि कर्मनिर्जरारूप प्रयोजनवाळा che, to पण चारित्र होवे छते ते प्रमाणे छे. आथी चारित्रनुं ज त्यां प्राथमिक हेतुपणुं कहेल छे. आगळ उपर कहेवाशे एटले "samyaphacaraNa'nA निरूपणमां कहेवाशे. शंका - क्रोध आदिनी उत्पत्तिनो अभाव क्षमा आदि विशिष्ट गुणोना अवलंबनथी थाय छे. त्यां कया कारणथी क्षमा आदिनुं अवलंबन छे? आवी शंकामां कहे छे ke__न्नु क्रोधाद्यनुत्पत्तिः क्षमादिविशेषगुणानामवलम्बनाद्भवति तत्र कस्मात्क्षमादीनामवलम्बनमित्याशङ्कायामाह मोक्षप्रवृत्त्यत्तेजकं चिन्तनं भावना । अनित्याशरणसंसारैकत्वान्यत्वाशचित्वाऽऽश्रवसंवरनिर्जरालोकस्वभावबोधिदुर्लभधर्मस्वाख्यातभेदाद् द्वादशधा सा । एतल्लक्षणान्यप्यग्रे वक्ष्यन्ते । 40 / ___मोक्षप्रवृत्तीति । मोक्षप्रवृत्तौ मोक्षानुकूलप्रवृत्तौ उत्तेजकं प्रतिबन्धकसमवधानकालीनकार्यजनकं यच्चिन्तनं-अनित्यत्वादिरूपेण द्वादशधाऽनुचिन्तनं सा भावनेत्यर्थः । मोक्षानुकूलप्रवृत्त्युत्तेजकत्वे सति चिन्तनत्वं लक्षणम् । असत्प्रवृत्तिचिन्तनव्युदासाय सत्यन्तम् । समित्यादौ स्थितस्यापि कदाचिद्रव्यक्षेत्रकालभावेभ्यो मोक्षप्रवृत्तेर्मालिन्यतायां संजातायामियमुत्तेजिका भवतीति भाव्यम् । अस्याः प्रकारभेदान् प्रकटयति-अनित्येति । एषामपि स्वरूपाणि सम्यक्चरणनिरूपणे प्रोच्यन्त इत्याह एतदिति ॥ भावार्थ - मोक्षनी प्रवृत्तिमां उत्तेजक चिंतन, ए भावना. ते भावना अनित्य, अशरण, संसार, एकत्व, अन्यत्व, अशुचित्व, आश्रव, संवर, निर्जरा, लोकस्वभाव, बोधिदुर्लभ अने धर्मस्वाख्यातना भेदथी बार प्रकारनी छे. आना लक्षणो पण आगळ कहेवाशे. विवेचन - मोक्षनी प्रवृत्तिमां मोक्षने अनुकूळ (जनक) प्रवृत्ति प्रत्ये उत्तेजक-प्रतिबंधकना समवधान (हाजरीना) काळमां कार्यनुं जनक, जे चिंतन अनित्यत्व आदिरूपे बार प्रकारनुं अनुचिंतन, ते "भावना' कहेवाय छे. लक्षण - मोक्षने अनुकूळ प्रवृत्ति उत्तेजकपणुं होय छते चिंतनपणुं लक्षण छे. पदकृत्य - असत प्रवृत्तिना चिंतनमां अतिव्याप्तिना निवारण माटे "सति अन्त' सुधीनुं पद छे. समिति आदिमां रहेवानी पण कदाचित् द्रव्य-क्षेत्र-काळ-भावोथी मोक्ष प्रवृत्तिमां मलिनता (अतिचार) पेदा थये छते, आ भावना उत्तेजिका थाय छे एम विचारवुं. आ प्रकारभेदोना पण लक्षणो सम्यक्मरणना निरूपणमां कहेवाशे. Page #510 -------------------------------------------------------------------------- ________________ सूत्र - 40-41, सप्तम: किरण: 473 अथ चारित्रलक्षणमभिधत्ते कर्माष्टकशून्यताप्रयोजकमनुष्ठानं चारित्रम् । तच्च सामायिकच्छेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातभेदेन पञ्चविधम् । 41 / - कर्माष्टकेति । चारित्रमोहोपशमक्षयक्षयोपशमसद्भावे चर्यते तदिति चारित्रं कर्मसाधनं, अष्टविधकर्म द्रव्यक्षेत्रकालभवभावपरिवर्त्तनात्मकसंसारस्य कारणभूतं, तस्य या शून्यताऽऽत्यन्तिकी निवृत्तिः, तस्याः प्रयोजकं यदनुष्ठानं, बाह्याभ्यन्तरक्रियाविशेषोपरमसहचरितमनुष्ठानं परस्परं प्रकर्षाप्रकर्षयोगिक्रियाविशेषरूपं तच्चारित्रमिति भावार्थः, तच्च संयतासंयतादिषु सूक्ष्मसाम्परायिकान्तेषु प्रकर्षाप्रकर्षयोगि, वीतरागेषु परमोत्कृष्टं विज्ञेयम् । कर्माष्टकशून्यताप्रयोजकत्वे सत्यनुष्ठानत्वं लक्षणम् । गुप्त्यादयश्चारित्रप्रकर्षानुकूलाः, अत एव च कर्माष्टकशून्यत्व उपचाराद्धेतवः । यद्यपि समित्यादयः क्रियात्मकाः कर्मशून्यतायां प्रयोजकास्तथापि ते चारित्रापेक्षिणः किञ्चिदेव कर्म विरहयन्ति न सर्वाणि चारित्रं तु कर्मणामष्टविधानामपि विरहे प्रयोजकीभूतयोग्यतावदिति न कोऽपि दोषः । ननु यैः क्षुधादिभिः परिसहनीयैरक्षुब्धा विपश्चितोऽभिनवानि कर्माणि नोपचिन्वन्ति पूर्वप्रचितानि च निर्जरयन्ति ततः कर्मनिर्जरणार्थमाहितसामर्थ्यं चारित्रं चारित्रमोहनीयोपशमक्षयक्षयोपशमलक्षणात्मक विशुद्धलब्धिसामान्यापेक्षयैकं, प्राणिपीडापरिहारेन्द्रियदर्पनिग्रहशक्तिभेदाद् द्विविधं, उत्कृष्टमध्यमजघन्यविशुद्धियोगात्त्रिविधं विकलज्ञानविषयकसरागवीतरागसकलावबोधगोचरसयोगायोगविकल्पाच्चतुर्विधमेवं सामायिकादिभेदेन पञ्चविधमपि तत्र स्फुटावबोधार्थं पञ्चधैव विभजते तच्चेति ॥ हवे चारित्रनुं लक्षण कहे छे भावार्थ - - आठ र्मोनी शून्यतानुं प्रयो49 अनुष्ठान, से 'थारित्र' 'हेवाय छे. ते यारित्र साम्यि5छेदोपस्थापन-परिहारविशुद्धि-सूक्ष्मसंपराय अने यथाख्यातना भेदथी पांच प्रकारनुं छे. विवेचन - चारित्रमोहनीय कर्मनो उपशम, क्षय के क्षयोपशम थवाथी जे चराय-कराय, ते 'thaaritr'ema कर्मसाधन रूप व्युत्पत्ति द्वारा अर्थ नीकळे छे. व्युत्पत्ति अर्थ, रूढ अर्थ प्रमाणे आठ प्रकारनुं कर्म, के जे द्रव्य-क्षेत्र-काळ-भव-भावना परिवर्तनरूपे संसारनुं कारणभूत छे, ते आठ प्रकारना कर्मनी जे शून्यता एटले आत्यंतिक निवृत्ति (सर्वथा अभाव), तेनुं प्रयोजक जे अनुष्ठान, बाह्य-अत्यंतर विशिष्ट क्रियानी विरति सहचरित (सहित) अनुष्ठान, अर्थात् परस्पर प्रकर्ष-अपकर्ष योगवाळी विशिष्ट क्रियारूप, ते ऽशारित्र.' 'हेवाय छे, जेवो भावार्थ che. Page #511 -------------------------------------------------------------------------- ________________ 474 तत्त्वन्यायविभाकरे 0 वळी ते चारित्र संयतासंयत देशविरतिथी मांडी सूक्ष्मसंपराय पर्यंतना गुणस्थानोमां प्रकर्षापकर्षना योगवाळुं, वीतरागोमां परम उत्कृष्ट चारित्र जाणवुं. लक्षण - आठ कर्मोनी शून्यतामां प्रयोजकपणुं होय छते अनुष्ठानपणुं चारित्रनुं लक्षण छे. पदकृत्य - असदुं अनुष्ठानमां अतिव्याप्तिना वारण माटे "सति' सुधीनुं पद छे. गुप्ति आदि विशिष्ट आत्मधर्मोमां अतिव्याप्तिवारण माटे "अनुष्ठानपणुं रूप विशेष्य पद छे. गुप्ति आदि आत्मधर्मो प्रकृष्ट चारित्र प्रत्ये अनुकूळ (जनक) छे. एथी ज आठ कर्मोनी शून्यतामां उपचारथी (व्यवहित) हेतुओ छे. जो के क्रियारूप समिति वगेरे कर्मनी शून्यतामां prayojaka che, to पण ते समिति आदि चारित्रनी अपेक्षावाळा किंचित् ज (थोडा ज) कर्मनो नाश करे छे, सघळां कर्मोनो विरह (अभाव) नाश करता नथी. चारित्र तो आठ प्रकारना पण कर्मोना अभावमां प्रयोजकरूप योग्यतावाळुं छे. आवी रीते कोईपण जातनो दोष नथी. हवे जे परीषहनयोग्य सुधा आदिथी क्षोभ नहि पामेल ज्ञानीओ नवा कर्मो बांधतां नथी (भेगां करतां नथी) अने पूर्वे बांधेल संचित कर्मोनी निर्जरा करे छे. तेथी कर्मनी निर्जरा माटे प्रसिद्ध (अर्पित) सामर्थ्यवाळुं चारित्र, चारित्रमोहनीयनो उपशम, क्षय के क्षयोपशमरूप आत्मानी विशुद्धिनी लब्धि (प्राप्ति) रूप सामान्यनी अपेक्षाए (1) एक (एकरूप चारित्र) कहेवाय छे. 0 प्राणीनी पीडानो परिवार अने इन्द्रिय (विषय)ना अभिमाननी निग्रहशक्तिना भेदथी (2) बे प्रकारनुं छे. 0 उत्कृष्ट विशुद्धि, मध्यम विशुद्धि अने जघन्य विशुद्धिना भेदथी त्रण प्रकारनुं छे. 0 विकल (लायोपथमिक) ज्ञानविषयक सराग, विकल ज्ञानविषयक वीतराग, सकळ (क्षायिक) ज्ञानविषयक सयोगी अने सकळ ज्ञानविषयक अयोगीना भेदथी चार प्रकारनुं छे. 0 सामायिक आदिना भेदथी पांच प्रकारनुं पण त्यां स्पष्ट अवबोध माटे पांच प्रकारनो विभाग करे छे. अथ सामायिकं लक्षयति - छेदोपस्थापनादिचतुष्टयभिन्ना सर्वसावद्ययोगविरतिः सामायिकम् । तद्विविधम् । इत्वरकालं यावज्जीवकालञ्चेति । भाविव्यपदेशयोग्यं स्वल्पकालं चारित्रमित्वरकालं । प्रथमान्तिमतीर्थकरतीर्थयोरेवैतत् । भाविव्यपदेशाभावेन यावज्जीवं संयमो यावज्जीवकालम् । इदञ्च मध्यमद्वाविंशति तीर्थकरतीर्थान्तर्गतसाधूनां विदेहक्षेत्रवर्तिनाञ्च । 42 / छेदोपस्थापनादीति । छेदोपस्थापनादिचतुष्टयभिन्नत्वे सति सर्वसावद्ययोगविरतित्वं लक्षणम् । छेदोपस्थापनादिवारणाय सत्यन्तम् । यतिधर्मान्तर्गतसंयमस्तु सप्तदशविधश्चारित्रापेक्ष इति भेदः, अवयं गर्हितं पापं, सहावद्येन वर्तत इति सावद्यो योगः कारिकादिव्यापारः, सर्वेभ्यः सावद्ययोगेभ्यो विरमणं, रागद्वेषविरहितः समः तस्य-आयो गमनं, सर्वक्रियोप Page #512 -------------------------------------------------------------------------- ________________ सूत्र - 42, सप्तमः किरणः 475 लक्षकमेतत, सर्वैव क्रिया हि साधोररक्तद्विष्टस्य निर्जरफलैव भवति । समाय एवेति विग्रहे स्वार्थे विनयादित्वाट्ठक्प्रत्यये सामायिकशब्दनिष्पत्तिः । सर्वसावद्ययोगविरतिस्वरूपमेव सामायिकं, विशुद्धतराध्यवसायविशेषविशिष्टा तादृशविरतिरेव छेदोपस्थापनादिः । न च निवृत्तिपरत्वात्सामायिकस्य गुप्तित्वप्रसङ्ग इति वाच्यम्, योगप्रवृत्तरत्र सद्भावात्, न च प्रवृत्तिरूपत्वे समितित्वप्रसङ्ग इति वाच्यम् सामायिके चारित्रे, यतत एव समितिषु प्रवृत्त्युपदेशेन तत्कारणरूपत्वात् । तद्विभजते तदिति । अथेत्वरकालं लक्षयति भाविव्यपदेशयोग्यमिति । भाविव्यपदेशयोग्यत्वे सति स्वल्पकालचारित्रत्वं लक्षणम् । प्रव्रज्याप्रतिपत्त्यनन्तरमधीतशस्त्रप्ररिज्ञाध्ययनादेश्छेदोपस्थाप्यसंयमारोपणे क्रियमाणे सामायिकव्यपदेशविगमादिति भावः । छेदोपस्थापनादिवारणाय सत्यन्तम्, तथा च स्वल्पकालेति इत्वरशब्दार्थवर्णनपरमेव, न तु व्यावर्त्तकम् । इत्वरकालसंयतस्य छेदोपस्थाप्यचारित्रग्रहणादर्वाङ् मृतस्य चारित्रेऽव्याप्तिवारणाय योग्येति । क्वेदं चारित्रं भवतीत्यत्राह-प्रथमेति । यावज्जीवकालमाह-भाविव्यपदेशेति । इत्वरस्य हि भाविव्यपदेश उक्तो नेतरेषाम् । यस्तु भाविव्यपदेशं नाश्नुते यावज्जीवञ्च भवति स संयमो यावज्जीवकालिक इति भावः । सामायिक एव सन् चतुर्यामं चतुर्महाव्रतानि मनोवाक्कायैर्यः पालयन् यावज्जीवं वर्तते स यावज्जीवकालिकसामायिकसंयत इति यावत् । प्रव्रज्याप्रतिपत्तिकालादारभ्याऽऽप्राणप्रयाणकालमवतिष्ठत एवम्भूतं चारित्रमिति भावः, यथाख्यातस्यापि भाविव्यपदेशाभावेन यावज्जीवं संयमरूपत्वात्तद्व्युदासाय सामायिकत्वं वाच्यम्, सामायिकत्वं सामायिकपदव्यपदेशयोग्यत्वमित्यर्थस्तेन तस्यापि विशद्धिविशेषविशिष्टनिरुक्तसामायिकत्वेऽपि न क्षतिः । केषामयं संयम इत्यत्राह इदञ्चेति । एषामुपस्थापनाया अभावादिति भावः ॥ हवे सामायिकनुं लक्षण कहे छेभावार्थ - छेदो पस्थापन आदि रूप (4) चारथी भिन्न सर्व सावघयोगथी विरति, ते सामायिक कहेवाय छे. ते इत्वरकाळवाळुं अने जावजजीवना kALavALuM-ema be prakAravALuM che. इत्वरकाळवाळुं भावि व्यपदेश(व्यवहार)ने योग्य स्वल्प काळवाळुं इत्वरकाळ 'चारित्र कहेवाय छे. 1. भाविव्यपदेशयोग्यताविशिष्टचारित्रस्यैवोपस्थापनायां त्यागो न चारित्रस्य, तस्येदानी विशुद्धतया तत्र सत्त्वात्, तेन व्रतग्रहणकाले सामायिकं यावज्जीवं करोमीतीत्वरसामायिकस्य गृहीतत्वेऽपि उपस्थापनायां मुञ्चतोऽपि न प्रतिज्ञालोपः, तस्यान्यथात्वाभावादित्याशयेन सामायिकव्यपदेशविगमादित्युक्तम्, इत्वरसामायिकव्यपदेशविगमादिति भावः, तस्यैव प्रकृतत्वादिति ॥ Page #513 -------------------------------------------------------------------------- ________________ 476 तत्त्वन्यायविभाकरे पहेला अने छेल्ला तीर्थंकरना तीर्थमां ज आ छे. भाविना व्यपदेशना अभावपूर्वक जावजजीव सुधीनो संयम "यावजीवकाळ" चारित्र समजवुं. वळी आ मध्यम (22) बावीश तीर्थंकरना तीर्थमां अंतर्गत साधुओने अने विदेहक्षेत्रवर्ती साधुओने होय छे. विवेचन - छेदोपस्थापना आदि चार चारित्रोथी भिन्न लक्षण होय छते सर्व सावघयोग विरतिपणुं सामायिकचारित्रनुं लक्षण छे. पदकृत्य - छेदोपस्थापना आदिमां अतिव्याप्तिना वारण माटे "सति' सुधीनुं पद छे. (17) सत्तर प्रकारनो, यतिधर्ममां अंतर्गत संयम तो चारित्रनी अपेक्षावाळो छे, एम भेद समजवो. 0 अवद्य-पाप, तेनी साथे वर्ते ते सावद्य कहेवाय. सावद्य कायिक आदि व्यापार रूप योगसावघयोग. ते सघळा सावघयोगथी विराम सावद्ययोग विरति. सामायिक शब्द विवेक सम=राग-द्वेषविरहित. तेनो अय एटले गमन. अहीं अय एटले गमन, ए सर्व क्रियानुं उपलक्षक सूचक छे. अर्थात् राग-द्वेषथी शून्य सर्व क्रिया साधुने निर्जरारूपी फळवाळी ज थाय छे. समय ज आवा विग्रहमां स्वार्थमां (स्वार्थिक) विनयादि होवाथी (विनयादि गणपठित होवाथी) ठफ (इकण) प्रत्यय थतां "सामायिक शब्दनी निष्पति (सिद्धि) छे. अर्थात् सर्व सावघयोग विरतिरूप स्वरूपवाळुं ज सामायिक कहेवाय छे. 0 विशुद्धतर अध्यवसाय विशेषथी विशिष्ट सर्व सावघयोग विरति ज छेदोपस्थान आदि कहेवाय छे. शंका - निवृत्ति प्रधान होवाथी सामायिकमां गुप्तिपणानो प्रसंग केम नहि? समाधान - अहीं सामायिकमां योगनी प्रवृत्तिनी विद्यमानता होवाथी गुप्तिपणानो प्रसंग नहि आवे. शंका - तो पछी सामायिकमां प्रवृत्ति होई समितिपणानो प्रसंग केम नहि? समाधान - सामायिक नामना चारित्रमां प्रयत्न करे छे एटले समितिओमां प्रवृत्तिनो उपदेश होवाथी, ते चारित्रमां समितिओनुं कारण पणुं छे. इत्वरकाळ सामायिकनुं लक्षण कहे छे. लक्षण - भावि व्यपदेशयोग्यपणुं होय छते स्वल्पकाळवाळुं चारित्रपणुं (लघुदीक्षा), ए I. सावनुं लक्षण छे. अर्थात् दीक्षाना स्वीकार पछी शस्त्रपरिणा नामक अध्ययनना अभ्यासीने अने श्रद्धासंपन्न साधुने छेद उपस्थाप्य नामक संयमनुं आरोपण करती वखते सामायिक एवा व्यपदेश(व्यवहार संज्ञानाम)नो विगमपल्टो-परिवर्तन थवाथी इत्वरकालीन सामायिक कहेवाय छे. [भावि व्यपदेशयोग्यताथी विशिष्ट चारित्रनी ज उपस्थापनामां (छेदोपस्थापनमां वडीदीक्षामां) चारित्रनो त्याग नथी, केम के-वडी दीक्षाना समये ते चारित्र विशुद्ध-विशुद्धतर रूपे छे, तेथी दीक्षाग्रहणना समयमां "सामायिक मावजीव करोमि'- आवुं ईवरकालीन सामायिकनुं ग्रहण होवा छतां, वडीदीक्षामां उपस्थानमां सामायिक एवी संज्ञाने छोडनारने पण प्रतिज्ञानो लोप थतो नथी, केम के ते चारित्रमां अन्यथापणानो अभाव छे. आवा आशयथी kahela che Page #514 -------------------------------------------------------------------------- ________________ 477 सूत्र - 4रू, सनम: विरः के-इवर सामायिक व्यपदेशना विगमथी "सामायिक एवी संज्ञाने छोडे छे, माटे (संज्ञारूप) सामायिक ईतरकालीन छे एम समजवुं.] पदकृत्य - छेदोपस्थापना आदिमां अतिव्याप्तिना वारण माटे "सति' सुधीनुं पद छे. तथा स्वल्पकाळ' इति आ प्रमाणेनुं पद, इन्दर शब्दना अर्थवर्णन परायण ज छे, परंतु व्यावृत्ति-व्यवच्छेद करनारुं नथी. छेदोपस्थाप्य वडीदीक्षा rU5) चारित्रग्रहणना पहेला मरणने पामनार इत्वरकालीन सामायिक रूप चारित्रवाळा साधुना चारित्रमां अव्याप्तिना वारण माटे योग्य इति पद मूकेल छे. मावजीवकाळ नामक सामायिकने कहे छेजे संयम भावि व्यपदेशने पामतो नथी अने जावजजीव सुधी रहे छे, ते संयम (सा. चा.) यावजीवकालिक' कहेवाय छे एवो भाव समजवो. सारांश के-सामायिकचारित्रवाळो ज थतो, चार महाव्रतोने मन-वचन-कायाथी जे पालन करतो जावजजीव सुधी वर्ते छे, ते जावजजीवकालिक सामायिक संयत (संयमवाळो) कहेवाय छे, एवो भाव समजवो. 0 दीक्षाना स्वीकारना काळथी मांडीने मरण(प्राणप्रयाण) काळ सुधी रहे छे, एवुं चारित्र "यावजीवकालिक चारित्र" कहेवाय छे. 0 यथाख्यातचारित्रमां भावि व्यपदेशनो अभाव होवाथी जावजजीव सुधी संयमरूपपणुं छे. तेमां अतिव्याप्तिना वारण माटे "सामायिकपणुं-एम कहेवुं. सामायिकत्व एटले "सामायिकपद व्यपदेशयोग्यत्वएवो अर्थ छे. तेथी ते यथाख्यातचारित्रमां विशुद्धविशेषथी विशिष्ट पूर्वोक्त सामायिकपणुं होवा छतां (सामायिक शब्दनो व्यपदेश-संबोधन व्यवहारसंज्ञा नहि होवाथी) कोई क्षति-दोष नथी. आ संयम (चारित्र) कोने होय छे? एना जवाबमां कहे छे के-A बावीश तीर्थंकरना साधुओने अने महाविदेहवर्ती साधुओने छेदोपस्थापना (वडीदीक्षा) होती नथी, मावजीवकालिन सामायिकचारित्र होय छे. छेदोपस्थापनमाख्याति - पूर्वपर्यायोच्छेदे सत्युत्तरपर्यायारोपणयोग्यं चारित्रं छेदोपस्थापनम् । तच्च निरतिचारसातिचारभेदेन द्विविधम् । शैक्षकादेरधीतविशिष्टाध्ययनविदो यदारोप्यते तन्निरतिचारम् । खण्डितमूलगुणस्य पुनर्वतारोपणं सातिचारम् । उभयमपि प्र्थ्मान्तिम्तीर्थक्षरतीर्थवान पर्व 43 - पूर्वपर्यायोच्छेद इति । सामान्यसामायिकपर्यायोच्छेदोत्तरकालं यद् विशुद्धतरसर्वसावद्ययोगविरत्यवस्थापनं-विविक्तमहाव्रतारोपणं तद्योग्यं चारित्रं छेदोपस्थापनमित्यर्थः । पूर्वपर्यायच्छेदेनोत्तरपर्यायारोपणयोग्यत्वे सति चारित्रत्वं लक्षणम् । सामायिकादिवारणाय पूर्वपर्यायच्छेदेनेति पूर्वपर्यायश्च चारित्रस्यैव विज्ञेयः । अस्य विभागमाह-तच्चेति । निरतिचारस्वरूपमाह Page #515 -------------------------------------------------------------------------- ________________ 478 तत्त्वन्यायविभाकरे शैक्षकादेरिति । आदिना तीर्थान्तरसंक्रामतो ग्रहणं तस्य हि चतुर्महाव्रतधारिणः पञ्चमहाव्रतारोपणं भवति । सातिचारस्वरूपमाचष्टे-खण्डितेति । मूलगुणहन्तुः पुनर्वतारोपणमित्यर्थः । उभयविधमपि छेदोपस्थापनं क्व भवतीत्यत्राह-उभयमपीति । चारित्रमिदं भरतैरावतेष्वाद्यन्ततीर्थंकरतीर्थयोर्भवति नान्यत्रेति भावः ॥ हवे छेदोपस्थापन नामक चारित्रने कहे छेभावार्थ - पूर्वना पर्यायनो उच्छेद छते उत्तरपर्याय आरोपणने योग्य चारित्र "छेदो पस्थान," अने ते छेदोपस्थापन चारित्र निरतिचार अने सातिचारना भेदथी बे प्रकारनुं छे. भणेला विशिष्ट अध्ययनना जाणकार शैक्षक (नवदीक्षित) आदिमां जे महाव्रतो आरोपित कराय छे, ते "निरतिचार छे." मूलगुणोने खंडित करनारमां फरीथी व्रतोनुं आरोपण "सातिचार छे. आ बंनेय भेदवाळुं चारित्र पहेला अने छेल्ला तीर्थकरना तीर्थकाळमां ज छे. विवेचन - सामान्य इत्वरकालीन) सामायिक (लघुदीक्षा)ना पर्यायना उच्छेदना उत्तरकाळमां जे प्रथम सामायिकचारित्रनी अपेक्षाए विशुद्धतर सर्व सावद्ययोगनी विरतिमां रहेवुं. विविक्त-पृथफ पृथफ महाव्रतोनुं आरोपण तेने योग्य जे चारित्र, ते "छेदोपस्थापनीय चारित्र' जाणवुं. [प्रथम जेटला काळ सुधी लधुदीक्षा पाळी होय, ते काळने दीक्षानो नहि गणवो, ते पूर्वपर्यायनो छेद कहेवाय छे. उपस्थापना एटले फरीथी पांच महाव्रतोनी स्थापना क्यांथी दीक्षानो काळ गणाय, दीक्षापर्यायनी गणतरी थाय, एवी रीतनुं फरीथी ग्रहण करातुं चारित्र, ते "छेदो पस्थापनीय' कहेवाय छे.] लक्षण - पूर्वपर्यायना उच्छेदपूर्वक उत्तरपर्यायना आरोपणयोग्यत्व छते चारित्रपणुं छेदोपस्थापनीय चारित्रनुं लक्षण छे. पदकृत्य - सामायिक आदिमां अतिव्याप्तिना वारण माटे ऽपूर्वपर्याय उच्छेदन-A प्रमाणे कहेल छे अने पूर्वपर्याय चारित्रनो जाणवो. 0 निरतिचार स्वरूपने कहे छे के-अहीं आदि पदथी तीर्थान्तरमां संक्रमण करनारनुं ग्रहण छे. अर्थात् एक तीर्थंकरना शासनना मुनि, तेओना निर्वाण बाद बीजा तीर्थंकरना शासननां चारित्रने अंगीकार करे, ते वखते चार महाव्रतधारीमां पांच महाव्रतोनुं आरोपण थाय छे, जेम के-श्री पार्श्वनाथस्वामीना तीर्थमां दीक्षा लीधेल केशीश्रमण वगेरे मुनिओए श्री महावीर प्रभुना शासनमां प्रवेश करती वेळाए ग्रहण करेलुं चारित्र. 0 सातिचार स्वरूपने कहे छे के-मूलगुण महाव्रतोनुं खंडन-भंग करनार मुनिमां फरीथी महाव्रतोनुं आरोपण कराय, ते "सातिचार छेदोपस्थाप्य." बंने प्रकारनुं पण छेदो पस्थापन चारित्र क्यां होय छे? एना जवाबमां कहे छे के-A छेदोपस्थापन चारित्र भरत-ऐरावतक्षेत्रोमां प्रथम अने अंतिम तीर्थंकरना तीर्थमां होय छे, बीजे नहि, एवो भाव जाणवो. 1. यथा पार्श्वनाथतीर्थाद्वर्धमानस्वामितीर्थं संक्रामतः पञ्चयामधर्मप्राप्तौ ॥ Page #516 -------------------------------------------------------------------------- ________________ सूत्र - 44, सप्तमः किरणः 479 परिहारविशुद्धिकमाख्याति तपोविशेषविशिष्टं परिशुद्धिमच्चारित्रं परिहारविशुद्धिकम् । तदपि निर्विशमानकं निविष्टकायिकञ्चेति द्विविधम् । निर्विशमानकाः प्रक्रान्तचारित्रोपभोक्तारः, निर्विष्ट कायिकाश्च समुपभुक्तप्रक्रान्तचारित्रकायिकाः । एते चाऽऽद्यान्तिमतीर्थकरतीर्थकाल एव । 44 / तपोविशेषेति । परिहरणं परिहारः प्राणिवधान्निवृत्तिस्तपोविशेषो वा तेन विशिष्टा शुद्धिर्यस्मिन् तत्परिहारविशुद्धिकमिति विग्रहः । अस्य भेदमाह तदपीति परिहारविशुद्धिकमपीत्यर्थः, निर्विशमानकं परिभुज्यमानकमित्यर्थः । निर्विष्टकायिकमुपभुक्तमित्यर्थस्तपोविशेषोपभोगकालीनञ्चारित्रमुपभुक्ततपोविशेषकालीनञ्चारित्रं चेति तद्विविधमिति भावः । तपोविशेषं सूचयितुं निरुक्तरूपेण तयोः स्वरूपमनुक्त्वा तदनुष्ठायिपुरुषस्वरूपनिरूपणद्वारा निरुक्तमपि सूचयति-निर्विशमानकाश्चेति । प्रक्रान्तेति तपोविशेषसहकृतेत्यर्थः, एवमग्रेऽपि । अत्रेदम्बोध्यम्-उभयविधानामेषां तपो जघन्यमध्यमोत्कृष्टभेदेन त्रिविधमपि प्रत्येकं शीतकाल उष्णकाले वर्षाकाले च भवति तत्राऽतिरूक्षे ग्रीष्मकाल एकोपवासरूपं चतुर्थं जघन्यं, उपवासद्वयरूपं षष्ठं मध्यममुत्तमञ्चोपवासत्रयरूपमष्टमम् । ग्रीष्मतः किञ्चित्सुकरे शिशिरे जघन्यं षष्ठं मध्यममष्टममुत्कृष्टञ्चोपवासचतुष्टयरूपं दशमम् । साधारणे काले वर्षासु जघन्यमष्टमं मध्यम दशममुत्कृष्टञ्चोपवासपञ्चकरूपं द्वादशं तपो भवति, त्रिष्वपि कालेषु पारणे त्वाचाम्लं, संसृष्टादिसप्तभिक्षासु प्रथमद्वयं वर्जयित्वा पञ्चानां भिक्षाणां ग्रहः पुनरपि विवक्षितदिने पञ्चानां मध्ये द्वयोरभिग्रहो भवति । तत्र तपोविशेषमुपगतानां नवानां गणो भवति, तत्र परिहाराचारिणश्चत्वारोऽनुपरिहारिणश्चत्वारः कल्पस्थित एको वाचनाचार्य इति । सर्वेषां श्रुताद्यतिशयपरिपूर्णत्वेऽपि तेष्वेकः कल्पत्वात्कल्पस्थितोऽवस्थाप्यते । पूर्वोदितं तपो येऽनुतिष्ठन्ति ते परिहाराचारिणः, पूर्वोक्तभिक्षाभिग्रहयुक्ता नियताचाम्लभक्ता अनुपरिहारिणस्तेषामेव वैयावृत्त्यकराः, कल्पस्थितोऽपि नियताचाम्लभक्त एव । परिहाराचारिणश्च यावत् षण्मासांस्तपश्चरित्वाऽनुपरिहारिकत्वं, अनुपरिहारिणो निर्विशमानकत्वापरपर्यायं परिहाराचारित्वञ्च यावत् षण्मासं भजन्ते । मासद्वादशकानन्तरं वाचनाचार्योऽप्येवं षाण्मासिकं परिहारतपः करोति तदाऽष्टसु सप्तानुपहारिका एकः कल्पस्थितो भवति, एवमयं कल्पोऽष्टादशमासप्रमाणो विज्ञेयः । ततश्च ते पुनरमुमेव कल्पं जिनकल्पं गच्छं वाऽनुसरन्ति । तत्र येऽव्यवधानेन जिनकल्पानुसारिणस्ते यावत्कथिकाः परिहारविशुद्धिका इतरे त्वित्वराः, इत्वराणां देवमानुषतिर्यग्यो Page #517 -------------------------------------------------------------------------- ________________ 480 तत्त्वन्यायविभाकरे निककृता उपसर्गास्सद्योघातिन आतङ्का अतीवाविषह्या वेदनाशश्च प्रादुर्भवन्ति, कल्पप्रभावात् । यावत्कथिकानान्तु सम्भवेयुरपि जिनकल्पिकानामुपसर्गादिसम्भवात् । कल्पोऽयं तीर्थंकरपार्वे तत्समीपासेवकस्य पार्वे वा प्रतिपद्यते नाऽन्यस्य पार्वे । तथा चैतेषां यच्चारित्रं तत्परिहारविशुद्धिकमिति । एते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे काले वा सम्भवन्तीत्यत्राह-एते चेति । जन्मतः सद्भावतश्च भरतेष्वैरवतेष्वेव, संहरणाभावान्न महाविदेहादिषु । जन्मतोऽवसर्पिण्यां प्रथमचरमतीर्थपतितीर्थयोः तृतीये चतुर्थे वाऽऽरके, सद्भावतः पञ्चमेऽपि, उत्सर्पिण्यां जन्मतो द्वितीये तृतीये चतुर्थे च, सद्भावतस्तृतीये चतुर्थ आरके, नोत्सर्पिण्यवसर्पिणीरूपे तु चतुर्थारक प्रतिभागकाले न सम्भवन्त्येव, महाविदेहक्षेत्रे तेषामभावादिति भावः । विशेषस्त्वस्मिन् चारित्रेऽन्यतो विज्ञेयः ॥ परिहारविशुद्धि चारित्रने कहे छेभावार्थ - तपोविशेषथी विशद्धिवाळुं चारित्र, ए "परिहारविशुद्धि' कहेवाय छे. ते परिहारविशुद्धक चारित्र पण निर्विशमानक अने निर्विष्ट कायिकरूपे बे प्रकारनुं छे. निर्विशमानको, प्रकान्तचारित्रनो उपभोग करनाराओ अने निर्विष्ट कायिक एटले उपमुक्त प्रकान्त चारित्रवाळा छे. अने आ परिहारविशुद्धिक चारित्रवाळाओ पहेला अने छेल्ला तीर्थंकरना तीर्थना काळमां ज होय छे. विवेचन - परिहारविशुद्धिक=परिहार एटले जीवहिंसाथी विरमण (अटकवुं), अथवा विशिष्ट तप. ते वडे विशिष्ट शुद्धि जे चारित्रमां छे, ते चारित्र परिहारविशुद्धिक'-एम विग्रहजन्य अर्थ जाणवो. - आ परिहारविशुद्धक चारित्रना भेदने कहे छे के ते परिहारविशुद्धिक चारित्रना पण निर्विशमानकभोगवातुं अने निर्विष्ट क्षायिक एटले जेमणे विशिष्ट तपना अनुष्ठान द्वारा शरीरने उपमुक्त-भोगव्युं होय ते. अर्थात् तपोविशेषना उपभोगना काळवाळुं (वार्ता) चारित्र अने उपमुक्त एवा तपोविशेषना काळवर्ती चारित्र, ema be प्रकारनुं छे एवो भाव जाणवो. | विशिष्ट तपनी सूचना माटे पूर्वोक्त रूपथी ते बंनेनुं स्वरूप कह्या वगर, ते तपोविशेषने करनार पुरुषना स्वरूपना निरूपण द्वारा पूर्वोक्तने पण सूचवे छे. प्रकान्त' इति. अर्थात् विशिष्ट तपथी सहकृत एवो अर्थ समजवो. ए प्रमाणे आगळ उपर समजवुं. अहीं आ प्रमाणे समजवानुं छे के - आ निर्विशमानक अने निर्विष्टकायिक-एम बंने प्रकारना परिहारविशुद्धक चारित्रवाळानो तप जघन्य-मध्यम-उत्कृष्टना भेदथी त्रण प्रकारनो छे. प्रत्येक तप शीतकाळमां, उष्णकाळमां अने वर्षाकाळमां थाय छे. 1. अत एव प्रथमतीर्थपतितीर्थे परिहारकल्पोऽयं देशोनपूर्वकोटिद्वयं परम्परयाऽनुवर्तते, चरमतीर्थपतितीर्थे च देशोनवर्षशतद्वयं, न तु तृतीया पूर्वकोटी, न वा तृतीयं वर्षशतमिति ॥ Page #518 -------------------------------------------------------------------------- ________________ सूत्र - 44, असम: विरपद 481 0 त्यां ग्रीष्मऋतुमां जघन्य तप तरीके एक (1) उपवास, मध्यम तप तरीके बे उपवासरूप (2) छठ्ठ अने उत्कृष्ट तप तरीके (3) त्रण उपवासरूप अठ्ठम. 0 कांईक सुकर (अनुकूळ) शिशिरऋतुमां जघन्य तप (2) छठ्ठ, मध्यम ताप (3) अठ्ठम, उत्कृष्ट तप (4) चार उपवासरूप दशम होय छे. 0 साधारण काळरूप वर्षाऋतुमां-चोमासामां जधन्य तप (3) अठ्ठम, मध्यम तप (4) चार उपवासरूप दशम अने उत्कृष्ट तप (5) पांच उपवासरूप द्वादशभक्त होय छे. त्रणेय काळमां पारणामां आयंबील होय. 0 संस्कृष्ट आदि (संसृष्ट-असंसृष्ट-उद्धत-अल्प लेपकृत-उदगृहीत-प्रगृहीत-उझित धर्म-e सात प्रकारो छे. जुओ प्रवचनसारोद्धार (गा. 739-743) सात प्रकारनी भिक्षाओमां पहेली बेने छोडीने पांच भिक्षाओनुं ग्रहण, वळी विवक्षित दिनमां पांच भिक्षाओ पैकी बेनो अभिग्रह होय छे. 0 त्यां विशिष्ट तपने पामनारा नव (9) मुनिओने गण-समुदाय होय छे. त्यां परिहारी-तपश्चर्या करनाराओ चार (4) होय छे अने अनुपरिहारिओ तेमनी सेवा-वैयावच्च करनाराओ (4) मुनिओ होय छे. कल्पस्थित एक (1) वाचनाचार्य (गुसमान होय छे. ते सघळा (9) मुनिओ श्रुत आदिना अतिशय संपन्न छे, छतां तेओ पैकी एक, तथा कल्प (रूढ) होवाथी कल्पस्थित एक वाचनाचार्य तरीके स्थापित कराय 0 पूर्वकथित तपने जे मुनिओ करे छे, ते परिहारचारीओ (निर्विश्यमानक) कहेवाय छे. 0 पूर्वकथित भिक्षा अने अभिग्रहथी युक्त, नियत (हंमेशां) आयंबील तप करनाराओ "अनुपरिहारीओ" (निर्विष्टकायिक), ते परिहारीओनी वैयावृत्य करनाराओ होय छे. 0 कल्पस्थित पण एक वाचनाचार्य) नियत (हंमेशां) आयंबील करनारो होय छे. 0 परिहारीओ (6) छ महिनाओ सुधी तप कर्या बाद अनुपरिहारीपणाने पामे छे अने अनुपरिहारीओ निर्विशमानत्व रूपी बीजा नामवाळा परिवारीपणाने छ महिनाओ सुधी पामे छे. बार महिनाओ पछी ज्यारे वाचनाचार्य पण ए प्रमाणे छ महिनानो परिहार तप करे छे, त्यारे आठ पैकी (7) सात अनुपरिहारीओ अने एक कल्पस्थित (वाचनाचार्य) थाय छे. आ प्रमाणेनो आ कल्प (18) अढार महिनाओना प्रमाणवाळो जाणवो. 0 त्यारबाद ते नव (9) मुनिओ जिनकल्पने स्वीकारे छे, अथवा फरीथी गच्छमां दाखल थाय छे, अथवा केटलाक फरीथी आ ज परिहारतप (कल्प)ने स्वशक्तिनी अपेक्षावाळाओ स्वीकारे छे. 0 त्यां जेओ व्यवधान वगर (तरत ज) जिनकल्पना अनुसारीओ "यावकथिक' कहेवाय छे. 0 बीजा परिहारविशुद्धिको "ईवर' कहेवाय छे. ईवरोने देव-मनुष्य-तिर्यंचे करेल उपसर्गो, तत्काळ नाश करनारा रोगो, भयो, अत्यंत असह्य वेदनाओ पेदा-प्रगट थती नथी, केम के-कल्पनो प्रभाव che. Page #519 -------------------------------------------------------------------------- ________________ 482 तत्त्वन्यायविभाकरे * 0 यावर्कथिकोने तो उपसर्ग आदि संभवे पण खरा, केम के-जिनकल्पिकोमां उपसर्ग आदिनो संभव छे. 0 आ परिहारकल्प तीर्थंकरनी पासे अथवा कल्प करनारनी पासे स्वीकाराय छे, बीजानी पासे नहि. आ परिहारकल्पवाळानुं जे चारित्र, ते परिहारविशुद्धिक चारित्र कहेवाय छे. आ परिहारविशुद्धिको कया क्षेत्रमां के काळमां थाय छे? तेना जवाबमां कहे छे के- जन्मनी अपेक्षाए अने संभवनी अपेक्षाए पांच भरत अने पांच ऐरवत पैकी गमे ते होई शके. बंने अपेक्षाए परिहारकल्पी महाविदेह आदिमां नथी, केम 3-526248यामोनु sN425॥ यतुं नथी. 0 काळनी अपेक्षाए, जन्मथी अवसर्पिणीमां पहेला-छेल्ला तीर्थंकरना तीर्थमां त्रीजा अथवा चोथा आरामां, सद्भाव-संभवनी अपेक्षाए पांचमा आरामां पण, उत्सर्पिणीमां जन्मथी बीजा अने त्रीजाचोथा आरामां, संभवनी अपेक्षाए त्रीजा अने चोथा आरामां, नौत्सर्पिणी-अवसर्पिणीरूप चोथा आरासमान काळमां परिहारकल्पीओनो संभव नथी ज, केम के-महाविदेहक्षेत्रमां परिहारकल्पीओनो अभाव छे, एवो भाव समजवो. आ चारित्रमां विशेष तो बीजा ग्रंथोथी जाणवुं. सूक्ष्मसम्परायस्वरूपमभिधत्ते - अत्यन्तकृशकषायवच्चारित्रं सूक्ष्मसम्परायम् । इदं संक्लिश्यमानकं विशुद्ध्यमानकं चेति द्विप्रकारम् । उपशमश्रेणीतः प्रपततः प्रथमम्, द्वितीयं तु श्रेणिमारोहतः । / 5 / अत्यन्तेति । संसारभ्रान्तिहेतुः कषायो लोभरूपोऽतिसूक्ष्मतया वेदनाविषयत्वेन यत्र वर्त्तते तच्चारित्रं सूक्ष्मसम्परायमित्यर्थः । अत्यन्तसूक्ष्मकषायसमानकालीनचारित्रत्वं लक्षणम् । कृत्यं स्पष्टम् । तद्विभजते इदमिति । उपशान्तकषायाग्निरल्पप्रत्ययलाभान्मुख-वस्त्रादिषु ममत्ववायुना सन्धुक्षमाणश्चरणेन्धनमामूलतो दहन् संक्लिश्यमानाध्यवसायबलेन प्रतिविशिष्टाध्यवसायात्तं प्रच्यावयति अत इदं संक्लिश्यमानकं चारित्रमुच्यते, तच्चोपशम-श्रेणितः पततो भवतीत्याशयेनाह-उपशम श्रेणित इति । तत्रोपशम्या अनन्तानुबन्धिनो मिथ्यात्वत्रयं नपुंसक स्त्रीवेदौ हास्यादिषट्कं पुंवेदोऽप्रत्याख्यानप्रत्याख्यानावरणाः संज्वलनाश्च । आरम्भकोऽस्याः श्रेणेरप्रमत्तसंयतः । अविरतदेशप्रमत्ताप्रमत्तविरतानामन्यतम इति केचित् ॥ अनुक्षमं विशुद्धाध्यवसायवतश्चारित्रं विशुद्धयमानकमुच्यते तच्च श्रेणिमारोहत एव भवतीत्याह-द्वितीयन्त्विति । क्षय्यास्त्वनन्तानुबन्धिनो मिथ्यात्वत्रिकमप्रत्याख्यान-प्रत्याख्यानावरणा नपुंसकस्त्रीवेदौ हास्यादि-षट्कं पुंवेदस्संज्वलनाश्च, क्षपकश्रेण्यामारोहकश्चा-विरतदेशप्रमत्ताप्रमत्तविरतानामन्यतमो विशुध्य-मानाध्यवसायः ॥ Page #520 -------------------------------------------------------------------------- ________________ सूत्र - 4-46, सनम: शिर : 483 सूक्ष्मसंपरायने कहे छेभावार्थ - अत्यंत कृश (सूक्ष्म) कषायवाळुं चारित्र, ए "सूक्ष्मसंपराय" कहेवाय छे. आ संकिलश्यमानक अने विशुद्धमानकना भेदथी बे प्रकारनुं छे. उपशमश्रेणिथी पडनारने पहेलुं अने श्रेणिमां चडनारने बीजुं होय छे. भावार्थ - संसारना भ्रमण हेतुभूत, अत्यंत सूक्ष्मपणाए अनुभवविषय rU5 लोभ रूप कषाय जयां वर्ते छे, ते चारित्र "सूक्ष्मसंपराय' कहेवाय छे. लक्षण - अत्यंत सूक्ष्मकषायकालीन (कावत) चारित्रपणुं सूक्ष्मसंपायनुं लक्षण छे. पदकृत्य स्पष्ट छे. सूक्ष्मसंपरायनो विभाग करे छे. 0 उपशान्त एवो कषायनो अग्नि, अल्प निमित्तनी प्राप्तिथी-मूखवस्त्रिका आदिमां ममता नामना वायुथी दीपतो-वेगवाळो थतो, चारित्ररूपी लाकडाने मूळमांथी बाळतो संकलेशविषय (संकिलश्य) अध्यवसायना बळथी प्रतिविशिष्ट अध्यवसायथी पाडे छे. एथी आ "संकिलश्यमानक चारित्र कहेवाय छे. ते उपशमश्रेणिथी पडनारने होय छे. त्यां उपशमश्रेणिमां उपशमयोग्य=अनंतानुबंधीओ, मिथ्यात्वत्रय, नपुंसक अने स्त्रीवेद, हास्य आदि छ (6) पुंवेद अप्रत्याख्यान-प्रत्याख्यान आवरण कषायो संजवलन कषायो छे. आ उपशमश्रेणिनो आरंभक-अप्रमत्त संयमी छे. अविरत-देशविरत-प्रमत्त-अप्रमत्त विरतोमांथी कोई एक आरंभक होय छे, एम केटलाक कहे छे. 0 क्षणे क्षणे विशुद्ध अध्यवसायवाळानुं चारित्र विशुद्धचमान कहेवाय छे अने ते श्रेणिमां चडनारने ज होय छे. क्षय-क्षपणाने योग्य अनंतानुबंधीओ-मिथ्यात्वत्रय-अप्रत्याख्यान-प्रत्याख्यानावरण कषायो-नपुंसक अने स्त्रीवेद, हास्य आदि छ (6) पुंवेद अने संज्वलन कषायो वळी क्षपकश्रेणिमां चडनार, अविरतदेशविरत-प्रमत्त-अप्रमत्त-विरतिमांथी कोई एक विशुद्धि-विशिष्ट अध्यवसायवाळो कहेवाय छे. यथाख्यातसंयमलक्षणमाह निष्कषायं चारित्रं यथाख्यातम् । इदमप्युपशमश्रेणिमुपयातस्य कषायाणामुपशमादनुदयाच्चाऽन्तर्मुहर्त्तस्थितिकम् । क्षपकश्रेणिमधिगतस्य तु कषायाणां सर्वथा क्षयाज्जघन्यतोऽन्तर्मुहूर्त्तस्थितिकालीनमुत्कृष्टतश्च देशोनपूर्वकोटिप्रमाणं बोध्यम् । आद्यं प्रतिपाति, द्वितीयमप्रतिपाति । 46 / निष्कषायमिति । कषायरहितत्वे सति चारित्रत्वं लक्षणम् । सिद्धावस्थायां व्यभिचारवारणाय विशेष्यम् । उपशर्मकक्षपकवृत्तित्वादस्यापि द्वैविध्यमिति मनसिकृत्याह-इदमपीति । 1. यथाख्यातचारित्रं द्विविधं छद्मस्थकेवलिस्वामिभेदात्, छद्मस्थसम्बन्धि च द्विविधं मोहक्षयसमुत्थं, तदुपशमप्रभवं चेति । केवलिसम्बन्ध्यपि द्विविधं, सयोग्ययोगिकेवलिभेदादिति ॥ Page #521 -------------------------------------------------------------------------- ________________ 484 तत्त्वन्यायविभाकरे एकादशगुणस्थानवत्तिनो हि सर्वथा कषायाणामुपशमनादुदयाभावाच्चाऽऽद्यमिदं यथाख्यातचारित्रं केवलमन्तर्मुहूर्त्तकालीनमुत्कृष्टतः, ततो नियमेन च्यवनादिति भावः । क्षपकश्रेण्या समायातस्य तु द्वादशादिगुणस्थानवत्तिनः सर्वथा कषायाणां क्षयात्तादृशं चारित्रं द्वितीयं जघन्येनान्तर्मुहूर्तस्थितिकमुत्कृष्टतो देशोनपूर्वकोटिप्रमाणं भवतीत्याह-क्षपकेति । तत्राद्यचारित्रस्य कषायसत्तासमानाधिकरणत्वात्तस्य च नियमेनोदयसंभवात् यस्माद्गुणस्थानाद्यया रीत्या समागतस्तथैव प्रतिपततीत्याशयेनाह-आद्यमिति । क्षपकश्रेणितः कषायाणां सर्वथा क्षयेण प्रतिपाताभावो द्वितीयचारित्रवत इत्याह-द्वितीयमिति । इदमेव चारित्रं मोक्षाव्यवहितसाधनं सामायिकादयोऽप्यत्रागमने क्रमेण श्रेणिकल्पत्वादसाधारणकारणान्येव । गुप्त्यादयस्तु पञ्चविधचारित्रनैर्मल्यापादकतया परम्परयोपकारीभूता इति दिक् । / यथाख्यात संयमलक्षणभावार्थ - कषायशून्य चारित्र, ए "यथाख्यात' कहेवाय छे. आ चारित्र उपशमश्रेणिने पामेलाने कषायोना उपशमथी अने उदयनो अभाव थवाथी अंतर्मुहूर्तनी स्थितिवाळुं होय छे. क्षपकश्रेणिमां आरूढने तो कषायोना सर्वथा क्षयथी जघन्यथी अंतर्मुहूर्वकाळ सुधी रहेनारुं अने उत्कृष्टथी देशोनपूर्वक्रोड वर्ष सुधीनुं आ चारित्र जाणवुं. पहेलुं प्रतिपाती छे, जयारे बीजुं अप्रतिपाती छे. विवेचन-लक्षण - कषायरहितपणुं छते चारित्रपणुं यथावातचारित्रनुं लक्षण छे. पदकृत्य - सिद्ध अवस्थामां अतिव्याप्तिना लक्षण माटे "चारित्रपणुं रूप विशेष्य दळ छे. उपशमक अने क्षेपकमां रहेतुं होवाथी आना पण बे भेद छे. 0 अगियार(11)मा गुणस्थानमां वर्तनाराओ, खरेखर, सर्वथा कषायोनो उपशम थवाथी अने उदयनो अभाव थवाथी पहेलुं आ यथाख्यातचारित्र केवळ उत्कृष्टथी अंतमुहूर्तकाळवर्ती छे, केम केत्यारबाद नियमा पतन छे, एवो भाव समजवो. 0 क्षपकश्रेणिद्वारा आवेल बार(12)मां आदि गुणस्थानोमां वर्तनाराओनुं सर्वथा कषायोना क्षयथी तेवुं (निष्कषाय) बीजुं चारित्र (यथावातचारित्र) जान्यथी अंतमुहूर्तनी स्थितिवाळुं अने उत्कृष्टथी देशोनपूर्वकोटि प्रमाणवाळुं होय छे. यथाख्यातचारित्र छमस्वरूप अने केवलीरूप स्वामी(अधिकारी)ना भेदथी बे प्रकारनुं छे. छप्रस्थ संबंधी यथाख्यातचारित्र बे प्रकारनुं छे. (1) मोहक्षयजन्य अने (2) मोहना उपशमथी जन्य. केवली संबंधी यथाख्यातचारित्र सयोगी-अयोगीना भेदथी बे प्रकारनुं छे. 0 त्यां (यथाख्यातचारित्रना विभागोमां) प्रथम चारित्रनुं कषायनी सत्तानी साथे समान अधिकरणपणुं अने ते कषायनो नियमथी उदय होवाथी ते गुणस्थानथी जे रीतिथी आव्यो, तेवी ज रीते पडे che. Page #522 -------------------------------------------------------------------------- ________________ सूत्र- 47-48, सप्तमः किरणः 485 0 क्षपकश्रेणिद्वारा कषायोनो सर्वथा क्षय थवाथी बीजा चारित्रवाळाने प्रतिपातनो अभाव छे. अर्थात् आ ज चारित्र मोक्ष प्रत्ये अव्यवहित (साक्षात्) साधन छे. सामायिक आदि पण अहीं सुधी पहोंचवामां क्रमथी श्रेणि (निसरणी) सरखा होवाथी असाधारण कारणो ज छे. गुप्ति आदि तो पांच प्रकारना चारित्रमां निर्मळताकारक होवाथी परंपराए उपकारीभूत ज छे, एम समजवुं. सम्प्रति प्रसङ्गादेतेषां विशेषप्रतिपत्त्यर्थं सामायिकादिसंयमिन आश्रित्य षट्त्रिंशत्प्रकारेण विवेचयितुकामस्तान् प्रकारान्नामग्राहमादौ वक्ति तत्र द्वाराणि प्रज्ञापनावेदरागकल्पचारित्रप्रतिसेवनाज्ञान- तीर्थलिङ्गशरीर क्षेत्रकालगतिसंयमसन्निकर्षयोगोपयोगकषायलेश्यापरिणामबन्धवेदनोदीरणोपसम्पद्धानसंज्ञाऽऽहारभवाकर्षकालमानान्तरसमुद्धातक्षेत्रस्पर्शनाभावपरिणामाल्पबहुत्वेभ्यः षट्त्रिंश द्विधानि । 47 / तत्रेति । द्वाराणीत्यस्य षट्त्रिंशद्विधानीत्यग्रेतनेनान्वयः ॥ प्रकारोनुं नामग्रहण हमणां प्रसंग पर आ चारित्र संबंधी विशेष बोधने माटे-सामायिक आदि संयमधरोनी अपेक्षाओ राखीने छत्रीश (36) प्रकारोथी विवेचन करवानी इच्छावाळा, ते प्रकारोनुं नामग्रहण करीने आरंभमां कहेछे. भावार्थ - त्यां द्वारो-प्रारो, 1 - प्रज्ञापना, 2-वेह, u-राग, 4-485, प-यारित्र - प्रतिसेवना, 7ज्ञान, 8-तीर्थ, e-सिंग, 10 - शरीर, 11 - क्षेत्र, 12-झण, 13- गति, 14-संयम, 15-संनिर्ष, 16योग, 17-उपयोग, 18- 9षाय, 18 - सेश्या, 20 - परिणाम, 21-बंध, 22 - वेहना, 23 - अहीर, 24उपसंपद्दूहान, 25-संज्ञा, 26 - आहार, 27 - भव, 28 - आर्ष, 28-डालमान, 30-अंतर, 31 - समुद्दघात, 32-क्षेत्र, 33-स्पर्शना, 34 - भाव, उप-परिशाम, u6 - अस्पषत्वद्वारा छत्रीश ( उ ) प्रहारना छे. अथादौ प्रज्ञापनाद्वारमाह तत्र प्रज्ञापनाद्वारे - सामायिकसंयत इत्वरिको यावत्कथिकश्चेति द्विविधः । छेदोपस्थापनीयस्सातिचारी निरतिचारी चेति द्विविधः । परिहारविशुद्धिको निर्विशमानो निर्विष्टकायिकश्चेति द्विविधः । सूक्ष्मसम्परायसंयत उपशमश्रेणितः प्रच्यवमानः, उपशमक्षपकश्रेण्यन्यतरारूढश्चेति द्विविधः । यथाख्यातोऽपि छद्मस्थः केवली चेति द्विविध इति बोध्यम् । 48 / तत्रेति । सामायिकस्संयमस्तेन संयत इत्यर्थः । इत्वरिक इति । भाविव्यपदेशान्तर - योग्याल्पकालिकसंयमयुक्त इत्यर्थः । स च प्रथमान्तिमतीर्थसाधुर्बोध्यः । यावत्कथिक इति । Page #523 -------------------------------------------------------------------------- ________________ 486 तत्त्वन्यायविभाकरे व्यपदेशान्तरायोग्ययावज्जीवसंयमभृत्, मध्यमतीर्थकृद्विदेहक्षेत्रसम्बन्धिसाधुरिति भावः । सातिचारीति । अतिचारवानारोप्यमाणसंयमवानित्यर्थः । निरतिचारीति । अतिचारविधुर आरोप्यमाणपुनर्वतिक इत्यर्थः । सोऽयं शैक्षकः पार्श्वनाथतीर्थादन्तिमतीर्थं संक्रममाणश्च । निर्विशमान इति । प्रक्रान्तचारित्रभोक्तेत्यर्थः । निर्विष्टकायिक इति । उपभुक्तप्रक्रान्तचारित्र इत्यर्थः । इतरत्स्पष्टम् । / माहिमा (1) prshaandvaarbhAvArtha - ते छत्रीश द्वारो पैकी प्रज्ञापनद्वार सामायिक संयमी, ईतरिक अने यावत्रुथिकना भेदथी बे प्रकारनो छे. छेदोपस्थापनीय संयमी, सातिचारी अने निरतिचारीना भेदथी बे प्रकारे छे. परिहारविशुद्धिक, निर्विश मानक अने निर्विष्ट कायिकना भेदथी बे प्रकारनो छे. सूक्ष्मसं5राय संयमी, उपशमश्रेणिथी पडनार अने उपशम के क्षपकश्रेणिमां चडेलो, ema be प्रकाकरनो छे. यथाख्यात संयमी पण छबस्थ अने केवलीना भेदथी बे प्रकारनो छे, एम जाणवुं विवेचन - अर्थात् सामायिक नामक संयमथी संयत' ते सामायिक संयत कहेवाय छे. 0 इत्वरिक एटले भाविमां बीजा व्यपदेश(संज्ञाव्यवहार)ने योग्य अल्पकाळना संयम सहित इवरिक साव संव' समजवो. यावत्रुथिक एटले बीजा व्यपदेशने अयोग्य, मावजीव सुधी संयमधारी, मध्यम तीर्थकर संबंधी-विदेहक्षेत्र संबंधी साधु "yA0 साव संइ कहेवाय छे. सातिचारी छेदोपस्थापनीय= अतिचारवाळो, आरोपाता संयमवाळो "साचे che0 saM0' निरतिचारी. छेदोपस्थापनीय अतिचार वगरनो, आरोपाता फरीथी व्रत संयमी. ते आ शैक्षक अने श्री पार्श्वनाथना तीर्थमांथी श्री वीरतीर्थमां संक्रामक "यासा. सं' कहेवाय छे. 0 परिहारविशुद्धिक-(1) निर्विशमानक=आरंभेल चारित्रनो भोक्ता (परिहारकल्पनो तप करनारपरिहारी, एवी संज्ञावाळो.) (2) निर्विष्टकायिक-भोगवी लीधेल-प्रकान्त चारित्रवाळो. (परिहारकल्पनो तप पूर्ण करनारो-अनुपरिहारी एवी संज्ञावाळो.) बीजुं बधुं स्पष्ट छे. वेदद्वारमाह वेदद्वारे-सामायिको नवमगुणस्थानावधि वेदको वेदत्रयवांश्च । नवमान्ते तूपशमात्क्षयाद्वा वेदानामवेदकोऽपि भवेत् । एवं छेदोपस्थापनीयोऽपि । पारिहारिकः पुरुषवेदो वा पुनपुंसकवेदो वा स्यात् । सूक्ष्मसम्परायो यथाख्यातश्चावेदक एवेति । 49 / ___ वेदद्वार इति । सामायिक इति, यावन्नवमगुणस्थानं सामायिकसंयतव्यपदेशः, नवमे च . वेदानामुपशमः क्षयो वा भवति, अतस्तदवधि सवेदः, वेदत्रयवानपि । उपशान्ते वा क्षीणे वा वेदे तदानीमवेदकोऽपीति भावः । इदमेवातिदिशत्यन्यत्रापि एवमिति । पारिहारिक इति तपोविशेषयुक्तः परिहारविशुद्विक इति यावत् । परिहारविशुद्धिकलब्धेः स्त्रियोऽभावान्न स्त्री Page #524 -------------------------------------------------------------------------- ________________ सूत्र - 42-10, सनम: विर: वेदकः । पुनपुंसकवेदो वेति । पुरुष एव सन् यो वर्द्धितकत्वादिभावान्नपुंसकवेदको, न तु जन्मनपुंसकवेदक इत्यर्थः । अस्योपशमक्षपकश्रेण्योरभावेनावेदको नेति भावः । सूक्ष्मसम्पराय इति । उपशमक्षपकश्रेणिद्वय ऐवैतयोर्भावेनावेदकावेवेति भावः । एवञ्चोपशान्तवेदको वा क्षीणवेदकौ वैतौ स्यातामिति तात्पर्यम् ॥ (2) वेदकारभावार्थ - वेदद्वारमां सामायिक संयत, नवमा गुणस्थान सुधी वेदवाळो अने त्रण वेदवाळाओ नवमा गुस्थाना अंतमां वेदोनो उपशम थवाथी के क्षय थवाथी वेद वगरनो पण थाय. आ प्रमाणे छेदोपस्थापनीय जाणवो. परिहारविशुद्धिक चावाळो, पुरुषवेदी के नपुंसकवेदी थाय. सूक्ष्म संचावाळो अने यथाख्यातचाट वाळो वेद वगरनो ज छे. विवेचन - सामायिक इति अर्थात् नवमा गुणस्थानक सुधी. 0 सामायिक संयत तरीकेनो व्यवहार थाय छे. वळी नवमा गुस्थामां वेदोनो उपशम के क्षय थाय छे. एथी नवमा सुधी, वेद सहित, त्रण वेदवाळाओमांथी कोई एक वेदवाळो होय. वेद, उपशान्त के क्षीण थया बाद ते वखते वेद वगरनो पण थाय छे, एवो भाव समजवो. आनो अतिदेश बीजे स्थाने करे छे. "एवुं.....इति. 0 पारिहारिक इति. पारिहारक एटले विशिष्ट तपवाळो परिहारविशुद्धिक, एवो अर्थ समजवो. परिहारी, स्त्रीओमां परिहारविशुद्धिक लब्धिनो अभाव होवाथी स्त्रीवेदी नथी होतो, परंतु पुरुषवेदी के नपुंसकवेदी होई शके छे. पुरुष ज होतो वद्धितकत्व (वर्तितक-चिपित मंत्र उपहत-औषधि उपहतऋषिशप्त-देवशं. "आयत्यां राजान्तः पुरमहल्लक पदप्रायत्यादि निमित्तं यस्य बालत्वेऽपि छेदंदत्वा वृषणौगालितौ भवतः स 'वादतकः' यस्तुजातमात्र स्याऽगुष्ठांगुलीभि मेर्दयित्व । वृषणौ द्राव्येति सचिप्पितः ए तयो श्चैवकृते सतिकिल नपुंषक वेदोदयः सम्पद्यते, तथाकस्यचिन्मंत्र सामर्थ्या दन्य स्यतु तथाविधौषधी प्रभावात् पुं.वेद स्त्रीवेदेवा समुदते " आदिना भावथी (सत्ताथी) नपुंसक कृत्रि नपुंसकवेदी समजवो, परंतु जन्मथी नपुंसवेदी नहि. आ परिहारविशुद्धिक उपशमश्रेणि अने क्षपकश्रेणिनो अभाव होई वेदरहित बनी शकता नथी, एम भाव छे. 0 "सूक्ष्मसंपराय' इति. सूक्ष्मसंपरा अने यथख्यातचारित्र, उपशमश्रेणैमां अने क्षपकश्रेणिमां होवाथी सूचाववाळा. अने यथा,चाववाळा-एम बंने वदरहित ज जाणळां. अर्थात् उश्रेणिवाळा उपशान्त वेचवाळा अने क्षपकश्रेणावाणा क्षीणवेदी जाणवा, एवुं तात्पर्य छे. रागद्वारमाह - रागद्वारे-सामायिकादिचत्वारस्संयतास्सरागा एव । यथाख्यातसंयतस्त्वराग एवेति ॥ 50 ॥ Page #525 -------------------------------------------------------------------------- ________________ 488 तत्त्वन्यायविभाकरे रागद्वार इति । सामायिकादीति । सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्परायसंयतास्सरागा एव सकषाया एवेत्यर्थः । अराग एवेति, अकषाय एवेत्यर्थः, उपशान्तकषायवीतरागः क्षीणकषायवीतरागश्चेति भावः ॥ .... (3) राग्वार्भावार्थ - "रागद्वारमां सामायिक आदि चार (4) संयतो सराग ज छे. यथाख्यात सयतो राग वरना 4 छ. ति. मनुवाद - 'सामायि माहि' ति समयि संयत, परिरविशुद्धि संयत, suukssmsN52|y sNytane छेदोपस्थापनीय संयत रूप चार (4) संतो सराग ज एटले सकषाय, एम अर्थ जाणवो. अराग एटले कषाय वगरना ज-उपशान्तकषाय रूप वीतराग अने क्षीणकषायरूप वीतराग, एवो माक्छे. कल्पद्वारमाह कल्पद्वारे-सामायिकसूक्ष्मसम्पराययथाख्याताः स्थितकल्पेऽस्थितकल्पे च, छेदोपस्थापनीयस्स्थितकल्प एव भवेत् । परिहारविशुद्धिकोऽपीदृश एव । अस्थितकल्पो मध्यमतीर्थकरतीर्थेषु विदेहे चेति ॥अथ्वा सामायिको जिनकल्पस्थविरकल्पकल्पातीतेषु भवेत् छेदोपस्थापनीयपरिहारविशुद्धियो न कल्पातीते । सूक्ष्मसम्पराययथाख्यातौ तु कल्पातीत एव स्याताम् । 51 / कल्पद्वार इति । दशविधसाधुसमाचारः कल्पः, स च सततं प्रथमचरमजिनसाधुभिरवश्यमासेव्यते, अतस्सततासेव्यमानस्स कल्पः स्थितकल्पः । साधुसमाचारेषु दशस्वाद्याश्चत्वारो नियतं मध्यमजिनसाधुभिरासेव्यन्ते नेतरे, इत्यस्थितकल्पा उच्यन्ते । सामायिक इति, एषां चतुर्विंशतितीर्थंकरतीर्थेषु सत्त्वेनैते स्थितकल्पेऽस्थितकल्पे च भवन्तीति भावः । छेदोपस्थापनीय इति । छेदोपस्थापनीयपरिहारविशुद्धिकयोस्तु महाविदेहे मध्यमतीर्थकरतीर्थेषु चासत्त्वेनास्थितकल्पस्य चात्रैव भावात् स्थितकल्प एव तौ भवत इति भावः । ईदृश एव स्थितकल्पवृत्तिरेवेत्यर्थः ॥ कल्पस्य जिनकल्पस्थविरकल्परूपेण द्वैविध्यात्तमप्याश्रित्याहाथवेति । कल्पातीतः, जिनकल्पस्थविरकल्पाभ्यामन्य इत्यर्थः, छेदोपस्थापनीयेति । 1. कालस्वभावात्साधवस्त्रिविधपरिणामिनः, तत्राद्यसाधव ऋजुजडा अन्त्यसाधवो वक्रजडा मध्यमास्तु ऋजुप्राज्ञाः, तत्र ऋजुजडा यावन्मानं परिस्फुटेन वचसा वार्यते तावन्मात्रमेवैते वर्जयन्ति न सामर्थ्यलब्धमिति तेषां दशधा समाचार आज्ञप्तः, अंत्यसाधवश्च वक्रत्वेन किमप्यकृत्यं प्रतिसेव्यापि न कथयन्ति नालोचयन्ति चेति एषामपि दशधा समाचार आज्ञप्तः, तथाविधसामग्रीसमवधान एवैते तथा प्रवर्त्तन्ते न स्वतः, तथा चरणं न घन्ति. मध्यमास्तु रहस्यपि यत्प्रतिसेवितं तदवभ्यमालोचयन्ति, तज्जातीयानर्थांञ्चाभ्यूह्य वर्जयन्ति, अतस्तेषां चतुर्षु नियमः कृत इति ॥ Page #526 -------------------------------------------------------------------------- ________________ सूत्र - 14, सक्षम: नि: 489 स्यातामिति परेणान्वयः । कल्पातीत एवेति । न जिनकल्पे न वा स्थविरकल्पे स्यातां, जिनकल्पस्थविरकल्पधर्माणामभावादिति भावः ॥ (4) कल्पद्वार भावार्थ - सामायिक-सूक्ष्मसं5राय-यथाख्यात संयतो स्थितकल्पमां अने अस्थितकल्पमां छे, छेदोपस्थापनीय संयत स्थितकल्पमां ज होय. परिहारविशुद्धिक संयत पण स्थितकल्पवर्ती ज छे. अस्थितकल्प मध्यम तीर्थंकरोना तीर्थोमां अने विदेहक्षेत्रमां छे. अथवा सामायिक संयत जिनकल्पस्थविरकल्प-कल्पातीतोमां होय छे. छेदोपस्थापनीय संयत अने परिहारविशुद्धिक संयत कल्पातीतमां नथी. सूक्ष्मसं5राय संयत अने यथाख्यात संयत तो कल्पातीतमां ज होय छे. - विवेचन - कल्प एटले साधु संबंधी दश प्रकारनो विशिष्ट आचार. अने ते कल्प निरंतर पहेला अने छेल्ला जिनेश्वरना साधुओथी अवश्य आचराय छे. एथी सतत आचरातो होई ते कल्प 'स्थितकल्प' कहेवाय छे. साधुओना दश (10) आचारो पैकी पहेलाना चार (4) आचारो नियम (नियमा) मध्यम जिनेश्वरना साधुओथी आचराय छे. बीजा छ(6) आचारो नियत नहि आचराता होवाथी 'अस्थित कल्प' कहेवाय छे. [काळना स्वभावथी साधुओ त्रण प्रकारनी प्रकृतिवाळा थाय छे. त्यां प्रथम साधुओ ऽऋजुजड,' छेल्ला साधुओ 'वक्र-जड' अने मध्यम साधुओ 'ऋजु-प्राज्ञ' होय छे. त्यां ऋजु अने जडस्वभावीओ, जेटलुं चोख्खा शब्दथी वारण कराय छे तेटलुं ज मात्र छोडे छे, परंतु सामर्थ्य (अर्थापत्ति)थी प्राप्त जाणीने छोडी शकता नथी. तेओने दश प्रकारनो आचार-कल्प कहेलो छे. छेल्ला साधुओ वक्रपणाना कारणे कांई पण अकर्त्तव्य आचरवा छतां कहेता नथी अने आलोचना लेता नथी. तेओने पण दश प्रकारनो आचार-कल्प जणावेलो छे. तथा प्रकारनी सामग्रीनी हयातिमां ज आ साधुओ तेवी रीते प्रवर्ते छे, स्वतः नहि. तेवी रीते चारित्रने हणता नथी. मध्यम साधुओ तो गुप्तमां पण जे आचरेलुं छे, तेनी अवश्य आलोचना (प्रायश्चित) le che ane te जातिना (समान) अर्थो-पदार्थोने विचारीने छोडे छे, तेथी तेओना चार आचारोमां ज नियम करेलो छे.] 0 सामायिक संयत, सूक्ष्मसंपराय संयत अने यथाख्यात संयत चोवीश (24) तीर्थंकरोना तीर्थमां होवाथी आ सा आदि त्रण संयतो, स्थितकल्पमां अने अस्थितक्लपमां होय छे, एवो भाव समजवो. 0 छेदोपस्थापनीय संयत अने परिहारविशुद्धिक संयत महाविदेहक्षेत्रमां अने मध्यम तीर्थंकरोना तीर्थोमां नहि होवाथी त्यां अस्थितकल्प ज होवाथी स्थितकल्पमां ज छे. 50 सं पण आवो ज एटले स्थितकल्पवृत्ति ज छे, एम समजवुं. 0 कल्प, जिनकल्प अने स्थविरकल्पना रूपे बे प्रकारनो छे. कल्पातीत एटले जिनकल्प अने स्थविरकल्पथी भिन्न-बीजो judo bheda che, ema artha che. अर्थात् छेदोपस्थापनीय अने परिहारविशुद्धिक, ए कल्पातीतमां नथी होता, ज्यारे सू. सं अने 50 सं -e बंने ऽकल्पातीतमां ज होय छे. अर्थात् जिनकल्पमां अथवा विकल्पमां नथी होता, केम केसूक्ष्मसं5राय संयतमां अने यथाख्यात संयतमां जिनकल्प अने स्थविरकल्पना धर्मोनो अभाव छे, एम जाणवुं. Page #527 -------------------------------------------------------------------------- ________________ 490 तत्त्वन्यायविभाकरे चारित्रद्वारमाह चारित्रद्वारे-सामायिकः पुलाको बकुशः कषायकुशीलो वा स्यात् । एवं छेदोपस्थापनीयोऽपि । परिहारविशुद्धिकसूक्ष्मसम्परायौ कषायकुशीलावेव । यथाख्यातस्तु निर्ग्रन्थः स्नातको वेति । 52 / ___ चारित्रद्वार इति । सामायिक इति, पुलाकबकुशकुशीलनिर्ग्रन्थस्नातकरूपेण पञ्चनिर्ग्रन्थभेदा अग्रे वक्ष्यन्ते । तानाश्रित्येयं विचारणा बोध्या, पुलाकादिपरिणामस्य चारित्रत्वात् । सामायिक च्छेदोपस्थापनीयौ प्रतिसेवनाकुशीलावपि स्यातां, न तु कषायकुशीलाविति केचित् । कषायकुशीलावेवेति । न तु पुलाकबकुशप्रतिसेवनाकुशीलनिर्ग्रन्थस्नातकरूपा इति भावः । यथाख्यातस्त्विति । उपशान्तक्षीणमोहो निर्ग्रन्थः सयोगायोगकेवली च स्नातक इति भावः ॥ ___ (5) चारित्राभावार्थ - सामायिक संयत पुलाक, बकुश अथवा कषायकुशील होय. आ प्रमाणे छेदोपस्थापनीय संयत पण जाणवो. परिहारविशुद्धिक संयत अने सूक्ष्मसंपराय संयत कषायकुशील ज होय. यथाख्यात संयत तो निग्रंथ अथवा स्नातक होय. विवेचन - पुलाक, बकुश, कुशील, निर्गस्थ अने स्नातक रूपे पांच निग्रंथो आगळ कहेवाशे. तेओने आश्री आ विचारणा जाणवी, केम के-पुलाक आदिना परिणाम चारित्ररूप छे. 0 सामायिक संयत अने छेदोपस्थापनीय संयत, प्रतिसेवना कुशील पण होय छे, परंतु कषायकुशील नथी होता, एम केटलाको कहे छे. 0 परिक्षाविशुद्धि भने सूक्स्स्म्252|y- 4आयशीद 4 ओय छे, परंतु पु॥4, 5.921, प्रतिसेवना, कुशील अने निर्गस्थ स्नातकरूप होता नथी. 0 यथाख्यात संयत तो उपशान्त के क्षीणमोहवाळो "निर्गस्थ कहेवाय छे. सयोगी अने अयोगीवली स्नातक कहेवाय छे. अर्थात् य सं. निर्गस्थ के स्नातक होय छे. प्रतिसेवनाद्वारमाश्रित्याह प्रतिसेवनाद्वारे-सामायिकच्छेदोपस्थापनीयौ मूलोत्तरगुणप्रतिसेवकावप्रतिसेवको च भवतः । परिहारविशुद्धिको प्रतिसेवकः । एवं सूक्ष्मसम्पराययथाख्यातावपि विज्ञेया-विति 53 / प्रतिसेवनाद्वार इति । अत्र परिनिवीत्युपसर्गपूर्वकादेव षेवृधातोः षिवुधातोर्वा षत्वविधानेन प्रतिपूर्वकस्य षत्वाप्राप्तेः प्रतिसेव्यत इति प्रतिसेवनेत्येव व्युत्पत्तिः, इदमेव द्वारं विराधनाद्वारमित्यप्युच्यते । मूलोत्तरगुणप्रतिसेवकाविति । इमौ प्रतिसेवकावप्रतिसेवकौ च, यदि प्रतिसेवकौ तदा मूलगुणानां प्राणातिपातविरमणादीनामनाश्रवाणामन्यतमं प्रतिसेवेताम् । Page #528 -------------------------------------------------------------------------- ________________ 491 सूत्र - 22-3-14, असम: रिप: संज्वलनकषायोदयात्संयमप्रतिकूलार्थस्य कस्यचित्सेवना प्रतिसेवना । तथोत्तरगुणानां दशविधप्रत्याख्यानानामन्यतमं प्रतिसेवेतामिति भावः । उपलक्षणश्चैतत् तेन पिण्डविशुद्धयादीनां विराध-कत्वमपि सम्भाव्यते ॥ (6) प्रतिसेवनाद्वारभावार्थ - सामायिक संयत अने छेदोपस्थापनीय संयत, मूल उत्तरगुणना प्रतिसेवक अने अप्रतिसेवक होय छे. परिहारविशुद्धिक संयत अप्रतिसेवक होय छे. ए प्रमाणे सूक्ष्मसं5राय संयत अने यथाख्यात संयतो समजवा इति. विवेचन - अहीं परि-नि-वि, आवा उपसर्ग पूर्वमां होय, पछीथी आवेल "र्ष-वृ' धातुथी के "षि-वु धातुथी "ष' पणानुं विधान होवाथी प्रतिउपसर्ग पूर्वे होय अने पछीथी आवेल "ष-वृधातुमां "ष' पणानी प्राप्ति नहि होवाथी "प्रतिसेव्यते' प्रतिसेवाय ते "प्रतिसेवना," आवी ज व्युत्पत्ति छे. आ ज कार विराधनाद्वार' तरीके कहेवाय छे. A, सा. सं. अने छे. संत रूप बंने pratisevaka ane apratisevaka hoya che. jo pratisevaka che, to अनाश्रव (संवररूप) एवा प्राणातिपातविरमण आरिरूप मूलगुणोमांथी कोई एक मूलगुणनो विराधक होई शके. अर्थात् प्रतिसेवना एटले संजवलनकषायना उदयथी संयमप्रतिकूळ कोई एक अर्थनी प्रतिसेवना विराधना, तेमज उत्तरगुणरूप दश प्रकारना पच्चखाणोमांथी कोई एक पच्चकखाणनी प्रतिसेवना करे, एवो भाव छे. आ पद उपर लक्षण रूप छे, तेथी पिंडविशुद्धि आदिनी पण विराधना समजवी. ज्ञानद्वारमाचष्टे - ज्ञानद्वारे-सामायिकादिचतुर्णा द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्ति । यथाख्यातस्यैकादशद्वादशगुणस्थानयोश्चत्वारि ज्ञानानि, ऊर्ध्वगुणस्थानयोः केवलज्ञानं मवतीति 14 . ___ ज्ञानद्वार इति । द्वे वेति । आभिनिबोधिकज्ञानश्रुतज्ञाने इत्यर्थः । त्रीणि वेति । आभिनिबोधिकश्रुतावधिज्ञानानि, आभिनिबोधिश्रुतमनःपर्यवज्ञानानि वेत्यर्थः । चत्वारि वेति, आभिनिबोधिकश्रुतावधिमनःपर्यवज्ञानानीत्यर्थः । चत्वारि ज्ञानानीत्युत्कर्षेणेति शेषः, तथा च छद्मस्थवीतरागयथाख्यातचारित्रिणो द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्तीति भावः । ऊर्ध्वगुणस्थानयोरिति, सयोग्ययोगिगुणस्थानयोरित्यर्थः । / (7) ज्ञानदारभावार्थ - सामायिक संयत आदि चारने बे ज्ञानो, त्रण ज्ञानो के चार ज्ञानो होय छे. अगियार (11)मा अने बार(12)मा गुणस्थानकवर्ती यथाख्यात संयतने उत्कृष्टथी चार (4) ज्ञानो होय छे. उपरना एटले तेर(13)मा अने चौद (14)मा गुणस्थानमां केवळज्ञान hoya che. Page #529 -------------------------------------------------------------------------- ________________ 492 तत्त्वन्यायविभाकरे विवेचन - सा. आदि () संयतोने बे ज्ञानो एटले मतिज्ञान अने श्रुतज्ञान. त्रण ज्ञानो एटले मतिज्ञान, श्रतज्ञान अने अवधिज्ञाने; अथवा मतिज्ञान, श्रुतज्ञान अने मन:पर्यायज्ञान; अथवा चार ज्ञानो एटले मतिज्ञान, श्रुतज्ञान, अवधिज्ञान अने मन:पर्यायज्ञान एम समजवुं. (11)मा अने (12)मा गुणस्थानवर्ती य चारित्रने उत्कृष्टथी चार ज्ञान होय छे, एम जाणवुं. तथाच छद्मस्थ वीतराग यथाख्यातचारित्रीने बे ज्ञानो, त्रण ज्ञानो अथवा चार ज्ञानो होय छे, एवो भाव छे. सयोगी अने अयोगी गुणस्थानमां केवलज्ञान होय छे, एवो अर्थ समजवो. हवे ज्ञानना प्रसंगथी वचमां ज ज्ञानना विशेषभूत श्रुतना प्रकारने विचारे छे. अथ ज्ञानप्रसङ्गेन मध्य एव ज्ञानविशेषभूतस्य श्रुतस्य प्रकारं विभावयति श्रतद्वारे-सामायिकच्छेदोपस्थापनीययोर्जघन्यतोऽष्टौ प्रवचनमातर उत्कर्षतस्तु यावच्चतुर्दशपूर्वं श्रुतम् । परिहारविशुद्धस्य जघन्यतो नवमपूर्वस्याचारवस्तु । उत्कृष्ट तस्त्वपूर्णदशपूर्वं यावत् । सूक्ष्मसम्परायिकस्य तु सामायिकस्येव । यथाख्यातस्य निर्ग्रन्थस्य सामायिकस्येव । स्नातकस्य श्रुतं नास्तीति । 55 / श्रुतद्वार इति । तथा च ज्ञानद्वार एव श्रुतद्वारस्यान्तर्गततया नाधिकद्वारशङ्का कार्या । आचारवस्त्विति । नवमस्य पूर्वस्य तृतीयाऽऽचारवस्तुनामाधिकारविशेष इति भावः । अपूर्णदशपूर्वमिति । deshondshpuurvmirtyrthH| सामायिकस्येवेति । जघन्यतोऽष्टौ प्रवचनमातर उत्कृष्टतस्तु यावच्चतुर्दशपूर्वमित्यर्थः, श्रुतं नास्तीति, केवलज्ञानित्वादिति भावः ॥ (8) श्रुतद्वारभावार्थ- सामायिक संयत-छेदोपस्थापनीय संयत, जघन्य अपेक्षाए आठ प्रवचननी माताओ, उत्कृष्टथी तो चौदपूर्व सुधीनुं श्रुत; परिहारविशुद्धिनुं जघन्य नवमा पूर्वनी आचारवतु. उत्कृष्टथी तो अपूर्ण दशपूर्व सुधीनुं होय छे. सूक्ष्मसंपरायवाळानुं तो सामायिक संयतनी माफक श्रुत समजवुं. यथाख्यातचारित्रवाळा निग्रंथनुं सामायिक संयतनी माफक श्रत समजवुं. स्नातक चारित्रवाळाने श्रत होतुं नथी. इति. विवेचन - तथा ज्ञानना द्वारमां ज श्रुतज्ञान अंतर्गत थतुं होवाथी अधिक द्वारनी शंका करवी नहि. आचारवस्तु=नवमा पूर्वनो त्रीजो आचारवतु नामक अधिकारविशेष, ए आचारवस्तुनो अर्थ छे. अपूर्ण दश' पूर्व इति=देशथी न्यून दशेय पूर्व सुधीनुं श्रुत, एवो अर्थ जाणवो. [परिहारविशुद्धिक संयत अपूर्व आगमनुं अध्ययन करता नथी, कारण के ते कल्पने अनुलक्षीने प्रकर्षथी ग्रहण करेल योगनी आराधनाथी ज कृतकृत्यताने पामे छे. पूर्वे भणेला कृतनुं तो हंमेशां एकाग्र मनवाळा बनी प्रायः अनुस्मरण करे ज छे.] यह चा ने जघन्यथी आठ प्रवचनमाताओ, उत्कृष्टथी तो चौदपूर्व सुधीनुं श्रुत होय छे. स्नातक संयतने श्रुत होतुं नथी, केम के ते केवलज्ञानी छे, एम भाव समजवो. 1. परिहारविशुद्धिकोऽपूर्वमागर्म नाधीते, यतस्तत्कल्पमधिकृत्य प्रगृहीतोचितयोगाऽऽराधनात एव कृतकृत्यतां भजते, पूर्वाधीतन्तु विस्रोतसिकाक्षयनिमित्तं नित्यमेवैकाग्रमनास्सम्यक् प्रायोऽनुस्मरतीति ॥ Page #530 -------------------------------------------------------------------------- ________________ सूत्र - 21-6-17, सतप: शिर : 493 तीर्थद्वारमाह तीर्थद्वारे-तीर्थेऽप्यतीर्थेऽपि सामायिको भवेत् । अतीर्थे तु तीर्थंकरः प्रत्येकबुद्धश्च स्यात् । छेदोपस्थापनीयपरिहारविशुद्धिको तीर्थ एव । सूक्ष्मसंपराययथाख्यातौ सामायिति पद्दा तीर्थद्वार इति । स्पष्टम् । / (9) तीर्थद्वारभावार्थ - तीर्थमां पण-अतीर्थमां पण सामायिक संयत होय छे. अतीर्थमां तो तीर्थकर भगवान अने प्रत्येकबुद्ध होय, एम जाणवुं. छेदोपस्थापनीय संयत अने परिहारविशुद्धिक संयत तीर्थमां ज होय छे. सूक्ष्मसंपरामां संयत अने यथाख्यात संयत, सामायिक संयतनी माफक तीर्थमां पण अने अतीर्थमां पण होई शके छे. लिङ्गद्वारमाह - लिङ्गद्वारे-सामायिकच्छेदोपस्थापनीयसूक्ष्मसंपराययथाख्याता द्रव्यतस्स्वलिङ्गे ऽन्यलिङ्गे गृहिलिङ्गेऽपि । भावतस्तु स्वलिङ्ग एव भवेयुः । परिहारविशुद्धिकस्तु द्रव्यतो भावतश्च स्वलिङ्ग एवेति । 57 / लिङ्गद्वार इति । लिङ्गं द्विधा, द्रव्यभावभेदात्, भावलिङ्ग ज्ञानादि, द्रव्यलिङ्गं तु द्विधा स्वपरलिङ्गभेदात्, स्वलिङ्गं रजोहरणादिकं, परलिङ्गं द्विविधं कुतीर्थिकलिङ्गं गृहस्थलिङ्गञ्चेति । स्प्स्स्त्त्म्न्य्त्॥ (10) लिंगद्वारभावार्थ - सामायिक संयत, छेदोपस्थापनीय संयत, सूक्ष्मसं5राय संयत अने यथाख्यात सयतो, द्रव्यनी अपेक्षाए स्वलिंगमां, अन्य लिंगमां अने गृहस्थलिंगमां पण होय छे; भावनी अपेक्षाए तो स्वलिंगमां ज होय छे; परिहारविशुद्धिक तो द्रव्यथी अने भावथी स्वलिंगमां ज होय छे." (नियमथी A, द्रव्य अने भावलिंग रूपी उभयमां वर्ते छे. एकना पण अभावमां विवक्षित कल्पने उचित सामाचारीना योगनो अभाव छे.). विवेचन - अहीं द्रव्य अने भावना भेदमां लिंग बे प्रकारनो छे. भावलिंग तो ज्ञान-दर्शन-चारित्र आदि छे. द्रव्यलिंग तो स्व अने पररूप लिंगना भेदथी बे प्रकारनो छे. स्वलिंग एटले रजोहरण (धर्मध्वजओघो) अने मुखवत्रिका. परलिंग तो कुतीर्थिकलिंग अने गृहस्थ आदि लिंगना भेदथी बे प्रकारनो छे. बीजुं बधुं स्पष्ट छे. 1. नियमेनोभयत्र वर्त्तते, एकेनापि विना विवक्षितकल्पोचितसामाचार्ययोगादितिभावः ॥ Page #531 -------------------------------------------------------------------------- ________________ 494 तत्त्वन्यायविभाकरे शरीरद्वारमाह शरीरद्वारे सामायिकच्छेदोपस्थापनीययोरौदारिकतैजसकार्मणानि, औदारिक तैजसकार्मणवैक्रियाणि, औदारिकवैक्रियाऽऽहारकतैजसकार्मणानि वा शरीराणि भवन्ति । शेषाणान्त्वौदारिकतैजसकार्मणानीति । 58 / शरीरद्वार इति । कार्मणवैक्रियाणीति । पूर्वापेक्षयाऽत्र वैक्रियस्यैवाधिक्यप्रदर्शनाय क्रमोल्लंघनम् । शेषाणामिति, परिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातानामित्यर्थः । त्रीण्येव शरीराणि भवन्तीति भावः ॥ (11) shriirdvaarbhAvArtha - सामायिक संयतमां अने छेदोपस्थापनीय संयतमां औदारिक-तैजस-कामरूप शरीरो छे, 59 ॥ मौहरि:-तैस-e-वैठिय35 शरीरो होय छ, अथवा मौरि:-वैत्थिय्-माहा:-तैस्कार्पणरूप शरीरो होय छे. बाकीना संयतोने औदारिक-तैजसकार्पणरूप शरीरो होय छे. "औदारिक-तैजस-काश्मण-वैक्रियाणि." अहीं आ वाक्यमां पूर्वनी अपेक्षाए वैक्रियनी अधिकता बताववा माटे क्रमनुं उल्लंघन छे. शेष एटले परिहारविशुद्धिक-सूक्ष्मसंपराय अने यथाख्यात संयतोने, एवो अर्थ समजवो. अर्थात 50 सं., सूठ संअने य- संत ने औदारिक-तैजस-काश्मणरूप त्रण ज शरीरो होय छे, एवो भाव समजवो. क्षेत्रद्वारमाह क्षेत्रद्वारे-जन्मसद्भावावाश्रित्य सामायिकच्छेदोपस्थापनीयसूक्ष्मसम्पराययथाख्याताः कर्म भूम्यां संहरणापेक्षया त्वकर्मभूमौ भवेयुः । परिहारविशुद्धिकस्तु कर्मभूमावेव भवेत् । नास्य संहरणं भवेदिति । 59 / क्षेत्रद्वार इति । जन्मसद्भावाविति । जन्म-उत्पत्तिः, सद्भावो विवक्षितक्षेत्रादन्यत्र तत्र वा जातस्य तत्र चरणभावेनास्तित्वम् । कर्मभूम्यामिति । अकर्मभूमौ जन्मतो न भवन्ति, तत्र जातानां चारित्राभावात्, अत्रैवैते चत्वारः स्वयं विहरन्ति, परकृतविहारापेक्षया तु कर्म भूमावकर्मभूमौ वेत्यपि बोध्यम्, पञ्चभरतपञ्चमहाविदेहपञ्चैरावतानि कर्मभूमयः । हैमवतहरिवर्षदेवकुरूत्तरकुरुरम्यकैरण्यवतानि पञ्चभिर्गुणितानि षड्कर्मभूमय इति । संहरणापेक्षयेति, संहरणं नाम क्षेत्रान्तरात्क्षेत्रान्तरे देवादिभिर्नयनम् । अकर्मभूमाविति, कर्मभूमावपीति बोध्यम् । कर्मभूमावेवेति, तत्रैव जायते विहरति चेति भावः । नास्येति, एतल्लब्धिमतो देवादिभिस्संहर्तुमशक्यत्वादिति भावः । / Page #532 -------------------------------------------------------------------------- ________________ सूत्र - 18-12-60, सनम: शिर : 495 (12) क्षेत्रधारभावार्थ - जन्म अने सद्भाव(संभव)नी अपेक्षाए सामायिक संयत-छेदोपस्थापनीय संयतसूक्ष्मसंपराय संयत-यथाख्यात संयतो, कर्मभूमिरूप क्षेत्रमां होय छे. संहरणनी अपेक्षाए तो अकर्मभूमिरूप क्षेत्रमां संभवे छे. परिहारविशुद्धिक संतो कर्मभूमिरूप क्षेत्रमां ज होय छे. आनुं संहरण होतुं नथी. | विवेचन - "जन्मसभावौ इति=जन्म एटले उत्पत्ति, सद्भाव एटले बीजा क्षेत्रमां के विवक्षित क्षेत्रमां जन्मेलानुं त्यां =विवक्षित क्षेत्रमां के बीजा क्षेत्रमां चरण(चारित्र)पणाए विद्यमानता. "कर्मभूम्यां ईतिअकर्मभूमिमां जन्मनी अपेक्षाए सा. संयतो होता नथी, केम के-अकर्मभूमिमां जन्मेलाओने चारित्रनो अभाव छे. आ ज कर्मभूमिमां सा. संयत आदि चार संयतो विहार करे छे. परकृतसंहरणनी अपेक्षाए तो कर्मभूमिमां के अकर्मभूमिमां विहारनो संभव छे. (5) पांच भरत (5) पांच महाविदेह अने (5) पांच ऐरावतक्षेत्रो कर्मभूमि तरीके ओळखाय छे. पांच (5) हैमवत, (5) पांच हरिवर्ष, पांच (5) देवकुरु, पांच (5) उत्तरकुरु, पांच (5) रम्यफ पांच (5) ऐरण्यवत, एम त्रीश (30) अकर्मभूमिरूप क्षेत्रो छे. संहरणापेक्षया' इतिसंहरण एटले एक क्षेत्रमांथी बीजा क्षेत्रोमां देव आदि द्वारा लई जवुं, अकर्मभूमो' इति=अकर्मभूमिमां अने कर्मभूमिमां पण एम समजवुं. कर्मभूमी एव' इति=परिहारविशुद्धिक संयत तो ते कर्मभूमिमां janme che ane vicare che. "नास्य' इति=A परिहारविशुद्धि नामक लब्धिवाळाने देव आदि उपाडी (संहरण करी) बीजे ठेकाणे लई जई शकता नथी, एवो भाव समजवो. कालद्वारमाह___ कालद्वारे-सामायिक उत्सर्पिण्यामवसर्पिण्यां नौत्सर्पिण्यवसर्पिण्यामपि काले स्यात् । तत्र यद्युत्सर्पिण्यां स्यात्तदा जन्मतो दुष्षमादुष्षमसुषमासुषमदुष्षमारूपे अरकत्रये, सद्भावतस्तृतीयतुर्ययोः, संहरणतो यत्र क्वापि स्यात् । यद्यवसर्पिण्यां तदा जन्मसद्भावा-भ्यां तृतीयचतुर्थपञ्चमेषु पूर्वक्रमविपरीतेष्वरकेषु, संहरणतस्सर्वेषु स्यात् । यदि नौत्सर्पिण्यवसर्पिण्यां तदा महाविदेहे दुष्षमसुषमासदृशारके स्यात् । एवं छेदोपस्थापनीयोऽपि, परन्तु जन्मसद्भावापेक्षया नौत्सर्पिण्यवसर्पिण्यां न स्यात् । 60 / ... कालद्वार इति । उत्सपिण्यवसर्पिणी नौत्सपिण्यवसर्पिणी चेति त्रिविधः कालः । तत्राद्यौ द्वौ कालौ भरतैरावतक्षेत्रयोः, तृतीयो महाविदेहहैमवतादिषु भवति । जन्मतो दुःषमेति, द्वितीयतृतीयचतुर्थरूप इत्यर्थः । तत्र द्वितीयस्यान्ते जायते तृतीये चरणं प्रतिपद्यते, तृतीय Page #533 -------------------------------------------------------------------------- ________________ 496 तत्त्वन्यायविभाकरे चतुर्थयोस्तु जायते चरणं प्रतिपद्यते चेति बोध्यम् । सद्भावमाश्रित्य तु तस्य तृतीयचतुर्थयोरेव सत्तेत्याह सद्भावत इति । तयोरेव चरणप्रतिपत्तेरिति भावः । यत्र क्वापीति, षट्स्वपीति भावः । पूर्वक्रमविपरीतेष्विति, सुषमदुष्षमादुष्षमसुषमादुष्षमारूपेष्वित्यर्थः । संहरणतस्त्विति, देवादिकृतसंहरणावच्छेदेनेत्यर्थः । सर्वेष्विति, अरकेष्विति शेषः, यस्य कस्यचिदरकस्य सदृशः कालो यत्र तत्रापीत्यर्थः । सुषमसुषमायाः सदृशः कालो देवकुरूत्तरकुरुषु, सुषमासमकालो हरिवर्षरम्यकेषु, सुषमदुष्षमासमानकालो हैमवतैरण्यवतेषु, दुष्षमसुषमातुल्यकालो महाविदेहेषु, दुष्षमादुष्षमदुष्षमासन्निभः कालो न क्वापि क्षेत्र इति बोध्यम् । छेदोपस्थापनीयस्य प्रायः सामायिकतुल्यत्वेऽपि तत्र यो विशेषस्तमाहैवमित्यादिना, प्राय इति शेषः । छेदोपस्थापनीयः प्राय एवमेव सामायिकवदेवेत्यर्थः । प्रायश्शब्दसूचितं विशेषमाह परन्त्विति । छेदोपस्थापनीयस्य चतुर्विधारकतुल्यारकवत्सु क्षेत्रेषु नो जन्म न वा सद्भावः, संहरणतस्तु स्यात्सद्भाव इति भावः ॥ (13) कालद्वारभावार्थ - सामायिक संयत उत्सर्पिणीकाळमां, अवसर्पिणीकाळमां, नौत्सर्पिणी-अवसर्पिणीरूप पण काळमां होय छे. त्यां जो उत्सर्पिणीमां होय, त्यारे जन्मथी दुःषमां-दुःषम-सुषमासुषम-दुःषमारूप त्रण आराओमां, सद्भाव(संभव)थी चोथा आरामां, संहरणनी अपेक्षाए गमे ते काळमां होय. जो अवसर्पिणीमां होय, त्यारे जन्म अने सद्भावनी अपेक्षाए पूर्वना क्रमथी विपरीत एवा (3)जा, (4)था अने (5)मा आराओमां संहरणनी अपेक्षाए सघळाय आराओमां होय. जो नौत्सर्पिणी अवसर्पिणीमां होय, त्यारे दुःषमसुषमा समान आरारूप काळवाळा महाविदेहक्षेत्रमां होय. आ प्रमाणे छेदोपस्थापनीय संयतो पण समजवा. परंतु जन्म अने सद्भावनी अपेक्षाए नौत्सर्पिणी अवसर्पिणीकाळमां होता नथी. विवेचन - उत्सर्पिणी-अवसर्पिणी-नौत्सर्पिणी अवसर्पिणी, एम त्रण प्रकारनो काळ छे. त्यां पहेलाना बे काळ भरत अने ऐरावतक्षेत्रमां होय छे. त्रीजो (नौत्सर्पिणी अवसर्पिणीरूप काळ) महाविदेह-हैमवत आदि क्षेत्रमां होय छे. जन्मतो दुःषमा" इति=(2)जा, 3(जा) अने (4)था रूप आराओमां, एवो अर्थ करवो. त्यां बीजा आराना अंते जन्मेल छे अने त्रीजा आरामां चारित्र ले छे, त्रीजा-चोथा आरामां janma le che ane trIjAcothA ArAmAM cAritra le che, ema समजवुं. सद्दभाव(सत्ता)नी अपेक्षाए तो ते सामायिक संयतनी त्रीजाचोथा आरामां ज सत्ता hoya che, mATe kahe che ke-"सदूभावतः इति. अर्थात् ते त्रीजा अने चोथा आरामां ज चारित्रनी प्रतिपत्ति (आदर-स्वीकार) छे, एम भाव समजवो. "यत्र kavApI'ti=छए आराओमां पण एवो भाव जाणवो. पूर्वक्रमविपरीतेष इति=सुषमदुःषमा-दुःषम-सुषमा दुःषमां रूप आराओमां, एवो अर्थ जाणवो. Page #534 -------------------------------------------------------------------------- ________________ 497 सूत्र - , सनम: शिरः "संहरतस्तु इतिदेव आदिए करेल संहरणनी अपेक्षाए, एवो अर्थ समजवो. सर्वेधु इतिकशेष प्रमाणथी सघळा आराओमां, एवो अर्थ छे. अर्थात् जे कोई आरानो सरखो काळ ज्यां छे, त्यां सर्वत्र गमे ते काळमां पण, एवो भाव जाणवो. सुषमसुषमाना सरखो काळ (महाविदेहमां आवेल) देवगुरु अने उत्तरकुरुक्षेत्रोमां, सुषमाना सरखो काळ हरिवर्ष अने रम्यकक्षेत्रोमां, दुःषमसुषमानो समान काळ हैमवत अने ऐरण्यवतक्षेत्रमां, दुःषमसुषमाने समानकाळ महाविदेहक्षेत्रोमां, दुःषमादुःषम-दुःषमाना सरखो काळ कोई पण क्षेत्रमां नित्य नथी, एम समजवुं. | 0 छेदोपस्थापनीय संयतनुं प्रायः सामयिक सं. नी साथे समानपणुं होवा छतां त्यां जे विशेष छे तेने कहे छे. "एवं" ईत्यादि अहीं "प्रायः'-एम शब्द समजवो. अर्थात् छेदोपस्थापनीय संयत प्रायः एवमेव-सामायिक संयतना जेवो ज समजवो, एवो अर्थ छे. प्रायः शब्द सूचित विशेषने कहे छे के-"परंतु ईति. अर्थात छेदोपस्थापनीय संयतनो चोथा आराना समान आरावाळा क्षेत्रोमां जन्म थतो नथी के सद्भाव होतो नथी, परंतु संहरणनी अपेक्षाए संभवरूप सद्भाव होय, एवो भाव समजवो. परिहारविशुद्धिसंयतमधिकृत्याह परिहारविशुद्धिसंयत उत्सर्पिण्यवसर्पिण्योः काले स्यान्न तु नौत्सर्पिण्यवसर्पिणीकाले । उत्सर्पिण्यवसर्पिण्योर्यथायोगं द्वितीयतृतीयचतुर्थपञ्चमारकेषु । 61 / परिहारविशुद्धिसंयत इति । परिहारविशुद्ध्या संयम इत्यर्थः । उत्सपिण्यवसर्पिण्योः काल इति । उत्सर्पिण्यवसर्पिणीसंज्ञके काल इत्यर्थः, उत्सर्पिणीनामके कालेऽवसर्पिणी नामके काले चेति भावार्थः । यथायोगमिति । उत्सर्पिण्यां जन्मतो दुष्षमादुष्षमसुषमासुषमदुष्षमारूपेषु, सद्भावतस्तु दुष्षमसुषमासुषमदुष्षमारूपयोरवसर्पिण्यां जन्मतस्सुषमदुष्षमादुष्षमसुषमारूपयोस्सद्भावतस्सुषमदुःषमादुष्षमसुषमादुष्षमारूपेष्वरकेष्विति भावः ॥ परिहासविशुद्ध संवतनो अधिकार कहे छेभावार्थ - परिहारविशुद्धक संयत उत्सर्पिणी अने अवसर्पिणीना काळमां होय, परंतु नौत्सर्पिणी अवसर्पिणीना काळमां होता नथी. उत्सर्पिणी अने अवसर्पिणीमां योग प्रमाणे (2)जा, (3)जा, (4) था अने (5)मा आरामां होय छे. विवेचन - परिहारविशुद्धि नामक संयतथी संयत-परिहारविशुद्धिक संयत, एवो अर्थ जाणवो. Page #535 -------------------------------------------------------------------------- ________________ 498 तत्त्वन्यायविभाकरे "यथायोग' इति-उत्सर्पिणीमां जन्मनी अपेक्षाए दुःषमादुःषम, सुषमासुषम अने दुःषमारूप आराओमां, सद्भावनी अपेक्षाए तो दुःषमसुषम-सुषमदुःषमां रूप बे आराओमां, अवसर्पिणीमां जन्मनी अपेक्षाए सुषमदुःषमा-दुःषमसुषमा रूप बे आराओमां अने सद्भावनी अपेक्षाए सुषमदुःषमादुःषमसुषमा-दुःषमां रूप त्रण आराओमां परिहारविशुद्धिक संयत होय छे, एवो भाव जाणवो. अथ सूक्ष्मसम्पराययथाख्यातावाश्रित्याह सूक्ष्मसम्परायो जन्मसद्भावाभ्यां कालत्रये, अरकमाश्रित्य तु यथायोगं सामायिक वत्स्यात् । यथाख्यातोऽप्येवम्, संहरणतस्तु सर्वेष्वरकेषु । 62 / कालत्रय इति । उत्सर्पिण्यवसर्पिणीनौत्सर्पिण्यवसर्पिणीरूपे कालत्रय इत्यर्थः । अरकेषु कथमित्यत्राहारकमाश्रित्येति । यथायोगं सामायिकवदिति । सामायिको हि उत्सर्पिण्यां जन्मतो द्वितीयतृतीयचतुर्थेषु भवति, अयमपि तथैव, सामायिकस्सद्भावापेक्षया तृतीयचतुर्थयोः । अयन्तु सद्भावतो द्वितीयतृतीयचतुर्थेषु, द्वितीयस्यान्ते जायते तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थयोस्तु जायते चरणं प्रतिपद्यते च, चरणभावेन सद्भावविवक्षणे तृतीयचतुर्थयोरेवायमपि । अवसर्पिण्यां सामायिको जन्मसद्भावाभ्यां तृतीयचतुर्थपञ्चमेषु, अयं तु जन्मतस्तृतीय-चतुर्थयोः, सद्भावापेक्षया तृतीयचतुर्थपञ्चमेष्विति यथायोगशब्दार्थ इति भावः । इदमेव यथाख्यातेऽप्यतिदिशति यथाख्यातोऽपीति, उभयोस्संहरणं स्यान्नवेत्याशंकायामाह संहरणत-स्त्विति । ननु सूक्ष्मसम्पराययथाख्यातयोरपगतवेदत्वात् कथं संहरणं, क्षीणवेदानां संहरणस्य शास्त्रे निषिद्धत्वादिति सत्यम्, सामायिकादिषु पूर्वं संहतो यदा सूक्ष्मसंपरायो यथाख्यातो वा भवति तदा भूतसंहरणमाश्रित्यैवमुक्तत्वेनादोषादिति ध्येयम् ॥ हवे सूक्ष्मसंघराय संयत अने यथाख्यात संयतनी अपेक्षाए कहे छेभावार्थ - सूक्ष्मसंपराय संयत जन्म अने सभावथी त्रण काळमां आरानी अपेक्षाए तो योग प्रमाणे सामायिक संयतनी माफक होय छे. यथाख्यात संयत पण ए प्रमाणे जाणवो. संहरणनी अपेक्षाए सघळा आराओमां होय छे. विवेचन - उत्सर्पिणी, अवसर्पिणी अने नौत्सर्पिणी अवसर्पिणी रूप त्रण काळमां होय छे. "यथायोग' सामायिकवतुं "इति=खरेखर, सामायिक संयत उत्सर्पिणीरूपमां जन्मनी अपेक्षाए (2), (3)% अने. (4)था सामोमा Doya che. tevI 4 zata mA suukssmsN52|y संयत 59 सोय छे. सामायिक संयत सद्भावनी अपेक्षाए (3)जा अने (4)था आरामां होय छे. आ सूक्ष्मसंपराय संतो समाथी (2), (3) 0 मने (4) था मारामोमां, बीमाराना अंतम 4न्म थाय छ, (3)मा तो चारित्र स्वीकारे छे तथा (3)जा अने (4)थामां जन्मेल छे अने चारित्र स्वीकारे छे. चरणभावनी अपेक्षाए Page #536 -------------------------------------------------------------------------- ________________ 499 सूत्र - 62-63, सप्तमः किरणः सद्दभावनी विवक्षामां (3)जा अने (4)थामां ज आ (सू) सं.) पण समजवा. अवसर्पिणीमां सामायिक संयत तो 4न्मथा भने समाथी (3)31, (4)था भने (5)मा मामीमै, मा sU0 saM0 तो 4न्मथा (3) 1. माने (4)था मामीमा, समावनी अपेक्षा (3), (4)था भने (5)भा मारामोमा डोय छे. मा प्रमाणे यथायोग शब्दनो अर्थ छे, एम भाव जाणवो. 0 आ ज वस्तुने यथाख्यात संयतमां अतिदेश (भलामण) करे छे. यसं. पण आ प्रमाणे छे. आ सू. संत अने य, संत रूप बंनेनुं संहरण थाय के नहि ? आवी शंकामां जवाब Ape che ke'sN.2vstu' ti. शंका - सूक्ष्मसं5राय संयत अने यथाख्यात संयतनुं वेदनो क्षय होवाथी संकरण केवी रीते? केम केवेदना क्षयवाळाओनुं संकरण शास्त्रमां निषिद्ध छे. समाधान - ठीक छे, परंतु सामायिक आदि चारित्रो होय छते, पहेलां संहरण करायेलो सामायिक आदि संयत ज्यारे सूक्ष्मसंपराय के यथाख्यात संयत बने छे, त्यारे भूतकाळना संहरणनी अपेक्षाए आ प्रमाणे कहेल होई दोष नथी, एम जाणवुं. का इमा उत्सपिण्यादय इत्यत्राह - रूपरसाद्युत्कर्षप्रयोजकः काल उत्सर्पिणी । रूपरसादिहानिप्रयोजकः कालोऽवसर्पिणी । तत्रावसर्पिण्यां सुषमसुषमासुषमासुषमदुष्षमादुष्षमसुषमादुष्षमादुष्षमदुष्षमारूपावडरका भवन्ति । उत्सर्पिण्यां व्युत्क्रमतष्षडरकास्त एव । 63 / ___ रूपेति । उत्सर्पति वर्धत अरकापेक्षया, उत्सर्पयति वा भावानित्युत्सर्पिणीति विग्रहः । रूपरसादीनामुत्कर्षः क्षेत्रे भवति स च कालहेतुकस्तस्माद्रूपरसाद्युत्कर्षप्रयोजकीभूतो यः कालस्सोत्सपिणीत्युच्यत इति भावः । आदिना जीवगतानामनुभवायुःप्रमाणशरीरादीनां ग्रहणम् । सूक्ष्माद्धासागरोपमाणां दशभिः कोटीकोटीभिर्निष्पन्नोऽयमुत्सर्पिणीकालविशेषः । अवसर्पिणीस्वरूपमाह रूपरसेति । अवसर्पति हीयत अरकापेक्षया, अवसर्पयति भावान् रूपादीनित्यवसर्पिणीति विग्रहो लक्षणं स्पष्टम् । अयमपि कालविशेष उत्सर्पिणी परिमाण एव । यत्र तु भावा रूपादिस्वरूपा न हीयन्ते न वा वर्धन्ते तादृशः कालविशेषो नौत्सर्पिण्यवसर्पिणीत्युच्यते । मूले तु सुस्पष्टत्वान्न पृथग्लक्षिता । अथावसर्पिणी विभजते तत्रेति । सुषमसुषमाया 1. अत्र कालस्वरूपतो नित्य इति न तस्य हानिरुपपद्यतेऽन्यथाऽहोरात्रं सर्वदा त्रिंशन्मुहूर्तात्मकमेव न स्यात्, किन्तु अनन्तगुणपरिहाणिभिर्वर्णगन्धरसस्पर्शादिभिर्हीयमानोऽनन्तगुणवृद्धिभिस्तैर्वर्धमानः कालोहीयमानकालो वर्धमानकालश्चेत्युच्यत इति द्रव्यतो नित्यत्वं पर्यायतोऽनित्यत्वमित्याशयेन रूपरसाद्युत्कर्षेत्यादि रूपेण लक्षणं प्रणीतमिति ॥ Page #537 -------------------------------------------------------------------------- ________________ 500 तत्त्वन्यायविभाकरे अतिशोभनत्वेन तस्या एव प्रथमं निर्दिदिक्षया क्रममुल्लंघ्यावसर्पिण्वेवादौ विभक्ता । सुषमसुषमेति । शोभनास्समा वर्षा यत्रेति सुषमा, अत्यन्तसुषमत्वाद्वीप्सया सुषमसुषमेति । सर्वथा दुष्षमानुभावरहित एकान्तसुषमारूपो सागरोपमचतुष्कोटीकोटिरूपोऽयं कालः । सुषमेति । सागरोपमाणां कोटीकोटित्रयात्मिका सुषमसुषमापेक्षया हानिमती बोध्या । सुषमदुष्षमेति । दुष्टास्समा यत्र सा दुष्षमा, सुषमा चासौ दुष्षमा चेति विग्रहः । सुषमानुभावबहुलाऽल्पदुष्षमानुभावा सागरोपमाणां कोटीकोटिद्वयप्रमाणाऽवसेया । दुष्षमसुषमेति, दुष्षमा चासौ सुषमा चेति कर्मधारयः, दुष्षमानुभावबहुलाऽल्पसुषमानुभावा द्विचत्वारिंशद्वर्षसहस्रन्यूनैकसागरोपमकोटीकोटिप्रमाणा भवति । दुष्षमेति । इयमेकविंशतिवर्षसहस्रमाना दुष्षमानुभावा । दुष्षमदुष्षमेति । अस्या अपि मानमेकविंशतिवर्षसहस्राणि, सर्वथा सुषमानुभावरहिताऽतिदुष्षमानुभावा चेति षड्भागा अवसर्पिण्या द्रष्टव्याः । अत्र सुषमसुषमायां मनुष्याणां गव्यूतत्रितयं शरीरोच्छ्रायस्त्रीणि च पल्योपमान्यायुः शुभपरिणामोऽपि कल्पवृक्षादिरनेकश्च, तत एषां परतो भागेष्वनन्तगुणा परिहाणिः, सुषमायां गव्यूतद्वयं समुच्छ्राय: पल्योपमद्वयमायुः कल्पवृक्षादिश्च । सुषमदुष्षमायामेकगव्यूतसमुच्छ्राय एकपल्योपमायुः कल्पवृक्षादिः । दुष्षमसुषमायां पूर्वकोट्यायुः पंशशतधनुस्समुच्छ्रायः दुष्षमायां दुःषमदुष्षमायाञ्चानियतं शरीरोच्छायादिः, तथाप्येवं भण्यते दुष्षमायान्तु प्रारम्भे वर्षशतमायुः सप्तहस्तसमुच्छ्रायः, दुःषमदुष्षमायां पर्यन्ते तु हस्तप्रमाणं वपुः षोडशवर्षाणि परमायुर्निरवशेषौषधिपरिहाणिश्चेति बोध्यम् । उत्सर्पिण्यामपि त एव भागास्तावन्मानास्तत्स्वरूपाः पूर्वोदितक्रमविपरीतक्रमा भवन्तीत्यभिप्रायत आहोत्सर्पिण्यामिति । एवञ्च विंशतिसूक्ष्माद्धासागरोपमकोटीकोटीप्रमाणद्वादशारकरूपमवसर्पिण्युत्सर्पिण्योः कालचक्रं पञ्चसु भरतेषु पञ्चस्वैरवतेषु चानाद्यनन्तं परिवर्तते । कुरुषु तु सुषमसुषमातुल्यः कालः, हरिरम्यकेषु सुषमातुल्यः, हैमवतैरण्यवतेषु सुषमदुष्षमानिभः, षट्पञ्चाशदन्तरद्वीपसहितपञ्चविदेहक्षेत्रेषु दुष्षमसुषमासदृश इति दिक् ॥ ____1. ननूच्चत्वं शरीरस्य स्वावगाढमूलक्षेत्रादुपरितननभःप्रदेशावगाहित्वं, तत्पर्यवा असंख्याता एवेति कथमनंतभागपरिहाणिः, एवमायुषः पर्यवा एकसमयोनादिरूपा असंख्याता एव, आयुःस्थितेरसंख्यातसमयात्मकत्वात्कथमनन्तैरायुःपर्यवैर्हानिः, उच्यते, प्रथमारके प्रथमसमयोत्पन्नमुत्कृष्टं शरीरोच्चत्वं भवति, ततो द्वितीयादिसमयोत्पन्नानां यावतामेकनभःप्रर्तरावगाहिलक्षणपर्यवाणां हानिस्तावत्पुद्गलानन्तकं हीयमानं द्रष्टव्यमाधारहानावाधेयहानेरावश्यकत्वात्, तेनोच्चपर्यवाणामप्यनन्तत्वं सिद्धं, नभःप्रतरावगाहस्य पुद्गलोपचयसाध्यत्वात्, एवं प्रतिसमयं हीयमानस्थितिस्थानकारणीभूतान्यनन्तान्यायुःकर्मदलिकानि परिहीयन्ते, ततः कारणहानौ कार्यहानेरावश्यकत्वात्तानि च भवस्थितिकारणत्वादायुःपर्यवा एव, अतस्तेऽनन्ता इति ॥ Page #538 -------------------------------------------------------------------------- ________________ सूत्र - 62, सक्षम: विस्ता: उत्सर्पिणी आदिनुं स्वरूप भावार्थ - रूप-रस आदिना उत्कर्षना कारणभूत काळ, ए 'उत्सर्पिणी' कहेवाय छे. रूप-रस आदिनी हानिमां कारणभूत काळ, ए 'अवसर्पिणी' कहेवाय छे. त्यां अवसर्पिणीमां सुषमसुषमा-सुषमासुषमदुःषमा-दुःषमसुषमा-दुःषमा-दुःषमदुःषमा रूप छ (6) आराओ होय छे. उत्सर्पिणीमां पश्चानुपूर्वीथी ते ज छ (6) आराओ छे. 501 विवेचन - 'रूप' इति=उत्सर्पिणी शब्दार्थ जे काळ-आराओनी अपेक्षाए वधतो जाय छे ते अथवा रूप-2स आदि भावोनी वृद्धिमां कारण ते काळ (विग्रह अपेक्षाए) 'उत्सर्पिणी' कहेवाय छे. अर्थात् रूप-2स आदिनो उत्कर्ष (अहीं काळस्वरूपनी अपेक्षाए नित्य छे, एटले ते काळनी हानियुक्त नथी. नहि तो रात-दिवस, (30) त्रीश मुहूर्तरूप ज थाय. परंतु अनंतगुण परिहानिवाळा वर्ण-गंध-रसस्पर्श आदिथी हीयमान-घटतो, अनंतगुणवृद्धिवाळी ते वर्ण आदिथी वधतो काळ 'हीयमानकाळ' अने 'वर्धमानकाळ' कहेवाय छे. एम द्रव्यथी नित्यपणुं अने पर्यायथी अनित्यपणुं छे. एवा आशयथी 'रूप-रस आदि उत्कर्ष इत्यादि रूपे लक्षण रचेलुं छे.) क्षेत्रमां थाय छे. तेथी रूप-2स आदिना उत्कर्षमां कारणभूत जे काळ, ते 'उत्सर्पिणी' कहेवाय छे. अहीं आदि पदथी अनुभवरूप आयुष्यप्रमाणे-शरीर आदिनुं ग्रहण छे. 0 दश कोडाकोडी सूक्ष्म अआ सागरोपमोथी बनेलो आ उत्सर्पिणीरूप विशिष्ट काळ छे. 0 अवसर्पिणी शब्दार्थ=आराओनी अपेक्षाए जे हीन थाय छे ते अथवा रूप-रस आदि भावोने घटाडवामां कारणभूत जे काळ, ते (विग्रहनी अपेक्षाए) 'अवसर्पिणी.' लक्षण स्पष्ट छे. आ विशिष्ट काळ पण उत्सर्पिणी जेटला परिमाणवाळो ज छे. 0 वळी ज्यां रूप-रस आदि भावो (स्वरूपो) घटता के वधता नथी, तेवो विशिष्ट काळ, 'नौत्सर्पिणी अवसर्पिणी' कहेवाय छे. मूळमां तो सुस्पष्ट होवाथी जुदुं लक्षण करेलुं नथी. हवे अवसर्पिणीनो विभाग करे छे. सुषमसुषमा=अत्यंत शोभन होवाथी सुषमसुषमाने ज पहेलां कहेवानी इच्छाथी क्रमनुं उल्लंघन करी अवसर्पिणीनो ज आदिमां विभाग करेल छे. 0 'सुषमसुषमा' इति=शोभन (सुंदर)समा एटले वर्षो ज्यां होय छे. आ प्रमाणे ऽसुषमाऽनी व्युत्पत्ति छे. अत्यंत सुषमा होई-वीप्सा होई, द्विवा25णुं होई 'सुषमसुषमा'-एम सिद्ध थाय छे. अर्थात् सर्व प्रकारे दुःषमाना प्रभावथीरहित, एकान्त सुषमारूप चार कोडाकोडी सागरोपम प्रमाणवाळो आ काळ छे. 0 सुषमात्रण कोडाकोडी सागरोपम प्रमाणवाळी, सुषमसुषमानी अपेक्षाए हानिवाळी समजवी. 0 'सुषमदुःषमा' इति=असुंदरसमा एटले वर्षो ज्यां छे ते दुःषमां, सुषमा एवी दुःषमा, एवो विग्रह छे. सुषमाना प्रचूर प्रभाववाळी, दुःषमाना अल्प प्रभाववाळी बे (2) कोडाकोडी सागरोपम प्रमाणवाळी जाणवी. Page #539 -------------------------------------------------------------------------- ________________ 502 तत्त्वन्यायविभाकरे 0 दुःषयसुषमा' ईति-दुःषमां एवी सुषमां, एम कर्मधारय समास समजवो. दुःषमाना प्रचूर प्रभाववाळी, सुषमाना अल्प प्रमाणवाळी, 42 हजार वर्ष न्यून एक कोडाकोडी सागरोपम प्रमाणवाळी दुःषमसुषमा जाणवी. 0 'दुःषमा इति=A (21) एकवीश हजार वर्ष मानवाळी दुःषमाना प्रभाववाळी होय छे. "दुःषमदुःषमानुं प्रमाण पण एकवीश (21) हजार वर्षनुं छे. सर्वथा सुषमाना प्रभावथी रहित अने अत्यंत दुःषमाना प्रभाववाळी छे. एवा छ (6) भाग अवसर्पिणीना जाणवा. 0 अहीं सुषमसुषमामां मनुष्योनी सरीरनी उंचाई (अवगाहना) त्रण गाउनी होय छे, त्रण पल्योपमनुं आयुष्य होय छे अने कल्पवृक्ष आदि शुभ परिणामवाळां अनेक होय छे. बाद आ शरीरनी अवगाहना आयुष्य आदिमां पछीना भागोमां अनंतगुणी हानि थाय छे. [शंका - उच्चपणुं एटले स्व अवगाह मूळ क्षेत्र करतां उपरना आकाशप्रदेशोनी साथे अवगाह (अवगाहीने रहेवुं) छे. तेना पर्यायो असंख्यात ज छे, माटे अनंत भागे हानि केवी रीते? ए प्रमाणे आयुष्यना एक समय न्यून आदिरूप पर्यायो असंख्यात ज, केम के-आयुष्यनी स्थिति असंख्यात समयरूप che, to केवी रीते आयुष्यना अनंता पर्यायोथी हानि ? समाधान - प्रथम आरामां प्रथम समयमां उत्पन्न शरीरनुं उच्चपणुं होय छे तेना करतां द्वितीय वगेरे समयोमां उत्पन्न जेटला एक प्रतरमां अवगाहीरूपी पर्यायोनी हानि थाय छे, तेटला अनंता पुद्गलो हीयमान (हीनताने पामता) जाणवा, केम के-आधारनी हानिमां आधेयनी हानि आवश्यक छे. तेथी उच्च पर्यायोनुं पण अनंतपणुं सिद्ध छे, केम के- आकाशप्रतरमां अवगाह पुद्गलोना उपचयथी साध्य छे. आ प्रमाणे समये समये हीयमान (घटती) स्थिति, स्थानना कारणभूत अनंता आयुष्यकर्मना दळियाओ हायमान थाय छे. तेथी कारणनी हानिमां कार्यनी हानि आवश्यक होई अने ते आयुष्यकर्मना दळियाओ भव्यस्थितिमां कारणभूत होवाथी आयुष्यना पर्यायो ज समजवा. एथी ते अनंता कहेवाय छे.] 0 सुषमामां बे (2) गाउनी शरीरनी उंचाई, बे पल्योपमनुं आयुष्य अने कल्पवृक्ष आदि. 0 सुषमदुःषमामां एक (1) गाउनी शरीरनी उंचाई, (1) एक पल्योपमनुं आयुष्य अने कल्पवृक्ष आदि. दुःषमसुषमामां पूर्व कोटि (कोडपूर्वको)नुं आयुष्य, पांचसो (500) धनुष्य प्रमाण शरीरनी उंचाई. दुःषमामां अने दुःषमदुःषमामां शरीरनी अवगाहना Adi aniyata che. 0 to पण आ प्रमाण कहेवाय छे के-दुषमामां तो प्रारंभमां सौ (100) वर्षनुं आयुष्य अने सात (7) हाथनी उंचाई. 0 छेल्ला आरारूप दुःषमदुःषमामां एक हाथनुं शरीर, सोल (16) वर्षनुं उत्कृष्ट आयुष्य अने सघळी औषधिओनी हानि, एम समजवुं. (फळ परिपकव थतां जे वृक्ष नाश पामे छे, ते घौं-डांगर-जव वगेरे रूप औषधिओनी हानि समजवी.) Page #540 -------------------------------------------------------------------------- ________________ सूत्र - 64, सप्तमः किरण: 503 0 उत्सर्पिणीमां पण ते ज भागो, तेटला ज प्रमाणवाळा, ते स्वरूपवाळा अने पूर्वकथित क्रमथी विपरीत क्रमवाळा होय छे. 0 आ प्रमाणे वीश (20) सूक्ष्म अद्धा सागरोपम कोडाकोडी प्रमाणरूप बार (12) आरारूप अवसर्पिणी अने उत्सर्पिणीनुं काळचक्र, पांच (5) भरतोमां अने पांच (5) ऐरवतोमां अनादिअनंत काळमां फर्या करे छे. देवकु-उत्तरकुरुमां तो सुषमसुषमा सरखो काळ छे. हरिवर्ष अने रम्यकमां सुषमा समान काळ छे. हैमवंत अने ऐरण्यवंतक्षेत्रमां सुषमदुःषमा सरखो काळ छे. (56) छप्पन अंतरद्वीप सहित पांच (5) महाविदेहक्षेत्रोमां दुःषमसुषमाना सरखो काळ छे. सम्प्रति गतिद्वारमाह- - गतिद्वारे-सामायिकछेदोपस्थापनीयौ मृत्वा देवगतिं यायाताम् । तत्रापि वैमानिक एव । तत्रापि जघन्यतः प्रथमदेवलोकमुत्कृष्टतस्त्वनुत्तरविमानं यावत् । विराधकश्चेद्यः कोऽपि भवनपतिः स्यात् । परिहारविशुद्धिको वैमानिक एव स्यात् । तत्रापि जघन्यतस्सौधर्मकल्प उत्कृष्टतस्सहस्रारकल्पे स्यात् । सूक्ष्मसम्परायोऽनुत्तरविमाने स्यात् । यथाख्यातसंयतो देवगतौ स्याच्चेत्तदाऽनुत्तरविमान एव स्यादथवा सिद्धिगति यायादिति । 64 / गतिद्वार इति । तत्रापीति देवगतावपीत्यर्थः, वैमानिक एवेत्यत्रैवशब्देन भवनवासि वानमन्तरज्योतिष्केषूत्पादो व्युदस्यते । तत्रापीति, वैमानिकेष्वपीत्यर्थः । प्रथमदेवलोकमिति सौधर्मदेलोकमित्यर्थः । एतत्सर्वं संयमाविराधनया बोध्यम् । देवलोके स्थितिस्तु जघन्येन द्वे पल्योपमे, उत्कर्षेण तु त्रयस्त्रिंशत्सागरोपमाणीति । तद्विराधकश्चेद्भवनपतीनामन्यतमेषु देवेषूत्पत्तिः, विराधितसंयमस्य भवनपत्याधुत्पादस्य शास्त्रानुमतत्वादित्याशयेनाह विराधकश्चेदिति । संयमाविराधकत्वे त्वाह परिहारविशुद्धिक इति, स्पष्टमन्यत् । संयमविराधकश्चेद्भवनपत्यन्यतमेषूत्पद्यते, देवलोके स्थितिरपि जघन्येन द्वे पल्योपमे, उत्कर्षेणाष्टादशसागरोपमाणीति । अनुत्तरविमान इति, अजघन्योत्कृष्टत इति भावः । अयमविराधनां प्रतीत्याहमिन्द्रतयोत्पद्यते, विराधनां प्रतीत्य तु यः कोऽपि भवनपतिः स्यादिति बोध्यम् । अनुत्तरविमान एवेति, अजघन्योत्कृष्टत इति भावः उभयोरपि संयतयोर्देवलोके स्थितिरजघन्योत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणीत्यपि बोध्यम् । यदा तु न देवगतौ तदात्वाहाथवेति । / (14) ग्तिद्वार्भावार्थ - सामायिक संयत अने छेदोपस्थापनीय संयत काळधर्म पामीने देवगतिमां जाय छे. ते देवगतिमां पण वैमानिक ज थाय छे. ते वैमानिकोमां पण जघन्यथी प्रथम देवलोक अने उत्कृष्टथी to Page #541 -------------------------------------------------------------------------- ________________ 504 तत्त्वन्यायविभाकरे अनुत्तरविमान सुधी जाय छे. जो के कोईपण साधु विराधक (प्रतिसेवक) बने, तो भवनपति नामक देव बने छे. परिहारविशुद्धिक साधु वैमानिक बने छे. सूक्ष्मसंपराय संयत अनुत्तरविमानमां वैमानिक बने छे. यथाख्यात संयमी, देवगतिमां अनुत्तरविमानमां ज वैमानिक बने छे अथवा सिद्धिगतिमां जाय छे. विवेचन - "वैमानिक एव' इति=अहीं एवकारथी भवनवासी-वनव्यंतर-जयोतिष्कोमां उत्पत्तिनो निषेध कराय छे. तथापि' इति=ते वैमानिकोमां पण एवो अर्थ करवो. "प्रथम देवलोक इति=सौधर्म नामक देवलोक सुधी एवो अर्थ समजवो. आ बधो फलादेश संयमनी अविराधनानी अपेक्षाए समजवो. देवलोकमां स्थिति तो जघन्यथी बे (2) पल्योपमनी अने उत्कृष्टथी तो तेत्रीश (33) सागरोपमनी छे. ते सामायिक-छोदोपस्थापनीय चारित्रनो विराधक जो साधु होय, तो तेनी भवनपतिओना गमे ते देवोमां उत्पत्ति छे, केम के-विराधित संयमवाळानी भवनपति आदिमां उत्पत्ति शास्त्रद्वारा अनुमत छे. एवा आशयथी कहे छे के-संयमना अविराधक 50 वि. संयतना देवलोकमां स्थिति पण जघन्यथी बे (2) पल्योपमनी अने उत्कृष्टथी अढार (18) सागरोपमनी छे, एम जाणवुं. 0 "अनुत्तरविमान इति नहि जघन्यथी के नहि उत्कृष्टथी, अर्थात् जघन्यथी कहो के उत्कृष्टथी कहो, बंने रीते अनुत्तरविमानमां आ सू. संत अविराधनानी अपेक्षाए अहमिरूपे उत्पन्न थाय छे, जयारे विराधनानी अपेक्षाए तो गमे ते साधु भवनपति थाय छे. 0 "अनुत्तरविमाने एव' इति=जान्यथी नहि अने उत्कृष्टथी नहि, एवी रीते उपशमश्रेणि द्वारा प्राप्त यथाख्यात संयमयुक्त साधु काळ करीने अनुत्तरविमानमां ज जाय छे, सूक्ष्मसंघराय संयतौपशान्तमोही यथाख्यात संतरूप बंनेनी पण देवलोकमां स्थिति, अजघन्य उत्कृष्टथी तेत्रीश (33) सागरोपमनी होय छे. क्षीणमोही यथाख्यात संयत काळ करीने सिद्धिगतिमां जाय छे. के देवलोकाः के वा भवनपतय इति प्रसङ्गेनोदितायामाशंकायां अग्रे वक्ष्यमाणानपि संक्षेपतोऽत्र वक्ति - तत्र सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकमहाशुक्रसहस्त्राराऽऽनतप्राणताऽऽरणाऽच्युतभेदेन द्वादशविधा देवलोकाः कल्पोपपन्नदेवानाम् । तदुपरि सुदर्शनसुप्रतिबद्धमनोरमसर्वभद्रविशालसुमनससौमनसप्रीतिकरादित्यभेदेन नव ग्रैवेयकाः तदुपरि विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्ध भेदेन पञ्चानुत्तराः । उभये कल्पातीतानाम् । 65 / तत्रेति । देवा हि सामान्येन विमानवासिज्योतिष्कव्यन्तरभवनपतिभेदेन चतुर्विधाः । विमानवासिनोऽपि कल्पोपपन्नाः कल्पातीताश्चेति द्विविधाः । एवंविधानां देवानां निवासयोग्यस्थानं देवलोक इत्याशयेन तत्स्थानान्याह-सौधर्मेत्यादिना । ज्योतिष्कोपरितनप्रस्ताराद Page #542 -------------------------------------------------------------------------- ________________ 505 सूत्र - 65, सप्तमः किरणः संख्येययोजनाध्वानमारुह्य मेरुपलक्षितदक्षिणभागार्धे प्राग्व्यवस्थितः प्राचीप्रतीच्यायत उदग्दक्षिणविस्तीर्णोऽर्धचन्द्राकृतिर्भास्वरः परिक्षेपत आयामविष्कम्भाभ्याञ्चासंख्येययोजनकोटीकोट्यो लोकान्तविस्तारस्सर्वरत्नमयोऽशोकसप्तपर्णचम्पकचूतसौधर्मावतंसकोपशोभितशक्रावासस्सौधर्मः कल्पः । तस्योपरि चोदग्व्यवस्थित ईषदुपरितनकोट्यां समुच्छ्रिततरो मध्यव्यवस्थिताङ्कस्फटिकरजतजातरूपेशानावतंसकविभूषित ऐशानकल्पः । सौधर्मस्योपरि बहूनि योजनान्यतिक्रम्य सौधर्मकल्पवत्सनत्कुमारः । अस्योपरि माहेन्द्रः कल्प ऐशानकल्पवत् । सनत्कुमारमाहेन्द्रकल्पयोरुपरि बहूनि योजनान्यतीत्य मध्यवर्ती सकलनिशाकराकृतिर्ब्रह्मकल्पः । एवमुपर्युपरि लान्तकमहाशुक्रसहस्त्रारास्त्रय कल्पाः, तदुपरि बहूनि योजनान्यतिक्रम्य सौधर्मैशानकल्पद्वयवदानतप्राणतनामानौ द्वौ कल्पौ तदुपरि समश्रेणिव्यवस्थितौ सनत्कुमारमाहेन्द्रवदारणाच्युताविति द्वादश देवलोकाः ॥ तत्र कीदृशानां देवानां निवास इत्यत्राहकल्पोपपन्नदेवानामिति । दीव्यन्तीति देवाः, प्राग्भवोपात्तपुण्यप्राग्भारोपनतविशिष्टभोगसुखाः प्राणिविशेषाः, तत्र कल्पा इन्द्रादिदशतया कल्पनात् कल्पाः, कल्पाः आचाराः ते चात्रेन्द्रसमानिक-त्रायस्त्रिंशदादिव्यवस्थारूपाः, तान् प्रतिपन्नाः कल्पोपपन्नाः, ते च ते देवाश्च कल्पोपपन्नदेवा वैमानिकविशेषास्तेषामेते लोका इत्यर्थः । तदुपरीति द्वादशदेवलोकोपरीत्यर्थः, नव ग्रैवेयका इति । लोकपुरुषस्य ग्रीवाप्रदेशे भवा ग्रैवेयकास्ते नव यथागमं व्यवस्थितास्सुदर्शनादि-शब्दवाच्या नवविधा इत्यर्थः । तदुपरीति ग्रैवेयकोपरीत्यर्थः । अभ्युदयविघ्नहेतूनां जयात्, कर्मणां विजितप्रायतयोपस्थितपरमकल्याणत्वाद्वा प्रतनुकर्मपटलावच्छिन्ना विजयवैजयन्त-जयन्ताः, अभ्युदयविघ्नहेतुभिर्न पराजिताः क्षुधादिभिर्वा न पराजिता अपराजिताः, सांसारिक सर्वकर्त्तव्यपरिसमाप्त्याऽनन्तरजन्मनि सकलकर्मक्षयलक्षणमोक्षस्य भावित्वेन सिद्धप्रायास्सर्वार्थ सिद्धा एतेषां विमानविशेषा अप्येतन्नामका एव । मूले तु विमानविशेषाणां नामान्यभिहितानि । अनुत्तरा इति, न विद्यन्ते उत्तराणि प्रधानानि विमानानि येभ्यस्तेऽनुत्तराः, देवलोका अपि अनुत्तरा उच्यन्त इति भावार्थः । विमानान्येतानि न 1. ये इन्द्रतुल्यतया द्युतिवैभवादिभ्यश्चरन्ति ते सामानिकाः, ये तु मंत्रिकल्पाः परस्परेण साहाय्यकारिण उदात्ताचारास्संसारभीरवो गृहपतयस्त्रयस्त्रिंशत्परिमाणास्त्रायस्त्रिंशाः कल्पयोर्देवाः सम्यग्द्दष्टयोऽपि मिथ्याद्दष्टयोऽपि सम्यमथ्याद्दष्टयोऽपि, अनुत्तरोपपातिनस्तु सम्यग्द्दष्टय एव, विमानाधिपतयस्तु सम्यग्द्दष्टय एव, सुलभबोधिताहेतुतीर्थकृदाशातनापरिहारान्यथानुपपत्तेः । सामानिकदेवा न विमानाधिपतयः, देवीनामिव मूलविमानैकदेश एव तदुत्पत्तियोग्यं स्थानम् । जिनजन्मोत्सवादौ तेषां सिंहासनानां शक्रविमाने मण्डितत्वात् । शक्राग्रमहिषीसिंहासनमण्डनवदिति बोध्यम् ॥ Page #543 -------------------------------------------------------------------------- ________________ 506 तत्त्वन्यायविभाकरे परस्परमुपर्युपरि भवन्ति परन्तु मध्ये सर्वार्थसिद्धविमानं परितश्चत्वारीति । उभय इति ग्रैवेयका अनुत्तराश्चेत्यर्थः । कल्पातीतानामिति, इन्द्रादिदशतया कल्पनाविरहिणामित्यर्थः, तेषां सर्वेषामपि अहमिन्द्रत्वादिति भावः । तथा च षड्विंशतिर्वैमानिका विज्ञेयाः ॥ देवलोको केटला अने कया कया छे? अथवा भवनपतिओ केटला अने कया कया? आ प्रमाणेनी प्रसंगथी उगेली आशंकामां उपर कहेवाता देवलोकने अहीं संक्षेपथी कहे छे भावार्थ - सौधर्म-ऐशान-सनकुमार-महेन्द्र-ब्रह्म-लान्तक-महाशुक्र-सहसार-आनत-प्राणत-आरणाश्रुतना भेदथी बार (12) प्रकारना कल्पोपपत्रदेवोना देवलोको छे. तेना उपर सुदर्शन-सुप्रतिबद्धमनोरम-सर्वभद्र-विशाल-सुमनस-सौमनस-प्रीतिकर आदित्यना भेदथी नव (9) रैवेयको छे. तेना उपर विजय-वैजयन्त-जयन्त-अपराजित-सर्वार्थसिद्धना भेदथी पांच (5) अनुत्तरो छे. रैवेयको अने अनुत्तरलोको कल्पातीत छे. विवेचन - खरेखर, देवो सामान्यथी विमानवासी-जयोतिषी-बंतर-भवनपतिना भेदथी चार प्रकारना छे. 0 विमानवासी देवो पण कल्पोपपन्न अने कल्पातीतना भेदथी बे प्रकारना छे. आवा प्रकारना देवोना निवासने योग्य स्थान "देवलोक' कहेवाय छे. 0 ज्योतिष्क देवलोकना उपरना प्रस्तारथी असंख्यात जोजन=प्रमाण मार्ग उपर चड्या बाद, मेरूपर्वतथी उपलक्षित (सूचित) दक्षिणरूप अर्धभागमां पूर्वमां व्यवस्थित, पूर्वदिशा अने पश्चिमदिशामां लांबो, उत्तरदिशा अने दक्षिणदिशामां विस्तर्ण (पहोळो), अर्धचंद्र सरखी आकृतिवाळो, देदीप्यमान, परिप(परिधि)नी अपेक्षाए आयाम, विखंभथी असंख्यात जोजन कोडाकोडीरूप, लोकना अंत सुधी विस्तारवाळो, सघळा रत्नमय, अशोक-सप्तपर्ण-चंपक-आम्र-सौधर्मावलंसकथी उपशोभित, शक्रना आवासरूप, सौधर्मकल्प (दवलोक) छे अने तेना उपर उत्तरमां व्यवस्थित, थोडा उपरना अग्रभाग द्वारा खूब उंचो, मध्यमां व्यवस्थित, अंकस्फटिक-रजत-जातरूप (सुवर्ण) ऐशान-अवतंकथी विभूषित ऐशानकल्प (देवलोक) छे. 0 सौधर्मदेवलोक उपर घणा जोजनोने उल्लंघी सौधर्मकल्प(देवलोक)नी माफक सनकुमारदेवलोक छे. 0 आ सनकुमारदेवलोक उपर महेन्द्रदेवलोक ऐशानदेवलोकना जेवो छे. सनकुमार महेन्द्रकल्प उपर घणा जोजनोना उल्लंघन बाद मध्यवर्ती सकल (पूर्ण) चंद्रना जेवी आकृत्तिवाळो ब्रह्मकल्प दिवलोक) छे. 0 आ प्रमाणे उपराउपरी लांतक-महाशुक्र-सहसाररूप त्रण कल्पो (देवलोक) छे. 0 तेना उपर घणा जोजनोना अतिक्रमण बाद सौधर्म-ऐशानरूप बे कल्पो जेवा आनत अने प्राणत नामना be kalpo(devaloko) che. Page #544 -------------------------------------------------------------------------- ________________ सूत्र - 61, सक्षम: रि: 507 0 तेना उपर समश्रेणिमां व्यवस्थित, सनत्कुमार-माहेन्द्र जेवा आरण अने अच्युत नामना बे कल्पो छे. आ प्रमाणे बार (12) देवलोको छे. त्यां बार (12) देवलोकोमां केवा देवोना निवास छे ? आना जवाबमां कहे छे के-'कल्पोपपन्नानां' इति. कल्पोपपत्र=दीपे-क्रीडा करे इत्यादि अर्थवाळा ते देवो, अर्थात् पूर्वभवमां उपार्जित पुण्यपुंजोना उदयथी प्राप्त थयेल भोगसुखवाळा विशिष्ट जीवो 'देवो' कहेवाय छे. त्यां कल्प एटले इन्द्र आदि दश(10)ना रूपे रचनाव्यवहार होई 'कल्प' कहेवाय छे. आचारो अहीं 1-इन्द्र, 2-सामानिक=द्युति, वैभव आदिनी अपेक्षाए इन्द्रनी समानताथी विचरे छे, ते 'सामानिक' कहेवाय छे. 3-त्रायत्रिंश--जेओ मंत्री जेवा, परस्पर मददगार, उदात्त आचारवाळा, संसारथी डरनारा, गृहपतिओ (33) तेत्रीश प्रमाणवाळा 'trAyasi~zo' कहेवाय che. (be कल्पमां देवो समकितीओ पण, मिथ्यात्वीओ पण अने मिश्रदएण्ष्टिओ पण होय छे. अनुत्तरोपपातीओ अने इन्द्रो समकितीओ ज छे, केम के-सुलभबोधिताना हेतुभूत तीर्थंकर (प्रतिमादि)नी आशातनाना परिहारनी व्याप्ति (अन्यथानुपपत्ति) छे. सामानिक देवो विमानना अधिपतिओ (इन्द्रो) नथी, देवीओनी जेम मूळ विमानना एकदेश-भागमां ज तेओनी उत्पत्तिने योग्य स्थान छे, केम के-जन्मना उत्सव आदिमां तेओना सिंहासनो शक्रना विमानमां मंडित होय छे. जेम के-शक्रनी अग्रमहिषीना सिंहासनोनुं मंडन, एम जाणवुं.) इत्यादि कल्पोने पामेला 'कल्पोपपन्न' कहेवाय छे. 'नव प्रैवेयका' इति=लोकरूपी पुरुषना ग्रीवाना प्रदेशमां-भागमां थनारा 'ग्रेवेयको' ते नव (9) संख्यामां एटले आगम प्रमाणे व्यवस्थित, सुदर्शन आदि शब्दथी वाच्य नव प्रकारना छे. ते प्रैवेयको उपर अभ्युदयना विघ्नना हेतुओना जयथी अथवा कर्मोनो लगभग विजय प्राप्त करेलो होई, अति पातळा कर्मना आवरणथी युक्त, एवा विजय, वैजयन्त अने जयन्त-e त्रण अनुत्तरो तथा अभ्युदयना विघ्नोना हेतुओथी नहि हारेला अथवा क्षुधा आदिथी नहि हारेला, नपराजिता 'अपराजित अनुत्तरो' कहेवाय छे. सर्वार्थसिद्धो=सांसारिक-सर्व कार्योनी परिसमाप्ति होई, तुर्त ज पछीना जन्ममां सकल कर्मना क्षयरूप मोक्ष थवानो होई, सिद्ध जेवा अतएव 'सर्वार्थसिद्ध अनुत्तरो' कहेवाय छे. आ अनुत्तरदेवोना विशिष्ट विमानो पण विजय आदि नामवाळा ज जाणवा. 0 मूळमां तो विशिष्ट विमानोनां नामो कहेला छे. 'अनुत्तरा' इति=जे विमानो करतां बीजा कोई विमानो प्रधानो नथी, ते 'अनुत्तर विमानो' कहेवाय छे. देवलोको पण 'अनुत्तरो' कहेवाय छे, एवो भावार्थ समजवो. 0 आ विजय आदि विमानो परस्पर उपराउपरी होता नथी, परंतु मध्यमां सर्वार्थसिद्ध विमान छे. चारेय बाजु चार (4) विमानो छे, एम समजवुं. Page #545 -------------------------------------------------------------------------- ________________ 508 तत्त्वन्यायविभाकरे ऽपातीताना. तिन्द्र माहि35 6श प्रारना 485व्यवहारथी रहित 'पातात' उपाय छ, केम के सघळा रैवेयको अने अनुत्तरो अहमिन्द्र रूपे प्रसिद्ध छे, एम भाव जाणवो. तथाच (26) छव्वीश वैमानिको जाणवा. अथ ज्योतिष्कादिदेवभेदानाह चन्द्रसूर्यग्रहनक्षत्रतारकाः पञ्च ज्योतिष्काः । पिशाचभूतयक्षराक्षसकिन्नरकिम्पुरुषमहोरगगन्धर्वा अष्टविधा व्यन्तराः । असुरनागसुपर्णविद्युदग्निद्वीपोदधिदिक्पवनस्तनितकुमारभेदेन दशविधा भवनपतयः । 66 / चन्द्रेति । नवत्यधिकसप्तशतयोजनानि भूभागावं तारकविमानप्रस्तारः । ततो दशयोजनानामुपरि सूर्यविमानप्रस्तारः । ततोऽशीतियोजनानामूर्ध्वञ्चन्द्रविमानप्रस्तारः । तदुपरि विंशतियोजनान्यारुह्य नक्षत्रग्रहाणां विमानप्रस्तारः । एतद्विमानवर्तिनोऽपि चन्द्रादय उच्यन्ते । ते च द्विविधा मनुष्यक्षेत्रवर्तिनो मानुषोत्तरपर्वतात्परतो यावत्स्वयम्भूरमणसमुद्रं वर्तिनश्चेति । तत्र प्रथमे मेरोः प्रादक्षिण्येन सर्वदा भ्रमणशीलाः, अपरे च सदावस्थानस्वभावाः, अत एव घण्टावत्स्वस्थानस्था एव तिष्ठन्ति । ज्योतिष्का इति, द्योतयन्ति जगत् प्रकाशयन्तीति ज्योतींषि विमानानि, तेषां लोका ज्योतिष्काः, तेषु भवा अपि ज्योतिष्का इति भावः । अथ तृतीयदेवभेदान्व्यन्तरानाह पिशाचेति । देवत्वावान्तरतत्तन्नामकर्मोदयप्रयुक्ता एते देवभेदा व्यन्तराः, विविधमन्तरं शैलान्तरं कन्दरान्तरं वनान्तरं वाऽऽश्रयरूपं येषां ते व्यन्तराः, विगतं अन्तरं विशेषो मनुष्येभ्यो येषां ते वा व्यन्तराः, मनुष्यानपि चक्रवर्तिवासुदेवप्रभृतीन् भृत्यवदुपचरन्ति केचिद्व्यन्तरा इति मनुष्येभ्यो विगतान्तरा इति विग्रहः । चतुर्थदेवभेदानाहासुरेति । कुमारशब्दोऽसुरादिभिः प्रत्येकं योज्यः । एते हि देवाः कान्तदर्शनास्सुकुमारा मृदुमधुरललितगतयश्शृङ्गाराभिजातरूपविक्रियाः कुमारवच्चोद्धतरूपवेषभाषाऽऽभरणप्रहरणावरणपातयानवाहका उल्बणरागाः क्रीडनपराश्चेत्यतः कुमारा उच्यन्ते । भवनपतय इति । भवनानां पतयस्तन्निवासित्वात्स्वामिनो भवनपतयः । नागकुमाराद्यपेक्षया बाहुल्यतो भवननिवासित्वं द्रष्टव्यम् । प्रायो हि ते भवनेषु कदाचिदावासेषु वसन्ति । असुरकुमारास्तु प्राचुर्येणावासेषु कदाचिद्भवनेषु । बहिर्वृत्तान्यन्तस्समचतुरस्राण्यधःकर्णिकासंस्थानानि भवनानि, कायमानस्थानीया महामण्डपा विचित्रमणिरत्नप्रभाभासितसकलदिक्चक्रा आवासा इति, विस्तरस्त्वन्यत्र निभालनीयः । / Page #546 -------------------------------------------------------------------------- ________________ सूत्र - 66, सक्षम: निः हवे ज्योतिष्क आदि देवभेदोने कहे छे भावार्थ - चंद्र-सूर्य-ग्रह-नक्षत्र-तारा, एम पांच (5) 'ज्योतिषीदेवो' कहेवाय छे. पिशाच-भूतयक्ष-राक्षस-किन्न2-किंपुरुष-महोरंग-गंधर्व एम दश प्रकारना 'व्यंतरदेवो' कहेवाय छे. असुरकुमारनागकुमा2-सुवर्णकुमार-विद्युतकुमार-अग्निकुमार-द्वीपकुमार-उदधिकुमार-दिक्कुमार-पवनकुमारस्तनितकुमारना भेदथी दश प्रकारना 'भवनपतिदेवो' कहेवाय छे. 509 विवेचन - मेरूना समतल भूमिभागथी (790) सातसोनेवुं योजनप्रमाण उंचे ताराओना विमाननो प्रस्तार आवे छे त्यारबाद दश (10) जोजन उपर सूर्यविमाननो प्रस्तार आवे छे त्यारबाद (80) एंशी जोजन u52 (उंचे) चंद्रविमाननो प्रस्तार आवे छे. तेना उपर (20) वीश जोजन चड्या बाद नक्षत्रग्रहोना विमाननो प्रस्तार आवे छे. आ विमानमां वर्तनाराओ पण चंद्र आदि कहेवाय छे. 0 वळी तेओ मनुष्यक्षेत्रवर्तीओ अने मानुषोत्तर पर्वत पछी स्वयंभूरमण समुद्र सुधी रहेनारा छे. 0 त्यां पहेलाना मनुष्यक्षेत्रवर्ती चंद्र आदि पांच ज्योतिषीओ मेरूपर्वतनी चारेय बाजु प्रदक्षिणागतिरूपे हंमेशां भ्रमणना स्वभाववाळा 'चर' छे. बीजाओ मनुष्यलोकनी बहारना सूर्य वगेरे ज्योतिष्क विमानो स्वभावथी एक जग्याए कायम स्थिर छे, गतिमान नथी; एथी ज घंटानी माफक स्वस्थानमां ज स्थायीभावे रहे छे. 'ज्योतिष्काः' इति=जगतमां प्रकाश करे छे, ते ज्योति-प्रकाश विमानरूप देवलोको 'ज्योतिष्म' कहेवाय छे. ते विमानोमां थनार देवो पण 'ज्योतिष्क' कहेवाय छे, एम भाव छे. 0 हवे त्रीजा देवना भेदरूप व्यंतरदेवोने कहे छे. 'पिशाच' इति=देवोना पेटाभेदरूप ते ते नामकर्मना उदयथी जन्य, आ पिशाच आदि भेदवाळा व्यंतरो, व्यंतर शब्दार्थ=विविध जातना अंतर=पर्वतोना, गुफाओना अने वनोना आंतराओरूप आश्रयोमां vase che, mATe teo 'व्यंतर' कहेवाय छे; अथवा मनुष्योथी अंत2-भेद वगरना छे. केटलाक व्यंतरो चक्रवर्ती-वासुदेव वगेरे मनुष्योनी पण नोकरनी माफक सेवा करे छे, माटे मनुष्योथी अंतर वगरना 'व्यंतरो' कहेवाय छे. 0 चोथा देवभेद रूप भवनपति देवोने कहे छे. अहीं कुमार शब्द, असुर आदि दरेक शब्दोनी साथे जोडवा. जेम के-असुरकुमार-नागकुमा2 इत्यादि. 0 आ भवनपति देवो, खरेखर, मनोहर दर्शनवाळा मृदु-मधुर-ललित गतिवाळा, शृंगारथी थयेल रूप-सौन्दर्यसंपन्न कुमारनी माफक उद्धत रूप-वेश-भाषा-आभरण-शस्त्र-ढाल-पडवुं-जवुं वगेरे वहन करनारा (यान-2थ वगेरे वाहनना वाहक), उत्कट रागवाळा अने क्रीडापरायण होई 'कुमार' कहेवाय छे. 0 'भवनपतय:' इति=भवनोना पतिओ भवननिवासी होवाथी स्वामीओ 'भवनपतिओ' कहेवाय छे. 0 नागकुमार वगेरेनी अपेक्षाए मोटेभागे भवननिवासीपणुं जाणवुं. खरेखर, प्रायः करीने मोटेभागे तेओ भवनोमां-कदाचित् आवासोमां वसे छे. असुरकुमारो तो मोटेभागे आवासोमां अने कदाचित् भवनोमां vase che. Page #547 -------------------------------------------------------------------------- ________________ 510 तत्त्वन्यायविभाकरे 0 आ भवनो बहारथी गोळ, अंदरथी समचतुरस (समचोरस) अने नीचे तळिये पुष्कर(कमल) कर्णिकाना जेवा आकारवाळां छे. 0 आवासो=कायमान(शरीरना बरोबर मापवाळी-तृण-काष्ठथी बनावेली झुंपडी-घरनी उपर करेली तृण-काष्ठनी जोडी)ना स्थान बरोबर, महामंडप जेवा जातजातना मणि-रत्नोनी प्रभाथी सघळी दिशाओना चक्रने प्रकाशित करनारा 'आवासो' होय छे. शब्द विस्ताररूप विस्तार तो बीजा ग्रंथमां जोवो. अथ संयमद्वारमाचष्टे संयमद्वारे-सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्परायाणां प्रत्येकं संयमस्थानान्यसंख्यातानि । यथाख्यातस्य त्वेकमेव संयमस्थानमिति । 67 / संयमद्वार इति । संयमश्चारित्रं तस्य स्थानानि विशुद्धिप्रकर्षाप्रकर्षकृतभेदाः, ते च प्रत्येकं सर्वाकाशप्रदेशाग्रगुणितसर्वाकाशप्रदेशपरिमाणाः पर्यवोपेता भवन्तीति तेन चारित्रद्वारादस्य नाभेदशङ्का कार्य्या, संयमस्थानस्यात्र विचार्यमाणत्वात् । असंख्यातानीति, सूक्ष्मसम्परायस्य त्वान्तर्मौहूत्तिकान्यसंख्येयानि संयमस्थानानि क्षयोपशमवैचित्र्याद्भवन्ति, तदद्धाया अन्तर्मुहूर्तमानत्वात् तत्र प्रतिसमयं संयमविशुद्धिविशेषस्य भावादिति विशेषो बोध्यः । एकमेव संयमस्थानमिति । एकस्मिन्नेव समये कषायाणामुपशमेन क्षयेण वा चरणशुद्धेर्नि र्विशेषत्वादिति भावः । अत्र संयमस्थानस्याल्पबहुत्वचिन्तायां संयमस्थानानि सर्वाण्येक विंशतिरसद्भावस्थापनया, तत्र यथाख्यातस्य प्रथममजघन्योत्कृष्टमेकं ततोऽधस्तनानि चत्वारि तस्मादसंख्येयगुणानि सूक्ष्मसम्परायस्य ततोऽधस्तनानि चत्वारि विहायाष्टौ पराणि ततोऽसंख्येयगुणानि परिहारविशुद्धिकस्य त्यक्तानि चत्वारि पूर्वोदितान्यष्टौ ततोऽधस्तनानि चत्वारि चेति षोडशपूर्वेभ्योऽसंख्यातगुणानि सामायिकछेदोंपस्थानीययोः, एतानि च द्वयोरपि तुल्यान्येवेति विज्ञेयम् ॥ (15) संयभद्वार भावार्थ - सामायिक-छेदोपस्थापनीय-परिहारविशुद्धिक-सूक्ष्मसं5राय संयतोना प्रत्येक-दरेक दरेकना संयमस्थानो असंख्यात छे. यथाख्यात संयतनुं तो एक ज संयमस्थान छे, एम समजवुं. विवेचन - संयम एटले चारित्र, तेना स्थानो एटले विशुद्धिना प्रकर्ष अने अप्रकर्ष द्वारा करेल लेहो35 छे. 0 ते स्थानरूप भेदो, दरेके दरेक, सर्व आकाशप्रदेशना अग्रथी गुणित सर्व आकाशप्रदेश परिमाणवाळा पर्याय सहित होय छे, एम समजवुं. तेथी ज चारित्रद्वारनी साथे आ dvA2नी अभेदनी शंका करवी नहि, केम के-अही संयमना स्थानोनो ज विचार che. Page #548 -------------------------------------------------------------------------- ________________ सूत्र - 67-68, सप्तमः किरणः 511 "असंख्यातानि' इतिसूक्ष्मसंप रायना तो अंतर्मुहूर्त समयना असंख्यात संयमस्थानो क्षयोपशमनी विचित्रताथी होय छे, केम के-ते सू) संत नी अद्धा अंतर्मुहूर्तमानवाळी छे. त्यां समये समये संयमनी विशिष्ट विशुद्धि होय छे, एम विशेष जाणवो. एकमेव संयमस्थान' इति= यथाख्यातचारित्रनुं एक ज संयमस्थान छे, केम के एक ज समयमां कषायोना उपशम के क्षयद्वारा चारित्रनी शुद्धिमां विशेष भेद पडतो नथी, एवो भाव छे. 0 अहीं संयमस्थाननी अल्पबदुत्वनी विचारणामां सघळा संयमस्थानो असद्भाव स्थापना (उपन1) पडे मेवीश (21) छे. 0 त्यां यथाख्यातनुं प्रथम (संयमस्थान) जान्यथी नहि के उत्कृष्टथी नहि, अर्थात् एक छे, तेनाथी नीचे रहेल चार (4) छे. अर्थात् तेनाथी असंख्यातगुणा सूक्ष्मसंपायना संयमस्थानो छे. 0 तेनाथी नायेन्। y॥2 (4) छोडीने mA8 (8) छे. मात् सूक्ष्म saM0 ना संस्थान 42दि परिहारविशुद्धिकना संयमस्थानो असंख्यातगुणा छे. 0छउदा yA2 (4), पूर्व रेल mA6 (8) भने तनाथी नीय्न्। 2 (4), म सोल (16), अर्थात् पूर्वना संयमस्थानो करतां असंख्यातगुणा सामायिक अने छेदोपस्थापनयना संयमस्थानो छे; अने आ संयमस्थानो सामायिक अने छेदोपस्थापनीयमां पण सरखां छे, एम जाणवुं. सन्निकर्षद्वारमभिधत्ते - सन्निकर्षद्वारे-सामायिकसंयतस्य चारित्रपर्याया अनन्ताः । एवं यथाख्यातपर्यन्तानां सर्वेषां बोध्याः । सामायिकस्सामायिकान्तराद्धीनस्समानोऽधिकोऽपि स्यात् । हीनाधिकत्वे च षट्स्थानपतितत्वं स्यात् । एवं छेदोपस्थापनीयपरिहारविशुद्धिकापेक्षयाऽपीत्थमेव भाव्यम् । सूक्ष्मसम्परायिकयथाख्यातापेक्षया त्वनन्तगुणहीनचारित्रपर्यायवान् स्यात् । 68 / ___ सन्निकर्षद्वार इति । चारित्रपर्याया इति, सर्वविरतिरूपपरिणामस्य चारित्रस्य पर्याया भेदास्ते च बुद्धिकृता विषयकृता वा बोध्याः । बोध्या इति, चारित्रपर्याया अनन्ता इत्यनुषज्यते । ननु सामायिकादीनां सर्वेषां चारित्रभेदस्यानन्तत्वाविशेषेण साम्यतापत्त्या स्वस्वसजातीयेभ्यस्स्वविजातीयेभ्यो वा हीनाधिभावोऽस्ति नवेत्याशंकायामाह सामायिक इति । सामायिकान्तरादिति, स्वसजातीयादित्यर्थः । हीन इति, विशुद्धसंयमस्थानसम्बन्धित्वेन विशुद्धतरपर्यायापेक्षयाऽविशुद्धसंयमस्थानसम्बन्धित्वेनविशुद्धतराः प्रर्याया हीनाः, तद्योगात्संयतोऽपि हीन इति भावः । समान इति, सदृशविशुद्धिकपर्याययोगात्समान इत्यर्थः । अधिकोऽपीति, विशुद्धतरपर्याययोगादधिक इत्यर्थः, षट्स्थानपतितत्वमिति । वस्तूनामनन्तासंख्यातसंख्यातभागैः, संख्याता Page #549 -------------------------------------------------------------------------- ________________ 512 तत्त्वन्यायविभाकरे संख्यातानन्तगुणैश्च वृद्धिर्वा हानिर्वा भवति, सर्वविरतिविशुद्धिस्थानादीनां वस्तूनां वृद्धिर्वा हानिर्वा विचिन्त्यमाना षट्स्थानगता प्राप्यते यथा अनन्तभागवृद्धिरसंख्यातभाग वृद्धिः, संख्यातभागवृद्धिः, संख्यातगुणवृद्धिः, असंख्यातगुणवृद्धिः, अनन्तगुणवृद्धिश्च, एवं हानावपीति । स्वविजातीयसंयतापेक्षयाप्येवमेव हीनाधिकत्वं स्यादित्याहैवमिति । इत्थमेवेति, हीनस्समानोऽधिकोऽपि स्यात् हीनाधिकत्वे च षट्स्थानपतितत्वं स्यादित्यर्थः । विजातीययत्संयतापेक्षया सामायिकस्य विशेषस्तमधिकृत्याह सूक्ष्मेति । अनन्तगुणेति तथाविधविशुद्धिविरहादिति भावः ॥ (16) सन्निकर्ष द्वारभावार्थ - सामायिक संयमना चारित्रपर्यायो अनंता छे. आ प्रमाणे यथाख्यात सुधीना सघळा संयतोना चारित्रना पर्यायो अनंता समजवा. सामायिक संयत, बीजा सामायिक संयतनी (चारित्रनी अपेक्षाए) हीन अथवा सरखो के अधिक पण होय छे. वळी हीन-अधिकपणामां कटु (छ) स्थानमां पतितपणे थाय छे. ए प्रमाणे छोदो पस्थापनीय परिहारविशुद्धिकनी अपेक्षाए आ ज प्रमाणे विचारवानुं छे. सूक्ष्मसंपायिक, यथाख्यातनी अपेक्षाए तो अनंतगुणहीन चारित्रपर्यायवाळो सामायिक संयत होय छे. विवेचन - सर्वविरति परिणामरूप चारित्रना पर्यायो, भेदो छे; अने ते पर्यायो बुद्धि द्वारा करेला के विषय द्वारा करेला अनंता समजवा. शंका - सघळा सामायिक आदि संतोना चारित्रभेदना अनंतपणामां विशेष नहि होवाथी साम्यतानी प्राप्ति थवाथी पोतपोताना सजातीय करतां के विजातीयो करता हीन के अधिक भाव छे के नहि? समाधान - "सामायिकान्तराद् इति अर्थात् स्वजातीय करतां, एवो अर्थ छे. हीन' इति=अर्थात् विशुद्ध संयमस्थान संबंधी होई विशुद्धतर पर्यायनी अपेक्षाए विशुद्ध पर्यायो अने अविशुद्धतर पर्यायनी अपेक्षाए अविशुद्ध संयमस्थान संबंधी होई, अविशुद्धतर पर्यायो "हीन' कहेवाय छे. तेना योगे करी संयम पण "हीन' कहेवाय छे. "समान" ईति=समान विशुद्धिवाळा पर्यायना योगथी "समान छे, एवो अर्थ समजवो. अधिकोडपि' इति=विशुद्धतर पर्यायना योगथी 'अधिक छे, एवो अर्थ जाणवो. षट्रस्थान पतित्व' इति=वस्तुओनी अनंत-असंख्यात-संख्यात भागोथी अने संख्यात-असंख्यातानंतगुणोथी वृद्धि अने हानि थाय छे. सर्वविरतिना विशुद्धिना स्थान आदिनी के वस्तुओनी आदि के हानि विचाराती छ (6) स्थानमां प्राप्त थाय छे. जेम के-1-अनंतभागवृद्धि, 2-असंख्यातभागवृद्धि, 3संख्यातभागवृद्धि, 4-संख्यातगुणवृद्धि, प-असंख्यातगुणवृद्धि अने 6-अनंतगुणवृद्धि, ए प्रमाणे हानिमां पण समजवानुं che. Page #550 -------------------------------------------------------------------------- ________________ 513 सूत्र - 69, सप्तमः किरणः 0 पोतानाथी विजातीय संयतनी अपेक्षाए पण आ प्रमाणे ज हीन-अधिकपणुं होय छे. 'त्यमेव' अर्थात् हीन-समान-अघि 59 लोय छ; अने हीन-पि.75म पट(7) स्थान पतितपणुं समजवुं. 0 विजातीय जे संयत छे, तेनी अपेक्षाए जे सामायिकमां विशेष छे तेने अनुलक्षीने कहे छे केसूक्ष्मसंपायिक, यथाख्यातनी अपेक्षाए तो अनंतगुणे हीन चारित्रपर्यायवाळो सामायिक संयत होय छे. छेदोपस्थापनीय आद्यत्रयचारित्र्यपेक्षया सामायिकवत्स्यात् । अन्त्यद्वयापेक्षयाऽपि तथैव । एवमेव परिहारविशुद्धिकोऽपि । सूक्ष्मसम्पराय आद्यत्यापेक्षयानन्तगुणाधिक एव । सूक्ष्मसम्परायान्तरापेक्षया तुल्योऽनन्तगुणेन हीनोऽधिकोऽपि स्यात् । यथाख्यातापेक्षयाऽनन्तगुणहीनः । यथाख्यातस्तु विजातीयसंयतापेक्षयाऽनन्तगुणेनाधिक एव, सजातीयापेक्षया तु तुल्य एवेति । 69 / ___ आद्यत्रयचारित्र्यपेक्षयेति-सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकरूपसजातीयविजातीयसंयतापेक्षयेत्यर्थः । सामायिकवदिति, हीनाधिकसमत्वानि भवेयुहीनाधिकत्वे तु षट्स्थानपतितत्वञ्च भवेदिति भावः । अन्त्यद्वयापेक्षयापि तथैवेति, सूक्ष्मसम्पराययथाख्यातरूपविजातीयसंयतापेक्षयाऽनन्तगुणहीनचारित्रपर्यायवानित्यर्थः । परिहारविशुद्धिकोऽपि सामायिकतुल्य एवेत्याह एवमेवेति । अनन्तगुणाधिक एवेति । सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकानां तथाविधविशुद्धपर्यायाभावेनाऽयमनन्तगुणाधिक एव, न हीनो न वा समान इति भावः । सजातीयसंयतान्तरापेक्षया तु हीनाधिकतुल्यतास्स्युरेवेत्याह-सूक्ष्मेति । यथाख्यातापेक्षया तु कथमित्यत्राह-यथाख्यातेति । अनन्तगुणहीन इति, अनन्तगुणेन हीन एवेत्यर्थः समत्वे वाऽयमपि यथाख्यात एव स्यादिति भावः । यथाख्यातोऽपि विजातीयचारित्र्यपेक्षयाऽधिक एवान्यथा स्वरूपहान्यापत्तेः, सजातीयान्तरापेक्षया तुल्य एव, परस्परं तारतम्याभावादित्याशयेनाह यथाख्यातस्त्विति । अल्पबहुत्वचिन्तायान्तु सामायिकछेदोपस्थापनीययोर्जघन्याश्चारित्रपर्यायाः परस्परं तुल्यास्सर्वेभ्यस्स्तोकाश्च । परिहारविशुद्धिकसंयतस्य जघन्याश्चारित्रपर्याया अनन्तगुणास्तस्यैवोत्कर्षकाश्चारित्रपर्याया अनन्तगुणाः, सामायिकछेदोपस्थापनीययोश्चैतयोरुत्कर्षकाश्चारित्रपर्याया द्वयोरपि तुल्याः परिहारतस्त्वनन्तगुणाः, सूक्ष्मसम्परायस्य जघन्यकाश्चारित्रपर्याया अनन्तगुणास्तस्यैव चोत्कर्षकाश्चारित्रपर्याया अनन्तगुणाः, यथाख्यातसंयतस्याजघन्योत्कृष्टकाश्चारित्रपर्याया अनन्तगुणा इति ॥ Page #551 -------------------------------------------------------------------------- ________________ 514 तत्त्वन्यायविभाकरे छेदोपस्थापनीय संयतभावार्थ - छेदोपस्थापनीय संयत पहेलाना त्रण चारित्रनी अपेक्षाए सामायिकनी माफक होय छे, छेल्ला बे चारित्रनी अपेक्षाए पण ते प्रमाणे ज छे. ए प्रमाणे ज परिहारविशुद्धिक संयत पण जाणवो. सूक्ष्मसंपराय संयत पहेलाना त्रणनी अपेक्षाए अनंतगुणा अधिक ज छे. बीजा सूक्ष्मपराय संयतनी अपेक्षाए तुल्य-समान, अनंतगुणा हीन-अधिक पण होय छे. यथाख्यात संयतनी अपेक्षाए अनंतगुणा हीन होय छे. यथाख्यात संयत तो विजातीय संयतनी अपेक्षाए तो तुल्य-समान ज समजवा. इति. विवेचन - त्रण चारित्रनी अपेक्षाए=सामायिक-छेदोपस्थापनीय-परिहारविशुद्धिक रूप सजातीयविजातीय संयतनी अपेक्षाए. सामायिक वतु इतिसामायिकनी माफक हीनपणुं-अधिकपणुं-समानपणुं होय छे. हीनाधिकपणामां तो षट् (छ) स्थान पतितपणुं होय छे, एम भाव समजवो. अन्ययापेक्षयापि तदैव इति=सूक्ष्मसंपायथागोतरूप विजातीय संयतनी अपेक्षाए अनंतगुणाहीने चारित्रपर्यायवाळो छे, एम समजवुं. 0 परिहारविशुद्धिक पण सामायिकना sarakho ja che. mATe kahe che ke-"evameva' iti. "अनंतगुणाधिक एव' इतिसामायिक-छेदोपस्थापनीय-परिहारविशुद्धिकोमां तथाविध विशुद्ध पर्यायनो अभाव होवाथी आ सूक्ष्मसं5राय संयत अनंतगुणो अधिक ज छे, हीन नथी के समान नथी, एवो भाव छे. 0 बीजा सजातीय संयतनी अपेक्षाए तो हीनता-अधिकता-समानता hoya che ja. mATe kahe che केसूक्ष्म इति. सूक्ष्मसंपराय यथाख्यातनी अपेक्षाए अनंतगुणा हीन ज छे. अथवा तुल्यतामां आ सूक्ष्मसंपराय पण यथाख्यात ज थाय छे, एटलो भाव जाणवो. 0 यथाख्यात पण विजातीय संयतनी अपेक्षाए अधिक ज छे. जो एम मानवामां न आवे, तो (अन्यथा) स्वरूपनी हानिनी आपत्ति आवी जाय छे. 0 बीजा सजातीयनी अपेक्षाए समान ज छे, केम के-परस्पर तरतमतानो अभाव छे. 0 अल्पबदुत्वनी विचारणामां तो सामायिक-छेदोपस्थापनीयना जघन्य चारित्रपर्यायो परस्पर समान अने सर्वथी थोडा छे. 0 परिहारविशुद्धिक संयतना जघन्य चारित्रपर्यायो अनंतगुणा छे. तेना ज उत्कृष्ट चारित्रपर्यायो अनंतगुणा छे. 0 आ सामायिक-छेदोपस्थापनीय रूप बंनेना उत्कृष्ट चारित्रपर्यायो तुल्य छे, परिहार करतां अनंतगुणा छे. सूक्ष्मसंपायना जघन्य चारित्रपर्यायो अनंतगुणा छे अने तेना ज उत्कृष्ट चारित्रपर्यायो अनंतगुणो छे. यथाख्यात संयतना जघन्य नहि अने उत्कृष्ट नहि, एवा चारित्रपर्यायो अनंतगुणा छे. इति. Page #552 -------------------------------------------------------------------------- ________________ सूत्र - 70-71, सप्तमः किरणः 515 योगद्वारमाहयोगद्वारे-आद्याश्चत्वारस्संयता योगत्रयवन्तः । यथाख्यातस्तु सयोगी अयोगी चेति 70 / योगद्वार इति । योगत्रयवन्त इति, मनोवाक्कायरूपयोगत्रयवन्तो न त्वयोगिन इत्यर्थः । सयोगीति, एकादशद्वादशत्रयोदशगुणस्थानान्तर्भावेण योगत्रयवानित्यर्थः । अयोगीति चतुर्दशगुणस्थानान्तर्भावेण योगत्रयाभाववानित्यर्थः ॥ (17) योग्दार्भावार्थ - पहेलाना चार (4) साधुओ त्रण योगवाळा होय छे. यथाख्यात संयत तो सयोगी अने अयोगी-ema be प्रकारे छे. विवेचन - "योगत्रयवन्तः इति=अर्थात् मन-वचन-कायरूप त्रण योगवाळाओ, परंतु अयोगी नथी एवो अर्थ समजवो. ___'सयो' तिमगिया2 (11)भा-2(12)भा-2(13)| गुरास्थानमा अन्तमवि डोवाथी सयोग 59योगायो, म अर्थ छ. 'अयोग' ति यौह(14)मा गुरास्थानमा सन्तान हो अयोगी-त्रण योगना अभाववाळा होय छे, एवो अर्थ छे. उपयोगद्वारमाख्याति उपयोगद्वारे-आद्यास्त्रयो यताख्याताश्च साकारनिराकारोपयोगवन्तः स्युः सूक्ष्मसम्परायस्तु साकारोपयोग्येवेति । 71 / उपयोगद्वार इति । उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते जीव एभिरित्युपयोगा बोधरूपा जीवस्य स्वतत्त्वभूता व्यापारः, ते च द्विधा-साकारा अनाकाराश्च, तत्राकारः, प्रतिवस्तु प्रतिनियतो ग्रहणपरिणामरूपो विशेषः, सहाकारेण वर्तन्त इति साकारः, सामान्यविशेषात्मके वस्तुनि विशेषांशग्राहिण इत्यर्थः । तद्विपरीतास्त्वनाकाराः सामान्यांशग्राहिण इत्यर्थः । आद्या इति । सामायिकछेदोपस्थापनीयपरिहारविशुद्धिका यथाख्याताश्च साकारोपयोगवन्तो निराकारोपयोगवन्तश्च । साकारोपयोग्येवेति, नाऽनाकरोपयोगयुक्तस्तस्य तथास्वभावत्वादिति भावः । / -- (18) 6प्योग्बार्भावार्थ - पहेलाना त्रण संतो अने यथाख्यात संतो, साकार (ज्ञान) निराकार (दर्शन)रूप (75योगवा Doya che. suukssmsN52|y संयत तो Alt2 (ज्ञान) 65योगवाणो 4 सोय छे. लि. विवेयन - उपयोवो व वस्तुपरिच्छे प्रत्ये 71 व्यापारवाणो जनावाय छ, ते ऽउपयोगी.' अर्थात् बोधरूप जीवना स्वभावभूत व्यापारो उपयोगा. कहेवाय छे. ते व्यापारो साकार अने अनाकार Page #553 -------------------------------------------------------------------------- ________________ 516 तत्त्वन्यायविभाकरे रूपे बे प्रकारना छे. त्यां आकार एटले प्रत्येक वस्तुमां प्रतिनियत (व्यापक) ग्रहणपरिणामरूप विशेष आकार साथे वर्तनारा उपयोगो साकार उपयोगो-सामान्य विशेष आत्मक वस्तुमां विशेषरूप अंशने ग्रहण करनारा उपयोगो, तेनाथी विपरीतो उपयोगो अनाकाररूप, सामान्यरूप अंशने ग्रहण करनारा (उपयोगो. 0 "आघा इति=सामायिक-छेदोपस्थापनीय-परिहारविशुद्धिको अने यथाख्यातो साकार उपयोगवाळो नथी, केम के-ते सूक्ष्मसंपराय संयतनो तथास्वभाव छे. कषायद्वारं वक्ति - कषायद्वारे-सामायिकस्सकषाय एव । छेदोपस्थापनीयोऽप्येवम् । परन्तु श्रेणिगतयोस्तु प्रथमं चत्वारः कषायाः, ततः क्रोधादिषु क्रमेण प्रथमादीन् विहाय त्रयो द्वावेको वा स्यात् । परिहारविशुद्धिकस्तु सकषाय एव श्रेणिप्राप्त्यभावात् । सूक्ष्मसम्परायस्संज्वलनलोभकषायवान् यथाख्यातस्त्वकषायीति । 72 / कषायद्वार इति । सकषाय एवेति एवशब्देनाकषायत्वव्यवच्छेदः । तथात्वेऽपि यो विशेषस्तमाह परन्त्विति । श्रेणिगतयोरिति । उपशमश्रेणिं वा क्षपकश्रेणि वा प्रविष्टयोस्सामायिकछेदोपस्थापनीययोरित्यर्थः । प्रथममिति, श्रेणिप्रतिपत्तिपूर्वमित्यर्थः । चत्वार इति, संज्वलनक्रोधमानमायालोभरूपा इत्यर्थः, तत इति, श्रेणिना संज्वलनक्रोधादिके उपशान्ते क्षीणे वेत्यर्थः । क्रमेणेति, क्रोधं विहाय त्रयः, क्रोधमानौ विहाय द्वौ, क्रोधमानमाया हित्वैको वा स्यादित्यर्थः । सकषाय एवेति । संज्वलनक्रोधमानमायालोभलक्षणचतुःकषायवानेव, न तु तस्य त्रयो द्वावेको वा कषायो भवेदित्यर्थः । किमयमेवमेव भवेदित्यत्राह श्रेणीति, उपशमक्षपकान्यतर श्रेणिप्राप्त्यभावात्, तथास्वभावत्वादिति भावः । यथाख्यातस्त्विति । उपशान्तकषायवान् क्षीणकषायवान्वा स्यादिति भावः ॥ (18) स्साय्द्वार्भावार्थ - सामायिक संयत कषायवाळो ज छे, छेदो पस्थापनीय संयत पण ए प्रमाणे छे परंतु श्रेणिने पामनार ते बंनेने श्रेणिना स्वीकार पहेलां संज्वलनना क्रोध आदि चार कषायो होय छे त्यारबाद क्रोध आदिमांथी क्रमथी प्रथम आदिने छोडीने त्रण (3), बे (2) के एक कषाय होय छे. परिहारविशुद्धिक तो सकषाय ज होय छे, केम के-श्रेणिनी प्राप्तिनो अभाव छे. सूक्ष्मसंघराय संयत तो संज्वलन लोभरूप कषायवाळो होय छे, यथाख्यात संयत तो कषाय वगरनो होय छे. इति. विवेचन - "संकषाय एव' इति=अहीं एवकारथी अकषायपणानो व्यवच्छेद समजवो. अकषायपणुं होवा छतां जे विशेष छे तेने कहे छे. उपशमश्रेणिमां के क्षपकश्रेणिमां प्रवेश करेल सामायिक Page #554 -------------------------------------------------------------------------- ________________ सूत्र - 72-73, सप्तमः किरणः 517 छेदोपस्थापनीयमां श्रेणिना स्वीकार पहेलां जे चार (4) संजवलन क्रोध-मान-माया-लोभरूप कषायो हतां, तेमांथी श्रेणिद्वारा संज्वलन क्रोध वगेरे उपशान्त के क्षीण थये छते क्रमथी क्रोधने छोडी त्रण (3), क्रोध अने भानने छोडी ले (2), अथवा ओघ-मान-भायाने छोडी मे (ओमषाय) डोय छे... 0 परिहारविशुद्धिक संयत तो संज्वलन क्रोध-मान-माया-लोभरूप चार कषायोवाळा ज छे, परंतु तेने 15 ॥ (3), (2) : (1) पायो होता नथी, u4 3- 'ते परिक्षा2विशुद्धिभै G5शम 3 15:35 श्रेणिनी प्राप्तिनो अभाव छे, केम के-ते प्रकारनो ज स्वभाव छे. 0 यथाख्यात संयत तो अकषायी एटले उपशान्त कषायवाळो के क्षीणकषायवाळो होय छे. लेश्याद्वारमभिधत्ते - लेश्याद्वारे-सामायिकछेदोपस्थापनीयौ षड्विधलेश्यावन्तौ । परिहारविशुद्धिकः शुभलेश्यात्रयवान् । सूक्ष्मसम्परायश्शुक्लमात्रलेश्यावान् । यथाख्यातस्तु परमशुक्ललेश्यावान्, चतुर्दशगुणस्थाने तु लेश्यारहित इति । 73 / __लेश्याद्वार इति । कृष्णादिद्रव्यसाचिव्यप्रयुक्तजीवपरिणामविशेषो लेश्या । योगनिमित्तेयं, तेन सहान्वयव्यतिरेकानुविधानात् । तत्रापि योगघटकद्रव्यरूपा, न तु योगनिमित्तकर्मद्रव्यरूपा, योगनिमित्तकर्मणो घात्यघात्यन्यतरात्मकत्वात्, तत्र च घातिस्वरूपत्वे यथाख्याते सयोगिनि परमशुक्ललेश्याया असत्त्वप्रसङ्गः, अघातिस्वरूपत्वे तु चतुर्दशगुणस्थानस्थे यथाख्याते लेश्यायाः सत्त्वप्रसङ्गश्च स्यात् । अयोगिनो योगपरिणामाभावे लेश्यापरिणामाभावाद्योगपरिणाम एव लेश्या, योगघटकत्वेन चास्याः कषायाणामुदयोपबृहकत्वमनुभागहेतुत्वञ्च, इयं भावलेश्या, द्रव्यलेश्या तु कृष्णादिद्रव्यात्मिका, सा च कृष्णनीलकापोततेज:पद्मशुक्लभेदात् षोढा । कृष्णद्रव्यसम्बन्धप्रयुक्ताविशुद्धपरिणाम: कृष्णलेश्या, एवं नीलनीललोहितलोहितपीतशुक्लद्रव्यप्रयुक्तत्वं नीलादिलेश्यानां भाव्यम् । कृष्णनीलकापोताअशुभाश्शेषाश्शुभाः । षड्विधलेश्यावन्ताविति, सकषायमेवाश्रित्येदम् । शुभलेश्यात्रयवानिति, तेज:पद्मशुक्ललेश्यावानिति भावः । भावलेश्यापेक्षया प्रशस्ता एते । परमशुक्ललेश्यावानिति, अतिविशुद्धपरिणामत्वात् शुक्लध्यानस्य तृतीयो भेदस्तत्रोपयोगिनी, परमशुक्ललेश्येत्युच्यते, एकादशद्वादशगुणस्थानस्थयोः केवलं शुक्ला । चतुर्दशे तु नास्ति लेश्येत्याह-चतुर्दशेति । योगाभावादिति भावः । 1. पूर्वप्रतिपन्नस्तु सर्वास्वपि कथञ्चिद्भवति, तत्रापि नात्यन्तसंक्लिष्टासु वर्त्तते, तथा भूतासु वर्तमानो न प्रभूतं कालमवतिष्ठते, किन्तु स्तोकम्, तत्र प्रवृत्तिस्तु कर्मवशादिति ॥ Page #555 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे (20) लेश्याद्वार भावार्थ - सामायिक-छेदोपस्थापनीय संयतो छ (6) प्रकारनी लेश्यावाळा छे, परिहारविशुद्धिक संयत त्रण (3) शुभ लेश्यावाळो छे, सूक्ष्मसं5राय संयत मात्र (केवल) शुकललेश्यावाळो छे, यथाख्यात संयत तो 52म शुकललेश्यावाळो छे अने चौद (14)मा गुणस्थानमां तो यथाख्यात संयत लेश्या वगरनो छे. इति. विवेचन - कृष्ण-नील वगेरे द्रव्योना सान्निध्यथी जन्य जीवनो विशिष्ट परिणाम-अध्यवसाय 'लेश्या' कहेवाय छे. 518 0 आ लेश्या योगना निमित्तथी जन्य छे, केम के-योगनी साथे लेश्मानुं अन्वय-व्यतिरेकनुं अनुविधान छे. (योग होवे छते लेश्या छे, एम अन्वय अने योगना अभावमां लेश्यानो अभाव छे, एम व्यतिरेकनुं अनुविधान छे.) त्यां पण योगवृत्ति द्रव्यरूप छे, परंतु योगमां निमित्त कर्मद्रव्यस्वरूप लेश्या नथी, केम केयोग निमित्त कर्मो घाती के अघातीरूप छे. वळी त्यां जो घातीस्वरूप लेश्या मानवामां आवे, तो सयोगी (केवली) यथाख्यात संयतमां परम शुकललेश्यानो अभावनो प्रसंग आवी जाय ! जो अघातीकर्मस्वरूप लेश्या मानवामां Ave, to cauda(14)mA गुणस्थानकवर्ती यथाख्यात संयतमां लेश्यानी विद्यमानतानो प्रसंग आवी जाय ! अर्थात् अयोगीमां योगजन्य परिणामनो अभाव होवाथी लेश्मारूप परिणामनो अभाव छे, माटे योगजन्य परिणाम ज 'लेश्या' कहेवाय छे. 0 वळी योगमां वृत्ति होई, आ लेश्यानुं कषायोना उदयमां उपबृहक-उत्तेजकपणुं छे अने अनुभागरसमां हेतुपणुं छे. आ 'भावलेश्या' समजवी. 0 द्रव्यलेश्या तो कृष्ण वगेरे द्रव्यरूप छे अने ते कृष्ण-नील-कापोत-तेजः-पद्म-शुकलना भेदथी (6) छ प्रकारनी छे. 0 कृष्णद्रव्यना संबंधथी जन्य अविशुद्ध परिणाम 'कृष्णलेश्या' कहेवाय छे. ए प्रमाणे नीलद्रव्यथी जन्य नीललेश्या, नीललोहितद्रव्यजन्य कापोतलेश्या, लोहितद्रव्यजन्य तेजोलेश्या, पीतद्रव्यजन्य पद्मलेश्या, शुकलद्रव्यजन्य शुकललेश्या, एम छ द्रव्यलेश्याओ विचारवी. कृष्ण-नील-कापोतलेश्याओ अशुभ छे. तेजः-पद्म-शुकललेश्याओ शुभ छे. 0 सामायिक-छेदोपस्थापनीय संयतो छ (6) प्रकारनी लेश्यावाळाओ छे. अहीं सकषायनी अपेक्षाए आ कथन छे. 0 परिहारविशुद्धिक-तेजः-पद्म-शुकलरूप शुभ त्रण (3) लेश्यावाळो छे. पूर्वप्रतिपन्न परिहारविशुद्धिक तो सघळी लेश्याओमां पण कथंचित् (अपेक्षाए) होय छे. त्यां पण अत्यंत संकिलष्ट (नीच) लेश्याओमां वर्ततो नथी, तथा भूत (अशुभ) लेश्याओमां वर्ततो घणा काळ सुधी रहेतो नथी पण थोडा काळ सुधी रहे छे. त्यां प्रवृत्ति तो कर्मना वशे करीने थाय छे.] 0 आ बधी संयतो लेश्मानी अपेक्षाए प्रशस्त-शुभ छे. यथाख्यात सं मां अति विशुद्ध परिणाम होवाथी शुकलध्याननो जे त्रीजो भेद छे तेमां आ लेश्या उपयोगी छे, माटे आ लेश्या 'परम शुकललेश्या' तरीके कहेवाय che. Page #556 -------------------------------------------------------------------------- ________________ सूत्र - 74, सप्तमः किरणः । 519 अगियार(11)मा अने बार(12)मां गुणस्थानवर्तीओमां केवल शुकललेश्या होय छे, चौद (14)मां गुणस्थानमां तो वेश्या होती नथी. yau6(14)मा गुरास्थानमा तो यथाण्यात संयत वेश्या 12नो छ, उभ3-योगनो समापछ. परिणामद्वारमाह__ परिणामद्वारे-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिका वर्द्धमानहीयमानस्थिरपरिणामवन्तः । सूक्ष्मसम्परायः श्रेण्यां वर्धमानो हीयमानश्च स्यान्न स्थिरपरिणामवान् । तत्कालस्तु जघन्यतस्समय एक उत्कृष्टतोऽन्तर्मुहूर्तपरिमाणः । एवमाद्यानां कालो ज्ञेयः । यथाख्यातस्तु न हीयमानपरिणामवान् । वर्धमानपरिणामकालस्तु जघन्यत उत्कृष्टतश्चान्तर्मुहर्तमानमिति । स्थितिस्तु जघन्येनैकस्समयः । उत्कृष्टतस्त्रयोदशगुणस्थानस्थस्य किञ्चिदूनपूर्वकोटिपर्यन्ता बोध्येति । 74 / ____ परिणामद्वार इति । त्रिविधः परिणामश्शुद्धेर्वर्धमानहीयमानस्थिरभेदात् । शुद्धरुत्कर्षप्राप्तिर्वर्धमानपरिणामः, अपकर्षप्राप्तिईयमानपरिणामः, अवस्थानञ्च स्थिरपरिणामः । त्रिविधोऽप्ययं परिणामस्सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकानां भवतीत्याह सामायिकेति । न स्थिरपरिणामवानिति, गुणस्थानकस्वभावादिति भावः । ननु सूक्ष्मसम्परायसंयतस्य वर्धमानहीयमानपरिणामौ कियत्कालं भवत इत्यत्राह तत्कालस्त्विति, वर्धमानो हीयमानश्च काल इत्यर्थः । जघन्यत इति । तावेकसमयवतिनावित्यर्थः । प्रतिपत्तिसमयानन्तरमेव मरणसम्भवादिति भावः । सिंहावलोकनन्यायेन सामायिकादित्रयाणां परिणामकालमाहाऽऽद्यानामिति । काल इति, वर्धमानकालो हीयमानकालोऽवस्थितकालो वेति भावः । तत्र वर्धमानपरिणामकाले बाधिते कषायेणैकसमयमनुभवनाज्जघन्येनैकस्समयः, वर्धमानपरिणामस्यान्तर्मुहूर्त्तकालावस्थानस्वभावत्वादुत्कर्षेणान्तर्मुहूर्तः । एवमेव हीयमानावस्थितपरिणामौ बोध्यौ । यथाख्यातस्य वर्धमानावस्थितपरिणामावेवेत्याह यथाख्यातस्त्विति । प्रत्येकं कालमानमाह वर्धमानेति । यः केवलज्ञानमुत्पादयिष्यति यश्च शैलेशी प्रतिपन्नस्तस्यैवं बोध्यः, तदुत्तरकालं तद्व्यवच्छेदात् । एकस्समय इति, उपशमाद्धायाः प्रथमसमयानन्तरमेव मरणादिति भावः । किञ्चिदूनेति, नववर्षोनेत्यर्थः । पूर्वकोट्यायुषः पुरुषस्य जन्मतो जघन्येन नवसु वर्षेषु गतेषु केवलज्ञानमुत्पद्यते, ततोऽसौ तदूनां पूर्वकोटीमवस्थितपरिणामश्शैलेशी यावद्विहरति शैलेश्याञ्च वर्द्धमानपरिणामः स्यात्, अतो देशोनेत्युक्तमिति भावः ॥ Page #557 -------------------------------------------------------------------------- ________________ 520 तत्त्वन्यायविभाकरे (21) परिणामधारभावार्थ - सामायिक-छेदोपस्थापनीय-परिहारविशुद्धिको, वर्धमान-हीयमान अने स्थिरपरिणामवाळाओ छे. सूक्ष्मसंपराय संयत श्रेणिमां वर्धमान अने हीयमान परिणामवाळो छे, स्थिरपरिणामवाळो नथी. तेनो काळ तो जघन्यथी एक समय, उत्कृष्टथी अंतर्मुहूर्त परिणामवाळो छे. आ प्रमाणे पहेलाना सामायिक आदि त्रणनो परिणामकाळ जाणवो. यथाख्यात संयत तो हीयमानपरिणामवाळो नथी. वर्धमान परिणामकाळ तो जघन्यथी अने उत्कृष्टथी अंतर्मुहूर्तना मानवाळो छे. स्थिति तो जघन्यथी एक समय अने उत्कृष्टथी तेमां गुणस्थानवर्तीनी, कांईक न्यून पूर्वक्रोड वर्षो सुधीनी जाणवी. इति. विवेचन - शुद्धिनो परिणाम वर्धमान-हीयमान-स्थिरना भेदथी त्रण प्रकारनो छे. वर्धमानपरिणाम एटले शुद्धिना उत्कर्षनी प्राप्ति, हीयमानपरिणाम एटले शुद्धिना अपकर्षनी प्राप्ति अने स्थिरपरिणाम एटले शुद्धिनुं स्थिर रहेवुं. त्रण प्रकारनो पण आ परिणाम, सामायिक-छेदोपस्थापनीयपरिहारविशुद्धिकोने होय छे. 0 गुणस्थानकना स्वभावथी सूक्ष्मसंपराथी, श्रेणिमां चडतो अने घटतो छे, परंतु स्थिरपरिणामी नथी. शंका - सूक्ष्मसं5राय संयतमां वर्धमान अने हीयमानरूप बे परिणामो केटला काळ सुधी रहे छे? समाधान - आना जवाबमां कहे छे के-जघन्यनी अपेक्षाए ते वर्धमान अने हीयमान एक समयवर्ती छे, केम के-सूक्ष्मसंपायना स्वीकारना समय पछी तरत ज मरणनो संभव छे, एवो भाव छे. सिंह अवलोकन न्यायथी सामायिक आदि त्रण संयतोना परिणामना काळने कहे छे के-वर्धमानकाळ, हीयमानकाळ के अवस्थित(स्थिर)काळ जाणवो. त्यां वर्धमानपरिणामनो काळ कषायथी बाधित थये छते एक समय सुधीनो अनुभव होवाथी, जघन्यथी एक समय वर्धमानपरिणाम अंतर्मुहूर्तकाळ सुधी रहेवानो स्वभाव होवाथी उत्कृष्टथी अंतर्मुहूर्त छे. ए प्रमाणे ज हीयमान अने अवस्थित परिणाम जाणवा. 0 यथाख्यात संयतमां वर्धमान अने अवस्थित परिणामे ज होय छे. वर्धमानपरिणामना काळना मानने कहे छे के-वर्धमानपरिणामनो काळ तो जघन्यथी अने उत्कृष्टथी अंतर्मुहूर्त छे, केम के-जे केवलज्ञानने पेदा करशे अने जे शैलेशीने पामेलो छे, तेनो ज आ प्रमाणेनो काळ जाणवो. तेना पछी ते वर्धमानपरिणामनो व्यवच्छेद छे. va850नी जघन्य स्थिति एक समय छे, केम के-उपशम अद्धामांथी प्रथम समय पछी तरत ज मरण होय छे. 0पूर्वक्रोड वर्षोना आयुष्यवाळा पुरुषने जन्मथी जघन्यथी नव (9) वर्षो गया पछी केवलज्ञान उत्पन्न थाय छे. त्यारबाद आ नव वर्ष जूना क्रोडपूर्व वर्षो सुधी अवस्थित (स्थिर) परिणामवाळो शैलेशी सुधी विचरे छे अने शैलेशीमां वर्धमानपरिणामवाळो थाय che. Page #558 -------------------------------------------------------------------------- ________________ सूत्र - 75, सप्तमः किरण: बन्धद्वारमाचष्टे बन्धद्वारे-सामायिकादयस्त्रयोऽष्टौ कर्मप्रकृतीरायुर्वर्जसप्तकर्मप्रकृतीर्वा बध्नन्ति । सूक्ष्मसम्परायो मोहनीयायुर्वर्जषट्कर्मप्रकृतीर्बध्नाति । यथाख्यातस्तु एकादशद्वादशत्रयोदशगुणस्थानेषु वेदनीयमेव बनाति । चतुर्दशे तु बन्धरहित एवेति । 75 / बन्धद्वार इति । अष्टौ कर्मप्रकृतीरिति, आयुबंधकाले परिपूर्णा इति शेषः । आयुर्वर्जेति, त्रिभागाद्यवशिष्टायुषामेव जीवानामायुर्बन्धकतया विभागद्वयादौ नायुर्बन्धकत्वमिति तादृशमाश्रित्यायुर्वर्जेत्युक्तम् । मोहनीयायुर्वर्जेति । अप्रमत्तत्वाद्बादरकषायोदयाभावाच्चेति भावः । वेदनीयमेवेति, बन्धहेतुषु योगानामेव सत्त्वादिति स्पष्टार्थः । बन्धरहित एवेति, बन्धहेतूनां सर्वेषामभावादिति तात्पर्यार्थः ॥ (22) बंधारभावार्थ - सामायि माहिए। संयतो mA6 (8) प्रतिमाने आयुष्य सिवाय सात (7) कर्मप्रकृतिओने बांधे छे. सूक्ष्मसंपराय संयत मोहनीय अने आयुष्यकर्म सिवाय छ (6) कर्मप्रकृतिओने बांधे छ; अने यथान्यात संयत तो अगिया2(11)मा, pA2(12)भा, te2(13)मा गुस्थानोमा वेहनायने 4 बांधे छे; जयारे चौद (14)मा गुणस्थानमां तो यथाख्यात संयत बंध वगरनो ज छे. इति. विवेचन - आठ कर्मप्रकृतिओने बांधे छे, अर्थात् आयुष्यना बंधकाळमां परिपूर्ण (आठ कर्मप्रकृतिओ)ने बांधे छे. [जयारे आयुष्यकर्म बंधातुं होय, त्यारे नियमा (8) आठ पण कर्मनी प्रकृतिओ बंधाय छे. यारे भोडनीय बंधातुं डोय, त्यारे 16 (8) मायुष्यवळ सात (7) बंधाय che. shaanaa125-6shn|125-naam-gotr mane अंतरायो जाते छते mA6 (8), सात (7), 7 (6) भने पाय (5) मोनीय भने आयुष्यने va suukssmsN52|ymaa प्राप्त थाय छे. वेहनीय तो धाते छते mA8 (8), सात (7), छ (6) अने एक (1) बंधाय छे. त्यां वेदनीयरूप एक कर्मप्रकृति उपशान्तमोह आदि त्रण गुणस्थानोमां बंधाय छे. त्यां आठ कर्मप्रकारनी प्रकृतिना बंधको अप्रमत्त सुधीना जीवो होय छे. सात कर्मप्रकृति बंधको अनिवृत्ति बादर सुधीना जीवो होय छे. छ (6) प्रकारनी कर्मप्रकृति बंधको सूक्ष्मसंपराथी होय छे. आ बधा सरागो-रागवाळाओ छे, केम के-मोहनीयकर्मनो उदय छे एम जाणवुं.] 1. आयुषि बध्यमाने नियमेनाष्टावपि प्रकृतयो बध्यन्ते, मोहनीये तु बध्यमाने अष्टौ, आयुर्वर्जास्सप्त वा, ज्ञानदर्शनावरणनामगोत्रान्तरायेषु बध्यमानेषु, अष्टौ, सप्त, षट्, षट् च मोहनीयायुर्वर्जासूक्ष्मसम्पराये प्राप्यन्ते, वेदनीये तु बध्यमानेऽष्टौ सप्त षडेका च, तत्रैका वेदनीयरूपा उपशान्तादित्रिषु स्थानेषु तत्राष्टविधबन्धकाः अप्रमत्तान्ताः, सप्तविधबन्धकाः अनिवृत्तिबादरान्ताः षड्विधबन्धकास्सूक्ष्मसम्परायाः, एते सरागाः मोहनीयोदयादिति बोध्यम् ॥ Page #559 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे 'Ayurvarja'iti=त्रि(त्रीजो) भाग आदि अवशिष्ट आयुष्यवाळा ज जीवो आयुष्यकर्म बांधनारा होवाथी बीजा भाग आदिमां आयुष्यकर्मना बांधनारा होता नथी. माटे तेवाने अपेक्षीने 'अयुर्वर्ज' इतिए प्रमाणे कहेल छे. 522 'मोहनीय आयुर्वर्ज' इति=सूक्ष्मसं5राय संयत अप्रमत्त होवाथी अने बादरकषायनो अभाव होवाथी, मोहनीय अने आयुष्यकर्मने छोडी छ (6) कर्मप्रकृतिओने बांधे छे. 'वेदनियमेव' इति=बंधहेतुओ पैकी योगोनी विद्यमानता होवाथी यथाख्यात संयत वेदनीयने ज बांधे छे. 'बंधरहित एव' इति=सघळा बंधना हेतुओनो अभाव होवाथी चौद(14)मा गुणस्थानस्थ बंधरहित छे. वेदनाद्वारमाह-- वेदनाद्वारे-सामायिकाद्याश्चत्वारोऽष्टौ कर्मप्रकृतीरनुभवन्ति । यथाख्यातस्तु निर्ग्रन्थावस्थायांमोहवर्जसप्तकर्मप्रकृतीनां वेदको मोहनीयस्योपशान्तत्वात्क्षीणत्वाद्वा । स्नातकावस्थायां घातिकर्मप्रकृतिक्षयाच्चतसृणां वेदक इति । 76 / वेदनाद्वार इति । अष्टाविति, नियमेनेति शेषः । मोहवर्जेति, तत्र हेतुमाह मोहनीयस्येति, उपशमश्रेण्या क्षपकश्रेण्येति भावः ॥ (23) वेदनाद्वार भावार्थ - सामायिक आदि चार (4) संयतो आठ (8) कर्मप्रकृतिओने अनुभवे छे. यथाख्यात संयत तो निग्रंथ अवस्थामां मोहने छोडीने सात (7) कर्मप्रकृतिओनो अनुभव करनारा छे, केम के-मोहनीय उपशान्त के क्षीण थयेल छे. स्नातक अवस्थामां घातीकर्मप्रकृतिओनो क्षय थवाथी चार (4) अघातीकर्मप्रकृतिओनो वेदक (अनुभवकर्ता) छे. विवेचन - 'अष्टाऽवित्ति नियमा आठ (8) कर्मप्रकृतिओनो अनुभव करे छे. [मोहनीयना उदयमां आठ (8) कर्मप्रकृतिओनो उदय अने मोहनीय वर्जी त्रण (3) घातीकर्मोना उदयमां (8) आठ के (7) सात कर्मप्रकृतिओनो उदय थाय छे. त्यां आठेयनो उदय उपशान्तमोहमां के क्षीणमोहमां होय छे. वेदनीयआयुष्य-नाम-गोत्रना उदयमां (8) आठ, (7) सात के चार (4) कर्मप्रकृतिओनो उदय छे. सूक्ष्मसंपराय सुधी आठेयनो, उपशान्तमोहमां के क्षीणमोहमां सातेयनो, वेदनीय आदि अघाती चारेय(4)नो सयोगीकेवलीमां अने अयोगीकेवलीमां उदय होय छे.] 1. मोहनीयस्योदयेऽष्टानामुदयः, मोहनीयवर्जानां त्रयाणां धातिकर्मणामुदयेऽष्टानां सप्तानां वा तत्राष्टानां सूक्ष्मसम्परायगुणस्थानं यावत् सप्तानामुपशान्तमोहे क्षीणमोहे वा, वेदनीयायुर्नामगोत्राणामुदयेऽष्टानां सप्तानां चतसृणां वोदयः, सूक्ष्मसम्परायं यावदष्टानां उपशान्तमोहे क्षीणमोहे वा सप्तानां चतसृणामेतासामेव वेदनीयादीनां सयोगिकेवलिन्ययोगिकेवलिनि चेति ॥ Page #560 -------------------------------------------------------------------------- ________________ सूत्र - 76-77, सप्तमः किरणः 523 0 उपशमश्रेणिथी के क्षपकश्रेणिथी मोहनीय, उपशान्त के क्षीण थवाथी मोहवर्जीत (7) सात कर्मप्रकृतिओनो य संत निर्गस्थ अवस्थामां वेदक छे. उदीरणाद्वारमाह उदीरणाद्वारे-सामायिकछेदोपस्थापनीयपरिहारविशुद्धिका अष्टौ सप्त षड्वा कर्मप्रकृतीरुदीरयन्ति । सूक्ष्मसम्पराय आयुर्वेदनीयवर्जषट्कर्मप्रकृतीरायुर्वेदनीयमोहवर्जपञ्चकर्मप्रकृतीर्वोदीरयति । यथाख्यातस्तु द्वे वा पञ्च वा कर्मप्रकृतीरुदीरयति चतुर्दशगुणस्थाने त्वनुदीरक इति । 77 / उदीरणाद्वार इति । उदयावलिकातो बहिर्वतिनीनां स्थितीनां दलिकस्य कषायैस्सहितेनासहितेन वा योगसंज्ञकेन वीर्यविशेषेण समाकृष्योदयावलिकायां प्रवेशनमुदीरणा, तस्याः पञ्चस्थानानि, सप्ताष्टौ षट् पञ्च द्वे इति । अष्टाविति, प्रमत्तगुणस्थानं यावत्परिपूर्णा अष्टप्रकृतीरित्यर्थः । सप्तेति, केवलमनुभूयमानभवायुष्कावलिकावशेषे सत्यायुष आवलिकाप्रविष्टत्वेनोदीरणाया अभावादिति भावः । षड्वेति, अप्रमत्तापूर्वकरणानिवृत्तिबादरा वेदनीयायुर्वर्जानां षण्णां कर्मणामुदीरकाः, न तु वेदनीयायुषोः, तदुदीरणायोग्याध्यवसायाभावात् अतिविशुद्धत्वादिति भावः । सूक्ष्मसम्पराय इति, यावन्मोहनीयमावलिकाशेषं न भवति तावत् षण्णां, आवलिकाशेषे च मोहनीये तस्याप्युदीरणाया अभावात्पञ्चानामुदीरक इति भावः । द्वे वेति, क्षीणमोहे ज्ञानदर्शनावरणान्तरायेष्वावलिकामात्रावशिष्टेषु तेषामुदीरणाया अभावान्नामगोत्रलक्षणे द्वे एव कर्मणी उदीरयतीति भावः । पञ्च वेति, उपशान्तमोहे वेद्यमानस्यैवोदीरणानियमेन मोहनीयस्योदयाभावेनोदीरणाया अभावाद्वेदनीयायुषोश्च पूर्वोक्तकारणेनाभावात्, क्षीणमोहे मोहस्य क्षीणत्वाच्च पञ्चानां कर्मणामुदीरक इति भावः । अनुदीरक इति, उदीरणाया योगसव्यपेक्षत्वेन तत्र योगाभावादिति भावः ॥ (24) hii29॥2भावार्थ् - सामायि-छोपस्थापनीय-परिवारविशुद्धिई mA6 (8), सात (7) अथवा 7 (6) कर्मप्रकृतिओनी उदीरणा करे छे. सूक्ष्मसंपराय संयतने आयुष्य-वेदनीयने छोडी छ (6) कर्मप्रकृतिओनी अथवा आयुष्य-वेदनीय-मोहनीयने छोडी पांच (5) कर्मप्रकृतिओनी उदीरणा होय छे. यथाख्यात संयतने to be अथवा पांच (5) कर्मप्रकृतिओनी उदीरणा होय छे. चौद(14)मां गुणस्थानमां यथाख्यात संयत तो उहा29॥ वरना होय छे. . विवेचन - उदीरणा एटले उदयावलिकाथी बहार वर्तनारी स्थितिओना दलिकोनो कषायोनी साथे रहेल के साथे नहि रहेल योग नामना विशिष्ट वीर्यद्वारा खेंचीने उदयावलिकामां प्रवेश कराववो. Page #561 -------------------------------------------------------------------------- ________________ 524 तत्त्वन्यायविभाकरे ते उदीरणा. ते उदीरणाना सात (7), आठ (8), छ (6), पांच (प), बे (2) एवी रीते पांच (5) स्थानो छे. 'अष्टौ' इति=प्रमत्तगुणस्थान सुधी परिपूर्ण आठ (8) कर्मप्रकृतिओनी उदीरणा होय छे. 'सप्त' इति=सात, केम के-केवल अनुभवाता भवना आयुष्यनी आवलिका बाकी रह्यु छते आयुष्य, आवलिकामां प्रविष्ट होवाथी उदीरणानो अभाव छे, एवो भाव छे. 'षा' इति=अथवा छ (6) अप्रमत्त-अपूर्वकरण-अनिवृत्ति बादरवाळाओ वेदनीय-आयुष्यने छोडी छ (6) कर्मोनी उदीरणा करनारा छे. परंतु वेदनीय-आयुष्यना उदीरको नथी, केम के-तेनी उदीरणायोग्य अध्यवसायनो अभाव छे. एथी ज अति विशुद्ध छे. 'सूक्ष्मसंपराय' इति=सूक्ष्मसंपराय संयत, आवलिका शेषवाळुं मोहनीयकर्म ज्यां सुधी न थाय, त्यां सुधी छ (6) कर्मोनो उदीरक छे. ज्यारे आवलिका शेषवाळुं मोहनीयकर्म होवे छते, ते मोहनीयनी पण उदीरणानो अभाव होवाथी पांच (5) कर्मोना उदीरक बने छे. 'ढे वा' इति=क्षीणमोहवाळो होये छते ज्ञानावरण-दर्शनावरण अने अंतरायो, आवलिका मात्र अवशिष्टवाळा होये छते, ज्ञानावरण आदिनी उदीरणानो अभाव होवाथी, नाम अने गोत्ररूप बे कर्मोनी, क्षीणमोह यथाख्यात संयत उदीरणा करे छे. 'पंच वा' इति=उपशान्तमोहवाळामां अनुभवाता कर्मनी ज उदीरणानो नियम होवाथी, मोहनीयना उदयनो अभाव होई उदीरणानो अभाव होवाथी अने वेदनीय तथा आयुष्यकर्मोनो उदीरक होय छे; तेमज क्षीणमोहवाळामां मोह क्षीण होवाथी पांच कर्मोनो उदीरक छे. 'अनुदी2कः' इति=चौद(14)मा गुणस्थानमां यथाख्यात संयत उदीरणा वगरनो छे, केम के-उदीरणा योगनी अपेक्षावाळी होवाथी, त्यां चौद(14)मा गुणस्थानमां योगनो अभाव होवाथी उदीरणानो अभाव छे. उपसम्पद्धानद्वारमाचष्टे - उपसम्पद्धानद्वारे-सामायिकस्सामायिकत्वं त्यजन् छेदोपस्थापनीयत्वं सूक्ष्मसम्परायत्वमसंयतत्वं वा प्राप्नुयात् । छेदोपस्थापनीयः छेदोत्वं त्यजन् सामायिकत्वं परिहार-विशुद्धिकत्वं सूक्ष्मसम्परायत्वमसंयतत्वं वा प्राप्नुयात् । परिहारविशुद्धिकः परिहार- विशुद्धिकत्वं त्यजन् पुनर्गच्छाद्याश्रयणाच्छेदोपस्थापनीयत्वं देवत्वोत्पत्तावसंयतत्वं वा भजेत् । सूक्ष्मसम्परायस्तत्त्वं श्रेणिप्रतिपातेन त्यजन् पूर्वं सामायिकश्चेत्तत्त्वं छेदोपस्थापनीयश्चेतत्त्वं श्रेणिसमारोहणतो यथाख्यातत्वं वा यायात् । यथाख्यातसंयतस्तु तत्त्वं त्यजन् श्रेणिप्रतिपाततो सूक्ष्मसम्परायत्वं असंयमं वा प्रतिपद्यते, उपशान्तमोहत्वे मरणाद्देवोत्पत्तिं स्नातकत्वे तु सिद्धिगतिं प्रतिपद्यत इति । 78 / Page #562 -------------------------------------------------------------------------- ________________ सूत्र - 78, सप्तमः किरणः 525 उपसम्पद्धानद्वार इति । उपसम्पत् छेदोपस्थापनीयत्वादीनां सामायिकादेः प्राप्तिः, हानं तस्यैव सामायिकत्वादीनां त्यागस्ते अधिकृत्य विचार इत्यर्थः । छेदोपस्थापनीयत्वमिति चतुर्यामधर्मात्पञ्चयामधर्मसंक्रमे पार्श्वनाथशिष्यवत् तथा शिष्यको वा महाव्रतारोपण इति भावः । सूक्ष्मसम्परायत्वमिति, श्रेणिप्रतिपत्तित इति भावः । असंयतत्वमिति भावप्रतिपातादिति भावः । त्यजन्निति, यथाऽऽदिदेवतीर्थसाधुरजितस्वामितीर्थं प्रतिपद्यमानः, अजितस्वामिशासने छेदोपस्थापनीयत्वाभावादिति भावः । परिहारविशुद्धिकत्वमिति परिहारविशुद्धिकसंयमे हि छेदोपस्थापनीयसंयतस्यैव योग्यता, अत एव सामायिकस्य स्वस्वभावपरित्यागे परिहारविशुद्धिकत्वप्राप्तिर्मूले नोक्तेति भावः । सूक्ष्मसम्परायत्वं श्रेण्यारोहणाद्भावप्रतिपाताच्चासंयतत्वं संयतासंयतत्वं वा प्रतिपद्यत इत्याह सूक्ष्मसम्परायत्वमिति, स्पष्टं शिष्टम् । तत्त्वमिति, सूक्ष्मसम्परायत्वमित्यर्थः । श्रेणिप्रतिपातेनेति, अद्धाक्षयेण भवक्षयेण वोपशमश्रेणितः प्रतिपातेनेत्यर्थः, येन संयमेन सूक्ष्मसम्परायत्वमाप्तः तत्त्वं पतन्नवाप्नोतीत्याशयेनाह पूर्वमिति । श्रेण्यां वर्द्धमानः सूक्ष्मसम्परायो यथाख्यातत्वमेवाप्नोतीत्याह श्रेणिसमारोहणत इति । तत्त्वं त्यजन्निति, यथाख्यातत्वं त्यजन्नित्यर्थः, श्रेणीप्रतिपातत इति उपशमश्रेणितः प्रतिपातादित्यर्थः । स्पष्टमन्यत् । / __ (25) उप्स्ण्पान्वार्भावार्थ - सामायिक संयत, सामायिकपणाने छोडतो, छेदोपस्थापनीयपणाने के सूक्ष्मसंपरायपणाने के असंमतपणाने पामे छे. छेदोपस्थापनीयपणाने छोडतो, सामायिकपणाने, परिहारविशुद्धिकपणाने, सूक्ष्मसंपरायपणाने के असंतपणाने पामी शके छे. परिहारविशुद्धिक, परिहारविशुद्धिकपणाने छोडतो, फरीथी गच्छ आदिनो आश्रय करवाथी छेदोपस्थापनीयपणुं के देवपणानी उत्पत्तिमां असंतपणाने पामी शके छे. सूक्ष्मसंपरायवाळो, सूक्ष्मसंपरायपणाने श्रेणिथी पडवाद्वारा छोडतो, पहेलांनो जो सामायिक संयत होय तो सामायिकपणाने अने जो छेदोपस्थापनीय होय तो छेदोपस्थापनीयपणाने के श्रेणिथी चडवाद्वारा यथाख्यातपणाने पामे छे. यथाख्यात संयत तो यथाख्यातपणाने श्रेणिथी पडवाद्वारा छोडतो, सूक्ष्मसंपरायपणाने के असंयमने पामे छे, उपशान्तमोहपणामां मरण थवाथी देवगतिमां उत्पत्तिने पामे छे, स्नातकपणामां तो सिद्धिगतिने पामे छे. विवेचन - उपसंपछेदोपस्थापनीयपणा आदिनी सामायिक आदिमां प्राप्ति, हान एटले ते सामायिक संयतिमां ज सामायिकपणा आदिनो त्याग, ते उपसंपानने अधिकृत करीने विचार, उपसंपद् हानरूप द्वारनो अर्थ समजवो. छेदोपस्थापनियत्व' इतिचार महाव्रतवाळा धर्ममांथी पंचमहाव्रतवाळा धर्मना संक्रमणमां श्री पार्श्वनाथशिष्यनी माफक छेदोपस्थापनीयपणुं अथवा तथा प्रकारनो शिष्य, के जेमां महाव्रतोनुं आरोपण थाय छे तेमां छेदोपस्थापनीयपणुं संभवे che. Page #563 -------------------------------------------------------------------------- ________________ 526 तत्त्वन्यायविभाकरे सूक्ष्मसंपरायवं' इतिकश्रेणिनी प्रतिपत्तिनी अपेक्षाए सूक्ष्मसंपरायपणुं समजवुं. असंयतत्व' इति=भावथी पडवानी अपेक्षाए असंमतपणुं समजवुं. 'त्यज इति=जेम श्री आदिदेव तीर्थनो साधु श्री अजितस्वामीना तीर्थने पामनारो (पामतो) होय त्यारे छेदोपस्थापनीयपणानो त्याग थाय छे, केम के-श्री अजितनाथ स्वामीना शासनमां छेदोपस्थापनीयपणानो अभाव छे. परिहारविशुद्धित्व इति=परिहारविशुद्धिक संयममां खरेखर छेदोपस्थापनीय संयतनी ज योग्यता होय छे. एथी ज सामायिकमां स्वस्व भावना परित्यागमां परिहारविशुद्धिकपणानी प्राप्ति मूलसूत्रमां कहेली नथी. 0 सूक्ष्मसंपरायपणाने श्रेणिमां चडवानी अपेक्षाए, भावना पडवानी अपेक्षाए, असंतपणाने, संयत असंतपणाने पामे छे. 'तत्व' तितत्व मेटले suukssmsN52|55j, mevo artha sama4vo. 0 "श्रेणिप्रत्तिपातन इति अद्धा(समय)क्षयनी अपेक्षाए के भवना क्षयनी अपेक्षाए, उपशमश्रेणिथी पडवानी अपेक्षाए, जे संयमदारा सूक्ष्मसंपरायपणुं प्राप्त करेल छे, पडतो ते संयमने पामे छे. 0 श्रेणिमां वधतो सूक्ष्मसंपराय संयत यथाख्यातपणाने ज पामे छे. यसंयत यथाख्यातपणाने छोडतो, उपशमश्रेणिथी पडवानी अपेक्षाए सूट संपणाने के असंयमने पामे छे. संज्ञाद्वारमाचष्टे - संज्ञाद्वारे-सामायिकछेदोपस्थापनीयपरिहारविशुद्धिकास्संज्ञोपयुक्ता नोसंज्ञोपयुक्ता भवन्ति, संज्ञोपयुक्ता आहारादिष्वासक्ताः, नोसंज्ञोपयुक्ता आहारादिष्वासक्तिरहिताः । सूक्ष्मसम्पराययथाख्यातौ तु आहारादिकर्तृत्वेऽपि नोसंज्ञोपयुक्तौ स्यातामिति । 79 / __ संज्ञाद्वार इति । जीवस्संज्ञायतेऽनयेति संज्ञा, वेदनीयमोहोदयाश्रिता ज्ञानदर्शनावरणक्षयोपशमाश्रिता च विचित्राहाराद्यभिलाषादिक्रिया, सा चोपाधिभेदादशविधा, आहारभयपरिग्रहमैथुनक्रोधमानमायालोभौघलोकभेदात् । सामायिक इति, संज्ञोपयुक्ता इति वेदनीयमोहोदयादिनिमित्तसद्भावादिति भावः । नोसंज्ञोपयुक्ता भवनिमित्तोपशमप्रभावादिति भावः । सरागत्वे निरभिष्वङ्गतायास्सर्वथाऽभाव इति नियमाभावादिति तात्पर्यम् । नोसंज्ञोपयुक्ता इति, ज्ञानप्रधानोपयोगवन्तः, आहाराद्युपभोगेऽपि तत्रानभिष्वक्ताः नीरागत्वादिति भावः । संज्ञोपयुक्त शब्दार्थमाह संज्ञोपयुक्ता इति, नोसंज्ञोपयुक्तशब्दार्थमाह नोसंज्ञोपयुक्ता इति, स्पष्टमवशिष्टम् ॥ 1. तत्राहारसंज्ञा वेदनीयोदयात्, भयपरिग्रहैमैथुनक्रोधमानमायालोभसंज्ञाः मोहोदयात्. ओघसंज्ञा ज्ञानावरणीयाल्पक्षयोपशमात्. लोकः स्वच्छन्दपरिकल्पितविकल्परूपः, लोकसंज्ञा च ज्ञानावरणीयक्षयोपशमात् मोहोदयाच्च भवति ॥ Page #564 -------------------------------------------------------------------------- ________________ सूत्र - 70-80, सनम: शिर : 527 (26) संज्ञाद्वारभावार्थ - सामायिक-छेदो पस्थापनीय-परिहारविशुद्धिको संज्ञोपयुक्त अने नोसंज्ञोपयुक्त होय छे. संज्ञोपयुक्त एटले आहार आदिमां आसक्त, नोसंज्ञोपयुक्त एटले आहार आदिमां आसकित वगरना कहेवाय छे. सूक्ष्मसंपराय संयत अने यथाख्यात संयतो तो आहार आदि करनाराओ छतां आहार आदिमां आसकित वगरना होय छे. विवेचन - जेना वडे जीव जणाय छे ते संज्ञा, वेदनीय-मोहनीयना उदयने आश्रित अने ज्ञानावरणदर्शनावरणना क्षयोपशमने आश्रित, किंचित आहार आदिनी अभिलाषा आदिरूप क्रिया; अने ते संज्ञा उपाधिना भेदरूप आहार-भय-परिग्रहमैथुन-क्रोध-मान-माया-लोभ-घ-लोकरूप उपाधिना भेदथी दश (10) प्रकारनी छे. त्यां आहारसंज्ञा वेदनीयकर्मना उदयथी थाय छे. भय-परिग्रह-मैथुन-क्रोध-मान-माया-लोभरूप. संज्ञाओ मोहनीयकर्मना उदयथी थाय छे. ओघसंज्ञा ज्ञानावरणीयना अल्प क्षयोपशमथी थाय छे. लोक एटले स्वच्छंद परिकल्पित विकल्परूप छे. लोकसंज्ञा ज्ञानावरणीयना क्षयोपशमथी अने मोहनीयकर्मना उदयथी थाय छे.] सामायिक इति=सामायिक आदि त्रण संज्ञोपयुक्ता=आहार आदिमां आसक्त होय छे, केम केवेदनीय अने मोहनीयना उदय आदि रूप निमित्तनो सद्भाव छे. नोसंज्ञोपयुक्ता=आहार आदिमां आसक्त वगरना छे, केम के-संसारना निमित्तोना उपशमनो प्रभाव छे. 0 "सरागपणामां अनासकितनो सर्वथा अभाव छे'-एवा नियमनो अभाव छे. नोसंशोपयुक्ता" ईति=ज्ञाननी प्रधानता विशिष्ट उपयोगवाळाओ, आहार आदिना उपयोगमां पण ते आहार आदिमां अनासक्त होय छे, केम के-रागरहितपणुं छे. आहारकद्वारमाह आहारकद्वारे-सामायिकाश्चत्वार आहारका एव, यथाख्यातस्त्रयोदशगुणस्थानं यावदाहारकश्चतुर्दशगुणस्थाने केवलिसमुद्धाततृतीयचतुर्थपञ्चमसमयेष्वनाहारक इति 80 / आहारकद्वार इति । औदारिकवैक्रियाहारकपुद्गलादानमाहारस्तं करोतीत्याहारकः । तत्तद्भवयोग्यपुद्गलादानस्यावश्यकत्वात्सामायिकादीनामाहारकत्वमेवेत्यभिप्रायेणाह सामायिका इति, सामायिकत्वादिविशिष्टा इत्यर्थः, यथाख्यातस्सयोग्यन्तमाहारक एवेत्याह यथाख्यात इति । अष्टसामयिके समुद्धाते तृतीयचतुर्थपञ्चमसमयेषु केवलकार्मणयोगयुतत्वेनाहारग्रहणासम्भवादनाहारकः, अयोगिनश्शैलेश्यवस्थायां हूस्वपञ्चस्वरोच्चारणप्रमाणमात्रमानायाञ्च तथेति भावः ॥ Page #565 -------------------------------------------------------------------------- ________________ 528 तत्त्वन्यायविभाकरे (27) आहारकारभावार्थ - सामायिक आदि चार संतो आहारक-आहार करनारा ज छे. यथाख्यात संयत तेर(13)मां गुणस्थानक सुधी आहारक छे अने चौद(14)मां गुणस्थानमां केवलिसमुद्यातना-त्रीजाचोथा-पांचमा समयमां अनाहारक छे. विवेचन - औदारिक-वैक्रिय-आहारक शरीरोना पुद्गलोनुं ग्रहण "आहार' कहेवाय छे. ते आहारने करे छे एटले "आहारक' कहेवाय छे. ते ते भवने योग्य पुद्गलोनुं ग्रहण आवश्यक होवाथी सामायिक आदिनुं आहारकपणुं ज छे. 0 सामायित्व आदि विशिष्ट सामायिक आदि चार सयतो आहारक ज छे. 0 यथाख्यात संयत सयोगीकेवळी सुधी आहारक ज छे. 0 आठ (8) समयवाळा केवलिसमुद्धातमां त्रीजा-चोथा-पांचमा समयमां केवळ कार्महयोगथी सहितपणुं होवाथी, आहारग्रहणनो असंभव होवाथी, चौद (14)मां गुणस्थानमां यथाख्यात संयत अनाहारक छे. अयोगीनी पांच (5) ह्रस्वस्वरना उच्चारण मात्र प्रमाणना मानवाळी शैलेशीरूप अवस्थामां "अनाहारक' कहेवाय छे. भवद्वारमाह भवद्वारे-सामायिको जघन्यतः एकं भवमुत्कृष्टतोऽष्टौ भवान् गृह्णीयात् । एवं छेदोपस्थापनीयोऽपि । परिहारविशुद्धिको जघन्यत एकमुत्कृष्टतस्त्रीन् । एवं यथाख्यातं याविति 82. भवद्वार इति । सामायिक उत्कृष्टपरिणामतो यदि क्षपकश्रेणिमारोहेत्तदा तस्मिन्नेव भवे सिद्ध्यतीत्याह जघन्यत इति । यदि तु श्रेणिमनारूढो जघन्येन सामायिकचारित्रं स्पृशेत्तदाऽऽष्टौ भवग्रहणानि तस्य स्युरित्याशयेनाहोत्कृष्टत इति । जघन्यत एकमिति, परिहारविशुद्धिकस्तत्त्वं विहाय छेदोपस्थापनीयत्वमवाप्य विशुद्धिविशेषेण क्षपकश्रेणिमारोहति चेत्तदेदमिति भावः । देवलोकगमनञ्चेद्भवेत्तदा मनुष्यो भूत्वा तेनैव भवेन सिद्ध्यतीत्याशयेनाहोत्कृष्टतस्त्रीनिति । एवमिति यथाख्यातस्तु तद्भाव एव मृत्वाऽनुत्तरदेवत्वविशेषमाप्य पुनर्मनुष्यो भूत्वा यदि सिद्धयेत्तदा भवत्रयं बोध्यम् ॥ (28) भवद्वारभवार्थ - सामायिक संयत जघन्यथी एक भवने ग्रहण करे छे अने उत्कृष्टथी आठ (8) भवोने ग्रहण करे छे. ए प्रमाणे छेदो पस्थापनीय संयत पण समजवो. परिहारविशुद्धिक संयत जघन्यथी एक भवने अने उत्कृष्टथी त्रण भवोने ग्रहण करे छे. आ प्रमाणे यथाख्यात सुधी समजवुं. इति. Page #566 -------------------------------------------------------------------------- ________________ सूत्र - 81-82, सप्तमः किरणः 529 विवेचन - सामायिक संयत, उत्कृष्ट परिणामथी जो क्षपकश्रेणिमां चडे, तो ते ज भवमां सिद्ध थाय छे. ए अपेक्षाए कहे छे के - जघन्यतः इति. वळी जो श्रेणिमां चडेलो नथी होतो, तो जघन्यथी सामायिक यारित्रनो स्पर्श 3 तो 16 (8) म तने डोय छे. जान्यताः एक ईति-परिहारविशुद्धिकपणाने छोडी, छेदोपस्थापनीयपणाने पामी, विशिष्ट विशुद्धि द्वारा जो क्षपकश्रेणिमां चडे छे त्यारे आ वस्तु छे. अर्थात् जघन्यथी एक भवनुं ग्रहण करे छे. जो देवलोकमां गमन थाय, तो मनुष्य बनीने ते ज भावथी सिद्ध थाय छे. "एव' इति यथाख्यात संयत तो ते भावमां ज काळ करीने अनुत्तररूप विशिष्ट देवपणुं पामी, फरीथी मनुष्य बनी, जो सिद्ध थाय त्यारे तेने त्रण भवो जाणवा. आकर्षद्वारमभिधत्ते - आकर्षद्वारे-सामायिक एकभवमाश्रित्य जघन्यत एकवारं, उत्कृष्टतश्शतपृथक्त्ववारं सामायिकसंयतत्वं प्राप्नोति । छेदोपस्थापनीयो जघन्यत एकवारमुत्कृष्टतो विंशतिपृथक्त्ववारं छेदोपस्थापनीयत्वं प्राप्नुयात् । परिहारविशुद्धिको जघन्यत एकवारमुत्कृष्टततस्त्रिवारं प्राप्नुयात् । सूक्ष्मसम्परायो जघन्यत एकवारमुत्कृष्टतश्चतुरो वारान् प्रतिपद्यते, यथाख्यातस्तु जघन्यत एकवारमुत्कृष्टतो द्विवारं यथाख्यातत्वं प्राप्नुयादिति । 82 / __आकर्षद्वार इति । आकर्षणमाकर्षः प्रथमतया मुक्तस्य वा सामायिकत्वादेर्ग्रहणमित्यर्थः । स चैकं भवं नानाभवांश्चाश्रित्य विचार्यते तत्रैकभवाश्रयेण सामायिकस्य जघन्यत एक आकर्ष उत्कर्षेण चाकर्षाणां शतपृथक्त्वं भवति परतस्तु प्रतिपातोऽलाभो वेत्याशयेनाह सामायिक इति । पृथक्त्वं द्विप्रभृत्यानवभ्य उच्यते, शतपृथक्त्वमिति, शतद्वयादारभ्य यावन्नवशतमित्यर्थः । विंशतिपृथक्त्ववारमिति, पञ्चषादिविंशतय आकर्षाणां भवन्तीति भावः । त्रिवारमिति, एकस्मिन् भवे उत्कर्षेण वारत्रयमेव परिहारविशुद्धिकत्वोक्तेरिति भावः । प्राप्नुयादिति परिहारविशुद्धिकत्वमित्यादिः । चतुरो वारानिति, एकभवे उपशमश्रेणिद्वयसम्भवे प्रत्येकं संक्लिश्यमानविशुद्ध्यमानलक्षणसूक्ष्मसम्परायद्वयभावाच्च चत्वार आकर्षास्तस्य सम्भवन्तीति भावः । प्रतिपद्यत इति सूक्ष्मसम्परायत्वमित्यादिः । द्विवारमिति, उपशमश्रेणिद्वयसम्भवादिति भावः ॥ (28) द्वार्भावार्थ - सामायिक संयत, एक भवने आश्री जघन्यथी एक वार अने उत्कृष्टथी 200 थी 900 वार सामायिक संयतपणुं पामे छे. अर्थात् जघन्यथी सामायिक संयतनो एक आकर्ष अने उत्कृष्टथी शतपृथकत्व (200 थी 800) . छोपस्थापनीय संयत, धन्यथा पार सने उत्कृष्टथी (20) वीस Page #567 -------------------------------------------------------------------------- ________________ 530 तत्त्वन्यायविभाकरे पृथकत्व वार (180) वार छेदोपस्थापनीयपणुं चारित्र) पामी शके छे. परिहारविशुद्धिक, जघन्यथी एकवार अने उत्कृष्टथी त्रणवार परिहारविशुद्धिपणाने पामी शके छे. सूक्ष्मसंपराय संयत, जधन्यथी एकवार अने उत्कृष्टथी चार वार सूक्ष्मसंपरायचारित्रने पामी शके छे. यथाख्यात संयत तो जघन्यथी एकवार अने उत्कृष्टथी बे वार यथाख्यातपणे पामी शके छे. इति. विवेचन - आकर्षण-खेंचवुं ते आकर्ष. अर्थातु प्रथमपणे मूकेल सामायिकपणा आदिनुं ग्रहण 'आकर्ष कहेवाय छे. वळी ते आकर्ष एक भवने अने नाना अनेक भवोने आश्रीने विचाराय छे. त्यां एक भवनी अपेक्षाए सामायिकनो जघन्यथी एक आकर्ष अने उत्कृष्टथी शतपृथकत्व (200 थी 900) आकर्षो होय छे. पछीथी तो प्रतिपात के अप्राप्ति होय छे. पृथफत्व एटले (बे र)थी मांडी नव (9) सुधीनी संख्या कहेवाय छे. 'शतपृथकत्व इति=बसो (100)थी मांडी नवसो (00) सुधीनी संख्या कहेवाय छे. विंशतिपृथर्व वार" ईति=पांच-छ आदि वीसीओ आकर्षोनी थाय छे, आवो भाव छे. "त्रिवार' इति=एक भवमां उत्कृष्टथी त्रण वार ज परिहारविशुद्धिकपणाने पामे छे. "चतुरोवारा इति=एक भवमां बे वार उपशमश्रेणिनो संभव होवाथी, दरेक उपश्रेणिमां संकिलश्यमान अने विशुद्धच मानरूप बे सूक्ष्मसंपरायनो सद्भाव होई चार (4) आकर्षो ते सूक्ष्मसंपायना थाय छे. 'प्रतिपद्यते ईति=बे उपशमश्रेणिनो संभव होवाथी बे वार यथाख्यातपणाने पामे छे. अथ नानाभवावच्छेदेन विचारयति अनेकभवाश्रयेण सामायिकस्य जघन्यतो द्विवारं उत्कृष्टतस्सहस्रपृथक्त्वमाकर्षा भवन्ति । छेदोपस्थापनीयस्य जघन्यतो द्विवारमुत्कृष्टतो नवशतादूर्ध्वं सहस्रावध्याकर्षा भवन्ति । परिहारविशुद्धिकस्य जघन्यतो द्विवारमुत्कृष्टतस्सप्ताकर्षाः, सूक्ष्मसम्परायस्य जघन्यतो द्विवारमुत्कृष्टतो नवाकर्षाः, यथाख्यातस्य जघन्यतो द्विवारमुत्कृष्टतः पञ्चाकर्षा भवनीति 83 अनेकभवाश्रयेणेति । अनेकभवत्वस्य प्रथमाधारभूतभवद्वये जघन्यतः प्रतिभवमेकस्यौवाकर्षस्योक्तत्वादनेकभवापेक्षया जघन्यतो द्वावेवाकर्षों भवत इत्यभिप्रायेणाह जघन्यतो द्विवारमिति । सहस्रपृथक्त्वमिति सहस्रद्वयादारभ्य यावन्नवसहस्रं सहस्रपृथक्त्वमुच्यते । सामायिकस्य ह्येकभवे आकर्षाणां शतपृथक्त्वकथनात् भवानामुत्कृष्टतश्चाष्टत्वाच्छतपृथक्त्वेऽष्टभिर्गुणिते सहस्रपृथक्त्वं भवतीति भावः । नवशतादूर्ध्वमिति । आकर्षाणां षड्विंशतिरेकभवेऽस्य भवति, भवाश्चास्योत्कर्षेणाष्टौ, तथा चाकर्षास्ता अष्टाभिर्गुणिताः षष्ठ्यधिकनवशतानि भवन्ति । Page #568 -------------------------------------------------------------------------- ________________ सूत्र - 82, सनम: शिर : संभवमात्राश्रयणेनेदमुक्तम्, अन्यथा सामायिकस्य नवानां शतानामेकभवीयानामष्टभिर्गुणने शतद्वयाधिकसप्तसहस्राणि बोध्यान्येवमन्येषामपि ज्ञेयं । उत्कर्षतस्सप्तेति । भवैकावच्छेदेनाकर्षाणां त्रित्वात् भवस्यापि त्रित्वादेकत्र तेषां त्रयं द्वितीये द्वयं तृतीयेऽपि द्वयमित्येवं विकल्पनया सप्ताकर्षा इति भावः । नवाकर्षा इति । अस्यैकस्मिन् भवे आकर्षचतुष्कस्योक्तत्वाद्भवत्रयस्याभिधानाच्चैकत्र चत्वारो द्वितीयेऽपि चत्वारस्तृतीये चैक इति कृत्वा नवाऽऽकर्षा भवन्तीति भावः । पञ्चाकर्षा इति, अस्यैकत्र भवे द्वावाकर्षों भवत्रयञ्चेत्यतः एकत्र द्वौ द्वितीये द्वौ तृतीये चैक इति पञ्चाकर्षा इति भावः ॥ नाना भवनी अपेक्षाए आकर्ष विचारभावार्थ - अनेक भवनी अपेक्षाए सामायिकना आकर्षो जघन्यथी बेवार अने उत्कृष्टथी सहसपृथकत्व बे हजारथी नव हजार थाय छे. छेदोपस्थापनीयना जघन्यथी बेवार अने उत्कृष्टथी नवसो (COO)थी उपर हजार (1000) सुधीना आकर्षो थाय छे. परिहारविशुद्धिकना जघन्यथी बेवार अने उत्कृष्टथी सात (7) आकर्षो होय छे. सूक्ष्मसंपायना जघन्यथी बे वार अने उत्कृष्टथी नव (9) आकर्षे छे. यथाख्यातना जघन्यथी बे वार अने उत्कृष्टथी पांच (5) आकर्षो होय छे. विवेचन - अनेक भवपणाना प्रथम आधारभूत बे भवोमां, जघन्यथी प्रत्येक भवमां एक आकर्ष कहेल होई अनेक भवनी अपेक्षाए जघन्यथी बे ज आकर्षो hoya che. be हजारथी मांडी नव हजार सुधीनी संख्या "सहस्त्रपृथकत्व' कहेवाय छे. खरेखर, सामायिकना एक भवमां शतपृथकत्व रूप आकर्षोनुं कथन होवाथी अने उत्कृष्टथी आठ भवो होवाथी, जो शतपृथफत्वने आठ(8)थी गणवामां आवे, तो सहस्त्रपृथफत्व" थाय छे, एवो भाव जाणवो. नवशतादूर्वे इति=A छेदोपस्थापनयना उत्कृष्टथी एक भवमां एकसोवीश (12) आकर्षो थाय छे. आना उत्कृष्टथी आठ (8) भवो होय छे. तथाच ते एकसोवीश आकर्षोने आठथी गुये छते 960 आकर्षा थाय छे. संभव मात्रनी अपेक्षाए आ कहेलुं छे. अन्यथा, सामायिकना एक भवना नवसो (900) आकर्षोने आठ(8)थी गुणतां सात हजार बसो (7200) जाणवां. ए प्रमाणे अन्य संयमोनुं जाणवुं. उत्कर्षतः सप्त' ईति-परिहारविशुद्धिकना उत्कर्षथी सात (7) आकर्षो होय छे. एक भवनी अपेक्षाए त्रण (3) आकर्षो होय छे. भवो पण त्रण (3) छे. एक भवमां त्रण (3) आकर्षो, बीजा भवमां बे (2) आकर्षो अने त्रीजा भवमां बे (2) आकर्षो होय छे. ए प्रमाणे विकल्पनाथी सात (7) आकर्षो थाय छे. - "नवआकर्षा' ईति=A सूक्ष्मसंपरायना एक भवमां चार (4) आकर्षो कहेल होई, त्रण (3) भवोनुं कथन होवाथी एक भवमां चार (4) आकर्षो थाय छे, बीजा भवमां पण चार (4) आकर्षो थाय छे अने त्रीजा भवमां एक (1) आकर्ष-एम करीने नव (9) आकर्षो थाय che. Page #569 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे ऽपंथाऽर्षा' 'ति=खा यथाप्यातना खेड लवमां जे (2) आर्षो थाय छे भने त्रा (3) लवो होय छे. मेथी खेड लवमांजे (2) आर्यो, जीभ लवमां जे (2) आर्षो भने जीभ लवमां (1) खेड आर्ष-रोम पांय (4) आर्षो थाय छे. 532 कालमानद्वारमाचष्टे * - कालमानद्वारे- सामायिकस्य संयमकालमानं जघन्येनैकस्समयः । उत्कृष्टतो देशोननववर्षन्यूनपूर्वकोटिं यावत् । एवमेव छेदोपस्थापनीयस्य । परिहारविशुद्धिकस्य जघन्येनैकस्समयः, उत्कृष्टत एकोनत्रिंशद्वर्षन्यूनकोटिं यावत् । सूक्ष्मसम्परायस्य जघन्येनैकस्समयः । उत्कृष्टतोऽन्तर्मुहूर्त्तम् । यथाख्यातस्य तु सामायिकस्येव स्यादिति । 84 / कालमानद्वार इति । मानशब्देन पूर्वोदितकालद्वारापेक्षयाऽस्य वैलक्षण्यमादर्शितम् । एकस्समय इति, सामायिकत्वप्राप्तिसमनन्तरं मरणसम्भवमभिप्रेत्येदमवसेयमेवमग्रेऽपि भाव्यम् । उत्कर्षेण देशोनेति, गर्भसमयान्तर्भावेणेदम् । तद्बहिर्भावेण जन्मसमयादारभ्य त्वष्टवर्षन्यूनपूर्वकोटिं यावत्स्यात् जन्मतोऽष्टवर्षान्ते चरणप्रतिपत्तेरिति भावः । सामायिकाच्छेदोपस्थापनीयस्याविशेषादाहैवमिति । एकोनत्रिंशद्वर्षन्यूनेति । देशोननववर्षजन्मपर्यायेण केनापि चारित्रं पूर्वकोट्यायुषा गृहीतं तस्य च विंशतिवर्षप्रव्रज्यापर्यायस्य दृष्टिवादोऽनुज्ञातस्ततश्चासौ परिहारविशुद्धिकं प्राप्तस्तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेनाजन्म पालितमित्येवमेकोनत्रिंशद्वर्षाणां पूर्वकोटिं यावत्तत्स्यादिति भावः । अन्तर्मुहूर्त्तमिति, तत्स्थानस्य तावत्प्रमाणत्वादिति भावः । क्षीणमोहापेक्षयोत्कर्षेण देशोननववर्षन्यूनपूर्वकोटिर्बोध्या । सर्वमिदमेकजीवापेक्षयाऽवसेयम् ॥ (30) असमानद्वार भावार्थ - सामायिक संयतनुं, संयमनुं कालमान जधन्यथी एक समय अने उत्कृष्टथी देशोननववर्षन्यून पूर्वक्रोड वर्षो सुधी; ए प्रमाणे ज छेदोपस्थापनीयनुं कालमान छे. परिहारविशुद्धिकनुं जधन्यथी एक समय अने उत्कृष्टथी 29 वर्षन्यून पूर्वक्रोड वर्षो सुधीनुं कालमान छे. सूक्ष्मसं5रायनुं जघन्यथी एक समय अने उत्कृष्टथी अंतर्मुहूर्त सुधीनुं कालमान छे. यथाख्यातनुं कालमान तो सामायिकना कालमाननी माफक थाय छे. विवेचन - मान शब्दथी पूर्वकथित कालद्वारनी अपेक्षाए आ द्वारनी विलक्षणता दर्शावेल छे. 'एकःसमय' इति=सामायिकपणानी प्राप्ति पछी मरणनो संभव मानीने आ समजवानुं छे, आगळ पण समजवानुं che. Page #570 -------------------------------------------------------------------------- ________________ सूत्र - 84-85, सप्तमः किरणः 533 0 "उत्कृष्टतोदेशोन' इति=गर्भ समयना अंतर्भाव द्वारा आ कथन छे. गर्भथी बहारपणानी अपेक्षाए जन्म समयथी मांडीने तो आठ (8) वर्षगून पूर्वक्रोड वर्षो सुधी थाय छे, केम के-जन्मथी आठ (8) वर्षना अंते यारित्रनो स्वीजर होय छे. 0 सामायिक अने छेदोपस्थापनीयमां विशेष भेद नहि होवाथी कहे छे के - "एवं इति. 0 "एकोनत्रिसकवर्ष जून- इति=देशोननववर्षना जन्मपर्यायवाळा, पूर्वक्रोड वर्षोना आयुष्यवाळा कोईए पण चारित्र ग्रहण करेलुं अने वीश (20) वर्षरूप प्रव्रयाना पर्यायवाळा, तेने दृष्टिवादनी अनुज्ञा करेल, अने त्यारबाद आ अढार (18) मासना मानवाळा परिहारविशुद्धिक चारित्रने पण पामेलो, अविच्छिन्न ते चारित्रना परिणामवाळा तेणे जन्म सुधी परिहारविशुद्धिक चारित्र पाळेलुं होवाथी (29) वर्ष जूना पूर्वक्रोड वर्षो सुधी ते pa0 वि. चारित्र होय छे, एवो भाव जाणवो. 0 सूक्ष्मसंघरायनुं उत्कृष्टथी कालमान "अंतर्मुहूर्त इतिएते सूक्ष्मसंपराय स्थान तेटला प्रमाणवाळुं होवाथी, सूक्ष्मसंपरायचारित्रनुं कालमान तेटलुं ज छे. 0 यथाख्यातचारित्रनुं उत्कृष्ट कालमान क्षीणमोहनी अपेक्षाए देशोननववर्षन्यून पूर्वक्रोड वर्षो जाणवुं. 0 आ बधुं एक जीवनी अपेक्षाए जाणवुं. नानाजीवापेक्षया त्वाह अनेकजीवापेक्षया तु सामायिकास्सर्वदा भवेयुः । छेदोपस्थापनीया जघन्यतस्सार्धद्विशतवर्षपर्यन्तमुत्कृष्टतः पञ्चाशल्लक्षकोटिसागरोपमं यावत्स्युः । परिहारविशुद्धिका जघन्येन किञ्चिदूनद्विशतवर्षकालमुत्कृष्टतः किञ्चिदूनद्विपूर्वकोटिकालपर्यन्तं स्युः 85 / अनेकजीवापेक्षयेति । सर्वदा भवेयुरिति । प्रत्येकं तेषां बहुकालस्थितिकत्वात् महाविदेहापेक्षयैतदिति ज्ञेयम् । सार्धद्विशतवर्षपर्यन्तमिति । उत्सर्पिण्यामादितीर्थकरशासनस्य सार्धशतद्वयवर्षमानत्वेन तत्र छेदोपस्थापनीयसंयतस्य भावादिति भावः । पञ्चाशल्लक्षेति । अवसर्पिण्यामादितीर्थकरशासनस्य पञ्चाशल्लक्षकोटिसागरोपममानत्वेन तत्र छेदोपस्थापनीयसंयतसद्भावादिति भावः । जघन्येन किञ्चिदूनेति । उत्सर्पिण्यां प्रथमजिनसमीपे केनचिद्वर्षशतायुष्केण परिहारविशुद्धिकसंयमः परिगृहीतस्तज्जीवितान्ते तस्यान्तिकेऽपरेण वर्षशतायुष्केण स एव संयमो गृहीतस्ततश्च न परिहारविशुद्धिकस्य प्रतिपत्तिरस्ति, तीर्थकरस्य तीर्थकराद्गृहीतपरिहारविशुद्धिकसंयतस्य वाऽन्तिक एव तद्ग्रहीतुं शक्यत्वात् । ततश्च वर्षशतद्वयं जातं, तत्राप्येकोनत्रिंशद्वर्षेषु व्यतीतेष्वेवैतच्चारित्रप्रतिपत्त्या मेलनतोऽष्टपञ्चाशद्वर्षाणि जातानि, अतस्तन्न्यूनद्विशतवर्षकालं भवतीति भावः । किञ्चिदूनेति । अवसर्पिण्यामादिमजिनस्यान्तिके Page #571 -------------------------------------------------------------------------- ________________ 534 तत्त्वन्यायविभाकरे पूर्वकोट्यायुष्कः कश्चित्परिहारविशुद्धिकत्वं प्रपन्नस्तस्यान्तिके च तज्जीवितान्ते तादृश एवान्यस्तत्प्रतिपन्नः पुनस्तदभावेन पूर्वकोटिद्वयं जातं, तत्र चैकोनत्रिंशद्युग्मस्य न्यूनताकरणे तथा भावादिति भावः । सूक्ष्मसम्परायाणां जघन्येनैकस्समय उत्कर्षेणाऽन्तर्मुहूर्तसमयो यथाख्यातानान्तु सामायिकवदेवाऽतस्तेषामेकजीवापेक्षयाऽत्र विशेषाभावान्मूले कण्ठतो नोक्ताः ॥ नाना जीवनी अपेक्षाए कालमानद्वारभावार्थ - अनेक जीवनी अपेक्षाए सामायिक संयतो सर्वदा हंमेशां होय छे, छेदोपस्थापनीय संयतो जघन्यथी अढीसो (250) वर्षो सुधी होय छे अने उत्कृष्टथी पचाश लाख क्रोडसागरोपम सुधी होय छे. परिहारविशुद्धिक संयतो जघन्यथी कांईक न्यून बसो (100) वर्षनाकाळ सुधी होय छे अने उत्कृष्टथी कांईक न्यून बे क्रोडपूर्वना काळ सुधी होय छे. विवेचन - "अनेक जीवापेक्षया' इति. "सर्वदा भवेय इतिदरेक ते सामायिको महाविदेहक्षेत्रनी अपेक्षाए बहु काळ सुधी स्थितिवाळा होई सर्वदा होय छे, एवुं कहेलुं जाणवुं. 0 "साईद्धिशतवर्षपर्यन्त' इति-उत्सर्पिणीमां पहेला तीर्थकरनुं शासन (250) बसोपचाश वर्ष सुधीनुं मानवाळुं होई, त्यां छेदोपस्थापनीय संयतनो भाव होवाथी जान्यथी बसोपचाश (250) वर्ष सुधीनुं मान छे. 0 "पंचशल्लक्ष' इति=अवसर्पिणीमां पहेला तीर्थंकरनुं शासन पचाश लाख क्रोड सागरोपमनुं मानवाळुं होई, त्यां छेदोपस्थापनीय संयतनो सद्भाव होवाथी उत्कृष्टथी पचाश लाख क्रोड सागरोपमनुं मान छे. 0 "जघन्यनकिंचिदून' इति-उत्सर्पिणीमां पहेला तीर्थंकरनी समीपमां कोई एक सो (100) वर्षना आयुष्यवाळाए परिहारविशुद्धिक संयम ग्रहण करेल छे. तेना जीवनना अंते तेनी पासे बीजा एक सो (100) वर्षना आयुष्यवाळाए ते ज संयम ग्रहण करेल अने त्यारबाद परिहारविशुद्धिक संयमनी प्रतिपत्ति-स्वीकार नथी, केम के-तीर्थकरनी पासे के तीर्थंकर पासेथी ग्रहण करेल परिहारविशुद्धिक संयतनी पासे ज ते संयम ग्रहण करी शकाय छे. वळी तेथी बसो (100) वर्षो थयां. त्यां पण ओगणत्रीश (29) वर्षो गया बाद ज आ चारित्रनो स्वीकार होवाथी, बन्नेने भेगा करवाथी अठ्ठावन (58) वर्षो थयां एथी ते अठ्ठावन (58) वर्षगून बसो (100) वर्षोना काळ सुधी जघन्यथी परिहारविशुद्धिको होय छे, एम भाव छे. 0 "किंचिदून' इति=अवसर्पिणीमां प्रथम तीर्थंकरनी पासे क्रोडपूर्व वर्षोना आयुष्यवाळो कोई एक परिहारविशुद्धिकपणाने पामेलो अने तेनी पासे ते जीवनना अंते तेवो ज अन्य ते परिहारविशुद्धकपणानो स्वीकारेल होई, पछीथी ते परिहारविशुद्धिकपणानो अभाव होवाथी बे पूर्वक्रोड वर्षो थयां. बे एकोत्रीश (29)ने न्यूयन करतां तथा कंईक न्यून बे पूर्वकोडवर्ण काळ सुधी उत्कृष्टथी परिहारविशुद्धिको hoya che. Page #572 -------------------------------------------------------------------------- ________________ सूत्र - 86-87, सप्तमः किरणः 535 0 सूक्ष्मसं5रायनो जघन्यथी एक समय अने उत्कृष्टथी अंतर्मुहूर्तनो समय, यथाख्यातोनो to sAmAyikanI mAphaka ja che. mATe te सूक्ष्मसं5राय यथाख्यातोनी एक जीवनी अपेक्षाए जे कहेल छे, ते अहीं पण विशेष नहि होवाथी मूलमां संपरायो-यथाख्यातो कंठथी-शब्दथी कहेला नथी. अन्तरद्वारमाह अन्तरद्वारे - एकस्य संयमग्रहणानन्तरमन्यस्य संयमग्रहणे जघन्यत एकस्समय उत्कृष्टतस्संख्यातवर्षाण्यन्तरकालः । एवं यथाख्यातपर्यन्तं बोध्यः । 86 / अन्तरद्वार इति । स्पष्टोऽयं पाठः । एकजीवमाश्रित्य तु विशेषोऽयं सामायिकस्य सामायिकत्वं त्यक्त्वा पुनर्ग्रहणे जघन्यमन्तरमन्तर्मुहूर्त्तमुत्कृष्टतस्त्वनन्तकालमेवं सर्वेषामपि ज्ञेयम् । इदमुत्कृष्टमन्तरं तीर्थकरगणधरादिमहापुरुषाणां घोराशातनया प्रवचनोड्डाहकानां भवतीति भाव्यम् ॥ (31) अंतरद्वार भावार्थ - एक संयमना ग्रहण पछी बीजा संयमना ग्रहणमां, जधन्यथी एक समय अने उत्कृष्टथी संख्याता वर्षो सुधीनो काळ 'अंतरकाळ' छे. ए प्रमाणे यथाख्यात सुधी जाणवो. विवेचन - आ पाठ स्पष्ट छे. एक जीवने आश्रीने तो आ विशेष छे के-सामायिक संयतने सामायिकपणुं छोडी सामायिकपणाने फरीथी ग्रहण करवामां जघन्य अंतर अंतर्मुहूर्तनुं छे. अने उत्कृष्टथी तो अनंतकाळ सुधीनुं अंतर छे. आ प्रमाणे सर्व संयमोनुं जाणवुं. आ उत्कृष्ट अंतर तीर्थंकर-गणधर आदि महापुरुषोनी घोर आशातनाथी प्रवचनोनी-श्री जैनशासननो उद्गाह करनाराओने होय छे, एम समजवुं. पृथक्त्वापेक्षया त्वाह-- सामायिकैश्शून्यः कालो नास्त्येव । छेदोपस्थापनीयैश्शून्यः कालो जघन्येन त्रिषष्टिसहस्त्रवर्षाण्युत्कृष्टतोऽष्टादशकोटाकोटिसागरोपमः । परिहारविशुद्धिरहितः कालो जघन्येन चतुरशीतिसहस्रवर्षाण्युत्कृष्टतोऽष्टादशकोटाकोटिसागरोपमः । सूक्ष्मसम्पराय - रहितः कालो जघन्येनैकस्समयः । उत्कृष्टतष्षण्मासाः । यथाख्यातरहितः कालो नास्त्येवेति । 87 / सामायिकैरिति । त्रिषष्टिसहस्रवर्षाणीति । अवसर्पिण्यां दुष्षमां यावच्छेदोपस्थापनीयसंयमः प्रवर्त्तते, ततस्तस्या एवैकविंशतिसहस्रवर्षमानायामेकान्तदुःषमायामुत्सर्पिण्या चैकान्तदु:षमायां दुष्षमायाञ्च तत्प्रमाणायामेव तदभावस्स्यादेवञ्चैकविंशतित्रयेण त्रिषष्टिवर्षसहस्राण्यन्तरमुक्तमिति भावः । अष्टादशकोटाकोटिसागरोपम इति । उत्सर्पिण्यां चतुर्विंशतितम Page #573 -------------------------------------------------------------------------- ________________ 536 तत्त्वन्यायविभाकरे जिनतीर्थे छेदोपस्थापनीयस्य प्रवृत्तेस्ततोऽतीते च क्रमतो द्वित्रिचतुस्सागरोपमकोटीकोटिप्रमाणे सुषमदुःषमादिसमात्रयेऽवसर्पिण्याञ्चैकान्तसुषमादित्रये क्रमेण चतुस्त्रिद्विसागरोपमकोटीकोटिप्रमाणेऽतीतप्राये प्रथमजिनतीर्थे छेदोपस्थापनीयत्वं प्रवर्तते इत्येवं छेदोपस्थापनीयसमयान्तरं भवति । चतुरशीतिवर्षसहस्राणीति । दुष्षमैकान्तदुष्षमयोरवसर्पिण्या एकान्तदुःषमादुष्षमयोरुत्सर्पिण्याश्च प्रत्येकमेकविंशतिवर्षसहस्रप्रमाणत्वेन चतुर्भिर्गुणिते च तावत्प्रमाणकालान्तरं भवति, तत्र च परिहारविशुद्धिकस्याभावादिति भावः । अष्टादशकोटाकोटिसागरोपम इति । छेदोपस्थापनीयस्योत्कृष्टवदयं बोध्यः, षण्मासा इति मुक्तिविरहकालस्य तावन्मात्रत्वादिति माव: ॥ भिन्न भिन्न संयमोना अंतरकाळनो विचारभावार्थ - सामायिक संयतोथी शून्य काळ नथी ज. छेदोपस्थापनीय संयतोथी शून्य काळ जघन्यथी त्रेसठ (63) हजार वर्षोनो अने उत्कृष्टथी अढार (18) कोडाकोडी सागरोपमनो छे. परिहारविशुद्धिकोथी रहित काळ जघन्यथी चोराशी (84) हजार वर्षोनो अने उत्कृष्टथी अढार (18) कोडाकोडी सागरोपमनो छे. सूक्ष्मसंपराय संयतथी रहित काळ जघन्यथी एक समयनो छे अने उत्कृष्टथी छ (6) महिनानो छे. यथाख्यात संयतोथी रहित काळ नथी विवेचन - 'त्रिषष्टिसहस्रवर्षाणीति' छेदोपस्थापनीय संयतोथी शून्य काळ जघन्यथी त्रेसठ (63) हजार वर्षोनो छे. अवसर्पिणीमां दुःषमा सुधी छेदोपस्थापनीय संयत प्रवर्ते छे त्यारबाद ते ज अवसर्पिणीनी एकवीश (21) हजार वर्षमानवाळी एकान्त दुःषमा दुःषमदुःषमा)मां, उत्सर्पिणीना एकवीश हजार वर्षमानवाळी एकान्त दुःषमामां अने दुःषमामां ज, ए प्रमाणे 21421421 हजार-एम त्रण एकवीश हजार वर्षो एटले बराबर त्रेसठ (63) हजार वर्षोनुं छेदोपस्थापनीय संयमनुं अंतर कहेल छे, एवो भाव छे. 0 अष्टादशकोटाकोटि सागरोपम इति-उत्कृष्टथी छेदोपस्थापनीयोथी शून्य काळ अढार (18) कोडाकोडी सागरोपमनो छे. उत्सर्पिणीमां चोवीश (24)मां तीर्थंकरना तीर्थमां छेदोपस्थापनीय संयतनी प्रवृत्ति छे. त्यारबाद क्रमथी छेल्ला बे-त्रण-चार कोडाकोडी सागरोपमना प्रमाणवाळो सुषमदुःषमा आदि समानरूप त्रण आराओ पूरा थया बाद अने अवसर्पिणीमां आदिना एकान्त सुषमा आदिरूप त्रण आराओ क्रमथी चार-त्रण-बे कोडाकोडी सागरोपम प्रमाणवाळाओ पूरा थया बाद, पहेला तीर्थकरना तीर्थमां छेदोपस्थापनीय संयम प्रवर्ते छे. ए प्रमाणेनुं छेदोपस्थापनीयनुं उत्कृष्ट अंतर थाय छे, एम जाणवुं. 0 "चतुरशीतिवर्षसहसाणि' इति=परिहारविशुद्धिक रहित काळ जान्यथी चोराशी (84) हजार वर्षनो छे. अर्थात् अवसर्पिणीना दुःषमा अने एकान्त दुःषमा तथा उत्सर्पिणीना एकान्त दुःषमादषमा प्रत्येक एकवीश (21) हजार वर्ष प्रमाणवाळा होई, 2100084=84000 एकवीश हजारने चारथी Page #574 -------------------------------------------------------------------------- ________________ सूत्र - 88, सप्तमः किरण: 537 गुणाकार करवाथी तेटला 84000 वर्ष प्रमाणवाळा काळनुं अंतर थाय छे, केम के-त्यां 84000 वर्षोमां परिहारविशुद्धिकनो अभाव छे, एवो भाव छे. 0 अष्टादशकोटाकोटि सागरोपमः' इति=परिहारविशुद्धि रहित काळ उत्कृष्टथी अढार (18) कोडाकोडी सागरोपमनो छे. A, छेदोपस्थापनीयना उत्कृष्ट शून्यकाळनी माफक शून्यकाळ समजवानो छे. * 'षएभासाः' 'ति=सूक्ष्मसंपराय रहित शून्य अण उत्कृष्टथी छ (6) महिनासो छे, प्रेम u-मुक्ति (सिद्धि)नो उत्रृष्टथी विरहाण तेटलो 4 छ (6) महिनानो छे. समुद्वातद्वारं वक्ति - समुद्धातद्वारे-सामायिकछेदोपस्थापनीययोर्वेदनाकषायमरणवैक्रियतैजसाऽऽहारकाष्षट् समुद्धाता भवन्ति । परिहारविशुद्धिकस्य वेदनाकषायमरणात्मकास्त्रयः । सूक्ष्मसम्परायस्य न कोऽपि । यथाख्यातस्य केवलिसमुद्धात एव भवेदिति । 88 / समुद्वातद्वार इति । वेदनाद्यनुभवज्ञानेन सहैकत्वमापन्नो जीवः बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय च तेषां स्वप्रदेशसंश्लिष्टानां निर्जरणं समुद्घातः । स च सप्तविधो वेदनाकषायमरणवैक्रियतैजसाहारककेवलिभेदात् । ते च यर्थाक्रमं असातवेदनीयकषायाख्यचारित्रमोहनीयान्तर्मुहूर्त्तावशेषायुः-कर्मवैक्रियतैजसाहारकशरीरनामसदसद्वेद्यशुभाशुभनामोच्चैर्नीचैर्गोत्रकर्माश्रयाः । आद्याष्षट् समुद्धाताः प्रत्येकमान्तर्मौहूर्त्तिकाः, अन्त्यस्त्वष्टसामयिकः, तत्रान्तिमं विहायाऽन्ये षट् सामायिकछेदोपस्थापनीययोस्सम्भवन्ति तन्निमित्तसम्भवादित्याशयेनाह सामायिकेति । स्पष्टमन्यत् ॥ (32) समुद्घातद्वार भावार्थ - सामायिङ-छेद्योपस्थापनीयमां वेहना-षाय-भरएआ- वैडिय-तैनस - आहार, खेम छ (6) समुद्रघाती होय छे परिहारविशुद्धिने वेहना-षाय-भरा3पत्र ( 3 ) समुद्दधातो होय छे. सूक्ष्मसं5रायने कोई पण समुद्दात होतो नथी यथाख्यातने केवलिसमुद्दात ज होय छे. 1. तत्र वेदनापीडितो जीवः स्वप्रदेशाननन्तानन्तकर्मस्कन्धवेष्टितान् शरीराद्वहिरपि विक्षिपति तैश्च प्रदेशैर्वदनजठरादिरन्थ्राणि कर्णस्कन्धाद्यपान्तरालानि नापूर्याऽऽयामतो विस्तारतश्च शरीरमात्रं क्षेत्रमभिव्याप्यान्तर्मुहूर्तं यावदवतिष्ठते, तस्मिंश्चान्तर्मुहूर्ते प्रभूतासातवेदनीयकर्मपुद्गलपरिशाटं करोति । एवमेव कषायसमुद्धातोऽपि भाव्यः । मरणसमुद्धातगत आयुः कर्मपुद्गलान् परिशाटयति, वैक्रियलब्धिमांश्च तद्गतः स्वप्रदेशान् शरीराद् बहिर्निष्कास्य शरीरविष्कम्भबाहल्यमानमायामतः संख्येययोजनप्रमाणं दण्डं निसृजति ततो यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्वत् शाटयति । एवं तैजसाहारकसमुद्धातौ भाव्यौ । केवलिसमुद्धातगतः केवली तु सदसद्वेद्यादिकर्मपुद्गलपरिशाटनं करोतीति ॥ Page #575 -------------------------------------------------------------------------- ________________ 538 तत्त्वन्यायविभाकरे । विवेचन - समुद्धात=वेदना आदिना अनुभवना ज्ञाननी साथे एकताने पामेलो जीव, घणा वेदनीय आदि कर्मप्रदेशोने, काळांतरे अनुभवयोग्य भोगववाना होय एवा कर्मपुद्गलोने पण तरत बळ वापरीने, उदीरणाकरण वडे आकर्षीने उदयमां फेंकीने अने अनुभवीने स्व-आत्माना प्रदेशो साथे संश्लेषणवाळा कर्मपुद्गलोनी निर्जरा परिशाटन-विनाश करवो, ते "समुद्दात कहेवाय छे 0 ते समुद्यात वेदना-कषाय-मरण-वैक्रिय-तैजस-आहारक-केवलिना भेदथी सात प्रकारना छे. ते समुद्यात तो, क्रमसर विदना समुद्धात=वेदनाथी पीडित जीव, अनंत अनंत कर्मोना स्कंधोथी वींटायेला एवा आत्माना प्रदेशोने शरीरथी बहार पण काढे छे अने ते प्रदेशोथी मुख-जठर वगेरे प्रोपोकळ भागोने अने कान-खभा वगेरे अंतरोने पूरीने, लंबाई अने पहोळाईथी पोताना शरीर जेटला क्षेत्रने व्यापी-अवगाही अंतर्मुहूर्त सुधी रहे छे अने ते अंतर्मुहूर्तमां घणा असातावेदनीयकर्मोना पुद्गलोनुं शाटन करे छे-खेरवी नांखे छे. ए प्रमाणे "वेदना मुद्दात कहेवाय छे. ए प्रमाणे कषायसमुद्रघात पण समजवो. मरणसमुद्यातगत जीव आयुष्यकर्मना पुद्गलोने खेरवे छे अने वैक्रियबलब्धिवाळोवैक्रियसमुद्यातगत जीव, कर्मथी आवृत्त आत्मप्रदेशोने शरीरथी बहार काढी, जाडाई अने पहोळाईमां पोताना देह जेटलो अने लंबाईमां संख्यात जोजन जेटलो तेनो दंड बनावी, स्थूल वैक्रियशरीरनामकर्मना पुद्गलोनुं पूर्ववत् शाटन करे छे, ते "वैक्रियसमुद्यात. ए ए प्रमाणे तैजस-आहारक समुद्यात जाणवां. केवलिसमुद्यातगत केवली, साता-असतावेदनीय आदि कर्मपुद्गलोनुं शाटन करे छे. ईति] 1असतावेदनीय, 2-कषायनामक चारित्रमोहनीय, 3-अंतर्मुहूर्त शेष रहेल आयुष्यकर्म, 4-वैक्रिय, 5तैजस, 6-आहारकशरीरनाम, 7-साता-असतावेदनीय, 8-शुभ-अशुभनाम, 9-उच्च-नीच, 10गोत्ररूप कर्मरूप आश्रववाळा छे. (वेदनीय आदि प्रधानपद भोगवे छे.) 0 प्रथमना छ (6) समुद्धातो दरेक अन्तर्मुहूर्तना काळवाळा छे. छेल्लो समुद्यात आठ (8) समयेवाळो छे. त्यां छेल्ला समुद्धातने छोडीने बीजा छ (6) समुद्धातो सामायिक अने छेदोपस्थापनीयमां संभवे छे, केम के तेना निमित्तनो संभव छे. क्षेत्रद्वारमाह क्षेत्रद्वारे-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्पराया लोकस्याऽसंख्यातभागे स्युः । यथाख्यास्त्वसंख्यातभागे, असंख्यातभागेषु केवलिसमुद्धातपेक्षया सर्वलोकव्याप्तश्च स्यादिति । 89 / क्षेत्रद्वार इति । क्षेत्रमवगाहनाक्षेत्रं तदाश्रयतो विचारे प्रवृत्ते सामायिकादिचतुर्णां लोकस्यासंख्येयभागमात्रावगाहित्वादाहासंख्यातभागे स्युरिति । तथा चासंख्येयभागेऽसंख्येयेषु भागेषु भवेयुर्न संख्येयभागे नवा संख्येयेषु भागेषु नवा च सर्वलोक इति भावः । असंख्यातभाग इति, तस्य दण्डकपाटकरणकाले लोकासंख्येयभागवृत्तित्वं, तदवगाहस्य तावन्मात्रत्वादिति भावः । Page #576 -------------------------------------------------------------------------- ________________ सूत्र 81-10, सक्षम: नि: 539 असंख्यातभागेष्विति, मथिकरणकाले बहोर्लोकस्य व्याप्तत्वेन स्तोकस्य चाव्याप्ततयोक्तत्वाल्लोकस्यासंख्येयेषु भागेषु वर्त्तत इति भावः । लोकाऽऽपूरणे च सर्वलोके वर्त्तत इत्याह केवलीति ॥ (33) क्षेत्रद्वार भावार्थ सामायिक-छेदोपस्थापनीय-परिहारविशुद्धिक अने सूक्ष्मसंपराय संयतो लोकना असंख्यातमा भागमां होय छे. यथाख्यात संयत तो, असंख्यातमां भागमां अने असंख्यात भागोमां केवलिसमुद्धातनी अपेक्षाए सर्वलोकमां व्याप्त थाय छे. इति. - विवेचन - क्षेत्र एटले अवगाहना (रहेवानुं) क्षेत्र. तेनी अपेक्षाए विचारतां, सामायिक आदि चार (4) संयतो लोकना असंख्यात भागमां अवगाह करनार होवाथी असंख्यात भागमां होय छे. तथाच असंख्यात (मा) भागमां अने असंख्यात भागोमां होय छे, परंतु संख्यात (मा) भागमां अथवा संख्याता भागोमां अने सर्वलोकमां होता (रहेता) नथी, एवो भाव छे. 0 'असंख्यात भाग' इतियथाख्यात संयत तो, केवलिसमुद्धातनी अपेक्षाए असंख्यात (मा) भागमां वर्ते छे, केम के-दंड-कपाट करवाना काळमां लोकना असंख्यात भागमां वर्ते छे, एवो भाव छे. 'असंख्यात भागेषु' इति=मंथान-दंड-2वैयाना करवाना काळमां घणा लोकमां व्याप्त होवाथी, थोडा लोकमां अव्याप्त होवाथी कहेलुं छे के-'लोकना असंख्याता भागोमां वर्ते छे,' एम भाव छे. वळी लोकने चारेय बाजुथी पूरवामां सर्वलोकमां वर्ते छे. स्पर्शनाद्वारमाचष्टे स्पर्शनाद्वारे- सामायिकादयो यावत्सु भागेषु लोकस्य स्युस्ते तावतो भागान् स्पृशेयुः । समीपतरवर्त्तिपार्श्वभागस्पर्शनेन च किञ्चिदधिकानपीति । 90 / स्पर्शनाद्वार इति । येषां यथावगाहना उक्तास्तथा तेषां स्पर्शना अपीत्याह सामायिकादय इति । तत्रापि किञ्चिद्विशेषमाह समीपतरेति । क्षेत्रमवगाहनाविषयं स्पर्शना त्ववगाढक्षेत्रस्य तत्पार्श्वतरवर्त्तिनश्चेत्येतयोर्विशेषः ॥ (34) स्पर्शनाद्वार भावार्थ - सामायिक आदि लोकना जेटला भागोमां वर्ते छे, तेओ तेटला भागोने स्पर्शे छे. वळी समीपतरवर्ती बाजुना भागनो स्पर्श थवाथी कांईक अधिक भागोने पण स्पर्शे छे. इति. विवेचन - जे सामायिक आदिनी जेवी रीते अवगाहना कहेली छे, ते प्रकारे तेओनी स्पर्शना पण छे. - त्यां पण कांईक विशेषने कहे छे के-'समीपत'. इति=क्षेत्र अवगाहना विषयवाळुं छे अने स्पर्शना तो अवगाढ क्षेत्रनी अने ते अवगाढ क्षेत्रना समीपतरवर्ती भागनी स्पर्शना छे, माटे क्षेत्र अने स्पर्शनाद्वा2मां विशेष-bheda che. Page #577 -------------------------------------------------------------------------- ________________ 540 तत्त्वन्यायविभाकरे भावद्वारमभिधत्ते - भावद्वारे - सामायिकाद्याश्चत्वारः क्षायोपशमिकभावे स्युः । यथाख्यातस्त्वौपशमिके क्षायिके च स्यादिति । 91 / भावद्वार इति । यद्यपि परिहारविशुद्धिकेतरेषां केषाञ्चित् क्षपकश्रेणिसम्भवस्तथापि सज्वलनलोभस्य दशमं यावद्भावान्न क्षायिको भाव इत्यत आह सामायिका इति । यथाख्यातस्त्विति, एकादशगुणस्थानापेक्षयौपशमिकत्वं तदूर्ध्वगुणस्थानापेक्षया तु क्षायिकत्वमिति भावः ॥ (34) माव्द्वार्भावार्थ - सामायिक आदि चार (4) संयतो लायोपथमिक भावमां थाय छे. यथाख्यात संयत तो औपथमिक भावमां अने क्षायिक भावमां होय छे. इति. विवेचन - जो के परिहारविशुद्धिक सिवायना केटलाक संयतोमां क्षपकश्रेणिनो संभव che, to पण संज्वलन लोभ दश (10)मां गुणस्थानक सुधी होवाथी भाविकभाव नथी. माटे कहे छे के-"सामायिकादा' लि. 0 यथावातवस्तु'= यथाख्यात संयत तो अगियार(11)मां गुणस्थाननी अपेक्षाए औपथमिक भावमां छे. ते अगियार(11)मां गुणस्थानकथी आगळ उपरना गुणस्थानकनी अपेक्षाए तो सायिकभावमां छे, एवो भाव छे. परिमाणद्वारमाह परिमाणद्वारे-सामायिकाः प्रतिपद्यमानापेक्षयैकस्मिन् काले कदाचिद्भवेयुः कदाचिच्च न । यदा भवेयुस्तदा जघन्येनैको द्वौ त्रयो वा, उत्कृष्टतो द्विसहस्त्राद्यावन्नवसहस्रम् । पूर्वप्रतिपन्नापेक्षया जघन्यत उत्कृष्टतश्च द्विसहस्त्रकोटीतो यावन्नवसहस्रकोटि भवेयुः । छेदोपस्थापनीयास्तु प्रतिपद्यमानापेक्षया कदापि स्युः कदापि न । यदा स्युस्तदा जघन्येनैको द्वौ त्रयो वोत्कृष्टतो द्विशताद्यावन्नवशतम् । प्रतिपन्नापेक्षया तु क्वचिन्न स्युः क्वचिच्च जघन्येनोत्कृष्टतश्च द्विशताद्यावन्नवशतकोटि स्युः । 92 / ___ परिमाणद्वार इति । यावन्नवसहस्रकोटीति, कोटीसहस्रपृथक्त्वमित्यर्थः । यद्यपि सर्वसंयतानामेतावन्मात्रमानत्वेनास्यैव तावन्मानत्वे इतरसंयतमानमादाय संयतानामाधिक्यशङ्का स्यात् तथापि कोटीसहस्रपृथक्त्वस्य द्वित्र्यादिकोटीसहस्ररूपं कल्पयित्वा इतरेषां संख्यायाः प्रवेशेनोक्तमानातिरेकसम्भवो व्युदसनीयः । द्विशतादिति, द्विशतकोटीतो यावन्नवशतकोटीत्यर्थः, Page #578 -------------------------------------------------------------------------- ________________ सूत्र - 11-12, सक्षम: नि: कोटीशतपृथक्त्वमिति यावत् । इदञ्च छेदोपस्थापनीयसंयतपरिमाणमादिमतीर्थकरतीर्थान्याश्रित्य सम्भवति, जघन्यन्तु सम्यङ् नावगम्यते, यतो दुष्षमान्ते भरतादिषु दशसु क्षेत्रेषु प्रत्येकं तदूयस्य भावाद्विंशतिरेव तेषां श्रूयते । केचित्पुनराहुः, इदमप्यादितीर्थकराणां यस्तीर्थकालस्तदपेक्षयैव समवसेयम्, कोटीशतपृथक्त्वञ्च जघन्यमल्पतरं उत्कृष्टञ्च बहुतरमिति ॥ (36) परिमाणद्वार भावार्थ - सामायिक संयतो, प्रतिपद्यमान (स्वीकारनार)नी अपेक्षाए एक काळमां कदाच होय छे अने कदाच नथी होता. ज्यारे होय छे, त्यारे जघन्यथी एक (1), बे (2) के त्रण (3) अने उत्कृष्टथी बे (2) हजारथी मांडी नव (9) हजार सुधी होय छे. पहेलां स्वीकारेलनी अपेक्षाए जघन्यथी अने उत्कृष्टथी बे हजार क्रोडथी मांडी नव (9) हजार क्रोड थाय छे. छेदोपस्थापनीय संयतो तो प्रतिपघमाननी अपेक्षाए कदाच होय छे अने कदाच होता नथी. ज्यारे होय छे, त्यारे जधन्यथी एक (1), बे (2) के त्रण (3) अने उत्कृष्टथी बसो (200)थी मांडी नवसो (900) सुधी होय छे. प्रत्तिपन्ननी अपेक्षाए तो कवचित् नथी होता अने कवचित् जधन्यथी अने उत्कृष्टथी बसो (200) क्रोडथी नवसो (900) क्रोड होय छे. विवेचन - 'यावन्तसहस्रकोटि' इति. बे (2) हजार क्रोडथी नव (9) हजा2 क्रोडरूप संख्या कोटिसहस्र पृथ कहेवाय छे, एम समजवुं. 0 जो के-सर्व संयतो तो आटला ज मात्र प्रमाणवाळा होई, सामायिकनुं आनुं ज तेटलुं प्रमाण होये छते, बीजा संयतनुं मान लई अधिक संयतोनी शंका थाय तो पण हजा2कोटि पृथकत्वने बे-त्रण आदि कोटि सहस्ररूप कल्पीने बीजाओनी संख्यानो प्रवेश-समावेश थवाथी कहेल मानथी अधिक संभवनो निषेध करवो. 541 0 'द्विशतात्' इति. बसो (200) क्रोडथी नवसो (900) क्रोड सुधी, एवो अर्थ करवो. अर्थात् कोटिशत पृथ, एवुं समजवुं. वळी आ छेदोपस्थापनीय संयत परिमाण, प्रथम तीर्थंकरना तीर्थोनी अपेक्षाए संभवे छे, जघन्य तो सारी रीते जणातुं नथी, केम के-दुःषमाने अंते भरत आदि दश (10) क्षेत्रोमां, दरेक क्षेत्रोमां ते बे संख्यानो भाव होवाथी तेओनी वीश (20) संख्या ज संभळाय छे. वळी केटलाक कहे छे के-A पण आदि तीर्थंकरोनो जे तीर्थंकाळ छे, तेनी अपेक्षाए ज समजवुं, अने कोटिशत पृथक्त्व जधन्य-अल्पत जाणवुं अने उत्कृष्ट-बहुतर एम जाणवुं. अर्थात् (200) बसो क्रोड जघन्य अने (900) नवसो क्रोड उत्कृष्ट छे, एवो अर्थ जाणवो. परिहारविशुद्ध्यादीनां परिमाणं विचारयति परिहारविशुद्धिका अप्येवमेव, किन्तु प्रतिपन्नापेक्षया जघन्येनैको द्वौ त्रयः, उत्कर्षेण च द्विसहस्राद्यावन्नवसहस्त्रम् । सूक्ष्मसम्परायाश्च क्वचिन्न स्युः क्वचिच्च जघन्येनैको द्वौ त्रयः, उत्कृष्टतः क्षपकश्रेण्यामष्टोत्तरशतमुपशमश्रेण्यां चतुःपञ्चाशत्स्युः । प्रतिपन्नापेक्षया Page #579 -------------------------------------------------------------------------- ________________ 542 तत्त्वन्यायविभाकरे क्वचिन्न स्युः क्वचिज्जघन्येनैको द्वौ त्रयः, उत्कृष्टतो द्विशतान्नवशतं यावत्स्युः, यथाख्या-तास्तु सूक्ष्मसम्परायवत् । प्रतिपन्नापेक्षया तु जघन्येनोत्कृष्टतश्च द्विकोटीतो यावन्नवकोटि भवेयुरिति । 93 / . परिहारविशुद्धिका इति । एवमेवेति, प्रतिपद्यमानकं प्रतीत्य स्यात्सन्ति स्यान्न सन्ति, यदि सन्ति तदा छेदोपस्थापनीयवज्जघन्यत एको द्वौ त्रयो वा, उत्कृष्टतश्शतपृथक्त्वम् । प्रतिपन्नापेक्षया त्वेषां वैशिष्ट्यमस्तीत्याह-किन्त्विति । सूक्ष्मसम्परायवदिति क्वचित्स्युः क्वचिन्न स्युः, यदि स्युस्तदा क्षपकश्रेण्यपेक्षयाऽष्टोत्तरशतं, उपशमश्रेण्यपेक्षया तु चतुःपञ्चाशत्स्युरिति भावः । प्रतिपन्नापेक्षया त्वाह प्रतिपन्नेति । कोटीपृथक्त्वमिति यावत् ॥ परिहारविशुद्धि आदिना परिणामनो विचारभावार्थ - परिहारविशुद्धिक संयतो पण ए प्रमाणे ज छे. परंतु प्रतिपत्रनी अपेक्षाए जघन्यथी एक (1), (2), त्र्॥ (3) डोय छ भने उत्कृष्टया व (2) 2थी नव (8) 2 छ. वणी suukssmsN52|y संयतो पयित् नथी होता भने पयित् धन्यथा में (1), (2), (3) डोय छे. उत्कृष्टथी क्षपकश्रेणिमां एकसो आठ (108) अने उपशमश्रेणिमां चोपन (54) होय छे. प्रतिपन्ननी अपेक्षाए पथित् होता नथी. अपयित् धन्यथा : (1), 2 (2), 95 (3) डोय छ भने उत्कृष्टया सो (200)था नवसो (400) डोय छे. यथाज्यात संयतो to suukssmsN52|ynii भाई eql. प्रतिपन्ननी अपेक्षा धन्यथा भने उत्कृष्टथी (2.) 8ओऽथी नप (C) होय छे. विवेचन - "एवमेव इति=प्रतिपद्यमाननी अपेक्षाए कदाच होय छे अने कदाच होता नथी. जो होय छ, छटोपस्थापनीयनी भाई धन्यथा में (1), (2) 3 (3) भने उत्कृष्टथी शतपृथैत्व (सोथी नवसो) होय छे. प्रतिपन्ननी अपेक्षाए तो आ परिहारविशुद्धिकोमां विशेष छे. "सूक्ष्मसंपरायवद् तिवयित् डोय छ, पथित् होता नथी. ko hoya che, to 15 श्रेडिशनी अपेक्षामे मेसोमा (108) अने उपशमश्रेणिनी अपेक्षाए तो चोपन (54) होय छे, एवो भाव छे. प्रतिपन्ननी अपेक्षाए to kahe che 3-'pratipanna' ti. अर्थात् टिपृथत्व छ. ( 3थी na4 छ.) अथाऽल्पबहुत्वद्वारमाह अल्पबहुत्वद्वारे-पञ्चसु संयतेषु सर्वेभ्योऽल्पास्सूक्ष्मसम्परायाः, तेभ्यः परिहारविशुद्धिकाः संख्यातगुणाः, तेभ्यो यथाख्यातास्संख्यातगुणाः, तेभ्योऽपि छेदोपस्थापनीयास्संख्यातगुणाः, tebhya'pi च सामायिकास्संख्यातगुणा बोध्या इति । इति षत्रिंशद् द्वाराणि । इति संवरतत्त्वम् । 94 / Page #580 -------------------------------------------------------------------------- ________________ सूत्र - 12-14, सक्षम: नि: अल्पबहुत्वद्वार इति । सर्वेभ्योऽल्पा इति, तत्कालस्याऽल्पत्वात् शतपृथक्त्वप्रमाणत्वाच्चेति भावः । परिहारविशुद्धिका इति, तत्कालस्य सूक्ष्मसम्परायापेक्षया बहुत्वात् सहस्र पृथक्त्वमानत्वाच्चेति भावः । यथाख्याता इति । कोटीपृथक्त्वमानत्वादिति भावः । छेदोपस्थापनीया इति कोटीशतपृथक्त्वमानत्वादिति भावः । सामायिका इति, कोटीसहस्रपृथक्त्वमानत्वादिति भावः । इतीति सर्वत्रेतिशब्दस्तत्तद्वारसमाप्तिद्योतक इति बोध्यम् । इत्थं सामान्येन द्वाराणि वर्णितानीत्याहेतीति । एवमेव चास्रवदोषानवलेपसाधनः परिस्पन्दवतोऽपि चरणकुशलस्य प्राय: कर्मागमद्वारसंवरणरूपस्संवरो दिङ्मात्रेणोपपादित इत्याह इतीति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टधर श्रीमद्विजयकमलसूरीश्वर - चरणनलिनसन्यस्तात्मभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां संवरनिरूपणं नाम सप्तमः किरणः ॥ 543 (37) अल्पबहुत्वद्वार भावार्थ पांच संयतोमां सूक्ष्मसंपराय संयतो सघळां करतां थोडां छे. तेओना करतां परिहारविशुद्धिको संख्यातगुणा अने तेओना करतां यथाख्यात संयतो संख्यातगुणा छे. तेओना करतां पण छेदोपस्थापनीय संयतो संख्यातगुणा छे अने तेओना करतां पण सामायिक संयतो संख्यातगुणा जाणवा. इति. आ प्रमाणे छत्रीश (36) द्वारो समाप्त थवा साथे संवरतत्त्व समाप्त थाय छे. - विवेचन - 'सर्वेभ्योडल्याः' इति=सूक्ष्मसं5रायो बधां करतां थोडा छे, केम के-तेओनो काळ अल्प छे अने तेओ शतपृथ (बसोथी नवसोनी संख्या)ना प्रमाणवाळा छे. काळनी अने संख्यानी अपेक्षाए अल्प छे. 0 'परिहारविशुद्धिका' इति=सूक्ष्मसंपरायनी काळनी अपेक्षाए ते परिहारविशुद्धिकनो काळ घणो छे अने सहस्रपृथ (बे हजारथी नव हजारनी संख्या)ना प्रमाणवाळा छे. अर्थात् काळ अने संख्यानी दृष्टिए सूक्ष्मसं5रायथी परिहारविशुद्धिको घणा छे. 0 'यथाख्याताः' इति=परिहारविशुद्धिको करतां यथाख्यात संयतो संख्यातगुणा छे, केम केयथाख्यातो कोटिपृथमान (बे क्रोडथी नव क्रोड संख्याना मान)वाळा छे. 0 'छेदोपस्थापनीया.' इतियथाख्यात संयतो करतां छेदोपस्थापनीयो संख्यात गुणा छे, केम केकोटिशतपृथक्त्व (बसो क्रोडथी नवसो क्रोडनी संख्या)ना मानवाळा छेदोपस्थापनीयो छे. 0 'सामायिकाः' इति=अर्थात् छेदोपस्थापनीयो करतां सामायिक संयतो संख्यातगुणा छे, केम केकोटिसहस्रपृथ मानवाळा (बे हजार क्रोडथी नव हजा2 क्रोडनी संख्याना मानवाळा) सामायिको che. Page #581 -------------------------------------------------------------------------- ________________ 544 तत्त्वन्यायविभाकरे 0 'इति' इति. सघळे इति शब्द ते ते द्वारनी समाप्तिनो सूचक छे, एम जाणवुं. आ प्रमाणे संक्षेपथी द्वारो कहे छे. वळी आ प्रमाणे ज आश्रवना दोषना अवलेपना अभावना साधनभूत, क्रियावान् पण चारित्रकुशलना प्रायः कर्मना आगमनना द्वाररूप आश्रवना संवरणरूपे संवर दिशा मात्रथी निरूपण करेल छे. इति तपोगच्छनभोमणि श्रीमद्विजयानंदसूरीश्वर पट्टालंकार श्रीमद्विजयकमलसूरीश्वरना चरणकमलमां सारी रीते स्थापित पोतानी भक्तिना समुदायवाळा तेओश्रीना पट्टधर श्रीमद् विजयलब्धिसूरीश्वरजी महाराजाए रचेल 'tattvanyAyavibhAkara'nI स्वोपज्ञ 'न्यायप्रकाश' नामनी व्याख्यामां 'संवरनिरूपण' नामनुं सातमुं किरण समाप्त. तत्त्वन्यायविभाकर ग्रंथ रचयिताना पट्टधर A. विजय भुवनतिलकसूरिना शिष्य pU.A. श्रीमद् विजयभद्रंकरसूरिए तत्त्वन्यायविभाकरनी स्वोपज्ञ न्यायप्रकाश नामनी टीकानो सरळ भाषामां सातमु किरणनो गुजराती भावानुवाद समाप्त. * इति सातमुं किरण - Page #582 -------------------------------------------------------------------------- ________________ अष्टमः किरणः अवसरसङ्गत्या संवरे सति निर्जरायाः फलवत्त्वेन प्रयोज्यतासङ्गत्या वा संवरनिरूपणानन्तरमभिधीयमानां निर्जरां लक्षयति - क्रमेण बद्धकर्मपुद्गलानां तपोविपाकान्यतरेण विध्वंसो निर्जरा । 1 / क्रमेणेति । तपो बाह्याऽभ्यन्तरतया द्विविधं, तेन हि नूतनकर्मणां प्रवेशाभावः पूर्वसञ्चितकर्मणां च परिक्षयो भवति, तत्राऽऽद्यस्संवररूपो द्वितीयश्च निर्जरारूपः, तस्मात्तप उभयस्याऽपि हेतुः । विपाको गतिनामादिकर्मणां नामानुगुणमुदयोऽनुभवः, ताभ्याञ्च जीवेन बद्धानां कर्मपुद्गलानां ज्ञानावरणादिरूपाणां विध्वंसः कर्मपरिणतेविगमो जायते, सैर्व निर्जरेत्यर्थः । अवस्थानहेत्वभावेन ह्यनुभूताः कर्मपुद्गला न पुनरावरणादिरूपेणाऽवतिष्ठन्ते, तथा च तपोविपाकान्यतरजन्यबद्धकर्मविध्वंसत्वं लक्षणम् । जन्यान्तन्तु तत्र कारणत्वप्रतिपादनपरमेव । तदपि कारणमसाधरणं विज्ञेयम् । / श्री निर्जरालक्षण नामक अष्टम किरण अवसर संगतिथी संवर होये छते निर्जरानुं फळ थाय छे माटे अथवा प्रयोज्यता संगतिथी संवरनिरूपण पछी निर्जरानुं लक्षण करे छे. भावार्थ - क्रमथी बांधेल कर्मपुगलोनो तप अथवा विपाकथी विध्वंस, ए निर्जरा' कहेवाय छे. विवेचन - बाह्य अने अत्यंतररूपे बे प्रकारनुं तप छे. खरेखर, ते तपथी नवा कर्मोना प्रवेशनो अभाव अने पहेलांना बांधेला कर्मोनो क्षय थाय छे. त्यां पहेलुं फळ संवररूप छे अने बीजुं फळ निर्जरारूप छे, तेथी तप-संवर अने निर्जरारूप बे प्रकारना फळनो हेतु छे. 1... विवादाध्यासितः पुरुषो निर्जीर्णघातिचतुष्कः केवलज्ञानवत्त्वात् उभयवादिसिद्धतादृक्पुरुषवत् इत्यन्वयव्यतिरेकिणः, अन्वयासिद्धौ वा यो न जीर्णघातिचतुष्को नासौ केवलज्ञानवान् यथाऽस्मदादिरिति केवलव्यतिरेकिणो वाऽनुमानात् निर्जराऽस्मदादिभिरवसीयते, आप्तागमाच्च । सर्वज्ञेन तु स्वानुभवप्रत्यक्षेणेति ॥ 2. महाव्रतादिषु हेत्वन्तरेषु सत्स्वपि तपस एव प्रधानतया निर्जराङ्गत्वादिति भावः ॥ Page #583 -------------------------------------------------------------------------- ________________ 546 तत्त्वन्यायविभाकरे 0 विपाक एटले गति-नाम आदिरूप कर्मोनो जेवुं नाम छे ते प्रमाणेनो उदय-अनुभव, ते "विपाक' कहेवाय छे. तप अने विपाक द्वारा जीवे बांधेला ज्ञानावरण आदि रूप कर्मपुद्गलोनो विध्वंस-कर्मपरिणतिनो विनाश थाय छे, ते ज निर्जरा कहेवाय छे. विवादना स्थानभूत पुरुष चार घातकर्मनी निर्जरा-क्षयवाळो छे, केम के-केवळज्ञानवाळो छे. जेम केउभय वादी सिद्ध तेवो (केवलज्ञानी) पुरुष, आ प्रमाणे अन्वय व्यतिरेकवाळो हेतु जाणवो. जे केवळज्ञानी होय छे, ते निर्जीर्ण घातचतुष्क होय छे, एम अन्वय छे. जे निर्जीर्ण घातचतुष्क नथी, ते केवळज्ञानी नथी. सेभ संस्म भाटि (4म समे vo3) लि. अथवा व व्यति34I (डतु) अनुमानथा=नि, अस्मद आदिथी जणाय छे, केम के-आप्तसर्वज्ञना आगमनथी निर्जरानुं ज्ञान थाय छे. सर्वज्ञ तो स्व अनुभवरूप प्रत्यक्षथी निर्जरा जाणे छे.] 0खरेखर, अवस्थानना हेतुनो अभाव थवाथी भोगवायेला कर्मपुद्गलो फरीथी आवरण आदिरूपे रहेता नथी. तथा च तप के विषाकथी जन्य बद्धकर्मविध्वंसपणे निर्जरानुं लक्षण छे. तपोविपाकान्यतरजन्य सुधीनुं बद्धकर्म विध्वंसनुं विशेषण कारणताना प्रतिपादनमां परायण ज छे, व्यवच्छेदकरूप विशेषण नथी. तो पण महाव्रत आदि बीजा हेतुओ विद्यमान होवा छतां, तपश्चर्या ज निर्जरानुं प्रधान अंग होई असाधारण कारणरूप तप समजवानुं छे. ते बद्धकर्मविध्वंस रूप निर्जराना विपाकज अने अविपाकज भेदथी बे प्रकारो दर्शावे छे. विपाकजाविपाकजभेदेन तस्या द्वैविध्यमादर्शयति विध्वंसोऽयं विपाकोदयेन प्रदेशोदयेन च द्विधा भवति । विपाकोदयश्च मिथ्यात्वादिहेतुककर्मपुद्गलानां जघन्योत्कृष्टस्थितितीव्रमन्दानुभावानां स्वभावेन करणविशेषेण वोदयावलिकाप्रविष्टानां रसोदयपूर्वकानुभवनम् । अनुदयप्राप्तकर्मप्रकृतिदलिकमुदयप्राप्तसमानकालीनसजातीयप्रकृतौ संक्रमय्यानुभवनं प्रदेशानुभवः । / विध्वंसोऽयमिति । विपाकोदयेनेति, विपचनं उदयावलिकाप्रवेशो विपाकः, अप्रशस्तपरिणामानां कर्मणां तीव्रतया शुभपरिणामानाञ्च मन्दतया व्यत्ययेन वा नानाप्रकारः पाको वा विपाकः, स एवोदयस्तेनेत्यर्थः । प्रदेशोदयेन चेति, संक्रमणेनेत्यर्थः । मिथ्यात्वादीति, मिथ्यादर्शनाविरतिकषाययोगैर्बद्धानां ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्कनामगोत्रान्तरायात्मकानां कर्मपुद्गलानामित्यर्थः । जघन्येति, जघन्यस्थितिकानामुत्कृष्टस्थितिकानां मन्दानुभावानां तीव्रानुभावानामित्यर्थः । अध्यवसायादिवैचित्र्यत इयं विचित्रताऽवसेया । स्वभावेनेत्यादिनोदयावलिकाप्रवेशो हि शुद्धप्रायोगिकभेदेन द्विविधः, अबाधाकालक्षयेणोदयावलिकाप्रवेशश्शुद्धः, उदीरणाकरणेनोदयावलिकाप्रवेशः प्रायोगिक उच्यत इति सूचितम् । स्वभावेन, Page #584 -------------------------------------------------------------------------- ________________ सूत्र - 2, गणम: विर : 547 अबाधाकालक्षयेण करणविशेषेणोदीरणाकरणेन । रसोदयपूर्वकमनुभवनमिति, रससहितस्यानुसमयमिच्छयाऽनिच्छया वाऽनुभूतिरिति भावः । प्रदेशोदयस्वरूपमाहानुदयेति । यत्कर्माप्राप्तविपाककालमौपक्रमिकक्रियाविशेषसामर्थ्यादनुदीर्णं बलादुदयप्राप्तायां स्वसमानकालीनायां स्वसजातीयायाञ्च प्रकृतौ संक्रमय्य वीर्यविशेषत आम्रपनसादिपाकवद्वेद्यते स प्रदेशोदय इत्यर्थः, तत्रापि रसोऽस्त्येवेति सूचयितुं प्रदेशोदय इत्यनुक्त्वा प्रदेशानुभव इत्युक्तं, अनुभावो रसो ज्ञेय इत्युक्त्याऽनुभवशब्देन रसप्रतीतेः । स्वसमानकालीनायां प्रकृतौ संक्रमो न सम्भवतीति सूचयितुं समानकालीनेति पदम्, भिन्नजातीयायाञ्च प्रकृतौ तन्न भवतीति सूचयितुं सजातीयेत्युक्तं, साजात्यञ्च मूलप्रकृतिविभाजकतावच्छेदकधर्मेण । तेन कर्मत्वेन सजातीयत्वेऽपि ज्ञानावरणादौ दर्शनावरणादेर्न सक्रम इति भावः ॥ विपाकोदयभावार्थ - आ निर्जरारूप विध्वंस, विपाकरूप उदयथी अने प्रदेशरूप उदयथी बे प्रकारनो होय छे. वळी विपाक उदय एटले मिथ्यात्व आदि हेतुजन्य कर्मयुगलोना जघन्य-उत्कृष्ट स्थितिनो अने तीव्र मंद रसोनो, अथवा जधन्य-उत्कृष्ट स्थितिवाळा, तीव्र मंद रसवाळा, स्वभावथी के करणविशेषथी (उदीरणा नामकरणथी) उदय आवलिकामां प्रविष्ट, मिथ्यात्व आदि हेतुजन्य कर्मपुद्गलोनो रसना उदयपूर्वकनो अनुभव, ए "विपाकोदय' कहेवाय छे. प्रदेशानुभव एटले नहि उदय प्राप्त एवा कर्मप्रकृतिना दलिकनो, उदयप्राप्त-समान काळवर्ती समान जातिवाळी कर्मप्रकृतिमां संक्रमावी अनुभव करवो, ए "प्रदेशानुभव' कहेवाय छे. विवेचन - विपाक एटले विपचन-पाकवुं ते अर्थात् उदय आवलिकामां प्रवेश ते "विपाक, अथवा परिणामवाळा कर्मोनुं तीव्रपणाए, शुभ परिणामवाळानुं मंदपणाए अथवा तेनाथी विपरीतरूपे कर्मोनो नाना प्रकारनो पाक-शुभाशुभ कर्मोना फळनो उपभोग, ए "विपाक' कहेवाय छे. 0 "प्रदेशोदयेन चं इति=प्रदेशोदय वडे एटले संक्रमण वडे. 0 "मिथ्यात्व आदि' इति-मिथ्यादर्शन-अविरति-कषाययोगरूप हेतुओथी बांधेल ज्ञानावरणदर्शनावरण-वेदनीय-मोहनीय-आयुष्क-नाम-गोत्र अने अंतरायरूप कर्मपुगलोनो, एवो अर्थ करवो. 0 "जघन्य इति=जघन्य, स्थितिवाळा, उत्कृष्ट स्थितिवाळा, मंद रसवाळा अने तीव्र रसवाळा, एवो अर्थ जाणवो. 0 अध्यवसाय आदिनी विचित्रताथी आ स्थिति, रस आदिनी विचित्रता जाणवी, 0 "स्वभावेन' इति=आदिथी खरेखर, उदय आवलिका प्रवेश, शुद्ध अने प्रायोगिक भेदथी बे प्रकारनो छे. शुद्ध एटले अबाधाना काळना क्षयथी उदयावलिकामां प्रवेश, ए "शुद्ध उदयावलिका प्रवेश' कहेवाय che. Page #585 -------------------------------------------------------------------------- ________________ 548 तत्त्वन्यायविभाकरे प्रायोगिक=उदीरणाकरणथी उदयावलिका प्रवेश, ए प्रायोगिक कहेवाय छे, एम सूचवेल छे. 0 स्वभाव वडे-अबाधाकाळना क्षय वडे, करणविशेषथी एटले उदीरणाकरण वडे, एवो अर्थ छे. 0 "रसोदयपूर्वकनुभवन-इति=अथत रसनी साथे कर्मोनो समये समये इच्छाथी के अनिच्छाथी अनुभव करवो, एवो भाव छे. 0 प्रदेशोदयना स्वरूपने कहे छे के-विपाकना काळने नहि पामेलुं पण औपक्रमिक रूप विशिष्ट क्रियाना सामर्थ्य द्वारा (प्रयत्नपूर्वक) जे कर्म उदयमां नथी आवेल, बळथी (बळजबरीथी) उदयने पामेल, स्वसमानकाळवार्ता अने स्वजातिय प्रकृतिमां संक्रमावी, विशिष्ट वीर्यथी आम्र (केरी)-5नस आदिना पाकनी माफक वेदाय-अनुभवाय छे, ते "प्रदेशोदय' कहेवाय छे. त्यां पण रस छे ज, एम सूचन करवा माटे प्रदेशोदय'-एम नहि कहीने "प्रदेशानुभव'-एम कहेल छे; केम के-"अनुभावो रसो जोया-एवा वचनथी अनुभव शब्दथी रसनी प्रतीति थाय छे अने स्व असमानकाळवार्ता प्रकृतिमां "संक्रम थतो नथी. आवा सूचन माटे "समानकालीन'-एवुं पद कहेल छे. वळी भिन्न भिन्न जातिवाळी-विजातीय प्रकृतिमां ते संक्रम थतो नथी, एवो सूचन माटे "सजातीयएवुं पद कहेल छे. वळी अहीं साजात्य (समान जातिधर्म) एटले मूळ प्रकृति विभाजक्तावच्छेदक धर्मथी छे. मूळ प्रकृति ज्ञानावरण आदि आठ, तेओनो विभजकतावच्छेदक धर्म, ज्ञानावरणीयत आदिरूप धर्मथी छे.) तेथी कर्मपणाए सजातीयपणुं होवा छतां, ज्ञानावरण आदिमां दर्शनावरण आदिनो संक्रम थतो नथी, एवो भाव जाणवो. [अहीं कर्मनी प्रकृति स्वभाव प्रमाणे फळ आपवानो नियम मूळ प्रकृतिओने लागु ज पडे छे, नहि के - उत्तरप्रकृतिओने पण, केम के-कोईपण कर्मनी एक उत्तरप्रकृति पाछळथी अध्यवसायना बळे ते ज कर्मनी बीजी उत्तरप्रकृति रूपे प्रायः (मोहनीय-आयुष्य आदि सजातीय उत्तरप्रवृतिओमां परस्पर संक्रम थतो नथी.) बदलाई जती होवाथी, प्रथमनो अनुभव ते बदलायेली उत्तरप्रकृतिना स्वभाव प्रमाणे तीव्र के मंद फळ आपे छे. जेम के-जयारे मतिज्ञानावरणीय, श्रुतज्ञानावरणीय आदि सजातीय, उत्तरप्रकृतिरूपे परिण-संक्रमे, त्यारे मतिज्ञानावरणना अनुभाव पण श्रुतज्ञानावरणादिना स्वभाव प्रमाणे ज श्रुतज्ञानादिने आवृत्त करे छे.] उभयविधापि निर्जरा पुनरियं द्विविधेत्याह सेयं सकामाकामभेदाभ्यां द्विधा । सम्यग्दृष्टिदेशविरतसर्वविरतानां साभिलाषं कर्मक्षयाय कृतप्रयत्नानां यः कर्मणां विध्वंसः सा सकामा । मिथ्यादृष्टीनामैहिकसुखाय कृतप्रयत्नानां तपस्यादिना कर्मणां विध्वंसोऽकामा । 3 / सेयमिति । सा तपोविपाकान्यतरजन्या, इयं निर्जरा, कामनासहितत्वात्सकामा, तद्विशेषरहितत्वाच्चाकामेति द्विविधेति भावः । तत्र कामोऽभिलाषः, तपःपरीषहजयादिना कर्म क्षपयामीत्येवं रूपो बुद्धिविशेषः, तेन सहिता सकामा, साक्षात्परम्परया वा तपःपरीषहादिजन्यो Page #586 -------------------------------------------------------------------------- ________________ सूत्र - 3, अष्टमः किरणः 549 विपाको मोक्षसाधनमिति भावः, तत्र देवेषु तावदिन्द्रसामानिकादिस्थानान्यवाप्नोति, मनुष्येषु च चक्रवर्तिबलदेवमहामण्डलिकादिपदानि लब्ध्वा ततः सुखपरम्परया मोक्षमवाप्स्यति, तपःपरीषहकृतो निखिलकर्मक्षयस्वरूपो विपाकस्तु साक्षान्मोक्षायैव भवतीति । नास्ति कामो बुद्धिविशेषो जनकतया यस्यामित्यकामा, नरकतिर्यङ्मानुषदेवेषु ज्ञानावरणादिकर्मणः फलभूताद्विपच्यमानादाच्छादनादिरूपाद्या कर्मनिर्जरा साऽकामा, न हि नारकादिभिस्तपः परीषहो वाऽभिलषितस्तदर्थम् । तत्र सकामामाचष्टे सम्यग्दृष्टीति । सम्यग्दर्शनमात्रभाक्, शक्त्यनुगुणं द्वादशविधधर्मस्यैकदेशेनाप्यनुष्ठाता -सम्यग्दर्शनभाक्च देशविरतः । ससम्यक्त्वः साधुधर्मानुष्ठायी यावज्जीवं सर्वेभ्यः प्राणातिपातादिभ्यो विरतस्सर्वविरतः, तेषामित्यर्थः । साभिलाषं बुद्धिविशेषपूर्वकमित्यर्थः । कर्मक्षयाय कृतप्रयत्नानामिति, आनुषङ्गिकदेवत्वादौ निःस्पृहतया मुख्याय कर्मक्षयाय प्रवर्त्तमानानामिति भावः । सम्यग्दृष्ट्यादीनां निर्जरा न समा, अपि तु यथोत्तरमसंख्येयगुणा इति भाव्यम् ॥ अकामामाख्याति, मिथ्यादृष्टीनामिति, सम्यग्दृष्टिविरहितानामित्यर्थः, ऐहिकसुखाय कृतप्रयत्नानामिति, ये केचन मिथ्यादृष्टिविशेषास्स्वर्गाद्यर्थं वयं तपस्याम इत्यभिसन्धिमन्तोऽपि प्रवर्तन्ते तेषामपीति भावः । तादृशाभिसन्धेरज्ञानरूपत्वादकामत्वमेव, तपस्यादिनेति, तपस्त्वादिरूपेण तेषामभिमतेनेत्यर्थः ॥ बे प्रकारनी पण आ निर्जरा फरीथी बे प्रकारनी छे माटे तेने कहे छेभावार्थ - ते आ निर्जरा सकाम अने अकाम भेदथी बे प्रकारनी छे. अभिलाषापूर्वक कर्मक्षय माटे प्रयत्न 42ना। सभ्यष्टि, शिविरत अने सविरतोनी 4 धोनी विध्वंस (नि), ते 'सम' छ. ऐहिक (सांसारिक) सुख माटे प्रयत्न करनारा, मिथ्याष्टिओनो तपश्चर्या आदि द्वारा कर्मोनो विध्वंस (ni42), मे. 21.51म' ठेवाय छे. विवेचन - तप के विपाकथी जन्य निर्जरा, कामना सहित होवाथी सकामां अने विशिष्ट कामनारहित होवाथी अकामा-ema be प्रकारनी छे, एवो भाव छे. काम एटले अभिलाषा. "तप परिषहजन्य आदि द्वारा कर्मने हुं खपावुं छुं'-आवा रूपनी विशिष्ट बुद्धिरूप अभिलाषा सहित ते ऽसकाम," अर्थात् साक्षात् के परंपराथी तपपरीषह आदि जन्य विपाक (कर्मनिर्जरा) मोक्षनुं साधन छे, एवो भाव छे. परंपराथी मोक्षसाधनरूप सकामनिर्जरा-त्यां देवोमां तो इन्द्र-सामानिक आदि स्थानोने सकामनिर्जरावाळो पामे छे अने मनुष्योमां चक्रवर्ती-बळदेव-महामंडलिक आदि स्थानो मेळवी त्यारबाद सुखपरंपरा द्वारा मोक्षने पामशे. साक्षातु मोक्षसाधनरूप सकामनिर्जरा तपपरीषहथी करेलो सकलकर्मक्षयस्वरूप विपाक (कर्मनिर्जरा) तो साक्षात् (अव्यवहित35) मोक्ष भाटे 4 थाय छ. लि. Page #587 -------------------------------------------------------------------------- ________________ 550 तत्त्वन्यायविभाकरे जे निर्जरामां जनकपणाए विशिष्ट बुद्धिरूप काम नथी, माटे "अकामा' कहेवाय छे. नरक-तिर्यंचमनुष्य-देवोमां आच्छादान आदि रूप विपमान ज्ञानावरण आदि कर्मनी जे निर्जरा, ते "अकामा कहेवाय छे, केम के ते नारक आदि जीवोए ते कर्मनिर्जरा माटे तप के परीषह इष्ट इश्केल नथी. 0 सकामनिर्जराने कहे छे के-मात्र सम्यग्दर्शन(समकित)वाळो, शक्तिना अनुसार बार (12) प्रकारकना श्रावकधर्ममांथी एक प्रकारने पम करनारो देशविरतिधर' अने समकितवाळो साधुधर्मने करनारो जावजजीव सुधी सर्व प्राणातिपात आदिथी विरत "सर्वविरत' कहेवाय छे. ते सम्यग्दष्टि आदिनी साभिलाष एटले विशिष्ट बुद्धिपूर्वक एवो अर्थ छे. कर्मक्षयायकृत प्रयत्नानां ईति. आनुषंगिक देवपणा आदिमां निःस्पृहता होवाथी मुख्य लक्ष्यरूप कर्मक्षय माटे प्रवृत्ति करनारा, ते सम्यग्दष्टि आदिनी निर्जरा "सकामनिर्जरा." 0 ते सम्यग्दष्टि आदिओनी निर्जरा समान नथी, परंतु उपर उपरना गुणस्थानवर्ती आत्माओनी असंख्यातगुणी निर्जरा होय छे, एम जाणवुं. (निम्नस्थ करतां उच्चस्थोनी निर्जरा असंख्यातगुणी छे. अकामनिर्जराने कहे छे के-मिथ्यादष्टि एटले सम्यग्दष्टि वगरनानी निर्जरा. "ऐहिकसुखाय कृतप्रयत्नानां इति. जे कोई विशिष्ट मिथ्याष्टिओ "स्वर्ग आदि माटे अमे तप करीए छीए'-आवा इरादावाळाओ पण प्रवृत्ति करे छे, ते मिथ्याष्टिओनी पण निर्जरा "अकामनिर्जरा कहेवाय छे, केम के-तेवी अभिसंधि-इरादो अज्ञानरूप होई अकाम ज छे. ते मिथ्याष्टिओए मानेल तापणा आदि रूपथी कर्मोनो विध्वंस "अकामनिर्जरा." आ निर्जरा कर्मपुद्गलद्रव्यध्वस रूप होई 'द्रव्यनिर्जरा कहेवाय छे. ते द्रव्यनिर्जरामां निमित्तभूत आत्मानो अध्यवसाय, ए "भावनिर्जरा' कहेवाय che. mATe kahe che ke निर्जरेयं कर्मपुद्गलद्रव्यध्वंसरूपत्वाद्रव्यनिर्जरेत्युच्यते, तन्निमित्तात्माध्यवसायो भावनिर्जरेत्युच्यत इत्याह आत्मप्रदेशेभ्यः कर्मणां निर्जरणं द्रव्यनिर्जरा, निर्जरानिमित्तशुभाध्यवसायो भावनिर्जद्भद्ग । / / आत्मप्रदेशेभ्य इति । विश्लेषावधौ पञ्चमी, निर्जरणं पृथक्करणम्, न तु विध्वंसः, पञ्चम्यनुपपत्तेः । आत्मप्रदेशेषु कर्मसम्बन्धाभाव इति भावः ॥ 1. निर्जरात्वेनैकविधापि साऽष्टविधकर्मापेक्षयाऽष्टविधाऽपि । द्वादशविधतपोजनितत्वेन च द्वादशविधाऽपि, अकामक्षुत्पिपासाशीतातपदंसमशकसहनब्रह्मचर्यधारणाद्यनेकविधक रणजनितत्वेनानेकविधापि, द्रव्यतो वस्त्रादेर्भावतः कर्मणामेवं द्विचिधाऽपि वा । ननु निर्जरामोक्षयोः कः प्रतिविशेषः ? उच्यते देशतः कर्मक्षयो निर्जरा, सर्वतस्तु मोक्ष इति ॥ Page #588 -------------------------------------------------------------------------- ________________ सूत्र - 4-5, अष्टमः किरणः 551 नि:भावार्थ - आत्माना प्रदेशोमांथी कर्मोनुं निर्जरण, ए द्रव्यनिर्जरा छे. निर्जरामां निमित्ते शुभ अध्यवसाय, मे. 'भाव्नि|' छे. विवेचन - अहीं विश्लेष (वियोग)नी अवधि (जेनाथी छूटाय ते अवधि)मां पंचमी (पांचमी विभक्ति) थाय छे. अर्थात् आत्माना प्रदेशोथी निर्जरण एटले पृथककरण-छूटा थवुं, परंतु विध्वंस-विनाश नहि, केम के-पंचमी विभक्ति युक्तियुक्त नथी. अर्थात् जो विध्वंस-विनाश होय, तो आत्मप्रदेश शब्दथी पांचमी विभक्ति आवे नहि. जो पृथक्करण-विश्लेष-वियोग अर्थ होय, तो पांचमी विभक्ति लागु पडे छे. आत्माना प्रदेशोमां कर्मना संबंधनो अभाव, ए ज निर्जरानुं तात्पर्य अर्थ छे. निर्जरापणाए एक प्रकारनी पण निर्जरा आठ प्रकारना कर्मना क्षयनी अपेक्षाए आठ प्रकारनी पण छे. बार प्रकारना तपथी जन्य होवाथी बार प्रकारनी छे. अकामसुधा-पिपासा-आतप-दंशमशकसहन-ब्रह्मचर्यधारण आदि अनेक प्रकारना कारणोथी जन्य होई अनेक प्रकारनी पण, द्रव्यथी वस्त्रादिनी अने भावथी कर्मोनी, ए प्रमाणे बे 52नी पनि छ. प्रश्न - नि मने भोक्षमै शो 32-भेद छ ? उत्तर - शिथी (शथी) भनी क्षय निर्जरा कहेवाय छे अने सर्वथी (सर्वथा) कर्मनो क्षय मोक्ष कहेवाय छे.] ननु तपसा निर्जरा भवतीत्युक्तं तत्र किन्तप इत्यत्राहशरीरवृत्तिरसादिधातुकर्मान्यतरसन्तपनं तपः । 5 / शरीरवृत्तीति । तप्यन्तेऽनेन बाह्याभ्यन्तरभेदभिन्नानशनप्रायश्चित्तादिना यानि शरीरनिष्ठानि रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि मिथ्यादर्शनाद्यर्जितकर्माणि चेति तपोऽनशनादि, तथा च शरीरनिष्ठरसादिकर्मान्यतरसन्तापप्रयोजकप्रवृत्तित्वं लक्षणम् । शरीरवृत्तिरसादीनि कर्माणि च सन्तप्यते नीरसीक्रियन्तेऽनेनेति व्युत्पत्तेः, विपाकस्य नीरसीकरणप्रयोजकत्वेऽपि प्रवृत्ति-रूपत्वाभावान्नातिप्रसक्तिः, साक्षात्कर्मसन्तापकस्य धातुक्षयपूर्वकं संगत्यागशरीरलाघवेन्द्रिय-विजयसंयमरक्षणादिद्वारा कर्मसन्तापकस्य च संग्रहायान्यतरेत्युक्तम् । न चालब्धवृत्तीनां कर्मणां तपसा क्षयाभ्युपगमे तेषां निष्फलत्वं स्यात्, अनुपभुक्तानां क्षयानुपपत्तिश्च, उपपत्तौ वोपभुज्यमानानामपि क्षयापातादिति वाच्यम्, कारणस्य नियमेन कार्यजनकत्वानभ्युपगमात्, अन्यथा कुशूलस्थादपि बीजाद1रोत्पत्तिप्रसङ्गात् । मण्यादिसमवहितवह्निना दाहापाताच्च किन्तु सहकारिवैकल्यशक्तिप्रतिबन्धादिना कारणस्य कार्याजनकत्वेन कर्मणामपि द्रव्यक्षेत्रादिसहकारिविरहात् प्रबलकर्मान्तरेण शक्तिप्रतिबन्धाद्वा 2. यथा महाजलाश्रयस्य नवीनजलागमनमार्गे निरुद्धे विद्यमाने जले अरघट्टादिना निष्कासिते रविकिरणादिना क्रमेण शोषणं भवेत् तथा प्राणिवधादिपापकर्मणां निरोधे संयतस्यापि द्वादशविधेन तपसा भवकोटिसंचितं कर्म निजीर्यत इति भावः ॥ Page #589 -------------------------------------------------------------------------- ________________ 552 तत्त्वन्यायविभाकरे वृत्त्यलाभः । तादृशानाञ्च कर्मणां तपसा क्षय इति न कोऽपि दोषः । भोगेन कर्मणः क्षय इति तूत्सर्गः, स च तपसस्तत्त्वज्ञानाद्वा क्वचित् कथञ्चित् क्षयाभ्युपगमेनापोद्यत इति नासम्भवो लक्षणस्येति दिक् ॥ तपशंका - तपथी निर्जरा थाय छे-एम कह्युं, तो त्यां तप एटले शुं? भावार्थ - शरीरमां रहेल रस आदि धातु के कर्मनुं संतपन जेनाथी थाय, ते "तप" कहेवाय छे. विवेचन - जे बाह्य अने अत्यंतर भेटवाळा अनशन आदि तथा प्रायश्चित आदि (तप) वडे जे शरीरमां रहेला रस-लोही-मांस-मेद-हाडकां-मज्जा-शुक्ररूप धातुओ अने मिथ्यादर्शन (मिथ्यात्व) आदि वडे उपार्जित कर्मो तपाय-सुकाय छे, ते "तप" अनशन आदि तप कहेवाय छे. [जेम महा जळाशयनो नवीन जळना आववानो मार्ग रोक्य छते, विद्यमान जळमां अरघट्ट आदिथी काढ्य छते रविकिरण आदिथी क्रमथी शोषण थाय छे, तेम जीवहिंसा आदि पापकर्मोनो विरोध कर्यो छते संयतनुं पण बार प्रकारनां तपथी कर्म निर्जीर्ण थाय छे.] तथाच शरीरनिष्ठ रसादि धातु अने कर्मसंताप-(नीरसता-शुष्कता)मां प्रयोजकप्रवृत्तिपणुं तपनुं लक्षण छे. 0 व्युत्पत्ति-शरीरमां रहेल रस आदि धातुओ अने कर्मो जेना वडे नीरस कराय छे ते तप, एवी तप शब्दथी व्युत्पत्ति छे. 9 पदकृत्य-विपाकनुं कर्मना नीरसीकरणमां प्रयोजकपणुं होवा छतां, प्रवृत्तिरूपपणुं नहि होवाथी विपाकमां तपलक्षणनी अतिव्याप्ति नथी. 0 धातुक्षयपूर्वक, संग(परिग्रह)त्याग-शरीरनी लघुता-इन्द्रियविजय-संयमरक्षण आदि द्वारा कर्मसंताप(शुष्ककारक तप)नो संग्रह करवा माटे "अन्यतर' एवुं पद कहेल छे. शंका - उदयवृत्तिने नहि पामेला कर्मोनो तपथी क्षयना स्वीकारमां ते कर्मो निष्फळ बनी जाय! नहि भोगवायेला कर्मोना क्षयनी घटमानता नथी. अथवा उपपत्ति मानो तो भोगवता कर्मोना पण क्षयनी आपत्ति आवशे ज ने? समाधान - कारणनी नियम (एकांतथी) कार्यनी जनतानो स्वीकार नथी. (कारण के-एकांतथी कार्यने पेदा करे ज, एवो नियम नथी.) जो कारणथी नियमां कार्य थाय छे ज-एवो नियम मानो, तो कुशूल(अन्ननो कोठार, इंटो वगेरेथी बनावेलुं धान्य राखवानुं स्थान)मां रहेल पण बीजथी अंकुरानी उत्पत्तिनो प्रसंग आवशे ज ने? अने मणि आदिथी समवहित (समवधानवाळा) वहिंथी दाहनी आपत्ति (आगमनप्राप्ति) थशे ज ने ? परंतु सहकारी कारणना अभावथी, शक्तिनो प्रतिबंध (अवरोध) आदिथी कारणनी कार्य प्रत्ये अजनकता होई, कर्मोमां पण द्रव्यक्षेत्र-काळ आदिरूप सहकारीओना अभावथी प्रबळ (बळवान) बीजा कर्मथी शक्तिमां प्रतिबंध (अवरोध) थवाथी उदयरूप वृत्तिनो लाभ थतो नथी. अने तेवां कर्मोनो तपथी क्षय थाय छे, माटे कोईपण जातनो दोष नथी. Page #590 -------------------------------------------------------------------------- ________________ सूत्र - 6-7, अष्टमः किरणः 553 'मोथी भनो क्षय' तो उत्सर्ग (2040) छे. वणी 6त्स[ तपथी तत्पशानथी, व्यित्कथंचित् कर्मना क्षयनो स्वीकार करवाथी अपवादविषय बने छे, माटे लक्षणनो असंभव नथी. तपनो बाह्य अने अत्यंतर रूपे बे प्रकारो प्रदर्शित होवाथी हवे बाह्य तपनो विभाग करे छे. तत्र तपसो बाह्याभ्यन्तररूपेण द्वैविध्यस्य प्रदर्शितत्वादधुना बाह्यं तद्विभजते तत्र बाह्यतपांसि अनशनोनोदरिकावृत्तिसंक्षेपरसत्यागकायक्लेशसंलीनतारूपेण षड्विधानि । 6 / तत्रेति । अनशनादिरूपे तपसि बाह्यत्वं अन्नादिबाह्यद्रव्यनिमित्तकत्वात् परप्रत्यक्षविषयत्वात् प्रायो बाह्यशरीरतापकत्वात् तीर्थिकगृहस्थानुष्ठेयत्वाच्चेति विज्ञेयम् ॥ बाह्य तपभावार्थ् - पाय तपो अनशन-6नोहर-वृत्तिसंक्षे5-2सत्या-5145लेश-संदीनता 3पे 7 (6) prA2नो छे. विवेचन - ताति. अनशन आदिरूप तपमां बाह्यपणुं एटले अन्न आदिरूप बाह्य द्रव्यना त्यागरूप निमित्तजन्यपणुं होई अने परने (बीजाओने) प्रत्यक्ष विषयपणुं होई, प्रायः बाह्य शरीरस्य धातु तापकपणुं होई अन्यतीर्थिक (जैनेतर) गृहस्थोथी अनुष्ठानविषय होई बाह्यपणुं छे, एम समजवुं. सम्प्रत्यनशनं लक्षयति - इत्वरं यावज्जीवं वाऽऽहारपरित्यागोऽनशनम् 7 / इत्वरमिति । इत्वरं परिमितकालं यथा नमस्कारसहितादि षण्मासपर्यन्तं महावीरस्वामितीर्थे, संवत्सरपर्यंन्तं श्रीनाभेयतीर्थे, यावदष्टौ मासान् द्वाविंशतिमध्यमतीर्थकरतीर्थेषु । पादपोपंगमनेङ्गिनीभक्तप्रत्याख्यानभेदतो यावज्जीवमनशनं त्रिविधम् । अत्राद्यमपि निर्व्याघातसव्याघातभेदेन द्विविधम् । प्रव्रज्याशिक्षापदादिक्रमतो जराजर्जरितशरीरस्य चतुर्विधाहारप्रत्याख्यानपूर्वकं जन्तुशून्यस्थण्डिलमाश्रित्य निपत्यैकस्मिन्नेव पार्श्वे प्रशस्तध्यानं भृत्वा परिस्पन्दशून्यतया जीवोत्क्रमणं यावद्वर्त्तनं निर्व्याघातम् । आयुस्सद्भावेऽपि समुपजातव्याधिनोत्पन्नमहावेदनेन यदुपक्रान्तिः क्रियते तत्सव्याघातम् । श्रुतविहितक्रियाविशेषविशिष्टं 1. पादपोषगमनमविचारं इङ्गिनीभक्तप्रत्याख्याने सविचारे, चेष्टात्मकेन कायसम्बन्धिना वर्तमानत्वात्सविचारं, तद्विपरीतमविचारं, इङ्गिनीभक्तप्रत्याख्याने सपरिकर्म, स्थाननिषदनत्वग्वर्तनादिना विश्रामणादिना च वर्तमानत्वात् एकत्र स्वयमन्येन वा कृतस्य, अन्यत्र तु स्वयं विहितस्योद्वर्त्तनादिचेष्टात्मकपरिकर्मणोऽनुज्ञानात् । अपरिकर्म पादपोपगमनं निष्प्रतिकर्मताया एव तत्राभिधानात् ॥ Page #591 -------------------------------------------------------------------------- ________________ 554 तत्त्वन्यायविभाकरे मरणमिङ्गिनी, इयञ्च यः प्रव्रज्यादिप्रतिपत्तिक्रमेणैवाऽऽयुषः परिहाणिमवबुध्याऽऽत्तनिजोपकरणः स्थावरजङ्गमप्राणिविवर्जितस्थंडिलशायी एकाकीकृतचतुर्विधप्रत्याख्यानश्छायाया उष्णमुष्णाच्छायां संक्रामन् सचेष्टः सम्यग्ज्ञानपरायणः प्राणाञ्जहाति तस्य बोध्यम् । गच्छान्तर्वर्ती सन् कदाचित्रिविधस्य कदाचिच्चतुर्विधस्य पर्यन्ते च सर्वथाऽऽहारप्रत्याख्यानं कुर्वन् समाश्रितमृदुसंस्तारक उत्सृष्टशरीरोपकरणममत्वस्स्वयमेवोद्ग्राहितनमस्कारो निकटवर्तिसाधुदत्तनमस्कारो वोद्वर्त्तनपरिवर्तनादिकं कुर्वाणस्समाधिना यत्कालं करोति तद्भक्तप्रत्याख्यानम्, एवमेवाऽनशनं विविच्य शास्त्रोक्तं विज्ञेयम्, तथा चेत्वरयावज्जीवान्यतरस्वरूपाहारपरित्यागोऽनशनमिति माव: ॥ अनशन तपनुं लक्षणभावार्थ - इत्वर (थोडा काळ सुधी) के वावजीव (जावजजीव सुधी) आहारनो परित्याग, ए अनशन तप' कहेवाय छे. विवेचन - इत्वर एटले परिमित काळवाळुं. जेम के-नमस्कार सहित (अत्यंत इत्व नवकारसी पच्चखाण, इत्वर एक उपवास) नवकारसी-एक उपवास आदिथी मांडी श्री महावीरस्वामिजीना तीर्थमां छ (6) महिनाना उपवास सुधीनुं, श्री ऋषभदेवस्वामिना तीर्थमां बार (12) महिनाना उपवास सुधीनुं, बावीश (22) मध्यम तीर्थकरोना तीर्थमां आठ (8) महिनानो उपवास सुधीनुं तप "इल्वर बाह्य अनशन तप' कहेवाय छे. 0 यावजीवक अनशन, ए पादपोपगमन [इंगिनी-भक्त प्रत्याख्यानना भेदथी त्रण प्रकारनुं छे. पादपोपगमन अविचाररूप छे अने इंगिनी तथा भक्तप्रत्याख्यान ए बे सविचार छे. काय संबंधी चेष्टानी साथे वर्ततुं होवाथी "सविचार' अनशन कहेवाय छे अने काय संबंधी चेष्टाथी रहित होवाथी "अविचार" अनशन कहेवाय छे. इंगिनी अने भक्तप्रत्याख्यान अनशन तेलमालिश वगेरे रूप (सेवानी साथे वर्ततुं) होवाथी "सपरिकर्म कहेवाय छे, केम के एक जग्याए पोते करेल के बीजाए करेल, बीजे स्थाने to pote karela udvartana (उवरणुं-तेलमालिश वगेरे) आदिरूप चेष्टारूप परिकर्मनुं विधान-अनुज्ञा छे. पादपोपगमनरूप अनशन "अपरिकर्म कहेवाय छे, केम के-परिकर्म (सेवा-शरीरसंस्कारशुद्धि) रहिततानुं ज त्यां कथन छे.] 0 त्यां प्रथम पादपोपगमन अनशन पण निर्भाधात अने सत्याघातना भेदथी बे प्रकारनुं छे. निर्वाघात-प्रव्रयाशिक्षापद आदिना क्रमथी (विधिथी) जराथी जर्जरित शरीरवाळानुं चार प्रकारना आहारना पच्चकखाणपूर्वक, जंतु वगरना स्थानना आश्रये, पादप एटले वृक्षनी माफक एक जे पडखे प्रशस्त ध्यानने धारीने निष्कपाणाए प्राणोना निर्गमन (नीकळवा) सुधी रहेवुं, ते "निर्भाधात पादपोपगमन अनशन' कहेवाय che. Page #592 -------------------------------------------------------------------------- ________________ सूत्र - 8, अष्टम: शिरः 0 सवाघात-विद्यमान पण आयुष्यमां ज्यारे उपक्रम कराय छे, त्यारे खूब उत्पन्न (अनिवाय) व्याधिवाळा-अतएव उत्पन्न वेदनावाळा साधु वडे करातुं पादपोपगमन अनशन, ए "सव्याघात पादपोपगमन अनशन' कहेवाय छे. 0 इंगिनी-श्रुतमां विधान करेल क्रियाविशेषने "इगिनी' कहे छे. ते इंगिनी विशिष्ट मरण इंगिनीमरण" कहेवाय छे. आ इंगिनी जे प्रव्रया आदिना स्वीकारना क्रमथी ज आयुष्यनी परिहानि जाणी, पोताना उपगरणोनुं ग्रहण करनार, स्थावर-त्रस जंतुथी रहित स्थानमां स्थायी (शायी के उभा रहेनार) एकलो, चार प्रकारना आहारनुं पच्चकखाण करनार, छायामांथी उष्ण स्थानमां संक्रमण करतो, उष्ण स्थानमांथी छायामां फरतो चेष्टावाळो, सम्यज्ञानमां परायण बनेलो प्राणोने छोडे छे, तेने इंगिनी नामनुं अनशन (मरण) जाणवुं. 0 भक्तप्रत्याख्यान अनशन-गच्छनी अंदर रहेलो होतो, कदाच त्रण प्रकारना, कदाच चार प्रकारना अने अंतमां सर्वथा आहारनुं पच्चकखाण करतो, कोमळ संथारानो आश्रय लेनारो, शरीरनी अने उपगरणोनी ममताने छोडनार, पोते ज नवकारने याद करनारो के नजीकमां रहेल साधुए आपेल नवकारने सांभळनारो, उद्वर्तन-परिवर्तन आदिने करतो, समाधिपूर्वक जे काळ करे छे, ते "भक्तप्रत्याख्यान' अनशन (मरण) कहेवाय छे. आ प्रमाणे ज विवेचनपूर्वक शास्त्रमां कहेल अनशन जाणवुं. तथाच इवर के थावजवस्वरूपी आहारत्याग, ए "अनशन' छे. ऊनोदरिकामाचष्टेस्वाहारपरिमाणादल्पाहारपरिग्रहणमूनोदरिका । / / स्वाहारेति । यस्य पुरुषस्य यावदाहारपरिमाणं ततोऽल्पस्याऽऽहारस्य ग्रहणं, उत्कृष्टावकृष्टपरिमाणको वर्जयित्वा मध्यमेन कवलेन पुंसो द्वात्रिंशत्कवलके स्त्रियोऽष्टाविंशतिकवलप्रमाणे आहारेऽष्टसंख्याकेन, द्वादशसंख्याकेन षोडशकेन चतुर्विंशतिकेन, एकेनापि न्यूनेन वा वर्तमानमूनोदरिकेति भावः । अत्राऽनशनादौ च सम्यक्त्वं विशेषणीयं तच्च यथागमात्मकं, तेन नृपशत्रुतस्करादिकृताहारनिरोधादेर्व्यवच्छेदः, उपहतभावस्य हि पुंसोऽनशनादिकं न संयमरक्षणाय न वा कर्मनिर्जरायै समर्थम् ॥ 1. अयं भावः एककवलादारभ्य यावदष्टौ कवला जघन्यमध्यमोत्कृष्टविशिष्टा अल्पाहारोनोदरिकाः, नवभ्यः कवलेभ्य आरभ्य यावद्वादशकवलास्तादृशा अपाङ्खनोदरिकाः, त्रयोदशभ्य आरभ्य यावत् षोडशकवलास्तादृशा विभागोनोदरिकाः, सप्तदशभ्यो यावच्चतुर्विंशतिकवलाः प्राप्तोनोदरिकाः, पञ्चविंशतेरारभ्य यावदेकत्रिंशत्कवला: किञ्चिदूनोदरिका उच्यन्ते, एवं स्त्रीणामपि पुरुषानुसारेण भाव्यमिति । / Page #593 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे ऊनोदरिका बाह्य तपनुं वर्णनभावार्थ - पोताना आहारना परिमाण करतां अल्प आहारनुं परिग्रहण, ए उनोदरिका तप कहेवाय छे. विवेचन - जे पुरुषनुं जेटलुं आहारनुं परिमाण छे, तेना करतां अल्प आहारनुं ग्रहण, मोटा-नाना परिमाणवाळा कवलोने (कोळियाओने) छोडी, मध्यम कवल वडे पुरुषना बत्रीस (32) कवलवाळा, स्त्रीना अठ्ठावीस (28) कवलवाळा प्रमाणरूप आहारमां आठ (8), बार (12), सोल (16) अने चोवीश (24) संख्या, अथवा एक पण न्यूनथी वर्तवुं, ते "यून उदरिका." [अहीं आवो भाव छे. पुरुषनो (32) बत्रीश कवलप्रमाणवाळो आहार छे. त्यां एक कवलथी मांडी आठ कवल सुधी जघन्य-मध्यम-उत्कृष्टविशिष्ट अल्पाहार नामक उनोदरिका' कहेवाय छे. (9) नव कवलोथी मांडीने (12) बार कवलो "अपाध-उपाधि उनोदरिका' कहेवाय छे. (13) तेर कवलोथी मांडी सोल (16) कवलो "त्रिभागोनोदरिका'-"संपूर्ण अर्ध ऊनोदरिका' कहेवाय छे. (17) सत्तरथी मांडी (24) चोवीश कवलो "प्राप्तोनोदरिका' कहेवाय छे. (25) पच्चीशथी मांडी (31) एकत्रीश सुधी कवलो "किंचिउनोदरिका' कहेवाय छे. ए प्रमाणे स्त्रीओनुं पण पुरुषना अनुसारे जाणवुं.]. अहीं अनशन आदिमां "सम्यकत्व sahitatva'evuM विशेषण आपवुं अने ते आगम प्रमाणे समजवानुं छे. तेथी राजाए-शत्रुए, चोर आदिथी करेल आहारना निरोध आदिनो व्यवच्छेद जाणवो. खरेखर, उपहत (हणायेल) भाववाळा पुरूषनुं अनशन आदि संयमरक्षण माटे के कर्मनिर्जरा माटे समर्थ थता नथी. अथ वृत्तिसंक्षेपमाहनानाविधाभिग्रहधारणेन भिक्षावृत्तेः प्रतिरोधनं वृत्तिसंक्षेपः । 9 / नानाविधेति । अभिग्रहो नियमस्स चागमविहितः, अनेकविधा येऽभिग्रहास्तेषां धारणेनावलम्बनेनेत्यर्थः, नियमाश्च भिक्षाविषयाः उत्क्षिप्तनिक्षिप्तान्तप्रान्तचर्यादिरूपा द्रव्यक्षेत्रकालभावप्रविभक्तां । यथा पटलकादिकं कडुच्छकादिनोपकरणेन दानयोग्यतया दायकेनोत्क्षिप्त यदि लप्स्ये तदा ग्रहीष्यामीत्यादिरूपाः, तानवलम्ब्यापरभिक्षाया यत्प्रतिरोधनं स वृत्तिसंक्षेपः, दत्तीनां नियमेन एकां दत्तिमद्य ग्रहीष्यामि द्वे वा तिस्रो वेत्यादिरूपेणेतरासां दत्तीनां प्रतिरोधोऽपि वृत्तिसंक्षेपस्तत्र दत्तिः पात्रकादौ पटलकादीनां यदेकमुखेन प्रक्षेपः सा । हस्तेन कडुच्छकेनोदङ्किकया वा यदुत्क्षिप्य ददाति सा भिक्षेति विशेषः । हवे वृत्तिसंक्षेपने कहे छेभावार्थ - नाना प्रकारना अभिग्रहना धारण द्वारा भिक्षावृत्तिमां प्रतिरोध, ए "वृत्तिसंक्षेप." विवेचन - अभिग्रह एटले नियम. वळी ते आगममां विहित समजवो. अनेक प्रकारना जे अभिग्रहो, ते अभिग्रहोना धारणथी भिक्षाविषयको, उक्षिप्त-निक्षिप्त अंत-प्रांत-चर्या रूप, द्रव्य-क्षेत्रकाळ-भावना विभागथी युक्त नियमो, ए "अभिग्रहो' कहेवाय che. Page #594 -------------------------------------------------------------------------- ________________ सूत्र - 9-10, अष्टमः किरणः 557 जेम के-कडुच्छक (कडछी) वगेरे उपकरणथी पटलक (पडला) आदि. दान योग्यपणाए दायके उप्ति (आपेल) जो मळशे, तो "हुं ग्रहण करीश," इत्यादि रूप अभिग्रहो छे, तेने अवलंबीने बीजी भिक्षानो प्रतिरो5, ते 'वृत्तिसंक्षेप' उपाय che. 0 dattionA नियमथी वृत्तिसंक्षेप=एक दत्तिने आजे हुं लईश, बे अथवा त्रण dattione लईश, इत्यादि रूपथी बीजी दत्तिओनो प्रतिरोध पण "वृत्तिसंक्षेप' कहेवाय छे. त्यां दत्ति एटले पात्रक आदिमां पडला आदिथी () जे एक बाजुथी अखंड धाराथी नांखवुं, ते "दत्ति कहेवाय छे. अखंड धाराए जे जळप्रमुख जेटलुं द्रव्य एकीसाथे दाता आपे, ते दत्ति-हाथथी-कडुच्छकथी (कडछी आदि साधनथी) अथवा 331 (घा वगैरेनु पात्र, नानु पात्र-मुखी-सासी-थिपियो)थी 4 मापे, ते 'मिक्ष'-अम विशेष छे. रसत्यागस्वरूपं वक्ति - रसवत्पदार्थेषु द्वित्र्यादीनां त्यागपुरस्सरं विरसरूक्षाद्याहारग्रहणं रसत्यागः । 10 / रसवदिति । गुणविशेषवाचिनो रसत्यागपदघटितरसशब्दस्यात्र गुणिपरत्वमेव, रसवत्पदार्थपरित्यागस्यैवाभिमतत्वात्, शुक्लः पट इत्यादिवदतो रसत्याग इति लक्ष्यनिर्देशो द्रव्यत्यागपुरस्कारेणैव रसपरित्याग इति सूचयितुं रसवत्पदार्थेष्वित्युक्तं, न सर्वेषामेव रसवतां परित्यागो रसत्यागोऽपि तु द्वित्र्यादीनामपीत्याशयेनाह द्वित्र्यादीनामिति, अनशनेऽपि द्विव्यादिपदार्थपरित्यागोऽस्त्येव, तस्य सर्वपदार्थपरित्यागरूपत्वादित्याशंकायामाह विरसरूक्षादीति । न च रूपरसगन्धस्पर्शवन्तः पुद्गला इति नियमेन सर्वेषामेव पदार्थानां रसवत्त्वाद्विरसेति कथमिति वाच्यम्, प्रकृष्टरसशून्यताया एव विवक्षितत्वादिति भावः । विरसं विकृतिभिरसंस्पृष्टं, रूक्षं प्रकृष्टरसशून्यम् । चित्तविकारहेतुभूता हि पदार्था मद्यमांसमधुनवनीतात्मकाः क्षीरदधिघृततैलगुडावगाह्याश्च विकृतिरूपाः । मद्यं हि गुडपिष्टद्राक्षाखजूरांदिसम्भवं गणनातीतजीवोत्पत्तिस्थानं जीवस्यास्वातंत्र्यं विधत्ते, तेन चाक्रान्तः कृत्याकृत्यविवेकभ्रष्टो विनष्टस्मृतिसंस्कारो गर्हितमाचरत्येव । मांसं प्राणिशरीरावयवरूपमनन्तजन्तुप्रसवनिदानं प्राणव्यपरोपणमन्तरा, दुष्प्रापं, प्राणातिपातश्चातिदुःखप्रदत्वेन कृतकारितानुमतिभिस्सर्वथा परिहरणीयः । मांसञ्च वृष्यतमत्वादवश्यं गाद्धर्यहेतुत्वात्त्याज्यमेव । अन्नादयस्तु न तादृशाः । मधु च माक्षिककौतिकभ्रामररूपं त्रिविधमपि विना प्राणातिपातेन न सम्भवतीति तदपि त्याज्यमेव । गोमहिष्यजाविकसम्बन्धिनवनीतमपि वृष्यत्वात्परिहार्यमिति, प्रत्याख्यानमेतेषां द्रव्यक्षेत्रकालभावापेक्षया विवक्षितम् । गोमहिष्यजाविकोष्ट्री सम्बन्धित्वेन क्षीरविकृतिरपि पञ्चधा । दधिविकृतिस्तु करभीवर्जा चतुःप्रकारा । घृतविकृतिरपि दधिविकृतिवच्चतुर्धा । तिलातसीसिद्धार्थककुसुम्बकाख्यानि तैलानि । इक्षुविकारात्मिका गुडविकृतिः Page #595 -------------------------------------------------------------------------- ________________ 558 तत्त्वन्यायविभाकरे खण्डशर्करावर्जा । घृताद्यवगाहनिष्पन्नाश्शष्कुलीप्रभृतयोऽवगाह्याः, एतासां रसविकृतीनां प्रत्याख्यानं तपः, तत्रापि मांसादिचतुण्र्णां सर्वथा परित्यागः कार्य एव, क्षीरादिविकृतिषु सर्वेषां परित्यागस्तपस्तत्रासामर्थ्य द्विव्यादिपरिग्रहेऽपि न तपो व्याहन्यते, तप्तायःपिण्डप्रक्षिप्तघृतादिबिन्दुवदित्येतत्सूचनाय द्विव्यादीनां त्यागपुरस्सरमित्युक्तमिति बोध्यम् । न चानशनोनोदरिकारसत्यागानां वृत्तिपरिसंख्यानावरुद्धत्वेन पृथङ् निर्देशोऽनुचितो भिक्षाचरणे नियमकारित्वस्य सर्वत्राविशेषादिति वाच्यम, विशेषात, भिक्षाचरणे प्रवर्त्तमानो हि साधुरेतावत्क्षेत्रविषयां कायचेष्टां कुर्वीत, कदाचिद्यथाशक्ति विषयगणनार्थं वृत्तिपरिसंख्यानं क्रियते । अनशनन्त्वभ्यवहर्त्तव्यनिवृत्ति, ऊनोदरिकारसपरित्यागावभ्यवहर्त्तव्यैकदेशनिवृत्तिपरावतो महान्भेद इति ध्येयम् ॥ रसत्यागस्वरूपनुं वर्णनभावार्थ - रसवाळा पदार्थोमांथी बे-त्रण आदिना त्यागपूर्वक विरस-लुख्खा वगेरे आहारनुं ग्रहण, ए "रसत्याग' कहेवाय छे. विवेचन - रसत्याग नामक पदमां रहेल रस शब्द गुणविशेषवाचक छे छतां अहीं गुणवाचक ज छे, केम के-रसवाळा पदार्थोनो परित्याग ज अभिमत-ईष्ट छे. जेम के-"शुक्लपट." (धोळा रंगवाळुं कपडुं) एथी रसत्याग'-e लक्ष्यवाचक पद छे. द्रव्योना त्यागपूर्वक ज रसनो त्याग छे, एम सूचववा माटे "rasavat'ema कहेलुं छे. 0 सघळा ज रसवाळा पदार्थोनो परित्याग ए रसत्याग नथी, परंतु बे-त्रण-चार आदि रसवाळा पदार्थोनो पण परित्याग "रसत्याग' कहेवाय छे. अनशनमां पण बे-त्रण आदिनो परित्याग छे ज, केम के ते अनशन, सर्व रसवाळा पदार्थोना त्यागरूप छे. आवी आशंकाना समाधानमां कहे छे केविरस-रूक्ष आदि. शंका - "रूप-रस-गंध-स्पर्शवाळा पुद्गलो होय छे.'-आवो नियम होई, बधाय पदार्थो रसवाळा होई, 'विरस आहारनी संगति केवी रीते? समाधान - अहीं विरसतानो विवक्षित अर्थ प्रकृष्ट रसनी शून्यता ज छे. विरस एटले विकृतिओ (विगईओ)थी रहित, रूक्ष एटले प्रकृष्ट रसशून्य (लखुं). 0 मनना विकारमां हेतुभूत, खरेखर, मघ (दारू)-मांस-मध-माखणरूप पदार्थो महा विकृतिरूप छे. (अभक्ष्य विगई) अने दूध-दहीं-घी-तेल-गोळ-वृत आदि अवगाह-निष्पन्न (घीथी के तेलथी तळेलुं पकवान्न) भस्थ विगईरूप छे. प्रकृति सावद्यरूप मघ (दारू), गौड (गुड-शेरडी आदि द्रव्य), पिष्ट (जुवारना लोटने कोहरावी बनावेल भूको-लोट-चूर्ण) तेलनुं चूर्ण (खोळ), द्राक्ष (द्राक्षनो दारू), खजूर-महुवासुराबीज वगेरे द्रव्योथी थनारुं, असंख्य जीवोनी उत्पत्तिनुं स्थानरूप मध, जीवने परवश (विषगरादिव) Page #596 -------------------------------------------------------------------------- ________________ सूत्र - 20, अष्टम: शिऊट्: 559 बनावे छे. मघथी घेरायेलो, अकर्तव्य-कर्तव्यना विवेकथी भ्रष्ट अने स्मरणसंस्कारो वगेरे नष्ट थयां छे, एवो जीव गर्णित-निंदित आचरण करे ज छे. 0 मांस-प्राणीना शरीरना अवयवरूप, अनंत जंतुना उत्पत्तिनुं कारण, जीव (प्राणो)नी हिंसा सिवाय अशक्य अने जीवहिंसा अत्यंत दुःखदायी होवाथी करवा, कराववा के अनुमोदवारूपे मांसनो सर्वथा (सर्व रीते) परिहार करवो जोईए. (मध, मदिरा अने माखणमां तेना वर्ण सरखा असंख्य त्रस (बेइन्द्रियादि) जीवो उपजे छे. जीवथी जुदुं पडेल काचुं मांस, रंधातु मांस अने रांधेला मांसमां दरेक समये असंख्य त्रस जीवो अने बादर निगोद (साधारण वनस्पतिकाय)ना जीवो उपजे छे, माटे ते चारेय महाविगईयो रोगादि कारणे पण वापरवी युक्त नथी. मांस वृष्यतम (अत्यंत वीर्यनी वृद्धि करनार-बळ करनार, गाद्धर्य(इच्छा-आसकित)नो हेतु होई त्याज्य che. anna vagere to तेवा नथी. 0वळी मध, मालिक (माखीनुं), कौ(पी)तिक (बगसरानुं) अने भ्रामर (भमरानुं)-एम त्रण प्रकारनुं मध पण जीवहिंसा सिवाय संभवित नथी, माटे ते मध पण त्याजय छे. 0माखण, गाय-भेंस-बकरां-घेटां संबंधी माखण पण वृष्य (वीर्यवर्धक) होवाथी परिहार करवालायक छे. आ बधानुं पच्चखाण, द्रव्य-क्षेत्र-काळ-भावनी अपेक्षाए विवणित करेल छे. गाय-भेंस-बकरी-घेटीऊंटडी संबंधी दूधविकृति पण पांच प्रकारनी छे. दधिविकृति तो ऊंटडी सिवाय चार प्रकारनी छे. धृतविकृति पण दधिविकृतिनी माफक चार प्रकारनी छे. 0 तेलो-तेल-अळसी-सरसव-कुसुम्मक-काबरी-कुसुंबी संबंधी तेल (विगई) छे. 0 इशुविकाररूप (नरम-कठणरूप) गुड(गोळ) विकृति खांड-साकर वगरनी समजवी. 0 घी, तेल आदिना अवगाहतळवाथी बनेल मालपूडो-जलेबी वगेरे अवगाह्य-तळेली चीजो पकवान्न विगई कहेवाय छे. 0 आ रसविकृति (विगई)ओनो त्याग-पच्चखाण, ए "रसत्याग' रूप बाह्य तप छे. त्यां मांस आदि चार महा विकृतिओनो सर्वथा परित्याग करवो ज जोईए. 0 दूध आदि विकृतिओ पैकी सर्व विगईओनो त्याग, ए तप छे. सर्वत्यागमां असमर्थता होय छते बे-त्रण आदिना ग्रहणमां पण तपनो व्याघात थतो नथी. जेम के-तपेला लोढाना पिंडमां फेकेला घी आदिना बिंदुओ. आ सूचन करवा mATe be-त्रण आदिना त्यागपूर्वक, एम कहेल छे. शंका - अनशन-ऊनोदरिता-रसत्यागो, वृत्तिपरिसंख्यानथी अवरुद्ध होवाथी जुदो निर्देश अनुचित छे, केम के-भिक्षाचर्या (गोचरी)मां नियमकारिपणुं विशेष नथी-सामान्य छे. समाधान - विशेष-भेद होवाथी वृत्ति संक्षेपने पृथ कहेल छे. खरेखर, भिक्षाचर्यामां प्रवर्तता साधुए आटला क्षेत्रमां फरवुं. कदाच शक्ति प्रमाणे विषय गणवा माटे वृत्तिपरिसंख्यान (संक्षेप) कराय छे. अनशन तो आहार करवा योग्यना त्यागरूप छे. ऊनोदरिता अने रसपरित्याग-e बे आहार करवा योग्यना एकदेशना त्यागरूप छे, माटे मोटो भेद छे-एम विचारवुं. Page #597 -------------------------------------------------------------------------- ________________ 560 तत्त्वन्यायविभाकरे सम्प्रति कायक्लेशं लक्षयति - केशोल्लुचनादिक्लेशसहनं कायक्लेशः । 11 / केशेति । कायसम्बन्धी क्लेशः कायक्लेशः, सोऽपि यथातथारूपो न कायक्लेशात्मकं तपोऽत उक्तं केशोल्लुञ्चनादीति । आदिना कायोत्सर्गवीरोत्कटुकासनैकपार्श्वदण्डायतशयनातापनाऽप्रावृतादीनां ग्रहणम्, तथा चागमानुसारिकेशोल्लुञ्चनादिजन्यक्लेशसहनत्वं लक्षणम् । संसार्यवस्थायां हि शरीरात्मनोरन्यानुगतत्वेनाभेदात् सति कायक्लेशे तदद्वाराऽऽत्मनोऽपि क्लेशोत्पत्त्या कर्मनिर्जरणादेषां तपोरूपत्वं, विनैकत्वपरिणतिमात्मनस्सुखदुःखासम्भवात् । स्वमात्रकृतकायक्लेशरूपत्वाद्बुद्धिपूर्वकत्वाच्चास्य स्वपरनिमित्तकात् यादृच्छिकोपनताच्च क्षुधादितो विशेषोऽवसेयः ॥ कायकलेशनुं लक्षणभावार्थ - केशना लोच वगेरे क्लेशनुं सहन करवुं, ते "कायक्लेश' तप छे. विवेचन - शरीर संबंधी क्लेश (बाधन) कायक्लेश, ते जेवो तेवो कायक्लेश तप नथी. माटे कहेल छे. के-केशोलुंचनादि इति, आदि पदथी कायोत्सर्ग-वीरासन-उत्कटासन (गायने दोहती वेळा जेम बेसाय छे तेम बेसवुं), एक पार्थ (एक पासाभर बेसवुं), दंडायतशयन-आतापना लेवी, वस्त्र वगरना रहेवुं, लोच करवो, इत्यादि कष्ट, ते "कायक्लेश." तथाच आगम अनुसार केशोलुंचन आदि जन्य फ्लेशसहनपणुं, ए कायक्लेश तपनुं लक्षण छे. खरेखर, संसारी अवस्थामां श्री सर्वज्ञकथित आगम अनुसार केशलोच-आतापना आदि कायक्लेश विशिष्ट इष्टफलसाधक छे, केम के-आगमकथित होये छते कायक्लेश छे. जेम के-वृक्ष, मूळ आदि सेवनवीरासन-निष्पति क्रिया, अस्नानक आदि, आवा अनुमानथी केशोत्सुचन आदि कायक्लेशनुं कर्मनिर्जरानुं हेतुपणुं सिद्ध थाय छे. आवा आशयथी कहे छे के-संसारी अवस्थामां शरीर अने आत्मा परस्पर अनुगत (व्याप्त) होई, अभिन्न होई, कायक्लेश होय छते, ते कायद्वारा आत्मामां क्लेशनी उत्पत्ति होवाथी, कर्मनिर्जरा थवाथी आ कायक्लेश आदिनुं तारूपपणुं छे, केम के-एकता नामक परिणति सिवाय संसारी आत्मामां सुख-दुःखनो असंभव (अभाव) छे. 0 पोते ज मात्र करेल कायक्लेश होवाथी, बुद्धिपूर्वक होवाथी आनुं (कायक्लेशनुं) स्व-परनिमित्तजन्य अने यादच्छिक (दैवयोगे) स्वतंत्रपणाए उपनत (उपस्थित) सुधा आदिथी विशेष-भेद जाणवो. -- 1. सर्वज्ञप्रणीतागमानुसारिकेशोल्लुञ्चनाऽऽतापनानशनादिकायक्लेशो विशिष्टेष्टफलसाधकः, आगमोदितत्वे सति कायक्लेशत्वात् वृक्षमूलादिसेवनवीरासननिष्प्रतिक्रियादिवदित्यनुमानेन केशोल्लञ्चनादिकायक्लेशस्य कर्मविच्छेदहेतुत्वं सिद्धयतीत्याशयेनाह संसार्यवस्थायामिति ॥ Page #598 -------------------------------------------------------------------------- ________________ सूत्र - 11-12-13, अष्टमः किरणः 561 अथ संलीनतामाचष्टे - इन्द्रिययोगकषायादीन्नियम्य विविक्तस्थानासेवनं संलीनता, सा चतुर्विधा इन्द्रियकषाययोगविविक्तचर्याभेदात् । 12 / इन्द्रियेति । विविक्तं-विजनं-बाधाविवर्जितं स्थानं प्रतिश्रयशय्याफलकासनपीठादिकं तस्याऽऽसेवनं । शरीरोपघातकरैः स्थूलसूक्ष्मजन्तुसहितैः स्त्रीपशुपण्डकादियुतैश्च प्रतिश्रयादिभिस्सम्यक्त्वादीनां बाधा स्यादतस्तद्रहितस्थानाऽऽसेवनमित्यर्थः । तदप्यासेवनं सस्वान्तानीन्द्रियाणि संयम्य योगान्निष्फलेभ्यः क्रोधादिकषायकदम्बकं चोदयनिरोधप्राप्तोदयवैफल्यकरणाभ्याञ्च विज्ञेयमिति भावः । सा च संलीनता ज्ञानदर्शनचारित्रसंस्थापिका इन्द्रियकषाययोगनियमनपूर्वकत्वाद्विविक्तस्थानसम्बन्धित्वाच्च चतुर्विधा भवतीत्याशयेनाह सेति ॥ संलीनतानुं वर्णनभावार्थ - इन्द्रिय-योग-कषाय आदिना नियमपूर्वक विविक्त-एकांत स्थाननुं आसेवन, ए 'संदीनता' छ. ते संदीनता. न्द्रिय-पाय-योग-विविधत. ययान मेथी yA2 5|2नी छे. विवेयन - विवि-निर्जन-14 पर्नु स्थान=34श्रय-शय्या-इस-मासन-pI6 माह 'स्थान' कहेवाय छे. तेनुं आसेवन शरीरना उपघात करनारा नाना-मोटा जंतुओथी युक्त अने स्त्री-पशु-नपुंसक आदिथी सहित उपाश्रय आदि स्थानोथी सम्यक्त्व आदिमां बाधा थाय छे, माटे ते स्त्री आदिथी रहित स्थाननुं मासेवन, से 'संदीनता' उपाय छे. 0 ते विविक्त स्थानरूप आसेवन पण मन सहित पांच इन्द्रियोनो संयम करीने, योगोनुं नियमन करीने अने क्रोध आदि कषायोना उदयनो निरोध अने प्राप्त उदयनी निष्फळता करवा द्वारा विविक्त स्थानना सेवनरूप संलीनता जाणवी. ते संलीनता ज्ञान-दर्शन-चारित्रनी स्थापना करनारी इन्द्रियकषाययोगना नियमनपूर्वक होवाथी, विविक्त स्थान संबंधी होवाथी चार प्रकारनी संलीनता होय छे. ता एव क्रमतो लक्षयति प्राप्तेन्द्रियविषयेष्वरक्तद्विष्टताभावः इन्द्रियसंलीनता । अनुदितक्रोधस्योदयनिरोधः प्राप्तोदयस्य नैष्फल्यकरणं कषायसंलीनता । कुशलाकुशलयोगानां प्रवृत्तिनिवृत्ती योगसंलीनता । शून्यागारादौ निर्बाधे स्त्र्यादिवर्जिते स्थाने स्थितिर्विविक्तचर्यासंलीनता । 13 / प्राप्तेन्द्रियेति । विशदं मूलं व्याख्यातप्रायञ्च । षड्विधादप्यस्माद्बाह्यतपसो बाह्याभ्यन्तरोपधिषु निर्ममत्वं प्रत्यहमल्पाहारोपयोगात्प्रणीताहारवर्जनाच्च शरीरलाघवं, उन्मादानुद्रेकादिन्द्रियजयः, चर्याजनितजन्तूपरोधाभावात्संयमरक्षणं निस्सङ्गतादिगुणयोगादनशनादितपोऽनुतिष्ठश्शुभध्यानव्यवस्थितस्य कर्मनिर्जरणञ्चावश्यं जायत इति बोध्यम् ॥ Page #599 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे चार प्रकारनी संलीनतानुं क्रमसर वर्णन भावार्थ - प्राप्त इन्द्रियोना विषयोमां राग-द्वेषनो अभाव, ए 'इन्द्रियसंलीनता' छे. नहि उदयमां आवेल क्रोध आदि कषायोनो, उदयनो निरोध अने प्राप्त उदयवाळा क्रोध आदि कषायोनी निष्फळता करवी, ए 'कषायसंलीनता' छे. कुशल-अकुशलमां (शुभ-अशुभमां) मन-वचन-कायरूप योगोनी क्रमशः प्रवृत्ति अने निवृत्ति, ए ऽयोगसंलीनता.' शून्य आगार (घर) आदिमां बाधा वगरना स्त्री आदि रहित स्थानमां स्थिति, ए ऽविविक्तचर्या संलीनता.' 562 विवेचन - मूल, स्पष्ट अने व्याख्यातप्राय छे. 0 आ छ प्रकारना पण बाह्य तपथी, बाह्य-अत्यंतर उपधिओमां ममतानो अभाव (निःसंगत्व) हंमेशां अल्प आहारना उपयोगथी अने प्रणीता (स्निग्ध) आहारना त्यागथी शरीरनी लघुता, उन्मादना उद्रेकनो अभाव होवाथी 'इन्द्रियजय' भक्तपान माटे नहीं जनारने, चर्या (भिक्षाचर्या) जनित जंतुओना u5रोधनो अभाव थवाथी 'संयमरक्षण' थाय छे. निःसंगता आदिना गुणनो योग थवाथी, अनशन आदि बाह्य तपने करनार अने शुभ ध्यानमां स्थिर रहेनारने अवश्य कर्मनी निर्जरा थाय छे, एम जाणवुं. अथातिशयेन कर्मनिर्दहनक्षमं क्रमिकं स्वप्रत्यक्षभूतमन्तः करणव्यापारप्रधानं प्रधानतो बहिर्द्रव्यानपेक्षमितरतीर्थिकानभ्यस्तमनशनादिभ्योऽन्तरङ्गभूतमान्तरं तपो विभजते प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायध्यानोत्सर्गाष्षडाभ्यन्तरतपांसि । 14 / प्रायश्चित्तेति । आभ्यन्तरतपांसीति । मोक्षप्राप्तावन्तरङ्गाणि आभ्यन्तरकर्मतापकानि आभ्यन्तरैरेवान्तर्मुखैर्भगवद्भिर्ज्ञायमानानीमानि तपांसीति भावः ॥ हवे अतिशयथी कर्मने बाळवामां समर्थ-क्रमिक-स्वप्रत्यक्षभूत अंतरकरणना व्यापारनी प्रधानतावाळुं, प्रधानथी बाह्य द्रव्यनी अपेक्षा वगरनुं, अन्यतीर्थिकोना अभ्यास वगरनो अने अनशन आदि करतां अंतरंगभूत आत्यंतर तपनो विभाग करे छे. अत्यंतर तप भावार्थ - प्रायश्चित-विनय-वैयावृत्र्य-स्वाध्याय-ध्यान-कायोत्सर्गरूप छ (6) आत्यंतर तपो छे. विवेचन - मोक्षप्राप्तिमां अंतरंगरूप (आप्यंतर कर्मने तापनारा) अत्यंतर ज अंतर्मुख भगवंतोथी जणाता आ तपो 'अत्यंतर तपो' छे, एवो भाव छे. हवे दरेक प्रायश्चित आदिने जणाववा पहेलां प्रायश्चितनुं वर्णन करे छे. अथ प्रत्येकं परिज्ञापयितुं प्रायश्चित्तं निरूपयति अतिचारविशुद्धिजनकानुष्ठानं प्रायश्चित्तम् । तच्चा'''लोचनप्रतिक्रमणमिश्रविवेकव्युत्सर्गतपश्छेदमूलानवस्थाप्यपाराञ्चितभेदाद्दशविधम् । 15 / Page #600 -------------------------------------------------------------------------- ________________ सूत्र - 14-15, अष्टमः किरणः 563 अतिचारेति । प्रायस्साधुलोकः, यस्मिन् कर्मणि तस्य चित्तं तत्प्रायश्चित्तं, प्रायो वाऽपराधः, तस्य चित्तं शुद्धिः यस्मादनुष्ठितात्तत्प्रायश्चित्तमपराधविशुद्धिफलकानुष्ठानमित्यर्थः, तदेव तस्य स्वरूपमित्याशयेनोक्तमतिचारेति, अतिचारविशुद्धिजनकत्वे सत्यनुष्ठानत्वं लक्षणं, प्रमादजन्यो मूलोत्तरगुणविषयको हि दोषोऽतिचारस्सोऽयमल्पोऽपि चित्तमालिन्यं विदधात्येव, अतस्तच्छुद्ध्यै प्रायश्चित्तमभिमतमिति भावः । यद्यप्यतिचारस्य कस्यचिद्भवति निवृत्तिः प्रकाशनमात्रादपि, यथा श्रुतोपदिष्टव्यापारानुयायिनो मोक्षार्थं यतमानस्यावश्यकरणीयेष्वत्यन्तोपयुक्तस्य व्यस्तस्थूलातिचारस्य सूक्ष्मास्रवप्रादक्रियाणाम् । तत्रानुष्ठानत्वाभावादव्याप्तिप्रसङ्गस्तथापि मानसानुष्ठानरूपत्वात्तस्य न दोषः, एवमेव पश्चात्तापादावपि विज्ञेयम्, तद्विभागमाह तच्चेति । तत्त्वार्थे तु मूलानवस्थाप्यपाराञ्चितानां स्थाने परिहारोपस्थापने पठित्वा नवविधत्वं प्रायश्चित्तस्य दृश्यते ॥ प्रायश्चितनुं वर्णनभावार्थ - "अतिचारनी विशुद्धिनुं जनक अनुष्ठान, ए "प्रायश्चित्त' कहेवाय छे. अने ते प्रायश्चित्त सालोयना - प्रतिम! - मिश्र - विवे = व्युत्स - ta5 - che6 - भूत - मानवस्थाप्य - पायितना भेदथी दश प्रकारनुं छे. विवेचन - प्रायः एटले साधुलोक छे, ते साधुनुं जे कर्ममां चित्त, ते प्रायश्चित्त." अथवा प्रायः एटले अपराध (पाप), तेनुं चित्त एटले शुद्धि (शोधन) जे अनुष्ठानथी थाय छे, ते प्रायश्चित्त. अर्थात् अपराधनी विशुद्धिरूपी फळवाळुं अनुष्ठान, ए 'प्रायश्चित्त' कहेवाय छे. 0 अतिचार विशुद्धि जनकपणुं होय छत, अनुष्ठानपणुं प्रायश्चित्तनुं लक्षण छे. खरेखर, प्रमादथी जन्य मूल-उत्तरगुण विषयवाळो दोष-अतिचार, ते आ अल्प पण चित्तनी मलिनताने करे छे ज. एथी ते चित्तमलिनतानी शुद्धि माटे प्रायश्चित्त अभिमत छे. 0 जो के कोई अतिचारनी निवृत्ति (शुद्धि) प्रगट करवा मात्रथी थाय छे. जेम शास्त्रमां उपदेशेल छे, तेम व्यापार करनारो मोक्ष प्रयत्नशील, प्रतिलेखना आदि आवश्यक क्रियामां अत्यंत उपयोगशील बनी सारी रीते प्रवृत्ति kare che, to पण स्थूल अतिचारशून्य आत्मा सूक्ष्म आश्रव-प्रमादक्रियाथी आलोचना मात्रथी ज शुद्ध थाय छे. [अयोगीनी अवस्थाने छोडीने सराग-वीतराग आदि अवस्थाओमां भवस्थ जीवोनुं कर्मबंधनुं वैचित्र्य छे, एम सूरिओ कहे छे. केटलाक आयुष्य सिवाय सात प्रकारना कर्मना उपार्जको 1. विहायायोग्यवस्थां सर्वासु सरागवीतरागाद्यवस्थासु भवस्थजीवानां कर्मबन्धवैचित्र्यं सूरय आहुः केचिदायुर्वर्जसप्तविधकर्मोपार्जकाः केचिन्मोहायुर्वर्जषड्विधकर्मार्जकाः केचिच्च द्विसमयस्थितिकैकविधकर्मबन्धका इति, तथाच विराधनायास्सम्भवेन भिक्षाटनादिविहितानुष्टानमपि आलोचनाप्रतिक्रमणादिप्रायश्चित्तसमन्वितं भवतीति भावः ॥ 2. तत्र परिहारशब्देन मूलप्रायश्चित्तमुपलक्षितम्, उपस्थापनपदेन चानवस्थाप्यपाराञ्चिके सगृहीते, परिहारश्च मासादिकः षण्मासान्त इति ॥ Page #601 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे छे, केटलाक मोहनीय आयुष्य सिवाय छ प्रकारना कर्मना उपार्जको hoya che ane keTalAka be समयनी स्थितिवाळा एक प्रकारना कर्मबंधको होय छे. इति. तथाच विराधनानो संभव होवाथी भिक्षाटन आदिरूप विहित अनुष्ठान पण आलोचना प्रतिक्रमण आदि प्रायश्चित्तना समन्वित होय छे, एम भाव छे.] - उपरोक्त विशेषणवाळा आत्मामां अनुष्ठानपणाना अभावथी अव्याप्तिनो प्रसंग che, to पण ते आलोचन मात्र अनुष्ठाननुं मानसिक अनुष्ठानरूपपणुं होवाथी दोष नथी. ए प्रमाणे ज पश्चाताप आदिमां पण जाणवुं. ते प्रायश्चित्तना विभागने कहे छे के- 'त ईति. तत्त्वार्थमां तो मूल अनवस्थाप्य पारांचितना स्थानमां (परिहार शब्दथी मूल प्रायश्चित्त उपलक्षित छे. उपस्थापन पदथी अनवस्थाप्य पारांचित संग्रहेल छे.) परिवार अने उपस्थापन एम कहीने प्रायश्चित्तना नव प्रकारो देखाय छे. अथाऽऽलोचनमाचष्टेगुर्वभिमुखं समर्यादं स्वापराधप्रकटनमालोचनम् । 16 / गुर्वभिमुखमिति । मर्यादया मायामदादिदोषरहितेन कार्यमकार्यञ्च सत्यतया भणता बालेनेव स्वापराधस्य स्वेनाऽऽसेवितक्रमेणाऽऽलोचनार्हाय गुरवे प्रकटनमालोचनाप्रायश्चित्तमित्यर्थः । गुरुणाऽनुज्ञातस्स्वयोग्यभिक्षावस्त्रपात्रशय्यासंस्तारकपादप्रोञ्छनादीनि आचार्योपाध्यायस्थविरबालग्लानशैक्षकक्षपकासमर्थप्रायोग्यवस्त्रपात्रभक्तपानौषधादीनि वा गृहीत्वा, उच्चारभूमेविहाराद्वा, चैत्यवन्दननिमित्तं, पूर्वगृहीतपीठफलकादिप्रत्यर्पणनिमित्तं, बहुश्रुतापूर्वसंविग्नवन्दनप्रत्ययं, संशयव्यवच्छेदाय, श्राद्धस्वज्ञात्यवसनविहाराणां श्रद्धावृद्ध्यर्थं, साधर्मिकाणां संयमोत्साहनिमित्तं हस्तशतात् परं दूरमासन्नं वा गत्वा च समागतो यथाविधि गुरुसमक्षमालोचयेदिति भावः । आलोचना चेयमावश्यकेषु यातायातेषु सूपयुक्तस्यादुष्टभावत्वादतिचारविधुरस्याप्रमत्तस्य छद्मस्थस्य यतेन्रष्टव्या, सातिचारस्य त्वन्यप्रायश्चित्तसम्भवात् । केवलज्ञानिनश्च कृतकृत्यत्वेनालोचनाया अयोगात् । छद्मस्थस्याप्रमत्तस्य तु यथाशास्त्रं प्रवृत्त्या निरतिचारत्वेऽपि चेष्टासूक्ष्मप्रमादनिमित्तसूक्ष्माश्रवसम्भवेन तच्छुद्ध्यर्थमालोचनाऽऽवश्यकीति विज्ञेया ॥ आलोचना प्रायश्चित्तभावार्थ - गुरुनी सन्मुख मर्यादा सहित पोतानो अपराध प्रगट करवो, ते "आलोचन' छे. विवेचन - मर्यादा=माया-मद आदि दोषरहित बनी, कार्य अने अकार्यने सत्यताथी बाळकनी माफक बोलनारे, पोतानो अपराध, क्रम(विधि)ना आसेवनपूर्वक पोते आलोचनादाता (योग्य) गुरुनी आगळ प्रगट करवो-e "आलोचना प्रायश्चित्त' कहेवाय छे. गुरुनी अनुज्ञाने पामेलो स्वयोग्य भिक्षा-वस्त्र-pAtrashyyaa-sNstaar-paapoNchn mahi, अथवा मायार्य-उपाध्याय-स्थवि2-पाण-दान-शैक्ष-154 (तपस्वी) Page #602 -------------------------------------------------------------------------- ________________ सूत्र - फ्यु-27, मम: शिर : 565 असमर्थयोग्य वस्त्र-पात्र-भक्त-पान आदि लई, अंडिल भूमिथी के विहारथी, चैत्यवंदन निमित्ते, पूर्वे ग्रहण करेल पीठ-फलक आदि प्रति अर्पण (पाछुं आपवाना)ना निमित्ते, बहुश्रुत-अपूर्व संविग्न (संवेगी)ना वंदन माटे, संशयना व्यवच्छेद माटे श्राद्ध-स्वज्ञाति-अवसग्न विहारवाळानी श्रद्धानी वृद्धि माटे, साधर्मिकोना संयममां उत्साह चडाववा माटे, सो (100) हाथोथी दूर के नजीक जईने (चालीने) आवेलो, विधिपूर्वक गुरुनी समक्ष आलोचना करे, एवो भाव छे. 0 वळी आ आलोचना आवश्यक गमन-आगमनोमां अत्यंत उपयोगवाळामां दुष्ट भावनो अभाव होवाथी अतिचार वगरना-अप्रमत्त-छमस्थ साधुने जाणवी. अतिचारवाळाने तो बीजा प्रायश्चित्तनो . संभव छे अने केवलज्ञानीमां कृत्यकृत्यता होवाथी आलोचनानो अभाव छे. 0 छद्मस्थ अप्रमत्तनी शास्त्र प्रमाणेनी प्रवृत्ति होवाथी अतिचाररहितपणुं होवा छतां, चेष्टा-सूक्ष्म प्रमाद निमित्तजन्य सूक्ष्म आश्रवनो संभव होई, तेनी शुद्धि माटे आलोचना आवश्यक छे, एम जाणवुं. प्रतिक्रमणमाहातिचारात्प्रतिनिवर्त्तनं प्रतिक्रमणम् । 17 / अतिचारादिति । यन्मिथ्यादुष्कृतिमात्रेणैव शुद्धिमासादयति न च गुरुसमक्षमालोच्यते तदर्ह प्रायश्चित्तं प्रतिक्रमणम् । यथा सहसाऽनुपयुक्तेन यदि श्लेष्मादि प्रक्षिप्यते न च हिंसादिका दोषा आपद्यन्ते तालोचनामन्तरेणापि मिथ्यादुष्कृतप्रदानेन शुद्ध्यति, तत्प्रतिक्रमणमिति भावः । समितिप्रमुखाणां सहसाऽनाभोगतो वा कथमपि प्रमादे सति अन्यथाकरणे प्रतिक्रमणं मिथ्यादुष्कृतप्रदानलक्षणं प्रायश्चित्तं क्रियत इति तात्पर्यम् । / प्रतिक्रमणरूप प्रायश्चित्तभावार्थ - अतिचारथी पाछा फरवुं, ए प्रतिक्रमण' कहेवाय छे. विवेचन - जे पाप मात्र "मिच्छा मि दुक्कडम्'-फरीथी नहीं करवानी प्रतिज्ञापूर्वक "मारुं पाप मिथ्या थाओ.'-आम कहेवा मात्रथी ज शुद्धिने पामे छे. गुरु समक्ष ते प्रकाशित करातुं नथी. ते योग्य प्रायश्चित्त प्रतिक्रमण' कहेवाय छे. जेम के-सहसा (विचार्या वगर एकदम) अनुपयोग द्वारा जो कफ वगेरे फेंकाय छे, वळी हिंसा आदि दोषो उत्पन्न थया नथी, तो आलोचना वगर पण "मिच्छा मि दुक्कडम् देवाथी शुद्ध थाय छे ते "प्रतिक्रमण' छे, एवो भाव छे. 1. सहसाकारतो वाऽनाभोगतो वा यदि मनसा दुश्चिन्तितं वचसा दुर्भाषितं कायेन दुश्चेष्टितं यदीर्यायां कथां कथयन् व्रजेत्, भाषायामपि यदि गृहस्थभाषया ढड्डरस्वेरण वा भाषेत, एषणायां भक्तपानगवेषणवेलायामनुपयुक्तो भाण्डोपकरणस्यादाने निक्षेपे वाऽप्रमार्जयिताऽप्रत्युपेक्षिते स्थण्डिले उच्चारादीनां परिष्ठापयिता च न च हिंसादिदोषमापन्नः, तथा यदा कन्दर्पो हासो वा स्त्रीभक्तचौरजनपदकथाकरणं वा क्रोधमानमायालोभेषु गमनं विषयेषु वा शब्दादिष्वनुषङ्गो ज्ञानदर्शनचारित्रप्रतिरूपविनयाकरणे च तदा प्रतिक्रमणं प्रायश्चित्तमिति भावः । / Page #603 -------------------------------------------------------------------------- ________________ 566 तत्त्वन्यायविभाकरे 0 समिति वगेरे प्रवचनमाताओने, सहसा के अनाभोगथी (उपयोग वगर) कोई पण रीते प्रमाद थवाथी अन्यथा अन्य प्रकारे) करवामां "मिच्छा मि दुक्कडम' रूप प्रतिक्रमण-प्रायश्चित्त कराय छे, एवुं तात्पर्य छे. सिहसाकारथी के अनुपयोगथी जो मनथी दुष्ट चिंतवेल, वचनथी दुष्टभाषित, कायाथी दुष्ट चेष्टित, जो कर्यामां, कथा कहेतां चाले, भाषामां पण जो गृहस्थभाषाथी के ढर स्वरथी बोले, एषणामां भक्तपाननी गवेषणवेळामां अनुपयोगी, भांडोपकरणने लेवा के मूकवामां प्रमार्जन-प्रत्युपेक्षण वगरनी जग्यामां उच्चार आदिना परिझापन करनार, हिंसा आदि दोषने नहीं पामेलो तथा जयारे काम के हास्य स्त्री-भक्त-चोर-देशनी कथा कहेवी, क्रोध-मान-माया-लोभमां जवुं. अथवा ज्यारे शब्द आदि विषयासकित थाय, त्यारे ज्ञान-दर्शन-चारित्र-विनयादि नहि करवामां प्रतिक्रमण प्रायश्चित्त थाय छे.] मिश्रमाचष्टेउभयात्मकं मिश्रम् ॥ 18 ॥ उभयात्मकमिति । आलोचनविशिष्टप्रतिक्रमणमित्यर्थः । यस्मिन् पुनः प्रतिसेविते यदि गुरुसमक्षमालोचयति आलोच्य गुरुसन्दिष्टः प्रतिक्रामति-पश्चाच्च मिथ्यादुष्कृतमिति ब्रूते तदा शुद्ध्यति तदालोचनप्रतिक्रमणलक्षणोभयार्हत्वान्मिश्र, नानाप्रकारान्, शब्दादीनिन्द्रियविषयीभूतान् विषयाननुभूय कस्यचिदेवं संशयस्स्याद्यथा शब्दादिषु विषयेषु रागद्वेषौ गतोऽहं नवेति ततस्तस्मिन् संशयविषये पूर्वं गुरूणां पुरत आलोचनं तदनन्तरं गुरुसमादेशेन मिथ्यादुष्कृतदानमित्येवंरूपं प्रायश्चित्तं भावयतो मिश्रं प्रतिपद्यते, यदि हि निश्चितं भवति यथाऽमुकेषु शब्दादिषु विषयेषु राग द्वेषं वा गत इति, तत्र तपोऽहं प्रायश्चित्तं, अथैवं निश्रयो न गतो रागं द्वेषं वेति तत्र स शुद्ध एव न प्रायश्चित्तविषय इति भावः । / मिश्र प्रायश्चित्तभावार्थ - आलोचना-प्रतिक्रमणरूप प्रायश्चित्त, ए "मिश्र' कहेवाय छे. | विवेचन - आलोचनविशिष्ट प्रतिक्रमण मिश्र कहेवाय छे. वळी जेनी विराधना करेली होय छे, तेनी गुरु समक्ष आलोचना करे छे अने आलोचना करीने गुरुना आदेशने पामेलो प्रतिक्रमण करे छे तथा पछीथी मिच्छा मि दुक्कडम्'- एम बोले छे. आम जयारे शुद्ध थाय छे, त्यारे आलोचना-प्रतिक्रमणरूप उभयने योग्य होवाथी ' मिश्र प्रायश्चित्त' कहेवाय छे. '0 नाना (अनेक) प्रकारवाळा इन्द्रियना विषयभूत थयेल शब्द आदि विषयोने अनुभवीने पण, कोईकने आ प्रमाणे संशय थाय छे के-शब्द आदि विषयो प्रत्ये राग-द्वेषने हुं पाम्यो के नहीं? त्यारबाद ते संशयना विषयमां पहेलां गुरुओनी आगळ आलोचना अने बाद गुरुनो आदेश मळवाथी "मिच्छा मि दुक्कडम्... देवारूप प्रायश्चित्त करनारने ऽमिश्र प्रायश्चित्त प्राप्त थाय che. Page #604 -------------------------------------------------------------------------- ________________ सूत्र - 28-12-20, मम: शिर : 0 वळी जो निश्चित्त होय के-अमुक शब्द आदि विषयोना राग-द्वेषमां हुं ज्यां गयो छुं, त्यां योग्य प्रायश्चित्त तप (तपने योग्य प्रायश्चित्त) थाय छे, अने राग के द्वेषने पाम्यो नथी एवो निश्चय होय छे; त्यां ते शुद्ध ज छे. प्रायश्चित्तविषय (योग्य) थतो नथी, एवो भाव छे. विवेकं व्याख्यातिगृहीतवस्तुनोऽवगतदोषत्वे परित्यजनं विवेकः । 19 / गहीतेति । यथाऽऽधाकर्मणि गृहीते परित्याग एव कृते शुद्धिमासादयति नाऽन्यथा, सोऽयं परित्यागो विवेकात्मकं प्रायश्चित्तमित्यर्थः । अशठभावेन साधुना सवितुरुद्गतादिभ्रमतो गृहीतमशनादिकं ततो भ्रमेऽपगते शठभावेनाऽशठभावेन वाऽर्धयोजनातिक्रमेण नीते आनीते वाऽशनादिके तत्र विवेक एव प्रायश्चित्तमितिभावः, अत्र शठ इन्द्रियमायाविकथाक्रीडादिभिः कर्म कुर्वन्, ग्लानभयादिकारणतस्त्वशठः । / विवेक नामक प्रायश्चित्तनुं वर्णनभावार्थ - ग्रहण करेल वस्तुमां दोषनी खबर पडतां गृहीत वस्तुनो त्याग, ए विवेक प्रायश्चित्त कहेवाय छे. विवेचन - जेम के-आधाकर्मवाळी वस्तु ग्रहण कर्युं छते, तेनो त्याग कर्यो छते ज शुद्धिने मेळवे छे, अन्यथा नहीं. आ परित्याग "विवेकरूप प्रायश्चित्त' छे, एवो अर्थ छे. अशठभाववाळा साधुए, सूर्य उग्यो छे इत्यादि भ्रमथी ग्रहण करेल अशन आदि छे. त्यारबाद तेमनो भ्रम दूर थवाथी, शठभावथी के अशठभावथी अर्धा योजनना अतिक्रमणथी लावेल के आवेल (मंगावेल) अशन आदि विषयमां त्यां विवेक ज प्रायश्चित्त छे, एवो भाव छे. अहीं शठ एटले इन्द्रियमाया-विकथा-क्रीडा आदिथी कर्म करनारो "सठ" कहेवाय छे. अशठ तो ग्लान-भय आदि कारणे कर्म करनारो : कहेवाय छे. व्युत्सर्गमभिधत्ते - गमनागमनादिषु विशिष्टचित्तैकाग्यपूर्वकं योगव्यापारपरित्यागो व्युत्सर्गः । 20 / गमनागमनादिष्विति । विशिष्टचित्तैकाग्रतापूर्वकं योगव्यापारनिरोधः कायोत्सर्गापरनामा यः प्रायश्चित्तविशेषः प्राणातिपातादिसावद्यबहुले गमनागमनदुस्स्वप्ननौसन्तरणादिविषये भवति स व्युत्सर्ग इति भावः ॥ व्युत्सर्ग प्रायश्चित्तभावार्थ - गमन-आगमन आदि निमित्त होय छते, विशिष्ट चित्तनी एकाग्रतापूर्वक योगना व्यापारोनो परित्याग, ए "सुत्सर्ग कहेवाय che. Page #605 -------------------------------------------------------------------------- ________________ 568 तत्त्वन्यायविभाकरे विवेचन - विशिष्ट चित्तनी एकाग्रतापूर्वक योगना व्यापारनो निरोध, ए "kAyotsarga'rUpa बीजा नामवाळो जे प्रायश्चित्तविशेष, प्राणातिपात आदि (जीवहिंसादि) रूप सावद्यथी भरपूर एवा गमनभाग्म्न्, स्वप्न-दुःस्वप्न- nausNt25॥ (HuqlthI uta2j) मा विषय-होये छते ऽव्युत्स (योत्स0) थाय छ, मेवो भाव छे. तपो निरूपयतिछेदग्रन्थजीतकल्पनान्यतरानुसारेण गुर्वनुशिष्टानुष्ठानविशेषस्तपः । 21 / छेदग्रन्थेति । सचित्तपृथिवीकायादिसङ्घट्टने समापतिते छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा षण्मासावसानो निर्विकृतिकादिको यस्तपोविशेषो दीयते तत्तपःप्रायश्चित्तमित्यर्थः । / तपरूप प्रायश्चित्तनुं वर्णनभावार्थ - छेदग्रंथ अथवा जीतकल्पना अनुसार गुरुए अनुशिष्ट (जणावेल-कहेल-अनुशासन विषय35) अनुठानविशेष, ते 'ta5:प्रायश्चित्त' वाय छे. विवेचन - सचित्त पृथिवीकाय आदिना संघट्टन (संघट्टो यावत् विनाश) थये छते, छेदग्रंथना (पांच रात्रि-दिवसोथी मांडी पांच पांच रात्रि-दिवसोनी वृद्धिथी छ (6) महिना सुधी लई जवुं. उत्सारक शास्त्र छेदग्रंथ अने ते निशीथ, महानिशीथ, दशाश्रुतस्कंध, बृहत्कल्प, व्यवहार अने पंचकल्पना भेदे छ (6) प्रकारनो छे. जीत-आचरित तेनो कल्प-वर्णन जीतकल्प, ते जीवकल्प प्रतिपादक श्री जिनभद्रगणिक्षमाश्रमणरचित (58) अठ्ठावन गाथामय छेद, सूत्रविशेष छे.) अनुसार के जीतकल्पना अनुसारे निर्विकृति (नवी) आदि मांडी छ महिना सुधीनो (संप्रति अठ्ठम सुधीनो) जे विशिष्ट तप अपाय छ, ते 'ta535 प्रायश्चित्त' छे. छेदमाहतपसा दुर्भेद्यस्य दिवसमासादिक्रमेण श्रमणपर्यायापनयनं छेदः । 22 / तपसेति । विशोधयितुं तपसा मुनेरशक्यस्य यन्महाव्रतारोपणकालादारभ्याहोरात्रपञ्चकादिना क्रमेण श्रामण्यपर्यायच्छेदनं क्रियते स छेदः, तपोदुर्दमश्च षण्मासक्षपकोऽन्यो वा विकृष्टतपः करणसमर्थस्तपसा गर्वितो भवति । किमनेन तपसा ममेत्यभिसन्धिमान् तपः 1. रात्रिंदिवपञ्चकादारभ्य रात्रिंदिवपञ्चकादिवृद्ध्या तावन्नेयं यावत् षण्मासम् । उत्सारकं शास्त्रं छेदग्रन्थः स च षड्विधः, निशीथं महानिशीथं दशाश्रुतस्कन्धो बृहत्कल्पो व्यवहारः पञ्चकल्पश्चेति । जीतमाचरितं तस्य कल्पो वर्णना जीतकल्पः तत्प्रतिपादकः जिनभद्रगणिक्षमाश्रमणरचितोऽष्टपञ्चाशद्गाथामयः छेदश्रुतविशेषः ॥ 2. व्रतपर्यायच्छेदनमात्रं छेदः सर्वपर्यायछेदस्तु न भवति, तथात्वे च मूलमेव स्यात् । यथा शेषाङ्गरक्षार्थं व्याधिदूषितमङ्ग छिद्यते एवं व्रतशेषपर्यायरक्षार्थ अतिचारानुमानेन दूषितः पर्याय एव छिद्यत इति भावः ॥ Page #606 -------------------------------------------------------------------------- ________________ सूत्र - 22-22-23, मम: शिर : 569 करणासमर्थो वा ग्लानासहबालवृद्धादिस्तथाविधतप:श्रद्धानरहितो वा निष्कारणतोऽपवादरुचिर्वेति ध्येयम् ॥ छेदनामक प्रायश्चित्तभावार्थ - तपथी अविनाश्यनुं दिवस-मास आदिना क्रमथी श्रमणपर्यायनुं अपनयन करवुं, ते "छेद' कहेवाय छे. विवेचन - मुनिने जयारे तपथी अशक्य विशोधि थाय छे, त्यारे जे महाव्रतना आरोपणकाळथी आरंभी अहोरात्रपंचक आदि रूप क्रमथी श्रमणपणाना पर्यायनुं छेदन कराय छे, ते "छेद' नामक प्रायश्चित्त कहेवाय छे. व्रितना पर्यायनुं मात्र छेदन, ए "छेद छे. सर्व पर्यायनो छेद तो "छेद' थतो (कहेवातो) नथी. जो सर्व पर्यायनो छेद होय, तो ते "मूलप्रायश्चित्त' कहेवाय छे. (थाय.) जेम शेष अंगनी रक्षा माटे व्याधिथी दूषित अंग छेडाय छे, एम व्रतना शेष पर्यायनी रक्षा माटे अतिचारना अनुमानथी दूषित (अपराधना अनुरूप) पर्याय ज छेदाय छे, एम भाव छे.] दुर्दम तपस्वी-छ महिनाना क्षपण (उपवास) करनार (क्षपक) अथवा अन्य-बीजो (4) उपवासथी मांडी छ मास सुधीनो तप करनार, विकृष्ट तप करवामां समर्थ, जयारे तपथी गर्वित (अभिमानी) थाय छे अने "मारे आ तपथी शुं ?-एवा विचारवाळो, अथवा तप करवामां असमर्थ-ग्लान-अशक्त-बाल-वृद्ध आदि, तथा प्रकारना तपनी श्रद्धाथी रहित, अथवा कारण वगर अपवादमां (अपवादसेवनमां) रूचिवाळो छेद prAyazcitta'ne योग्य छे, एम विचारवुं. मूलमाहप्रारम्भतः पुनर्महाव्रतारोपणं मूलम् । 23 / प्रारम्भत इति । यस्मिन् समापतिते निरवशेषपर्यायोच्छेदमाधाय पुनर्महाव्रतारोपणं क्रियते तादृशं प्रायश्चित्तं मूलमित्यर्थः । आकुट्टया पञ्चेन्द्रियवधे विहिते दर्पण मैथुने सेविते मृषावादादत्तादानपरिग्रहेषु प्रतिसेवितेषूत्कृष्टेषु नाकुट्टया पुनः पुनस्सेवितेषु वा मूलाभिधानमेतत्प्रायश्चित्तं भवतीति भावः ॥ मूलनामक प्रायश्चित्तनुं वर्णनभावार्थ - प्रारंभथी, फरीथी महाव्रतोनुं आरोपण, ए "मूल प्रायश्चित्त कहेवाय छे. | विवेचन - जे पाप (अपराध) थये छते संपूर्ण श्रमणपर्यायनो उच्छेद करीने फरीथी महाव्रतोनुं आरोपण कराय छे, तेवुं प्रायश्चित्त "मूल' कहेवाय छे, एवो अर्थ छे. आकथिई (जाणी joIne n = LE गुणभङसम्पर्के वान्तदर्शनचारित्रे त्यक्तदशविधसामाचारीरूपे तपोगर्वितादिषु च मूलं प्रायश्चित्तं बोध्यम् । नवमदशमप्रायश्चित्तापत्तावपि भिक्षोर्मूलमेव प्रायश्चित्तं, अकृतकरणस्याचार्यस्य कृतकरणस्योपाध्यायस्य त्वनवस्थाप्यं प्रायश्चित्तमिति ॥ Page #607 -------------------------------------------------------------------------- ________________ 570 तत्त्वन्यायविभाकरे इरादापूर्वक) पंचेन्द्रियनी हिंसा कर्यो छद्, अभिमानथी मैथुनसेवन कर्यो छते, उत्कृष्ट मृषावादादत्तादान-परिग्रहोनी प्रतिसेवना कर्यो छते अने अनाकुथिई (इरादा वगर) वारंवार मृषावादादिना सेवन कर्यो छते मूलनामक आ प्रायश्चित्त थाय छे. ए प्रमाणे मूले-उत्तरगुणना भंगना संबंधमां अने दर्शनचारित्रना वमन करनारमां दश प्रकारनी सामाचारीने छोडनारमां तपथी गर्विष्ठ आदिमां मूलनामक प्रायश्चित्त जाणवुं. नवमा-दशमां प्रायश्चित्तनी प्राप्तिमां पण भिक्षुने मूल ज प्रायश्चित्त होय छे. करणने नहीं करनार आचार्यने अने करणने नहीं करनार उपाध्यायने तो अनवस्थाप्य नामक प्रायश्चित्त होय छे. इति.) अनवस्थाप्यमाचष्टे अकृततपोविशेषस्य दुष्टतरस्य कियत्कालं व्रतानारोपणमनवस्थाप्यम् । 24 / * अकृतेति । येन पुनः प्रतिसेवितेनोत्थापनाया अप्ययोग्यो न स्थाप्यते व्रतेषु कञ्चित्कालं, यावन्नाद्यापि प्रतिविशिष्टं तपश्चीर्णं भवति पश्चाच्च चीर्णतपास्तद्दोषोपरतौ व्रतेषु स्थाप्यते तदनवस्थाप्यं प्रायश्चित्तमित्यर्थः । मुष्टियष्टिप्रभृतिभिस्स्वस्य परस्य स्वपरपक्षगतस्य वा घोरपरिणामतः प्रहरणेनातिसंक्लिष्टचित्ताध्यवसायो न स्थाप्यते व्रतेषु यावदुचितं तपो न कृतं स्यात्, उचितञ्च तपः कर्म उत्थाननिषदनाद्यशक्तिपर्यन्तं, स हि यदोत्थानाद्यपि कर्तुमशक्तस्तदान्यान् प्रार्थयते, आर्याः ! उत्थातुमिच्छामीत्यादि, ते तु तदा तेन सह संभाषणमकुर्वाणास्तत्कृत्यं कुर्वन्ति, एतावति तपसि कृते तस्योपस्थापना क्रियत इति बोध्यम् । / अनवस्थाप्य प्रायश्चित्तनुं वर्णनभावार्थ - विशिष्ट तपने नहीं करनार अत्यंत दुष्ट उपर केटलाक काळ सुधी व्रतनुं आरोपण नहीं करवुं, ते अनवस्थाप्य प्रायश्चित्त' कहेवाय छे. विवेचन - फरीथी प्रतिसेवन करनार जे उत्थापना (उपस्थापना)ने पण अयोग्य केटलाक काळ सुधी व्रतोमां स्थापनीय थतो नथी. जेणे हजु सुधी विशिष्ट तप करेल नथी अने पछीथी तप करनार ते दोषनी शान्ति थयेल होई ते व्रतोमां स्थापनीय बने छे, ते "अनवस्थाप्य प्रायश्चित्त छे, एवो अर्थ छे. अर्थात् मुठ्ठी, लाकडी वगेरेथी पोतानाने, बीजाने, अथवा स्वपक्षमां के परपक्षमां रहेनारने, घोर परिणामथी प्रहरण-मारवा द्वारा अत्यंत संकिलष्ट मनना अध्यवसायवाळो अने उचित तपने ज्यां सुधी पूर्ण नहीं करनारो व्रतोमां स्थापनीय थतो नथी. अने उचित तपकर्म उठवा-बेसवानी अशक्ति सुधीनुं होय छे. खरेखर, ते जयारे उठवा वगेरे करवाने असमर्थ थाय, त्यारे बीजाओने प्रार्थना करे के "हे आर्यो! पूज्यो ! हुं उठवाने इच्छुं छुं, ईत्यादि.' वळी त्यारे तेओ तेनी साथे संभाषण नहीं करनारा तेना कार्यने करे छे. आटलुं तप कर्या बाद तेने उपस्थापना (फरीथी दीक्षा) कराय छे, एम विचारवुं. Page #608 -------------------------------------------------------------------------- ________________ सूत्र - 24-25, अष्टमः किरणः 571 अथ पाराञ्चितमाह राजवधादितीर्थकराद्याशातनाकरणेन यावद् द्वादशवर्षमतिचारपारगमनतो राजप्रतिबोधादिप्रवचनप्रभावनया पुनः प्रव्राजनं पाराञ्चितम् । 25 / राजर्वधादीति । यस्मिन् प्रतिसेविते लिङ्गक्षेत्रकालतपसां पारमञ्चति तत्पाराञ्चितं, पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां वा पारमञ्चति गच्छतीत्येवं शीलं पाराञ्चि, तदेव पाराञ्चिकमिति नामान्तरम् । राजवधस्वलिङ्गिघातादिसेवनाभिरिदं प्रायश्चित्तमापद्यते, एतच्चाचार्याणामेव जघन्यत षण्मासानुत्कृष्टतो द्वादशवर्षाणि यावद्भवति ततश्चाऽतिचारपारगमनानन्तरं प्रव्राज्यते । प्रव्राजनञ्च राजप्रतिबोधादिप्रवचनप्रभावेण तस्य भवतीति भावार्थः । तद्दशविधं प्रायश्चित्तं देशं कालं शक्तिं संहननं संयमविराधनाञ्च कायेन्द्रियजातिगुणोत्कर्षञ्च प्राप्य विशुद्ध्यर्थं यथार्ह दीयते चाचर्यते च । तत्रोपाध्यायस्य पाराञ्चिक योग्यापराधसम्भवेऽपि अनवस्थाप्यमेव प्रायश्चित्तं न तु पाराञ्चितं, अनवस्थाप्यान्तस्यैवोपाध्यायस्य शास्त्रे प्रतिपादनात्सामान्यसाधूनामपि अनवस्थाप्यपाराञ्चितयोग्यापराधसम्भवे मूलान्तमेव प्रायश्चित्तं, तच्चानवस्थाप्यमाशातनानवस्थाप्यमाश्रित्य जघन्यतो यावत् षण्मासान् वर्षमुत्कर्षेण प्रतिसेवनानवस्थाप्यापेक्षया तु जघन्यतो वर्षमुत्कृष्टतो द्वादशवर्षाणि भवति । तीर्थकरप्रवचनगणधराद्यधिक्षेपकारी-आशातनानवस्थाप्यः, हस्तताडनसाधर्मिकान्यधार्मिक स्तैन्यकारी प्रतिसेवनानवस्थाप्य इति । पाथित (पायिस्) प्रायश्चित्तनुं व्निभावार्थ - राजाना वध आदिनी-तीर्थंकर आदिनी आशातना करवा द्वारा बार वर्षो सुधी अतिचारना पारगमनथी, राजप्रतिबोध आदि प्रवचननी प्रभावनाथी फरीथी प्रव्रजयाप्रदान, ए "पारांचित प्रायश्चित्त' डेवाय छे. ___ विवेयन - नी प्रतिसेवना [pA liNg-kssetr-10-tpon| पारने पामेछ, ते '2इयित' वाय छे. पारने एटले प्रायश्चित्तोना अंतने, केम के त्यारबाद (तेना पछी) उत्कृष्टतर प्रायश्चित्तनो अभाव छे अथवा अपराधोना पारने पामे छे, एवो जे स्वभाव, ते पारांचित' कहेवाय छे. ते ज पारांचिक'- एवुं बीजुं नाम छे. 1. मूले राजवधादीत्यनेन प्रतिसेवनापाराञ्चिकः तीर्थकरादीत्यनेनाशातनापाराञ्चिकश्च सूचितः । आद्येनादिनामात्यप्राकृतगृहस्थादीनां वध सङग्रहः द्वितीयेन च सङ्घश्रुताचार्यगणधरमहातपस्विनाम् ॥ 2. जघन्यमिदमाशातना पाराञ्चिकस्य, अस्योत्कर्षों द्वादशमासाः । प्रतिसेवनापाराञ्चिकस्य तु जघन्यं संवत्सरकालं, उत्कर्षतस्तु द्वादशवर्षाणीति ॥ Page #609 -------------------------------------------------------------------------- ________________ 572 तत्त्वन्यायविभाकरे 0 राजानो वध अने स्वलिंग (स्वपक्षीय साधु)नो घात आदिनी सेवनाथी आ प्रायश्चित्त प्राप्त थाय छे. आ प्रायश्चित्त आचार्योने ज जघन्यथी छ (6) मास सुधी छे. [मूलमां "राजवध आदि-आवा वाक्यथी प्रतिसेवना पाराचिक अने "तीर्थकर आदि-आवा वाक्यथी आशातना पाराचिक सूचन करेल छे. पहेला आदि पदथी अमात्य, प्राकृत गृहस्थ आदिना वधनो संग्रह अने बीजा आदिथी संघ-श्रुत-आचार्य-गणधर-तपस्वीओनी आशातनानो संग्रह जाणवो.] (A आशातना पारांचिकनो जघन्य काळ छे. आनो उत्कर्ष बार (12) महिना सुधी छे. प्रतिसेवना पारांचिकनो जघन्य काळ एक वर्षनो अने उत्कृष्टथी तो (12) बार वर्षनो छे. इति.) उत्कृष्टथी बार वर्षो सुधीनुं होय छे अने त्यारबाद अतिचारना पारगमन पछी दीक्षा प्रदान, राजाने प्रतिबोध आदि प्रवचनना प्रभावथी थाय छे, एवो भावार्थ छे. ते दश प्रकारनुं प्रायश्चित्त देश (विशिष्ट क्षेत्र), काळ (स्निग्ध-रूक्ष-साधारण), शक्ति (प्रायश्चित्त करनारनुं सामर्थ्य-वीय), संवनन (वजऋषभनारा आदि), संयमनी (सत्तर प्रकारनी के सघळा मूलगुण-उत्तरगुणना समुदायनी), विराधना (खंडन-अतिचार), अर्थात् पृथिवीकाय आदि छ (6) जीवनिकायना संघट्टन परितापन अवद्रावण विषयवाळुं प्रायश्चित्त, बेईन्द्रिय-तेईन्द्रिय-चौरिन्द्रियपंचेन्द्रिय कायविषयवाळुं प्रायश्चित्त, काळ आदि जोईने देवुं. अथवा एकेन्द्रिय-बेईन्द्रिय-तेईन्द्रियचौरिन्द्रिय-पंचेन्द्रिय जाति द्वारा, गुण एटले राग-द्वेष-मोह,तेओनी उत्कर्ष-अपकर्ष-मध्य अवस्थाओनी समीक्षा करी, सिंह-गाय आदिना हिंसकनी माफक ते गुणनी अपेक्षाए करेली विराधनाने पामी, अतिचारनी विशुद्धि माटे अपराधने अनुरूप (योग्य) प्रायश्चित्त अपाय छे-कराय छे. 0 त्यां उपाध्यायने पारांचितयोग्य अपराधनो संभव छतां अनवस्थाप्य नामक ज प्रायश्चित्त आवे छे, पारांचित नहीं, केम के-उपाध्यायने अनवस्थाप्य सुधीनुं ज प्रायश्चित्त शास्त्रमां प्रतिपादन करेल छे. सामान्य साधुओने पण अनवस्थाप्य-परांचितयोग्य अपराधनो संभव थतां मूल सुधीनुं प्रायश्चित्त छे. 0 ते अनवस्थाप्य पण अशातना अनवस्थाप्य आश्रीने जघन्यथी छ (6) महिनाओ अने उत्कृष्टथी एक वर्ष सुधीनुं छे. प्रतिसेवना अनवस्थाप्यनी अपेक्षाए तो जघन्यथी एक वर्ष सुधी अने उत्कृष्टथी बार (12) वर्षो सुधीनुं होय छे. 0 तीर्थंकर-प्रवचन-गणधर आदिनो तिरस्कार (आशातना) करनारो, हस्तथी (हाथोथी) ताडन करनारो अने साधर्मिक-अन्य धार्मिकनी चोरी करनारो प्रतिसेवना अनवस्थाप्य कहेवाय छे. इति. अधुना विनयं निरूपयति ज्ञानदर्शनचारित्रोपचारान्यतमो विनयः, तत्र नम्रतापूर्वकं ज्ञानाभ्यासो ज्ञ्यान्विन्य्ः। जिनेन्द्रोक्तपदार्थेषु निश्शङ्कितत्वं दर्शनविनयः । श्रद्धयाऽनुष्ठानेन च चारित्रप्ररूपणं चारित्रविनयः, गुणाधिकेष्वभ्युत्थानाद्यनुष्ठानमुपचारविनयः । 26 / Page #610 -------------------------------------------------------------------------- ________________ सूत्र - 26, अष्टमः किरणः 573 ज्ञानदर्शनेति । अनाशातनाभक्तिबहुमानकीर्तिप्रकाशनात्मको विनयः कर्मरजोहारकत्वात् स च ज्ञानाद्यात्मकविषयभेदाच्चतुविधः तथा च ज्ञानदर्शनचारित्रोपचारान्यतमविषयकानाशातनादिमत्त्वं विनयस्य लक्षणम् । ज्ञानलाभायाऽऽचारविशुद्धये सम्यगाराधनाय च विनयो भवति । ज्ञानविनयमाह-तत्रेति, अनलसेन शुद्धमनसा देशकालादिविशुद्धिविधानविचक्षणेन सबहुमानं यथाशक्ति सेव्यमाना ये मत्यादयस्तेषु योऽभ्यासः ग्रहणधारणस्मरणादिर्ज्ञानविनय इति भावः । दर्शनविनयमाह-जिनेन्द्रोक्तेति, भगवद्भिरुपदिष्टाः पदार्थाः यथालक्षणा एव वर्त्तन्ते नान्यथावादिनो जिना इति निःसंशयता, तथाऽर्हत्प्रणीतस्य धर्मस्याचार्योपाध्यायस्थविरकुलगणसंघसाधुसमनोज्ञानां चानाशातना प्रशमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्यानि च दर्शनविनय इति भावः । चारित्रविनयमाह-श्रद्धयेति । सामायिकादिपञ्चविधचारित्रेषु श्रद्धा तत्पूर्वकमनुष्ठानं यथावत्तत्प्ररूपणञ्च चारित्रविनय इत्यर्थः । उप्चार्विन्य्माः-गुन्नाधिकेस्स्विति। उपचरणमुपचारः श्रद्धासहितो व्यवहारो नैकविधस्सः, प्रत्यक्षेष्वाचार्यादिषु अभ्युत्थानाभिगमनाञ्जलिकरणवन्दनानुगमनादिरात्मानुरूपः परोक्षेष्वपि कायवाङ्मनोभिरञ्जलिक्रियागुणसंकीर्तनानुस्मरणादिरूप उपचारविनयः । गुणैः सम्यग्ज्ञानदर्शनैर्दशविधसामाचारीसम्पद्भिश्चाधिका ये तेष्वित्यर्थः । शिष्टजनाचरिता विशिष्टक्रिया सामाचारी स्वाथिकष्यजन्तेन सामाचार्यशब्देन स्त्रीत्वविवक्षायां निष्पन्नोऽयं शब्दः । सा च प्रतिलेखनाप्रमार्जनभिक्षेर्याऽऽलोचनभोजनपात्रकधावनविचारस्थंडिलावश्यकभेदतः प्रतिदिनप्रभवा दशविधा भवतीति दिक् ॥ विनयनुं निरूपण. भावार्थ - ज्ञानविनय-दर्शनविनय-चारित्रविनय के उपचारविनय, एम चार प्रकारनो विनय छे. त्यां नम्रतापूर्वक ज्ञाननो अभ्यास करवो, ए "ज्ञानविनय छे." श्रद्धा वडे अने अनुष्ठान वडे चारित्रनी प्ररूपणा करवी, ए "चारित्रविनय' छे. गुणोनी अपेक्षाए अधिको-अधिक गुणवंतो प्रत्ये अभ्यस्थान आदि अनुठान, ये 75याविनय' छे. - विवेचन - अनाशातना-तीर्थकआदिनी सर्वथा हेलनानो अभाव, भक्ति=ते तीर्थकर आदिमां ज उचित सेवा, बहुमान ते तीर्थंकर आदिमां ज अंतरना भावनी प्रतिबंध, कीर्तिप्रकाशन=ते तीर्थकर 3. अनाशातना तीर्थकरादीनां सर्वथाऽहेलना, तेष्वेवोचितोपचाररूपा भक्तिः तेष्वेवान्तरभावप्रतिबन्धो बहुमानः, तेषामेव सद्भूतगुणोत्कीर्तना कीर्तिप्रकाशनम् । तीर्थकरसिद्धकुलगणसंघक्रियाधर्मध्यानज्ञानज्ञान्याचार्यस्थविरोपाध्यायगणिनां सम्बन्धीनीति विनयपदानि त्रयोदश तेषां अनाशातनाद्युपाधिभेदेन चतुर्भिर्गुणनात् द्विपञ्चाशद्भेदा भवन्तीति । Page #611 -------------------------------------------------------------------------- ________________ 574 तत्त्वन्यायविभाकरे आदिना ज सद्भूत (सत्य) गुणोनी उत्कीर्तना, अर्थात् तीर्थंकर-सिद्ध-कुल-गण-संघ-क्रिया-धर्मध्यान-ज्ञानज्ञानी-आचार्य-स्थविर-उपाध्याय अने गणि संबंधी विनयना pado tera che. teone अनाशातना आदि उपाधिना भेदथी चारे गुणवाथी (52) बावन भेदो थाय छे. अनाशातना-भक्ति-बहुमान अने कीर्तिप्रकाशनरूप विनय कर्मरूपी रजने हरनार होई अने ते विनय ज्ञान आदिरूप विषयना भेदथी चार प्रकारनो छे. तथाच ज्ञान-दर्शन-चारित्र के उपचार विषयक अनाशातना आदि विनयनुं लक्षण छे. ज्ञाननी प्राप्ति माटे, आचारनी विशुद्धि माटे अने सारी रीते आराधना करवा माटे विनय थाय छे. 0 ज्ञानविनय-त्यां आळस्य वगरना शुद्ध मनवाळा अने देश-काळ आदि द्वारा विशुद्धिना विधानमां विचक्षण पुरुषे, बहुमानपूर्वक-शक्ति प्रमाणे सेवाता मति, श्रुत, अवधि, मनःपर्याय अने केवलज्ञानोमां जे अभ्यासग्रहण-धारण-स्मरण आदिरूप 'ज्ञानविनय' छे. 0 दर्शनविनय-श्री जिनेन्द्र भगवंतोए कहेल पदार्थो छे तेवा स्वरूपवाळा ज पदार्थो वर्ते छे, अन्यथा वादीजिनो होता नथी. आवी निःशंकता तथा तेवी रीते श्री जिनेन्द्र भगवंते कहेल धर्मनी अने आचार्यौपाध्याय-स्थवि-कुल-गण-संघ-साधु, तेमज समनोज्ञनी (सांधर्मिक-सांभोगिक साधुनी) आशातनानो अभाव अने प्रशम-संवेग-निर्वेद-अनुकंपा तथा आस्तिक्य, ए 'दर्शनविनय' छे,-एवो भाव छे. 0 चारित्रविनय-सामायिक वगेरे पांच प्रकारना चारित्रोमां श्रद्धा, ते चारित्रोनुं श्रद्धापूर्वक अनुष्ठान अने चारित्रोनी यथार्थ प्ररूपणा, ए 'चारित्रविनय' कहेवाय छे. 0 उपचारविनय-उपचरण-सेवन, ए 'उपचार' छे. अर्थात् ते उपचार श्रद्धा सहित विशिष्ट क्रियारूप व्यवहार अनेक प्रकारनो छे. प्रत्यक्ष एवो आचार्य आदि प्रत्ये अभ्युत्थान (अभिमुख आवता गुणाधिकने देखी आसनथी उभा थवुं), अभिगमन (सामा जवुं), अंजलिकरण (बे हाथ ललाटमां लगाडवा), वंदना करवी, अनुगमन (जती वखते गुणाधिकनी पाछळ केटलाक पगलां सुधी जवुं) वगेरे; पोताने योग्य परोक्षमां गुणाधिको प्रत्ये मन-वचन-कायाथी अंजलिकरण-गुणोनुं संकीर्तन करवुं; तेमज स्मरण-जाप आदि रूप 'upacAravinaya'kahevAya छे. गुणाधिक एटले-गुण एटले सम्यग्दर्शन-ज्ञान वडे दश प्रकारनी सामाचारीरूप संपत्तिओथी अधिक जेओ छे तेओ प्रत्ये, एवो अर्थ जाणवो. 0 सामाचारी-शिष्टजने आचरेल विशिष्ट क्रिया, ए ऽसामाचारी.' स्वार्थिक (स्व अर्थमां करेल) ष्यग् रूपी प्रत्यक्ष अंतवाळा सामाचार्य शब्दथी स्त्रीलिंगनी विवक्षामां 'सामाचारी' शब्द सिद्ध थयेल छे. वळी ते सामाचारी 1-प्रतिलेखना, 2-प्रमार्जन, 3-भिक्षा, 4-इर्या, 5-आलोचना, 6-भोजन, 7-पात्रकधावन, 8-विचार, 9-स्थंडिल अने 10-आवश्यकना भेदथी प्रतिदिन थनारी दश प्रकारनी थाय छे. सम्प्रति वैयावृत्त्यमाह-- प्रभुसिद्धान्तोदितसेवाद्यनुष्ठानप्रवृत्तिमत्त्वं वैयावृत्त्यम् । तच्चाचार्योपाध्यायतपस्विशैक्षकग्लानकुलगणसंघसाधुसमनोज्ञ भेदाद्दशविधम् । एतल्लक्षणान्यग्रे वक्ष्यन्ते ।27। Page #612 -------------------------------------------------------------------------- ________________ सूत्र - 27, अष्टमः किरणः 575 प्रभ्विति । कामचेष्टाया द्रव्यान्तराद्वा व्यावृत्तस्य प्रवचनप्रेरितक्रियाविशेषानुष्ठानपरस्य भावः तथापरिणामः कर्म वा वैयावृत्त्यम् । प्रवचनेषु कथितानि यानि सेवादिरूपाण्यनुष्ठानानि तत्र या प्रवृत्तिस्तथाविधपरिणामस्तद्वत्त्वमित्यर्थः । सेवा च क्षेत्रवसतिप्रत्यवेक्षणभक्तपानवस्त्रपात्रभेषजशरीरशुश्रूषणतदादेशगमनविद्यामंत्रप्रयोगादिविषया, समाध्याधानविचिकित्साभावप्रवचनवात्सल्यसनाथत्वादिफलवती च । वैयावृत्त्यस्यास्याऽऽचार्यादिविषयकत्वाद्दशविधत्वमिति ज्ञापनायाऽऽह-तच्चेति, वैयावृत्त्यमपीत्यर्थः, समनोज्ञभेदादिति, समनोज्ञानां भेदादिति विग्रहः, तथाचाऽऽचार्यादीनां भेदाद् वैयावृत्त्यमपि दशविधमित्यर्थः, वैयावृत्त्ययोग्यानां दशविधत्वाद्वैयावृत्त्यमपि दशविधमिति भावार्थः, इर्दञ्च क्रियायाः प्राधान्यपक्षे । क्रियाक्रियावतोरभेदपक्षे यथाश्रुतमपि सम्यगेव । तत्र किंरूपा आचार्यादय इत्यत्राह एतदिति, लक्षणानि स्वरूपाणि अग्रे सम्यक्वरणनिरूपणे ॥ वैयावृन्य वर्णनभावार्थी - प्रभसिद्धान्तमां कथित सेवा वगेरे अनुष्ठाननी प्रवृत्ति, ए वैयावृज्य' कहेवाय छे. ते वैयावृत्य आचार्य-उपाध्याय-तपस्वी-शक्षक-ग्लान-कुल-गण-संघ, साधु अने समनोज्ञना भेदथी दश प्रकारनुं छे. आना लक्षणो आगळ उपर कहेवाशे. विवेचन - कामचेष्टाथी के बीजा द्रव्यथी व्यावृतनो-प्रवचनप्रेरित (कथित) विशिष्ट क्रियारूप अनुत्थान्52|यानी मा तथा प्रि॥ OM धर्म (या), मे 'वैयावृत्त्य' उपाय छे. अर्थात् अव्य्नोमाण्शास्त्रोमां कहेला जे सेवा आदिरूप अनुष्ठानो छे, तेना विशे जे प्रवृत्ति-तथा प्रकारनो परिणाम, ए 'वैयावृत्त्य' छे. 0 क्षेत्र-सतिप्रत्यवेक्षण (निरीक्ष5)-मोशन-पान-पत्र-पात्र-औषध-शरीरशुश्रूषा, तेना माहेश प्रमाणे गमन, तेमज विद्या-मंत्र-प्रयोग आदि विषयवाळी सेवा छे. अने समाधिनुं आधान (स्थानकरण), विचिकित्सा (संदेह)नो अभाव (अथवा विशिष्ट चिकित्सा रोग दूर करवाना उपायनो भाव) अने प्रवचनना वात्सल्यथी सहितपणुं आदि फळवाळी सेवा छे. 0A वैयावृत्य आचार्य आदि विषयवाळुं होवाथी दश प्रकारनुं छे, आचार्य आदिना भेदथी वैयावृत्य पण दश प्रकारनुं छे, अथवा वैयावृज्यने दशपणुं होवाथी वैयावृत्त्व पण दश प्रकारनुं छे. अने आ आचार्य 1. आचार्यादिविषयकशास्त्रोदितक्रियाविशेषानुष्ठानप्रवृत्तपुरुषपरिणाम इति भावव्युत्पत्त्यर्थः, कर्मव्युत्पत्त्यर्थस्तु तादृशानुष्ठानप्रवृत्तपुरुषकर्तृकक्रियेत्यर्थः, भावव्युत्पत्तौ तादृशव्यापारपरिणतस्यैव वैयावृत्त्यमुक्तं भवति तदा विषयभेदात् वैयावृत्त्यस्य भेदो वाच्यः, क्रियाप्राधान्यपक्षेऽप्येवमेव वाच्यम् । यदा तु तादृशक्रियाणामाचार्यादिसम्बन्धित्वेन क्रियायाः क्रियावतश्चाभेदः स्वीक्रियते तदाऽऽचार्यादय एव वैयावृत्त्यरूपा इति यथाश्रुतं आचार्यादिरूपतया वैयावृत्त्यविभजनं सम्यगेवेति भावः ॥ Page #613 -------------------------------------------------------------------------- ________________ 576 तत्त्वन्यायविभाकरे आदि विषयवाळा शास्त्रकथित विशिष्ट क्रियानुष्ठानमां प्रवृत्त पुरुषने परिणाम "वैयावृज्य-e भावव्युत्पत्तिनो अर्थ छे. "व्यावृत्तस्य भाव कर्मरूप व्युत्पत्तिनो अर्थ तो तेवा अनुष्ठानमां प्रवृत्त पुरुषरूपी कर्तावाळी 'क्रिया'-एवो अर्थ छे. ज्यारे भावव्युत्पत्तिमां तेवा व्यापारमां परिणतने ज वैयावृत्य कहेल थाय छे, त्यारे विषयना भेदथी वैयावृज्यनो भेद कहेवो. क्रियानी प्रधानताना पक्षमां पण ए प्रमाणे ज कहेवुं. ज्यारे तेवी क्रियाओ आचार्य आदि संबंधी होई क्रिया-क्रियावाननो अभेद स्वीकाराय छे, त्यारे आचार्य आदि ज वैयावृत्त्वरूप छे. एम श्रुत प्रमाणे आचार्य आदि रूपपणाए वैयावृज्यनो विभाग सारो ज छे.] कथन क्रियाना प्राधान्य पक्षमां छे. क्रिया अने क्रियावानना अभेद पक्षमां श्रुतना प्रमाणे पण सारुं छे. त्यां केवा स्वरूपवाळा आचार्य आदि छे ? आ विषयना जवाबमां कहे छे के तेओना लक्षणो-स्वरूपो अग्रेआगळ सम्यफचरणना निरूपणना अवसरे कहेवाशे. स्वाध्यायमाहकालादिमर्यादयाऽध्ययनं स्वाध्यायः । 28 / कालादीति । आ मर्यादया शास्त्रप्रतिपादितयाध्ययनं पठनं आध्यायः सुष्ठ शोभन आध्यायः स्वाध्यायः, तत्र हि अस्वाध्यायिकं संयमघात्युत्पातनिमित्तदेवताप्रयुक्तसंग्रामशारीररूपेण पञ्चविधं परसमुत्थं, एषु स्वाध्यायं विदधतस्साधोस्तीर्थकृदाज्ञाभङ्गादयो दोषा भवन्ति । अत ईदृशं कालं विहाय उचितकालेषु अध्ययनं स्वाध्याय उच्यते । आदिना पौरुष्यपेक्षा ग्राह्या, तथाच कालवेलापरिहारेण पौरुष्यपेक्षयाऽध्ययनं स्वाध्याय इत्यर्थः । स च वाचनाप्रच्छनापुनरावर्त्तनाऽनुत्प्रेक्षाधर्मकथाभेदतः पञ्चविधः, शिष्येभ्य: कालिकस्योत्कालिकस्य वाऽऽलापकप्रदानं निरवद्यग्रन्थार्थोभयप्रदानं वा वाचना, गृहीतवाचनेनापि शिष्येण सति संशये पुनः प्रष्टव्यमिति पूर्वाधीतसूत्रादेश्शङ्कितादौ प्रश्नः प्रच्छना, स्वोन्नतिपरातिसन्धानोपहाससंघोषप्रहसनादिभिर्वर्जितः संशयोन्मूलनाय निश्चयदाआय वा परं प्रत्यनुयोग इति भावः । प्रच्छनया विशोधितस्य सूत्रादेविस्मरणं मा भूदिति तस्य द्रुतविलम्बितादिदोषशून्यं घोषादिविशुद्धं गणनं परावर्तना, सूत्रवदर्थेऽपि विस्मरणसंभवेन तस्य मनसा विचिन्तनमनुत्प्रेक्षा, इत्थमभ्यस्तश्रुतेन कृतं धर्मस्य श्रुतरूपस्य व्याख्यानं धर्मकथा । प्रज्ञातिशयप्रशस्ताध्यवसायप्रवचनस्थितिसंशयोच्छेदपरवादिशंकानिरासपरमसंवेगतपोवृद्ध्यतिचारविशुद्ध्यादयोस्य फलमिति ॥ स्वाध्यायनुवनिभावार्थ - 510 माह माथी अध्ययन, भे 'स्वाध्याय' उपाय छे. विवेचन - शास्त्रमां कहेल मर्यादाथी अध्ययन-पठन आध्याय, सु एटले सारो (जिनवचननो सल्यास) आध्याय, से 'स्वाध्याय' उपाय छे. 5252, त्यै सस्वाध्यायिस्=संयमघात, उत्पात, Page #614 -------------------------------------------------------------------------- ________________ सूत्र - 28-21, अष्टम: नि: 577 निमित्त, देवताजन्य संग्राम, शारीरिकरूपे अने परजन्य-एम पांच प्रकारनुं छे. अस्वाध्यायिकोमां स्वाध्याय करनार साधुने तीर्थंकरनी आज्ञानो भंग वगेरे दोषो थाय छे. एथी ज आवा काळने छोडीने उचित काळोमां अध्ययन 'स्वाध्याय' एवो अर्थ छे. वळी ते स्वाध्याय वाचना-पृच्छना-पुनरावर्तन-अनुप्रेक्षा अने धर्मकथाना पांच भेदथी पांच प्रकारनो छे. 0 वाचना-शिष्योने भणाववुं अर्थात् शिष्योने कालिक के उत्कालिक सूत्रना आलावाओ आपवा अथवा निरवद्य (निर्दोष) ग्रंथ (सूत्र) अने तेनो अर्थ अथवा सूत्रार्थ उभयनुं प्रदान, ए 'वाचना' कहेवाय छे. 0 पृच्छना-वाचनाने ग्रहण करनार शिष्ये पण संशय थये छते फरीथी पूछवुं जोईए. ए प्रमाणे पूर्वे भणेल सूत्र आदिनो शंका आदि होई प्रश्न, ए 'पृच्छना' कहेवाय छे. अर्थात् पोतानी उन्नति, बीजा पर ठगाई, उपहास, संघोष (मोटो अवाज), प्रहसन आदिथी वर्जित थई, संशयना उन्मूलन माटे अथवा निश्चयनी दृढता माटे बीजा प्रत्ये प्रश्न, ए ऽपृच्छना.' 0 परावर्तना-पूछीने विशोधित करेल सूत्र आदि भूलाई न जाय, माटे ते सूत्र आदिनुं द्रुत (जल्दी) विलम्बित (धीमे धीमे) आदि दोषोथी शून्य घोष आदि गुणोथी विशुद्ध (वर्णना उच्चारपूर्वक) गुणवुंविशिष्ट अभ्यास-पारायण, ते 'परावर्तना' कहेवाय छे. 0 अनुप्रेक्षा-सूत्रनी माफक अर्थमां विस्मरणनो संभव होई, ते अर्थनुं मनथी चिंतन करवुं, ए 'अनुप्रेक्षा' कहेवाय छे. 0 धर्मकथा-A प्रमाणे श्रुत अभ्यासीए श्रुतरूप (चारित्ररूप) धर्मनुं करेल व्याख्यान, ए 'धर्मकथा' कहेवाय छे. 0 आ स्वाध्यायनुं फळ, प्रज्ञानोअतिशय, प्रशस्त, अध्यवसाय, प्रवचनमां स्थिरता, संशयनो उच्छेद, परवादी शंकानो निरास, 52म (उत्कृष्ट) संवेग, तपनी वृद्धि, अतिचारोनी vizuddhi vagere che. iti. अधुना ध्यानस्वरूपमभिधत्ते चेतसो योगनिरोधपूर्वकैकविषयस्थिरतापादनं ध्यानं, योगनिरोधः केवलिनां ध्यानम् । 29 / चेतस इति । ध्यानशब्दो विवक्षाभेदेन भावकर्तृकरणसाधनः, तत्र ध्येयं प्रत्यव्यावृत्तस्य भावमात्रेणाभिधाने ध्यातिर्ध्यानमिति भावसाधनः ध्यायतीति ध्यानं बाहुलकल्युट्प्रत्ययेन कर्त्तृसाधनः । करणप्रशंसापरायामभिधानप्रवृत्तौ समीक्षितायां यथा साध्वसि: छ प्रयोक्तृनिर्वर्त्ययोस्सतोरप्युद्यमननिपतनतंत्रत्वाच्छेदनस्यासौ कर्त्तृधर्माध्यारोपः क्रियते तथा दिध्यासोरप्यात्मनः ज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषतंत्रत्वाद् ध्यानादिपरिणामस्य - Page #615 -------------------------------------------------------------------------- ________________ 578 तत्त्वन्यायविभाकरे कर्तृत्वं युज्यते, पर्यायपर्यायिणोर्भेदाच्चास्य करणत्वमपि । एकविषयस्थिरतापादनमिति । "एको-'न्यार्थेऽसहाये च प्रथमे केवले तथे" ति कोशादेकशब्दस्य बह्वर्थत्वेऽपि संख्यावाच्यत्रैक शब्दः । वीर्यविशेषाद्धि निराबाधे स्थाने प्रज्वालिता दीपशिखेव चेतस एकस्मिन्विषये स्थिरतापादनं अनियतक्रियार्थस्य नियतक्रियाविशेषकर्तृत्वेनावस्थापनम्, तच्च वाक्काययोरपि निरोध एवेति प्रोक्तं योगनिरोधपूर्वकेति वाक्कायनिरोधपूर्वकेत्यर्थः, अथवा मनोवाक्काय-निरोधपूर्वकेति तदर्थः, चेतश्शब्दस्य चिन्तापरपर्यायस्य ज्ञानमर्थः, तस्यैव बैकस्मिन्नर्थे स्थापनं ध्यानमुच्यते व्यग्रत्वे च तस्य ज्ञानत्वमेव नतु ध्यानत्वं, तथा च योगत्रयनिरोधपूर्वकं ज्ञानस्यैकविषयस्थिरतापादनं ध्यानमिति फलितार्थः । व्यापकमिदं लक्षणं छद्मस्थानां केवलिनाञ्च ध्यानेष्विति सूचयितुमुक्तं योगनिरोध इति, योगनिरोधात्मकं केवलिनां ध्यान-मप्येतादृशमेवेत्यर्थः । तत्रापि योगत्रयनिरोधपूर्वकं ज्ञानस्यैकविषयस्थिरतापादनस्य सत्त्वात् । नन्वेकस्मिन्नर्थे चित्तस्यैकक्रियाकर्तृत्वेन यद्यवस्थापनत्वस्यैव ध्यानत्वं तटर्थव्यञ्जनयोगसंक्रान्तिषु अर्थसङ्क्रमे द्रव्यात्पर्याये पर्यायाच्च द्रव्ये सङ्क्रमरूपे शुक्लध्यानविशेषेऽव्याप्तमेकविषय-कत्वाभावादिति चेन्मैवम्, एकशब्दस्य प्राधान्यवाचित्वात्, अस्ति हि सङ्क्रमे तस्य तस्य प्राधान्यम् । तदिदं ध्यानान्तर्मोहूर्तिकमेव, न दिवसमासादिपरिमाणं, ततःपरं दुर्ध्यानत्वाद् इन्द्रियोपघातप्रसङ्गात् । अत एव न प्राणापानविनिग्रहो ध्यानं, तदुद्भतवेदनाप्रकर्षेण शरीरपातप्रसङ्गात् । ध्यानञ्चेदं गुप्त्यादिभिर्भवति । अन्यसंहननिनां तावत्कालमध्यवसाय-धारणसामर्थ्याभावादुत्तमसंहननवानेवाधिकारी, उत्तमसंहननानि वज्रर्षभनाराचवज्रनाराचनारा-चार्धनाराचरूपाणीति ॥ ध्यानस्व35नुं वान्भावार्थ - योगना निरोधपूर्वक चित्तनी एक विषयमां स्थिरता करवी, ते "ध्यान' कहेवाय छे, योगनिरोधरूप ध्यान केवलीओने होय छे. विवेचन - ध्यान शब्द विवक्षाना भेदथी भावसाधन-कफूंसाधन-करणसाधनरूप छे. त्यां ध्येय प्रत्ये अव्यावृत्त (अनिवृत्त) चित्तना भाव (क्रिया) मात्रथी कथनमां ध्याति एटले ध्यान (चिंतनविशेष), आ 1.तथाच मनएकाग्रतालम्बनं ध्यानं, ध्यानाभ्यामक्रिया भावना उक्तप्रकारद्वयरहिता या मनश्चेष्टा सा चिन्तेति सूच्यते । 2. योगनिरोध एव केवलिनो ध्यानं न तु चित्तावस्थानं, चित्तस्यैवाभावात् योगाश्चौदारिकादिशरीरसंयोगसमुत्था आत्मपरिणामविशेषव्यापारा एव । 3. सप्तसप्ततिलवप्रमाणः कालविशेषो मुहूर्त तदन्तर एवध्यानं छद्मस्थानां, तत्परतो भावना चिन्ता वा भवेत् बहुवस्तुसंक्रमे सति सूचिरमपि ध्यानप्रवाहो वा भवेन्न त्वेकमेव ध्यानं दिवसादिमानं भवेदिति भावः ॥ Page #616 -------------------------------------------------------------------------- ________________ सूत्र - 26, अष्टम: विर : 579 प्रमाणे ध्यान शब्द भावसाधन कहेवाय छे. (भावमां प्रत्यय लागी सिद्ध थतो शब्द भाववाचक) करूंसाधनरूप ध्यान शब्द, बाहुलक अर्थमां ल्युटु (a) प्रत्यय लागवाथी ध्याति-ध्याता-ध्यान करनारो, ए अर्थमां ध्यान शब्द (करूंवाचक शब्द) कहेवाय छे. करणसाधन ध्यान शब्द करणनी प्रशंसामां परायण, शब्दनी प्रवृत्ति देखायेली होय छते. जेम के-"साधु असिः छिनत्ति." (तलवार सारी रीते छेदे छे.) आ प्रमाणे प्रयोक्ता (प्रयोजकक) अने निर्वत्य (कर्म) विद्यमान होवा छतां, छेदन, उद्यमन (उगामवुं) अने निपतन (पडवुं) रूप क्रियाने आधीन होवाथी, असिम (तलवारमां) साधकतमपणुं होवा छतां, स्वातंत्र्यनी विवक्षा होवाथी कर्ताना धर्मनो अध्यारोप कराय छे. तेवी रीते ध्याननी इच्छावाळो आत्मा ज्ञानावरणीय क्षयोपशम अने वीर्यान्तरायकर्मना क्षयोपशमने आधीन होवाथी, ध्याता-ध्येय होवा छतां ध्यान आदि परिणाममां करूंपणुं युक्त छे अने आ ध्यानमां पर्याय अने पर्यायीना भेदनी विवक्षाथी अर्थात् चित्तमां करणपणुं पण विवक्षित छे. (जेम दढत्वप्रौढता-तीक्ष्णता आदि धर्मथी स्वतंत्रपणानी विवलाथी करणनुं कर्जुपणुं छे, तेम अहीं एकाग्रता-स्थिरता आदि धर्मथी स्वतंत्रपणानी विवक्षाथी करणनुं कर्तृपणे समजवुं अने साधकतमपणानी अपेक्षाथी करणपणुं समजवुं.) 0 जो के एक शब्द, एक संख्यावाची, अन्य अर्थवाथी, असहायवाची, प्रथम अने केवलवाची एम कोशनी अपेक्षाए घणा अर्थनो वाची होवा छतां, प्रस्तुतमां एक शब्द संख्यावाचक-एक शब्द छे. खरेखर, विशिष्ट वीर्यथी बाधा वगरना स्थानमां प्रज्वलित (प्रकटित करेल) दीपनी शिखा(वाला)नी माफक चित्तनी (ज्ञानधारानी) एक विषयमां (आलंबनमां) स्थिरता करवी. अर्थात् अनियत-अस्थिर क्रिया (विशिष्ट) अर्थनुं (विषयनुं) नियत-स्थिर एवी विशिष्ट क्रियाना कर्तापणाए अवस्थापन [तथाच मननी ताना आलंबनवाळुं ध्यान ध्याननी अभ्यासरूप क्रिया "भावना" कहेल बे प्रकारथी रहित जे मननी चेष्टा-चलचित्तता, ते "चिंता'-एम सूचित कराय छे.] ध्यान' कहेवाय छे अने ते वचन अने कायाना निरोधमां ज होय छे. अथवा मन-वचन-कायाना निरोधपूर्वक, एवो तेनो अर्थ छे. चेत' शब्द, के जेनुं बीजुं नाम चिंता छे, अर्थात् चेतस् एटले ज्ञान, एवो अर्थ करवो. ते ज्ञानधाराने एक ज विषयमां स्थापन ध्यान' कहेवाय छे अने व्यग्रतामां (विविध विषयमां जतुं होवाथी व्याकुळतामां) ते चित्तनुं ज्ञानपणुं ज छे, ध्यानपणुं नथी. तथा त्रण योगना निरोधपूर्वक ज्ञानरूप चित्तनी एक विषयमां स्थिरता करवी, ए ध्यान छे एम फलित अर्थ छे. 0 आ लक्षण छद्मस्थोना अने केवलीओना ध्यानोमां व्यापक छे, योगनिरोध ज केवलीने ध्यान छे, परंतु चित्तनी स्थिरतापादन रूप ध्यान नथी, केम के-चित्तनो ज अभाव छे; अने योगो औदारिक आदि शरीरसंयोगथी पेदा थयेला आत्मपरिणामविशेष व्यापारो ज छे.] केम के-त्यां केवलीओना ध्यानमां पण त्रण योगोना निरोधपूर्वक ज्ञानमां एक विषयनी स्थिरताना आपादननी विद्यमानता छे. शंका- एक अर्थमां (विषयमां) चित्तना एक क्रियाना कर्तापणाए जो अवस्थापनपणाने ज ध्यानपणुं che, to artha-व्यंजन-योगनी संक्रान्तिओमां (परस्पर संक्रमणोमांअर्थसंक्रममां=द्रव्यथी पर्यायमां अने पर्यायथी द्रव्यमां संक्रमविशिष्ट शुक्लध्यानमां आव्याप्तिरूप दोषथी युक्त लक्षण छे, केम के-शुक्लध्यानमां एक विषयकपणानो अभाव che. to दोषनुं लक्षणमां निवारण केवी रीते? Page #617 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे समाधान - अहीं एक शब्द प्रधानतावाचक छे, एम समजवाथी दोषनुं निवारण छे. खरेखर, संक्रमरूप शुक्लध्यानमां तेनुं तेनुं प्रधानपणुं सिद्ध छे. (द्रव्यनुं के पर्यायनुं प्रधानपणुं सिद्ध छे.) आ ध्यान अंतर्मुहूर्तना परिमाणवाळुं ja che. (be घडी-48 मिनिटोनुं मुहूर्त-(77) लवप्रमाणवाळो काळ-मुहूर्तनी अंदरनो काळ अंतर्मुहूर्त कहेवाय छे.) ते छद्मस्थ जीवोनी अपेक्षाए समजवानुं छे. 580 [तेना पछीथी भावना के चिंता होय छे, अथवा बहु वस्तुना संक्रमण (परिवर्तन) होये छते घणा लांबा गाळा सुधी पण ध्याननो प्रवाह (धारा) होय छे. परंतु एक (विषय) ज ध्यान दिवस आदि परमाणुवाळुं होतुं नथी.] दिवस ध्यान आदिना परिमाणवाळुं नथी. अर्थात् मोहनीयकर्मना प्रभावजन्य संक्लेशथी, शुभ ध्यान अथवा विशुद्धिनी अपेक्षाए अशुभ ध्यान परिवर्तन पामे छे. शुभ ध्यान मटी अशुभ ध्यान बने छे के अशुभ ध्यान मटी शुभ ध्यान बने छे. आ पलटातो पाटो अंतर्मुहूर्तमां पलटाय छे. अंतर्मुहूर्त पछीनुं ध्यान दुर्ध्यान कहेवाय छे. दुर्ध्यान थतुं होवाथी अंतर्मुहूर्त उपरांत ध्याननो काळ नथी. अंतर्मुहूर्तथी वधारे वखत सुधी ध्यान लंबाववाथी इन्द्रिओनो उपघात थवानो प्रसंग थवाथी दिवस आदि परिमाणवाळुं ध्यान नथी. 0 एथी ज श्वासोश्वास (श्वासोच्छ्वास)ना निरोधने ध्यान कहेवातुं नथी, केम के-श्वासप्रश्वास निरोधजन्य उत्कृष्ट वेदनाथी शरीरना पतननो प्रसंग छे. 0 मात्रा द्वारा काळनी गणनाने 'ध्यान' कहेवातुं नथी, [a-I-u वगेरे ह्रस्व स्वरो पैकी गमे ते एक बोलवामां जेटलो वखत लागे, ते 'मात्रा' कहेवाय छे. स्वर विना केवळ व्यंजन बोलतां जेटलो वखत लागे, ते 'अर्धमात्रा' कहेवाय छे. मात्रा के अर्धमात्रा जेटलो वखत जाणवानो महावरो कर्या बाद बीजी क्रियाओनो वखत आ द्वारा मापवो, तेने 'मात्रा वडे काळनी गणना' कहेवामां आवशे.] केम के- व्यग्रता होवाथी ध्यानस्वरूपनी हानिनो प्रसंग छे, अर्थात् ध्यानविषयक वस्तुनुं ध्यान न करातां चित्त मात्रानी गणतरी करवामां रोकायेलुं रहे छे. एटले के-आवी दशामां चित्तनी व्यग्रता होई, तेने 'ध्यान' कहेवामां आवतुं नथी. 0 आ ध्यान गुप्ति आदिथी कराय छे. 0 उत्तम संहनन (संधयण) सिवायना बीजा संघयणवाळाओनुं तेटला अंतर्मुहूर्त काळ सुधी अध्यवसायना धारणना सामर्थ्यनो अभाव होई उत्तम (प्रकृष्ट) संहनन(हाडकाओनो विशिष्ट बांधो)वाळा ज ध्यानना अधिकारी छे. उत्तम संहननो (1) वज्र (खीली) ऋषभ (पाटो) नाराच (मर्कटबंध) संहनन, (2) वजनाराचसंहनन, (3) नाराचसंहनन अने (4) अर्धनाराचसंहनन-एम चार (4) उत्तम संघयणो कहेवाय छे. नन्वनेन ध्यानेनाऽऽर्त्तादयस्संगृहीता नवेति शङ्कायां सामान्येनोक्तं ध्यानं विभजमानसर्वानुस्यूतत्वं लक्षणस्याऽऽविष्करोति - तदार्त्तरौद्रधर्मशुक्लभेदेन चतुर्विधम् ॥ 30 ॥ Page #618 -------------------------------------------------------------------------- ________________ सूत्र - 30-31, अष्टमः किरणः 581 तदिति । ध्यानमित्यर्थः शोकाक्रन्दनविलापादिलक्षणमार्तम् । उत्सन्नबद्धादिलक्षणं रौद्रम् । जिनप्रणीतभावश्रद्धानादिलिङ्गं धर्मम् । अबाधाऽसंमोहनादिलक्षणं शुक्लमिति, विस्तरस्तु यथाक्रममिति ॥ ध्यानविभागशुं आ ध्यान द्वारा आर्त आदिनो संग्रह करेलो छे के नहि ? आवी शंकाओमां सामान्यथी कहेल ध्याननो विभाग करतां लक्षणनुं सर्वमां व्याप्तपणुं छे, एमां आविष्कार करता कहे छे. भावार्थ - ते ध्यान, भात-रौद्र-भ्य-शुलना मेथी yA2 2नु छ. विवेचन - शोक करवो, रडवुं, रूदनपूर्वक बोलवुं आदि लक्षणवाळुं "आर्त छे. बीजाने उच्छिन्न के बद्ध करुं, आवा कूर परिणाम आदि चिह्नवाळुं "रौद्र' छे. श्री जिनकथित भावोनी श्रद्धा आदि चिह्नवाळुं "धर्मी छे. बाधानो अभाव, संमोहनो अभाव आदि लक्षणवाळुं "शुकल' छे. शब्दप्रपंचरूप विस्तार तो क्रमसर कहेवातो छे. अथाऽऽर्त लक्षयति - इष्टानिष्टवियोगसंयोगरोगनिदानान्यतमविषयकं सोद्वेगचिन्तनमार्त्तम् । षष्ठगुणस्थानं यावदिदं भवति । 31 / ___ इष्टानिष्टेति । ऋतं दुःखं शारीरं मानसञ्चाऽनेकप्रकारं, अथवाऽर्दनमार्तिस्तत्र भवमार्त्तम् । तद्धि चतुर्विधं, तत्रं प्रथममिष्टानां मनोहराणां विषयाणां वियोगे सति तत्प्राप्त्यर्थं सोद्वेगचिन्तनं अर्थान्तरचिन्तनादाधिक्येन प्रकृतेऽवरोधः, ते कथं नाम मे स्युरित्येवं विचिन्तनरूपम् । द्वितीयं, अनिष्टानां शब्दस्पर्शरसगन्धानां विषयाणां संयोगे-इन्द्रियसम्बद्धे सोद्वेगचिन्तनं तद्वियोगाय, कथमहमेभ्यो विमुच्येयेति चेतसो निश्चलीकरणम् । तृतीयं, रोगस्य प्रकुपितानां पवनपित्तश्लेष्मणां सन्निपातेन संजातस्य शूलज्वरादिरूपस्य प्रतिचिकीर्षां प्रत्यागूर्णस्यानवस्थितमनसः धैर्योपरमात् सोद्वेगचिन्तनम् । चतुर्थं पुनः निदानं कारणं मोक्षसुखं विरहय्य पुनर्भवविषयकसुखाय हेतुभूतं कामोपहतचेतसां तद्विषयकं सोद्वेगचिन्तनमिति । चतुर्विधमपीदमा कृष्णनीलकापोतलेश्याबलाधानमज्ञानप्रभवं पौरुषेयपरिणामसमुत्थं पापप्रयोगाधिष्ठितं परिभोगप्रसङ्गं नानासङ्कल्पासङ्गं धर्माश्रयपरित्यागि कषायाश्रयोपस्थानमनुपशमप्रवर्धनं .... 1. अमनोज्ञवस्तुसम्बन्धेन सम्बद्धस्य तद्वियोगार्थ स्मृतिः मनोज्ञवस्तुसंयोगेन सम्बद्धस्यामनोज्ञवियोगार्थ स्मृतिः, प्रथमो भेदः, शूलशिरोरोगादिवेदनाया वियोगप्रणिधानं तादृशवेदनाया अभावेऽपि असम्प्रयोगचिन्ता द्वितीयो भेदः, इष्टवस्तूनामिष्टवेदनायाश्चावियोगाध्यवसानं तृतीयो भेदः, निषेवितकामभोगसम्प्रयोगसम्प्रयुक्तस्य तदविप्रयोगस्मृतिसमन्वाहारश्चतुर्थो भेद इत्यपि क्वचित् ॥ Page #619 -------------------------------------------------------------------------- ________________ 582 तत्त्वन्यायविभाकरे प्रमादमूलमकुशलकर्मादानं कटुकविपाकासद्वेद्यं तिर्यग्भवगमनपर्यवसानं क्रन्दनशोचनपरिदेवनताडनादिलिङ्गगम्यं विज्ञेयम् । ध्यानस्यास्य ध्यातारं दर्शयति षष्ठेति, अविरतास्संयतासंयताः प्रमत्तसंयताश्चाऽस्य ध्यातार: केचित्प्रमत्तसंयता निदानं वर्जयित्वा प्रमादोदयोद्रेकादार्त्तत्रयं विदधति नाप्रमत्तसंयतादयोऽस्य ध्यातार इति भावः ॥ आर्त्तध्याननुं लक्षण भावार्थ इष्टवियोग-अनिष्टसंयोग-रोग के निदानरूप विषयवाळुं उद्वेगपूर्वक चिंतन, ए 'आर्द्रध्यान' कहेवाय छे. आ ध्यान छठ्ठा गुणस्थान सुधी होय छे. विवेचन - ऋत एटले शरीर संबंधी अने मानसिक दुःख अथवा अर्दन एटले अति=पीडा, ते दु:ख के पीडाथी थयेल ध्यान, ए 'आर्त्त' कहेवाय छे. वळी ते आर्त्तध्यान चार (4) प्रकारनुं छे. 0 (1) इष्टवियोगरूप आर्तध्यान=इष्ट-मनोहर विषयोनो वियोग थया बाद तेनी प्राप्ति माटे उद्वेगपूर्वकनुं चिंतन. ते मनोहर विषयो मने केवी रीते मळे ? इत्यादि चिंतनरूप 'आर्तध्यान' छे. [त्यां चार प्रकारोमां एटले अमनोहर वस्तुना वियोग माटे स्मृत्ति-चिंता, तेमज मनोहर वस्तुना संयोगथी वियोग न थाय एवी स्मृति-चिंता 'प्रथम भेद' छे. शूळ-मस्तकवेदना-रोग आदि जन्य वेदनाना वियोगनो विचा2 तथा तेवी वेदनाना अभावमां पण वेदनानो संयोग न थाय एनी चिंता, एम 'बीजो भेद' छे. इष्ट वस्तुओनो अने इष्ट सुखना अनुभवरूप वेदनाना वियोगना अभावनो अध्यवसाय, ए (3) 'त्रीजो भेद' छे. अत्यंत सेवित कामभोगोना संयोगथी युक्त अने कामभोगना संयोगनो वियोग न थाय एवी स्मृतिचिंता, ए (4) 'चोथो भेद छे.' एम केटलाक कहे छे.] 0 (2) अनिष्टसंयोगजन्य आर्तध्यान=अणगमता शब्द-स्पर्श-2स-गंधरूप विषयोनो संयोगैन्द्रियोनी साथे संबंधरूप संयोग थवाथी, तेना वियोग माटे उद्वेगपूर्वकनुं चिंतन. जेम के-'हुं केवी रीते आ अनिष्ट विषयोथी मुक्त थाउं ?'-आवुं चित्तनुं निश्चलीकरण (निश्चल करवुं ते), ए बीजो भेद छे. 0 (3) रोगजन्य आर्तध्यान=प्रकुपित थयेल वायु-पित्त-श्लेष्म(कफ) (धातु)ना सन्निपातथी (विषयतारूप त्रिदोषथी) थयेल शूल-ज्वर (ताव) आदि रूप रोगनी प्रतिकारनी इच्छा (चिकित्सा) प्रत्ये उद्यमवंत, अस्थिर मनवाळानुं धैर्यना अभावथी उद्वेगपूर्वकनुं चिंतन, ए त्रीजो भेद छे. 0 (4) निदानजन्य आर्तध्यान=शाश्वत मोक्षसुखने छोडी संसारना विषयसुखो माटे हेतुरूप निदान, (नियाणुं-लांबा काळ सुधी तपश्चर्या कर्या बाद कामभोग-सुखोनी इच्छा) कामथी हणायेल चित्तवाळाओनुं विषयसुख विषयवाळुं उद्वेगपूर्वकनुं चिंतन, ए 'निदानजन्य आर्द्रध्यान' कहेवाय छे. 0 आ चार प्रकारनुं पण आर्तध्यान, कृष्णलेश्या, नीललेश्या अने कापोतलेश्याना बळनुं आधान (स्थापन-धारण) करनारुं छे. अज्ञानरूपी प्रभव-मूळवाळुं आर्तध्यान छे. पौरुषेय (पुरुष-आत्माए करेल) परिणामथी पेदा थयेल आर्त्तध्यान छे. पापनो प्रयोग जेना पायामां छे, एवुं आर्तध्यान che. Page #620 -------------------------------------------------------------------------- ________________ सूत्र - 32, अष्टमः किरणः 583 भोग-उपभोगना प्रसंगने पामी थनारुं आर्तध्यान छे. अनेक संकल्प-विकल्पोना चारेय बाजुना घेराना संगथी जन्य "आर्त छे. धर्मना स्थानोना-निमित्तोना परित्याग करावनारुं "आर्तध्यान छे. कषायोना स्थानो-निमित्तोनी उपस्थितिवाळुं "आर्तध्यान छे. अशान्ति-असमाधिने वधारनारुं "आर्तध्यान" छे. प्रमादना मूळरूप "आर्तध्यान छे. पापकर्मोनुं ग्रहण करावनारुं "आर्तध्यान' छे. कडवा विपाकवाळुं असतावेदनीयनुं जनक "आर्त छे. अंते तिर्यंचगतिमां गमन करावानारुं "आर्तध्यान छे. शोक करवो, रडवुं, करूण विलाप करवो, छाती कूटवी वगेरे चिह्नोथी गम्य "आर्तध्यान छे. 0 आ आर्तध्यानना ध्याता-अधिकारीने दर्शावे छे. अविरतो, संयतासंतो (देशविरतिधरो) अने प्रमत्तसंयतो आ आर्तध्यानना ध्याताओ (अधिकारीओ) छे. केटलाक प्रमत्तसंयतो (प्रमादी साधुओ) निदान (नियाणा) नामना आर्तध्यानने छोडी प्रमादना उदयना उद्रक (आविर्भाव)थी त्रण आर्तध्यानोने करे छे. अप्रमत्तसंयत आदिओ आ आर्तध्यानना ध्याताओ (अधिकारीओ) नथी. अथ रौद्रमाहहिंसाऽसत्यस्तेयसंरक्षणान्यतमानुबन्धिचिन्तनं रौद्रम् । आपञ्चममेतत् । 32 / हिंसेति । रोदयतीति रुद्रः क्रूरस्तस्येदं कर्म रौद्रं तत्र भवं वा । तदपि चतुर्विकल्पं, हिंसानुबन्धिचिन्तनं-हिंसानिमित्तं चिन्तनमाद्यं, असत्यनिमित्तं द्वितीयं, स्तेयनिमित्तं तृतीयं, चतुर्थन्तु संरक्षणानुबन्धि विषयाणां शब्दादीनां तदानीं मनसः परितोषकराणां पश्चाच्च भृशं भीकरफलानां तत्साधनभूतानाञ्च धनधान्यादीनां संरक्षणानुबन्धिध्यानमित्यर्थः । तदिदं अतिकृष्णनीलकापोतलेश्याबलाधानं प्रमादाधिष्ठानं, नरकगतिफलावसानं मारणाभिलाषमरणेहाऽपरव्यसनप्रसन्नतानिर्दयत्वपरक्लेशकारित्वादिलिङ्गगम्यं, तीव्रवधबन्धसंक्लिष्टाध्यवसायप्रसवमवसेयम् । अस्य ध्यातारमाचष्टे आपञ्चममेतदिति । देशविरतं यावदित्यर्थः । आर्तरौद्रे ध्याने प्रकृष्टतमरागद्वेषानुगतत्वात् नरकादिचतुर्गतिकसंसारस्यैव हेतू भवतो न जातुचिन्मुक्तिहेतू इत्यवधेयम् ॥ रौद्रध्याननुं निरूपणभावार्थ - हिंसानुबंधी-असत्यानुबंधी-स्तेयानुबंधी के संरक्षणानुबंधी चिंतन, ए "रौद्रध्यान' कहेवाय छे. आ ध्यान पांचमा गुणस्थान सुधी छे. 1. एकेन्द्रियादीनां वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानं, पिशुनासभ्यासद्भूतघातादिवचनप्रणिधानं, परलोकापायनिरपेक्षपरद्रव्यहरणप्रणिधानं, शब्दादिविषयसाधनपरिपालनव्यग्रत्वमिति चतुर्विधं रौद्रध्यानमिति भावः ॥ Page #621 -------------------------------------------------------------------------- ________________ 'तत्त्वन्यायविभाकरे ते विवेचन - रुद्र एटले जे बीजाओने रडावे ते रुद्र-क्रूर. ते क्रूरनुं कर्म अथवा क्रूरथी थयेल जे होय, ते 'रौद्र' कहेवाय छे. ते रौद्रध्यान पण चार भेदवाळुं छे. [एकेन्द्रिय आदि जीवोना 1-वध-बंधन-वध-दहनांकन-मारण आदिनो विचार, 2-पिशुन-असभ्य-असत्य-घात आदिना वचननुं चिंतन, 3-परलोकना अपायथी निरपेक्ष बीजाना द्रव्यना हरणनो विचार, अने 4-शब्द आदि विषयना साधनोना परिपालनमां व्यग्रता, एम चार प्रकारनुं रौद्रध्यान छे.] 584 (1) हिंसानुबंधी चिंतनरूप रौद्रध्यान=हिंसारूपी निमित्तजन्य चिंतन (हिंसा संबंधी सतत विचार ka2वो), ए 'हिंसानुबंधी रौद्रध्यान' छे. (2) असत्यरूपी निमित्तजन्य चिंतन=जुठ्ठुं बोलवानी वृत्तिमां जे क्रूरता आवे छे, तेने लीधे जे सतत चिंता थया करे तो ते ऽअसत्यानुबंधी रौद्रध्यान.' (3) चोरीरूपी निमित्तजन्य चिंतन=द्रव्यनी चोरी करवाना उपायमां मनने रोकवानो सतत विचार करवो ते, क्रोध-लोभ आदि कषायोने वश बनी परनुं द्रव्यादि हरी लेवानो सतत संकल्प, ते 'स्तेयानुबंधी रौद्रध्यान' छे. (4) संरक्षणानुबंधी रौद्रध्यानतात्कालिक परितोष करनारा अने पछीथी अत्यंत भयंकर फळ आपनारा शब्द आदि विषयोना अने ते विषयोना साधनभूत धनधान्य आदिना संरक्षणनुं सतत चिंतन, ते 'विषयसंरक्षणानुबंधी रौद्रध्यान' छे. आ रौद्रध्यान अत्यंत कृष्ण-नील लेश्याना बळनुं आघान (स्थापन-धारण) जेनाथी थाय छे एवुं रौद्रध्यान छे, प्रमादना पाया उपर उभुं रहेल रौद्रध्यान छे अने अंते नरकगतिनुं फळ आपनार 'रौद्रध्यान' छे. मारवानी अभिलाषा, मारवानी इच्छा, बीजानुं दु:ख देखी राजी थवुं, निर्दयता, बीजाने क्लेश करवापणुं, इत्यादि चिह्नोथी गम्य (जाणी शकाय), एवुं रौद्रध्यान छे. तीव्र वधनो अने बंधनो संलिष्ट अध्यवसाय आ रौद्रध्याननो जनक छे, एम जाणवुं. आ रौद्रध्यानना ध्याताने (अधिकारीने) कहे छे के-A रौद्रध्यान देशविरत गुणस्थानक सुधी रहे छे. 0 आ आर्त्त अने रौद्ररूप बे अशुभ ध्यानो, उत्कृष्टतम राग अने द्वेषथी अनुगतव्याप्त होवाथी नरक आदि चार गतिवाळा संसारना हेतुओ छे, कदाचित् मोक्षना हेतु नथी एम अवधारवुं. सम्प्रति धर्मध्यानमाह आज्ञापायविपाकसंस्थानान्यतमविषयकं पर्यालोचनं धर्मध्यानम् । अप्रमत्ततः क्षीणमोहं यावत् । 33 / आआति । धर्म: क्षमाविवशलक्षळा, तत्सवृध्धिध्यान धर्मध्यानम् । तत्त्वतुविध, आज्ञाविषयक पर्यालोचनं, अपायविषयकपर्यालोचनं, विपाकविषयकपर्यालोचनं, संस्थान Page #622 -------------------------------------------------------------------------- ________________ सूत्र - 33, अष्टमः किरणः 585 विषयकपर्यालोचनञ्चेति । तत्रोपदेष्टरभावेऽपि मन्दबुद्धित्वेऽपि कर्मोदयात्सूक्ष्मत्वाच्च वस्तूनां लिङ्गनिदर्शनालाभेऽपि अवितथवादिनः क्षीणरागद्वेषास्सर्वज्ञा अन्यथासन्तमन्यथा न जानन्त्येव न भाषन्त एव तत्कारणाभावात् अतस्सर्वथा सत्यमिदं तच्छासनं संसारसागरोत्तारकञ्चेत्याज्ञां प्रमाणीकृत्यार्थावधारणमाज्ञाविषयकं पर्यालोचनरूपं प्रथमं धर्मध्यानम् । रागद्वेषकषायेन्द्रियवशीभूतानां प्राणिनां शारीरमानसदुःखचिन्तनं द्वितीयम्, रागद्वेषादिभिः प्रदुष्टान्तःकरणा जन्तवो मूलोत्तरप्रकृतिविभागसम्भूतजन्मजरामरणगहनविपिनपरिभ्रमणपरिश्रमप्रभवप्रभूतदुःखाकुलास्सांसारिकसुखस्पृहयालवश्शरीरेन्द्रियाद्याश्रवद्वारप्रवाहपतिता मिथ्यात्वाज्ञानाविरतिपरिणता यथायोगमातरौद्रध्यानविशेषाभ्यां पर्याप्तं कर्मजालमादाय दीर्घकालं नरकादिगतिष्वपायैर्युज्यन्ते । केचिदिहापि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाद्याक्रोशभाजः क्लिश्यन्त इत्येवं प्रत्यवायप्रायेऽस्मिन् संसारे उद्वेगार्थमपायानां विचिन्तनं द्वितीयं धर्मध्यानम् । विपाकः कर्मफलानुभवस्तद्विवेकः प्रति प्रणिधानं विपाकविषयकपर्यालोचनं, तत्र ज्ञानावरणाद्यष्टविधं कर्मप्रकृतिस्थित्यनुभावप्रदेशभेदभिन्नमिष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिकं नरकादिविविधविपाक, तद्यथा ज्ञानावरणादुर्मेधस्त्वं, दर्शनावरणाच्चक्षुरादिवैकल्यं निद्राद्युद्भवश्च, असद्वेद्याद् दुःखं सद्वेद्यात्सुखानुभवः, मोहनीयाद्विपरीतग्राहिता चारित्रविनिवृत्तिश्च, आयुषोऽनेकभवप्रादुर्भावः, नाम्नोऽशुभप्रशस्तदेहादिनिर्वृत्तिर्गोत्रादुच्चनीचकुलोत्पत्तिः अन्तरायादलाभ इति, एवं निरुद्धचेतसः कर्मविपाकानुस्मरणं तृतीयं धर्मध्यानं । लोकद्रव्यसंस्थानस्वभावावधानं संस्थानविषयकपर्यालोचनम्, लोकस्य द्रव्यस्य च संस्थानमाकारविशेषः, लोकस्याधोमुखमल्लसंस्थानमधोलोकः, तदुर्ध्वं झल्लाकृतिस्तिर्यग्लोकः, स च ज्योतिर्व्यन्तरा 1. अपायोपायजीवाजीवविपाकविरागभवसंस्थानाऽऽज्ञाहेतुविचयानि चेति चतुर्विधेन संक्षिप्तमपि दशविधं तत् । दुष्टमनोवाक्कायव्यापाराणामपायः कथं हेयः स्यादित्येवंभूतस्संकल्पप्रबन्धो दोषपरिवर्जनस्य कुशलप्रवृत्तित्वादपायविचयम् । तेषामेव कुशलानां स्वीकरणमुपायः स कथमनुमेयः स्यादिति संकल्पप्रबन्ध उपायविचयं । असंख्येयप्रदेशात्मकसाकारानाकारोपयोगलक्षणादिस्वकृतकर्मफलोपभोगित्वादिचिन्तनं जीवविचयम् । धर्माधर्माकाशकालपुद्गलानामनन्तपर्यायात्मकत्वादिविचारोऽजीवविचयम् । विपाकविचयं टीकायामुक्तमेव । प्रेत्य स्वकृतकर्मफलभोगार्थं पुनः प्रादुर्भावो भवः, स चारघट्टघटीयंत्रवन्मूत्रपुरीषांत्रतंत्रनिबद्धदुर्गन्धजठरपुरकोटरादिष्वजस्त्रमावर्त्तनं, न चाऽत्र किञ्चिज्जन्तोः स्वकृतकर्मफलमनुभवतश्चेतनमचेतनं वा सहायभूतं शरणतां प्रतिपद्यत इत्यादि भवसंक्रांतदोषपर्यालोचनं भवविचयम् । संस्थानविचयन्तु टीकायामुक्तम् । आज्ञाविचयमपि तत्रैव आगमविषयप्रतिपत्तौ तर्कानुसारिबुद्धेः पुंसः स्याद्वादप्ररूपकागमस्य कषच्छेदतापशुद्धिसमाश्रयणीयत्वगुणानुचिन्तनं हेतुविचयमिति ॥ Page #623 -------------------------------------------------------------------------- ________________ 586 तत्त्वन्यायविभाकरे कुलोऽसंख्येयद्वीपसमुद्रपरिवेष्टितः ऊर्ध्वलोक ऊर्वीकृतमृदङ्गाकृतिरुत्कृष्टशुभपरिणामोपेतः कल्पोपपन्नकल्पातीतदेवव्याप्त इत्येवं विचारणा, द्रव्याणां तावद् धर्माधर्मी लोकाकारौ गतिस्थितिहेतू, आकाशमवगाहलक्षणं, आत्मान उपयोगलक्षणाश्शरीरादर्थान्तरभूता अरूपाः कर्तार उपभोक्तारो निजकर्मणां शरीराकारा मुक्तौ त्रिभागहीनाकाराः, कालो वर्तनादिपरिणामी समयात्मकः, पुद्गलद्रव्यं शरीरादिकार्य, द्रव्यञ्चोत्पादव्ययध्रौव्ययुक्तमनन्तधर्मात्मकं नित्यानित्यैकानेकभेदाभेदसदसदादिस्वरूपमित्येवं प्रणिधानं चतुर्थं धर्मध्यानमित्यर्थः, ननु भावनानां धर्मध्यानेऽन्तर्भावस्तज्जातीयत्वादिति चेन्न, अनित्यादिविषयविचिन्तनस्य ज्ञानरूपत्वे भावनाव्यपदेशात्, एकाग्रचिन्तानिरोधरूपत्वे धर्मध्यानत्वादित्येवं प्रवृत्तिनिमित्तभेदात् । ध्यानोपरमकालभावित्वाच्च भावनानां ततोर्थान्तरत्वात् । अस्य ध्यातारमाहाप्रमत्तत इति, सर्वप्रमादै रहिता अप्रमत्तास्तेभ्य आरभ्य क्षीणमोहपर्यन्तवर्तिनोऽस्य ध्यातारः, अत्र लक्षणघटकतया ध्यानकारणभूतो ध्यातव्यवस्तुनिर्देशो धर्मध्यानावान्तरभेदः, अप्रमत्तत इत्यादिना ध्यातारश्च प्रदर्शिता उपलक्षकतया । तेन ज्ञानदर्शनचारित्रवैराग्यविषया भावनाः, योग्यदेशकालाऽऽसनविशेषा वाचनाद्यालम्बनं मनोनिरोधादिक्रमः, अनित्यत्वादिभावनाः लेश्याविशेषः श्रद्धानादिलिङ्गं सुरलोकादिफलं च गृह्यते । सदा हि ज्ञानविषयकोऽभ्यासोऽशुभव्यापारनिरोधेन चेतस एकस्मिन् विषयेऽवस्थापको विशुद्धिकृद् भवनिर्वेदकृच्च भवति, एवं च ज्ञानेन ज्ञातपरमार्थो निष्प्रकम्पं ध्यायति । शङ्कादिदोषरहितत्वात्प्रशमस्थैर्यादिगुणगणोपेतः तत्त्वान्तरेऽभ्रान्तचित्तो दर्शनशुद्ध्या ध्यानाय प्रवर्त्तते, चारित्रभावनयोपात्तकर्मक्षपणमनुपात्ताशुभानादानं सम्यक्त्वादि शुभकर्मादानमयत्वेन ध्यानञ्च प्राप्नोति, जगत्तत्त्वस्य सम्यग्ज्ञानाद्विषयस्नेहसङ्गाभावादिह लोकादिसप्तभयराहित्यादिहपरलोकाकांक्षावैधुर्यात् तथाविधक्रोधादिराहित्याच्च वैराग्यभावितमना ध्याने निश्चलो भवति, अपरिणतयोगादीनां युवत्यादिव्यतिरिक्तापेक्षया विजनो देशो ध्यानयोग्यदेशः, युवत्यादियुतदेशस्तु सर्वदा वर्ण्य एव । परिणतयोगानां सुनिश्चलमनसां तु जनाकीर्णो जनशून्यो वा देशो ध्यानाय कल्पते । यत्र काले मनोयोगादिस्वास्थ्यमुत्तमं लभते स एव ध्यानकालो न तु दिवसनिशावेलाविशेषाः । या काचिन्निषण्णतादिरूपा देहावस्था प्रकृतध्यानानवरोधिनी स एवाऽऽसनविशेषो ग्राह्यो न त्विदमेवासनं कार्यमिति नियमः । श्रुतधर्मानुगतानां वाचनप्रच्छनपरिवर्त्तनानुचिन्तनादीनां चारित्रधर्मानुगतानां सामायिकादिसामाचारीणां सम्यगासेवनया वरं धर्मध्यानं समारोहति, Page #624 -------------------------------------------------------------------------- ________________ सूत्र - रूरू, अष्टम: रिप: 587 योगनिरोधक्रमस्तु धर्मध्याने न नियमितः परन्तु यथा स्वास्थ्यं भवेत्तथा कार्यः । धर्मध्यानोपरमेऽपि सदा साधुनाऽनित्याशरणैकत्वसंसारभावनाः सचित्तादिष्वनभिष्वङ्गभवनिर्वेदादिस्थिरतायै भावनीयाः । अत्र स्थितस्य क्रमविशुद्धाः पीतपद्मशुक्ललेश्यास्तीव्रमन्दादिभेदा अनुकूला भवन्ति । आगमोपदेशाऽऽज्ञानिसर्गतस्तीर्थंकरप्ररूपितानां द्रव्यादिपदार्थानां श्रद्धानमस्य लिङ्गं, सूत्रमागमः, तदनुसारेण कथनमुपदेशः, अर्थ आज्ञा निसर्गः स्वभावः । तथा जिनसाधुगुणोत्कीर्तनप्रशंसादानविनयसम्पन्नः श्रुतशीलसंयमरतो धर्मध्यायीति विज्ञायते, तथैवं ध्यायतस्सुरलोकादिकं भवतीति धर्मध्याने निमित्तानि विज्ञेयानि । क्षीणमोहं यावदिति, उपशान्तमोहक्षीणमोहयोस्तु शुक्ले ध्याने वक्ष्यमाणे प्राथमिकद्विभेदे अपि भवत इत्यपि बोध्यम् ॥ धर्मध्याननुं वर्णनभावार्थ - आज्ञा, अपाय, विपाक के संस्थानना विषयवाळुं पर्यालोचन-सतत चिंतन, ए "धर्मध्यान कहेवाय छे. आ धर्मध्यान अप्रमत्तथी मांडी क्षीणमोह सुधी होय छे. विवेचन - क्षमा आदिरूप दश लक्षणवाळो "धर्म कहेवाय छे. ते धर्म संबंधी ध्यान, ए "धर्मध्यान' छे. ते धर्मध्यान चार प्रकारनुं छे. धर्मध्यानना चार प्रकारो(1) आज्ञाविषयक पर्यालोचन-अहीं उपदेशकनो अभाव होवा छतां, मंदबुद्धि होवा छतां, ज्ञानावरणीयकर्मना उदयथी अने वस्तुओनुं सूक्ष्मपणुं होवाथी लिंग (हेतु) अने निदर्शन (दष्टान्त) नहीं मळवा छतां, राग-द्वेषना सर्वथा क्षयवाळा (वीतराग) सर्वज्ञो सत्यवादी ज होय छे. तेओ जे प्रकारे वस्तु छे ते ज प्रकारवाळी वस्तुने जाणे छे, उलटी रीते जाणतां ज नथी, बोलतां ज नथी, केम के-तेना कारणभूत राग-द्वेषनो अभाव छे. आ ज कारणसर आ जैनशासन (सर्वज्ञ-आज्ञा) सर्वथा सत्य ज छे. आ साचुं जैनशासन ज दुःखगहन संसारसागरथी पार उतारनारुं छे. आवी रीते जिननी आज्ञानुं प्रमाण करीने तत्त्वार्थना अवधारण-निर्णयरूप आज्ञाविषयक पर्यालोचनरूप प्रथम (1) धर्मध्यान छे. (2) अपायविषयक पर्यालोचन-राग-द्वेष-कषाय-इन्द्रिय आदिने आधीन बनेला प्राणीओना शरीर संबंधी अने मन संबंधी दुःखोनुं चिंतन, ए बीजुं धर्मध्यान छे. अर्थात् राग-द्वेष आदिथी अत्यंत दुष्ट अंत:करणवाळा जीवो, मूल अने उत्तरना विभागवाळी कर्मप्रकृतिओए आपेल जन्म-जरा-मरणथी गहन एवा भवनना परिभ्रमणना परिश्रमथी जन्य दुःखोथी आकुळ-व्याकुळ बनेला, सांसारिक सुखोनी स्पृहाकामनावाळा, शरीर-इन्द्रिय आदिरूप आश्रवारना प्रवाहमां पडेला, मिथ्यात्व-अज्ञान-अविरतिना परिणामोथी परिणमेला, योग प्रमाणे विशिष्ट आर्तध्यान-रौद्रध्यान द्वारा पर्याप्त कर्म जाळने ग्रहण करी, दीर्घकाळ सुधी नरक आदि गतिओमां जीवो दुःखी थायछे. केटलाक अहीं पण वैरपरंपराने करनारा, Page #625 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे अरसपरस आक्रोश-वध-बंधन वगेरे कष्टोना भागी देखाय छे-क्लेशवाळा जणाय छे. आ कारणथी प्रत्यवाय-दुःखमय आ संसारथी अत्यंत उद्वेग थाय, ए हेतुथी संसारीओना दुःखोनो-तत्कारण कर्मोनो विचार, ए आ बीजुं धर्मध्यान छे. 588 (3) विपाकविषयक पर्यालोचनरूप धर्मध्यान-नरक, तिर्यंच, मनुष्य अने देवभवोमां कर्मोना विपाक फळ-रसना अनुभवनो विवेकरूप विचार, ते विपाकविषयक पर्यालोचन रूप त्रीजुं धर्मध्यान छे. त्यां ज्ञानावरणीय आदि आठ कर्मोनुं कर्मप्रकृति-स्थितिरस-प्रदेशना भेदवाळुं, इष्ट-अनिष्ट विपाक परिणामवाळुं जघन्य-मध्यम-उत्कृष्ट स्थितिवाळुं अने नरक आदि विविध विपाकवाळुं छे. जेम के-(1) ज्ञानावरणीयकर्मथी दुर्बुद्धि अज्ञानता पमाय छे. (2) दर्शनावरणीयकर्मचक्षु (आंख) आदि इन्द्रियोना अभावने अने निद्रा आदिनी उत्पत्तिने करे छे. (3) असातावेदनीयकर्मथी दुःख अने सातावेदनीयकर्मथी सुखनो अनुभव थाय छे. (4) मोहनीयकर्मथी विपरीत (उलटुं) ग्रहण (विपरीत दर्शन-ज्ञानरूप ग्रहण) थाय छे अने चारित्रनो अभाव थाय छे-अविरति थाय छे. (5) आयुष्यकर्मथी अनेक भवो-जन्मोनी प्राप्ति (उदय) थाय छे. (6) नामकर्मथी शुभ-अशुभ शरीर आदिनुं सर्जन थाय छे. (7) गोत्र नामना कर्मथी उच्च-नीच कुळोमां उत्पत्ति थाय छे. (8) अंतरायकर्मथी लाभ-प्राप्ति-सिद्धिनो अभाव थाय छे. आ प्रमाणे स्थिर चित्तवाळानुं कर्मविपाकनुं चिंतन, ए त्रीजुं धर्मध्यान कहेवाय छे. (4) संस्थानविषयक पर्यालोचनरूप ध्यान-लोकना अने द्रव्योना विशिष्ट आकाररूप संस्थाननो विचार, ते संस्थानविषयक पर्यालोचन कहेवाय छे. अर्थात् लोकनो अने द्रव्यनो विशिष्ट आकार संस्थान. जेम के 0 लोकमां नीचा मुखवाळा मल्लक(दीवो करवानुं कोडियुं)ना जेवा आकारवाळो 'अधोलोक' छे, झल्लरी (खंजरी) अथवा थाळना आकार जेवो 'तीरालोक' छे अने ते ज्योतिषी-व्यंतरोथी व्याप्त असंख्यात द्वीपो अने समुद्रोथी विंटळायेलो छे. 0 उंचो करेल मृदंगना आकार जेवो, उत्कृष्ट शुभ परिणामोथी सहित, कल्पोपपन्न अने कल्पातीत देवोथी भरेल, एवो उर्ध्वलोक छे. आवा प्रकारनी विचारणा अने द्रव्योना आकारनो विचार एवो छे केलोकना जेवा आकारवाळा, धर्मास्तिकाय अने अधर्मास्तिकाय नामना बे द्रव्यो क्रमथी गतिमां कारणरूप अने स्थितिमां हेतुरूप छे. आकाशद्रव्य तो अवगाह-अवकाश-जग्या देवाना लक्षणवाळुं छे. वळी आत्माओआत्मद्रव्य तो उपयोगरूप लक्षणवाळा, शरीरथी जुदा पदार्थरूप, रूप वगरना (रूप-रस-गंध-स्पर्श वगरना) निजकर्मोना कर्ता अने भोक्ताओ, शरीर आकार-परिमाणवाळा अने मुक्तिमां त्रीजा भागे हीन संस्थानवाळा आत्माओ होय छे. काळ नामनुं द्रव्य वर्तना आदि परिणामवाळुं अने समयस्वरूपी छे. पुद्गलद्रव्य शरीर आदि कार्यरूप छे. द्रव्य एटले उत्पाद-व्यय-ध्रौव्ययुक्त, अनंत धर्मरूप नित्य-अनित्य, एक-अनेक, भेद-अभेद, सद्-असद् आदि स्वरूपवाळुं द्रव्य छे. आवी रीते पदार्थस्वरूपनुं परिज्ञानरूप तत्त्व अवबोधथी सम्यक् क्रियानुष्ठान थाय छे अने सम्यक् क्रियानुष्ठानथी मोक्षप्राप्ति थाय छे, माटे धर्मध्यान अत्यंत अनिवार्य-Avazyaka che. Page #626 -------------------------------------------------------------------------- ________________ सूत्र - rU3, सम: शिर : 589 शंका - ध्याननी जातिवाळी भावनाओनो समावेश-अंतर्भाव धर्मध्यानमां थशे ज ने? केम के-ध्यान समान जातिवाळी भावनाओ छे. बरोबर ने? समाधान - अनित्य आदि विषयवाळा चिंतनमां ज्ञानरूपपणुं थये छते भावनानो व्यवहार छे, जयारे एकाग्रतापूर्वक चिंताना निरोधरूपपणुं थये छते धर्मध्यानपणानो व्यवहार छे. ए ज कारणे प्रवृत्तिना निमित्तमां भेद होवाथी ध्यान अने भावनामां भेद छे. वळी ध्यानना विरामकाळ पछी भावना वर्तती होवाथी भावना अने ध्यान ए बंने जुदा छे. [अपाय, उपाय, जीव, अजीव, विपाक, विराग, भव, संस्थान, आज्ञा अने हेतुरूप पर्यालोचनरूप धर्मध्यान, संक्षिप्तथी चार प्रकारनुं पण विस्तारथी दश प्रकारनुं छे.] (1) अपायरिचय-दुष्ट मन-वचन-कायाना व्यापारोनो अपाय (दोष) केवी रीते छोडवो ? आवा प्रकारनी संकल्पना रचना, दोषपरिवर्जन पण कुशल प्रवृत्तिरूप होवाथी "अपायरिचय" धर्मध्यान छे. (2) ते शुभ मन-वचन-कायाना व्यापारोना स्वीकाररूप उपाय, ते केवी रीते जाणवो के अनुमय होई शके? एवो संकल्प करवो, ए "उपायरिचय" धर्मध्यान छे. (3) असंख्यात प्रदेशरूप ज्ञान-दर्शन-उपयोग-लक्षण आदि रूप पोते करेल कर्मना फळनुं भोगववापणुं आत्मामां छे, इत्यादि चिंतन, ए "जीवविचय' धर्मध्यान छे. (4) धर्म-अधर्म-आकाश-काळ-पुद्गलोनुं अनंतपर्याय आत्मकपणा आदिनुं चिंतन, ए अजीवविचय" धर्मध्यान छे. (5) विपाकविचय तो टीकामां कहेल छे. (6) परलोकमां पोते करेल कर्मफळ भोगववा माटे फरीथी जन्मवुं ते भव. वळी ते भव अरघट्ट घंटीयंत्रनी माफक मूत्र-पुरीष आंतरडाना तांतणाथी बंधायेल दुर्गधीवाळा जठर (कलि)रूप शरीरथी बखोल आदिमां हंमेशां आवर्तन-फरीथी जन्मवुं-आववुं. वळी अहीं गर्भावास आदिमां पोते करेल कर्मना फळने अनुभवता जीवने चेतन के अचेतन कोई वस्तु सहायभूत ते शरणभूत थती नथी. इत्यादि भवमां संक्रान्त (उपस्थित थयेल) दोषना पर्यालोचनरूप "भवविचय" धर्मध्यान कहेवाय छे. (7) संस्थान विचयरूप धर्मध्यान टीकामां कहेल छे. (8) आज्ञाविचयरूप धर्मध्यान ते टीकामां ज कहेल छे. (9) आगमकथित विषयनी प्रतिपत्ति स्वीकारमां तर्कनुसार बुद्धिवाळा तार्किक पुरुष प्रत्ये स्याद्वादप्ररूपक श्री जिनेन्द्र भगवाननुं आगमशास्त्र, कष-छेद-ताप शुद्धिथी विशिष्ट छे. आवा उत्तम गुणनो विचार, ए "हेतुविचय' धर्मध्यान छे. (10) विरागरिचय नामक धर्मध्यान-शरीर आदि क्षणिक पदार्थो विनाशी छे, एवो वैराग्यनो विचार, ए "विरागरिचय" धर्मध्यान छे. स्वामीनुं वर्णन-A धर्मध्यानना ध्याता स्वामीने कहे छे के-"अप्रमत्तत ईति. Page #627 -------------------------------------------------------------------------- ________________ 590 तत्त्वन्यायविभाकरे अप्रमत्त-सर्व प्रमादोथी रहित अप्रमत्तो कहेवाय छे. ते अप्रमत्तोथी मांडी क्षीणमोह पर्यत वर्तनाराओ आ धर्मध्यानना स्वामीओ छे. अहीं लक्षणमां कहेल ध्यानना कारणभूत आज्ञादिरूप ध्यातव्य वस्तुनो निर्देश धर्मध्यानना अवान्तर भेदवाळो छे. वळी 'अप्रमत्ततःइत्यादि उपलेक्षक वाक्यथी ध्याताओ स्वामीओ दर्शावेल छे. ते कारणथी (1) ज्ञान-दर्शन-चारित्र-वैराग्यरूप विषयवाळी भावनाओ, अर्थात् (4) ज्ञानभावनाज्ञाननो नित्य अभ्यास होवाथी ज्ञानभावनाथी मननी त्यां ज स्थिरतावाळो गुण ज एक मात्र सार छे, एम जाणनारो निश्चळ मतिवाळो अनायासे ज धर्मध्यान करे छे. (गा) दर्शनभावना-शंका आदि शल्य वगरनो, शम-संवेग-निर्वेद-अनुकंपा-आस्तिकय-शैर्य-प्रभावना-यातना-सेवा-भक्तियुक्त, अमूढ चित्तवाळो अने दर्शनभावना(संस्कार-अभ्यास)थी निर्मळतम बुद्धिवाळो अख्खलित ज धर्मध्यान करे छे. (6) चारित्रभावना-चारित्रभावना अभ्यासमां अधिष्ठित थयेलो नवां कर्मो लेतो नथी, जूनां कर्मोने निर्जर छे के शुभ कर्मोने बांधे छे, तेथी प्रयत्न वगर ज धर्मध्यायी बने छे. (6) वैराग्यभावना-जगतना अने कायाना स्वभावने विचारवाथी जगतना स्वभावनो ज्ञाता; निःसंग, निर्भय, वैरागी अने वैराग्यभावनामां स्थिर चित्तवाळो लीला वडे धर्मध्यायी बने छे. (2) तथा योग्य देश-काळ आसनविशेषो-योग्य देश एटले स्त्री-पशु-पंडकरूप कंटकरहित देश. काळ पण एटले जे काळमां ज मननी समाधि उत्पन्न थाय छे, ते ज ध्यानकाळ. 0 आसनविशेष एटले विशिष्ट कायानी अवस्था. (3) वाचना-पृच्छना-परिवर्तन-चिंतन-सधर्म आवश्यक आदिरूप सामायिक आदि आलंबनो छे. आ आलंबनोथी धर्मध्यानना शिखर उपर चडे छे. (4) मनोयोगनिग्रह आदि ध्यान प्रत्तिपत्तिना क्रमरूप छे. (5) अनित्य आदि भावनाओ. (6) पति आदि शुभ लेश्याओ (7) समस्त जीव आदि पदार्थोनी श्रद्धा, श्री जिनेश्वर अने साधुना गुणोनुं उत्कीर्तन तथा प्रशंसा, तेमज विनय-दानो, ए धर्मध्यानना लिंगो छे. (8) देवलोक आदि रूप काळ. आ उपरोक्त बधुं ग्रहण थाय छे. क्षीणमोह यावदिति-उपशान्त' अने क्षीणमोह गुणस्थानकमां तो प्राथमिक पृथकत्व अने वितर्कएकत्ववितर्क ए बे भेदवाळा कहेवाता बे शुक्लध्यानो पण होय छे, एम पण जाणवुं. [उपशान्तमोह अने क्षीणमोहमां सामान्यथी धर्मध्यान कहेल छे, तेथी अगियार अंगना जाणकार उपशान्तमोह के क्षीणमोहमां धर्मध्यान जाणवुं. बाकीनाने पूर्वविदोने शुकलध्यानना पहेलाना बे शुकलध्यान kahela che.] Page #628 -------------------------------------------------------------------------- ________________ सूत्र - 24-रू, अष्टम: नि: 591 अथान्तिमं शुक्लध्यानमाह आज्ञाद्यविषयकं निर्मलं प्रणिधानं शुक्लम् । तच्च पृथक्त्ववितर्कैकत्ववितर्कसूक्ष्मक्रियव्युपरतक्रियभेदेन चतुर्विधम् ॥ 34 ॥ आज्ञादीति । आज्ञापायाद्यविषयकनिर्मलप्रणिधानत्वं लक्षणं आर्त्तादिवारणाय निर्मलेति, धर्मध्यानव्यावृत्तये आज्ञाद्यविषयकेति तादृशज्ञानवरणाय प्रणिधानमिति । लक्षणेनास्य भेदाप्राप्तेः कण्ठतस्तमाह तच्चेति । पृथक्त्ववितर्कमाद्यं, पृथक्त्वेन भेदेन - विस्तीर्णभावेन वितर्कः श्रुतं यस्मिंस्तत्पृथक्त्ववितर्कं, एकत्ववितर्कं द्वितीयं, एकत्वेनाभेदेन वितर्को व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कं, सूक्ष्मक्रियं तृतीयं, सूक्ष्मा क्रिया यस्मिन्तत्सूक्ष्मक्रियं, अत्रोच्छ्वासनिश्वासादिकायक्रिया सूक्ष्मा भवति, व्युपरतक्रियं तुर्यं, व्युपरता योगाभावात् क्रिया यस्य तद्व्युपरतक्रियमिति विग्रहः ॥ अंतिम शुकलध्यानने कहे छे भावार्थ - आज्ञा आदिना विषय वगरनुं निर्मळ चित्तनी एकाग्रतारूप प्रणिधान, ए 'शुक्लध्यान' कहेवाय छे. वळी ते ध्यान पृथकत्ववितर्क, एकत्ववितर्क, सूक्ष्मक्रिय अने व्युपरतक्रियना भेदथी चार प्रकारनुं छे. विवेचन - आज्ञा अपाय आदिना विषय वगरनुं निर्मळ प्रणिधानपणुं, ए शुक्ल ध्याननुं लक्षण छे. लक्षण समन्वय-आर्त्त आदिमां अतिव्याप्तिना वारण माटे 'निर्मल'-एवुं प्रणिधाननुं विशेषण मूकेल छे. धर्मध्यानमां अतिव्याप्तिना वारण माटे 'आज्ञा आदिना विषय वगरनुं'- एम कहेल छे. तादेश-आज्ञादि अविषयक निर्मळ ज्ञानमां अतिव्याप्तिना वारण माटे 'प्रणिधान' मूकेल छे. लक्षण द्वारा आ ध्यानना भेदनी प्राप्ति नहीं होवाथी शब्दथी आ ध्यानना भेदने कहे छे के (1) पृथकत्ववितर्क रूप प्रथम शुक्लध्यान-पृथकत्ववितर्कनी व्युत्पत्तिजन्य अर्थ=पृथकत्व एटले भेद (अनेकत्व) अने विस्तृत भावथी वितर्क एटले श्रुत जे ध्यानमां छे, ते 'पृथकत्वविर्तक' शुक्लध्यान छे. (2) एकत्ववितर्क रूप बीजुं शुकलध्यान-एकत्वविर्तकनो व्युत्पत्तिजन्य अर्थ=एकत्व एटले अभेदनी साथे अने वितर्क एटले व्यंजनरूप (अर्थवाचक शब्दरूप) वितर्क के अर्थरूप वितर्क जेमां छे, ते ध्यान 'एकत्ववितर्क' शुक्लध्यान छे. (3) सूक्ष्मक्रिय नामक त्रीजा शुक्लध्याननो व्युत्पत्तिजन्य अर्थ एवो छे के-जे शुक्लध्यानमां सूक्ष्म क्रिया होय छे, ते सूक्ष्मक्रिया कहेवाय छे. अहीं उच्छ्वास-निःश्वास आदि कायानी क्रिया सूक्ष्मरूप होय छे. (4) व्युपरतक्रिय नामक चोथा शुकलध्याननो व्युत्पत्ति (विग्रह)जन्य अर्थ एवो छे के-व्यपरत-विरत Page #629 -------------------------------------------------------------------------- ________________ 592 तत्त्वन्यायविभाकरे (ni27) छ, म -योगोनो अभाव छ. या 4 शुभसध्यानमा छ, ते ध्यान 'त्युपरताय' उपाय छ, . एम व्युत्पत्ति जाणवी. अथ प्रत्येकं तेषां भावमाह पूर्वविदां पूर्वश्रुतानुसारतोऽन्येषां तमन्तरेणार्थव्यञ्जनयोगान्तरसङ्क्रान्तिसहितमेकद्रव्य उत्पादादिपर्यायाणामनेकनयैरनुचिन्तनं पृथक्त्ववितर्कम् । इदं सविचारम् । 35 / पूर्वविदामिति । एकस्मिन् द्रव्ये पुद्गलात्मादिरूप उत्पादव्ययध्रौव्यमूर्तामूर्तनित्यानित्यादियथायोग्यपर्यायाणां नानानयैर्द्रव्यास्तिकादिभिरनुचिन्तनं स्मरणं, कथमित्यत्राह पूर्वविदां पूर्वश्रुतानुसारेण, अन्येषां मरुदेव्यादीनां तमन्तरेणापि स्त्रियः पूर्वश्रुतानधिकारात् । एतेन पूर्वज्ञानस्यैकान्तनियमो नास्तीति सूचितम्, पूर्वं प्रणयनात् पूर्वाणि चतुर्दश, तद्विदः पूर्वविदस्तेषां पूर्वविदां, पुनः कथंभूतं चिन्तनमित्यत्राहार्थव्यञ्जनयोगान्तरसङ्क्रान्तिसहितमिति । अर्थो ध्येयः-द्रव्यं पर्यायो वा, व्यञ्जनं तस्य वाचकं वचनं, योगः कायवाङ्मनःकर्मलक्षणः, अन्यो योगो योगान्तरं तेषां संक्रान्तिः, परिवर्तनं द्रव्यं विहाय पर्यायं पर्यायं विहाय द्रव्यं यदुपैति साऽर्थसङ्क्रान्तिः, काययोगं त्यक्त्वा योगान्तरं गृह्णाति तच्च त्यक्त्वाऽन्ययोगमिति योगसङ्क्रान्तिः, अर्थव्यञ्जनयोन्तरसहितत्वादिदं ध्यानं सविचारमुच्यत इत्याशयेनाहेदमिति । सविचारमिति, सह विचारेणार्थव्यञ्जनयोगान्तरसङ्क्रान्त्या वर्तत इति सविचारम् । योगान्तरसङ्क्रान्तिरूपत्वादस्य ध्यानस्य योगत्रयव्यापारवतस्सम्भव इत्यपि पदेनानेन सूच्यते ॥ शुकलध्यानना दरेक विभागना भावार्थने कहे छेभावार्थ - पूर्ववेताओनुं पूर्वश्रुतज्ञान अनुसार, बीजाओनुं पूर्वश्रुत सिवायना श्रुतज्ञानथी अर्थव्यंजन-योगान्तरनी संक्रान्ति सहित एक ज द्रव्यमां उत्पाद आदि पर्यायोनुं अनेक नयोथी अनुचिंतन, ए ऽपृथत्ववित उपाय छे. मा ध्यान सविया2 छे. विवेयन - पुरात, मात्मा mA3i5 मे द्रव्यमा उत्पा6-व्यय-प्रौव्य-भूत-भूत-नित्य-अनित्य आदि यथायोग्य पर्यायोनुं अनेक नयोथी-द्रव्य आस्तिक आदि अनेक नयोथी अनुचिंतन-स्मरण केवी rIte? to kahe che ke-"पूर्वविदोनुं पूर्वश्रुत अनुसार', पूर्वविद् सिवायना बीजा मरुदेवी आदिनुं शुक्लध्यान पूर्वश्रुतज्ञान वगरना बीजा श्रुतज्ञान वडे छे, केम के स्त्रीओने पूर्वश्रुतज्ञाननो अधिकार नथी. आ कथनथी. पूर्वश्रुतज्ञाननो एकान्त नियम नथी, एम सूचन करेल छे. पहेलां रचातां होवाथी पूर्वो चौद (14) छे. तेना जाणकारो "पूर्वविद् कहेवाय छे. ते पूर्वविदोनुं अर्थ-व्यंजन-योगान्तरनी संक्रान्ति सहितनुं ध्यान. Page #630 -------------------------------------------------------------------------- ________________ सूत्र - रूद्द-rU7, गष्टम: शिरः 593 अर्थादि संक्रान्तिनुं वर्णन-अर्थ-ध्येय (ध्यानविषय) द्रव्य अथवा पर्याय, व्यंजन एटले ते अर्थनो वाचक शब्द, योग एटले मन-वचन-कायानो व्यापार, योगान्तर बीजो योग. अर्थ-व्यंजन योगान्तरोनी संक्रान्ति एटले परिवर्तन. 0 अर्थात् द्रव्यने छोडी पर्यायने जे पामे छे, तेमज पर्यायने छोडी द्रव्यने जे पामे छे, ते अर्थ "संक्रान्ति समजवी. 0 एक श्रुतवचन(शब्द)ने ग्रहण करी बीजा शब्दनुं आलंबन करे छे अने ते पण छोडी बीजा वचनने पामे छे, ते व्यंजनसंक्रान्ति' जाणवी. काययोगने छोडीने योगान्तरनुं ग्रहण करे छे अने ते छोडीने बीजा योगने ग्रहण करे छे, ते "योगान्तर संक्रान्ति' कहेवाय छे. अर्थ-व्यंजन-योगान्तर सहित होवाथी आ ध्यान "सविचार' कहेवाय छे. सविचार एटले अर्थ-व्यंजन-योगान्तर ध्यान कहेवाय छे. 0 आ ध्यान योगान्तर संक्रान्ति रूप होई त्रण योगना व्यापारवाळामां ज संभवित छे, ए पण आ पदथी सूचित थाय छे. अथ द्वितीयप्रकारभावमाह पूर्वविदां पूर्वश्रुतानुसारेणाऽन्येषां तद्भिन्नश्रुतानुसारेणाऽर्थव्यञ्जनयोगान्तरसङ्क्रान्तिरहितमेकद्रव्ये एकपर्यायविषयानुचिन्तनमेकत्ववितर्कम् । इदन्त्वविचारम् । 36 / पूर्वविदामिति । व्याख्यातोऽर्थः, तद्भिन्नश्रुतानुसारेणेति, अत्र मरुदेव्यादीनां द्रव्यश्रुताभावेऽपि यत्किञ्चित् श्रुतमस्त्येवेति-सूचयितुं तमन्तरेणेत्यनुक्त्वा तद्भिन्नश्रुतानुसारेणेत्युक्तम् । अर्थव्यञ्जनयोगान्तरसंक्रान्तिरत्र नास्तीत्याहार्थव्यञ्जनयोगान्तरसङ्क्रान्तिरहितमिति, एकद्रव्य इति, अभेदेनेति शेषः, अभेदेनैकद्रव्ये पर्यायविषयकालोचनमित्यर्थः, द्रव्याभिन्नपर्यायविषयकं पर्यायाभिन्नद्रव्यविषयकं वेति यावत् । अर्थव्यञ्जनयोगान्तरसंक्रान्तिरहितत्वादेवेदं ध्यानमविचारमुच्यत इत्याहेदन्त्विति ॥ शुकलध्यानना बीजा प्रकारना भावने कहे छेभावार्थ - "पूर्वविदोनुं पूर्वना श्रत अनुसार, ते सिवायना बीजाओनुं पूर्वथी भिन्न श्रुतज्ञान अनुसार, अर्थ-व्यंजन-योगान्तर संक्रान्तिथी रहित, एक ज द्रव्यमां एक पर्यायरूपे विषयनुं अनुचिंतन, ए एकत्ववितर्क नामक शुक्लध्यान छे. आ शुक्लध्यान तो अविचाररूप छे." विवेचन - "तभिन्न श्रुतानुसारेण इतिअहीं मरूदेवी आदिमां द्रव्य(पूर्व)श्रुतनो अभाव होवा छतां, यत्किंचित्-पूर्वद्रव्यश्रुत सिवायनुं अर्थात् भावठुत के पूर्वना श्रुतथी भिन्न श्रुत तो अवश्य छे, एम सूचववा माटे "तेना सिवाय'-एम नहीं कहेतां पूर्वश्रुतथी भिन्न भावश्रुत के पूर्वथी भिन्न श्रुतना अनुसार, ema kahela che. Page #631 -------------------------------------------------------------------------- ________________ 594 तत्त्वन्यायविभाकरे 0 आ ध्यानमां अर्थव्यंजन-योगान्तर संक्रान्ति नथी. 0 'एक द्रव्य इति. अर्थात् अभेदथी एक द्रव्यमां पर्यायविषयनो विचार एवो अर्थ जाणवो. द्रव्यथी अभिन्न पर्यायना विषयनुं ध्यान के पर्यायथी अभिन्न द्रव्यना विषयनुं ध्यान बीजुं शुक्लध्यानएकत्ववितर्क शुक्लध्यान कहेवाय छे. 0 अर्थ-व्यंजन-योगान्तर-संक्रान्ति रहित होवाथी ज आ ध्यान अविचार कहेवाय छे. अथ सूक्ष्मक्रियमाह सूक्ष्मकायक्रियाप्रतिरुद्धसूक्ष्मवाङ्मनःक्रियस्य सूक्ष्मपरिस्पन्दात्मकक्रियावद्ध्यानं सूक्ष्मक्रियम् । इदमप्रतिपाति, प्रतिपाताभावात् ॥ 37 ॥ सूक्ष्मकायक्रियेति । मोक्षगमनप्रत्यासन्नसमये केवलिनो मनोवाग्योगद्वये निरुद्ध सत्यनिरुद्धकाययोगस्योच्छासनिःश्वासलक्षणा तन्वी क्रियैव यत्र तथाविधं सूक्ष्मक्रियात्मकं ध्यानमित्यर्थः । प्रथमं मनोयोगनिग्रहे ततो वाग्योगनिग्रहे ध्यानमिदं भवति । ध्यातुरस्य परिणामविशेषस्य प्रवर्धमानत्वेनेदं ध्यानमप्रतिपातीत्युच्यते, इत्याहेदमिति, हेतुमाह प्रतिपाताभावादिति, परिणामविशेषस्येत्यादिः ॥ सूक्ष्मक्रिय नामक शुकलध्यानने कहे छेभावार्थ - सूक्ष्म एवी कायक्रियाथी रोकेल सूक्ष्म वचन अने सूक्ष्म मननी क्रियावाळानुं सूक्ष्म परिस्पद आत्मक क्रियावाळुं ध्यान, ए "सूक्ष्मक्रिय' कहेवाय छे. आ ध्यान अप्रतिपाती छे, केम के-प्रतिपातनो अभाव विवेचन - मोक्षगमनना नजीकना समयमां योगनिरोधना काळमां मन-वचनरूप बे योगनो विरोध कर्या बाद, अर्धा काययोगने रोकनारने उवास-निःश्वासरूप सूक्ष्मक्रिया ज जे ध्यानमां छे, तेवा प्रकारनुं सूक्ष्म क्रियात्मक ध्यान छे. 0 पहेलां मननो निग्रह थाय छे, त्यारबाद वचनयोगनो निरोध थाय छे. अर्थात् वचनयोगनो निरोध थये छते आ त्रीजुं शुकलध्यान होय छे. 0 आ शुकलध्यानना स्वामीनो विशिष्ट परिणाम अत्यंत वधतो जतो होई आ ध्यान अप्रतिपातिक कहेवाय छे. अर्थात् ज्यां सुधी चुपरतक्रिय नामनुं चोथुं ध्यान न आवे, त्यां सुधी पडतुं नथी-कायम रहे छे. अर्थात् परिणामधारा चडती होई ठेठ व्यछित्रक्रिय-चोथा छेल्ला शिखर सुधी जीवने लई जाय छे. अथ व्युपरतक्रियमाचष्टेनिरुद्धसूक्ष्मकायपरिस्पन्सत्मकक्रियस्य ध्यानं व्युपरतक्रियम् इदमप्यप्रतियाति । आद्ये द्वे एकादशद्वादशगुणस्थानयोरन्त्ये द्वे केवलिन एव त्रयोदशचतुर्दशगुणस्थानक्रमेण ॥ 38 ॥ Page #632 -------------------------------------------------------------------------- ________________ सूत्र:- 38, अष्टमः किरणः 595 निरुद्धेति । शैलेश्यवस्थावस्थितानां मनोवाक्काययोगत्रयरहितानां यद्ध्यानं तद्व्युपरत -- क्रियमुच्यते । ननु शुक्लध्यानस्यान्तिमभेदद्वये मनसोऽभावेन मनोविशेषरूपध्यानत्वं कथमस्तीति चेन्न मनोमात्रस्य ध्यानरूपत्वाभावात् किन्तु सुनिश्चलस्यैव योगस्य तथात्वात् तस्य केवलिनस्सयोगिनस्सूक्ष्मक्रियात्मके ध्यानेऽक्षतेः कायात्मकयोगस्य सुनिश्चलत्वात् न च तथाऽप्ययोगिनों ध्याने चतुर्थे योगस्यापि कायस्याभावेन तत्राऽनुपपत्तित्वादवस्थ्यमिति वाच्यम्, कुलालचक्रभ्रमणवन्मनःप्रभृतियोगोपरमेऽपि पूर्वप्रयोगाद्यानोपपत्तेः द्रव्यमनसोऽभावेऽपिं भावमनसस्सत्त्वेन ध्यानसम्भवात् चेतसो ज्ञानरूपत्वेनैकविषयस्थिरीभूतज्ञानपरिणामरूप ध्यानस्यात्राप्यक्षतत्वाच्च ॥ प्रवर्धमानपरिणामविशेषवत्त्वादिदमप्यप्रतिपातीत्याहेदमपीति । शुक्लध्यानस्याधिकारिणमाहाद्ये इति । पृथक्त्वक्तिकैकत्वक्तिर्के, इत्यर्थः, एकादशद्वादशगुणस्थानयोरिति । यथाक्रममिति शेषः, तथा च पृथक्त्ववितर्कमेकादशे,. एकत्ववितर्क द्वादश इत्यर्थ: : / अन्तिमावर्धिप्रदर्शनपरमिदं, नाग्रिमगुणस्थानवर्त्तिनी में भक्त इति भावः । तेन पृथक्त्ववितर्कस्याऽपूर्वगुणस्थानादिवर्तिनस्सम्भवेऽपि न क्षतिः । एकत्ववितर्कन्तु द्वादशगुणस्थान एव । अपूर्वगुणस्थानादाद्वादशमिदमपीति केचित् । अन्त्ये द्वे इति सूक्ष्मक्रियव्युपरतक्रिये इत्यर्थः, सूक्ष्मक्रियं संयोगिनो व्युपरतक्रियमयोगिन इति तात्पर्यम् । अत्र भावनादेशकालासनविशेषा धर्मध्यानवत् । ध्यातव्या अवान्तरभेदा ध्यातारश्च मूल एक प्रदर्शिताः क्षान्तिमार्दवार्जवादीन्यालम्बनानि, मनोयोगनिग्रहस्ततो वाग्योगनिग्रहस्तत: काययोगनिग्रहः इति भवान्तकाले केवलिन आश्रित्य योगनिग्रहक्रमः छास्थ स्त्रिभुवनविषयमन्तः: करणं प्रतिवस्तु त्यागलक्षणक्रमेण संकोच्याणौ विधायाऽतीव निश्चलश्शुक्लं ध्यायति, जिनस्तु caramadvaYadhyAtAH ततोऽपिः प्रयत्नविशेषान्मनोऽपनीयाविद्यमानान्तःकरणो भवति । तत्राऽपि शैलेशीमप्राप्तोऽन्तर्मुहूर्तेनाऽऽद्यं शैलेश्याञ्च द्वितीयं ध्यायतिः । आश्रवद्वारापायान् संसारात शुभानुभावं अनन्तभवंसन्तानं वस्तुविपरिणामञ्च चिन्तयतीति भावना, आद्यद्वयभेदापेक्षयाऽस्य भावना, शुक्ललेश्या प्रथमत्रयभेदेऽन्तिमे च लेश्याविरहों बोध्यःः । अवधासंमोहविवेक व्युत्सर्गाः लिङ्गानि । शुभाऽऽस्रवनिर्जरानुत्तरामरसुखानि द्वयोश्शुक्लयो:: अन्त्ययोस्तु परमनिर्वाणं फलमिति बोध्यम् ॥ 1. काप्रयोग एव सूक्ष्मक्रियस्य भावात् एकत्ववितर्कस्य कायवाङ्मनोऽन्यतमयोग एव भावात् पृथक्त्ववितर्कस्य तु मनोवाक्काययोगव्यापारवत एव भावादिति भेदो विज्ञेयः ॥ 2. अणोरपीत्यर्थः ॥ 3. भाविचारकाद्यपेक्षयेति भावः ॥ Page #633 -------------------------------------------------------------------------- ________________ 596 तत्त्वन्यायविभाकरे अत्र ध्याने षोडशपादात्मक एकेन्द्रियविकलेन्द्रियस्थावरसंश्यसंज्ञिमनुजगतित्रसकायपञ्चेन्द्रिययोगत्रयकषायचतुष्टयाहारकानाहारकोपशमक्षयोपशमक्षायिकसम्यक्त्ववेदत्रिक ज्ञानत्रिकदर्शनत्रिकभव्याभव्यमिथ्यात्वसास्वादनमिश्राविरतिदेशविरतिगतित्रिकाज्ञानत्रिकलेश्याषट्ककेवलज्ञानदर्शनसामायिकछेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातमन:पर्यवान् षट्त्रिंशद्विधानाश्रित्य विचार्यमाणे, एकेन्द्रियविकलेन्द्रियस्थावरासंज्ञिनां मनसोऽभावेन नैकविधमपि ध्यानं सम्भवति, मनुजगतित्रसकायपञ्चेन्द्रियक्षायिकसम्यक्त्वभव्येषु प्रत्येक षोडशविधध्यानस्य सम्भवः, योगत्रयाहारकत्वयोः पञ्चदशविधध्यानसामानाधिकरण्यस्य सम्भवः, व्युपरतक्रियात्मकध्यानविशेषसामानाधिकरण्यासम्भवात् । उपशमसम्यक्त्वकषायचतुष्टयवेदत्रिकेषु त्रयोदशविधध्यानसहचारित्वस्य सम्भवः, क्षीणमोहादिगुणस्थानेष्वेषामसम्भवेन तत्स्थानभाव्येकत्ववितर्कसूक्ष्मक्रियव्युपरतक्रियैस्सहचारित्वासम्भवात् । ज्ञानत्रिक दर्शनत्रिकसंज्ञित्वेषु चतुर्दशविधध्यानसहवृत्तित्वसम्भवः, मनोविरहकालभाविसूक्ष्मक्रियव्युपरतक्रियध्यानविशेषसहवृत्तित्वासम्भवात् । अनाहारकत्वकेवलज्ञानदर्शनेषु सूक्ष्मक्रियव्युपरतक्रियध्यानविशेषसामानाधिकरण्यमेव । त्रयोदशचतुर्दशगुणस्थानभावित्वात्तेषाम् । इतरध्यानानां मनोविषयकत्वाच्च । पञ्चसु लेश्यासु क्षायोपशमिकसम्यक्त्वे च द्वादशध्यानसहचारित्वं, शुक्लध्यानसामानाधिकरण्याभावात् । शुक्ललेश्यायाश्च व्युपरतक्रियातिरिक्त ध्यानविशिष्टत्वं, अयोगिनि लेश्यावैधुर्यात् । सामायिकछेदोपस्थापनीययोनिदानातिरिक्तातभेदत्रयं धर्मध्यानचतुष्टयं पृथक्त्ववितर्कञ्च भवति । परिहारविशुद्धिकस्याऽनन्तरोक्तानि पृथक्त्ववितर्कविरहितानि भवन्ति श्रेणिप्राप्त्यभावात् । सूक्ष्मसम्परायस्य पृथक्त्ववितर्कं धर्मचतुष्टयं वा । दशमगुणस्थानमात्रवृत्तित्वात्तस्य यथाख्यातस्य चतुर्विधं शुक्लध्यानं धर्मध्यानं वा । मनःपर्यवज्ञानिनो निदानातिरिक्तमार्त्तत्रयं धर्मचतुष्टयं शुक्लस्याद्यद्वयञ्च भवति । गतित्रिकाज्ञानत्रिकाविरतिदेशविरत्यभव्यतामिथ्यात्वसास्वादनमिश्रभावानां ध्यानाष्टकसाहचर्य, धर्मशुक्लाभावादिति दिक् ॥ व्युपरताय नाम शुभसध्यानने छ्भावार्थ - सूक्ष्म एवा कायनी परिस्पद आत्मक क्रियाना निरोधक जीवनुं ध्यान, ए चुपरतक्रिय कहेवाय छे. आ पण "अप्रतिपाती छे. प्राथमिक बे शुकलध्यानो अगियारमा अने बारमा, गुणस्थानकमां होय छे अने अंतिम बे शुकलध्यानो केवलीने ज क्रमथी तेरमा अने चौदमां गुणस्थानकमां होय छे. विवेचन - मेरूनी माफक सकळ आत्मप्रदेशोनी निष्पकंपरूप शैलेशी अवस्थामां रहेल, मन-वचनकायारूपी त्रण योगोथी रहित जीवोनुं ध्यान, ते सुपरतक्रिय' कहेवाय che. Page #634 -------------------------------------------------------------------------- ________________ सूत्र - 28, अष्टम: शिर : 597 शंका - शुकलध्यानना अंतिम (छेल्ला) बे भेदोमां मननो अभाव होवाथी एकाग्रचिंतानिरोधप्रणिधानरूप विशिष्ट मनरूप ध्यानपणुं केवी रीते घटे ? समाधान - एकाग्रचिंतानिरोध-प्रणिधानरूप विशिष्ट मनने ज मात्र ध्यान कहेवातुं नथी, परंतु निरद्ध-अत्यंत निश्चळ योग ध्यानरूप छे. माटे ज सयोगीकेवलीना सूक्ष्मक्रिय आत्मक ध्यानमां योगनी सुनिश्चळता निरोधरूप ध्यानपणुं अखंड-अक्षत छे, केम के-अहीं काय आत्मक योगनी सुनिश्चळता छे. शंका - तो पण अयोगीकवलीना चोथा शुकलध्यानमां कायरूप योगनो अभाव होवाथी, त्यां योगनिरोधरूप ध्याननी अघटमानता तो तदवस्थ ज छे ने? समाधान - कुंभारना चक्रना भ्रमणनी माफक मन आदि योगनो विराम होवा छतां, पूर्वप्रयोगनी अपेक्षाए योगनिरोध-अयोग-सकळ आत्मप्रदेशोनी सुनिश्चिळतारूप ध्याननी घटमानता छे. वळी द्रव्यमननो अभाव छतां, केवळज्ञान आदि उपयोगरूप भावमननी सत्ता होवाथी अयोगरूप ध्याननी घटमानता छे. भावमननुं ज्ञानरूपपणुं होई एक सर्व द्रव्यपर्याय) विषय स्थिरभूत ज्ञान परिणामरूप ध्याननुं अहीं अक्षतपणुं छे. स्वस्वरूप स्थिरतारूप ध्यान तो अखंड ज छे. 0 अत्यंत वधता विशिष्ट परिणामनी अपेक्षाए आ सुपरतक्रिय नामक चोथुं ध्यान अप्रतिपाती छे, ते मुक्त जीव थाय त्यां सुधी निवृत्त थतुं नथी (अनिवर्ति छे) अने ठेठ मोक्षमहेलमां पहोंचाडी दे छे. बस, पछी आत्मस्वरूपनी रमणतारूप स्थिरता तो अनंत ज छे ने? 0 अहीं भावना-देश-काळ-आसनविशेषो धर्मध्याननी माफक समजवां. अवाजोर भेदो (पेटाभेदो) ध्यान विषयरूप छे अने ध्याताओ (स्वामीओ) मूलमां ज प्रदर्शित करेल छे. क्षमा-मृदुता-ऋजुता आदि आलंबनो छे. पहेलां मनोयोगनो निग्रह (निरोध) थाय छे, त्यारबाद वचनयोगनो निग्रह अने ते पछी काययोगनो निग्रह, एवो भवनी समाप्तिना काळमां केवलीनी अपेक्षाए योगनिग्रहनो क्रम छे. छद्मस्थ, त्रिभुवनना विषयवाळा अंतःकरणने, दरेक वस्तुना त्यागरूपी क्रमथी संकोचीने, अणु-परमाणुमां करीने (बांधीने), अत्यंत निश्चळ बनेलो शुकलध्यान धरावे छे. परंतु जिन-केवली तो छेल्ला बे शुकलध्यानोनुं ध्यान धरनार 1-ते अणु-परमाणुना ध्यान करतां पण विशिष्ट प्रयत्न वर्षोल्लासथी मनने दूर करी अंतःकरण वगरना थाय छे. त्यां पण शैलेशी अवस्थाने नहीं पामनारा अंतर्मुहूर्त सुधी सूक्ष्मक्रिय नामक पहेलां शुकलध्यानने ध्यावे छे अने शैलेशी अवस्थाने पामनारा बीजा सुपरतक्रिय नामक शुकलध्यानने ध्यावे छे. 2-शुकलध्यानना अधिकारी-स्वामीने कहे छे के-"आघे" इति-पृथकत्ववितर्क अने एकत्ववितर्करूप बे, एवो अर्थ जाणवो. "एकादशद्वादश गुणस्थानयो इति. क्रम प्रमाणे अर्थात पृथकत्ववितर्क अगियारमा गुणस्थानमां अने एकत्ववितर्क बारमा गुणस्थानमां छे, एवो अर्थ जाणवो. अंतिम अवधिने बतावनारुं आ पद छे. अर्थात् अग्रिम-आगळना गुणस्थानकोनुं ध्यान करनार. 3-A बे शुकलध्यानो नथी, तेथी पाछळना अपूर्व गुणस्थान आदि वर्ती एवा पृथकत्ववितर्कना संभवमां (सत्तामां) पण क्षति-हानि नथी. एकत्ववितर्क तो बारमा गुणस्थानकमां ज छे. केटलाक "अपूर्व गुणस्थानथी बारमा सुधी आ पण che'-ema kahe che. Page #635 -------------------------------------------------------------------------- ________________ 598 तत्त्वन्यायविभाकरे 0 "अनत्य इति=सूक्ष्मक्रिय अने सुपरतक्रिय एवां बंने शुकलध्यानो, एवो अर्थ छे. सूक्ष्मक्रिय नामनुं शुकलध्यान सयोगीकेवलीने (काययोगमां ज सूक्ष्मक्रिय नामक ध्यान होय छे. एकत्ववितर्क नामक शुकलध्यान काय-वचन-मनयोगमांथी कोई एक योगमां ज होय छे. पृथकत्ववितर्क नामक शुकलध्यान तो मन-वचन-काययोग रूप त्रण योगना व्यापारवाळामां ज होय छे, एम भाव जाणवो.) होय छे. सुपरतक्रिय नामक शुकलध्यान अयोगीवलीने होय छे, एवुं तात्पर्य छे. 0 आश्रव द्वारा, अपायोने, संसारनी अशुभ असरोने भावि नारक आदिनी अपेक्षाए, अनंत भवोनी परंपराने, वस्तुओना विपरिणाम-विकारने विचित्र परिणामने चिंतवे छे. तेवी भावना, प्राथमिक बे भेदनी अपेक्षए आ ध्याननी भावना छे. शुकललेश्या पहेलाना त्रण भेदमां होय छे अने छेल्ला ध्यानमां लेश्यानो अभाव जाणवो. अहीं अहिंसा (अव्यय निश्चळता)-असंमोह-प्रीति-अप्रीतिनो अभाव-विवेकदेह उपाधिओनो विवेक, व्युत्सर्ग (संगत्याग) (परम आनंद), ए चिह्नो छे. शुभ आश्रव, निर्जरा अने अनुत्तर देवविमानना सुखो पहेलाना बे शुकलध्यानोनुं फळ छे. (उपशान्तमोहनी अपेक्षाए) छेल्ला बे शुकलध्यानोनुं फळ परम निर्वाण छे, एम जाणवुं. अहीं 16 पाद(पाया-भेद) रूप ध्यानमां 1-एकेन्द्रिय, 2-विकलेन्द्रिय, 3-स्थावर, 4-संज्ञी, प-असंज्ञी,-6-मनुजगति, 7-त्रसकाय, 8-पंचेन्द्रिय, 9-योगश्य (त्रण योग), 1O-कषायचतुष्टय (चार कषायो), 11-आहारक, 12-अनाहारक, 13-उपशमसम्यक्त्व, 14-क्षयोपशमसम्यक्त्व, 15-क्षायिकसम्यकत्व, 16-वेदत्रिक (त्रण वेदो), 17-ज्ञानत्रिक, 18-दर्शनत्रिक, 19-भव्य, 20-अभव्य, 21-मिथ्यात्व, 22-सास्वादन, 23-मित्र, 24-अविरति, 2प-देशविरति, 26-गतित्रिक, 27अज्ञानत्रिक, 28-लेश्याषटक (छ लेश्याओ), 29-केवलज्ञान, 30-दर्शन, 31-सामायिक, 32छेदो स्थापनीय, 33-परिहारविशुद्धि, 34-सूक्ष्मसंपाय, 35 यथावात, 36-मन पर्याय रूप (36) छत्रीश प्रासेनी अपेक्षाए विचार करवामां आवे तो (1) 1-एकेन्द्रिय, र-विकलेन्द्रिय, 3-स्थावर अने 4-असंज्ञी मार्गणामां मननो अभाव होई एक प्रकारनुं पण ध्यान संभवतुं नथी. (2) 1-मनुष्यगति, 2-त्रसकाय, 3-पंचेन्द्रिय, 4-क्षायिकसम्यक्त्व अने प-भव्य मार्गणाओमां दरेक दरेक सोल (16) प्रारना ध्यानो संभवे छे. (3) 1-त्रण योग अने र-आहारकपणामां पंदर (15) प्रकारना ध्यानना समानाधिकरणपणानो संभव छे. ज्यां जयां त्रण योगो अने आहारकपणुं छे, त्यां त्यां पंदर (15) प्रकारना ध्याननी सत्ता छे, केम के-त्रण योग अने आहारकपणे ज्यां होय, त्यां भुपतक्रिय नामक विशिष्ट ध्यान रहेतुं नथी. (4) 1-उपशमसम्यक्त्व, 2-कषायचतुर्य, 3-वेदत्रिकमां तेर (13) प्रकारना ध्यानना सहचारिपणानो संभव छे, केम के-क्षणमोह आदि त्रण गुणस्थानोमां तेर (13) प्रकारवाळा ध्यानोनो असंभव होई ते क्षणमोह आदि गुणस्थानोमां थनार एकत्ववितर्क-सूक्ष्मक्रिय-बुपरतक्रिय नामक ध्यानोनी साथे उपशमसमकित आदि त्रण वर्गणानो सचारिपनो असंभव che. Page #636 -------------------------------------------------------------------------- ________________ सूत्र - 22, अष्टा: विर: 599 (5) 1-ज्ञानत्रिक, 2-दर्शनत्रिक, संज्ञीपणामां चौद (14) प्रकारना ध्यानोनुं सहवृत्तित्वसहचारिपणानो संभव छे, एम के-मनना अभावकाळमां थनार सूथमक्रिय भुपतक्रिय नामक विशिष्ट ध्यानना सहवृत्तित्व-सहचारिपणानो ज्ञानत्रिक आदि मार्गणामां असंभव छे. . (6) 1-अनाहारकत्व, र-केवलज्ञान, 3-केवलदर्शनोमां सूमक्रिय-बुपरतक्रिय नामक विशिष्ट ध्यानोनुं सामानाधिकरण्य ज छे. अनाहारक आदिमां सूक्ष्मक्रिय अने व्युपरतक्रियनी सत्ता छे, केम के-तेरमा अने चौदमा गुणस्थानोमां ते (अनाहारकत्व आदि) सूक्ष्मक्रिय आदि होय छे-थाय छे अने बीजा ध्यानो मनना आलंबने थनारा छे. (7) 1-पांच लेग्याओमां अने रक्षायोपथमिक-सम्यकत्वमार्गणामां बार प्रकारना ध्यानोनुं सहचारित्व (तेओनी साथे विद्यमानत्व) छे, केम के-शुकलध्यानोना (तेओनी साथे अविद्यमानत्व होई) सामानाधिकरण्यनो (सत्तानो) अभाव छे. (8) शुक्ललेश्यामां सुपरतक्रिय नामक ध्यान सिवाय बीजा शुक्लध्यानोथी विशिष्टपणुं छे, केम केअयोगीमां चौदमां गुणस्थानकमां लेश्यानो अभाव छे, व्युपरत शुकलध्याननो संभव छे. (9) 1-सामायिक अने र-छेदोपस्थापनीय मार्गणामां निदानरूप (पाया) भेद सिवाय (आर्तध्यानना त्रण भेदो) धर्मध्यानना चार भेदो अने पृथकत्ववितर्क नामकशुकलध्याननो एक पायो छे. (10) 1-परिहारविशुद्धिक मार्गणामां पूर्वकथित ध्यानो पृथकत्ववितर्क वगरना होय छे, केम केश्रेणिनी प्राप्तिनो अभाव छे. (11) 1-सूक्ष्मसंपरामां पृथकत्ववितर्क नामक शुकलध्यान के चार प्रकारनुं धर्मध्यान छे, केम के ते दशमां गुणस्थानक सुधी होय छे. (12) 1-यथाख्यात मार्गणामां चार प्रकारनुं शुकलध्यान के धर्मध्यान होय छे. (13) 1-मन:पर्यायज्ञानरूप मार्गणामां मन:पर्यायज्ञानीने निदान सिवाय त्रण आर्तध्यानो-चार धर्मध्यानो शुक्लध्यानना पहेलाना बे भेदो होय छे. (14) 1-गतित्रिक, र-अज्ञानत्रिक, 3-अविरति, 4-देशविरति, प-अभव्यत्व, 6-मिथ्यात्व, 7-सास्वादन, 8-मिश्रभावरूप मार्गणाओमां मुख्यत्वे आर्तध्यानना चार भेदो-रौद्रध्यानना चार भेदो, एम ध्यानाष्टक होय छे, केम के धर्मध्यान अने शुकलध्याननो अभाव छे. (अहीं सम्यक्त्व सहित अविरति देशविरतिमां धर्मध्यान पण गौणरूप कहेल छे.) अथाऽभ्यन्तस्तपोभेदस्यावान्तरमन्तिमं व्युत्सर्गमाहानेषणीयस्य संसक्तस्य वाऽन्नादेः कायकषायाणाञ्च परित्यजनमुत्सर्गः ॥ 39 / इति निर्जरातत्त्वम् ॥ Page #637 -------------------------------------------------------------------------- ________________ 600 तत्त्वन्यायविभाकरे अनेषणीयस्येति । विविधस्योत्सर्गो व्युत्सर्गः, व्युत्सर्जनं व्युत्सर्गः । स द्विविधः, बाह्य आभ्यन्तरश्चेति । अनेषणीय संसक्तस्यानपानोपध्यादेर्बाह्यद्रव्यस्य शास्त्रोदितविधिना परित्यागे बाह्यव्युत्सर्गः । आभ्यन्तरस्तु पर्यन्तकाले कायस्य संसारपरिभ्रामककषायाणां करणत्रिकैः कृतकारितानुमतिभिश्च परित्यागः, तदेतदभिप्रायेण समुच्चित्य तत्स्वरूपमाहानेषणीयस्येति । न चाऽपरिग्रहादस्य गतार्थत्वमिति वाच्यम्, तस्य धनहिरण्याद्यमूर्छाविषयकत्वात् । न च प्रायश्चित्तान्तर्गतोऽयमिति वाच्यम्, तस्य प्रतिद्वन्द्व्यतिचारसापेक्षत्वात्, अस्य तु निरपेक्षत्वात् । नचाऽनेकत्रास्य वचनमनर्थकमिति वाच्यम् क्वचित्सावधप्रत्याख्यानात्, क्वचिन्निरवद्यस्यापि नियतकालं प्रत्याख्यानात् क्वचिच्चाऽनियतकालमिति निवृत्तिधर्मस्य पुरुषशक्त्यपेक्षत्वादुत्तरोत्तरगुणप्रकर्षादुत्साहोत्पादनार्थत्वाच्च न पौनरुक्त्यमितिभावः । अथ निर्जरां निगमयतीतीति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टधर श्रीमद्विजयकमलसूरीश्वरचरण नलिनसन्न्यस्तात्मभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां निर्जरानिरूपणं . नामाष्टमः किरणः ॥ हवे अत्यंतर परूप भेदना छेल्ला अवान्तर भेदरूप व्युत्सर्गने कहे छे. व्युत्सगर्नु वान छ्भावार्थ - अषणीय के संसक्त एवा अन्न आदिनो, काय अने कषायनो परित्याग, ए व्युत्सर्ग छे. विवेचन - विविध वस्तुनो उत्सर्ग (त्याग), ते व्युत्सर्ग. ते व्युत्सर्ग बाह्य अने अत्यंतर भेदथी बे मारनोछे. (1) अनेषणीय एटले उद्दगम आदि दोषोथी अशुद्धि, संसक्त दोषवाळा अन्नपान (बार आदि भेदथी युक्त उपधिथी अधिक उपधि)-वस्त्र-पात्र-उपाधि आदिरूप बाह्य द्रव्यनो शास्त्रकथित विधिपूर्वक परित्याग, से ऽपा व्युत्सा ' छे. (2) आत्यंतर व्युत्सर्ग तो पर्यतकाळमां (मृत्यकाळमां) कायानो अने संसारमां भमाडनारा कषायोनो मन-वचन-कायारूप त्रण करणोथी करवा, कराववा अने अनुमति (अनुमोदन) आदिरूपे त्याग, ते ऽमाल्यंतर व्युत्सवाय छे. शंका - अपरिग्रह महाव्रतना कहेवाथी शुं व्युत्सर्ग कहेवातो नथी? 1. अतिचारविशेषापेक्षणरहितत्वात्, सामान्येन निर्जरार्थत्वादिति भावः ॥ Page #638 -------------------------------------------------------------------------- ________________ सूत्र - 31, अष्टम: शिर : 601 समाधान - ते अपरिग्रह महाव्रत, धन-हिरण्य आदिनी अमूच्छना विषयवाळुं छे, माटे अपरिग्रहमां व्युत्सर्गनो समावेश थतो नथी. शंका - प्रायश्चित्तना पांचमा विभागमां व्युत्सर्ग (व्युत्सर्ग प्रायश्चित्त अर्थात् काउस्सग्नकायोत्सर्गरूप प्रायश्चित्त थाय छे. जेम अशुद्ध अन्न-पान-उपकरणनुं प्रतिष्ठापन करी कायोत्सर्ग करवो जोईए, तेम गमन-आगमन-विहार-श्रुत-सावद्य-स्वप्नदर्शन नौसंतरण-उच्चार-प्रसवण आदि कर्या पछी कायोत्सर्ग करवारूप प्रायश्चित्त थाय छे.) कहेल छे एटले प्रायश्चित्तमां आवी जाय che, to ene जुदुं केम कहो छो ? समाधान - ते व्युत्सर्ग प्रायश्चित्त विरुद्ध अतिचारनी अपेक्षा राखे छे, ज्यारे आ तारूप व्युत्सर्ग विशिष्ट अतिचारनी अपेक्षा राखतुं नथी. सामान्यथी ते निर्जरारूप फळ हेतुवाळुं छे. शंका - अनेक स्थळे (अनेकवार) आ व्युत्सर्ग शब्दनिरर्थक केम नहि? समाधान - कोई स्थळे सावद्यनुं प्रत्याख्यान (त्याग) होई, कोई स्थळे निरवद्यनुं पण नियत (अमुक) काळ सुधी प्रत्याख्यान होई, कोई स्थळे अनियतकाळ सुधी आ प्रमाणे निवृत्तिधर्म पुरुषनी (आत्मानी) शक्तिनी अपेक्षावाळो होई, उत्तरोत्तर गुणनो प्रकर्ष होई अने उत्साहना उत्पादननुं प्रयोजन होई पुनरुक्ति दोष नथी, एवो भाव समजवो. हवे निर्जरातत्त्वनो उपसंहार करे छे. इति निर्जरा तत्त्वम्. -: प्रशस्ति - इति तपोगच्छनभोमणि श्रीमद् विजयानंदसूरीश्वर पट्टधर श्रीमद् विजयकमलसूरीश्वर चरणकमलमां भक्तिसमुदायने स्थापन करनार, तेमना ज पट्टधर एवा श्री विजयलब्धिसूरिए रचेल "tattvanyAyavibhAkara'nI स्वोपज्ञ "न्यायप्रकाश' नामक व्याख्यामां जीवनिरूपण नामनुं आठमुं किरण समाप्त थाय छे. तत्त्वन्यायविभाकर ग्रंथ रचयिताना पट्टधर A. विजय भुवनतिलकसूरिना शिष्य pU.A. श्रीमद् विजयभद्रकरसूरिए तत्त्वन्यायविभाकरनी स्वोपज्ञ न्यायप्रकाश नामनी टीकानो सरळ भाषामां आठमा किरणनो गुजराती भावानुवाद समाप्त. आठमुं किरण समाप्त Page #639 -------------------------------------------------------------------------- ________________ नवम किरणः अथोक्त आगन्तुककर्मनिरोधकस्संवरो बद्धकर्मविध्वंसिका निर्जरा च, तत्र किमात्मकः कर्मणां बन्धः केन वा स इत्याकांक्षायामुपोद्घातसङ्गत्या बद्धकर्मणामित्यादिनिर्जरालक्षणेन बन्धस्य स्मृतत्वात्प्रसङ्गसङ्गत्याऽवसरसङ्गत्या वा बन्धं निरूपयितुकामः प्रथमं बन्धं लक्षयति आत्मप्रदेशैश्शुभाशुभकर्मसम्बन्धो बन्धः । 1 / आत्मप्रदेशैरिति । सहार्थे तृतीया, आत्मप्रदेशैस्सह शुभानां पुण्यरूपाणामशुभानां पापात्मकानाञ्च कर्मणां पुद्गलविशेषाणां सम्बन्धो नीरक्षीरवत्परस्पराश्लेषः कथञ्चिद्भेदाभेदरूपस्तदतिरिक्तसंबन्धाभावात् सम्बन्धनरूपत्वाद्वन्ध इत्यर्थः । आत्मना सहैव सम्बन्धानां कर्मपुद्गलानां सम्बन्धो बन्ध उच्यते न घटादिना पुद्गलसम्बन्धस्येति सूचयितुमात्मेत्युक्तं, प्रदेशेन सहाऽपि बन्ध इति सूचयितुं प्रदेशैरिति । अत्र शुभाशुभकर्मसम्बन्धस्यैवबन्धरूपत्वं विवक्षितं, न तु शुभाशुभात्मककर्मवर्गणानामित्यभिप्रायं सूचयितुं शुभाशुभकर्मसम्बन्ध इति, अत एव पुण्यपापाभ्यां बन्धस्य पृथगुपादानं कृतम् । वस्तुतः कर्मणश्शुभरूपत्वमशुभरूपत्वञ्चेति द्वैविध्यमेव, उभयविधेनाऽपि कर्मणा सम्बन्धो बन्धो भवतीति सूचयितुं शुभाशुभेति, कर्मपदेन कर्मयोग्यपुद्गला ग्राह्याः, जीवग्रहणपूर्वं तेषां कर्मपरिणामाभावात् । शुभाशुभकर्मपदेनोत्तरप्रकृतिबोधात्तस्यैव बन्धो लक्षितो न मूलप्रकृतिबन्धस्तथाचाऽव्याप्तिस्तत्र स्यात्तद्वारणायात्मप्रदेशैः कर्मसम्बन्धो बन्ध इत्येव लक्षणशरीरं विज्ञेयम् । अयञ्च भावबन्ध उच्यते । यस्तु प्रयोगबन्धो विस्रसाबन्धश्च द्रव्यबन्धरूपस्स नेहविवक्षितोऽप्रकृतत्वात् । आत्मप्रदेशैः पुद्गलसम्बन्धस्य न बन्धत्वं, मुक्तात्मना जीवेन सह पुद्गलसम्बन्धसत्त्वात्, पुद्गलानां व्यापकत्वात् लोकस्याञ्जनचूर्णपूर्णसमुद्गकवत्पुद्गलैः परिपूर्णत्वात् कर्मपदोपादाने च 1. प्रयोगेण भावबन्धो द्रव्यबन्धश्च भवति तत्र प्रयोगजन्यो द्रव्यबन्धो नेह विवक्षितस्तेन भावबन्धस्य प्रयोगजन्यत्वेऽपि न क्षतिरितिभावः ॥ Page #640 -------------------------------------------------------------------------- ________________ सूत्र - 1, नवमः किरणः 603 कर्मयोग्यपद्गलानामेव ग्रहेण तत्सम्बन्धस्य तत्र विरहान्न क्षतिः, रागादिगुणयोगाद्धि जीवः कायादियोगेन कर्मवर्गणायोग्यपुद्गलस्कन्धानादाय कर्मरूपतया परिणमय्याऽऽत्मसात्करोति नान्य इति, आत्मप्रदेशैरित्यनेन जीवस्स्वप्रदेशावगाढमेव दलिकं गृह्णाति न त्वनन्तरपरम्परप्रदेशावगाढं, तत्राऽपि एकस्मिन् जीवप्रदेशे यदवगाढं ग्रहणप्रायोग्यं दलिकं तदेकमपि सर्वैरेवात्मप्रदेशैर्गृह्णाति तस्य सर्वप्रदेशानां शृंखलावयवानामिव परस्परं संबद्धत्वात्, व्याप्रियमाणे चैकप्रदेशेऽनन्तरपरम्परतया तद्रव्यग्रहणाय सर्वप्रदेशानामपि व्याप्रियमाणत्वात्तथा सर्वत्रापि सर्वप्रदेशेष्वपि सर्वान् ग्रहणप्रायोग्यानवगाढान् स्कन्धान्सवैरेवाऽऽत्मप्रदेशैर्गृह्णातीत्यप्यर्थस्सूचितः । ननु कर्मैव नास्ति कुतस्तस्य जीवप्रदेशैस्सम्बन्ध इति चेन्न, आत्मा स्वरूपेण शश्वज्ज्ञानवान् तत्स्वभावत्वात्, यो यत्स्वभावस्स शश्वत्तद्वान् यथोष्णस्वभावो वह्निश्शश्वदौष्ण्यवान् ज्ञानस्वभावश्चाऽऽत्माततस्सोऽपि शश्वत्तद्वानित्यनुमानेन शश्वज्ज्ञानवतः स्वगोचरज्ञा प्रतिबन्धदर्शनेनतत्प्रतिबन्धकज्ञानावरणादिकर्मसिद्धेः, भूताविष्टपुरुषस्य स्वज्ञानप्रतिबन्धकभूतवत् । तच्च कर्मपौद्गलिकमेव, नात्मगुणरूपं अमूर्तेरनुग्रहोपघाताभावात् आकाशं ह्यमूर्तं दिगादीनाममूर्त्तानां नानुग्राहकं न वोपघातकञ्च दृष्टं तथैवामूर्तं कर्म कथममूर्तस्यात्मनोऽनुग्रहोपघातयोर्हेतुर्भवेत् । न च तथापि कथं मूर्तेन कर्मणाऽमूर्तस्यात्मनो बन्धो नहि पुद्गलेनामूर्तेन अमूर्तीनामाकाशादीनामनुग्रहोपघातौ दृष्टावितिवाच्यम्, आत्मनः कर्मसम्बन्धस्यानादित्वेनैकान्तिकामूर्त्तत्वासिद्धः । अत एवामूर्तस्य ज्ञानस्य कथं मूर्तेन ज्ञानावरणीयेन प्रतिबन्ध इति शंकापि परास्ता कथञ्चिन्मूर्तादात्मनो ज्ञानस्य सर्वथा भेदाभावेन तस्याऽपि कथञ्चिन्मूर्तत्वात् । एवञ्च निखिलकर्मात्मकस्य कर्माधारभूतस्य सर्वेषामौदारिकादिशरीराणां कारणभूतस्य प्रवाहतोऽनादिरूपस्य आमोक्षं जीवाविनाभूतस्य कार्मणशरीरस्य मिथ्यात्वादिप्रसूतस्य सिद्धौ तच्छरीरयुक्तो जीव: कर्मप्रायोग्यवर्गणा औदारिकादिवर्गणाश्च गृह्णन् योगवान् कषायस्नेहानुलिप्तः कर्मरजोभिरौदारिकादिशरीरैश्च कथञ्चिदभेदेन सम्बध्यते, अत एव च 1. अखिलज्ञेयज्ञातृस्वभावस्यात्मनो ज्ञानं सप्रतिबन्धकं, स्वगोचरज्ञानप्रतिबन्धदर्शनात् भूताविष्टपुरुषज्ञानवत् . इत्यनुमाने तेन भूसाविष्टपुरुषज्ञानप्रतिबन्धकभूतवत् निखिलज्ञेयज्ञातृस्वभावस्यात्मनोऽपि ज्ञानस्य प्रतिबन्धकं कर्म सिद्ध्यति तेन च कार्मणशरीरमारभ्यते, तदभावे औदारिकादिशरीरसम्बन्धासिद्धेः, न हि मूर्तामूर्तयोर्घटाकाशयोरिवौदारिकादिशरीरात्मनोः परस्परानुप्रवेशस्सम्भवति । न च कथं कार्मणशरीरस्यात्मनामूर्तेन सम्बन्धः, अनादिकालादात्मना कथञ्चित्तादात्म्यस्याभ्युपगम्यमानत्वेन तत्र पर्यनुयोगा सम्भवात् । जीवकर्मसंयोगस्यानादित्वेऽपि बीजाइकुयोर्मध्येऽनिवर्तितकार्यस्य कस्यचिन्नाशः तत्समाननाशवत् तपस्संयमाद्यपायात्स व्यवच्छिद्यत इति बोध्यम् ॥ Page #641 -------------------------------------------------------------------------- ________________ 604 तत्त्वन्यायविभा तदवच्छ्न्निस्यात्मनस्सुखदुःखानुभवः, स्ववीर्येणउदारिकादिपुद्गलानां चेतनतया परिणमितत्वात् । अन्यथा शरीरस्य जीवादत्यन्तं भेदात्तदवच्छेदेन तस्य सुखदुःखसंवेदनं न स्यादिति । न च कार्मणशरीरस्य मूर्त्तत्वे औदारिकादिशरीरवत्तस्यैन्द्रियकत्वप्रसङ्ग इति वाच्यम्, मूर्त्तमात्रस्यैन्द्रियकत्वमिति नियमाभावात्, अत्यन्तसूक्ष्मतया परिणतत्वेन तस्य वैक्रियादिशरीरस्येव चर्मचक्षुषामतीन्द्रियत्वोपपत्तेः । कार्मणशरीरवत्त्व एव जीवो भवान्तरं प्राप्नोति, नान्यथा, औदारिकादिशरीरस्य तद्भव एव त्यागात् शरीरान्तरस्य चाभावात् । न चाऽशरीरस्यैव भवान्तरप्राप्तिरिति वाच्यम्, सदेहस्यैव तस्याऽत्र गमनदर्शनेनाऽन्यत्राऽपि तथाऽनुमानात्, अत एव पूर्वप्रयोगादेवाशरीरस्य मुक्तस्य गमनमुक्तं, न चाऽचेतनस्य कथं देशान्तरप्रापणसामर्थ्यमिति वाच्यम् चेतनाधिष्ठितस्याचेतनस्याऽपि पोतादेरिव देशान्तरप्रापणसामर्थ्योपलम्भात् । तस्मात्कार्मणशरीरेणानादिसम्बन्धस्याऽऽत्मनस्संसारिण औदारिकादिशरीरसम्बन्धासिद्धिरिति ॥ श्री बंधनिरूपण नामक नवम किरण हवे आगंतुक (आवना2-नवा) कर्मोनो निरोध करनार संवर (तत्त्व) कही दीधेल छे अने बंधायेल (प्राचीन) कर्मोनो ध्वंश करनारी निर्जरानुं कथन करी दीधेल छे. त्यां बंध कया स्वरूपवाळो छे अथवा कया कारणथी बंधरूपी कार्य छे ? आवी आकांक्षा उपस्थित थवाथी (प्रकृतसिद्ध अर्थक चिंतारूप प्रकृत उपसाधकत्वरूप) उपोद्घात संगति द्वारा 'बद्ध कर्मणाम्' इत्यादि निर्जरालक्षणथी बंधनुं स्मरण करेल होवाथी प्रसंगसंगति के (अनंतर वक्तव्यत्वरूप) अवस2संगतिथी बंधत्वनुं निरूपण करवानी इच्छावाळा पहेलां बंध(कार्यरूप बंध)नुं लक्षण करे छे. भावार्थ - आत्माना प्रदेशोनी साथे शुभ-अशुभ कर्मोनो संबंध, ते 'बंध' कहेवाय छे. विवेचन - 'आत्मप्रदेशैः' इति. अहीं त्रीजी विभक्ति 'साथे' एवा अर्थवाळी छे, अर्थात् आत्माना प्रदेशोनी साथे पुण्यरूप एवा शुभ, पापरूप अशुभ, विशिष्ट पुद्गलरूप कर्मोनो क्षीर-नीरनी माफक, परस्पर आश्लेष-एकतावाळो संबंध, कथंचित् भेद-अभेदरूप, तेनाथी बीजा अधिक संबंधनो अभाव होवाथी संबंधन रूप संबंध होई 'बंध' कहेवाय छे. 0 आत्मानी साथे ज संबंधवाळा कर्मपुद्गलोनो संबंध कहेवाय छे परंतु घट आदिनी साथे पुद्गलसंबंध बंध कहेवातो नथी. एवुं सूचन करवा माटे 'आत्मा' एम कहेल छे. प्रदेशनी साथे पण बंध छे, एम सूचववा माटे 'प्रदेशैः' एम कहेल छे. 0 अहीं शुभ-अशुभ कर्मसंबंधनुं ज बंधरूपपणुं विवक्षित छे परंतु शुभ-अशुभरूप कर्मवर्गणाओनुं बंधपणुं विवक्षित नथी. एवो अभिप्राय जणाववा माटे 'शुभ-अशुभ कर्मसंबंध' एम कहेल छे. एथी ज पुण्य-पापतत्त्व करतां बंधतत्त्वनुं जुदुं ग्रहण karela che. Page #642 -------------------------------------------------------------------------- ________________ सूत्र - 1, नवम: शिर : 605 वास्तविक रीते कर्मनुं शुभरूपपणुं अने अशुभरूपपणुं-ema be प्रकारना कर्मनी साथे संबंध बंध थाय छे, एम सूचववा माटे "शुभाशुभ कहेल छे. 0 कर्मपदथी "कर्मयोग्य पगलो' ग्रहण करवाना छे, केम के-जीवना ग्रहण कर्या पहेलां ते पुद्गलोमां कर्मपरिणामनो (कर्मरूपे परिणमवानो) अभाव छे. 0 "शुभ-अशुभ कर्म पदथी उत्तरप्रकृतिनो बोध थवाथी, ते उत्तरप्रकृतिनो ज बंध लक्षणविषय थाय छे परंतु मूलप्रकृतिनो बंध लक्षित थतो नथी. एटले (लक्ष्य एक देशमां अवृत्तित्व) अव्याप्ति नामक दोष त्यां थाय, माटे ते दोषने निवारवा माटे "आत्मप्रदेशोनी साथे कर्मनो संबंध ए बंध" कहेवाय छे, एवुं ज लक्षणनुं शरीर (आकार) जाणवुं. 0 अने आ भावबंध कहेवाय छे. वळी जे (आत्मप्रयत्न) प्रयोगबंध अने (स्वाभाविक) विससाबंधरूप बे प्रकारोनो द्रव्यबंध अहीं विवक्षित नथी, केम के-अप्रकृत छे. (प्रयोगथी भावबंध अने द्रव्यबंध थाय छे. त्यां प्रयोगजन्यपणुं होवा छतां क्षति नथी, एवा भाव छे.) 0आत्मप्रदेशनी साथे पुद्गलसंबंधनुं बंधपणुं नथी, केम के-मुक्तस्वरूपी जीवनी साथे पुद्गलसंबंधनुं अस्तित्व छे, पुद्गलोनुं व्यापकपणुं छे. अंजनचूर्णथी भरेला डाबडानी माफक चौद राजलोक पुद्गलोथी परिपूर्ण भरेलो छे. वळी कर्मपुगलना ग्रहण करवामां कर्मयोग्य पुद्गलोनुं ज ग्रहण करवाथी, ते मुक्त आत्मामां कर्मयोग्य पुद्गलोना संबंधनो सर्वथा अभाव होवाथी कोई क्षति नथी, कारण के-जीव, राग आदिरूप विभावगुणना योगथी काय आदि योग द्वारा कर्मवर्गणाना योग्य पुद्गलस्कंधोने लई, कर्मरूपपणाए परिणावी आत्मसात् (आत्माधीन) करे छे. जीव सिवायनो बीजो नहीं. इति. 0 "आत्मप्रदेशैः आत्मप्रदेशोनी साथे.' आ कथन द्वारा जीव स्वप्रदेशमां अवगाढ ज (अवगाहीने रहेल) दलिक (कर्मदळिया)ने ग्रहण करे छे, नहीं के अंतर परम्परप्रदेशमां अवगाढ दलिकने त्यां पण एक जीवप्रदेशमां जे अवगाढग्रहण प्रायोग्य दलिक छे ते एक दलिकने पण सघळाय आत्मप्रदेशोथी ग्रहण करे छे. ते दलिकनो सर्व प्रदेशोनो शृंखलाना अवयवोनी माफक परस्पर संबंध छे. 0 वळी ते कर्मयोग्य पुद्गल द्रव्यना ग्रहण माटे एक प्रदेश व्यापारवाळो थये छते, अनंत परंपराए सघळा प्रदेशो पण व्यापारवाळा थाय छे तथा सघळे ठेकाणे पण (सर्व प्रकृतिपुगलोना) सर्व प्रदेशो पैकी पण अवगाढ (एक क्षेत्र अवगाढ सूक्ष्मस्थित) ग्रहणयोग्य सर्व स्कंधोने सघळा ज आत्मप्रदेशो वडे ग्रहण करे छे, एवो पण अर्थ सूचित थाय छे. शंका - जो कर्म ज नथी, तो क्यांथी तेनो (कर्मनो) जीवप्रदेशोनी साथे संबंध? समाधान - आत्मा स्वरूपथी हंमेशां ज्ञानवाळो छे, केम के-ज्ञान आत्मानो स्वभाव छे. जे जे स्वभाववाळो होय ते हंमेशां ते स्वभाववाळो होय ज. जेम उष्ण स्वभाववाळो अग्नि हंमेशां उष्णतावाळो छे, तेम आत्मा ज्ञानस्वभावी छे, माटे ते आत्मा पण हंमेशां ज्ञानवाळो छे. एवा अनुमानथी नित्यज्ञानवाळा आत्मामां स्वविषयवाळा (आत्मविषयक) ज्ञानना प्रतिबंधकना दर्शनथी सिकळ यज्ञातृ स्वभाववाळा आत्मानुं ज्ञान प्रतिबंधकवाळुं छे. स्वविषयवाळा ज्ञाननो प्रतिबंध देखवाथी, भूतथी Page #643 -------------------------------------------------------------------------- ________________ 606 तत्त्वन्यायविभाकरे आविष्ट पुरुषना ज्ञाननी माफक आवुं अनुमान होये छते, भूतथी आविष्ट पुरुषज्ञानना प्रतिबंधक भूतनी माफक समस्त शेयज्ञातृत्व स्वभाववाळा आत्मानुं पोताना पण ज्ञानना प्रतिबंध तरीके कर्म सिद्ध थाय छे अने तेथी कार्मणशरीर आरंभाय छे. तेना अभावमां औदारिक आदि शरीरना संबंधनी असिद्धि छे. वळी मूर्त-अमूर्त एवा घट आकाशनी माफक औदारिक आदि शरीर अने आत्मानो परस्पर अनुप्रवेश संभवतो नथी. तो पछी कार्यणशरीरनो अमूर्त एवा आत्मानी साथे केवी रीते संबंध जाणवो ? अनादिकाळथी आत्मानी साथे कर्मनुं कथंचित् तादात्म्य स्वीकारातुं होवाथी त्यां प्रश्नने अवकाश नथी. जीवकर्मनो संयोग अनादि होवा छतां बीज अने अंकुरना मध्यमांथी अकृत कार्य एवा कोई एक बीज के अंकुरनो नाश छे. तेना सरखा नाशनी माफक तप, संयम आदि उपायथी जीवकर्मना संयोगनो सर्वथा वियोग थाय छे-कराय छे एम जाणवुं.] ते नित्यज्ञान प्रतिबंधकज्ञान आवरण आदि कर्मनी सिद्धि होवाथी. जेम के-भूतथी आविष्ट पुरुषमां स्वज्ञानप्रतिबंधक भूत. 0 वळी ते कर्म पौद्गलिक (रूपी) छे, आत्मगुणरूप नथी, केम के-अरूपी-अमूर्तमां अनुग्रह अने उपघात अर्थात् लाभालाभ करवानो अभाव छे. सबब के-जेम आकाश अरूपी छे, एटले अमूर्त एवा दिशा आदि द्रव्योमां अनुग्रह करनार अने उपघातक देखायेल नथी. तेवी रीते जो कर्म अरूपी मानवामां आवे, तो आत्मामां अनुग्रह अने उपघातमां हेतु केवी रीते थाय ? माटे कर्म रूपी छे एम साबित थाय छे, केम के-आत्मा प्रत्ये अनुग्राहक, उपघातक छे. शंका - तो पण रूपी एवा कर्मनी साथे अरूपी एवा आत्मानो बंध केवी रीते ? केम के- पुद्गलथी अने अरूपीथी एवा आकाश आदिमां अनुग्रह अने उपघात देखायेला नथी. समाधान आत्मामां कर्मनो संबंध अनादिथी होई (अभेद) एकता होई एकान्तथी अरूपीपणुं नथी. आ ज कारणथी अरूपी एवा ज्ञानमां रूपी एवा ज्ञानावरणीयकर्मथी प्रतिबंध (आच्छादान) केवी रीते ? - 0 एवी शंका पण खंडित थई जाय छे. (अपेक्षाए) कथंचित् रूपी एवा आत्माथी ज्ञाननो सर्वथा भेदनो अभाव होवाथी ते ज्ञानमां पण कथंचित् मूर्तपणुं छे. 0 एवं च-एवी रीते सघळा कर्मस्वरूप, कर्मोना आधारभूत, सघळा औदारिक आदि शरीरोना कारणभूत, प्रवाहनी अपेक्षाए अनादिरूप, मोक्ष सुधी जीवनी साथे बरोबर कायम लागेल, मिथ्यात्व आदि हेतुजन्य, कार्यणशरीरनी सिद्धि थये छते कार्मण, शरीरयुक्त जीव, कर्मप्रायोग्य वर्गणाओने अने औदारिक वर्गणाओने ग्रहण करतो, योगवाळो, कषायना स्नेह(चीकाश)थी लेपायेलो, कर्मरूप रजनी साथे अने औदारिक आदि शरीरोनी साथे कथंचित् अभेदभावथी जोडाय छे-बंधाय छे. वळी एथी ज कर्मसंबंधथी विशिष्ट आत्मामां सुख-दुःखनो अनुभव छे, केम के-स्ववीर्य वडे औदारिक आदि पुद्गलोने चेतनपणाए परिणमावेल छे. 0 जो अपेक्षाए जीव अने कर्मने अभिन्न न मानवामां आवे, तो जीवथी शरीरनो अत्यंत भेद थवाथी शरीरना अवलंबने-आधारे थतुं जीवमां सुख-दुःखनुं संवेदन-अनुभव न थाय ! Page #644 -------------------------------------------------------------------------- ________________ 607 सूत्र - 2, नवमः किरण: शंका - जो कार्यणशरीरने रूपी मानवामां आवे, तो औदारिक आदि शरीरनी माफक इन्द्रियजन्य प्रत्यक्षनो विषयआंखोथी देखातुं थवानो प्रसंग कामर्णश2I2मां केम नहीं आवे ? समाधान - एवो कोई नियम नथी के-जे जे मूर्त होय, ते सघळाय इन्द्रियजन्य प्रत्यक्षना विषय होय. अत्यंत सूक्ष्मपणाए परिणमन होवाथी ते कार्यणशरीर, वैक्रिय आदि शरीरनी माफक चर्मचक्षुवाळा जीवोने माटे अतीन्द्रिय छे, इन्द्रियोथी ग्राह्य नथी, परंतु 52 छे. 0 वळी कार्यणशरीरनी सत्तामां ज जीव बीजा भवने पामे छे, अन्यथा कार्यणशरीर वगरनो जीव भवांतरने पामतो नथी, केम के-औदारिक आदि स्थूल शरीरनो ते ज भवमां त्याग करेल छे अने बीजा शरीरनो अभाव छे. शंका - शरीर वगरनो ज जीव भवांतर पामे che ema mAnIe to zo वांधो ? = समाधान - देहवाळा तेनुं ज अहीं गमन (आगमन)नुं दर्शन होवाथी बीजे ठेकाणे पण तेवी रीते गमननुं अनुमान छे. एथी ज पूर्वना प्रयोगथी ज शरीररहित (कर्मरहित) मुक्तनुं गमन कहेलुं छे. शंका - अचेतननुं (शरीरनुं) देशांतरप्राप्तिनुं सामर्थ्य केवी रीते ? समाधान - चेतनथी अधिष्ठित एवा शरीरनुं पण वहाण आदिनी माफक देशांतरप्राप्तिना सामर्थ्यनो अनुभव छे. तेथी कार्मणशरीरनी साथे अनादिथी संबंधवाळा आत्मामां, औदारिक आदि शरीरना संबंधथी बंध सिद्धि छे एम जाणवुं. ननु कारणमन्तरेण न क्वापि कार्यं दृष्टं, बन्धश्च कार्यं तेनापि सकारणेन भवितव्यं, यद्यकस्मात्स तर्हि मोक्षोऽपि तथैव स्यात् न च तौ तथा, तदर्थं क्रियाया: विरोधप्रसङ्गात् अतो बन्धकारणनिर्देशो ऽवश्यं वाच्य इति तत्कारणान्याह स च मिथ्यात्वाविरतिकषाययोगैर्यथायोगं समुत्पद्यते ।2। स चेति । बन्धश्चेत्यर्थः । ननु बन्धकारणता मिथ्यात्वादीनां समुदाये वा स्यादवयवे वा स्यादित्याशङ्कायामाह यथायोगमिति । तथा च न सर्वेषामेव हेतुत्वमपि तु मिथ्यादृष्टेश्चत्वारः समुदिता बन्धहेतवः, सास्वादनसम्यग्दृष्टिसम्यङमिथ्यादृष्ट्यसंयतसम्यग्दृष्टीनामविरत्यादयस्त्रयः, संयतासंयतस्याविरतिमिश्रौ कषाययोगौ च प्रमत्तसंयतस्य, अप्रमत्तादीनां चतुर्णां च कषाययोगौ, शान्तक्षीणकषायसयोगकेवलिनां योग एव, अयोगकेवलिनां न बन्धहेतुः । तत्रापि मिथ्यात्वादीनि अवान्तरभेदविशिष्टानि प्रत्येकं बन्धकारणानि, नहि सर्वाणि मिथ्यात्वादीनि एकत्र जीवे युगपत्सम्भवन्ति नाऽपि हिंसादयः सर्वे परिणामा इति यथायोगशब्दरहस्यार्थः । यद्यपि तत्त्वार्थे प्रमादमपि गृहीत्वा पञ्चहेतुकत्वं बन्धस्योक्तं, तथाऽप्यत्र कर्मग्रन्थानुसारेण Page #645 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे चातुर्विध्यमुक्तम्, तत्र प्रकर्षेण माद्यत्यनेनेति प्रमादः, विषयक्रीडाभिष्वङ्गः, यत्नारब्धेऽप्यनुत्थानशीलता वा । प्रचुरकर्मेन्धनप्रभवनिरन्तराविध्यातशारीरमानसानेकदुःखहुतवहज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यंस्तन्मध्यवर्त्त्यपि सति च तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणौ यस्माद्विचित्रकर्मोदयसाचिव्यजनितात्परिणामविशेषादपश्यन्निव तदुभयमविगणय्य विशिष्टपरलोकक्रियाविमुख एवाऽऽस्ते जीवस्स खलु प्रमादस्तत्र हेतवोऽष्टौ अज्ञानं-मूढतारूपम्, किमेवं स्यादन्यथावेत्यादिरूपस्संशयः, विपर्यस्तताप्रतिपत्तिरूपं मिथ्याज्ञानं, रागो द्वेषो विस्मरणशीलता लक्षणस्स्मृति भ्रंशः, अर्हत्प्रणीतधर्मानादरात्मकोऽनुद्यमः, मनोवाक्कायानां दुष्टताकरणमिति, प्रमादोऽयं मद्यविषयकषायादिभिर्जायत इति मिथ्यात्वादिचतुर्विधेष्वेव यथायथमन्तर्भाव इति कृत्वा लाघवार्थिना मूलकारेण पृथङ्नोक्त इत्यवधेयम् । एते चत्वारो बन्धस्य सामान्यहेतवो विशेषहेतवस्तु प्रदोषनिह्नवादयोऽग्र आवेदयिष्यन्ते रूति विझ् । / 608 अवतरणिका - कारण वगर कोईपण स्थळे कार्य देखायेलुं नथी, अने बंध ए कार्य छे. ते बंध पण कारणवाळो (हेतुजन्य) होवो जोईए. जो अकस्मात-कारण वगरनो ते बंध मानवामां आवे, तो मोक्ष पण अकस्मात कारण वगरनो थाय ! कारण वगरना बंध-मोक्ष नथी, केम के-मोक्ष माटे थती क्रियानो विरोधाभावनो प्रसंग थाय छे. क्रियारूपी हेतुगम्य बंध-मोक्ष छे. एथी बंधना कारणोनो निर्देश अवश्य कहेवो जोईए. आ मुद्दाथी ते बंधना कारणोने कहे छे. भावार्थ - ते बंध, मिथ्यात्व-अविरति-कषाय अने योगो वडे योग प्रमाणे उत्पन्न थाय छे. विवेचन - ते बंधरूपी कार्य (कार्यरूपे बंध) थाय छे. मिथ्यात्व आदिनो समुदाय अथवा चारमांथी कोई एक रूप अवयव बंध प्रत्ये कारण छे ? आवी आशंकामां कहे छे के-'यथायोगं' इति. योग प्रमाणे तथाच एकान्ते सघळा चार पण-त्रण पण-बे पण अने एक पण होई शके छे. अर्थात् मिथ्यार्दष्टिमां (4) चारनो समुदाय बंध प्रत्ये हेतु छे. सास्वादन सम्यग्दष्टि-सम्यग् मिथ्यादएण्ष्टि-असंयत सम्यग्दष्टिओमां अविरति आदि त्रण(3)नो समुदाय बंध प्रत्ये कारण छे. संयतासंयतमां अविरतिथी मिश्र कषाय अने योग, बंध प्रत्ये हेतु छे. प्रमत्तसंयतमां अने अप्रमत आदि चारमां कषाय अने योग, ए बंध प्रत्ये हेतु छे. 0 उपशान्तमोह क्षीणकषाय सयोगीकेवलीओमां मात्र योग ज बंध प्रत्ये हेतु छे. 0 अयोगीकेवलीओने बंधना हेतुनो अभाव छे एटले बंधाभाव छे. 0 त्यां पण प्रत्येक मिथ्यात्व आदि बंधना कारणो अवान्तर भेदविशिष्ट समजवाना छे, केम के-एक जीवमां सर्व मिथ्यात्व आदि कारणो एकीसाथे होता नथी, हिंसा आदि सर्व परिणामो पण एकीसाथे होता नथी. आ प्रमाणे यथायोग्य शब्दनो रहस्यरूप अर्थ जाणवो. Page #646 -------------------------------------------------------------------------- ________________ सूत्र - 2, नवम: विरः 609 0 जो के तत्त्वार्थमां प्रमादने पण लईने (मंदबुद्धि प्रतिपत्तिना हेतुनी अपेक्षा राखीने प्रमादने पण गणीने) बंधना पांच (5) हेतुओ गणावेल che. to पण अहीं कर्मग्रंथना अनुसारे (प्रमादने असंयम आदिमां अंतर्भाव राखीने) बंध-हेतु चार (4) प्रकारनो कहेल छे. 0 त्यां प्रमाद एटले जेना प्रकर्षथी मदवाळो जीव थाय छे ते प्रमाद, विषयक्रिडामां आसक्ति के प्रयत्नथी आरंभेलमां नहीं उठवानो स्वभाव, पुष्कळ कर्मरूपी इन्धन(लाकडां)थी जन्य निरंतर, नहीं बूझायेल एवा शारीरिक-मानसिक दुःखोरूपी अग्निओनी ज्वाळाओना समुदायथी भरेल (भरचक) एवा सघळा ज संसाररूपी निवास घरने, तेना मध्यमां रहेलो पण जोतो छतां, वळी ते संसारवास घरमांथी नीकळवाना उपायरूप वीतराग श्री जिनेश्वरदेवकथित धर्मरूपी चिंतामणि विद्यमान होवा छतां, जे विचित्र कर्मना उदयनी सहायथी पेदा थयेल विशिष्ट परिणाम (औयिकभावथी) नथी जोतो, एम करी ते संसारना दुःखदावानळना भयने पण नहीं गणी (तरछोडी) विशिष्ट परलोकनी क्रियाथी विमुख ज चोक्कस ते जीव रहे छे, तेमां मुख्यत्वे प्रमाद ज हेतु छे. 0 ते प्रमादना पण आठ हेतुओ छे. (1) मूढतारूप अज्ञान, (2) शुं आम साचुं छे के जुदुं ? इत्यादि रूप संशय, (3) विपरितताना स्वीकाररूप मिथ्याज्ञान, (4) राग, (5) द्वेष, (6) भूलवाना स्वभावरूप स्मरणनो नाश, (7) श्री अरिहंतभगवान कथित धर्ममां अनादररूप उद्यमनो अभाव, अने (8) दुष्ट मन करवुं, दुष्ट वचन करवुं तथा दुष्ट कायानी प्रवृत्ति करवी. आ प्रमाणे आ प्रमाद मघ (सुरा)-विषय-कषायविकथा अने निद्राथी पेदा थाय छे. 0 मघ अने विषयरूप प्रमादनो अंतर्भाव अविरतिमां ज विवक्षित छे. कषायो तो जुदा ज कहेला छे. विकथा, निद्रानो योगमां अंतर्भाव छे. एवी रीते अंतर्भाव थतो होई कहे छे के-मिथ्यात्व आदि चार प्रकारना बंध-हेतुओमां जेवी रीते ज्यां अंतर्भाव थतो होय, त्यां तेवी रीते अंतर्भाव छे एम करीने, लाघवना अर्थी एवा मूलकारे जुदो प्रमादने कहेलो नथी एम जाणवुं. आ बंधना चार हेतुओ सामान्य हेतुओ छे. परंतु प्रद्वेष, निर्भव आदिरूप विशेष हेतुओ तो आगळ उपर जणावाशे. एम दिग्दर्शन समजवुं. तत्र मिथ्वात्वादीनामवान्तरभेदापेक्षया बन्धस्य सप्तपञ्चाशद्विधत्वात्तानाख्यातुमादौ मिथ्यात्वं निर्वक्ति तत्रायथार्थ श्रद्धानं मिथ्यात्वम् । तच्चाऽऽभिग्रहिकानाभिग्रहिकाऽऽभिनिवेशिकसांशयिकानाभोगिक भेदेन पञ्चविधम् ।3। तत्रेति । मिथ्यात्वादिचतुष्टय इत्यर्थः । यथार्थ श्रद्धा हि सम्यग्दर्शनं, तद्विपरीतं मिथ्यात्वं, तत्त्वार्थश्रद्धानाभावोऽत्तत्त्वाध्यवसायरूपः, न तु विपर्यस्तश्रद्धानं विवक्षितं, सांशयिकादावसम्बन्धमानत्वात् तथा च तेषामसम्यग्रूपतया सम्यग्दर्शनविपरीतत्वान्नासङ्ग्रहः । तद्विभजते तत्त्वति II Page #647 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे त्यां मिथ्यात्व आदिना अवान्तर भेदोनी अपेक्षाए बंध (57) सत्तावन प्रकारनो छे. तेओनुं वर्णन करवा माटे आरंभमां मिथ्यात्वने कहे छे. 610 भावार्थ - त्यां अयथार्थ श्रद्धा 'मिथ्यात्व' छे. अने ते 1-आभिग्राहिक, 2-अनाभिग्राहिक, 3-अभिनिवेशिक, 4-सांशयिक अने 5-अनाभोगिकना भेदथी पांच प्रकारनुं छे. विवेचन - यथार्थ श्रद्धानुं नाम सम्यग्दर्शन छे. तेनाथी विपरीत मिथ्यात्व छे. तत्त्वार्थश्रद्धाननो अभाव, अतत्त्वना अध्यवसाय-निश्चयरूप मिथ्यात्व अहीं समजवुं. परंतु विपर्यस्त (विपरीत)नी श्रद्धारूप मिथ्यात्व विवक्षित नथी, केम के-सांशयिक आदि मिथ्यात्वमां संबंधवाळुं थतुं नथी. तथाच ते सांयिक आदि सम्यग् मिथ्यात्वरूप होई सम्यग्दर्शनथी विपरीत होवाथी असंग्रह थतो नथी. अर्थात् तेओना संग्रह करवा माटे विपर्यस्त श्रद्धान मिथ्यात्व विवक्षित नथी. ते मिथ्यात्वनो विभाग kare che. have आभिग्राहिक मिथ्यात्वने कहे छे. अथाऽऽभिग्रहिकमाचष्टे कुदर्शने सद्दर्शनजन्यं श्रद्धानमाभिग्रहिकम् ।4। कुदर्शन इति । कुदेवकुगुरुकुधर्ममये दर्शने सद्दर्शनमिति मान्यता । इदमेव दर्शनं समीचीनं नान्यदित्येवं वा यच्छ्रद्धानं, दर्शनाभासे तस्मिन् ग्राह्यत्वमतिस्तदभिग्रह आग्रहस्तन्निर्वृत्तत्वादाभिग्रहिकं मिथ्यात्वमुच्यत इति भावः । कुदर्शनविशेष्यकसद्दर्शनत्वप्रकारक - ज्ञानजन्यश्रद्धानत्वं लक्षणम् । सद्दर्शने सद्दर्शनत्वप्रकारकज्ञानजन्य श्रद्धानवारणाय कुदर्शनविशेष्यकेति । कुदर्शनं दर्शनमितिश्रद्धानस्य मिथ्यारूपत्वाभावात्सदिति, कुदर्शनं तुच्छमिति ज्ञानजन्यस्वदर्शनश्रद्धानेऽतिप्रसक्तिनिवारणाय सद्दर्शनत्वप्रकारकेति । अर्हद्दर्शनं सत्यमन्यद्वेति सांशयिकमिथ्यात्वे व्यभिचारवारणाय जन्य श्रद्धानमिति । एवमग्रेऽपि यथासम्भवमूह्यम् ॥ ए 'आभिग्राहिक' छे. भावार्थ - कुदर्शनमां सुदर्शननी श्रद्धा, - विवेचन - कुदेव-कुगुरु-कुधर्ममय दर्शनमां आ स(सु) दर्शन छे. आवी मान्यता-बुद्धि, अथवा आ ज दर्शन साचुं छे, बीजुं नहि-एवी बुद्धि-निश्चय, दर्शनाभास रूप ते दर्शनमां उपादेयपणानी बुद्धि, ते रूप अभिग्रह एटले आग्रह, तेनाथी बनेल मिथ्यात्व, ए 'आभिग्राहिक मिथ्यात्व' कहेवाय छे एवो भाव छे. कुदर्शनरूप विशेष्यवाळा, सुदर्शनत्वरूप प्रकार-विशेषणवाळा ज्ञानथी जन्य श्रद्धाननिश्चयपणुं लक्षण छे. लक्षण पदकृत्य - सद्दर्शनमां सदर्शनत्वप्रकारक ज्ञानजन्य श्रद्धानमां अतिव्याप्तिना वारण माटे 'कुदर्शन विशेष्यक' एवुं कहेल छे. 'कुदर्शन दर्शन छे'-आवी श्रद्धामां मिथ्यारूपपणानो अभाव होवाथी 'स ' एम कहेल छे. 1. लक्षणमिदमुपलक्षणं तेन सद्दर्शनधर्मिककुदर्शनत्वप्रकारकज्ञाननिबन्धन श्रद्धानत्वस्याऽपि सङ्ग्रहः । दर्शनशब्दोपादानेन देवगुरुधर्माणामपि तदन्तर्गततया तेऽपि गृहीता एवेति न न्यूनता बोध्या । Page #648 -------------------------------------------------------------------------- ________________ सूत्र - 4-5-6, नवमः किरणः कुदर्शन तुच्छ छे.'आवा ज्ञानजन्य स्वदर्शननी श्रद्धामां अतिव्याप्तिना वारण माटे सदर्शन-प्रकारक' एम कहेल छे. "अहदर्शन साचुं छे के बीजुं दर्शन ?'-आवा सशयिक मिथ्यात्वमां व्यभिचारना वारण माटे "जन्य श्रद्धान' एवुं लक्षण कहेलुं छे. आ प्रमाणे आगळना लक्षणमां संभव प्रमाणे विचारवुं. अनाभिग्रहिकमभिधत्तेसर्वदर्शनविशेष्यकसमत्वप्रकारकप्रतिपत्तिप्रयोजकं श्रद्धानमनाभिग्रहिकम् 5 / सर्वदर्शनेति । सर्वाणि दर्शनानि समीचीनान्येवेति मन्वानस्सर्वत्र साम्यतया श्रद्धां विदधाति सा श्रद्धा अनाभिग्रहिकमिथ्यात्वमिति भावः । तथा मन्वानो यदा सन्देग्धि तदा सांशयिकं मिथ्यात्वं भवति तद्वारणाय श्रद्धानपदम् । अत्र तादृशप्रतिपत्तिजन्यं श्रद्धानं जनकमप्यनाभिग्रहिकं भवतीति सूचयितुं पूर्वत्र जन्यतयाऽत्र च जनकतया लक्षणमभिहितमिति ध्येयम् ॥ अनाभिचाहिक मिथ्यात्वनुं वर्णनभावार्थ - सर्वदर्शन विशेष्यवाळी अने समत्व प्रकारवाळी प्रतिपत्तिमां प्रयोजक श्रद्धान, ए 'अनामिया मिथ्यात्व' उपाय छे. विवेचन - सघळा दर्शनो (दव-गुरु-धर्मो) साचा ज छे, आम मानतो सघळे ठेकाणे समानता-समता वडे श्रद्धाने करे छे. ते श्रद्धाए "अनाभिप्राहिक मिथ्यात्व छे. पदकृत्य - ते प्रकारे मानतो ज्यारे संदेह करे छे, त्यारे सांशयिक मिथ्यात्व थाय छे. तेना वारण माटे श्रद्धान' ए पद मूकेल छे. अहीं तादश प्रतिपत्तिजन्य अने जनक पण श्रद्धान अनाभिप्राहिक थाय छे, एवा सूचन माटे पूर्वलक्षणमां जन्यपणाए अने अहीं जनकपणाए लक्षण कहेल छे, एम धारवुं. आभिनिवेशिकमाख्याति - तत्त्ववेत्तृत्वेऽप्यतदर्थेषु तदर्थताऽभिग्रह आभिनिवेशिकं । 6 / तत्त्ववेत्तृत्वेऽपीति । शास्त्रतात्पर्यबाधप्रतिसन्धानत्वेऽपीत्यर्थः । तेन श्रीजिनभद्रसिद्धसेनादिप्रावचनिकप्रधानविप्रतिपत्तिविषयके पक्षद्वयेऽप्यन्यतरस्य वस्तुनः शास्त्रबाधितत्वात् तदन्यतरश्रद्धानवतो नाभिनिवेशित्वप्रसङ्गः । तेषां स्वाभ्युपगतार्थे शास्त्रतात्पर्यबाधप्रतिसन्धानेऽपि पक्षपातेन तत्प्रतिसन्धानाभावात् किन्त्वविच्छिन्नप्रावचनिकपरम्परया स्वाभ्युपगतार्थानुकूलत्वेन शास्त्रतात्पर्यस्यैव प्रतिसन्धानात् । अतदर्थेषु अतथाभूतेष्वर्थेषु, 1. एवं देवगुरुधर्माणामपि ग्रहणं विज्ञेयम् ॥ Page #649 -------------------------------------------------------------------------- ________________ 612 तत्त्वन्यायविभाकरे तदर्थताभिग्रहः-दुष्टाभिनिवेशेन तथाश्रद्धानमित्यर्थः, गोष्ठामहिलादयो हि दुरभिनिवेशविप्लावितधियश्शास्त्रतात्पर्यबाधं प्रतिसन्धायैवान्यथा श्रद्दधते । अभिनिवेशे दुष्टत्वञ्च सम्यग्वकृवचनानिवर्तनीयत्वं, तेन सम्यग्दृष्टेरपि अनाभोगात्प्रज्ञापकदोषाद्वा अन्यथा श्रद्धानसंभवेऽपि नाभिनिवेशिकत्वम्, तेषामभिनिवेशस्य सम्यग्वक्तृवचननिवर्त्तनीयत्वादिति भावः ॥ आभिनिवेशिक मिथ्यात्वने कहे छेभावार्थ - "तत्ववेत्तापणुं होवा छतां जे तथाभूत अर्थ न होय, तेवा अयथार्थोमां यथार्थतानो आग्रह, ए "आभिनिवेशिक मिथ्यात्व' कहेवाय छे. विवेचन - शास्त्रना तात्पर्य विषयक बापनुं प्रतिसंधान-अनुसंधानपणुं होवा छतां एवो अर्थ छे तेथी श्री जिनभद्र-सिद्धसेन आदि प्रावचनिक पुरुषप्रधानोना विप्रतिपत्ति (बे विरुद्ध कोटी स्थापनार शब्द)ना विषयवाळा बे पक्षमां पण कोई एक (कोटीरूप) वस्तुशास्त्रथी बाधित होवाथी, तेनाथी भिन्न बीजी एक कोटीरूप श्रद्धानवाळामां आभिनिवेशिपणानो प्रसंग नथी, केम के-तेओना पोताना मानेला अर्थमां शास्त्रतात्पर्यना बाधना प्रतिसंधानमां पण पक्षपातपूर्वकना ते प्रतिसंधाननो अभाव छे परंतु अविच्छिन्न प्रावचनिकोनी परंपराथी पोते मानेल अर्थनुं अनुकूळपणुं होई शास्त्रतात्पर्यनुं ज प्रतिसंधानानुसंधान छे. 0 तथाभूत जे अर्थो न होय, तेवा अयथार्थ अर्थोमां यथार्थतानो अभिग्रह कदाग्रहथी ते प्रकारनो निश्चय (श्रद्धान), एवो अर्थ छे. 0 जेम के-गोष्ठामाहिल वगेरे, दुराग्रहथी भ्रष्ट बुद्धिवाळाओ शास्त्रना तात्पर्यना बापनुं अनुसंधान करीने ज उलटी श्रद्धा धारण करे छे. 0 आभिनिवेशनमां दुष्टत्व एटले सम्यगुं वक्ता (यथार्थ वक्ता)ना वचनथी अनिवारणीयानिवार्यपणुं छे. तेथी सम्यग्दष्टिमां पण अनुपयोगथी अथवा प्रज्ञापक (शिक्षक)ना दोषथी, अन्यथा उलटी श्रद्धानो संभव छतां आभिनिवेशिकपणुं नथी. तेओनो आभिनिवेश सम्यगु वक्ताना वचनथी निवारी शकाय छे. सांशयिकं वक्ति - अर्हत्तत्त्वधर्मिकसत्यत्वसंशयजनकंमिथ्यात्वं सांशयिकम् । / अर्हत्तत्त्वेति । भगवत्प्रोक्तानि जीवादितत्त्वानि सत्यानि नवेत्येवंरूपस्य संशयस्य जनकंतज्जन्यं वा यन्मिथ्यात्वं तत्सांशयिकमित्यर्थः । अन्यप्रोक्ततत्त्वेषु सत्यत्वसंशयस्य जनकं न तादृङमिथ्यात्वमित्यतोऽर्हदिति यद्यपि सूक्ष्मार्थादिविषयस्संशयस्साधूनामपि संभवति तथापि स आगमोदितभगवद्वचनप्रामाण्यपुरस्कारेण निवर्त्तते, स्वरसवाहितयाऽनिवर्तमानश्च स सांशयिकमिथ्यात्वरूपस्सन्ननाचारापादक एव, अत एवाकांक्षामोहोदयादाकर्षप्रसिद्धिरिति ॥ Page #650 -------------------------------------------------------------------------- ________________ सूत्र - 7-8, नवम: शिर : 613 सांशयिक मिथ्यात्वने कहे छेभावार्थ - श्री अरिहंतकथित तत्त्वविषयक सत्यपणाना संशयनुं जनक मिथ्यात्व, ए "सांशयिक मिथ्यात्व' कहेवाय छे. विवेचन - भगवंते कहेला जीव आदि तत्त्वो साचां छे के नहि? एवा रूपनुं संशयनुं जनक अथवा तर्जन्य (संशयजन्य) जे मिथ्यात्व, ते "सांशयिक मिथ्यात्व' कहेवाय छे. 0 अन्य कहेला तत्त्वमां सत्यताना संशयनुं जनक तेवुं मिथ्यात्व थतुं नथी, माटे "अत्तत्त्व' एम कहेल छे. जो के सूक्ष्म अर्थ आदि विषयवाळो संशय (प्रश्नरूप शंका) साधुओमां पण संभवे che, to पण ते संशय आगमकथित भगवंतना वचन प्रमाणता पुरस्कार द्वारा (भगवाननुं वचन प्रमाण छे-सत्य छे, आवी श्रद्धाथी) दूर थाय छे. वळी जो ते संशय स्वाभाविक रीते दूर थतो नथी, तो ते संशय सांशयिक मिथ्यात्वरूप होतो अनाचारनो सर्जक बने छे. एथी ज आकांक्षा नामक मोहना उदयथी आकर्ष (अमुक वखत आवे ने जाय)नी प्रसिद्धि छे. अथानाभोगिकमिथ्यात्वमाह - दार्शनिकोपयोगशून्यजीवानां मिथ्यात्वमनाभोगिकम् । / दार्शनिकेति । विशेषज्ञानविकलानामित्यर्थः, ते च विचारशून्या एकेन्द्रियादयो वा, अन्ततस्स्पर्शोपयोगस्यैकेन्द्रियादावपि सत्त्वादुपयोगशून्यजीवाप्रसिद्धिप्रयुक्तासम्भवन्यक्काराय दार्शनिकेति । तत्राऽऽभिग्रहिकाभिनिवेशिके विपर्यासरूपत्वेन सानुबन्धक्लेशमूलत्वाद्गरीयसी, शेषाणि च त्रीणि नात्यन्तानर्थसम्पादकानि विपरीतावधारणरूपत्वाभावेन सुप्रतीकारत्वात् रूति । हवे अनाभोगिक मिथ्यात्वने कहे छेभावार्थ - दार्शनिक उपयोगशून्य जीवोनुं मिथ्यात्व, ए "अनाभोगिक' कहेवाय छे. विवेचन - विशेषज्ञानरहित जीवोनुं मिथ्यात्व, ए "अनाभोगिक एवो अर्थ जाणवो. तेओ विचारथी शून्य के एकेन्द्रिय आदि जीवो जाणवा. अंतनी अपेक्षाए एकेन्द्रिय आदिमां पण स्पर्श विषयनो उपयोग होवाथी उपयोग शून्य जीवोनी अप्रसिद्धि द्वारा जन्य असंभवना वारण माटे "दार्शनिक इति कहेल छे. 0 त्यां आभिग्राणिक अने आभिनिवेशिक-e बन्ने विपर्यासरूप होई, अनुबंधवाळा क्लेश(कर्मकषाय)नुं मूळ होई महान छे-गरिष्ठ छे. 0 अनाभिप्राहिक-सांशयिक-अनाभोगिक, ए त्रण मिथ्यात्वो अत्यंत अनर्थ संपादक नथी, केम केविपरीत निश्चयनो अभाव होई सारी रीते प्रतिहार-निवारणयोग्य che. Page #651 -------------------------------------------------------------------------- ________________ 614 तत्त्वन्यायविभाकरे अविरतिमाख्याति - हिंसाद्यव्रतेभ्यः करणैर्योगैश्चाऽविरमणमविरतिः । तस्याश्च मनः पञ्चेन्द्रियाणां स्वस्वविषयेभ्यः पृथिव्यप्तेजोवायुवनस्पतित्रसरूपषड्विधजीवहिंसातश्चाप्रतिनिवर्त्तनरूपत्वावादशविधत्वम् । 9 / हिंसाद्यव्रतेभ्य इति । अविरमणमविरतिः, केभ्यः, अव्रतेभ्यः, तथाचाऽव्रतेभ्योऽविरमणमविरतिः । अकरणं हि विरतिः करणञ्चाऽविरतिस्तथा च कैः करणमितिकरणाकांक्षा जायते, तत्राऽऽह-करणैर्योगैश्चेति । इन्द्रियैर्मनोवाक्कायरूपयोगैश्चेत्यर्थः, यदि कायेनैवेन्द्रियाणामपि ग्रहणं भवतीत्युच्यते तदा करणैः कृतकारितानुमतिभिरित्यर्थः । अव्रतानि कानीत्यत्राह हिंसादीति । आदिनाऽसत्यस्तेयाऽब्रह्मपरिग्रहाणां ग्रहणम्, यद्यपि हिंसादिभ्योऽविरमणमेवाव्रतं तथापि हिंसादीनामपि अविरतिं प्रत्यनुकूलतयाऽव्रतत्वोक्तिः, न च हिंसादयो व्रतरूपा अपि स्युस्तद्विषयकविरमणरूपत्वाव्रतस्येति वाच्यम्, अत्यन्तप्रतिकूलतया विरति प्रति तथाकथनस्यानुचितत्वात् एवञ्च हिंसाद्यव्रतेभ्यः कृतकारितानुमतिमनोवाक्कायान्यतमेन करणमितियावत् । तस्या द्वादशविधत्वं द्वादशस्थानप्रदर्शनद्वारा प्रकटयति तस्याश्चेति, अविरतेश्चेत्यर्थो द्वादशविधत्वमित्यनेनाऽस्य सम्बन्धः । कथं द्वादशविधत्वमित्यत्राह मन इति। मनसस्स्वस्वविषयेभ्योऽप्रतिनिवर्त्तनमित्येका पञ्चेन्द्रियाणां घ्राणरसनचक्षुश्श्रोत्रस्पर्शानां स्वस्वविषयेभ्योऽप्रतिनिवर्तनानीति पञ्च, षड्विधजीवहिंसादिभ्योऽप्रतिनिवर्त्तनानीति षट् मिलित्वा च द्वादशविधत्वमिति भावः ॥ अविरतिनुं वर्णनभावार्थ - हिंसा आदि अव्रतोथी करवा-कराववा-अनुमोदवारूप करणो वडे अने मन-वचन-कायारूप योगो वडे नहि अटकवुं. ए "अविरति' कहेवाय छे. ते अविरति, मन अने पांच इन्द्रियोने पोतपोताना विषयोथी अनिवर्तनरूप पृथिवीकाय-अपकाय-अग्निकाय-वायुकाय-वनस्पतिकाय अने त्रसरूप छ प्रकारना जीवोनी हिंसाथी अप्रतिनिवर्तन रूप (12) बार प्रकारनी छे. विवेचन - नहि अटकवुं ए अविरति. कयी वस्तुओथी नहि अटकवुं? आना जवाबमां अव्रतोथी नहि अटकवुं ते अविरति. अर्थात् नहि करवुं (कराववुं-अनुमोदवुं) ते खरेखर विरति अने करवुं ते अविरति. कोना वडे करवुं? आवी करवानी आकांक्षा थाय छे त्यां कहे छे के - "करणो वडे अने योगो वडे ईति, अर्थात् ईन्द्रियो वडे अने मन-वचन-कायरूप योगो वडे, एवो अर्थ छे. जो कायाथी ज इन्द्रियोनुं पण ग्रहण थाय छे एम कहेवाय, तो करणो वडे, करेल-करावेल अनुमति वडे एवो अर्थ जाणवो. अव्रतो कया छे? एना जवाबमां कहे छे के - "हिंसा आदि इति. आदि पदथी असत्य-चोरी-अब्रह्म अने परिग्रहोनुं Page #652 -------------------------------------------------------------------------- ________________ सूत्र - 2-20, नवम: ziRUT: 615 ग्रहण छे. जो के हिंसा आदिथी नहि अटकवुं ja avrata che, to पण हिंसा आदिनुं अविरति प्रत्ये अनुकूळपणुं होवाथी "अव्रतपणानुं कथन छे. शंका- हिंसा आदि व्रतरूप पण थाय, केम के-ते अहिंसा आदिरूप विषयवाळा विरमणरूप व्रत छे ने? समाधान - एम नहि, केम के-विरति प्रत्ये हिंसा आदि अत्यंत प्रतिकूळ होई तेवुं कथन अनुचित छे. एवं च हिंसा आदि अव्रतोथी करेल-करावेल-अनुमति द्वारा मन-वचन-कायामांथी कोई एकथी नहि अटकवुं, ए "अविरति' छे एवो भाव छे. अर्थात् हिंसा आदिमांथी कोई एकनुं करेल-करावेल-अनुमति द्वारा मन-वचन-कायमांथी कोई एकथी करवुं, ए "अविरति छे. ते अविरतिना बार (12) प्रकारोने बार स्थानोना प्रदर्शन द्वारा प्रगट करे छे. अविरति बार प्रकारोरूप छे. केवी रीते द्वादशविधपणुं छे? आना जवाबमां कहे छे के- "मन" इति. (1) मनने पोतपोताना विषयोथी पाछुं नहि हठवुं (1), (6) घाणरसन-चक्षु-श्रोत्र-स्पर्शनरूप पांच इन्द्रियोनुं पोतपोताना विषयोथी पाछुं नहि हठवुं एम (5), (12) पृथिवीकाय आदि छ प्रकारना जीवोनी हिंसाथी नहि अटकवारूप छ (6) मळीने बार (12) प्रकारो अविरतिना जाणवा, एवो भाव छे. कषायमाह - कषायः पूर्वोदितपञ्चविंशतिविधः । वेदत्रयहास्यषट्कात्मकनोकषायः कषायसहगामित्वात्कषायपदवाच्यः । 10 / कषाय इति । पूर्वोदितेति पापनिरूपणोदितेत्यर्थः । तथाचाऽनन्तानुबन्धिक्रोधमानमायालोभाः, अप्रत्याख्यानक्रोधमानमायालोभाः, प्रत्याख्यानक्रोधमानमायालोभाः, संज्वलनक्रोधमानमायालोभा इति षोडशविधः कषायः । पुंस्त्रीनपुंसकहास्यरत्यरतिशोकभयजुगुप्सारूपो नवविधो नोकषाय इति मेलनतः कषायः पञ्चविंशतिविध इति भावः । ननु नवविधनोकषायस्य कथं कषायत्वमित्यत्राह वेदत्रयेति पुंस्त्रीनपुंसकेतिवेदत्रयेत्यर्थः, हास्यषट्केति, हास्यरत्यरतिभयशोकजुगुप्साषट्केत्यर्थः । कषायसहगामित्वादिति कषायेण सहैव वर्तमानत्वादित्यर्थः, दिग्दर्शनमिदं, तेन यद्दोषो यः कषायस्तत्सहचारिणां हास्यादीनामपि तद्दोषत्वेन तत्कार्यकारित्वात्कषायत्वं तत्राप्यल्पकार्यकारित्वाच्च नोकषायत्वमितिबोध्यम् ॥ - हवे कषायने कहे छेभावार्थ - कषाय पूर्वकथित पचीश (25) प्रकारवाळो छे. त्रण वेद-हास्य आदि छ (6) रूप नोकषाय, कषायनी साथे जनार होवाथी कषायपदवाच्य कहेवाय छे. विवेचन - पापनिरूपणमां कहेल अनंतानुबंधी क्रोध-मान-माया-लोभ, अप्रत्याख्यान क्रोध-मानमाया-लोभ, प्रत्याख्यान, क्रोध-मान-माया-लोभ, संजवलन क्रोध-मान-माया-लोभ, एम (16) प्रकारनो Page #653 -------------------------------------------------------------------------- ________________ 616 तत्त्वन्यायविभाकरे उपाय, पुं-खी-पुंस-हास्य-21-12-शो-भय-हुगुप्सा35 (8) नव 52नो नोपाय, म मेळववाथी कषाय (25) पचीश प्रकारनो थाय छे. शंका - नव प्रकारना नोकषायनुं कषायपणे केवी रीते? समाधान - पुरुष-स्त्री-नपुसंड अमत्र हो, हास्यषट सेट हास्य-ति-अति-मय-शो:हुगुप्सा35 7 (6)-अम (8) नौषाय, उषायसाभी डोवाथी भेट षायना साथे प्र्त्त्|-2द्देता होवाथी, आ तो दिग्दर्शन छे. तेथी जे दोषवाळो जे कषाय छे, ते कषायनी साथे रहेनारा (सहचारीओ) हास्य आदि पण ते दोषवाळा होई ते कषायनुं कार्य करनारा होई हास्य आदिमां कषायपणुं छे. वळी त्यां पण अल्प कार्य करनारा होई नोकषायपणुं छे, एम समजवुं. चतुर्थं योगमाचष्टे - योगो मनोवाक्कायव्यापारः । तत्र सत्यासत्यमिश्रव्यवहारविषयकमनोवाग्व्यापारा अष्टौ, तथौदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्राऽऽहारकाऽऽहारकमिश्रकार्मणशरीरजन्यव्यापारास्सप्तेति पञ्चदशयोगाः । 11 / / योग इति । युज्यतेऽनेनेतियोगः, तत्र यद्यपि बन्धेऽभीप्सितालब्धवस्तुलाभे मेलने संयोगे शब्दादीनां प्रयोगे समुदायशब्दस्यावयवार्थसम्बन्धे द्रव्यतो बाह्ये मनोवाक्कायव्यापारे भावतोऽध्यवसायविशेषे च योगशब्दो वर्त्तते तथापि प्रकृतोपयोगिनं तदर्थं सूचयितुं मनोवाक्कायव्यापार इत्युक्तत्वान्मनोवाक्कायव्यापार एवात्र विवक्षितः । सोऽयं योगो द्विविधः, द्रव्ययोगो भावयोगश्चेति । जीवेनागृहीतानि गृहीतानि वा स्वव्यापाराप्रवृत्तानि मनोवागादिद्रव्याणि द्रव्ययोगः । जीवस्य परिणामविशेषो वीर्यस्थामादिशब्दवाच्यो भावयोगः । अयमपि द्विधा प्रशस्तोऽप्रशस्तश्चेति । तत्र प्रशस्तस्सम्यक्त्वादिरात्मनोऽपवर्गेण योजनात्, अप्रशस्तो मिथ्यात्वादिरष्टविधकर्मभिर्योजनात् । यद्वा मनोवाक्कायप्रवर्तकानि द्रव्याणि मनोवाक्कायपरिस्पन्दात्मो योगश्च द्रव्ययोगः, एतदुभययोगहेतुरध्यवसायो भावयोगः । तत्र द्रव्ययोगश्शुभोऽशुभो शुभाशुभश्च व्यवहारनयमात्रापेक्षया विधिमतिक्रम्य दानादिवितरणचिन्तनात्मक मनोयोगस्तथैव दानादिधर्मोपदेशात्मकवाग्योगस्तथैव जिनपूजावन्दनादिकायपरिस्पन्दात्मक काययोगश्च शुभाशुभो भवति । भावयोगस्तु शुभो वाऽशुभो वा न शुभाशुभरूपः, आगमे शुभाशुभात्मकाध्यवसायस्थानस्य तृतीयस्यानुक्तत्वात् । तदेवं योगा अनुपयुक्तस्य कर्मबन्धायोपयुक्तस्य च कर्मनिर्जराकारिणो भवन्ति । सोऽयं योगः स्वरूपेणैकोऽपि मनोवाक्कायलक्षणसहकारिभेदात्रिविधः, मनसा करणेन योगो मनोयोगो वाचा करणेन योगो वाग्योगः कायेन करणेन योगः काययोग इति । स वीर्ययोगो वीर्यान्तरायक्षयक्षयोपशमसमुत्थल Page #654 -------------------------------------------------------------------------- ________________ सूत्र - 11, नवमः किरणः 617 ब्धिविशेषप्रत्ययोऽभिसन्ध्यनभिसन्धिपूर्वकत्वात्सकरणः, अकरणश्च भवति । तत्रालेश्यस्य केवलिनः कृत्स्त्रयो यदृश्ययोरर्थयोः केवलज्ञानं केवलदर्शनञ्चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिघो वीर्यविशेषः सोऽकरणः । स च नेहाधिक्रियते वीर्यान्तरायक्षयोपशमजन्यवीर्यविशेषस्यैव सकरणस्य कर्मसम्बन्धकस्याधिकृतत्वात् । तत्रौदारिकादि शरीरस्यात्मनोवीर्यपरिणतिविशेषः काययोगः, औदारिकवैक्रियाऽऽहारकशरीरव्यापाराहृतवाग्द्रव्यपुञ्जसाचिव्याज्जीवव्यापारो वाग्योगः, मनसा करणेन युक्तस्य जीवस्य योगो जीवपर्यायो दुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोगः । सोऽयं मनोव्यापारो वाग्व्यापारश्च प्रत्येकं सत्यमृषासत्यमृषाऽसत्यमृषाभेदेन चतुर्विधत्वादुभयमेलनेनाष्टविधमनोवाग्जन्यो योग इत्याशयेनाह सत्यासत्येति । मिश्रः सत्यमृषारूपो व्यवहारोऽसत्यमृषारूपः । काययोगस्य भेदमाह तथेति तत्र शुद्धा औदारिकवैक्रियाऽऽहारककार्मणशब्दा व्याख्याता औदारिकमिश्रस्तूच्यते औदारिक एवापरिपूर्णो मिश्र इति, यथा गुडमिश्रं दधि न गुडतया नापि दधितया व्यपदिश्यते ताभ्यामपरिपूर्णत्वादपितु मिश्र इति तद्वदत्रापि औदारिकमिश्रमौदारिकत्वेन कार्मणत्वेन वा न व्यपदिश्यते किन्तु औदारिकमिश्रतयेति, एवं वैक्रियाऽऽहारकमिश्रावपि । यद्वा शुद्धा औदारिकाद्यास्तत्पर्याप्तकस्य मिश्रास्त्वपर्याप्तकस्येति । तत्रोत्पत्तावौदारिककायः कार्मणेन, औदारिकशरीरिणश्च वैक्रियाऽऽहारककरणकाले च वैक्रियाहारकाभ्यां मिश्रो भवतीत्यौदारिक मिश्रः । देवाद्युत्पत्तौ कार्मणेन वैक्रियमिश्रः कृतवैक्रियस्य चौदारिकप्रवेशाद्धायामौदारिकेण । आहारकमिश्रस्तु साधिताऽऽहारककायप्रयोजनः पुनरौदारिकप्रवेशे औदारिकेणेति । कार्मणस्तु विग्रहे केवलिसमुद्घाते चेति । एतेभ्यो जन्या व्यापाराःसप्त कायव्यापारा इति मिलित्वा पञ्चदशयोगा भवन्तीतिभावः । ननु मनोवाग्योगाः काययोगविशेषा एव, शरीरिणां कस्याञ्चिदप्यवस्थायां काययोगस्यानिवृत्तेः, अशरीरिणामेव तन्निवृत्त्यभ्युपगमात् तथा च मनोवाग्योगास्तद्भिन्ना न सन्तीति चेदुच्यते, एकस्यैव काययोगस्योपाधिभेदात्तथाव्यवहारात् । येन काययोगेन हि मनोवाग्द्रव्याणामुपादानं करोति स काययोगः, येन संरम्भेण वचोद्रव्याणि मुञ्चति स वाग्योगः, येन तु मनोद्रव्याणि चिन्तायां व्यापारयति स मनोयोग इति । तथाच मनोवाग्योगौ काययोग एव, कायेनैव तद्रव्यग्रहणात्, प्राणापानवत् तथाहि प्राणापानव्यापारः कायेनैव तद्र्व्यग्रहणात्कायिकयोगान्न भिद्यते तथा मनोवाग्योगावपि, न चेत्तथा, प्राणापानयोगोऽपि योगान्तरं स्यान्न चैतदिष्टं, तस्मात्काययोग एवाऽयं तद्वदिमावपि । न च मनोवाग्योगवत्प्राणापानव्यापारः किमितिनोक्तः, काययोगत्वस्याविशेषात्, अन्यथा प्राणापान Page #655 -------------------------------------------------------------------------- ________________ 618 तत्त्वन्यायविभाकरे व्यापारवत्तौ पृथग् न वाच्यावुपाधिभेदेनापि, उपाधिभेदेन योगचतुष्टयस्यैव वक्तव्यत्वौचित्यादितिवाच्यम् लोकलोकोत्तररूढस्य व्यवहारस्य सिद्ध्यर्थं तयोरेवोक्तत्वात् कायव्यापारातिरिक्ततया हि वाग्व्यापारो मनोव्यापारश्च स्पष्टतया दृश्यते लोके, यथा वाचः स्वाध्यायाचरणं परप्रबोधनादिकं मनसश्च धर्मध्यानादिकं व्यापारः, नैवं प्राणापानयोस्तयो स्तनुयोगान्तर्वर्तितयैव व्यवहारात् न च जीवयत्यसाविति प्रतीतिजननादिकं प्राणापानफलमस्तीति वाच्यम्, एवंविधप्रयोजनमात्रस्य सर्वत्र विद्यमानत्वेन धावनवल्गनादिव्यापाराणामपि योगत्वप्रसङ्गात् तस्माद्विशिष्टव्यवहाराङ्गभूतपरप्रत्ययनादिफलत्वाद् वाङ्मनोयोगावेव पृथग्वाच्यौ तदेवं तनुयोगो वाङ्निसर्गविषये व्याप्रियमाणो वाग्योगो मनने व्याप्रियमाणो मनोयोगो भवति वाग्विषयो योगो वाग्योगः मनोविषयो योगो मनोयोग इति व्युत्पत्तेः । यद्वा काययोगगृहीतवाग्द्रव्यसमूहसाचिव्यात्तन्निसर्गार्थं यो जीवव्यापारविशेषस्स वाग्योगो वाचा सहकारिकारणभूतया जीवस्य योगो वाग्योग इति व्युत्पत्तेः, काययोगगृहीतमनोद्रव्यसमूहसहकारेण वस्तुचिन्तनाय योऽयं जीवस्य व्यापारः स मनोयोगो मनसा सहकारिकारणभूतेन जीवस्य योगो मनोयोग इति व्युत्पत्तेः, अस्मिन् पक्षे च मनोवाग्योगौ काययोगाद्भिन्नावेव, वाङ्मनोद्रव्यनिसर्गचिन्तनादिकाले सतोऽपि काययोगस्याविवक्षणादितिदिक् ॥ चोथा योगने कहे छेभावार्थ - योग एटले मन-वचन-कायानो व्यापार. त्यां सत्य-असत्य-मिश्रव्यवहारना विषयवाळा मन अने वचनना व्यापारो आठ (8) छे, तेमज औदारिक-औदारिकमिश्र-वैक्रिय-वैक्रियमिश्र-आहारकआहारकमिश्र अने कार्मणशरीरथी जन्य व्यापारो सात (7) छे. एवी रीते पंदर योगो छे. विवेचन - जेना वडे जोडाय ते योग कहेवाय छे, ए व्युत्पत्तिजन्य अर्थ छे. त्यां जो के बंधमां (बांधवामां) ईष्ट अने नहि मळेल वस्तुनी प्राप्तिमां, मेळववामां, संयोगमां, शब्द आदिना प्रयोगमां, समुदाय शब्दना अवयव अर्थनी साथे संबंधमां, द्रव्यथी बाह्य एवा मन-वचन-कायाना व्यापारमां अने भावथी विशिष्ट अध्यवसायमां yoga zabda pravarte che. to पण प्रकृतिमां उपयोगी एवा ते योगना अर्थने सूचववा माटे मन-वचन-कायानो व्यापार विवक्षित che. A yoga be प्रकारनो छे. एक द्रव्ययोग अने बीजो भावयोग. 0 जीवे नहीं ग्रहण करेला अथवा ग्रहण करेला स्वव्यापारनी प्रवृत्तिना नहीं विषय बनेला मन-वचन आदिना द्रव्यो 'द्रव्ययोग' कहेवाय छे. जीवनो विशिष्ट परिणाम वीर्य-स्थान आदि शब्दथी वाच्य 'भावयोग' डेवाय छे. आ भावयोग पण प्रशस्त अने अप्रशस्त भेदथी बे प्रकारनो छे. (1) त्यां प्रशस्त भावयोग सम्यकत्व आदि छे, केम के-आत्माने अपवर्ग-मोक्षनी साथे जोडनार छे. (2) अप्रशस्त भावयोग मिथ्यात्व Page #656 -------------------------------------------------------------------------- ________________ सूत्र - 21, नवम: नि: 619 आदि छे, केम के-आत्माने आठ प्रकारना कर्मनी साथे जोडे छे. अथवा (1) मन-वचन-कायाना प्रवर्तक (प्रवृत्तिमां हेतुभूत) द्रव्यो अने (2) मन-वचन-कायाना परिस्कंदरूप yoga, e 'dravyayoga' che. A be योगना हेतुरूप अध्यवसाय, ए 'भावयोग' छे. त्यां द्रव्ययोग शुभ-अशुभ-शुभाशुभ भेदे होय छे. व्यवहारनय मात्रनी अपेक्षाए विधिनुं उल्लंघन करी दानादि देवाना चिंतनरूप मनोरथोरूपी मनोयोग, तेमज दान आदि धर्मना उपदेशरूप वचनयोग, तेवी ज रीते श्री जिनपूजा-वंदन आदिरूप कायपरिस्कंद कियारूप काययोग 'शुभाशुभ' रूप मिश्र थाय छे. भावयोग तो शुभ अथवा अशुभरूप थाय छे, शुभाशुभरूप मिश्रभावयोग थतो नथी, केम के-आगममां त्रीजुं (3) शुभाशुभरूप अध्यवसायनुं स्थान कहेल नथी. ते कारणथी ज योगो उपयोगवगरना(प्रमत) जीवमां कर्मना बंध माटे थाय छे अने उपयोगवाळा (अप्रमत) जीवमां कर्मनी निर्जरा करनारा थाय छे. 0 आ योग स्वरूपनी अपेक्षाए एक होवा छतां मन-वचन-कायारूप सहकारीओना भेदथी त्रण प्रकारनो छे. (1) मनरूपी करण वडे योग (व्यापा2) मनोयोग, (2) वचनरूपी करण वडे योग वचनयोग अने (3) कायारूपी करण वडे योग कल्पयोग, एम समजवुं. 0 ते वीर्ययोग, वीर्यान्तरायकर्मना क्षय के क्षयोपशमथी पेदा थयेल विशिष्ट लब्धिरूप निमित्तजन्य अभिसंधि (इच्छा) के अनभिसंधि (अनिच्छा) पूर्वक होई, 'सकरण' 'अने अकरण' होय छे. 0 अकरण वीर्ययोग एटले त्यां लेश्या वगरना, समस्त ज्ञेय-दश्यरूप अर्थ मात्रमां केवलज्ञान अने केवलदर्शनरूपी उपयोगवाळा केवलीने जे आ अपरिस्कंद (निष्क्रिय) अप्रतिहत-विशिष्ट वीर्य छे, ते 'अकरण' कहेवाय छे. तेनो अहीं अधिकार नथी, केम के-वीर्यान्तरायना क्षयोपशमजन्य विशिष्ट वीर्यरूप ज कर्मनी साथे संबंध करावनार एवा सकरण वीर्ययोगनो अधिकार छे. (1) त्यां औदारिक आदि शरीरवाळा आत्मानो विशिष्ट वीर्यपरिणाम, ए 'काययोग' छे. (2) औदारिक-वैक्रिय-आहारक शरीरना व्यापारथी ग्रहण करेल वचन द्रव्योना समुदायनी सहायथी जे जीवनो व्यापार, ए 'वाग्योग' छे. (3) मनरूपी करणनी साथे जोडायेल जीवनो योग-जीवपर्याय, दुर्बळ (निर्बळ)ने लाकडीनी माफक सहाय करनारो, 'ए मनोयोग' छे. 0 ते आ मननो व्यापार अने वचननो व्यापार प्रत्येक सत्य-असत्य-सत्यासत्य-असत्याकृषाना भेदथी चार प्रकारनो होई, बंनेने मेळववाथी आठ (8) प्रकारनो मन-वचनजन्य योग छे. 0 अहीं मिश्रनो अर्थ सत्यमृषारूप अने व्यवहार एटले असत्यामृषारूप छे. 0 काययोगना भेदने कहे छे. त्यां शुद्ध औदारिक-वैक्रिय-आहारक-कार्यण शब्दोनी व्याख्या (विवेचन) पूर्वे करेल छे. औदारिक मिश्र-औदारिक ज अपरिपूर्ण मिश्र कहेवाय छे. जेम के-गोळथी मिश्रित दहीं, दहीं पण न कहेवाय अने गोळ पण न कहेवाय, पण मिश्र कहेवाय छे; केम के-बंने अपूर्ण छे. तेवी रीते अहीं पण Page #657 -------------------------------------------------------------------------- ________________ 620 तत्त्वन्यायविभाकरे औदारिकमिश्र औदारिकरूपे कार्यणरूपे कहेवाता नथी परंतु मिश्ररूपे कहेवाय छे. ए प्रमाणे वैक्रियमिश्र अने आहारकमिश्र पण समजवा. अथवा शुद्ध (एकला) औदारिक वगेरे योगो पर्याप्त अवस्थावाळाने अने मिश्रयोगो अपर्याप्त अवस्थावाळाने होय छे, एम जाणवुं. 0 त्यां उत्पत्तिमां औदारिक काय, कार्मण साथे अने औदारिक शरीरवाळाने वैक्रिय करवाना अने आहारक करवाना काळमां वैक्रिय आहारकनी साथे मिश्र थाय छे, एम औदारिकमिश्र जाणवो. 0 देव आदिनी उत्पत्तिमां कामणनी साथे वैक्रियमिश्र अने वैक्रिय करनारने औदारिक प्रवेशना काळमां औदारिकनी साथे वैक्रियमिश्र थाय छे. 0 आहारकमिश्र तो, आहारक कायना कार्यने साधनार, फरीथी औदारिकना प्रवेशमां औदारिकनी साथे आहारकमिश्र थाय छे. 0 कर्मयोग तो विग्रहगतिमां (अंतरालगतिमां-वक्रगतिमां) अने केवली समुद्धातमां होय छे. आ योगोथी जन्य व्यापारो सात (7) कायना व्यापारो che. ema maLIne पंदर (15) योगो थाय छेहोय छे. शंका - मन-वचनना योगो काययोगना भेदो ज छे, केम के-शरीरधारीओनी कोई पण अवस्थामां काययोगनो अभाव नथी. शरीर वगरना शरीरीओमां ज काययोगना अभावनो स्वीकार che. to मनवचनना योगो ते काययोगथी जुदा नथी ने? समाधान - एक ज काययोगना उपाधि(विशेषण-धर्म-विषय आदि रूप उपाधि)ना भेदथी तथा प्रकारनो व्यवहार छे. ते आवी रीते-जेम के-जे काययोग वडे मन-वचनना द्रव्योनुं ग्रहण करे छे, ते काययोग." जे संदर्भ (जे काययोगनी वेगविशिष्ट क्रिया) वडे वचनना द्रव्योने मूके छे, ते "वायोग." जेना वडे मनना द्रव्योने चिंतनमां उपयोग करे छे, ते "मनोयोग." शंका - jo Ama che, to mana-वचनना योगो काययोगरूप ज थया, केम के-कायाथी ज मन-वचनना द्रव्योनुं ग्रहण छे. जेम प्राणापान (श्वासोश्वास) तथापि श्वासोश्वासरूप व्यापार काया वडे ज तेना द्रव्यना ग्रहणथी कायिक भोगथी भिन्न थतो नथी, तेम मन-वचनना बे योगो पण जाणवा. जो आम न मानो, तो प्राणापानयोग पण बीजा (चोथा) योग तरीके जाय ! आ तो इष्ट नथी. तेथी श्वासोश्वास काययोगरूप छे. तेनी माफक मन-वचनयोग पण काययोगरूप छे ने? तथाच मन-वचन-योगनी माफक प्राणापान व्यापार केम रह्यो नथी ? केम के-काययोग करतां प्राणापान व्यापारमां भेद नथी. जो काययोग करतां प्राणापान व्यापारमां भेद नथी माटे जुदो कह्यो नथी, तो उपाधिभेदथी पण ते मन-वचनरूप बे योगो तेमज होई जुदा न कहेवा जोईए. अन्यथा जो एम न मानो, तो उपाधिभेदथी मन-वचन-काय-प्राणापानरूप (4) चार योगो ज कहेवा व्याजबी छे ने? समाधान - लोकमां अने लोकोत्तरमां रूढ बनेल व्यवहारनी सिद्धिओ माटे ते मन-वचनरूप बे योगो कहेल छे. खरेखर, लोकमां कायाना व्यापारथी भिन्नरूपे वचननो व्यापार अने मननो व्यापार स्पष्टपणे देखाय छे. जेम के-वाणीनो. स्वाध्यायनुं आचरण-परने प्रतिबोधनुं दान vagere vyApAra che ane manano Page #658 -------------------------------------------------------------------------- ________________ सूत्र - 22, नवम: विर: 621 धर्मध्यान आदि व्यापार छे. परंतु ए प्रमाणे उच्छवास अने निःश्वास काययोगनी अंदर वर्तनाररूपे व्यवहार होवाथी काययोगथी प्राणापान व्यापार भिन्न नथी. शंका - "A जीवाडनार छे'-आवी प्रतीतिजनन आदि प्राणापाननुं फळ che, to prANApAna yoga kema judo nahi? समाधान - आवा प्रकारनुं प्रयोजन मात्र सघळे ठेकाणे विद्यमान होई, दोडवुं-वळगवुं इत्यादि व्यवहारोमां पण योगपणानो प्रसंग थाय छे, तेथी विशिष्ट कोटिना व्यवहारना अंगभूत परप्रत्यायन आदि (बीजाने प्रतीति-ज्ञान आपवा आदि) फळवाळा होई मन-वचनयोगो ज जुदा कहेवा जोईए. तेथी ज आ प्रमाणे ज्यारे काययोग वाणीना विसर्जनना विषयमां व्यापारवाळो थतो योग "वचनयोग थाय छे, चिंतनमां व्यापारवाळो थतो योग "मनोयोग थाय छे, वाणीना विषयवाळो योग "वायोग थाय छे अने मनना विषयवाळो योग ए "मनोयोग थाय छे, एवी व्युत्पत्ति छे. अथवा काययोगथी ग्रहण करेल वचनद्रव्य (शब्दद्रव्योना समूहनी सहायथी ते छोडवा माटेनो जे विशिष्ट जीवनो व्यापार ते "वागुयोग छे, केम के-सहकारी कारणभूत वाणीनी साथे जीवनो योग वागुयोग एवी व्युत्पत्ति छे. अने काययोग वडे ग्रहण करेल मनना द्रव्यना समूहना सहकारथी वस्तुना चिंतन माटे जे आ जीवनो व्यापार ते "मनोयोग छे, केम के-सहकारी कारणभूत मननी साथे जीवनो योग मनोयोग' छे, एवी व्युत्पत्ति छे. 0 वळी आ पक्षमां मन-वचनरूप बे योगो काययोगथी जुदा ज छे, केम के-वचनद्रव्य, विसर्जन अने मनोद्रव्य, चिंतन आदिना काळमां विद्यमान एवा काययोगनी विवला नथी. तदेवं सप्रभेदान् बन्धहेतूनभिधाय प्रकृतिस्थित्यनुभागप्रदेशरूपेण चातुर्विध्यस्य बन्धस्य पूर्वोक्तस्वरूपस्य प्रथमं प्रकृतिबन्धमधुना लक्षयति - रक्तद्विष्टात्मसम्बद्धानां कार्मणस्कन्धानां परिणामविशेषेण स्वस्वयोग्यकार्यव्यवस्थापनं प्रकृतिबन्धः । 12 / / रक्तद्विष्टेति । रागो मायालोभकषायलक्षणः, द्वेषः क्रोधमानकषायलक्षणस्ताभ्यां केवलयोगेन वा युक्तेनात्मना सम्बद्धानां गृहीतानामित्यर्थः, अत एव रक्तद्विष्टसंबद्धानामित्यनुक्त्वा रक्तद्विष्टात्मसंबद्धानामित्युक्तं तेनाकषायिबन्धस्यापि संग्रहः । अनेनात्मनि कर्मसम्बन्धे हेतुरादर्शितः, रागादिस्नेहगुणयोगादात्मनि कर्मपुद्गलद्रव्यं लगतीति । कार्मणस्कन्धानामिति, कर्मयोग्यस्कन्धानामित्यर्थः । एतेन क्षेत्रान्तरावगाढाः कर्मपुद्गला न ग्रहणयोग्या भिन्नेदेशस्थानां .....1. विशिष्टो हेतुरादर्शितः, तेन मिथ्यादर्शनाविरत्यादीनां कर्मबन्धहेतुत्वेऽपि न क्षतिः, उक्तञ्च 'यदतिदुःखं लोके यच्च सुखमुत्तमं त्रिभुवने । तज्जानीहि कषायाणां वृद्धिक्षयहेतुजं सर्व' मिति । तत्र रागद्वेषहेतुकोबन्धस्स साम्परायिकबन्ध उच्यते, केवलयोगहेतुको बन्ध ईर्यापथिकबन्ध उच्यते, स चोपशान्तक्षीणमोहसयोगिकेवलिनां भवति, वेदनीयस्यैकस्यैव च स बन्धो विज्ञेय इति । 2. अनाश्रितानां तद्भावपरिणामाभावादिति भावः । Page #659 -------------------------------------------------------------------------- ________________ 622 तत्त्वन्यायविभाकरे ग्रहणयोग्यत्वाभावादिति सूचितम्, यत्र ह्याकाशे जीवोऽवगाढस्तत्र य आकाशप्रदेशा आत्मन्याश्रितास्तत्र ये कर्मपुद्गला रागादिस्नेहयोगत आत्मनि लगन्ति त एव कर्मपुद्गला जीवानां सङ्ग्रहयोग्या इति गूढार्थः । परिणामविशेषेणेति, अध्यवसायविशेषेणेत्यर्थः । आत्मा हि सर्वप्रकृतिप्रायोग्यपुद्गलान् सामान्येनादाय तानध्यवसायविशेषेण ज्ञानावरणीयत्वादिरूपेण परिणमयति तथापरिणमने हेतुरध्यवसायविशेष उक्तः । स्वस्वयोग्यकार्यव्यवस्थापनमिति । तेषां पुद्गलानां स्वस्वयोग्यकार्यकरणसमर्थतयाऽऽरचनमित्यर्थः । केषाञ्चित्पुद्गलानां ज्ञानावरणसमर्थत्वेन केषाञ्चिद्दर्शनावरणसमर्थत्वेन केषाञ्चित्सुखदुःखानुभवसमर्थतया केषाञ्चिद्दर्शनचारित्रमोहकतया केषाञ्चिदायुष्ट्वेन केषाञ्चिद्गतिशरीराद्याकारेण केषाञ्चिद्गोत्रत्वेन केषाञ्चिच्चान्तरायत्वेन व्यवस्थापनमितिभावः । स्थित्यनुभागप्रदेशबन्धानां यस्समुदायस्स प्रकृतिबन्ध इत्यपि लक्षणं कषायप्रयुक्तप्रकृतिबन्धे सङ्गच्छते न तूपशान्तमोहादौ केवलयोगवशाद्वध्यमाने प्रकृतिबन्धे तत्र स्थित्यनुभागाभावात् यदि तु तत्रापि समयद्वयस्थितिः कश्चनानुभागोऽपि विद्यत इति विभाव्यते तदा लक्षणमिदं युज्यत एवेति बोध्यम् । / अवतरणिका - तेथी आ प्रमाणे प्रभेदपूर्वक बंधना हेतुओने कही, प्रकृति-स्थिति-अनुभाग-प्रदेशरूपे जेनुं स्वरूप पूर्व कहेल छे, एवा चार प्रकारना बंधमांथी प्रथम 'prakRtibaMdha'nuM लक्षण जणावे छे. भावार्थ - राग-द्वेषथी विशिष्ट आत्मानी साथे संबंधवाळा, परिणामविशेषथी कार्मणस्कंधोना पोतपोताने योग्य कार्यनी व्यवस्था करनार प्रकृतिबंध छे. विवेयन - 23, भाया-सोमनाम पाय35 7. द्वेष, ओप-भान नाम 5षाय35 छे. ते मेथी अथवा केवळ योगनी साथे युक्त एवा आत्मा वडे ग्रहण करेला, एवो अर्थ जाणवो. एथी ज "रक्त-द्विष्ट संबद्धानां-एम नहि कहीने "रक्त-द्विष्ट आत्मसंबद्धानां-एम कहेल छे तेथी "अकषायी baMdha'no संग्रह 438 . 0 आ वाक्यथी आत्मामां कर्मना संबंधमां हेतु बताव्यो छे. [विशिष्ट हेतु दर्शाव्यो छे, तेथी मिथ्यादर्शन-अविरति आदिनुं कर्मबंधमां हेतुपणुं होवा छतां क्षति नथी. कह्युं छे के - "जे लोकमां अत्यंत दुःख छे अने त्रिभुवनमां उत्तम सुख छे, तेमां पहेलामां कषायोनी वृद्धि ए हेतु छे, बीजामां कषायनो क्षय हेतु छे. सघळुंय सुख-दुःख कषायना क्षय-वृद्धिजन्य छे. त्यां राग-द्वेषरूपी मूळवाळो बंध "सांपरायिक बंध' कहेवाय छे. केवळ योगरूपी हेतुजन्य बंध "इर्यापथिक बंध' कहेवाय छे अने ते उपशान्तमोह-क्षीणमोह सयोगीकेवळीओने होय छे अने एक वेदनीय(शतावेदनीय)नो ज बंध जाणवो.] राग आदि स्नेह(स्निग्धता-चीकाश)नामक गुणना योगथी आत्मामां कर्मपुद्गलद्रव्य लागे छे. 1. न तु गतिसमापन्ना इत्यर्थः, गतिपरिणता हि ते वेगवत्त्वात् गच्छेयुरेव, नत्वात्मनि श्लिष्यन्त इति भावः ॥ Page #660 -------------------------------------------------------------------------- ________________ सूत्र - 22, नवम: नि: 623 0 'कार्यण स्कन्धानाम' इति. कर्मयोग स्कंधोनी, एवो अर्थ छे. आ वाक्यथी बीजा क्षेत्रोमां अवगाहीने रहेला कर्मपुद्गलो ग्रहणने योग्य नथी, केम के-भिन्न देशमां रहेला अनाश्रित (स्वदेशना आश्रये नहि रहेला-अस्थित-गतिमान) कर्मस्कंधो ग्रहणनी योग्यता वगरना छे, एम सूचन करेल छे. खरेखर, जे आकाशमां जीव अवगाहीने रहेलो छे त्यां जे आकाशप्रदेशो छे, त्यां आत्माना आश्रये रहेला जे कर्मपुद्गलो स्थित छे-अगतिमान छे, ते ज कर्मपुद्गलो राग आदिना स्नेहना योगथी आत्मामां लागे छे, ते ज कर्मपुद्गलो जीवोने ग्रहणयोग्य छे एम गूढ अर्थ समजवो. 0 'परिणाम विशेषण' इति. विशिष्ट अध्यवसायथी एवो अर्थ जाणवो. खरेखर, आत्मा सर्व प्रकृतिप्रायोग्य पुद्गलोने सामान्यथी ग्रहण करी, ते सर्व प्रकृतियोग्य पुद्गलोने विशिष्ट अध्यवसायथी ज्ञान आवरण कारकत्व आदि स्वभावरूपे परिणमावे छे तथा ते प्रका2ना परिणमनमां हेतु, अहीं विशिष्ट अध्यवसाय तरीके कहेलो छे. 0 'स्वस्वयोग्य कार्यव्यवस्थापनम्'-ते पुद्गलोनुं पोतपोताना कार्य करवामां समर्थपणाए सर्जन करवुं, एवो अर्थ जाणवो. अर्थात् ते ग्रहण करेल सर्व प्रकृति-प्रायोग्य पुद्गलोमांथी केटलाक पुगलोने ज्ञानना आवरणमां समर्थपणाए, केटलाक पुद्गलोने दर्शनना आवरणमां समर्थपणाए, केटलाक पुद्गलोने सुख-दुःखना अनुभवमां समर्थपणाए, केटलाक पुद्गलोने सम्यग्दर्शन-चारित्रमां मोहकारकपणाए, केटलाक पुद्गलोने आयुष्यरूपे, केटलाक पुद्गलो गति-शरीर आदि आकारे, केटलाक पुद्गलोने गोत्रपणाए, केटलाक पुद्गलोने अंतरायरूपे परिणमनरूप सर्जन करनार 'प्रकृतिबंध' छे. अहीं स्वभाववाचक प्रकृति शब्द छे. (पंचसं.-गा.432) इत्यादि ग्रंथमां प्रसिद्ध स्थिति-अनुभाग-प्रदेशबंधनो जे समुदाय, ते 'प्रकृतिबंध' छे. एवुं पण लक्षण कषायजन्य प्रकृतिबंधमां संगत थाय छे. परंतु उपशान्तमोह आदिमां संगत थतुं नथी, केम के-केवळ योगरूप कारणना वशे करी बंधाता प्रकृतिबंधमां स्थितिबंध अनुभागबंधनो अभाव छे. जो उपशान्तमोह आदिमां पण बे समयनी स्थितिवाळो कोई एक अनुभाग (रस) पण विद्यमान छे एम मनाय, त्यारे आ लक्षण संगत थाय ज एम जाणवुं. अधुना स्थितिबन्धमाह - प्रविभक्तानां कर्मस्कन्धानां विशिष्टमर्यादया स्थितिकालनियमनं स्थितिबन्धः । 13 | प्रविभक्तानामिति । ज्ञानावरणीयत्वादिरूपेण प्रविभक्तानामित्यर्थः, विशिष्टमर्यादयेति, यथा ज्ञानावरणदर्शनावरणान्तरायवेदनीयानां त्रयस्त्रिंशत्सागरोपमकोटीकोट्यः सप्ततिर्मोहनीयस्य नामगोत्रयोविंशतिरायुषस्त्रयस्त्रिंशत्सागरोपमाणि परास्थितिर्जघन्या च द्वादशमुहूर्त्ता वेदनीयस्य नामगोत्रयोरष्टौ शेषाणामन्तर्मुहूर्त्तमित्येवं रूपेणेति भावः, इत्थं यत्स्थितिकालस्य नियमनं स स्थितिबन्ध इत्यर्थः । स्थितिरियं द्विधा कर्मत्वेनावस्थितिरूपाऽनुभवयोग्या चेति, तत्राद्यभेदमधिकृत्य जघन्योत्कृष्टप्रमाणमभिहितं द्वितीया चाबाधाकालहीना येषां कर्मणां यावत्यस्सागरोपमकोटीकोट्यस्तेषां तावन्तिवर्षशतान्यबाधाकालः तत्र च स्वोदयतः कर्म Page #661 -------------------------------------------------------------------------- ________________ 624 तत्त्वन्यायविभाकरे काञ्चिदपि बाधां जीवस्य नोत्पादयति, नवा तत्र वेद्यदलिकनिक्षेपः किन्तु तत ऊर्ध्वमेव, तथाचाबाधाकालहीनाऽनुभवयोग्या स्थितिरिति भाव्यम्, विशेषप्रकृतीनां स्थितिस्तु तत्तन्निरूपण एवोक्तेति ॥ हवे स्थितिबंधने कहे छे. भावार्थ - ज्ञानावरण आदि विभागवाळा कर्मस्कंधोनो विशिष्ट मर्यादापूर्वक स्थितिना काळनो नियम, ए 'स्थितिबंध' कहेवाय छे. विवेचन - ज्ञान आवरणीयत्व आदि रूपे विभागवाळा, एवो अर्थ 'pravibhakta'no समजवो. 0 'विशिष्ट मायादया' इति. जेम ज्ञानावरण-दर्शनावरण-अंतराय-वेदनीयोनी दरेकनी त्रीश (30) कोडाकोडी सागरोपमनी, मोहनीयनी सित्तेर (70) कोडाकोडी सागरोपमनी, नाम-गोत्रनी वीश (20) कोडाकोडी सागरोपमनी अने आयुष्यनी तेत्रीश (33) सागरोपमनी उत्कृष्ट स्थिति छे. जघन्य स्थिति वेदनीयनी बार (12) मुहूर्तनी तथा नाम अने गोत्रनी आठ (8) मुहूर्तनी छे. बाकीना कर्मोनी अंतर्मुहूर्तनी जघन्य स्थिति छे. आ प्रमाणे जे स्थितिकाळनुं नियमन, ते 'स्थितिबंध' समजवो. आ स्थिति (1) कर्मपणाए अवस्थानरूप अने (2) अनुभवयोग्यना भेदथी बे प्रकारनी छे. (1) त्यां पहेला भेदनी अपेक्षाए जघन्य-उत्कृष्ट प्रमाण कही दीधुं छे अने बीजी अबाधाकाळहीन अनुभवयोग्य स्थिति जाणवी. त्यां अबाधाकाळ एटले जे कर्मोनी जेटली सागरोपम कोटाकोटि छे, ते कर्मोना तेटला (सो) 100 वर्षो अबाधाकाळ कहेवाय छे. जेम के-एक (1) सागरोपम कोटाकोटिनो 100 वर्षनो आबाधाकाळ त्यां अबाधाकाळ दरमियान कर्म पोताना उदयथी कोईपण जातनी बाधा जीवने पहोंचाडतुं नथी, अथवा त्यां वेद्य-अनुभवयोग्य दळियानो निक्षेप (प्रक्षेप) नथी. परंतु अबाधाकाळ पूर्ण थया बाद सघळो अनुभव थाय छे. तथाच अबाधाकाळथी हीन (रहित) अनुभवयोग्य स्थिति छे, एम विचारवुं. विशेष (उत्तर) प्रकृतिओनी स्थिति तो तेना तेना निरूपणमां कहेली छे, एम जाणवुं. अथ रसबन्धमाचष्टे - - परिपाकमुपयातानां विशिष्टकर्मस्कन्धानां शुभाशुभविपाकानुभवनयोग्यावस्था रसबन्ध: / 14 / परिपाकेति । रसबन्धोऽनुभावबन्धोऽनुभागबन्ध इति पर्यायाः । परिपाकमुपयातानां फलं दातुमभिमुखीभूतानां विशिष्टकर्मस्कन्धानां ज्ञानावरणीयत्वादिना व्यवस्थापितकर्मस्कन्धानां शुभाशुभविपाकानुभवनयोग्यावस्था रसबन्ध इत्यर्थः, विपाकानुभावो हि द्विविधः शुभोऽशुभश्चेति शुभप्रकृतीनां शुभो रसः शुभाध्यवसायनिष्पन्नत्वात्, अशुभप्रकृतीनाञ्चाशुभोऽशुभाध्यवसायनिष्पन्नत्वात्, तत्राशुभप्रकृतीनां तादृशतादृशकषायनिष्पाद्यः कटुकः कटुकतरः कटुकतमोऽतिकटुकतमः शुभप्रकृतीनाञ्च मधुरो मधुरतरो मधुरतमोऽतिमधुरतरश्च रसो Page #662 -------------------------------------------------------------------------- ________________ सूत्र - 14, नवमः किरणः 625 यथासंख्यमेकद्वित्रिचतुस्सस्थानिको भवति, निम्बरसवदिक्षुरसवच्च, निम्बादीनामिक्ष्वादीनां हि सहजोऽक्वथितः कटुको मधुरश्च रस एकस्थानिक उच्यते स एव भागद्वयप्रमाणस्स्थाल्यां क्वथितोऽर्धावर्तितः कटुकतरो मधुरतरश्च द्विस्थानिको भवति, भागत्रयप्रमाणश्च क्वथितः कटुकतमो मधुरतमस्त्रिस्थानिको भागचतुष्टयप्रमाणो विभिन्नस्थाने क्वथितश्चतुर्थभागान्तोऽतिकटुकतमोऽतिमधुरतमश्च भवति, एवं कर्मापि । इयमुपमा सर्वजघन्यस्पर्धकरसस्य जघन्यात्मिका विज्ञेया । स्पर्धकान्यसंख्यानि भवन्ति, उत्तरोत्तरस्पर्धकानि चानन्तगुणरसानि, अशुभानां निम्बोपमवीर्यो य एकस्थानिको रसस्तस्मादनन्तगुणवीर्यो विस्थानिकस्ततोऽप्यनन्तगुणवीर्यस्त्रिस्थानिकस्तस्मादप्यनन्तगुणवीर्यश्चतुस्स्थानिकः । शुभप्रकृतीनां सर्वासां पुनरेकस्थानिको रसो नास्त्येव, इतिपञ्चसंग्रहाभिप्रायः, दानलाभभोगोपभोगवीर्यान्तरायाणां पञ्चानां मतिश्रुतावधिमनःपर्यवज्ञानावरणानां चतुणा~ चक्षुरचक्षुरवधिदर्शनावरणानां त्रयाणां पुंवेदसंज्वलनक्रोधमानमायालोभानां मेलनया सप्तदशविधानां कर्मणामेवैकस्थानिकरसवत्त्वं तद्भिन्नाशुभप्रकृतीनामपि एकस्थानिको रसो न भवति, अनिवृत्तिबादरासंख्येयभागेभ्यः परत एव तत्प्राप्तिसंभवेन तत्र च सप्तदशप्रकृतीविना शिष्टानां बन्धस्यैवाभावात् केवलज्ञानदर्शनावरणयोस्तत्र बन्धेऽपि सर्वघातित्वेन तयोढिस्थानिकरसवत्त्वेनैव निवर्त्तनात् । शुभानामेकस्थानिकरसाभावे कारणन्तु संक्लेशस्थानानि विशोधिस्थानानि च प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणानि, प्रासादमारोहतामारोहणे सोपानस्थानानि यावन्ति, तावन्त्येव यथाऽवतरतामपि, तथा यान्येव क्षपकभिन्नो विशुद्धिसंक्लेशस्थानान्यारोहति संक्लिश्यमानस्तावत्स्थानान्यवरोहति तेष्वेवावतारात् विशुद्धिस्थानानि तु विशेषाधिकानि क्षपक श्रेणिकामारोहतः क्षपकस्य विशुद्धिस्थानेषु पुनस्संक्लेशाभावतो निवर्त्तनाभावात् अतस्तानि विशुद्धिस्थानान्येव, न तु संक्लेशस्थानानि तस्माद्विशुद्धिस्थानानामधिकत्वं तथाचात्यन्तविशुद्धौ वर्तमानश्शुभप्रकृतीनां चतुस्स्थानिकं रसमभिनिर्वर्त्तयति, अत्यन्तसंक्लेशे वर्तमानस्य शुभप्रकृतयो बन्ध एव नागच्छन्ति । या अपि वैक्रियतैजसकार्मणाद्याश्शुभा नरक प्रायोग्यास्संक्लिष्टोऽपि बध्नाति तासामपि स्वभावतस्सर्वसंक्लिष्टोऽपि द्विस्थानिकमेव रसं विदधाति । येषु मध्यमाध्यवसायस्थानेषु शुभप्रकृतयो बध्यन्ते तेषु तासां द्विस्थानिकपर्यन्त एव रसो बध्यते नैकस्थानिको मध्यमपरिणामत्वादेव । तत्र गिरिरेखासदृशैरनन्तानुबन्धिभिः कषायैरशुभप्रकृतीनां चतुस्स्थानिकरसबन्धः, आतपशोषिततडागमहीरेखासदृशैरप्रत्याख्यानावरणैस्त्रिस्थानिकरसबन्धः, वालुकारेखासदृशैः प्रत्याख्यानावरणैर्द्विस्थानिकरसबन्धः, जलरेखासदृ Page #663 -------------------------------------------------------------------------- ________________ 626 तत्त्वन्यायविभाकरे शैस्संज्वलनाभिधैः कषायैः पूर्वोदितसप्तदशाशुभप्रकृतीनामेकस्थानिकरसबन्धः । शुभानान्तु वालुकाजलरेखासदृशैः कषायैश्चतुस्स्थानिकरसबन्धः, महीरेखासदृशैस्त्रिस्थानिको रसबन्धः, गिरिरेखासदृशइढिस्थानिको रसबन्धः, आसामेकस्थानिकरसबन्धो नास्त्येव । तत्रानुभागो रागद्वेषपरिणामवशेन जीवेन कर्मरूपतया परिणमितस्याऽऽत्मप्रदेशैस्संश्लेषमुपगतस्य पुनरप्यावेष्टनपरिवेष्टनरूपतयाऽतिगाढतरं बद्धस्याऽबाधाकालातिक्रमेणोत्तरकालवेदनयोग्यतया संचितस्योत्तरोत्तरस्थितिषु प्रदेशहान्या रसवृद्ध्याऽवस्थापितस्य समानजातीयप्रकृत्यन्तरदलिककर्मणोपचयं नीतस्येषत्पाकाभिमुखीभूतस्य विशिष्टापाकमुपागतस्यातएव फलं दातुमभिमुखीभूतस्य सामग्रीवशादुदयप्राप्तस्य बद्धन जीवेन निष्पादितस्याऽनाभोगिकवीर्येण बन्धसमय एव ज्ञानावरणीयादितया व्यवस्थापितस्य प्रदोषनिह्नवादिविशेषप्रत्ययैरुत्तरोत्तरं परिणामं प्रापितस्य परनिरपेक्षमुदयप्राप्तस्य परेण वोदयमुपनीतस्य स्वपररूपेण वोदयमुपनीयमानस्य कर्मणः काञ्चिद्गति स्थितिं भवं वा प्राप्य स्वयं, परं वा पुद्गलपरिणाम प्राप्य भवति, तत्र ज्ञानावरणीयस्य दर्शविधः, दर्शनावरणीयस्य नवविधः, वेदनीयस्याष्टविधः, मोहनीयस्य पञ्चविधः, आयुषश्चतुर्विधः शुभाशुभनामकर्मणश्चतुर्दशविधः, गोत्रस्याष्टविधः, अन्तरायस्य पञ्चविध इति । तदेवं कृतस्थितिकस्य स्वस्मिन् काले परिपाकमितस्य या शुभाशुभाकारेणानुभूयमानावस्था स रसबन्ध इति दिक् ॥ हवे रसरूप बंधने कहे छेभावार्थ - परिपकवदशाने पामेला विशिष्ट कर्मस्कंधोना शुभ-अशुभरूप विपाकना अनुभवने योग्य अवस्था, मे'2सध' . विवेचन - रसबंध, अनुभाव अने अनुभागबंध, एवा त्रण पर्यायवाचक शब्दो छे. परिपाकने पामेला, फळदान माटे अभिमुख थयेल, विशिष्ट कर्मस्कंधोनी-ज्ञान आवरणीयपणा आदिथी व्यवस्थाना विषय करेल कर्मस्कंधोनी शुभ अशुभ विपाकने अनुभववाने योग्य अवस्था, ए '205' छ. 5252, vi5|635 अनुमाव शुभ-अशुम35 2 2नो छ. (1) शुम प्रकृतिमोनो शुभ 1. श्रोत्रेन्द्रियविषयक्षयोपशमावरणश्रोत्रेन्द्रियोपयोगावरणचक्षुर्विषयक्षयोपशमावरणचक्षुरुपयोगावरणघ्राणविषयक्षयोपशमावरणध्राणोपयोगावरणरसनाविषयक्षयोपशमावरणरसनोपयोगावरणस्पर्शनविषयक्षयोपशमावरणस्पर्शनोपयोगावरणरूपेण दशविधः । निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचलास्त्यानद्धिचक्षुर्दर्शनावरणाचक्षुर्दर्शनावरणावधिदर्शनावरणकेवलदर्शनावरणरूपेण नवविधः । मनोज्ञशब्दरूपगंधरसस्पर्शा मनोवचःकायसुखिता चेत्यष्टविधः । सम्यक्त्ववेदनीयमिथ्यात्ववेदनीयसम्यमिथ्यात्ववेदनीयकषायवेदनीयनोकषायवेदनीयभेदतः पञ्चविधः । 2. प्रज्ञापनायास्त्रयोविंशतिपदमत्र द्रष्टव्यम् । Page #664 -------------------------------------------------------------------------- ________________ सूत्र - 24, नवमः शिर : 627 रस छे, केम के-शुभ अध्यवसायथी बनेलो छे अने अशुभ कर्मप्रकृतिओनो अशुभ रस छे, केम के-अशुभ अध्यवसायथी बनेलो छे. 0 त्यां अशुभ प्रकृतिओनो तेवा तेवा (विशिष्ट) कषायोथी निष्पाघ (साध्य) कटुक-कटुकतर-टुकतमाति कटुतम रस होय छे अने शुभ प्रवृतिओनो मधुर-मधुरतर-मधुरतम-अति मधुरतम रस होय छे. अनुक्रमे एक-द्वित्रि-चतुः (एक-बे-त्रण-चार) स्थानिक ठाणीओ-गुणो होय छे. निब(लींबडा)ना रसनी माफक अने इशु-शेलडीना रसनी माफक कडवो-मीठो होय छे. 0 खरेखर, निब (लींबडा) आदिनो-इक्षु आदिनो सहज स्वाभाविक-नहि उकाळेलो कटुक अने मीठो रस एक स्थानिक (एक ठाणीओ-एकगुणो) कहेवाय che. 0 te ja be भाग(अंश)रूप प्रमाणवाळो उकाळेलो-थाळीमां गरम करेलो-अधुं आवर्तित बळीने रहेलो कटुकतर अने मधुरतर (बे ठाणीओ-द्विगुणो) थाय छे. 0 वळी त्रण भाग (अंश)रूप प्रमाणवाळी थाळीमां उकाळेलो-चोथा भागरूप अंतवाळो-अति कटुकतम अने अति मधुरतम थाय छे. ए प्रमाणे कर्ममां समजवानुं छे. [धारो के-आपणी पासे एक शेर लींबडानो रस छे. एमां जे कडवाश रहेली होय, तेने स्वाभाविक याने एक स्थानिक (एक ठाणीओ) रस कहेवामां आवे छे. जो आ रसने उकाळी तेनो अडधो भाग (एक द्वितीयांश) बळी जाय तेटलो, एटले अडधोशेर बाकी राखीए, तो ते रस पहेलां करतां वधारे कडवो (कटुकतर) बनेलो कहेवाय ए निःसंदेह छे. आ अडधाशेर रसमां शेर रस जेटली कडवाश होवाथी, एटले आनी कडवाश प्रथम करतां बमणी होवाथी ते द्विस्थानिक याने बे ठाणीओ रस कहेवाय. जो शेर रसने उकाळीने तेना बे भाग जेटलो तेने ओछो बनावीने अर्थात् त्रीजे भागे (एक द्वितीयांश) ते बाकी रहे तेम करीए, तो ते रस द्रिस्थानिक करतां पण वधारे कडवो छे याने प्रथम अपेक्षाए कटुकतम छे. आ एक तृतीयांश रसमां स्वाभाविक रस करतां त्रणगणी कडवाश रहेली होवाथी तेने त्रिस्थानिक याने त्रण ठाणीओ रस कहेवाय. एवी रीते जो शेर रसने उकाळीने तेना त्रण भाग जेटलो रस बाळी नांखी चोथे भागे (एक चतुर्थाश) याने (0) पाशेर बाकी रहे तेम करीए, तो ते रस त्रिस्थानिक करतां पण वधारे कडवो छे. प्रथमनी अपेक्षाए अति कटुकतम छे. आ पाशेर रसमां शेर रस जेटली कडवाश होवाथी ते चतुःस्थानिक याने चार ठाणीओ रस कहेवाय छे. आ प्रमाणे जेम लींबडानी कडवाश वधारी शकाय छे, तेम ओछी-मंद करी शकाय छे. जो एक शेर लींबडाना रसमां एक शेर पाणी रेडीए, तो आ बशेर मिश्रणमां पहेला जेटली कडवाश रहेली होवाथी एकंदर रीते तेनी कडवाश अडधी थयेली गणाय. एवी रीते जो बशेर पाणी रेडीए, तो तेनी कडवाश त्रीजे भागे रहेशे. एवी रीते जो त्रण शेर पाणी रेडीए, तो कडवाश चोथे भागे रहेशे. आम ते मंद-मंदतर-मंदतम बने छे.] 0 आ उपमा सर्व जघन्य स्पर्धक (रसोशनी अपेक्षाए समानजातीय परमाणु समुदाय(वर्गणा)रूप अनंत वर्गणाओनो समुदाय स्पर्धक कहेवाय छे.) रसनी जघन्य रूप समजवी. 0 स्पर्धको असंख्यात छे अने उत्तरोत्तरना स्पर्धको अनंतगुणा रसवाळा che. Page #665 -------------------------------------------------------------------------- ________________ 628 तत्त्वन्यायविभाकरे 0 अशुभ कर्मप्रकृतिओनो लींबडा जेवी शक्तिवाळो जे एक ठाणीओ रस छे, तेना करतां अनंतगुणी शक्तिवाळो बे ठाणीओ रस छे, तेना करतां पण अनंतगुणी शक्तिवाळो त्रण ठाणीओ रस छे अने तेना करतां पण अनंतगुणी शक्तिवाळो चार ठाणीओ रस छे. 0 सर्व शुभ प्रकृतिओनो तो एक ठाणीओ रस नथी ज, एवो पंचसंग्रहनो अभिप्राय छे. 0 दान-लाभ-भोग-उपभोग-वीर्यरूप पांच (5) अंतरायो, चार (4) मति-श्रत-अवधिमन:पर्यायरूप ज्ञानावरणो, त्रण (3) चक्षु-अचक्षु-अवधिदर्शनावरणरूप त्रण दर्शनावरणो, पुंवेदसंजवलन क्रोध-मान-माया-लोभरूप पांच (5) मोहनीयकर्मो, एम मेळववाथी सत्तर (17) प्रकारना कर्मोनो एक ठाणीओ रस अने तेनाथी भिन्न अशुभ प्रकृतिओनो पण एक ठाणीओ रस होतो नथी; केम के-अनिवृत्ति बादरकाळमां असंख्यात भागो पछी ज ते एक ठारीआ रसनी प्राप्तिनो संभव होई अने त्यां सत्तर (17) प्रकृतिओ सिवाय बाकीनी प्रकृतिओना बंधनो ज अभाव होवाथी, केवलज्ञानावरणकेवलदर्शनावरणनो त्यां बंध होवा छतां, सर्व घातीरूपे होई बे ठाणीआ रसरूपे ज सर्जन छे. 0 शुभ कर्मप्रकृतिओना एक ठारीआ रसना अभावमां कारण तो, संकलेश स्थानरूप रसबंधना अध्यवसायो अने विशोधि स्थानरूप रसबंधना अध्यवसायो, दरेकना असंख्यात लोकना आकाशप्रदेशना प्रमाणवाळा छे. जेम प्रासाद उपर चडनाराओने चडवामां सोपानस्थानो (पगथियां) जेटलां छे, तेटला ज प्रासाद उपरथी नीचे उतरनाराओने छे, पण (तेवी रीते अहीं पण जेटला ज संकिलश्यमानने अशुभ अध्यवसायो छे, तेटला ज विशुद्धचमानने शुभ अध्यवसायो छे.) तेवी रीते जे जे, क्षपक(क्षपकश्रेणिवाळा)थी भिन्न जीव विशुद्ध के संक्लेश (कषाय)ना स्थानो उपर चडे छे. 0 संकिलश्यमान जीव तेटला स्थानेथी नीचे उतरे छे, केम के-ते तेटला स्थानोथी ज उतरवानुं छे. 0 विशेष अधिक विशुद्धिस्थानो क्षपकश्रेणि उपर चडनार क्षेपकने छे, केम के-विशुद्धिस्थानोमां तो संक्लेश (कषाय)नो अभाव होवाथी पडवानुं नथी. एथी ज ते विशुद्धिस्थानो ज छे परंतु संक्लेशस्थानो नथी, तेथी विशुद्धिस्थानोनुं अधिकपणुं छे. 0 तथाच अत्यंत विशुद्धिमां वर्तनारो जीव शुभ प्रवृतिओना चउठाणीआ रसने बनावे छे. 0 अत्यंत संक्लेश(कषायना उदय)मां वर्तनार आत्माने शुभ प्रकृतिओ बंधमां आवती ज नथीबंधाती नथी. 0वळी जे वैक्रिय-तैजस-कार्पण वगेरे शुभ प्रकृतिओने नरक प्रायोग्यने संक्लेशवाळो पण बांधे छे, ते कर्मप्रकृतिओना स्वभावथी सर्वथा (अत्यंत) संक्लेशवाळो पण द्विठाणीआ रसने करे छे. 0 जे मध्यम अध्यवसाय स्थानोमां (स्थानवाळाओमां) शुभ प्रवृतिओ बंधाय छे, ते स्थानोमां ते कर्मप्रकृतिओनो द्रि(बे)ठाणीओ सुधीनो ज रस बंधाय छे, एक ठाणीओ बंधातो नथी, केम के-मध्यम परिणाम ज छे. गिरिनी रेखा जेवा अनंतानुबंधी कषायोथी अशुभ प्रकृतिओनो चौ(चार)ठाणीआ रसनो थाय che. Page #666 -------------------------------------------------------------------------- ________________ सूत्र - 24, नवम: विर: 629 0 तडकाथी शोषायेल तळावनी पृथ्वीनी रेखा जेवा अप्रत्याख्यान आवरणरूप कषायोथी त्रि(त्रण) ठाणीआ रसनो बंध थाय छे. 0 वालुका(रती)नी रेखा जेवा प्रत्याख्यानावरणरूप कषायोथी बे (द्वि) ठाणीआ रसनो बंध थाय छे. 0 जळनी रेखा जेवा संजवलन नामना कषायोथी पूर्वे कहेल उत्तर (17) अशुभ प्रवृतिओनो एक ठाणीआ रसनो बंध थाय छे. परंतु शुभ प्रकृतिओनो तो वालुका अने जळरेखा जेवा कषायोथी चौचार)ठाणीआ रसनो बंध थाय छे. पृथ्वीनी रेखा जेवा कषायोथी द्वि(ब) ठाणीआ रसनो बंध, आ शुभ प्रकृतिओनो एक ठाणीआ रसनो बंध नथी ज. (1) त्यां राग-द्वेषरूप परिणामने आधीन बनेला जीवे कर्मरूपपणाए परिणावेल कर्मनो, (2) आत्माना प्रदेशोनी साथे संश्लेष(आत्यंतिक संबंधोने पामेल कर्मनो, (3) फरीथी पण आवेष्टनपरिवेष्टनरूपपणाए अत्यंत गाढतम बांधेला कर्मनो, (4) अबाधाकाळना अतिक्रमण( उल्लंघन) पछीना काळमां वेदन (अनुभव) योग्यपणे संचित (एकठुं करेल) कर्मनो, (5) उत्तर उत्तर (आगळ आगळ)नी स्थितिओमां प्रदेशनी हानिथी, रसनी वृद्धिथी अवस्थाना विषय करेल कर्मनो, (6) समान जातिवाळी बीजी प्रकृतिना दलिक(प्रदेश)ना कर्म (प्रक्षेप क्रिया) वडे वृद्धिने पामेल कर्मनो, (7) थोडा पाक तरफ अभिमुख थयेल कर्मनो, (8) विशिष्ट पाकने पामेल एथी ज फळ आपवा अभिमुख थयेल कर्मनो, (9) सामग्रीना विशे उदयने पामेल कर्मनो, (10) बंधायेला जीवे करेल कर्मनो, (11) अनाभोगिक विर्यथी बंधना काळे ज ज्ञानावरणीयपणा आदिरूपे व्यवस्थाना विषयरूप बनेल कर्मनो, (12) प्रदीप-निकूव आदि विशिष्ट निमित्तो वडे उत्तर उत्तर परिणामने पामेल कर्मनो, (13) परनी अपेक्षा वगर उदयने पामेल कर्मनो, (14) अथवा बीजा वडे उदयने पामेल कर्मनो, अने (15) अथवा स्व-पररूपे उदयमां लावता कर्मनो, (कोई एक गति-स्थिति-भवने पामीने पोतानो) अथवा पर एवा पुद्गलपरिणामने पामी अनुभाग-रस थाय छे. 0 त्यां ज्ञानावरणीय कर्मनो (श्रोत्रेन्द्रियविषय क्षयोपशमावरण-श्रोत्रेन्द्रियोपयोगावरण-चक्षुविषय क्षयोपशमावरण-चक्षूपयोगावरण-प्राणविषयक्षयोपशमावरण-प्राणोपयोगावरण-रसनाविषय क्षयोपशमावरण-रसनोपयोगावरण-स्पर्शनविषय क्षयोपशमावरण-स्पर्शनोपयोगावरणरूपे) दश (10) प्रकारनो रस छे. दर्शनावरणीयकर्मनो (निद्रा-निद्रानिद्रा-प्रचला-प्रचलामचला-स्यानद्धि-चक्षुदर्शनावरणाचक्षुदर्शनावरण-अवधिदर्शनावरण अने केवलदर्शनावरणरूपे) नव प्रकारनो रस छे. वेदनीयकर्मनो आठ प्रकारनो छे. (मनोज्ञ-सुंदर शब्द-रूप-गंध-रस-स्पर्श-मननुं-वचननुं अने कायानुं सुख, एम आठ प्रकारनो) रस छे. मोहनीयकर्मनो (सम्यकत्ववेदनीय (मोहनीय)-मिथ्यात्ववेदनीय (मोहनीय)-सम्यगु मिथ्यात्ववेदनीय (मोहनीय)-कषायमहनीय-नोकषायमोहनीयना भेदथी पांच प्रकारनो) रस छे. आयुष्यकर्मनो चार (4) प्रकारनो, शुभ-अशुभ नामकर्मनो चौद (14) प्रकारनो, गोत्रकर्मनो आठ (8) प्रकारनो अने अंतरायकर्मनो पांच (5) प्रकारनो रस छे (अहीं श्री प्रज्ञापना सूत्रनुं त्रेवीसमुं पद जोवुं.) तेथी आ प्रमाणे स्थिति करनार, पोताना काळमां परिपाकने पामेल कर्मनी जे शुभ के अशुभरूप अनुभवाती अवस्था, ते रसनो बंध छे एम दिग्दर्शन जाणवुं. Page #667 -------------------------------------------------------------------------- ________________ 630 तत्त्वन्यायविभाकरे अथ प्रदेशबन्धमाह प्रकृत्यादित्रयनिरपेक्षं दलिकसंख्याप्राधान्येन कर्मपुद्गलानां ग्रहणं प्रदेशबन्ध: / 15 / प्रकृत्यादीति । तत्राष्टविधबन्धकेनैकाध्यवसायेन गृहीतस्याष्टौ भागाः सप्तविधबन्धकस्य सप्तभागाः षड्विधबन्धकस्य षड्भागाः, एकविधबन्धकस्यैको भाग इति दलिकानां भागाः, तत्र हि जीवो यदाऽऽयुषो बन्धकालेऽष्टविधबन्धको भवति, तदाऽनन्तस्कन्धात्मकस्य शेषकर्मापेक्षया आयुषोऽल्पस्थितिकत्वेन गृहीतस्य कर्मद्रव्यस्य सर्वस्तोको भाग आयुष्कतया - परिणमते । तत आयुष्कभागापेक्षयाधिकस्स्वस्थाने तुल्यस्थितिकत्वेन तुल्यो नामगोत्रयोर्भागः, ततस्तयोरपेक्षया विशेषाधिकस्स्वस्थाने तुल्यस्थितिकत्वेन तुल्योऽन्तरायावरणयोर्भागः, ततस्तयोरधिको मोहनीयस्य भागः, ततो वेदनीयस्याधिकः, सुखदुःखजननस्वभावस्य वेदनीयस्य तद्भावपरिणतपुद्गलानामाधिक्यत एव स्वकार्यजननसमर्थत्वात् शेषाणान्तु स्वल्पत्वेऽपि तत्सम्भवात् । वेदनीयाच्छेषकर्मणां भागस्य हीनाधिकत्वे स्थितिविशेष एव निबन्धनम्, यथा नामगोत्रादेरायुष्काद्यपेक्षया स्थितेराधिक्ये तयोर्भागस्याधिकत्वं हीनत्वे च हीनत्वमिति । यद्यपि स्थित्यनुरोधेन भागो भवन्नायुषस्सकाशान्नामगोत्रयोर्भागस्य संख्या - गुणत्वं स्यात्तथापि गत्यादिनिखिलकर्मकलापानामायुष्कोदयमूलत्वेनायुषः प्रधानत्वाद् बहुपुद्गलद्रव्यं तत् । यतोर्भागस्य विशेषाधिकत्वन्तु नामगोत्रयोस्सततबन्धित्वेन, आयुष्कं हि कादाचित्कबन्धि, ततोऽल्पद्रव्यम् । यद्यपि च ज्ञानावरणाद्यपेक्षया मोहनीयभागस्य संख्यातगुणस्थितिकत्वेन संख्यातगुणत्वं प्राप्तं न विशेषाधिकत्वं तथापि चारित्रमोहनीयस्य कषायलक्षणस्य चत्वारिंशत्सागरोपमकोटीकोटीस्थितिकत्वेनैतदपेक्षया तद्भागस्यविशेषाधिक त्वमुक्तं, दर्शनमोहनीयद्रव्यं तु सर्वघातित्वेन चारित्रमोहनीयदलिकादनन्तभाग एव वर्त्तत इति न किञ्चित्तेन वर्धत इति । तत्राल्पतरप्रकृतिबन्धस्सर्वोत्कृष्टयोगव्यापारवान् पर्याप्तस्संज्ञीजीव उत्कृष्टप्रदेशबन्धं करोति, बहुतरप्रकृतिबन्धको मन्दयोगोऽपर्याप्तकोऽसंज्ञी जघन्यप्रदेशबन्धं विधत्ते । तथा प्रदेशबन्धश्चतुर्विध उत्कृष्टोऽनुत्कृष्टो जघन्योऽजघन्यश्चेति । सर्वबहवः कर्मस्कन्धा यदा गृह्यन्ते स उत्कृष्टः प्रदेशबन्धः, ततस्स्कन्धहानिमाश्रित्य यावत्सर्वस्तोक-कर्मस्कन्धग्रहणं तावत्सर्वो' 'प्यनुत्कृष्टः, यदा सर्वस्तोककर्मस्कन्धग्रहणं स जघन्यः, तत एकस्कन्धवृद्धिमाश्रित्य यावत्सर्वबहुस्कन्धग्रहणं तावत्सर्वो' 'प्यजघन्यः तत्र ज्ञानदर्शनावरणवेदनीयनामगोत्रान्तरायलक्षणमूलप्रकृतिषट्केऽनुत्कृष्ट एव प्रदेशबन्धः साद्यनादिध्रुवा ध्रुवरूपेण चतुर्विधः, प्रकृतिषट्कस्योत्कृष्टप्रदेशबन्धः क्षपकस्योपशमकस्य वा सूक्ष्मसम्परायस्य 1 Page #668 -------------------------------------------------------------------------- ________________ सूत्र - 15, नवमः किरणः 631 सर्वोत्कृष्टयोगे वर्तमानस्यैकं द्वौ वा समयौ यावत्प्राप्यते, मोहनीयायुःकर्मद्वयस्याबन्धक त्वात्तस्य, उत्कृष्टयोगेनैवोत्कृष्टप्रदेशबन्धलाभादुत्कृष्टयोगस्य, उत्कृष्टयोगावस्थानकालस्य तावन्मानत्वादेकद्विसमयस्यात्रग्रहणम् । तथाचोत्कृष्टं प्रदेशबन्धं विधायोपशान्तमोहावस्थाञ्चारुह्य पुनः प्रतिपत्योत्कृष्टयोगाद्वाऽस्मादेव प्रतिपत्य यदा पुनरनुत्कृष्टप्रदेशबन्धं करोति तदाऽसौ सादिः । एतत्स्थानमप्राप्तपूर्वाणामनादिनिरन्तरं बध्यमानत्वात् । ध्रुवोऽभव्यानां भव्यानां त्वध्रुव इति । जघन्येऽजघन्ये उत्कृष्टे च साद्यध्रुवलक्षणो द्विप्रकारो बन्धः । उपरि वणितस्सूक्ष्मसम्पराय उत्कृष्टप्रदेशबन्धस्सादिस्तत्प्रथमतया बध्यमानत्वात् । उपशान्ताद्यवस्थायां पुनरनुत्कृष्टबन्धगमने च स नावश्यं भवतीत्युध्रुवः । जघन्यः पुनरमीषां षट्कर्मणां प्रदेशबन्धोऽपर्याप्तस्य सर्वमन्दवीर्यलब्धिकस्य सप्तविधबन्धकस्य सूक्ष्मनिगोदस्य भवाद्यसमये लभ्यते, द्वितीयादिसमये त्वसंख्येयगुणवृद्धेन वीर्येणास्य वर्धमानत्वात्, द्वितीयादिसमयेष्वयमप्यजघन्यं बध्नाति, पुनस्संख्यातेनासंख्यातेन वा कालेन पूर्वोक्तजघन्ययोगं प्राप्य स एव जघन्यप्रदेशबन्धं करोति पुनरप्यजघन्यमित्येवं जघन्याजघन्ययोः प्रदेशबन्धयोस्संसरतामसुमतां द्वावपि साद्यध्रुवौ भवतः । मोह आयुषि च चतुर्विधे प्रदेशबन्धे साद्यध्रुवलक्षणो द्विविधो बन्धो भवति । मिथ्यादृष्टिस्सम्यग्दृष्टिर्वाऽनिवृत्तिबादरान्तस्सप्तविधबन्धकाल उत्कृष्टयोगे वर्तमानो मोहनीयस्योत्कृष्टप्रदेशबन्धं, पुनरनुत्कृष्टयोगं प्राप्यानुत्कृष्टं प्रदेशबन्धं करोति पुनरुत्कृष्टं पुनरप्यनुत्कृष्टमित्येवमुत्कृष्टानुत्कृष्टप्रदेशयोस्संसरतां जन्तूनां द्वावपि बन्धौ साद्यध्रुवौ भवतः, जघन्याजघन्यौ त्वेतत्प्रदेशबन्धौ सूक्ष्मनिगोदादिषु संसरतामसुमतां कर्मषट्कनिरूपण उपर्येव भावितौ तद्वदेवात्रापि । आयुष्कस्य त्वध्रुवबंधित्वादेव तत्प्रदेशबन्ध उत्कृष्टादिचतुर्विकल्पोऽपि साद्यध्रुव एव भवतीति, एवंरूपेण कर्मपुद्गलानामेव प्रकृतिस्थितिरसनिरपेक्षं दलिकसंख्याप्राधान्येनैव यद्ग्रहणं करोति स प्रदेशबन्धो विज्ञेयः । तत्र योगस्थानानि कारणं प्रकृतयः प्रदेशाश्च तत्कार्यं, स्थितिबन्धाध्यवसायस्थानानि कारणं स्थितिविशेषास्तत्काए~, अनुभागबन्धाध्यवसायस्थानानि कारणमनुभागस्थानानि तत्काए~, तथा प्रकृतिप्रदेशबन्धयोर्योग एव प्रधानं कारणं, मिथ्यात्वाविरतिकषायाणामभावेऽपि उपशान्तमोहादिगुणस्थानेषु वेदनीयस्य प्रकृतिप्रदेशबन्धसद्भावात् । स्थित्यनुभागबन्धयोस्तु कषायजनितजीवाध्यवसायविशेषः कारणं तदभावे उपशान्तमोहादिषु तयोरभावात् मिथ्यात्वाविरत्यभावेऽपि प्रमत्तादौ कषायसद्भावेन तयोस्सत्त्वाच्च । मिथ्यादृष्टिगुणस्थानवर्ती मिथ्यात्वादिचतुःप्रत्ययैर्ज्ञानावरणादिकर्म सास्वादनमिश्राविरतिदेशविरतिलक्षणेषु मिथ्यात्ववजैस्त्रिभिः, प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिबादरसूक्ष्म Page #669 -------------------------------------------------------------------------- ________________ 632 तत्त्वन्यायविभाकरे सम्परायेषु कषाययोगाभ्यां, उपशान्तमोहक्षीणमोहसयोगिषु योगेन यथायोगं बध्नाति । इति मूलप्रकृत्याश्रयेण सामान्येन बन्धा उक्ताः, उत्तरप्रकृत्याश्रयेण तु कर्मप्रकृत्यादितोऽवसेया इति विम् II - हवे प्रदेशबंधने कहे छे- -- -- भावार्थ - प्रकृति-स्थिति-रसरूप त्रणनी अपेक्षा वगर दळियानी संख्यानी प्रधानताथी कर्मपुद्गलोनुं ग्रहण, ते "प्रदेशबंध' कहेवाय छे. विवेचन - त्यां अष्ट प्रकारना कर्मने बांधनारे, विचित्रतागर्भित-एक अध्यवसाय वडे ग्रहण करेला दळियाना आठ (8) भागो थाय छे. सात प्रकारना बंधना सात (7) भागो, छ (6) प्रकारना बंधना छ (6) भागो अने एक प्रकारना बंधकने एक भाग छे, एम दलिकोना दळियाना प्रदेशोना भागो छे. 0 खरेखर, त्यां जीव ज्यारे आयुष्यना बंधकाळमां अष्ट(8)विध बंधक थाय छे, त्यारे बाकीना कर्मोनी स्थितिनी अपेक्षाए आयुष्य अल्प स्थितिवाळुं होवाथी, ग्रहण करेला ते अनंत स्कंधस्वरूपी कर्मद्रव्यनो सर्वथी थोडो भाग आयुष्यनो होय छे-आयपणे परिणमे छे. छे तेना करतां आयुष्यना भागनी अपेक्षाए नाम अने गोत्रोनो विशेषाधिक भाग छे. स्वस्थानमां समान स्थितिवाळा होई नाम अने गोत्रनो तुल्य (समान) अंश-भाग छे. 0तेना करतां नाम अने गोत्रनी अपेक्षाए ज्ञानावरण-दर्शनावरण-अंतरायनो भाग विशेषाधिक छे. पोताना स्थानमां समान स्थितिवाळा होई त्रणेयनो भाग तुल्य छे. 0 ज्ञानावरण-दर्शनावरण-अंतरायनी अपेक्षाए मोहनीयमां विशेषाधिक भाग छे. 0 तेना करतां वेदनीयनो सर्वथी विशेषाधिक छे. अहीं एवो प्रश्न थाय छे के-वेदनीयकर्मनी sthiti to alpa che पण भाग ते सर्वथी विशेषाधिक छे. त्यां शुं कारण छे? तेना जवाबमां कहेवाय छे के सुख अने दुःखने पेदा करवानुं स्वभाववाळुं वेदनीयकर्म छे. वळी ते वेदनीयकर्मपणे परिणमेला पुद्गलो स्वभावथी प्रचूर-पुष्कळ होता ज सुख-दुःखरूप पोताना कार्यने प्रगट करवा समर्थ थाय छे. बाकीना कर्मपुद्गलो तो स्वल्प पण पोताना कार्यने करे छे. वळी प्रत्यक्ष सिद्ध छे के-पुद्गलोना पोताना कार्यने पेदा करवामां अल्पबहुत्वे करेल सामर्थ्यनी विचित्रता छे. जेम के-थोडुं पण झेर (विष) मारवा आदि कार्य करे छे. परंतु ढेफां वगेरे प्रचूर-पुष्कळ द्रव्य ते कार्य करे छे, एम अहीं पण घटना करी लेवी. 0 वेदनीयकर्म सिवाय बाकीना कर्मोना भागनी हीनता अने अधिकतामां विशिष्ट स्थिति ए ज मूळ कारण छे. जेम के-नाम-गोत्र आदिनी आयुष्य आदिनी अपेक्षाए स्थितिना अधिकपणामां नाम-गोत्रना भागनी अधिकता छे अने हीनतामां हीनता छे. 0 जो के स्थितिना अनुरोधथी (अनुसारे) भाग थतो छे. आयुष्यनी अपेक्षाए नाम-गोत्रनो भाग संख्यातगुणो थाय, तो पण गति आदि समस्त कर्मलाप आयुष्यना उदयरूपी मूळवाळा होई, आयुष्यनी प्रधानता होवाथी ते आयुष्य बहु पुद्गल द्रव्यवाळुं che. Page #670 -------------------------------------------------------------------------- ________________ सूत्र - 25, नवम: विसरा: 633 0 ते नाम अने गोत्रना भागनी विशेष अधिकता तो नाम-गोत्रनो सतत (निरंतर) बंध होवाथी छे. खरेखर, आयुष्यकर्म तो कदाचित् (एक वखत) बंधवाळुं छे, तेथी अल्प द्रव्यवाळुं छे. 0 वळी जो के ज्ञानावरण-दर्शनावरण-अंतरायनी अपेक्षाए मोहनीयकर्मनो भाग संख्यातगुणी स्थितिवाळो होई संख्यातगुणपणुं प्राप्त छे, विशेष अधिकपणुं प्राप्त नथी. तो पण कषायरूपी चारित्रमोहनीयकर्म चालीश (40) कोटाकोटी सागरोपमनी स्थितिवाळुं होई, आ अपेक्षाए ते मोहनीयनो भाग विशेषाधिक कहेल छे. 0 दर्शनमोहनीय द्रव्य तो सर्वघाती होई चारित्रमोहनीयना दळियां करतां अनंतमा भागमां ja varte che, mATe तेथी कांई वधतुं नथी एम समजवुं. 0 त्यां अल्पतर (अत्यंत अल्प) प्रकृतिना बंधवाळो=सर्वोत्कृष्ट योगना व्यापारवाळो पर्याप्तसंज्ञी जीव उत्कृष्ट प्रदेशना बंधने करे छे. 0 बहुतर (अत्यंत बहु) प्रकृतिना बंधने करनारो, योगनी मंदतावाळो, अपर्याप्तासंज्ञी जीव जघन्य प्रदेशना बंधने करे छे. 0 तेमज प्रदेशबंध उत्कृष्ट-अनुत्कृष्ट-जघन्य-अजघन्यना भेदथी चार (4) प्रकारनो छे. (1) उत्कृष्ट प्रदेशबंध-सर्वथी बहु कर्मस्कंधो जयारे गृहित थाय छे, त्यारे उत्कृष्ट प्रदेशबंध छे. (2) अनुत्कृष्ट प्रदेशबंध-तेमांथी स्कंधहानिनी अपेक्षाए ज्यां सुधी सर्वथी थोडो कमस्कंध गृहित थाय, त्यां सुधी सघळोय "अनुत्कृष्ट बंध' कहेवाय छे. (3) जघन्य प्रदेशबंध-ज्यारे सर्वथी थोडा कर्मस्कंधनुं ग्रहण थाय, त्यारे जघन्य प्रदेशबंध' कहेवाय छे. (4) अजघन्य प्रदेशबंध-तेमां तेना करतां एक स्कंधनी वृद्धिनी अपेक्षाए ज्यां सुधी सर्वथी बहु स्कंधोनुं ग्रहण थाय, त्यां सुधी सघळो "अजघन्य प्रदेशबंध' कहेवाय छे. त्यां ज्ञानावरण-दर्शनावरण-वेदनीय-नाम-गोत्र-अंतरायरूप छ (6) मूळभूत प्रकृतिओमां अनुत्कृष्ट ज प्रदेशबंध सादि-अनादि-ध्रुव-अधृवरूपे चार (4) प्रकारनो छे. 0 ज्ञानावरण आदि छ (6) प्रकृतिओनो उत्कृष्ट प्रदेशबंध, सर्वोत्कृष्ट योगमां वर्तता सूक्ष्मसंपरायवाळा क्षपक के उपशमकमां एक समय सुधीनो के बे समय सुधीनो प्राप्त थाय छे, केम के ते सूक्ष्मसंपरामां मोहनीयकर्मनो अने आयुष्यकर्मनो बंध नथी. वळी अहीं सूक्ष्मसंपरामां उत्कृष्ट योगथी ज उत्कृष्ट प्रदेशबंधनो लाभ छे. उत्कृष्ट योगना रहेवाना काळनुं मान तेटलुं ज होवाथी एक-बे समयवाळा उत्कृष्ट योगनुं ग्रहण करेल छे. तथाच उत्कृष्ट प्रदेशबंध करीने अने उपशान्तमोहनी अवस्था उपर चडीने, फरीथी पडीने, अथवा आ उत्कृष्ट योगथी ज पडीने ज्यारे फरीथी अनुत्कृष्ट प्रदेशबंधने करे छे, त्यारे आ "सादि अनुत्कृष्ट प्रदेशबंध' कहेवाय che. Page #671 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे 0 जेणे कदी आ स्थान (सूक्ष्मसंपरायनुं स्थान) पूर्वे प्राप्त नथी करेल, एवा जीवोमां "अनुत्कृष्ट प्रदेशबंधानादिरूप छे, केम के-निरंतर अनुत्कृष्ट प्रदेशो बंधाता छे. 0 अभव्य जीवोमां अनुत्कृष्ट प्रदेशबंध ध्रुव छे. भव्य जीवोमां अनुत्कृष्ट प्रदेशबंध अद्भव छे. इति. जघन्य-अजघन्य-उत्कृष्ट प्रदेशबंध सादि अने अधुवना भेदे बे प्रकारनो छे. (1) सादि उत्कृष्ट प्रदेशबंध-उपर कहेल सूक्ष्मसंपरायवाळो उत्कृष्ट प्रदेशबंध सादि (आदिवाळो) छे, केम के-ते प्रथमपणाए बंधातो छे. (2) अध्रुव उत्कृष्ट प्रदेशबंध-उपशान्त आदि अवस्थामां फरीथी अनुत्कृष्ट बंधमां जवामां, ते उत्कृष्ट प्रदेशबंध अवश्य थतो नहि होवाथी अधुव छे. (3-4-5-6) जघन्य-अजघन्य-प्रदेशबंधनुं सादि अधुवरूपे वर्णन-जघन्य प्रदेशबंध-पूर्वे कहेल आ छ (6) कर्मोनो जघन्य प्रदेशबंध, अपर्याप्ता-सर्वथी मंद वीर्यनी लब्धिवाळा सात (7) प्रकारनो करनार, एवो सूक्ष्म निगोदमां भवना प्रथम समयमां मेळवाय छे, केम के बीजा वगेरे रूप समयमां ते असंख्यातगुणा वधेला वीर्यथी आ (जीवनुं-निगोदीआ जीवनुं) वर्धमानपणुं छे. बीजा वगेरे समयोमां आ सूक्ष्म निगोदवाळो जीव पण अजघन्य प्रदेशबंधने करे छे. वळी फरीथी संख्याता के असंख्याता काळ बाद, पूर्वे कहेल जघन्य योगने पामी ते ज जीव जघन्य प्रदेशबंधने करे छे, फरीथी पण अजघन्यने बांधे छे. आवी रीते जघन्य-अजघन्यरूप प्रदेशबंधमां संसारमां फरता प्राणीओना बेय-सादि अने अध्रुव नामना भेदो होय छे. 0 मोहनीयकर्ममां अने आयुष्यकर्ममां चार (4) प्रकारना प्रदेशबंध पैकी सादि-अधुवना भेदे ए प्रकारनो बंध होय छे. 0 मिथ्यादष्टि के सम्यग्दष्टिथी मांडी अनिवृत्ति बादर पर्यन्त सात (7) प्रकारना बंधकाळमां उत्कृष्ट योगमां वर्ततो आत्मा मोहनीयना उत्कृष्ट प्रदेशबंधने करे छे. वळी फरीथी अनुत्कृष्ट योगने पामी अनुत्कृष्ट प्रदेशबंधने करे छे. फरीथी उत्कृष्टने अने ते पछी फरीथी अनुत्कृष्टने करे छे. आवी रीते उत्कृष्ट अने अनुत्कृष्ट प्रदेशमां संसारमां फरता जंतुओने बे पण-सादि अने अधुव बंध थाय छे. वळी जघन्य-अजघन्य नामक आ प्रदेशबंध तो सूक्ष्म निगोद आदिमां संसारमां (फरता) जीवोमां छ (6) कर्मोना निरूपणमां उपर ज हमणां विचारी गया तेनी माफक अहीं पण विचारवा, 0 आयुष्यकर्म तो अधुवबंधी होवाथी ज, ते आयुष्यकर्मनो प्रदेशबंध उत्कृष्ट आदि चार भेदवाळो पण सादि अने अधुवरूपे ज बे भेदवाळो थाय छे. इति. आवा रूपे कर्मपुद्गलोनुं ज प्रकृति-स्थिति-रसनी अपेक्षा वगरनुं दळियानी संख्यानी प्रधानताए ज जे ग्रहण करे छे, ते प्रदेशबंध जाणवो. 0 त्यां प्रकृतिरूप कार्य अने प्रदेशरूप कार्य प्रत्ये योग(रूप)स्थानो कारण छे, विशिष्ट स्थितिरूप कार्य प्रत्ये स्थितिबंधना अध्यवसायस्थानो कारण छे, अनुभाग0आनरूप कार्य प्रत्ये अनुभागबंधना अध्यवसाय स्थानो कारण छे, तेमज प्रकृतिबंध अने प्रदेशबंधरूप कार्य प्रत्ये योग ज प्रधान कारण छे; केम के-मिथ्यात्व Page #672 -------------------------------------------------------------------------- ________________ सूत्र - 16, नवमः किरणः 635 अविरति-कषायोनो अभाव छतां उपशान्तमोह आदि गुणस्थानोमां वेदनीयनी प्रकृतिबंध-प्रदेशबंधनी सत्ता छ. 0 स्थितिबंध अने रसबंधरूप कार्य प्रत्ये कषायथी पेदा थयेल जीवनो विशिष्ट अध्यवसाय कारण छे. वळी ते कषायना अभावमां उपशात्तमोह आदिमां स्थितिबंध-रसबंधनो अभाव छे अने मिथ्यात्व-अविरतिना अभावमां पण प्रमत्त आदिमां कषायनी विद्यमानताथी स्थितिबंध-रसबंधनी विद्यमानता छे. 0 मिथ्याटि गुस्थानवता 4 मिथ्यात्व माहि यार (4) 25ओथी, सास्वाइन्-mishr-वितिदेशविरतिरूप गुणस्थानोमां वर्तमान जीव मिथ्यात्वने वर्जी त्रण कारणोथी, प्रमत्त-अप्रमत्त-अपूर्वकरणानिवृत्ति बादर-सूक्ष्मसंपाय-गुणस्थानवर्ती जीव कषाय अने योगरूप बे कारणोथी अने उपशान्तमोहक्षीणमोह-सयोगी गुणस्थानवर्ती जीव एक मात्र योगरूप कारणथी संभव प्रमाणे ज्ञानावरण आदि कर्मने बांधे छे. आ प्रमाणे मूळ प्रकृतिना आश्रये सामान्यथी बंधो कहेल छे. उत्तरप्रकृतिनो बंध अपेक्षाए तो कर्मप्रकृति आदि ग्रंथोथी जाणवो. आ प्रमाणे दिग्दर्शन करावेल छे. ननु जीवो रागाद्याविष्टो यत्कर्म बध्नाति तदध्यवसायविशेषेण, तत्र किं चतुर्विधमपि बन्धमेकेनैवाध्यवसायेन बध्नाति, उत विभिन्नेन, तत्र यद्येकेन तर्हि कथमेकेन बन्धवैचित्र्यं, यदि त्वनेकेन तर्हि तादृशतादृशाध्यवसायविगमे तादृशतादृशबन्धाभावप्रसक्त्या कदाचिद्रागिणोऽपि प्रकृतिबन्धमानं कदाचित्स्थितिबन्धसहितं, कदाचित्रयं कदाचिच्चतुष्टयमपि स्यान्नतु चतुष्टयनियम न चैतदिष्टमित्याशंकायामाह - बन्धाश्चैते चत्वार एकविधाध्यवसायविशेषेण जायन्ते सङ्क्रमोद्वर्त्तनादिकरणविशेषाश्च । 16 / बन्धाश्चैत इति । एकविधेति, तथाचैकेनैवाध्यवसायेन चतुर्विधो बन्धो युगपज्जायत इत्यर्थः, न च कथं कार्यवैचित्र्यमिति वाच्यम्, योगस्य प्रकृतिप्रदेशबन्धयोः कषायस्य स्थितिरसबन्धयोनिमित्तत्वेन विचित्रैकाध्यवसायेन विचित्रकार्योत्पत्तौ बाधकाभावात् तथा च योगेन कषायेन च सामान्येन गृहीतानां कर्मपुद्गलानां विचित्राध्यवसायविशेषादेक विधाज्ज्ञानावरणीयत्वादिभेदेन स्थितिमत्त्वेन रसवत्त्वेन प्रदेशवत्वेन च परिणमनं जायत इति भावः । न केवलं बन्धा एवैते एकविधाध्यवसायेन जायन्ते किन्तु करणविशेषा अपीत्याह सङ्क्रमेति ॥ अवतरणिका-शंका - राग-द्वेषथी घेरायेलो जीव जे कर्म बांधे छे, ते विशिष्ट अध्यवसायथी बांधे che e to बराबर छे, पण त्यां शुं चार प्रकारना पण बंधने एकीसाथे विशिष्ट एक एक अध्यवसायथी बांधे छे? त्यां जो एक अध्यवसायथी कहो, तो केवी रीते एकथी बंधमां विचित्रता? जो अनेक अध्यवसायोथी कहो, Page #673 -------------------------------------------------------------------------- ________________ 636 तत्त्वन्यायविभाकरे तो तेवा तेवा अध्यवसायोना अभावमां तेवा तेवा बंधना अभावनो प्रसंग आववाथी कदाचित् रागी जीवमां पण मात्र प्रकृतिनो बंध, कदाच स्थितिबंध सहित प्रकृतिबंध, कदाच प्रकृति आदि त्रण, कदाचित् चारनो पण थाय ! तो पछी चार बंधोनो नियम रहेतो नथी. वळी आ इष्ट नथी. आवी आ शंकामां कहे छे के भावार्थ-समाधान - वळी आ प्रकृति आदि चार (4) बंधो एक प्रकारना विशिष्ट अध्यवसायथी एकीसाथे थाय छे, एटलुं ज नहि पण संक्रम आदि विशिष्ट करणो पण थाय छे. विवेचन - तथाच विशिष्ट एक अध्यवसायथी प्रकृति आदि चार प्रकारनो बंध एकीसाथे (क्रमथी नहि) थाय छे, एवो अर्थ छे. शंका - एक अध्यवसायरूपकरणमां एकविधपणुं होई कार्यमां विचित्रपणुं केवी रीते ? समाधान - जो के योगथी प्रकृतिप्रदेशबंध, कषायथी स्थितिअनुभागबंध che, to पण ते तेना क्षयोपशमवाळी अने उदयवाळी शरीर(योग)कषाय वगेरे प्रकृतिओनो एकीसाथे उदय होवाथी, क्षयोपशम होवाथी, विचित्र एक अध्यवसायथी विचित्र कार्यनी उत्पत्तिमां बाधक नथी. जेम चित्र-विचित्र मोरना बच्चानी उत्पत्ति थये छते चक्षुविषयथी दूर पण गर्भनुं-बीजनुं ज विचित्रपणुं प्रतीत थाय छे, तेम एकीसाथे ज प्रकृति आदि विचित्र बंधोमां एक अध्यवसायनी विचित्रता बिलकुल सिद्ध ज छे. 0 तथाच योग वडे अने कषाय वडे सामान्यथी ग्रहण करेला कर्मपुद्गलोनुं एक (प्रकारना) विशिष्ट विचित्र अध्यवसायथी ज्ञानावरणीयपणा आदि (प्रकृति) भेदे करी स्थितिबंधरूपे-2सबंधरूपे-प्रदेशबंधरूपे परिणमन थाय छे, एवो भावार्थ जाणवो. अरे, केवळ एकला आ बंधो ज एक अध्यवसाय विशेषथी थाय छे एम नहि, परंतु एकविध अध्यवसाय विशेषथी कारणविशेषो पण थाय छे. अर्थात् बंधो थाय छे अने संक्रमण-उर्तनादि विशिष्ट करणो एक अध्यवसायविशेषथी थाय छे, एम जाणवुं. कियन्ति करणानीत्यत्राह - करणविशेषाश्च बन्धनसङ्क्रमोद्वर्त्तनापवर्त्तनोदीरणोपशमनानिधत्ति निकाचनाभेदादष्टविधाः ॥17। करणविशेषाश्चेति । दात्रादिद्रव्यकरणे क्षेत्रकरणे कालकरणे भावकरणे निष्पादने संयमव्यापारे समाचरणे करणकारणानुमोदनरूपे करणत्रिके जीववीर्यविशेषेऽपि च करणशब्दप्रवृत्तेरत्र जीववीर्यविशेषग्रहणाय विशेषपदमुक्तम् । बध्यते येन, संक्रम्यन्ते येन, द्वैत यया, अपवर्त्यते थया, क्वीर्यते थया, 3पशम्यते थया, निधीयते थया, निआव्यते ययाऽऽत्मपरिणत्याऽध्यवसायरूपयेति तत्तच्छब्दव्युत्पत्तिरवसेया । तत्र बन्धनकरणाध्य Page #674 -------------------------------------------------------------------------- ________________ सूत्र - 27-28, नवम: नि: वसायास्सर्वस्तोकास्तेभ्य उदीरणाध्यवसाया असंख्येयगुणास्ततोऽपि संक्रमाध्यवसाया असंख्येयगुणा उद्वर्त्तनापवर्त्तने संक्रमभेदावतस्तत्रान्तर्भावः । तत उपशान्तोपशमनाध्यवसाया असंख्येयगुणास्ततोऽपि निधत्त्यध्यवसायास्ततोऽपि निकाचनाध्यवसाया इति ॥ करणो केटला छे ? भावार्थ करणविशेषो, बंधन-संक्रमण-उर्तना-अपवर्तना उदीरणा-उपशमना-नित्तिनिकाचनाना भेदथी आठ (8) प्रकारना छे. 637 विवेचन - दाता वि. रूप द्रव्यकरणमां, क्षेत्रकरणमां, काळकरणमां, भावकरणमां, निष्पादनमां, संयमव्यापारमां, समाचरणमां, करण-कारण-अनुमोदनरूप त्रिकरणमां, जीववीर्यविशेषमां पण करण शब्दनी प्रवृत्ति छे. अहीं जीववीर्यविशेषना ग्रहण माटे विशेष पद कहेल छे. बंधन-जे वीर्यविशेषथी बंधाय ते बंधन. संक्रमण-जे वीर्यविशेषथी संक्रमण थाय ते संक्रमण. उर्तना-जे वीर्यपरिणतिथी उर्तन थाय ते उर्तना. अपवर्तना-जे वीर्यपरिणतिथी अपवर्तन थाय ते अपवर्तना. उदीरणा-जे वीर्यपरिणतिथी उदीरणा थाय ते उदीरणा. उपशमना-जे वीर्यपरिणतिथी उपशमन थाय ते उपशमना. नित्ति-जे वीर्यपरिणतिथी निधत्ति थाय ते नित्ति. निकाचना-जे अध्यवसायरूप आत्मपरिणतिरूप वीर्यपरिणतिथी कर्म निकाचित थाय ते निकाचना. आ प्रमाणे ते ते शब्दोनी व्युत्पत्ति जाणवी. 0 त्यां बंधनकरणना अध्यवसायो सर्वथी थोडा छे. ते अध्यवसायो करतां उदीरणाकरणना अध्यवसायो असंख्यातगुणा छे. तेना करतां पण संक्रमणना अध्यवसायो असंख्यातगुणा छे. उर्तनाकरण अने अपवर्तनाकरण रूप बे करणो संक्रमणना भेदरूप छे, माटे ते बंनेनो समावेश ते संक्रमणकरणमां समजवानो छे. तेना करतां उपशान्तना उपशमनाकरणना अध्यवसायो असंख्यातगुणा छे. तेना करतां पण नित्तिना अध्यवसायो असंख्यातगुणा छे. तेना करतां पण निकाचनना अध्यवसायो असंख्यातगुणा छे. अथ करणस्वरूपमादर्शयति तत्र बद्धात्मनो वीर्यपरिणामविशेषः करणं । वीर्यञ्चात्र योगकषायरूपं विवक्षितम् । 18 / तत्रेति । बद्धात्मन इति सलेश्यस्येत्यर्थः तेनायोगिनां सिद्धानाञ्च व्यावृत्तिस्तद्वीर्यस्य बन्धाद्यहेतुत्वात् । वीर्यपरिणामविशेष इति । क्षायिकक्षायोपशमिकरूपवीर्यलब्धिजन्यो वीर्यविशेष इत्यर्थः, अयञ्च छद्मस्थानां सयोगिनाञ्च भवति, उभयेषामपि स बुद्ध्यबुद्धिपूर्वकत्वाभ्यां द्विविधः, धावनवल्गनादिक्रियासु नियुज्यमानो बुद्धिपूर्वकः, भुक्ताहारस्य धातुमलत्वादिपरिणामापादक एकेन्द्रियादीनां तत्तत्क्रियाप्रयोजकश्चाबुद्धिपूर्वकः, तत्रापि क्षायोपशमिकवीर्य - Page #675 -------------------------------------------------------------------------- ________________ 638 तत्त्वन्यायविभाकरे लब्धिजन्यं छाद्मस्थिकं वीर्यमकषायिसकषायिभेदतो द्विविधमुपशान्तमोहक्षीणमोहानामकषायिकं सूक्ष्मसम्परायान्तानाञ्च सकषायिकं विज्ञेयं, तथा च बन्धाद्यनुकूलतया मनोवाक्कायसहकृतः कषायसहकृतश्च स्थूलसूक्ष्मपरिस्पन्दो वीर्यपरिणामविशेष उच्यते इति भावः । तत्तत्क्रियासहितानां मनोवाक्कायानान्तु योगात्मकत्वमितरस्य कषायात्मकत्वमेतौ कषाययोगौ च वीर्यमुच्यत इत्याशयेनाह - वीर्यञ्चेति । अत्र बन्धादिप्रकरणे, योगः परिणामालम्बनग्रहणसाधनं प्रकृतिप्रदेशबन्धयोर्निमित्तं, कषायस्स्थितिरसबन्धहेतुः कषायाः क्रोधमानमायालोभास्तज्जनितो जीवस्याध्यवसायविशेषः कषायशब्देनेहोच्यते । एतस्य वीर्यविशेषस्य योगस्य विषयेऽविभागवर्गणास्पर्धकान्तरस्थानान्तरोपनिधापरम्परोपनिधावृद्धिसमयजीवाल्पबहुत्वप्ररूपणाः कर्मप्रकृत्यादितोऽवसेयाः ॥ करणना स्वरूपनुं वर्णन भावार्थ - त्यां बद्ध आत्मानो (लेश्यावाळा आत्मानो) विशिष्ट वीर्यपरिणाम, ए करण कहेवाय छे. वळी अहीं वीर्य, योग-कषायरूप विवक्षित छे. विवेचन - 'बह्मात्मन' इति. बद्ध आत्मा एटले लेश्यावाळा आत्मानो, एवो अर्थ छे. तेथी अयोगीकेवलीओनी अने सिद्धोनी व्यावृत्ति छे, केम के-अयोगीकेवलीओनुं अने सिद्धोनुं कैवलिक पण अलेश्यवीर्य, बंध आदिमां हेतुरूप नथी. 'वीर्यपरिणामविशेष'-क्षायिक-क्षायोपशमिक रूप वीर्यलब्धिजन्य विशिष्ट वीर्य, ते वीर्यपरिणामविशेष. 0 वळी आ वीर्यपरिणामविशेष छद्मस्थोने अने सयोगीकेवलीओने होय छे. बंनेने पण ते विशिष्ट परिणाम, बुद्धिपूर्वक अने अबुद्धिपूर्वकना भेदे बे प्रकारनो छे. (1) दोडवुं-वळगवुं-चालवुं वगेरे क्रियाओमां जोडातो विशिष्ट वीर्यपरिणाम, ए बुद्धिपूर्वकनो छे. (2) खाधेला आहारना धातु-मलपणा आदि परिणामने करनारो अने एकेन्द्रिय आदि जीवोने ते ते क्रियामां प्रयोजक कारणरूप विशिष्ट वीर्यपरिणाम, ए अबुद्धिपूर्वकनो छे. त्यां पण क्षायोपशमिक वीर्यलब्धिजन्य, छाप्रस्थिक वीर्य अकषायी अने सकषायीना भेदथी बे प्रकारनुं छे. (1) उपशान्तमोहक्षीणमोह जीवोमां अकषायी सलेश्यवीर्य होय छे. (2) सूक्ष्मसं5राय सुधीना जीवोमां सलेश्य-सकषायिक वीर्य जाणवुं. तथाच बंध आदि प्रत्ये अनुकूळ (जनकपणाए) मन-वचन-कायरूप सहकारी सहित अने कषायरूप सहकारी सहित स्थूल-सूक्ष्म परिदरूप (कंपनादि क्रियारूप) विशिष्ट वीर्यपरिणाम, करणरूपे कहेवाय छे एवो भाव छे. ते ते क्रियाथी सहित मन-वचन-काययोग तरीके कहेवाय छे. कषाय अने योग ए बंने वीर्य तरीके कहेवाय छे. अहीं बंध आदि प्रकरणमां (1) प्रकृतिबंध-प्रदेशबंधरूप कार्य प्रत्ये परिणाम, आलंबन अने ग्रहणना साधनभूत योग छे. (2) स्थितिबंध अने रसबंध रूप कार्य प्रत्ये कषाय हेतु छे. अहीं क्रोध-मानमाया-लोभरूपी कषायोथी पेदा थयेल जीवनो विशिष्ट अध्यवसाय, कषाय शब्दथी कहेवाय che. Page #676 -------------------------------------------------------------------------- ________________ सूत्र - 19, नवमः किरणः 639 0 आ वीर्यविशेषरूप योगना विषयमां, अविभाग वर्गणा स्पर्धकान्तर स्थान-अनंतरोपनिधापरंपरोपनिधा-वृद्धिसमय-जीव अल्प-बहुत्वरूप प्ररूपणाओ कर्मप्रकृति आदि ग्रंथोथी जाणवी. इति. अथ करणविशेषान् लक्षयितुमुपक्रमते - कर्मणामात्मप्रदेशैस्सहान्योऽन्यानुगमनप्रयोजकवीर्यपरिणामो बन्धनकरणम् । अत्र योगात्मकवीर्येण प्रकृतिप्रदेशयोः कषायैश्च स्थित्यनुभागयोर्बन्धो जायते । 19 / कर्मणामिति । जीवप्रदेशैस्सहान्योऽन्यानुगतीक्रियतेऽष्टप्रकारं कर्म येन वीर्यविशेषेण तद्वन्धनकरणमित्यर्थः । जीवो हि योगेनौदारिकादिशरीरयोग्यान् पुद्गलस्कन्धान् गृह्णाति, तत्र योगानां जघन्यमध्यमोत्कृष्टत्वे पुद्गलानामपि स्तोकमध्यमप्रभूतानां ग्रहणं जायते, ग्रहणयोग्यां पुद्गलस्कन्धा अन्यतो विज्ञेयाः । स्वप्रदेशावगाढं ग्रहणयोग्यं दलिकमेकमपि सर्वैरेवात्मप्रदेशैः शृंखलावयवानामिव परस्परं सम्बद्धैर्गृह्णाति पुद्गलद्रव्याणाञ्च परस्परं सम्बन्धस्नेहतो विज्ञेयः । तथाच बन्धनकरणसामर्थ्याद्वध्यमानानां मूलोत्तरप्रकृतीनां ज्ञानावारकत्वादिस्वभाववैचित्र्याद्भेदो भवति । दृष्टञ्चैतत्तृणदुग्धादीनां स्वभावभेदाद्वस्तुभेदस्तथात्रापि कर्मत्वेन तुल्यत्वेऽपि स्वभावभेदानेदः । अयञ्च प्रकृतिबन्धः, कर्मणां ज्ञानावारकत्वादिस्वभावस्यैव प्रकृतित्वात्, यथा मोदकस्य वातविनाशकत्वादिस्वभावः प्रकृतिः । तथाचाविवक्षितस्थितिरसप्रदेशः प्रकृतिबन्धोऽविवक्षितरसप्रकृतिप्रदेशः स्थितिबन्धोऽविवक्षितप्रकृतिस्थितिप्रदेशो रसबन्धोऽविवक्षितप्रकृतिस्थितिरसः प्रदेशबन्ध इत्यपि बन्धचतुष्टयलक्षणमूह्यम् । कर्मणां स्थितिश्च मोदकस्य द्वित्रिदिनावस्थानरूपेव प्रतिनियतकालावस्थानरूपा, तस्य स्निग्धमधुरादिरसवत्कर्मणोऽपि रसः शुभाशुभादिः, तथा तस्य प्रदेशा यथैकद्विप्रसृत्यादिप्रमाणास्तथा कर्मणोऽपि बहुतरबहुतमादिरूपा अवसेयाः । तत्र प्रकृतिप्रदेशबन्धौ योगतः स्थितिरसबन्धौ कषायत इत्याहात्रेति । युक्तिः पूर्वमेवोक्ता । प्रकृतिबन्धः पूर्वमादर्शितः साद्यध्रुवादिश्च । प्रदेशबन्धोऽपि जन्तुनाष्टविधबन्धकेन यदेकेनाध्यवसायेन विचित्रतागर्भेण गृहीतं दलिकं तस्याष्टौ भागा भवन्ति, सप्तविधबन्धकस्य 1. आत्मप्रदेशाश्चासंख्येयास्तेषु सर्वप्रकृतिपुद्गला बध्यन्ते एकैकोऽप्यात्मप्रदेशोऽनन्तैर्ज्ञानावरणादिकर्मस्कन्धैर्बद्धः । अनन्तानन्तप्रदेशाः कर्मवर्गणार्हाः पुद्गला बध्यन्ते । न संख्येयप्रदेशा नवाऽसंख्येयप्रदेशा नाप्यनन्तप्रदेशाः । अनन्ते राशौ पुनरनन्तपुद्गलप्रक्षेपादनन्तानन्त इति व्यवहार इति ॥ ... 2.. मिथ्यात्वादिचतुष्टयस्य सामान्येन कर्मबन्धहेतुत्वेऽपि प्राथमिककारणत्रयाभावेऽप्युपशान्तमोहादिगुणस्थानकेषु योगबलतो वेदनीयस्य बन्धात् योगाभावेनायोगिगुणस्थाने बन्धाभावाच्च प्रकृतिप्रदेशबन्धयोर्योग एव प्रधानं कारणमवसीयते, कर्मणो जघन्योत्कृष्टरूपतया स्थितिबन्धोत्तरकालीनस्थितिसेवनरूपमनुभवनञ्च क्रोधादिरूपकषायजनितजीवाध्यवसायविशेषात्मककषायाद्भवतीति भावः ॥ Page #677 -------------------------------------------------------------------------- ________________ 640 तत्त्वन्यायविभाकरे सप्तभागाः, षड्विधबन्धकस्य षड्भागा एकविधबन्धकस्य त्वेको भाग इति मूलप्रकृतिभागविभागा उक्ताः, तत्रोत्तरप्रकृतीनान्तु ज्ञानावरणीयस्य स्थित्यनुसारेण पूर्वोदितरूपेण यो मूलभाग आभजति तस्यानन्ततमो भागः केवलज्ञानावरणाय दीयते, तस्यैव भागस्य सर्वघातिप्रकृतियोग्यत्वात्, शेषस्य भागचतुष्टयं विधाय मतिश्रुतावधिमनःपर्यवज्ञानावरणेभ्य एकैको भागो दीयते । दर्शनावरणस्यापि यो मूलभागः प्राप्तस्तस्यानन्ततमं भागं षोढा विधाय सर्वधातिभ्यां निद्रापञ्चककेवलदर्शनावरणाभ्यां दीयते, शेषस्य भागत्रयं विधाय चक्षुरचक्षुरवधिदर्शनावरणेभ्य एकैको भागो दीयते । अन्तरायस्य प्राप्तं मूलभागं निखिलमपि पञ्चधा कृत्वा दानान्तरायादिभ्यो दीयते, सर्वघात्यवान्तरभेदाभावात् । शेषस्य भागचतुष्टयं विधाय मतिश्रुतावधिमनःपर्यवज्ञानावरणेभ्य एकैको भागो दीयते । अन्तरायस्य प्राप्तं मूलभागं निखिलमपि पञ्चधा कृत्वा दानान्तरायादिभ्यो दीयते, सर्वघात्यवान्तरभेदाभावात् । मोहनीयस्य लब्धभागेऽनन्ततमं सर्वघातिप्रकृतियोग्यं द्विधा कृत्वा दर्शनमोहनीयचारित्रमोहनीयाभ्यां प्रयच्छति । दर्शनमोहनीयस्य प्राप्तो भागस्सर्वोऽपि मिथ्यात्वमोहनीयस्यैव भवति चारित्रमोहनीयभागन्तु द्वादशधा विभज्याद्यद्वादश कषायेभ्यो दीयते । मोहनीयशेषभागं द्विधा कृत्वा कषायमोहनीयाय नोकषायमोहनीयाय च दीयते । कषायमोहनीयभागं चतुर्धा विधाय संज्वलनक्रोधादिभ्यः, नोकषायमोहनीयभागं पञ्चधा कृत्वा बध्यमानवेदाय बध्यमानहास्यादियुगलाय भयजुगुप्साभ्याञ्च दीयते, नान्येभ्यो बन्धाभावात् । तथा वेदनीयायुर्गोत्रेषु यो मूलभाग आभजति स एषां स्वस्वैकप्रकृतेर्बध्यमानाया उपढौकते द्विप्रभृतीनाममीषां युगपद्वन्धाभावात् । नाम्नो भागस्तु यदा यदा यावत्यो बन्धमायान्ति तावतीभ्यस्तदा तदा समानतया विभज्य दीयते । विस्तरोऽन्यत्र ॥ अनुभागस्य कारणं काषायिका अध्यवसायाः, ते च द्विधा, शुभा अशुभाश्च, शुभैः क्षीरखण्डरसोपमाह्लादजनकभागं कर्मपुद्गलानामाधत्ते निम्बकोशातकीरसोपमञ्चाशुभैः, ते च शुभा अशुभा वाऽध्यवसायाः प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणाः शुभाः केवलं विशेषाधिकाः । यानेव ह्यनुभागबन्धाध्यवसायान् क्रमिकान् संक्लिश्यमानः क्रमेणाधोऽध आस्कन्दति तानेव विशुध्यमानः क्रमेणोर्ध्वमूर्ध्वमारोहतीति सोपानारोहणावतरणतुल्यानामुभयेषां साम्येऽपि क्षपकस्याध्यवसायविशेषे वर्तमानस्य श्रेणिमारोहतस्तेभ्यः प्रतिपाताभावेन शुभानामशुभापेक्षया विशेषत आधिक्यम् । एवञ्च येन केनाप्यध्यवसायेनानुभागनिमित्तेन जीवो योग्यपुद्गलादानसमये कर्मपरमाणौ प्रत्येकं रसस्य निर्विभागान् भागान् सर्वजीवेभ्योऽनन्तगुणानुत्पादयति, कर्मवर्गणान्तःपातिन कर्मपरमाणवो हि जीवग्रहणपूर्वं प्रायो Page #678 -------------------------------------------------------------------------- ________________ सूत्र - 19, नवमः किरणः 641 नीरसा एकस्वरूपा आसन् यदा तु जीवेन गृह्यन्ते ते तदानीं ग्रहणसमय एव काषायिकाध्यवसायेन तादृशतादृशरसा विभागा ज्ञानावारकत्वादिविचित्रस्वभावा आपद्यन्ते, जीवानां पुद्गलानाञ्च शक्तेरचिन्त्यत्वात्, न चेदमसम्भवि, गोगृहीतशुष्कतृणादिपरमाणूनामत्यन्तनीरसानामपि क्षीरादिरूपत्वेन सप्तधातुत्वेन च परिणामदर्शनात्, ते च रसा विभागाः कर्मपरमाणुषु क्वचित्स्तोकाः क्वचित्तेभ्यः प्रभूताः, क्वचिच्च प्रभूततमा भवन्ति, अत्र वर्गणास्पर्धकादिविचारः कर्मग्रन्थेभ्यो द्रष्टव्याः । स्थितिबन्धेऽपि संक्लेशस्थानानि विशोधिस्थानान्यपि सर्वत्रासंख्येयगुणतया पूर्ववदेव भाव्यानि, तत्र मूलप्रकृतीनां जघन्योत्कृष्टा च स्थितिरग्रेऽस्माभिर्वक्ष्यते मूल एव सा च कर्मरूपतयाऽवस्थानस्वरूपा विज्ञेया, अनुभवप्रायोग्या तु सैवाबाधाकालहीना येषां कर्मणां यावत्यस्सागरोपमकोटीकोट्यस्तेषां तावन्ति वर्षशतान्यबाधाकालो विज्ञेयः । अबाधाकालहीनश्च कर्मदलिकनिषेक., जघन्यस्त्वबाधाकालोन्तर्मुहूर्त्तम् । बन्धकानाश्रित्य जघन्योत्कृष्टस्थितिविवेचना कर्मप्रकृत्यादितः कार्या । एवं स्थितिस्थानादि प्ररूपणान्यपि । इत्येवं बन्धनकरणविचारो दिशा दर्शित इति ॥ करणविशेषोना लक्षणोनो उपक्रमभावार्थ - कर्मोना आत्मप्रदेशोनी साथे परस्पर अनुगम-संश्लेषरूप संबंधमां प्रयोजक वीर्यनो परिणाम, ए बंधनकरण' छे. अहीं योगरूपी वीर्यथी प्रकृति अने प्रदेशनो तथा कषायोथी स्थिति अने अनुभागनो बंध थाय छे. विवेचन - जीवना प्रदेशोनी साथे आठ (8) प्रकारनुं कर्म, जे वीर्यविशेषथी परस्पर अनुगत कराय cha, te pNdhn425|| che bhevo artha che. 0 kharekhara, जीव योग द्वारा औदारिक आदि शरीरयोग्य पुद्गलस्कंधोने ग्रहण करे छे. त्यां योगोना, जघन्य-मध्यम-उत्कृष्टपणामां, थोडा मध्यम-घणा पुद्गलोनुं पण ग्रहण थाय छे. ग्रहणयोग्य पुद्गलस्कंधो बीजा ग्रंथथी जाणवा. 0 स्वप्रदेशोमां अवगाढ, ग्रहणयोग्य एक दलिकने पण सघळा आत्मप्रदेशोनी साथेनो (आत्माना प्रदेशो असंख्यात छे. तेओमां सर्व प्रकृतिना पुद्गलो बंधाय छे. एक एक (प्रत्येक) पण आत्मानो प्रदेश अनंत ज्ञानावरण आदि कर्मस्कंधोथी बंधायेला छे. अनंतानंत प्रदेशवाळा कर्मवर्गणायोग्य पगलो बंधाय छे, संख्यात प्रदेशवाळा-के असंख्यात प्रदेशवाळा पुद्गलो बंधाता नथी, परंतु अनंत प्रदेशवाळा पुद्गलो बंधाय छे. अनंत राशिमां फरीथी अनंत पुद्गलोना प्रक्षेपथी अनंतानंत तरीके व्यवहार थाय छे.) शृंखलाना अवयवोनी माफक परस्पर संबंधवाळा सघळा आत्मप्रदेशोनी साथेनो पुदंगलद्रव्योनो परस्पर संबंध स्नेहथी (रागादिना स्नेहथी) जाणवो. Page #679 -------------------------------------------------------------------------- ________________ 642 तत्त्वन्यायविभाकरे 0 तथाच बंधन-करणना सामर्थ्यथी बंधाती मूल-उत्तर प्रवृतिओमां ज्ञानावरणत्व आदिरूप स्वभावनी विचित्रताथी भेद समजवानो che. vaLI A joyeluM che ke-घास-दूध आदिमां स्वभावना भेदथी वस्तुमां भेद छे. [गाय वगेरे घास खाईने ज्यारे तेने दूधरूपे परिणावे छे, त्यारे तेमां मधुरतानो स्वभाव बंधाय छे. आ स्वभाव अमुक वखत सुधी तो कायम रहेशे ज. ए प्रकारनी तेनी काळमर्यादा ए ज समये नक्की थाय छे. ए मधुरतामां तीव्रता आदि विशेषताओ उद्भवे छे अने ए दूधनुं पौद्गलिक परिणामनुं पण समकाळे ज निर्माण थाय छे. तेम अहीं प्रकृतिबंधादिमां समजवुं.] 0 प्रकृतिबंध-अहीं प्रकृति एटले कर्मोनो ज्ञान आवारकत्व आदिरूप स्वभाव ज जाणवो. जेम के सूंठ वगेरे पदार्थोना बनेला लाडुनो स्वभाव वायु, कफ आदिने हरवानो छे. 0 तथाच अविवक्षित (अमुक ज एम नहि) स्थिति-रस-प्रदेशवाळो "प्रकृतिबंध," अविवक्षित रसप्रकृति-प्रदेशवाळो "स्थितिबंध', अविवणित प्रकृति-स्थिति-प्रदेशवाळो "सबंध" अने अविवणित प्रकृतिस्थिति-रसवाळो प्रदेशबंध'-e प्रकारे पण चार बंधनुं लक्षण विचारवुं. 0वळी कर्मोनी स्थिति प्रतिनियत काळ सुधी रहेनारी छे. 0 स्थितिबंध-जेम पूर्वे कहेल लाडुनी स्थितिमां कोई लाडु बे-त्रण आदि दिवसो सुधी सारो रहे छे, पछी स्वभाव बदलाय छे. 0 रसबंध-जेम कोई लाडु रस करीने मीठो, तीखो के कडवो होय, तेम कोई कर्म शुभ रसवाळुं अने अशुभ रसवाळुं होय छे, के जेथी जीवने सुख-दुःखनो अनुभव थाय छे. 0 प्रदेशबंध-जेम कोई लाडुमां ओछो के वधारे लोट होय छे, तेम कोई कर्म ओछा प्रदेशवाळुं के वधारे प्रदेश(अणुओ)वाळुं बंधाय छे. 0 त्यां प्रकृतिबंध अने प्रदेशबंध योगथी होय छे तथा स्थितिबंध अने रसबंध कषायथी थाय छे. अहीं युक्ति पूर्वे ज कहेल छे. मिथ्यात्व आदि चारनुं सामान्यथी कर्मबंधनुं हेतुपणुं छतां, पहेलाना त्रण करणना अभावमां पण उपशान्तमोह आदि गुणस्थानोमां योगना बळथी वेदनीयनो बंध छे. योगना अभावथी अयोगी गुणस्थानमां बंधनो अभाव छे. एथी ज प्रकृतिबंध अने प्रदेशबंधमां मात्र योग ज प्रधान कारण जणाय छे. कर्मनी जघन्य-उत्कृष्टरूपाणाए स्थिति अने बंधना पछीना काळमां स्थितिना सेवनरूप अनुभवन, क्रोध आदि रूप कषायोथी पेदा थयेल जीवना अध्यवसायविशेष रूप कषायथी थाय छे, एवो भाव छे.] 0 प्रकृतिबंध सादि-अध्रुव आदिना भेदे पूर्वे दर्शाव्यो छे. 0 प्रदेशबंधना निरूपणमां पण पूर्वे आठ (8) प्रकारना बंधक जीव वडे जे विचित्रतागर्भित एक अध्यवसाय वडे ग्रहण करेल दलिक छे, तेना आठ (8) भागो थाय छे. सात (7) प्रकारना बंधकना सात (7) भागो, छ (6) प्रकारना बंधकना छ (6) भागो अने एक प्रकारना बंधकनो तो एक (1) भाग होय छे. आ प्रमाणे मूळ प्रकृतिना भागना विभागो कहेला che. Page #680 -------------------------------------------------------------------------- ________________ सूत्र - 21, नवम: शिरः 643 0 त्यां उत्तरप्रकृतिओनो तो ज्ञानावरणीयनी स्थिति अनुसारे पूर्वे कहेलरूपे जे मूळ भाग आवे छे (भाग पडे छे), तेनो अनंतमो भाग केवळज्ञानावरणने अपाय छे, केम के-ते ज भाग सर्वघाती प्रकृतियोग्य छे. बाकी रहेलना चार भाग करीने मतिज्ञानावरण-श्रुतज्ञानावरण, अवधिज्ञानावरण अने मन:पर्यवज्ञानावरणने एक एक भाग अपाय छे. 0 दर्शनावरणनो पण जे मूळ भाग प्राप्त छे, तेना अनंतमा भागने छ (6) प्रकारे करीने सर्वघाती पांच निद्राने अने केवळदर्शनावरणने अपाय छे. बाकी रहेलना त्रण भाग करीने चक्षुदर्शनावरण, अचक्षुदर्शनावरण अने अवधिदर्शनावरणने एक एक भाग अपाय छे. 0 अंतरायना प्राप्त सघळाय मूळ भागने पांच प्रकारो करीने दानान्तराय आदिने अपाय छे, केम केसर्व घातीना अवान्तर भेदनो अभाव छे. 0 मोहनीयना प्राप्तभागमां सर्व घाती प्रकृतियोग्य अनंतमा भागने बे प्रकारे करीने दर्शनमोहनीय अने चारित्रमोहनीयने आपे छे. 0 दर्शनमोहनीयनो प्राप्त सघळो भाग मिथ्यात्वमोहनीयनो ज थाय छे. चारित्रमोहनीयना भागने तो बार प्रकारे विभाग करीने पहेलाना बार (12) कषायोने अपाय छे. 0 मोहनीयना बाकी रहेला भागने बे प्रकारो करीने कषायमोहनीयने अने नोकषायमोहनीयने अपाय छे. 0 कषायमोहनीयना भागने चार प्रकारो करीने संज्वलन क्रोध आदि चारने अने नोकषायमोहनीयना भागने पांच प्रकारो करीने बंधाता वेदने, बंधाता हास्य आदि युगलने (बेने) अने भय-जुगुप्साने अपाय छे, बीजाओने नहि, केम के-बंधनो अभाव छे. 0 तेमज वेदनीय-आयुष्य-गोत्रमां जे मूळ भाग विभक्त थाय छे, ते मूळ भाग वेदनीय आदि त्रण कर्मोनी बंधाती पोतपोतानी एक प्रकृतिने Ape che, kema ke-A be vagereno एकीसाथे बंधनो अभाव छे, एकीसाथे एकनो बंध होय छे. 0 नामकर्मनो भाग तो, ज्यारे ज्यारे जेटली प्रकृतिओ बंधमां आवे छे, त्यारे त्यारे तेटली कर्मप्रकृतिओने समानताथी वहेंचीने अपाय छे. विशेष शब्दविस्तार बीजा ग्रंथमां छे. 0 अनुभाग(रस)ना कारणभूत कषाय संबंधी अध्यवसायो छे अने ते शुभ-अशुभना भेदे बे प्रकारना छे. ते शुभ अध्यवसायो द्वारा कर्मपुद्गलोमांना खीर-खांडना रस जेवा आहलादजनक भागने ग्रहण करे छे अने ते अशुभ अध्यवसायो द्वारा लींबडा-कोशातकी (पटेलनो वेलो, अघोडा नामनी वनस्पति)ना रस जेवा खेदजनक कर्मपुगलना भागने ग्रहण करे छे. 0 ते शुभ के अशुभ अध्यवसायो, दरेके दरेक संख्यात लोकाकाशना प्रमाणवाळा छे. फक्त शुभ अध्यवसायो विशेषाधिक छे. 0 खरेखर, जे क्रमिक (क्रमागत-क्रमवर्ती) एवा रसबंधना अध्यवसायोने ज संकिलष्ट (अशुद्ध) बनावतो संकिलष्ट आत्मा क्रमे करीने नीचे नीचे जाय छे, ते ज रसबंधना अध्यवसायोने विशुद्ध करतो Page #681 -------------------------------------------------------------------------- ________________ 644 तत्त्वन्यायविभाकरे असंकिलष्ट आत्मा क्रमे करीने ऊंचे ऊंचे चडे छे. आ प्रमाणे सोपानना आरोहण-अवरोहण सरखा ते बंने अध्यवसायोनी समानता छतां, विशिष्ट अध्यवसायमां वर्तनार श्रेणिमां चडनार क्षेपकना शुभ अध्यवसायो अशुभ अध्यवसायोनी अपेक्षाए विशेष अधिक छे, केम के-ते शुभ अध्यवसायोथी पतननो अभाव छे. 0 वळी आ प्रमाणे जे कोई पण अनुभाग(रस)मां निमित्तभूत अध्यवसायथी जीव, योग्य पुद्गलना ग्रहण समयमां कर्मपरमाणुमां, सर्व जीवो करतां अनंतगुण, प्रत्येक रसना निर्विभाग (जनो विभाग थई शके नहि एवा) भागोने उत्पन्न करे छे. 0 खरेखर, कर्मवर्गणानी अंदर रहेला कर्मपरमाणुओ जीवना ग्रहण पहेलां प्रायः नीरसएकस्वरूपवाळा हता. वळी ज्यारे तेओ जीवथी ग्रहित थाय छे, त्यारे ग्रहणसमयमां ज कषाय संबंधी अध्यवसायथी तेवा तेवा रसवाळा विभागो ज्ञान आवरकत्व आदि विचित्र स्वभाववाळा प्राप्त थाय छे, केम के-जीवोनी अने पुद्गलोनी शक्ति अचिंत्य छे. वळी आ वस्तु असंभवित नथी, केम के-गाय वडे ग्रहण करायेल अत्यंत नीरस पण शुष्क घास वगेरे परमाणुओना क्षीर (दूध) आदि रूपपणाए अने सात (7) धातुपणाए परिणामनुं दर्शन छे. 0 वळी ते रसरूप विभागो, कर्मपरमाणुओमां कवचित थोडा, कवचित तेना करतां घणां अने कवचित् घणा घणा होय छे. अहीं वर्गणा-स्पर्धक आदि विचारो कर्मग्रंथोथी जाणवा. स्थितिबंधमां पण संकलेश(कषाय)स्थानो-विशोधिस्थानो पण सघळे ठेकाणे असंख्यातगुणपणाए पूर्वनी माफक ज विचारवा. 0 मूळ प्रकृतिओनी जधन्य अने उत्कृष्ट स्थिति आगळ मूळ सूत्रमां कहेवाशे, अने ते स्थिति कर्मरूपपणाए अवस्थानस्वरूपवाळी जाणवी. अनुभव,योग्य स्थिति तो अबाधाकाळहीन जाणवी. जे कर्मोनी जेटली सागरोपम कोटाकोटी छे, तेटला सो वर्षनो अबाधाकाळ जाणवो. वळी अबाधाकाळहीन कर्मदलिक निषेक होय छे. (प्रत्येक कर्मनी अबाधाकाळ रहित स्थितिमां ते ते कर्मोनो निषेक (भोगववापणुं) थाय छे, ते प्राणीओने कर्मना परिभोगने अर्थे छे. निषेक एटले शुं? कर्मना दळ जे पहेला समयमां वधारे होय, ते बीजा समयमां एथी ओछां थाय, एम अनुक्रमे ओछां ओछां थतां जाय. एवी रीते कर्मना दळनी रचना प्राणीओ वेदवा माटे करे, ते "निषेक' कहेवाय छे.) 0 जघन्य अबाधाकाळ अंतर्मुहूर्तनो छे. 0 बंधकोनी अपेक्षाए जघन्य-उत्कृष्ट स्थितिनी विवेचना कर्मप्रकृति आदि ग्रंथोथी करवी. ए प्रमाणे स्थिति-स्थान आदिनी प्ररूपणाओ पण करवी. आ प्रमाणे बंधनकरणना विचारनुं दिग्दर्शन छे. अथ सङ्क्रमणकरणं स्वरूपयति - अन्यकर्मरूपतया व्यवस्थितानां प्रकृतिस्थित्यनुभागप्रदेशानामन्यकर्मरूपतयाव्यवस्थापनहेतुर्वीर्यविशेषस्संक्रमणम् । 20 / Page #682 -------------------------------------------------------------------------- ________________ सूत्र - 20, नवमः किरणः 645 अन्यकर्मेति । तथा तथा बध्यबन्धकभावे जीवकर्मणोहि परस्परं सव्यपेक्षत्वम् । जीवाध्यवसायविशेषमाश्रित्य कर्मवर्गणान्तःपातिनो जीवस्वप्रदेशागाढाः पुद्गला ज्ञानावरणीयादिकर्मरूपतया परिणमन्ते, जीवोऽपि स्वप्रदेशावगाढतथाविधकर्मविपाकोदयात्तथापरिणमते । तत्र संक्लेशसंज्ञितेन विशोधिसंज्ञितेन वा येन वीर्यविशेषेणान्यकर्मरूपतया व्यवस्थितानांविवक्षितबध्यमानप्रकृत्यादिव्यतिरिक्ततया स्थितानां प्रकृत्यादीनां-अन्यकर्मरूपतया-बध्यमानासु प्रकृत्यादिषु मध्येऽबध्यमानप्रकृत्यादिदलिकं प्रक्षिप्य बध्यमानप्रकृतिरूपतया, बध्यमानानां वा प्रकृतीनामितरेतररूपतया परिणमयति स वीर्यविशेषस्सङ्क्रमणमित्यर्थः । यथा बध्यमानसातवेदनीयेऽबध्यमानासातवेदनीयस्य, उच्वैर्गोत्रे वा तादृशे नीचैर्गोत्रस्य तादृशस्येत्यादि । तथा बध्यमाने मतिज्ञानावरणीये बध्यमानस्यैव श्रुतज्ञानावरणीयस्य श्रुतज्ञानावरणीये वा तादृशे तादृशमतिज्ञानावरणीयस्येत्यादि । सोऽयं सङ्क्रमः प्रकृतिस्थित्यनुभागप्रदेशरूपविषयभेदाच्चतुर्विध इति सूचयितुं प्रकृतिस्थित्यनुभागप्रदेशानामित्युक्तम् । दर्शनत्रिकस्य बन्धं विनापि संक्रमाद् बन्धघटितं संक्रमलक्षणं नोक्तम् । मिथ्यात्वस्यैव हि बन्धो न सर्म्यक्त्वसम्यमिथ्यात्वयोः, विशुद्धसम्यग्दृष्टिं सम्यक्त्वसम्यङ्मिथ्यात्वयोः, पतद्ग्रहरूपबन्धाभावेऽपि मिथ्यात्वं सङ्क्रमयति, सम्यक्त्वे च सम्यङ्मिथ्यात्वम् । संक्रम्यमाणप्रकृतेराधारभूता प्रकृतिः पतद्ग्रह उच्यते, किन्तु कृतेऽन्तरकरणे प्रथमस्थितौ समयोनावलिकात्रिकशेषायां बध्यमानेष्वपि संज्वलनेषु चतुर्ध्वपि प्रकृत्यन्तरदलिकसंक्रमाभावात्तदानीं न तेषां पतद्ग्रहत्वं, तथान्तरकरणे कृते द्वयोरावलिकयोः प्रथमस्थितिसत्कयोः पुंवेदस्य प्रकृत्यन्तरसंक्रमाभावेन न पतद्ग्रहत्वं, मिथ्यात्वे क्षपिते सम्यमिथ्यात्वस्य सम्यमिथ्यात्वयोश्च क्षपितयोस्सम्यक्त्वस्योद्वलितयोस्तु सम्यक्त्वसम्यङ्मिथ्यात्वयोमिथ्यात्वस्य न पतद्ग्रहत्वमित्यादिकं विभावनीयम् । दर्शनमोहनीयचारित्रमोहनीययोरायुषां मूलप्रकृतीनाञ्च परस्परं न सङ्क्रमः । यो यस्मिन् दर्शनमोहनीये वर्तते न तस्यान्यत्र संक्रमोऽविशुद्धदृष्टित्वात् । तथा परप्रकृतिषु संक्रान्तं दलिकमावलिकामात्रकालं बन्धावलिकागतमुदयावलिकागतमुद्वर्तनावलिकागतञ्चोद्वर्तनादिसकलकरणायोग्यम्, दर्शनमोहनीयत्रिकवर्जमुपशान्तमोहनीयं सकलकरणायोग्यं द्रष्टव्यम् । तत्र सम्यक्त्वसम्यमिथ्यात्वनरकद्विकमनुजद्विकदेवद्विकवैक्रियसप्तकाहारकसप्तकतीर्थकरोच्चैर्गोत्ररूपाश्चतुर्विंशति 1. बद्धमिथ्यात्वपुद्गलानां मदनकोद्रवस्थानीयानामौषधविशेषकल्पेनौपशमिकसम्यक्त्वानुगतेन विशोधिस्थानेन शुद्धार्धविशुद्धाविशुद्धकरणादिति भावः ॥ Page #683 -------------------------------------------------------------------------- ________________ 646 तत्त्वन्यायविभाकरे प्रकृतय आयुश्चतुष्टयञ्चाध्रुवसत्ताकम् । शेषं पुनस्त्रिंशदुत्तरं प्रकृतिशतं ध्रुवसत्कर्म, ततोऽपि सातासातवेदनीयनीचैर्गोत्रमिथ्यात्वरूपं प्रकृतिचतुष्टयमपसार्यते, ततोऽवशिष्टास्सर्वा ध्रुवसत्कर्मप्रकृतयः षड्विंशत्युत्तरशतसंख्यास्सङ्क्रममधिकृत्य साद्यादिरूपतया चतुर्विधा अपि भवन्ति । आसां हि संक्रमस्संक्रमविषयप्रकृतिबन्धव्यवच्छेदे न भवति, तासां पुनर्बन्धारम्भे भवत्यतोऽसौ सादिः । तत्तद्बन्धव्यवच्छेदस्थानमप्राप्तस्य पुनरनादिः, अभव्यस्य कदाचिदपि व्यवच्छेदाभावेन ध्रुवः । कालान्तरे व्यवच्छेदसम्भवेन भव्यस्य त्वध्रुवः । अध्रुवसत्कर्मणामध्रुवसत्कर्मत्वादेव संक्रमस्साद्यध्रुवः सातासातवेदनीयनीचैर्गोत्राणान्तु परावर्त्तमानत्वात्साद्यध्रुवोऽवसेयः, बध्यमाने सातेऽसातस्य, असाते वा तादृशे सातस्य, उच्चैर्गोत्रे तथाविधे नीचैर्गोत्रस्य, नीचैर्गोत्रे तादृशे उच्चैर्गोत्रस्य संक्रमो नान्यदाऽत एषां संक्रमस्य सादित्वमध्रुवत्वञ्च । मिथ्यात्वस्य तु संक्रमो विशुद्धसम्यग्दृष्टेर्भवति, विशुद्धसम्यग्दृष्टित्वञ्च कादाचित्कमतस्तस्य संक्रमो साद्यध्रुव एवेति । मिथ्यादृष्ट्यादिप्रमत्तान्तास्सातवेदनीयस्य संक्रामकाः, परतस्संक्रम्यमाणप्रकृत्याधारभूतासातवेदनीयस्य बन्धाभावान्नेतरे तत्संक्रामकाः, अपि तु तत्र साते बध्यमानेऽसातस्यैव संक्रमः । अनन्तानुबन्धिनां मिथ्यादृष्ट्यादयोऽपूर्वकरणान्ता यश: कीर्तेस्सङ्क्रामका नेतरे, परतः केवलायास्तस्या एव बन्धेन पतद्ग्रहाभावात् । अनन्तानुबन्धिवर्जद्वादशकषायाणां नोकषायाणाञ्च मिथ्यादृष्ट्यादयो निवृत्तिबादरसम्परायान्तास्सङ्क्रामका न परे, परतस्तेषामुपशमात्क्षयाद्वा । मिथ्यात्वसम्यङ्मिथ्यात्वयोरविरतसम्यग्दृष्ट्यादय उपशान्तमोहपर्यवसानास्संक्रामकाः, न परे, परतस्तयोस्सत्ताया अभावात् । सम्यङ्मिथ्यात्वं पुनर्मिथ्यादृष्टिरपि संक्रमयति, सम्यक्त्वस्य मिथ्यादृष्टिरेव सङ्क्रामको नान्ये, मिथ्यात्वे वर्त्तमानस्यैव संक्रामकत्वात् । उच्चैर्गोत्रस्य मिथ्यादृष्टिसास्वादनौ, अन्येषां नीचैर्गोत्राबन्धकत्वात् । इतरासां मतिज्ञानावरणीयादिप्रकृतीनां सूक्ष्मसम्परायपर्यवसाना मिथ्यादृष्ट्यादयस्सङ्क्रामका न परे परतो बन्धाभावेन पतद्ग्रहाभावादिति । एवं ज्ञानावरणपञ्चकदर्शनावरणनवकषोडशकषायभय-जुगुप्सातैजससप्तकवर्णादिविंशतिनिर्माणागुरुलघूपघातान्तरायपञ्चकलक्षणा: पतद्ग्रहा ध्रुवबन्धिन्यस्सप्तषष्टिप्रकृतयस्साद्यनादिध्रुवाध्रुवरूपचतुर्भेदाः । अभव्यभव्यापेक्षया ध्रुवाधुवत्वे, स्वस्वबन्धव्यवच्छेदे पतद्ग्रहत्वभावेन तत्र संक्रमासंभवाद्बन्धारम्भे च हेतुतः पतद्ग्रहत्वेन सादित्वं तत्तद्बन्धव्यवच्छेदस्थानमप्राप्तस्यानादित्वं, शेषास्त्वध्रुवबन्धिन्योऽष्टाशीतिसंख्याः प्रकृतयोऽध्रुवबन्धित्वादेव पतद्ग्रहत्वमधिकृत्य साद्यध्रुवा भावनीयाः । मिथ्यात्वस्य पुनर्ध्रुवबन्धित्वेऽपि यस्य सम्यक्त्वमिथ्यात्वे विद्येते स एव ते तत्र संक्रमयति नान्य इति तस्य साद्यध्रुवपतद्ग्रहत्वं Page #684 -------------------------------------------------------------------------- ________________ 647 सूत्र - 20, नवमः किरणः भाव्यम्, विशेषोऽत्र कर्मप्रकृत्यादितोऽवसेयः । अष्टमूलप्रकृतीनामष्टपञ्चाशदधिकशतसंख्याकोत्तरप्रकृतीनाञ्च या स्थितिर्हस्वीभूता सती दी(कृता दी(भूता सती हूस्वीकृता पतद्ग्रहप्रकृतिस्थितिषु वा मध्ये नीत्वा निवेशिता स स्थितिसंक्रम उच्यते, तत्र स्थितीनामन्यत्र निवेशनं न साक्षादशक्यत्वादपितु स्थितियुक्तपरमाणुद्वारैवं, ततो मूलप्रकृतीनां परस्परं संक्रमाभावात् तासां प्रकृत्यन्तरनयनलक्षणस्स्थितिसङ्क्रमो न भवति किन्तु द्वावेवोद्वर्त्तनापवर्तनालक्षणौ सङ्क्रमौ, हस्वीभूतस्य दीर्धीकरणमुद्वर्तना, दीर्घाभूतस्य हस्वीकरणमपवर्त्तनेति । एवमनुभागसंक्रमोऽपि मूलोत्तरप्रकृतिविषयः, लक्षणन्तु यस्तासां रसो हुस्वीभूतस्सन् दीर्घाकृतो दीर्घाभूतस्सन् इस्वीकृतोऽन्यप्रकृतिस्वभावेन परिणमितो वा स सर्वोऽप्यनुभागसंक्रमः, परन्तु मूलप्रकृतीनां परस्परं सङ्क्रमाभावेनान्यप्रकृतिस्वभावपरिणामरूपरससङ्क्रमो न भवति । एवं यत्संक्रमप्रायोग्यं कर्मदलिकमन्यप्रकृतिरूपतया परिणम्यते स प्रदेशसङ्क्रमः, स चोद्वलनाविध्यातयथाप्रवृत्तगुणसर्वसङ्क्रमभेदेन पञ्चविधः, घनदलान्वितस्याल्पदलस्योत्किरणमुद्वेलनं, यासां प्रकृतीनां गुणप्रत्ययो भवप्रत्ययतो वा बन्धो न भवति तासां संक्रमकरणं विध्यातसङ्क्रमः । अपूर्वकरणप्रभृतयोऽबध्यमानाशुभप्रकृतीनां सम्बन्धिकर्मदलिकं प्रतिसमयमसंङ्ख्येयगुणतया बध्यमानासु प्रकृतिषु यत्प्रक्षिपन्ति स गुणसङ्क्रमः । सर्वेषामपि संसारस्थानां जीवानां ध्रुवबन्धिनीनां बन्धे परावर्त्तमानप्रकृतीनान्तु स्वस्वभवबन्धयोग्यानां बन्धेऽबन्धे वा यस्सङ्क्रमः प्रवर्त्तते स यथाप्रवृत्तसंक्रमः । चरमसमये यत्परप्रकृतिषु प्रक्षिप्यते दलिकं स सर्वसङ्क्रम उच्यते । अत्र सर्वेषां विशेषः कर्मप्रकृत्यादितो विज्ञेय इति दिक् ॥ संक्रमणकरणना स्वरूपनुं वर्णनभावार्थ - अन्य कर्मरूपपणाए व्यवस्थित प्रकृति-स्थिति-अनुभाग-प्रदेशकने अन्य कर्मरूपपणाए व्यवस्था करवामां हेतुरूप विशिष्ट वीर्य, ए "संक्रमणकरण' कहेवाय छे. 1. तथाच कर्मपरमाणूनां हुस्वस्थितिकालतामपहाथ दीर्घस्थितिकालतया व्यवस्थापन, तेषामेव दीर्घस्थितिकालतामपहाय हुस्वस्थितिकालतया व्यवस्थापन, पुनः संक्रम्यमाणप्रकृतिस्थितीनां पतद्ग्रहप्रकृतौ नीत्वा निवेशनमिति भाव्यम् ॥ 2. उद्वर्त्तनापवर्त्तनारूपी संक्रमौ तु भवत इति भावः । .. 3. यथाऽनन्तानुबन्धिचतुष्टयसम्यक्त्व-मिथ्यात्ववेदद्विकनरकद्विकवैक्रियसप्तकाहारकसप्तकमनुजद्विकोच्चौर्गोत्राणां पल्योपमासंख्येयभागमात्रमन्तर्मुहूर्तेन कालेन स्थितिखण्डमुत्किरति पुनस्तथैव द्वितीयं प्रथमखण्डाद्विशेषहीनं, एवमेव पूर्वस्मात्पूर्वस्माद्विशेषतो हीनानि स्थितिखण्डानि यावद् द्विचरमस्थितिखण्डमन्तर्मुहूर्तकालेनोत्कीर्यन्त इति ॥ Page #685 -------------------------------------------------------------------------- ________________ 648 तत्त्वन्यायविभाकरे विवेचन - "अन्य कर्म इति." खरेखर, जीव (बंधक) अने कर्म (बध्ध)ना ते ते प्रकारे बध्य-बंधकभाव संबंधमां परस्पर बंने अपेक्षावाळा छे. 0 जीवना विशिष्ट अध्यवसायनी अपेक्षा राखीने कर्मवर्गणानी अंदर रहेल जीवना पोताना प्रदेशमां अवगाढ पुद्गलो ज्ञानावरण आदि कर्मरूपपणाए परिणत थाय छे. जीव पण पोताना प्रदेशमां अवगाढ तथा प्रकारना कर्मना विपाकरूप उदयथी ते प्रकारे परिणमे छे. 0 त्यां संक्लेशनामक के विशोधिनामक जे विशिष्ट वीर्य वडे अन्य कर्मरूपपणाए व्यवस्थित, एटले विवक्षित-बंधाती प्रकृति आदिना भिनपणामां रहेल प्रकृति आदिने अन्य कर्मरूपपणाए, एटले बंधाता प्रकृति आदिना दलिकने फेंकीने बंधाती प्रकृतिरूपपणाए, अथवा बंधाती कर्मप्रकृतिओने इतरेतर भिन्न भिन्न रूपपणाए जे परिणावे छे, ते विशिष्ट वीर्यसंक्रमण छे, एवो भावार्थ छे. जेम के बंधाता सातवेदनीय कर्ममां नहीं बंधाता असाता वेदनीयनुं संक्रमण, तादश-बंधाता उच्च गोत्रमां नहीं बंधाता नीच गोत्रनुं संक्रमण. 0 तेमज बंधाता मतिज्ञानावरणीयमां नहीं बंधाता ज श्रुतज्ञानावरणीयनुं संक्रमण, बंधाता श्रुतज्ञानावरणीयमां नहीं बंधाता मतिज्ञानावरणीयनुं संक्रमण ईत्यादि. 0 आ संक्रमण प्रकृति-स्थिति-अनुभाग-प्रदेशरूप विषयना भेदथी चार प्रकारनुं छे, एम सूचववा माटे "प्रकृति-स्थिति-अनुभाग-प्रदेशानाम्'-एम कहेल छे. 0 दर्शनत्रिकनुं बंध सिवाय संक्रमण थतुं होवाथी बंधघटित (सहित) संक्रमनुं लक्षण कहेल नथी. 0 खरेखर, मिथ्यात्वनो ज बंध छे, सम्यक्त्वमोहनीय-मिश्रमोहनीयनो बांधेला मिथ्यात्वना मदन (मीनो पावेल) कोदरा जेवा पुद्गलो औषधविशेष जेवा औपशमिक सम्यक्त्व पाछळ रहेल विशोधि स्थान वडे शुद्ध-अर्धशुद्ध-अविशुद्ध करवाथी शुद्ध सम्यकत्वमोहनीय आदि जाणवा.) बंध नथी. विशुद्ध सम्यग्दष्टि जीव, सम्यक्त्व-सम्यगु मिथ्यात्वनो पतट्ठहरूप बंधना अभावमां पण मिथ्यात्वनुं संक्रमण करे छे अने सम्यकत्वमां सम्यगू मिथ्यात्वने संक्रमावे छे. 0 संक्रमण विषयभूत प्रकृतिना आधारभूत प्रकृति पतट्ठह कहेवाय छे. 0 परंतु (नवमा गुणस्थानकमां) अंतरकरण कर्या बाद, samaya~traNa आवलिका शेषवाळी प्रथम स्थितिमां बंधाता पण संजवलनोमां-चारोमां पण बीजा प्रकृतिना दलिकना संक्रमनो अभाव होवाथी ते वखते तेओनुं पतघ्रहणपणुं नथी. 0 तेमज अंतरकरण कर्युं छते प्रथम स्थिति संबंधी बे आवलिकामां पुंवेदनुं बीजी प्रकृतिमां संक्रमनो अभाव होवाथी पतघ्रहणपणुं नथी. 0 मिथ्यात्व क्षपित (क्षयप्राप्त) थये छते सम्यगू मिथ्यात्व(मिश्र)नुं, मिथ्यात्वसम्यगू मिथ्यात्व क्षपित (क्षयप्राप्त) थये छत, सम्यकत्वनुं सम्यकत्वमोहनीय अने मिश्रमोहनीय उद्वलितना (उद्वलना प्राप्त) थये छते, पतघ्रहणपणुं नथी इत्यादि विचारवुं जोईए. Page #686 -------------------------------------------------------------------------- ________________ सूत्र - 20, नवम: शिरः 649 उत्तर प्रकृतिरूप दर्शनमोहनीय अने चारित्रमोहनीयनो, चारेय आयुष्यनो अने मूळ प्रकृतिओनो परस्पर संक्रम थतो नथी. 0 जे जीव जे दर्शनमोहनीयमां वर्ते छे, तेनो बीजे संक्रम थतो नथी, केम के-अविशुद्ध दृष्टि छे. 0 तेमज परप्रकृतिओमां संक्रान्त दलिक, आवलिका मात्र काळ सुधी, बंध आवलिकामां गयेल, उदय आवलिकामां रहेल अने उद्वर्तना आवलिकामां रहेल (दलिक) उद्वर्तना आदि सकळ करणोने अयोग्य थाय छे. दर्शनमोहनीय त्रिकने छोडीने उपशान्त मोहनीयकर्म सकळ करणने अयोग्य छे, एम जाणवुं. 0 त्यां सम्यकत्व, सम्यगु मिथ्यात्व, नरकद्धिक-मनुजद्धिक-देवद्धिक-वैक्रिय सप्तक-आहारक सप्तक, तीर्थंकर-उच्च गोत्ररूप चोवीश (24) प्रकृतिओ अने चार (4) आयुष्यो "अद्भव सत्तावाळा' छे. 0 बाकी रहेल एकसोत्रीश (130) ध्रुवसत्ताक छे. 0 तेमांथी सातावेदनीय, असातवेदनीय, नीच गोत्र अने मिथ्यात्वरूप चार प्रकृतिओ बाद करीने, 130-4=126 बाकी रहेल ध्रुवसत्ताक सघळी-126 संख्यावाळी प्रकृतिओ संक्रमणने अपेक्षी, सादि आदि (अनादि-ध्रुव-अप्रुव) रूपपणाए चार प्रकारवाळी पण थाय छे. 0 खरेखर, आ प्रकृतिओनो संक्रम, संक्रमना विषयभूत प्रकृतिबंधना व्यवच्छेदमां थतो नथी. ते प्रकृतिओनो फरीथी बंधना आरंभमां संक्रम थाय छे, माटे आ संक्रम "सादि कहेवाय छे. 0 ते ते बंधना व्यवच्छेदना स्थानने प्राप्त नहि थये संक्रमविषयनो संक्रम "अनादि छे. 0 अभव्यमां कदाचिद् पण व्यवच्छेदनो अभाव होवाथी संक्रम "ध्रुव' छे. 0 कालान्तरमां व्यवच्छेदनो संभव होवाथी भव्यमां तो संक्रम 'अधुव" छे. 0 अध्रुव सत्तावाळां कर्मोमां अध्रुव सत्ता होवाथी ज संक्रम "सादि अधुव' छे. सातावेदनीयासतावेदनीय-नीच गोत्रोमां तो परावर्त मानता होवाथी "सादि-अद्भव' संक्रम जाणवो. बंधाता सातवेदनीयमां असतावेदनीयनो, बंधाता असातावेदनीयमां सातवेदनीयनो, बंधाता उच्च गोत्रमां नीच गोत्रनो, बंधाता नीच गोत्रमां उच्च गोत्रनो संक्रम छे, बीजे वखते नहीं. एथी ज आ प्रकृतिओनो संक्रम सादि अने अद्भव छे. 0 मिथ्यात्वनो संक्रम विशुद्ध सम्यग्दष्टि जीवने होय छे. वळी विशुद्ध सम्यग्दष्टिपणे कदाचित् पेदा थनारुं छे, एथी मित्थात्वनो संक्रम सादि-अध्रुव ज छे. 0 मिथ्यादृष्टिथी मांडी प्रमत्त सुधीना जीवो सातावेदनीयनो संक्रम करनारा छे. पछीथी संक्रमना विषयभूत प्रकृतिना आधारभूत असतावेदनीयना बंधनो अभाव होवाथी बीजाओ (अप्रमत्तादि) ते सातावेदनीयना संक्रमक नथी, परंतु त्यां बंधाता सतावेदनीयमां असतावेदनीयनो ज संक्रम छे. 0 मिथ्यादष्टिथी अप्रमत्तसंयत सुधीना जीवो अनंतानुबंधीओना संक्रामक छे, बीजा जीवो नहीं, केम के-सातमा गुणस्थानक पछीथी अनंतानुबंधीओनो उपशम के क्षय थाय che. Page #687 -------------------------------------------------------------------------- ________________ 650 तत्त्वन्यायविभाकरे 0 मिथ्याष्टिथी मांडी अपूर्वकरण सुधीना जीवो यशकीर्तिरूप कर्मना संक्रामक छे, बीजा जीवो नहीं, केम के-अपूर्वकरण पछीथी फक्त ते यशकीर्तिनो ज बंध होवाथी "pataghraha'no अभाव छे. 0 मिथ्यादष्टिथी मांडी निवृत्ति बादरसपराय सुधीना जीवो अनंतानुबंधी सिवाय (12) बार कषायोना "संक्रामक छे, बीजाओ नहीं, केम के पछीथी ते बार कषाय-नोकषायोनो उपशम के क्षय छे. 0 अविरत सम्यग्दष्टिथी मांडी उपशान्तमोह सुधीना जीवो मिथ्यात्व अने सम्यगु मिथ्यात्व(मिश्र)ना संक्रामक छे, बीजाओ नहीं, केम के-उपशान्तमोह पछी ते मिथ्यात्व-मिश्रनी सत्तानो (विद्यमानतानो) अभाव छे. 0 मिथ्याष्टि पण मिश्रने संक्रमावे छे, मिथ्यादष्टि ज सम्यकत्वमोहनीयनो संक्रामक छे, बीजाओ नहि, केम के-मिथ्यात्वमां वर्ततो ज जीव सम्यकत्वमोहनीयनो संक्रामक बनी शके छे. मिथ्याष्टि, सास्वादनवाळा जीवो उच्च गोत्रना संक्रामक छे, केम के बीजाओ नीच गोत्रना बंधक होता नथी. 0 मिथ्याष्टिथी मांडी सूक्ष्मसं5राय सुधीना जीवो बीजी मतिज्ञान आवरणीय आदि प्रकृतिओना संक्रामको छे, बीजाओ नहि, केम के- सूक्ष्मसंपराय पछीथी मतिज्ञानावरणीय आदि प्रकृतिओनो-बंधनो अभाव होवाथी पतघ्रहनो अभाव छे. इति. 0 आ प्रमाणे ज्ञानावरण पंचक (प), दर्शनावरण नवक (9), कषायषोडशक (16), भय-जुगुप्सा (2), तैजस् सप्तक (7), वर्ण आदि विंशति (20), निर्माण-अगुरुलघु-उपघात (3), अंतरायपंचक (5), pataOMha एवं ध्रुवबंधवाळी सडसठ (67) प्रकृतिओ सादि-अनादि-ध्रुव-अधृवरूप चार (4) भेदवाळी छे. 0 अभव्यनी अपेक्षाए ध्रुवपणुं अने भव्यनी अपेक्षाए अधुवपणुं छे. पोतपोताना बंधना विच्छेदमां पतघ्रहणपणानो अभाव होई त्यां संक्रमनो संभव होवाथी अने बंधना आरंभमां हेतुथी पतघ्रहणपणुं होई "सादिपणुं छे. ते ते बंधना व्यवच्छेदना स्थानने नहि प्राप्त करनारनुं "अनादिपणुं छे. 0 बाकीनी अधुवबंधवाळी अठ्यासी (88) संख्यावाळी प्रकृतिओ अधुवबंधी होवाथी पतथ्रहणपणानी अपेक्षाए सादि-अधुवरूपे विचारवी. 0 वळी मिथ्यात्वनुं ध्रुवबंधीपणुं होवा छतां जेनी पासे सम्यकत्व मिथ्यात्व छे (मिश्रमोहनीय) छे, ते ज आत्मा ते सम्यकत्व मिथ्यात्वने ते मिथ्यात्वमां संक्रमावे छे, बीजाओ नहीं. आ प्रमाणे ते मिथ्यात्वनुं सादि-अध्रुव-पतघ्रहणपणुं विचारवुं. अहीं विशेष तत्त्व कर्मप्रकृति आदि ग्रंथोथी जाणवुं. स्थितिसंक्रम - आठ (8) मूळ प्रकृतिओनी अने एकसोअठ्ठावन (158) संख्यावाळी उत्तरप्रकृतिओनी जे स्थिति टूंकीने लांबी करेली अने लांबीने टूंकी करेली, अथवा पतध्रह प्रकृति स्थितिओना मध्यमां लई जईने स्थापित करेली, ते स्थितिसंक्रम' कहेवाय छे. 0 त्यां स्थितिओनुं बीजे ठेकाणे स्थापन साक्षातु नथी, केम के-अशक्य छे परंतु स्थितियुक्त परमाणुओ द्वाराए ज ते समजवुं. Page #688 -------------------------------------------------------------------------- ________________ सूत्र - 22, नवम: रि: 651 0 तेथी मूळ प्रकृतिओमां परस्पर संक्रमनो अभाव होवाथी ते मूळ प्रकृतिओनो बीजी प्रकृतिओमां लई जनारो स्थितिसंक्रम थतो नथी, परंतु उद्वर्तन अने अपवर्तना रूप बंने संक्रमो ज थाय छे. 0 हृस्वने दीर्घ करनार उद्वर्तना छे अने लांबाने टूंकुं बनावनार अपवर्तना छे, एम जाणवुं. 0 आ प्रमाणे अनुभाग (रस) संक्रम पण मूळ-उत्तर प्रकृतिना विषयवाळो छे. लक्षण तो, जे रस ते प्रकृतिओनो हृस्व हतो ते दीर्घ करेलो, दीर्घ हतो ते ह्रस्व करेलो. अथवा अन्य कर्मप्रकृतिना स्वभावे परिणामावेलो ते सघळोय रस "अनुभागसंक्रम' कहेवाय छे. 0 परंतु मूळ प्रकृतिओमां परस्पर संक्रमनो अभाव होवाथी अन्य प्रकृति स्वभाव-परिणामरूप रस संक्रम थतो नथी. (उद्वर्तना-अपवर्तनारूप संक्रमो तो थाय छे.) 0 प्रदेशसंक्रम-A प्रमाणे जे संक्रमप्रायोग्य कर्मदलिक अन्य प्रकृतिरूपपणाए परिणमावाय, ते प्रदेशसंक्रम' कहेवाय छे. ते प्रदेशसंक्रम उद्गलना-विध्यात-यथाप्रवृत्त-गुण-सर्वसंक्रमना भेदे पांच प्रकारनो छे. (1) उद्दलना-घन-अनल्प दळवाळाने अल्प दळवाळा तरीके उत्किरण (गोठववुं), ते "उद्वलना." (जेम के-अनंतानुबंधी चार, सम्यकत्व-मिथ्यात्व-वेदद्धिक-नरकद्धिक-वैक्रियसप्तक-आहारकसप्तक-मनुभद्रिक उच्च गोत्रकने पल्योपमना असंख्यय भाग जेटला स्थितिखंडने उकेरे छे. (उवेल छे-विनाश करे छे.) एटले के ते भागमां रहेला उपर्युक्त प्रमाणनी स्थितिवाळा कमंदलिकोने त्यांथी उठावे छे अने तेम करीने जे स्थिति नीचे खंडित थवानी नथी तेमां, एटले के-जेमां रहेला दलिको अनुभवातां नथी ते स्थितिमां तेने प्रक्षेपे che-goThave che. A प्रमाणे स्थितिखंडने उकेरवानी क्रिया अंतर्मुहूर्तमां पूरी थाय छे.) (2) विध्यातसंक्रम-जे कर्मप्रकृतिओनो गुणप्रत्यय (निमित्तविशिष्ट) गुणस्थानप्राप्तिना हेतुथी के भवना प्रत्यय(हेतु)थी बंध थतो नथी, ते कर्मप्रकृतिओनुं संक्रमण करवुं ते "विध्यातसंक्रम." (3) अपूर्वकरण-(आठमा गुणस्थानक वाचक न गणतां 4-5-6-7 गुणस्थान वगेरे वाळाओ नहीं बंधाती अशुभ प्रवृतिओ संबंधी कर्मदलिकने दरेक समये असंख्यात गुणपणाए बंधाती प्रकृतिओमां जे फेके छे, ते "गुणसंक्रम" कहेवाय छे. (4) सघळाय संसारस्थ जीवोनी ध्रुवबंधीनी कर्मप्रकृतिओना बंधमां, पोतपोताना भवमां बंधयोग्य परावर्तमान (अप्रुव) प्रकृतिओना बंधमां के अबंधमां जे संक्रम प्रवर्ते छे, ते "यथाप्रवृत्त संक्रम कहेवाय छे. (5) चरम (छेल्ला) समयमां जे दलिक परप्रकृतिओमां फेंकाय छे, ते "सर्वसंक्रम' कहेवाय छे. अहीं तमामनुं विशेष तत्त्व कर्मप्रकृति आदि ग्रंथोथी जाणवुं. एम दिग्दर्शन. अधुनोद्वर्तनामाचष्टे - कर्मस्थित्यनुभागयोः प्रभूतीकरणप्रयोजकवीर्यपरिणतिरुद्वर्तना । 21 / कर्मेति । स्थित्यनुभागमात्रविषयेयमुद्वर्तनेतिसूचनाय कर्मस्थित्यनुभागयोरित्युक्त मेवमेवोत्तरलक्षणे विज्ञेयम् । उदयावलिकातो बहिर्वर्तिनीनां स्थितीनामुद्वर्तना भवति Page #689 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे उदयावलिकागतास्तु सकलकरणायोग्याः । तथाऽबाधाकालादुपरितन्य एव स्थितयः उद्वर्त्यन्ते, बध्यमानप्रकृत्यबाधया समानो हीना वा या पूर्वबद्धप्रकृतीनां स्थितिस्साऽबाधाकालान्तः प्रविष्टत्वान्नोद्वर्त्यते । तथाचाबाधान्तः प्रविष्टा निखिला अपि स्थितय उद्वर्त्तनापेक्षया परित्याज्या भवन्ति, तत्रोत्कृष्टाऽबाधोत्कृष्टातीत्थापना भवति, द्विसमयेनोना सा द्विसमयोनोत्कृष्टातीत्थापना, एवं प्रतिसमयहान्या तावदतीत्थापना भवन्ति यावज्जघन्याऽबाधा' ['न्तर्मुहूर्त्तप्रमाणा, ततोऽपि जघन्यतराऽतीत्थापना यावदुदयावलिका तावद्वाच्या, उदयावलिकागतानां तु स्थितीनामनुद्वर्त्तनीयत्वात् । कर्मदलिकनिक्षेपविचारस्तु कर्मप्रकृत्यादितो बोध्य इति दिक् ॥ हवे उर्दनाकरणने कहे छे 652 भावार्थ - कर्मोनी स्थिति अने अनुभागमां प्रभूतीकरण-वधारो करवामां प्रयोजक वीर्यपरिणति, ए 'उर्जाना' कहेवाय छे. विवेचन - 'कर्म' इति. स्थिति अने रसरूप बंने मात्र विषयवाळी आ 'उर्जाना' छे. आ प्रमाणेना सूचन माटे 'कर्मस्थिति अनुभागयोः'-एम कहेल छे. आ प्रमाणे आगळना लक्षणमां जाणवुं. उदय आवलिकाथी बहार वर्तनारी स्थितिओनी उर्जाना थाय छे, उदय आवलिकामां रहेल स्थितिओ तो सकळ करणोने अयोग्य छे. 0 तेमज अबाधाकाळथी उपर रहेनारी ज स्थितिओ उत्तनाना विषय बने छे. 0 बंधाती प्रकृतिनी अबाधानी साथे समान के हीन जे पूर्वे बांधेल प्रकृतिओनी स्थिति छे, ते अबाधाकाळनी अंदर प्रविष्ट होवाथी उर्जानानो विषय नथी. 0 तथाच अबाधानी अंदर प्रविष्ट सघळीय स्थितिओ उर्जानानी अपेक्षाए त्याज्य थाय छे. त्यां उत्कृष्ट अबाधा उत्कृष्ट 'अतीत्थापना' एम कहेवाय छे. अतीत्थापना उल्लंघन योग्य छे. (उर्जानामां नहीं गणवायोग्य छे.) 0 समयथी न्यून जे उत्कृष्ट अबाधा 'समयोन उत्कृष्ट अतीत्थापना' थाय che, be समयोथी न्यून ते अबाधा 'क्रिसमयोन उत्कृष्ट अतीत्थापना.' आ प्रमाणे दरेक समयनी हानि द्वारा तेटली अतीत्थापनाओ थाय छे. ज्यां सुधी जघन्य अबाधा अन्तर्मुहूर्त प्रमाणवाळी, त्यां सुधी अबाधा अतीत्थापना असंख्य जाणवी. त्यारबाद तेनाथी पण जघन्यतर अतीत्थापना उदयावलिका सुधी कहेवी, केम के-उदय आवलिकामां रहेल स्थितिओ तो उत्तनीय नथी होती. कर्मदलिकोना निक्षेपनो विचार तो कर्मप्रकृति आदि ग्रंथोथी जाणवो. एवुं दिग्दर्शन छे. अथापवर्त्तनामाह - कर्मस्थित्यनुभागयोर्ह्रस्वीकरणप्रयोजकवीर्यविशेषो ऽपवर्त्तना ॥ 22 ॥ Page #690 -------------------------------------------------------------------------- ________________ सूत्र - 22, नवमः किरणः 653 कर्मस्थितीति । कर्मपरमाणूनां दीर्घस्थित्यनुभागवतां दीर्घस्थित्यनुभागावपहृत्य हुस्वस्थितिरसवत्तया व्यवस्थापने प्रयोजकीभूतवीर्यविशेष इत्यर्थः । उदयावलिकाया बाह्यान समयमात्रद्विसमयमात्रादिस्थितिभेदानपवर्तयति । उदयवतीनामनुदयवतीनां प्रकृतीनामुदयसमयादारभ्यावलिकामात्रा स्थितिरुदयावलिकेति विज्ञेया । ते चापवर्त्यमानास्थितिविशेषा यावद्वंधावलिकाहीना सर्वा कर्मस्थितिस्तावल्लभ्यन्ते । उदयावलिकाया उपरितनी या समयमात्रा स्थितिस्तस्या दलिकमपवर्तयन्नुदयावलिकाया उपरितनौ द्वौ त्रिभागौ समयोनावतिक्रम्याधस्तेन समयाधिके तृतीये भागे निक्षिपति, एष जघन्यो निक्षेपो जघन्या चातीत्थापना, यदाचोदयावलिकाया उपरितनी द्वितीया स्थितिरपवर्त्यते तदातीत्थापना प्रागुक्तप्रमाणा समयाधिका भवति निक्षेपस्तु तावन्मात्र एव । एवं तृतीया यदापवर्त्यते तदा प्रागुक्तमानाऽतीत्थापना द्विसमयाधिका भवति निक्षेपस्तु तावानेव । एवमतीत्थापना प्रतिसमयं तावद्वर्धयितव्या यावदावलिका परिपूर्यते निक्षेपविषयाणां स्थितीनाञ्च समयाधिक आवलिकात्रिभाग एवानुवर्त्तते, ततः परमतीत्थापना सर्वत्र तावन्मात्रैव प्रवर्त्तते, निक्षेपस्तु यावद्वन्धावलिकातीत्थापनाऽऽवलिकारहिताऽपवर्त्यमानास्थितिसमयरहिता च सकलापि कर्मस्थितिस्तावद्वर्धते । इत्येवं निर्व्याघातापवर्तना विज्ञेया । सव्याघाताऽपवर्तनोद्वर्तनापवर्त्तनयोस्संयोगेनाल्पबहुत्वं कर्मप्रकृत्यादिभ्यो विज्ञेयम् । एवमनुभागोद्वर्त्तनापवर्त्तनादिकमपि तत एवाऽवगन्तव्यम् । उद्वर्त्तनापवर्त्तने संक्रमभेदावेव स्थित्यनुभागाश्रये इत्यलं विस्तरेण ॥ हवे अपवर्तनाकरणने कहे छेभावार्थ - कर्मोनी स्थिति अने रसमां घटाडो करवामां प्रयोजक विशिष्ट वीर्य, ए "अपवर्तनाकरणछे. विवेचन - "कर्मस्थिति इति. अपवर्तना स्थिति अने रसना विषयवाळी छे, प्रकृति अने प्रदेशना विषयवाळी नथी. एवा आशयथी कहेल छे के- "स्थितिरसवाळा." कर्मपरमाणुओनी दीर्घ स्थिति अने रसनुं अपहरण करी ह्रस्व स्थिति तथा रसवाळा रूपे व्यवस्था करवामां प्रयोजकभूत वीर्यविशेष, एवो अर्थ छे. I 0 उदयावलिकामांथी बहार रहेल (उदयावलिकामां रहेल स्थिति आदि सकल करणने अयोग्य होई अपवर्तनाने अयोग्य छे, माटे बाह्य कहेल छे.) समय मात्र-द्धिसमय मात्र आदि स्थितिना भेदोनुं अपवर्तन 73 छ. .. -- 1. अपवर्त्तना च स्थित्यनुभागविषयेव, न प्रकृतिप्रदेशविषयेत्याशयेनोक्तं स्थित्यनुभागवतामिति । के तेस्थितिविशेषा यानपवर्त्तयतीत्यत्राहोदयावलिकाया इति, उदयावलिकागतास्तुनिखिलकरणायोग्यत्वेनापवर्तनानर्हत्वात् बाह्यानिति ॥ Page #691 -------------------------------------------------------------------------- ________________ 654 तत्त्वन्यायविभाकरे 0 उदयावलिका-उदयवाळी के उदय विनानी प्रकृतिओनी उदय समयथी मांडी मात्र आवलिकावाळी स्थिति 'उदयावलिका' छे, एम जाणवी. 0 ते बधा अपवर्त्तना विषयरूप स्थितिविशेषो, ज्यां सुधी बंधावलिकाहीन संघळी कर्मस्थिति छे, त्यां सुधी मेळवाय छे. 0 उदयावलिकानी उपरनी जे मात्र समयवाळी स्थिति छे, तेना दलिकनुं अपवर्तन करतो, उदयावलिकाना उपरना समयन्यून बे विभागोनुं अतिक्रमण करी नीचेना समय अधिकवाळा त्रीजा भागमां निक्षेप करे छे-अपवर्ताय छे. आ जधन्य निक्षेप अने जधन्य 'अतीत्थापना' कहेवाय छे. 0 वळी ज्यारे उदयावलिकानी उपरनी बीजी स्थिति अपवर्तनानो विषय बने छे, त्यारे पूर्वोक्त प्रमाणवाळी अतीस्थापना समयथी अधिक बने छे अने निक्षेप तो तेटला प्रमाणवाळो ज छे. 0 आ प्रमाणे अतीस्थापना समये समये त्यां सुधी वधारवी, के ज्यां सुधी आवलिका पूराय छे अने निक्षेप विषयवाळी स्थितिओनी समयथी अधिक आवलिकानो त्रीजो भाग ज अनुवर्ते छे. ते पछी अतीस्थापना सघळे ठेकाणे तेटला प्रमाणवाळी ज प्रवर्ते छे. 0 निक्षेप तो ज्यां सुधी बंधावलिका अतीत्थापना-आवलिकारहित अने अपवर्त्तना विषयरूप स्थिति समयरहित सघळीय कर्मस्थिति वधे छे त्यां सुधी. 0 आ प्रमाणे निर्व्याघातरूप अपवर्झना जाणवी. 0 सव्याघात अपवर्तना, उर्दना अने अपवर्तनानुं परस्पर (संयोगथी) अल्प-बहुपणुं कर्मप्रकृति आदि ग्रंथोथी जाणवुं. ए प्रमाणे अनुभागना उर्जाना-अपवर्तना वगेरे पण ते ग्रंथोथी ज जाणवुं. 0 स्थिति अने अनुभागना आश्रयभूत उर्जाना अने अपवत्तना संक्रमना भेदरूप ज छे. आ प्रमाणे विस्तारथी सर्युं. सम्प्रत्युदीरणामाह - अनुदितकर्मदलिकस्योदयावलिकाप्रवेशनिदानमात्मवीर्यमुदीरणा ।23। अनुदितेति । येन योगसंज्ञकवीर्यविशेषेण कषायसहितेन तद्रहितेन वोदयावलिकाबहिर्वर्त्तिनीभ्यरस्थितिभ्यः परमाण्वात्मकं दलिकमपकृष्योदयावलिकायां प्रक्षिप्यते स एष वीर्यविशेष उदीरणेत्यर्थः । सापि प्रकृतिस्थित्यनुभागप्रदेशभेदतश्चतुर्धा । प्रत्येकमपि मूलोत्तरप्रकृतिविषयत्वाद्विविधम् । अष्टधा च मूलप्रकृतिविषया, बन्धनादीनां पृथगविवक्षितत्वे द्वाविंशत्यधिकशतमुदयसमकक्षतयोत्तरप्रकृतीनां भवति, पृथक् तद्विवक्षायान्तु अष्टपञ्चाशदधिक शतभेदास्तासाम् । ज्ञानावरणदर्शनावरणनामगोत्रान्तरायाणां मूलप्रकृतीनां अनादित्वं Page #692 -------------------------------------------------------------------------- ________________ सूत्र - 23, नवमः किरणः ध्रुवत्वमध्रुवत्वञ्च । वेदनीयमोहनीययोश्चतुर्विधत्वमपि । तत्र ज्ञानावरणदर्शनावरणान्तरायाणां यावत्क्षीणमोहगुणस्थानकस्य समयाधिकावलिकाशेषो न भवति तावत्सर्वजीवानामुदीरणाया अवश्यंभावेन, नामगोत्रयोश्च यावत्सयोगिचरमसमयं तावत्सर्वेषामवश्यंभावेनानादित्वं, ध्रुवत्वमभव्यापेक्षयाऽध्रुवत्वञ्च भव्यापेक्षयेति । वेदनीयस्य यावत्प्रमत्तगुणस्थानकं मोहनीयस्य सूक्ष्मसम्परायगुणस्थानकं यावदुदीरणाया भावेनाप्रमत्तादिगुणस्थानकेभ्यः प्रतिपततो वेदनीयस्योपशान्तमोहगुणस्थानकाच्च प्रतिपततो मोहनीयस्योदीरणायास्सादित्वं, तत्स्थानमप्राप्तस्यानादित्वं, ध्रुवत्वाध्रुवत्वे पूर्ववत् । आयुरुदीरणायास्सादित्वमध्रुवत्वञ्च । पर्यन्तावलिकायामायुषो नियमेनोदीरणाया अभावादध्रुवत्वं पुनरपि भवोत्पत्तिप्रथमसमये प्रवर्त्तमानत्वाच्च सादित्वं । उतरप्रकृतीनान्तु कर्मप्रकृत्यादिभ्यो ज्ञातव्याः । ज्ञानावरणदर्शनावरणान्तरायाणां क्षीणमोहान्तास्सर्वेप्युदीरका: / मोहनीयस्य सूक्ष्मसम्पारायान्ता उदीरकाः । वेदनीयस्य प्रमत्तगुणस्थानकपर्यन्तास्सर्वेऽप्युदीरकाः । आयुषोऽचरमावलिकप्रमत्तान्ता उदीरकाः, नामगोत्रयोस्तु सयोगिकेवलिपर्यवसानास्सर्वेऽप्युदीरका इति । अधिकमन्यत्र द्रष्टव्यम् । तथा ज्ञानावरणवेदनीयायुर्गोत्रान्तरायाणामेकैकमुदीरणास्थानं, यथा ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकमेकैकं, वेदनीयायुर्गोत्राणां वेद्यमानैकप्रकृत्यात्मकं नैतासां द्वित्र्यादिकाः प्रकृतयो युगपदुदीर्यन्ते युगपदुदयाभावात् । दर्शनावरणीये चक्षुर्दर्शनावरणादीनां पञ्चानां चतसृणां वा प्रकृतीनां युगपदुदीरणा भवति । मोहनीये एकस्या द्वयोश्चतसृणां पञ्चानां षण्णामष्टानां नवानां दशानां वा । नामकर्मणो दशोदीरणास्थानानि एकचत्वारिंशत्-द्विचत्वारिंशत्-पञ्चाशतेकपञ्चाशत्-द्विपञ्चाशत्-त्रिपञ्चाशत्-चतुःपञ्चाशत् पञ्चपञ्चाशत्-षट्पञ्चाशत्-सप्तपञ्चाशच्चेति । विशेषस्त्वन्यतो द्रष्टव्य इत प्रकृत्युदीरणा । स्थित्युदीरणायां प्रथमं लक्षणमुच्यते, उदयो द्विविधः, सम्प्राप्त्यसम्प्राप्तिभेदात् कालक्रमेण कर्मदलिकस्योदयहेतुद्रव्यक्षेत्रादिसामग्रीसम्प्राप्तौ य उदयस्स सम्प्राप्त्युदयः, अकालप्राप्तं कर्मदलिकमुदीरणाप्रयोगेण वीर्यविशेषसंज्ञितेन समाकृष्य कालप्राप्तेन दलिकेन सहानुभूयते सोऽसम्प्राप्त्युदयः, तथाचासम्प्राप्त्युदय एवोदीरणा या स्थितिरप्राप्तकालापि सती उदीरणाप्रयोगेण सम्प्राप्त्युदये प्रक्षिप्ता दृश्यते केवलचक्षुषा सा स्थित्युदीरणेति । भेदादिकमन्यतो द्रष्टव्यम् । अनुभागोदीरणायां संज्ञाद्विभेदा, स्थानघातिभेदात् स्थानं चतुर्विधं एकद्वित्रिचतुस्स्थानभेदात् एतच्च पूर्वमुपदर्शितम् घातिसंज्ञा तु सर्वघातिदेशघात्यघातिभेदतस्त्रिविधा । तथा शुभकर्मणामनुभागः क्षीरखण्डरसोपमः, अशुभ 1. वेदनीयायुर्गोत्रप्रकृतीनामित्यर्थः । 655 Page #693 -------------------------------------------------------------------------- ________________ 656 तत्त्वन्यायविभाकरे कर्मणान्त्वशुभो घोषातकीनिम्बरसोपमः । स्वविषयं याः पूर्णतया घ्नन्ति तास्सर्वघातिन्यः, केवलज्ञानदर्शनावरणेआद्यद्वादशकषाया मिथ्यात्वं निद्रापञ्चकञ्चेति विंशतिः । एता हि प्रकृतयो यथायोगमात्मघात्यं गुणं सम्यक्त्वं ज्ञानं दर्शनं चारित्रं वा सर्वात्मना घातयन्ति । मतिश्रुतावधिमनःपर्यवज्ञानावरणानि चक्षुरचक्षुरवधिदर्शनावरणानि संज्वलनकषाया नोकषाया अन्तरायाश्च पञ्चविंशतिप्रकृतयो देशघातिन्यः । ज्ञानादिगुणैकदेशविघातित्वात् । केवलज्ञानदर्शनावरणीयाभ्यामावृतयोरपि केवलज्ञानदर्शनयोर्मन्दमन्दतरादिविशिष्टप्रकाशरूपाणां मतिज्ञानादिचक्षुर्दर्शनादीनां ज्ञानदर्शनैकदेशरूपाणां विघातकत्वात् आद्यद्वादशकषायक्षयोपशमसमुत्थचारित्रलब्धेरतिचारसम्पादकतया देशतो विघातकत्वात् सर्वद्रव्यैकदेशविषयदानादिविघातकारित्वाच्च । नामगोत्रवेदनीयायुरन्तर्गतास्तु प्रकृतयो हन्तव्याभावान्न किमपि घ्नन्तीति ता अघातिन्यः । सर्वघातिनीनां रसो हि ताम्रभाजनवनिश्छिद्रो घृतवदतिस्निग्धो द्राक्षावत्तनुप्रदेशोपचितः स्फटिकाभ्रवन्निर्मलः सकलस्वविषयघातित्वेन सर्वघाती । देशघातिनीनान्तु रस: कश्चिद्वंशदलनिर्मापितकटवदतिस्थूलच्छिद्रशतवत्संकुलः, कश्चित्कम्बलवन्मध्यमविवरशतसंकुलः, कोऽपि मसृणवासोवदतिसूक्ष्मविवरसंवृतोऽल्पस्नेहो विमलश्च स्वविषयैकदेशघातित्वाद्देशघाती भवति । अघातिनीनां रस उभयविलक्षणः । विपाकोऽपि पुद्ग्ल्क्स्सेत्र्भ्व्जीव्विपाक्भेदाच्च्तुर्विध्ः। पुद्रेलानधिकृत्य यस्य रसस्य फलदानाभिमुख्यं स पुद्गलविपाकः । स च संस्थानषट्कसंहननषट्कातपशरीरपञ्चकाङ्गोपाङ्गत्रयोद्योतनिर्माणस्थिरास्थिरवर्णादिचतुष्कागुरुलघुशुभाशुभपराघातोपघातप्रत्येकसाधारणनाम्नां षट्त्रिंशत्प्रकृतीनाम् । क्षेत्रे गत्यन्तरसंक्रमणहेतुनभ:पथे यस्य रसस्य फलदानाभिमुख्यं स रसः क्षेत्रविपाको यथा चतसृणामानुपूर्वीणाम् । भवे नरकादिरूपे स्वयोग्ये यस्य रसस्य फलदानाभिमुखता स भवविपाको यथा चत्वार्यायूंषि परभवे संक्रमेणाप्युदयाभावात् । गतीनान्तु परंभवे संक्रमादुदयेन स्वभवव्यभिचारित्वान्न भवविपाकित्वम् । जीवमेवाधिकृत्य यो रसोऽनुग्रहोपघातादिसम्पादनाभिमुखो भवति स जीवविपाकः । यथा 1. अघातिन्यो न कञ्चन ज्ञानादिगुणं घातयन्ति केवलं सर्वघातिनीभिस्सह वेद्यमानास्सर्वधातिरसविपाकं दर्शयन्ति देशघातिनीभिश्च सह वेद्यमाना देशघातिरसं, चोरैस्सह वर्तमानोऽचौरो यथा चौर इवाभासते तद्वदितिभावः ॥ 2. शरीरतया परिणतेषु पुद्गलेषु यासां विपाकस्ताः पुद्गलविपाकिन्य इतिभावः ॥ 3. ननु विग्रहगत्यभावेऽपि संक्रमकरणेनानुपूर्वीणामुदयो विद्यत इति कथं क्षेत्रविपाकिन्यस्ताः, न गतिवज्जीवविपाकिन्य इति चेदुच्यते विद्यमानेऽपि संक्रमे यथा तासां क्षेत्रप्राधान्येन स्वकीयो विपाकोदयो न तथाऽन्यासामिति क्षेत्रविपाकिन्य एवेति ॥ 4. यथा मोक्षगामिनोऽशेषा गतयो मनुष्यभवे क्षयं यान्तीति भवं प्रति गतीनां न नैयत्यमितिभावः ॥ 5. यद्यपि सर्वा एव प्रकृतयः परमार्थतस्साक्षात्परम्परया वा जीवस्यैवानुग्रहमुपघातञ्च कुर्वन्तीति जीवविपाकिन्य एव तथापि मुख्यतया क्षेत्रभवपुद्गलेषु तद्विपाकस्य विवक्षितत्वात् तथा प्रोक्ता इति ॥ Page #694 -------------------------------------------------------------------------- ________________ सूत्र - 23, नवम: विसरा: 657 ज्ञानावरणपञ्चकं दर्शनावरणनवकं वेदनीयद्वयं दर्शनमोहनीयत्रिकं पञ्चविंशतिमोहनीयप्रकृतयोऽन्तरायपञ्चकं गतिचतुष्टयं जातिपञ्चकं विहायोगतिद्विकं त्रसत्रिकं स्थावरत्रिकं सुस्वरदुस्स्वरसुभगदुर्भगादेयानादेययशःकीर्त्ययश:कीर्त्तितीर्थकरोच्छासनामानि गोत्रद्वयञ्चेत्यष्टसप्ततिप्रकृतयः । उदययोग्यतापेक्षयाऽष्टसप्ततिरिति, बन्धयोग्यतामाश्रित्य तु सम्यक्त्वसम्यमिथ्यात्वपरिहारेण षट्सप्ततिर्बोध्या । प्रत्ययसाधानादिस्वामित्वप्ररूपणा अन्यतो विज्ञेयाः । एवं साधनादिस्वामित्वप्ररूपणात्मिकाप्रदेशोदीरणापि ॥ हवे उदीरणाने कहे छेभावार्थ - नहीं उदयमां आवेल कर्मोना दलिकने उदयावलिकाना प्रवेशमां निदानरूप आत्मवीर्य, ए 'उदीरणा' कहेवाय छे. विवेचन - "अनुदित' इति. जे योगनामक वीर्यविशेष वडे, कषायवाळा के कषाय वगरना जीव वडे उदय आवलिकाथी बहार रहेल स्थितिओमांथी परमाणुरूप दलिक खेंचीने उदय आवलिकामां फेंकाय छे, ते आ ज वीर्यविशेष "उदीरणा' कहेवाय छे. ते उदीरणा पण प्रकृति, स्थिति, रस अने प्रदेशना भेदथी चार (4) प्रकारनी छे. दरेके दरेक मूळ अने उत्तरप्रकृतिना विषयवाळी होई बे प्रकारनी छे. वळी मूळ प्रकृतिना विषयवाळी उदीरणा (8) आठ प्रकारनी छे. 0 बंधन आदिनी पृथर् विवेक्षा नहीं करवाथी (120) एकसोवीश उत्तरप्रकृतिनी-उदयनी सरखी कक्षा होई उदीरणा (120) प्रकारनी छे. जो बंधन आदिथी जुदी विवक्षा करवामां आवे, तो (158) एकसोअठ्ठावन भेदवाळी उदीरणा समजवी. 0 ज्ञानावरण-दर्शनावरण-नाम-गोत्र-अंतरायरूप मूळप्रकृतिओ, अनादि-ध्रुव-अध्रुव, एम त्रण भेदवाळी छे. 0 वेदनीय-मोहनीय तो चार भेदवाळी पण छे. 0 त्यां ज्ञानावरण-दर्शनावरण-अंतरायोनी, ज्यां सुधी क्षीणमोहगुणस्थाननोसमयथी अधिक आवलिकानो शेष न थाय, त्यां सुधी सर्व जीवोमां उदीरणानो अवश्यभाव होवाथी अने नाम-गोत्रनी, सयोगीकेवलीना चरम समय सुधी सघळा जीवोमां अवश्यभाव थवाथी उदीरणानुं अनादिपणुं छे. अभव्यनी अपेक्षाए ध्रुवपणुं अने भव्यनी अपेक्षाए अध्रुवपणुं छे. 0 प्रमत्त गुणस्थानक सुधी वेदनीयनी अने सूक्ष्मसंपराय गुणस्थानक सुधी मोहनीयनी उदीरणा होवाथी, अप्रमत्त आदि गुणस्थानकोथी पडनार जीवना वेदनीयनी अने उपशान्तमोह गुणस्थानकथी पडनारना मोहनीयनी उदीरणानुं सादिपणुं छे. ते स्थानने नहि पामेलानी उदीरणानुं अनादिपणुं छे. पूर्वनी माफक dhuvatva-adhuvatva che. Page #695 -------------------------------------------------------------------------- ________________ 658 तत्त्वन्यायविभाकरे 0 आयुष्यनी उदीरणानुं सादिपणुं अने ध्रुवपणुं छे. 0 पर्यन्त आवलिकामां आयुष्यना नियमथी उदीरणानो अभाव होवाथी अधुवपणुं, फरीथी पण भवनी उत्पत्तिना प्रथम समयमां प्रवर्तती होवाथी सादिपणुं छे. 0 उत्तरप्रकृतिओना तो उदीरणाना भेदो कर्मप्रकृति आदि ग्रंथोथी जाणवां.- 0 ज्ञानावरण-दर्शनावरण-अंतरायोना सघळाय क्षीणमोह सुधीना जीवो उदीरको छे. 0 मोहनीयना सूक्ष्मसंपराय सुधीना जीवो उदीरको छे. 0 वेदनीयना प्रमत्त गुणस्थान सुधीना सघळाय जीवो उदीरको छे. 0 आयुष्यना चरम आवलिका वगरना प्रमत्त सुधीना जीवो उदीरको छे. नाम अने गोत्रना तो सयोगीकेवली सुधीना सघळाय उदीरको छे. इति. अधिक बीजा ग्रंथमां जोवुं. 0 तेमज ज्ञानावरण-वेदनीय-आयुष्य-गोत्र-अंतरायोनुं दरेकने एक एक उदीरणास्थान छे. जेम केज्ञानावरण-अंतरायनुं पांच प्रकृतिरूप एक एक स्थान छे. वेदनीय-आयुष्य-गोत्रोनुं वेदाता एक प्रकृतिरूप स्थान छे. आ वेदनीय-आयु अने गोत्र प्रकृतिओनी बे-त्रण आदि प्रकृतिओ एकीसाथे उदीराती नथी, केम के-एकीसाथे उदयनो अभाव छे. 0 दर्शनावरणीयमां चक्षुदर्शन आदि पांच के चार प्रकृतिओनी एकीसाथे उदीरणा थाय छे. 0 मोहनीयमां एक-बे-चार-पांच-छ-(सात)-आठ-नव के देशनी एकीसाथे उदीरणा छे. 0 नामकर्मना 1-(41), 2-(42), 3-(50), 4-(51), 5-(52), 6-(53), 7-(54), 8-(55), 9-(56), 10-(57)-एम कर्मप्रकृतिओना दश (10) उदीरणास्थानो छे. विशेष तो बीजेथी जाणवुं. इति "प्रकृति उदीरणा." 0 स्थिति उदीरणानुं पहेलां लक्षण कहेवाय छे. खरेखर उदय, संप्राप्ति अने असंप्राप्तिना भेदे बे प्रकारनो छे. काळना क्रमथी कर्मदलिकनो, उदयना हेतुभूत द्रव्य-क्षेत्र आदि सामग्रीनी संप्राप्ति होये छते जे उदय, ते "संप्रायुदय' छे. 0 काळ वगर प्राप्त कर्मदलिक, वीर्यविशेष नामक उदीरणाना प्रयोगथी खेंचीने काळप्राप्त दलिकनी साथे अनुभवाय छे, ते "असंकाम्युदय' छे. तथाच असंप्रायुदय ज उदीरणा, जे स्थिति नहि प्राप्त थयेल काळवाळी पण होती, उदीरणा प्रयोगथी संप्रायुदयमां केवलज्ञानरूपी चक्षुथी फेंकायेली देखाय छे, ते स्थितिउदीरणा" एम जाणवुं. भेद वगेरे बीजेथी जाणवुं. 0 अनुभागनी उदीरणामां संज्ञा, स्थान अने घातीना भेदथी बे प्रकारवाळी छे. स्थान-एक-बे-त्रण-चार स्थानना भेदथी चार प्रकारनुं छे. वळी आ पूर्वे (एक ठाणीयो रस वगेरे पूर्वे)कहेल छे. घातीसंज्ञा तो स्वघाती-देशघाती-अघातीना भेदथी त्रण प्रकारनी che. Page #696 -------------------------------------------------------------------------- ________________ सूत्र - 22, नवम: निः 659 0 तथा शुभ कर्मोनो रस क्षीर-खांडना रस जेवो छे. अशुभ कर्मोनो रस घोषातकी-लींबडाना रस जेवो छे. 0 जे कर्मप्रकृतिओ पोताना विषयने पूर्णपणाए घा करे छे, ते 'सर्वघातिनी' कहेवाय छे. केवलज्ञानावरण-केवलदर्शनावरण-पहेलाना बार कषायो, मिथ्यात्व अने पांच निद्राओ, एम वीश (20) सर्वघातिनी छे. खरेखर, आ सर्वघाती प्रकृतिओ, योग प्रमाणे पोताना घातना विषयरूप गुणसम्यक्त्व-ज्ञान-दर्शन के चारित्रने सर्व रीते पूर्णपणे हणे छे. 0 मति-श्रुत-अवधि-मनःपर्यवरूप ज्ञानावरणो, चक्षु-अचक्षु-अवविधरूप दर्शनावरणो, संजवलन कषायो-नोकषायो अने अंतरायो, एम पचीश (25) प्रकृतिओ ऽदेशघातिनी कहेवाय छे, केम के-ज्ञान आदि गुणना एकदेशनी विघातक छे. तथाहि केवलदर्शनावरणथी आवृत्त पण केवलज्ञानना अने दर्शनना मंद-मंदतर आदि विशिष्ट प्रकाररूप ज्ञान-दर्शनना एकदेशरूप मतिज्ञान आदि, चक्षुदर्शन आदिना विघातक छे अने सर्व द्रव्योना एकदेशविषयक दान आदिना विघातकारी छे. 0 नाम-गोत्र-वेदनीय-आयुष्यरूपमां अंतर्गत प्रकृतिओ तो हननयोग्य नहि होवाथी कोईने पण हणता नथी, माटे ते प्रकृतिओ 'अघातिनी' कहेवाय छे. 0 सर्वघातिनी प्रकृतिओनो खरेखर रस तांबाना भाजननी माफक छिद्र वगरनो, (नक्क2) घीनी माफक अत्यंत स्निग्ध (चीकणो), द्राक्षनी माफक थोडा (सूक्ष्म) प्रदेशोथी उपचित, स्फटिक तेमज अबरखनी माफक निर्मळ अने सघळा पोताना विषय(हंतव्य)ना घाती होई 'सर्वघाती' कहेवाय छे. 0 देशघातिनी कर्मप्रकृतिओनो तो कोईक 2स वांसदळथी बनावेल कट (सादडी वगेरे)नी माफक अत्यंत स्थूल, सेंकडो छिद्रोथी युक्त, कोईक रस कंबलनी माफक मध्यवर्ती, सेंकडो छिद्रोथी व्याप्त, कोईक 2स कोमळ (लीसा-चीकणा) वस्रनी माफक अत्यंत सूक्ष्म, (झीणा) छिद्रोथी सहित, अल्प स्नेहवाळो (चीकणो) अने निर्मळ, स्वविषयना एकदेश(अंश)नो धाती होई 'देशघाती' थाय छे. 0 अघातिओनो रस उभयथी विलक्षण-विजातीय छे. [अघातिनीओ, कोई एक ज्ञान आदि गुणमां घात करतो नथी, फक्त सर्वघातिओनी साथे वेदाती अघातिनीओ सर्वघाती रसना विपाकने दर्शावे छे अने देशघातिनीओनी साथे वेदाती अघातिनीओ देशघाती रसना विपाकने दर्शावे छे. चोरोनी साथे रहेनार शाहुकार जेम चोरनी माफक भासे छे, तेनी माफक अहीं भाव समजवो.] 0 विपाक पण पुद्गल-क्षेत्र-भव-जीवविपाकना भेदथी चार प्रकारनो छे. (1) पुद्गलोने आश्री (शरीरपणे परिणमेला पुद्गलोमां जे प्रकृतिओनो विपाक, ते पुद्गलविपाकिनी कहेवाय छे.) जे रसनुं फळदान तरफ सन्मुखपणुं ते पुद्गलविपाक छे; अने ते छ (6) संस्थान, छ (6) संघयण, आतप (5) पांच शरीरो, (3) त्रण अंगोपांगो, उद्योत-निर्माण-स्थिरास्थिर-वर्ण आदि चार (4) अगुरूलघु-शुभ-अशुभ-पराघात-उपघात-प्रत्येक साधारणरूप छत्रीश (36) प्रकृतिओ 'पुद्गलविपाकीनी' che. Page #697 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे (2) बीजी गतिना संक्रमणहेतुभूत आकाशमार्गरूप क्षेत्रमां जे रसनुं फळदाननुं सन्मुखपणुं, ते रस 'क्षेत्रविपाटु' छे. ठेभ }-यार (4) आनुपूर्वी जोनो रस. 660 (3) स्वयोग्य na24 महि35 भवमां के रसनुं इजहाननुं सन्मुषय, ते 'लवविया' छे. प्रेम - चार (4) आयुष्योनो रस. केम के-परभवमां संक्रमथी पण उदयनो अभाव che. gationo परभवमां संक्रमथी-उदयथी होवाथी स्वभावनी साथे विसंवादी-व्यभिचारी होवाथी 'भवविपाकी' नथी. (जेम मोक्षगामी जीवनी बधी गतिओ मनुष्यभवमां क्षय पामे che, mATe bhava prati gationo niyama नथी.) 0 (4) जीवने आश्री जे रस u5kA2-उपघात आदि करवामां अभिमुख थाय छे, ते 'जीवविपाक' उहेवाय छे. भेभ }-ज्ञानावरण पांथ (4), दर्शनावरण नव (8), वेहनीय जे (2), दर्शनमोहनीय श (3), मोहनीयनी पयीश (25) प्रकृतिखो, अंतराय पांथ (4), गति यार (4), भति पांय (4), विहायोगति जे (2), त्रसत्रि एआ (3), स्थावरत्रि एआ (3), सुस्वर-हुस्वर-सुभग-हुर्भग-आहेयानाहेय-यशःडीर्ति-अयशःडीर्ति, तीर्थं42 - उच्छ्वास नाम3प जने जे (2) गोत्र, खेम होतेर (78) प्रकृतिओ 'जीवविपाकी' छे. उदय योग्यतानी अपेक्षाए तो अठ्ठोतेर (78) प्रकृतिओ समजवी. बंधयोग्यतानी अपेक्षाए तो सम्यक्त्व अने सम्यग् मिथ्यात्वना परिहारथी छोतेर(76) प्रकृतिओ जाणवी. प्रत्यय-सादि-अनादि-स्वामीत्वनी प्ररूपणाओ बीजेथी जाणवी. आ प्रमाणे सादि-अनादि-स्वामीत्वप्ररूपणारूप प्रदेशौदीरणा पण जाणवी. अधुनोपशमनामाख्याति - कर्मणामुदयोदीरणानिधत्तिनिकाचनाकरणायोग्यत्वेन व्यवस्थापनाहेतुर्वीर्यपरिणतिरुपशमना । उदयश्च यथास्थितिबद्धानां कर्मपुद्गलानामबाधाकालक्षयात्संक्रमापवर्त्तनादिकरणविशेषाद्वोदयसमयप्राप्तानामनुभवनम् । 24 / कर्मणामिति । यादृशवीर्यविशेषतः कर्मणामुदयस्योदीरणानिधत्तिनिकाचनानामयोग्यतया व्यवस्थापनं भवति तादृशवीर्यपरिणतिरुपशमनेत्यर्थः । कर्मणामुपशमना द्विविधा, कृतकरणाऽकृतकरणा चेति, यथाप्रवृत्त्यपूर्वानिवृत्तिकरणसाध्यक्रियाविशेषकृता करणकृता, यथाप्रवृत्त्यादिकरणक्रियाविशेषमन्तरेणापि वेदनानुभवनादिकारणैर्योपशमना साऽकृतकरणेत्यर्थः, द्वैविध्यमिदं देशोपशमनाया एव न सर्वोपशमनायास्तस्याः करणेभ्य एव भावात् । अकरणकृतोपशमनाया अकरणाऽनुदीर्णरूपभेदभिन्नायास्सम्प्रत्यनुयोगस्य व्यवच्छिन्नत्वेन कृतकरणोपशमनाऽत्र किञ्चिद्विचार्यते कृतकरणोपशमना देशसर्वविषयभेदतो द्विविधा, सर्वविषयोपशमना गुणोपशमना प्रशस्तोपशमनेति नामद्वयवती देशविषयोपशमना अगुणोपशमना' प्रशस्तोपशमना चेति नामद्वयवती । तत्र सर्वोपशमना मोहनीयस्यैव, शेषकर्मणान्तु देशोपशमना । पञ्चेन्द्रियस्संज्ञी सर्वपर्याप्तः उपशमलब्ध्युपदेश श्रवणलब्धिकरणत्रयहेतु Page #698 -------------------------------------------------------------------------- ________________ सूत्र - 24, नवमः किरणः 661 प्रकृष्टयोगलब्धित्रिकयुक्तो वा करणकालात्प्रागपि यावदन्तर्मुहूर्त प्रतिसमयमनन्तगुणवृद्ध्या विशुद्ध्याऽवदायमानचित्तसन्ततिरभव्यसिद्धिकविशोधिकमतिक्रम्य वर्तमानो मतिश्रुताज्ञानविभङ्गज्ञानानामन्यतमस्मिन् साकारोपयोगे वर्तमानो मनोवाक्कायान्यतमयोगे वा वर्तमानो विशुद्धलेश्यान्यतमयुक्तः कृतान्तस्सागरोपमकोटीकोटिप्रमाणस्थितिकायुर्वर्जसप्तकर्मा चतुस्स्थानकाशुभकर्मानुभागस्य द्विस्थानककारी द्विस्थानकशुभकर्मानुभागस्य च चतुस्स्थानकारी ज्ञानावरणीयादिसप्तचत्वारिंशद्धृवप्रकृतीस्वस्वभवप्रायोग्या: परावर्तमानमध्यस्था अतिविशुद्धपरिणामत्वेनायुर्वर्जाश्शुभा एव बनन् बध्यमानप्रकृतीनां स्थितिमन्तस्सागरोपमकोटीकोटिमात्रप्रमाणां बनन् जघन्यमध्यमोत्कृष्टयोगवशतः प्रदेशाग्रं जघन्यमध्यमोत्कृष्टरूपेण बनन् परिपूर्णे च स्थितिबन्धे पूर्वस्थितिबन्धापेक्षयापल्योपमासंख्येयभागन्यूनमन्यं स्थितिबन्धं कुर्वन् तथैवान्यमन्यं स्थितिबन्धं विदधत् बध्यमानानां प्रकृतीनामनुभागमशुभानां द्विस्थानकं प्रतिसमयमनन्तगुणहीनं बध्नन् शुभानाञ्च चतुस्स्थानकं प्रतिसमयमनन्तगुणवृद्धं कुर्वन्नेवमेवमेव यावदन्तर्मुहूर्तपरिसमाप्ति व्यापृतः परिणामविशेषाणि प्रत्येकमान्तौ त्तिकानि समुदायेनाप्यान्तर्मोहूर्तिकानि त्रीणि यथाप्रवृत्त्यपूर्वनिवृत्तिकरणानि विधायान्तौहूर्तिकीमुपशमनाद्धामवाप्नोति । करणत्रयनिरूपणा अन्यतोऽवगन्तव्या, अनिवृत्तिकरणाद्धायास्संख्येयेषु भागेषु गतेषु संख्येयतम एकस्मिंश्च भागेऽवशेषेऽन्तर्मुहूर्त्तमात्रमधो मुक्त्वा मिथ्यात्वस्यान्तरकरणं करोति, अन्तरकरणं नामोदयक्षणादुपरि मिथ्यात्वस्थितिमन्तर्मुहूर्त्तमानामतिक्रम्योपरितनीञ्च विष्कम्भयित्वा मध्येऽन्तर्मुहूर्त्तमानं तत्प्रदेश वेद्यदलिकाभावकरणं, तन्निष्पादनकालोऽप्यन्तरकरणकाल एव, सोऽप्यन्तर्मुहूर्तप्रमाणः प्रथमस्थितेः किञ्चिन्यूनोऽभिनवस्थितिबन्धाद्धया समानः । तथा हि प्रथमस्थित्यन्तरकरणे द्वे अपि अन्तर्मुहूर्तप्रमाणे युगपदारभते, अन्तरकरणप्रथमसमय एव चान्यं स्थितिबन्धं मिथ्यात्वस्यारभते स्थितिबन्धान्तरकरणे युगपत् समापयति । अन्तरकरणे च क्रियमाणे गुणश्रेणेस्संख्येयतमं भागमन्तरकरणदलिकेनोत्किरति, उत्कीर्यमाणञ्च दलिकं प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति । अन्तरकरणादधस्तनी स्थितिः प्रथमोपरितनी च द्वितीयेत्युच्यते, तत उदयोदीरणाभ्यां प्रथमस्थितिमनुभवन् तावद्गतो यावदावलिकाद्विकं शेषम् । तत्र स्थितस्य पूर्वप्रवृत्तो द्वितीयस्थितेस्सकाशादुदीरणाप्रयोगेण दलिकं समाकृष्योदये प्रक्षेपरूप आगालोऽत्र न भवति किन्तु केवलमुदीरणैव । साऽपि तावदेव यावदावलिकाशेषो न भवति । ततस्सापि निवर्त्तते ततः केवलेनैवोदयेन तामावलिकामनुभवति तस्यामप्यपगतायां मिथ्यात्वस्योदयोऽपि निवर्त्तते तद्दलिकाभावात् तस्मिश्चापगते उपशान्ताद्धासमागमस्तत्र Page #699 -------------------------------------------------------------------------- ________________ 662 तत्त्वन्यायविभाकरे प्रथमसमय एव चोपशमसम्यक्त्वं लभते । अत्रोदयोदीरणादीनां निवृत्तेरीदृशोपशमनाकरणाध्यवसाय एवोपशमनेत्युच्यते । परं तत्रौपशमिकलाभप्रथमसमयादारभ्य मिथ्यात्वदलिकं प्रतिसमयं यावदन्तर्मुहूर्तं सम्यक्त्वसम्यङ्मिथ्यात्वयोस्संक्रमयति, प्रथमस्थितिचरमसमये द्वितीयस्थितिगतदलिकस्यानुभागभेदेन शुद्धमिश्राशुद्धतया विभक्तत्वात् । अयं गुणसंक्रम उच्यतेऽन्तरकरणस्थितेनौपशमिकसम्यक्त्वलक्षणप्रशस्तगुणान्वितेन क्रियमाणत्वात् । इत्येवं सम्यक्त्वोत्पादो निरूपितः । ईदृशौपशमिकसम्यक्त्वयुतो न चारित्रमोहोपशमाय यतते किन्तु वेदकसम्यग्दृष्टिः क्षायोपशमिकसम्यग्दृष्ट्यपरनामा, स चाविरतो देशविरतस्सर्वविरतो वा विशोध्यद्धायां वर्त्तमान एव, संक्लेशाद्धायां वर्तमानस्तु न चारित्रमोहनीयोपशमनाय प्रवर्त्तते । तत्राविरतो यथाप्रवृत्त्यपूर्वकरणे विधाय देशविरतस्सर्वविरतो वा भवति देशविरतस्तु करणद्वयं कृत्वा सर्वविरतिमवाप्स्यति, अनयोः प्रतिपत्त्यनन्तरं यावदन्तर्मुहूर्तं वर्धमानपरिणामनियमात् तावन्मानां उदयावलिकाया उपरि गुणश्रेणि प्रतिसमयं दलिकरचनापेक्षयानन्तगुणवृद्धामारचयति ततः परं कोऽपि वर्धमानपरिणामः कोऽपि च हीयमानपरिणामः कोऽप्यवस्थितपरिणामश्च भवति । वर्धमानपरिणाम ऊर्ध्वमपि वर्धमानां गुणश्रेणि करोति हीयमानो हीयमानामवस्थितोऽवस्थितां । परिणामह्रासेन देशसर्वविरतिपरिणामात् आभोगमन्तरेण परिभ्रष्टस्सन्तः पुनः पूर्वप्रतिपन्नां देशविरतिं सर्वविरतिं वा प्रतिपद्यमाना अकृतकरणा एव प्रतिपद्यन्ते, ये त्वांभोगेनैव मिथ्यात्वं गताः पुनस्तत्प्रपित्सवः करणपुरस्सरमेव प्रतिपद्यन्ते तदेवं कृतकरणाकृतकरणदेशविरतिसर्वविरतिलाभो विज्ञेयः । एवं चारित्रमोहोपशमनाऽन्यंत्र द्रष्टव्या । एवमुपशान्तमोहनीयप्रकृतयस्संक्रमणोद्वर्त्तनापवर्त्तनोदीरणानिधत्तिनिकाचनाकरणानामयोग्या भवन्ति, दर्शनमोहनीयत्रिके तूपशान्तेऽपि सङ्करमापवर्त्तने भवतः, तत्र सम्यक्त्वे मिथ्यात्वसम्यङ्मिथ्यात्वयो: सङ्क्रमः, अपवर्त्तना तु त्रयाणामपि । यद्यप्युपशान्ते मोहे संक्रमणोद्वर्त्तनापवर्त्तनान्यपि करणानि न भवन्ति ततो लक्षणे तदनभिधानान्यूनता तथापि सर्वविधोपशमनासंग्रहायैतानि विहाय लक्षणमाचरितमन्यथा देशोपशमनासङ्ग्रहो न स्यादिति । इति सर्वोपशमना संक्षेपत आदर्शिता । यथाप्रवृत्तापूर्वकरणाभ्यां प्रकृत्यादीनां देशोपशमना 1. केवलं कथञ्चित्परिणामहासाद्देशविरतोऽविरतिं सर्वविरतो वा देशविरतिं प्रतिपन्नस्सन् भूयोऽपि पूर्वप्रतिपन्नां देशविरतिं सर्वविरतिं वा करणरहितोऽपि प्रतिपद्यते एवमकृतकरणेऽनेकशो गमागमं करोतीतिभावः ॥ 2. यस्त्वाभोगप्रतिपत्त्या नष्टकरणो देशविरतेस्सर्वविरते र्वा परिभ्रष्टो मिथ्यात्वञ्चगतस्स भूयोऽपि जघन्येनान्तर्मुहूर्त्तकालेन उत्कर्षतः प्रभूतेन कालेन पूर्वप्रतिपन्नामपि देशविरतिं सर्वविरतिं वा करणद्वयपुरस्सरमेव प्रतिपद्यत इतिभावः ॥ 3. गुणस्थानग्रन्थे पूर्वोक्ते ॥ Page #700 -------------------------------------------------------------------------- ________________ सूत्र - 24, नवमः किरणः 663 प्रकृतिस्थित्यनुभागप्रदेशदेशोपशमनारूपेण प्रत्येकं मूलप्रकृत्युत्तरप्रकृतिविषयकत्वभेदभिन्नेन चतुर्विधा । देशोपशमना सर्वेषां कर्मणां भवति, एकद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिपञ्चेन्द्रियतिर्यङ्नारकदेवा मनुष्याश्च यथासंभवमपूर्वकरणगुणस्थानपर्यवसाना देशोपशमनया मूलप्रकृतिमुत्तरप्रकृति वोपशमयितुं समर्थाः । देशोपशमनयोपशमितानां कर्मणामुद्वर्तनापवर्त्तनासंक्रमणरूपाणि करणानि प्रवर्तन्ते नान्यानि । दर्शनत्रिकोपशमका विरतास्स्वापूर्वकरणान्तिमसमयं यावद्देशोपशमनां कुर्वन्ति, अनन्तानुबन्धिनां विसंयोजने चातुर्गतिका अपि स्वापूर्वकरणान्तिमसमयं यावद्देशोपशमकाः । शेषचारित्रमोहनीयप्रकृतीनामुपशमनायां क्षपणायां वा यावदपूर्वकरणगुणस्थानचरमसमयं तावद्देशोपशमना । शेषप्रकृतीनाञ्च सर्वोपशमना न भवत्येव किंतु देशोपशमनैव सापि चाऽपूर्वकरणगुणस्थानं यावत् । अधिकं कर्मप्रकृत्यादिभ्यो विज्ञेयमितिदिक् ॥ लक्षणान्तर्गतोदीरणादीनां करणविशेषत्वेन ज्ञातत्वादुदयपदार्थं निर्वक्तिउदयश्चेति । स्थितिक्षयेण प्रयोगेण वा द्विविध उदयो भवति, उदयहेतूनां द्रव्यक्षेत्रकालभवभावरूपाणां प्राप्तौ स्थितेरबाधाकालरूपाया नाशे सति च यः कर्मपुद्गलानां स्वभावत उदयः प्रवर्तते स स्थितिक्षयेणोदयः । यः पुनरुदयेऽन्यस्य प्रवर्त्तमाने करणविशेषरूपप्रयोगेणोदयो भवति स प्रयोगेणोदय इत्याशयेनोक्तं कर्मपुद्गलानामित्यादिना । प्रायो यत्रोदयस्तत्रोदीरणा यत्रोदीरणा तत्रोदय इति, उदयस्योदीरणासहभावित्वाज्ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकसंज्वलनलोभवेदत्रयसम्यक्त्वसम्यमिथ्यात्वरूपविंशतिप्रकृति मुक्त्वा शेषाणां उदीरणावदेव साधनादिकं भवति । एतासान्तु स्वस्वोदयपर्यवसान उदीरणामन्तरेणापि केवलेनोदयेनावलिकाकालमात्रमनुभवनं भवति । विशेषोऽत्रान्यतोविलोकनीय इति ॥ - हवे उपशमनाने कहे छेभावार्थ - कर्मोने उदय-उदीरणा-निधत्ति-निकाचनारूप करणना अयोग्यपणाए व्यवस्थित करवामां हेतुरूप वीर्यनी परिणति, ए "उपशमना कहेवाय छे. अने उदय=अबाधाकाळना क्षयथी के संक्रमापवर्तना आदि करणविशेषथी उदयना समयने पामेला, स्थिति प्रमाणे बांधेला कर्मपुद्गलोनो अनुभव, में 'ध्य' छे. विवेचन - "कर्मणामिति, जेवी वीर्यविशेषथी कर्मोनुं उदय-उदीरणा-निधत्ति-निकाचनारूप करणोना अयोग्यपणाए व्यवस्थापना थाय छे, तेवी वीर्यपरिणति, ए "उपशमना' एवो अर्थ छे. 1. मूलोत्तरप्रकृतिविषयौदयो ध्रुवाध्रुवसाद्यनादिरूपतश्चतुर्विधः, ज्ञानदर्शनावरणान्तरायाणामुदयः क्षीणमोहान्तसमयं यावत् मोहस्योपशान्तमोहगुणस्थानकं यावत् वेदनीयनामगोत्रायुषां सयोगान्तसमयं यावद्भाव्यः, तत्र स्थित्युदयमधिकृत्याह स्थितिक्षयेणेति । अनुभागमधिकृत्याह प्रायो यत्रेति ॥ Page #701 -------------------------------------------------------------------------- ________________ 664 तत्त्वन्यायविभाकरे 0 कर्मोनी उपशमना, कृतकरणा अने अकृतकरणाना भेदथी बे प्रकारनी छे. (1) यथाप्रवृत्ति-अपूर्वानिवृत्तिकरणथी साध्य-क्रियाविशेषथी करायेल उपशमना, ए "कृतकरणा छे. 0 (2) यथाप्रवृत्ति आदि करणसाध्य क्रियाविशेष सिवाय स्वाभाविक पण वेदना अनुभवने आदि करणोथी जे उपशमना, ते "अकृतकरणा" एम समजवुं. आ बे प्रकारो देश उपशमनाना ज जाणवा, सर्वोपशमनाना नथी, केम के-ते सर्वोपशमना करणोथी ज थाय छे. 0 अकरण-अनुदीर्णरूप भेदवाळी अकरणकृत उपशमनानो हमणां अनुयोग (अर्थव्याख्या) व्यवच्छिन्न होवाथी, कृतकरण उपशमना, देश अने सर्वरूप विषयना भेदथी बे प्रकारनी छे. 0 सर्वविषयोपशमना-गुण उपशमना अने प्रशस्तोपशमना, आवा बे नामवाळी सर्वविषयोपशमना" छे. 0 देशविषयोपशमना-अगुणोपशमना अने अप्रशस्तोपशमना, आवा बे नामवाळी 'देशविषयोपशमना' छे. 0 त्यां सर्वोपशमना मोहनीयकर्मनी ज छे, बाकीना कर्मोनी तो देशोपशमना छे. 0 पंचेन्द्रिय, संज्ञी अने सर्वपर्याप्त, उपशमलब्धि-उपदेशश्रवणलब्धि त्रण करणरूप हेतुवाळो के उत्कृष्ट योगरूप त्रण लब्धिथी युक्त, करणकाळथी पहेलां पण अंतर्मुहूर्त सुधी, समये अनंतगुणी वृद्धि एवी विशुद्धिथी शुद्ध थती चित्तनी परंपरावाळो, अभव्यसिद्धिक विशोधिनुं अतिक्रमण करी, वर्ततो, मतिज्ञानश्रुताज्ञान-विर्भागज्ञानोमांना कोई एक ज्ञानरूप साकार उपयोगमां वर्ततो, अथवा मन-वचनकाययोगमांथी कोई एक योगमां वर्ततो, विशुद्ध लेग्यामांथी कोई एक विशुद्ध वेश्याथी युक्त, आयुष्यने वर्जी, सातेय कर्मोनी सांतः सागरोपम कोडाकोडी प्रमाणवाळी स्थितिने करनारो, चार ठाणीआ रसवाळा अशुभ कर्मना रसने बे ठाणीओ रस बनावनारो अने बे ठाणीआ रसवाळा शुभ कर्मना रसने चार ठाणीओ बनावनार, परावर्तमानना मध्यमां रहेल स्वस्वभवप्रायोग्य, ज्ञानावरणीय आदि सुडतालीश (47) ध्रुव प्रकृतिओने अति विशुद्ध परिणाम द्वारा आयुष्य वर्जी शुभ तरीके ज बांधतो, बंधाती प्रकृतिओनी स्थितिने सांतः कोडाकोडी सागरोपम प्रमाणरूपे बांधतो, जघन्य-मध्यम-उत्कृष्ट योगना वशथी प्रदेशोने जघन्य-मध्यम-उत्कृष्टरूपे बंधातो, वळी स्थितिबंध पूर्ण थया बाद पूर्वस्थितिबंधनी अपेक्षाए पल्योपमना संख्यातभाग न्यून बीजा स्थितिबंधने करतो, तेवी ज रीते बीजा बीजा स्थितिबंधने करतो, बंधाती azubha pravRtionA be ठाणीआ रसने समये समये अनंतगुण हीनरूपे बांधतो, शुभोना चार ठाणीआ रसने समये समये अनंतगुण वृद्धिरूपे करतो, आ ज प्रमाणे अंतर्मुहूर्तनी परिसमाप्ति सुधी व्यापारवाळो, दरेक अंतर्मुहूर्तवाळा अने समुदायथी पण अंतर्मुहूर्तवाळा परिणामविशेषरूप त्रण यथाप्रवृत्ति-अपूर्व-अनिवृत्तिकरणे करीने, अंतर्मुहूर्त काळवाळी उपशम अद्धा(समय)ने पामे छे. त्रण करणोना निरूपणो बीजेथी जाणवा. 0 अनिवृत्तिकरण अद्धानकाळ)ना संख्याता भागी गया पछी एक संख्यातो भाग बाकी रह्युं छद्, अंतर्मुहूर्त भाग सुधी नीचे मूकीने मिथ्यात्वनुं अंतर करवारूप अंतरकरण kare che. Page #702 -------------------------------------------------------------------------- ________________ सूत्र - 24, नवम: नि: 665 0 अंतरकरण एटले उदयना क्षणथी उपर अंतर्मुहूर्त मानवाळी मिथ्यात्वनी स्थितिने उल्लंघीने अने u52नी स्थितिने दबावीने, मध्यमां अंतर्मुहूर्तना मानवाळा तेना प्रदेशथी वेदवायोग्य दलिकोना अभावनुं करवुं, तेना निष्पादननो काळ पण अंतरकरणना काळमां ज छे ते पण, अंतर्मुहूर्त प्रमाणवाळा प्रथम स्थितिना बे अंतरकरणोने पण एकीसाथे आरंभे छे अने अंतरकरणना प्रथम समयमां ज मिथ्यात्वना बीजा स्थितिबंधने आरंभे छे तथा स्थितिबंध अने अंतरकरणने एकीसाथे पूर्ण करे छे. 0 वळी कराता अंतरकरणमां गुणश्रेणिना संख्यात भागने अंतरकरणना दलिक वडे उकेरे छे अने उकेराता दलिकने प्रथम स्थितिमां अने बीजी स्थितिमां फेंके छे. 0 अंतरकरणथी नीचेनी स्थिति प्रथम अने u52नी स्थिति द्वितीय, एम कहेवाय छे त्यारबाद उदयौदीरणा वडे प्रथम स्थितिने अनुभवता, ज्यां सुधी आवलिका द्विक शेष रहेल छे, त्यां सुधी गयेलो छे. 0 त्यां रहेलाने पूर्वप्रवृत्त द्वितीय स्थितिमांथी उदीरणाप्रयोगथी दलिक खेंचीने उदयमां प्रक्षेपरूप आगाल अहीं होतो नथी, परंतु फक्त उदीरणा ज होय छे. ते उदीरणा पण ज्यां सुधी शेष आवलिका न थाय त्यां सुधी ज छे त्यारबाद ते उदीरणा पण निवृत्त थाय छे त्यार पछी केवळ उदय वडे ज ते आवलिकाने अनुभवे छे. ते आवलिका पण चाली जतां मिथ्यात्वनो उदय पण अटके छे. तेना दलिकोनो अभाव होवाथी ते मिथ्यात्व चाल्या जतां उपशान्त अद्धानो समागम छे अने त्यां प्रथम समयमां ज उपशमसम्यक्त्व पामे छे. अहीं उदय-उदीरणा आदिनो अभाव थवाथी आवो उपशमनाकरणनो अध्यवसाय ज 'उपशमना' कहेवाय छे. 0 वळी बीजुं, त्यां औपशमिकना लाभना प्रथम समयथी मांडी मिथ्यात्व दलिकने समये समये अंतर्मुहूर्त सुधी सम्यक्त्व अने सम्यग् मिथ्यात्वमां संक्रमावे छे, केम के-प्रथम स्थितिना चरम समयमां बीजी स्थितिमां रहेल दलिकना रसना भेदथी शुद्ध-मिश्र-अशुद्धरूपे विभाग छे. 0 आ गुणसंक्रमण कहेवाय छे, केम के-औपमिक सम्यक्त्वरूप प्रशस्त गुणसंपन्न अंतरकरणमां रहेला आत्मा वडे करातुं छे. आ प्रमाणे सम्यक्त्वनी उत्पत्तिनुं निरूपण पूरुं थाय छे. 0 आवा औपमिक सम्यक्त्ववाळो चारित्रमोहना उपशम माटे प्रयत्न करतो नथी, परंतु क्षायोपशमिक सम्यग्दष्टि एवा बीजा नामवाळो वेदक सम्यग्दष्टि, वळी ते अविरत, देशविरत के सर्वविरत विशोधि अद्धामां (काळमां) वर्ततो ज चारित्रमोहना उपशम माटे प्रयत्न करे छे परंतु संक्लेश अद्धा(काळ)मां वर्ततो चारित्रमोहनीयना उपशम माटे प्रवर्ततो नथी. 0 त्यां अविरत, यथाप्रवृत्ति-अपूर्वरूप बे करणो करीने देशविरत के सर्वविरत थाय che. dezavirata to be करणो करीने सर्वविरति पामशे, केम के-A बे करणोनी प्रतिपत्ति पछी अंतर्मुहूर्त सुधी वर्धमान परिणामनो नियम छे. तेटला प्रमाणवाळी उदयावलिकानी उपर गुणश्रेणिने समये समये दलिकरचनानी अपेक्षाए अनंतगुण वृद्धरूपे बनावे छे. त्यारबाद कोई एक आत्मा वर्धमान परिणामवाळो, कोई एक आत्मा हीयमान परिणामवाळो अने कोई एक आत्मा अवस्थित (स्थिर) परिणामवाळो थाय che. Page #703 -------------------------------------------------------------------------- ________________ 666 तत्त्वन्यायविभाकरे 0 वर्धमान परिणामवाळो आगळ पण वधती गुणश्रेणिने करे छे; हीयमान, हीयमान गुणश्रेणिने अने अवस्थित, अवस्थित गुणश्रेणिने करे छे. 0 परिणामना घटवाथी, देश-सर्वविरति परिणामथी, आभोग (उपयोग) सिवाय, परिभ्रष्ट थयेला (केवळ कथंचित् परिणाम घटवाथी देशविरत अविरतिने अथवा सर्वविरत देशविरतिने पामेलो होतो, फरीथी पण पूर्व प्रतिपन्न देशविरति के सर्वविरतिने करण वगरनो पण पामे छे. आ प्रमाणे अकृतकरणवाळो अनेकवार गमनागमन करे छे, एवो भाव छे.) होतो, फरीथी पूर्व प्रतिपन्न देशविरति के सर्वविरतिने अकृतकरणवाळाओ ज पामे छे. जेओ आभोगथी (उपयोगथी) (जे आभोग (उपयोग)नी प्रतिपत्तिथी नष्ट करणवाळो देशविरतिथी के सर्वविरतिथी परिभ्रष्ट थयेलो, मिथ्यात्वे गयेलो, फरीथी पण जघन्यथी अंतर्मुहूर्त काळथी-उत्कृष्टथी घणा काळे पूर्वप्रतिपन्न पण देशविरति के सर्वविरतिने बे करणोना करवापूर्वक पामे छे.) मिथ्यात्वे गयेलाओ फरीथी ते पामवानी इच्छावाळाओ करणपूर्वक ज पामे छे. तेथी आ प्रमाणे कृतकरण अने अकृतकरणरूप देशविरति-सर्वविरति लाभ जाणवो. 0 आ प्रमाणे चारित्रमोहनीयनी उपशमना बीजे (पूर्वोक्त गुणस्थान ग्रंथमां) जाणवी. 0 आ प्रमाणे उपशात्तमोहनीय प्रकृतिओ संक्रमण-उद्वर्तना-अपवना-उदीरणा-निधत्ति-अने निकाचना करणोने अयोग्य थाय छे. 0 दर्शनमोहनीय त्रिकमां तो उपशान्त थया छतां संक्रमण-अपवर्तना नामक बे करणो थाय छे. त्यां सम्यकत्वमां मिथ्यात्व-मिश्रनो संक्रम छे, त्रणेयनी तो अपवर्णना थाय छे. 0 जो के उपशान्तमोहमां संक्रमण-उद्वर्तना-अपवर्तनाकरणो पण थता नथी, तेथी लक्षणमां तेना नहीं कहेवाथी न्यूनता che. to पण सर्वविध उपशमना संग्रह माटे आ त्रण करणी छोडीने लक्षण करेलुं छे, अन्यथा देशथी उपशमनानो संग्रह न थाय. आ प्रमाणे सर्वोपशमना संक्षेपथी दर्शावेल छे. 0 देशोपशमना=यथाप्रवृत्त-अपूर्वकरण वडे प्रकृति आदिनी देशोपशमना, प्रकृति-स्थिति-अनुभागप्रदेशरूप देशोपशमना रूपे, दरेक दरेक मूळप्रकृति-उत्तरप्रकृति विषयक देशोपशमना चार प्रकारनी छे. 0 देशोपशमना सघळा कर्मोनी थाय छे. एकेन्द्रिय-द्विन्द्रिय-त्रिन्द्रिय-चौरिन्द्रिय-असंशी-संज्ञी-पंचेन्द्रिय-तिर्यंच-नारको-देवो अने मनुष्यो, संभव प्रमाणे अपूर्व गुणस्थान सुधीना जीवो, देश उपशमना वडे मूळप्रकृतिने के उत्तरप्रकृतिने उपशमाववा माटे समर्थ थाय छे. 0 देश उपशमना वडे उपशमावेल कर्मोमां, उद्वर्तना-अपवर्तना-संक्रमणरूप करणो प्रवर्ते छे, बीजा नहीं. 0 दर्शनत्रिकना उपशामको-विरतो पोताना अपूर्वकरणना अंत समय सुधी देशोपमना करे छे. 0 अनंतानुबंधीओना विसंयोजनमां (विषयमां) चतुर्गतिना जीवो पण पोताना अपूर्वकरणना अंतिम समय सुधी dezopazamako hoya che. Page #704 -------------------------------------------------------------------------- ________________ सूत्र - ra1, नवमः श्विरः 667 0 शेष (बाकीना) चारित्रमोहनीय प्रकृतिओनी उपशमनामां के क्षपणामां अपूर्वकरण गुणस्थानना चरम समय सुधी देशोपशमना थाय छे. 0 वळी शेष प्रकृतिओनी सर्वोपशमना थती ज नथी, परंतु देशोपशमना ज अने ते पण अपूर्व गुणस्थानक सुधी. विशेष कर्मप्रकृति आदि ग्रंथोथी जाणवुं, एम दिग्दर्शन छे. लक्षणनी अंदर रहेल उदीरणा आदि करणविशेष छे एम जाणेलुं होई, हवे उदयपदना अर्थने कहे छे. उदय-स्थितिना क्षयथी (मूल-उत्तरप्रकृति विषयवाळो उदय ध्रुव-अध्रुव-सादि-अनादि रूपथी चार प्रकारनो छे. ज्ञान-दर्शनावरण-अंतरायोनो उदय क्षीणमोहना अंत समय सुधी, मोहनो उदय उपशान्तमोह गुणस्थानक सुधी अने वेदनीय-नाम-गोत्र-आयुष्योनो उदय सयोगी गुणस्थानकना अंत समय सुधी जाणवो. त्यां स्थितिना उदयनी अपेक्षाए कहे छे के-स्थितिक्षणेऽति.) अथवा प्रयोगथी बे प्रकारनो उदय थाय छे. उदयना हेतुरूप द्रव्य-क्षेत्र-भाव-भवोनी प्राप्ति थतां अबाधाकाळरूप स्थितिनो क्षय थवाथी जे कर्मपुद्गलोनो स्वभावथी उदय प्रवर्ते छे, ते स्थितिशयथी उदय" जाणवो. 0 वळी जे अन्यना प्रवर्तता उदयमां करणविशेषरूप प्रयोगथी उदय प्रवर्ते छे, ते प्रयोगथी उदय कहेवाय छे. एवा आशयथी कह्युं छे के-कर्मयुगलना इत्यादि. 0 प्रायः करीने ज्यां उदय छे त्यां उदीरणा छे अने ज्यां उदीरणा छे त्यां उदय छे. आ प्रमाणे उदयौदीरणा सहभावी होई, ज्ञानावरण पांच (5), दर्शनावरण चार (4), अंतराय पांच (5), संजवलन लोभ-वेद त्रण (3) अने सम्यक्त्व-सम्य मिथ्यात्वरूप वीश (20) prakRtione mUkIne bAkInIonuM उदीरणा माफक ज सादि-अनादि थाय che. 0 A prakRtiono to पोतपोताना उदयना अंतमां उदीरणा सिवाय पण केवळ उदयथी आवलिका काळ सुधीनो अनुभव थाय छे. विशेष अन्य ग्रंथथी जोवो. इति अथ निधत्तिमाह - कर्मणामुद्वर्त्तनापवर्त्तनान्यकरणायोग्यत्वेन व्यवस्थापनानुकूलवीर्यविशेषो निधत्तिः रिपी कर्मणामिति । येन वीर्यविशेषेण कर्मणामुद्वर्तनापवर्तनाभिन्नानि करणानि न प्रवर्तन्ते प्रवर्तेते च ते तादृशो वीर्यविशेषो निधत्तिनामेत्यर्थः । देशोपशमनावद्भेदस्वामिनावस्यापि । यत्रगुणश्रेणिस्तत्र प्रायो देशोपशमनानिधत्तिनिकाचनायथाप्रवृत्तसङ्क्रमा अपि सम्भवन्ति, तत्र गुणप्रदेशाग्रं स्तोकं ततो देशोपशमनाया असंख्येयगुणं ततो निधत्तमसंख्येयगुणं ततो निकाचितमसंख्येयगुणं ततोऽपि यथाप्रवृत्तसंक्रमेण संक्रान्तमसंख्येयगुणं भवति । स्वामिनस्तु सर्वेऽप्येकद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिपञ्चेन्द्रियतिर्यङ्नारकदेवा मनुष्याश्च यथासम्भवमपूर्वकरण Page #705 -------------------------------------------------------------------------- ________________ 668 तत्त्वन्यायविभाकरे पर्यवसानास्सर्वकर्मणां देशोपशमनास्वामिनः । अथ प्रसङ्गाद्देशोपशमना किञ्चिद्विचार्यते । देशोपशमना मूलप्रकृतीनामष्टानामपूर्वगुणस्थानकादूर्ध्वं गत्वा पततां प्रवर्त्तमाना सादिः, तत्स्थानमप्राप्तानामनादिः, ध्रुवाऽभव्यानां, भव्यानां त्वध्रुवा देशोपशमनामधिकृत्य मोहनीयस्य चतुःपञ्चषट्सप्ताष्टकविंशतिभेदेन षट्प्रकृतिस्थानानि, शेषाणि तु अनिवृत्तिबादरे प्राप्यमाणत्वादत्र न सम्भवन्ति । मिथ्यादृष्टिसास्वादनसम्यमिथ्यादृष्टिवेदकसम्यग्दृष्टीनामष्टाविंशतिस्थानं, उद्वलितसम्यक्त्वस्य मिथ्यादृष्टेः सम्यमिथ्यादृष्टेर्वा षड्विंशतिसत्कर्मणो मिथ्यादृष्टेस्सम्यक्त्वमुत्पादयतोऽपूर्वकरणात्परतः पञ्चविंशतिस्थानं वेदितव्यं मिथ्यात्वप्रदेशोपशमनाया अभावात् । तथानन्तानुबन्धिनामुद्वलनेऽपूर्वकरणात्परतो विद्यमानस्य चतुर्विंशतिस्थानं, चतुर्विंशतिसत्कर्मणो वा चतुर्विंशतिस्थानं । क्षपितसप्तकस्यैकविंशतिस्थानमिति । नामकर्मणस्तु त्र्युत्तरशतं द्वयुत्तरशतं षण्णवतिः पञ्चनवतिः, त्रिनवतिः, चतुरशीतिद्वर्यशीतिश्चेति देशोपशमनायोग्यानि । तत्रादिमानि चत्वारि यावदपूर्वकरणगुणस्थानकचरमसमयं तावद्वेदितव्यानि न परतः, शेषाणि त्रीणि एकेन्द्रियाणां भवन्ति श्रेणि प्रतिपद्यमानानान्तु न सम्भवन्ति शेषाणि स्थानानि अपूर्वकरणगुणस्थानकात्परतोलभ्यन्त इति तानि देशोपशमनाऽयोग्यानि । ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामेकैकं प्रकृतिस्थानं देशोपशमनायोग्यं तत्र ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकं, दर्शनावरणस्य नवप्रकृत्यात्मकं, वेदनीयस्य द्विप्रकृत्यात्मकं आयुषो द्वे प्रकृतिस्थाने द्वे प्रकृती एका च, तत्राबद्धपरभवायुष्कस्यैका, बद्धपरभवायुषस्तु द्वे, गोत्रस्य द्वे प्रकृतिस्थाने देशोपशमनायोग्ये, एका द्वे चेति, अनुद्वलितोच्चैर्गोत्रस्य द्वे, उद्वलितोच्वैर्गोत्रस्यैकेति ॥ एवं स्थित्यनुभागप्रदेशदेशोपशमनास्थित्यनुभागप्रदेशसंक्रमवत्प्रायो भवत्यतस्साऽन्यत्र द्रष्टव्या ॥ हवे निधत्तिकरणने कहे छेभावार्थ - कर्मोनी उद्वर्तना-अपवर्ननाथी भिन्न करणोना अयोग्यपणाए व्यवस्था करवाने अनुकूळ वायविशेष, भे निपत्ति' उपाय छे. विवेचन - कर्मणमिति. जे वीर्यविशेषथी कर्मोमां उद्वर्तना अने अपवर्तना सिवायना करणो प्रवर्तता नथी अने ते उद्द्वना अने अपवर्तनारूपी बे करणो प्रवर्ते छे, तेवो वीर्यविशेष "निधत्ति' नामवाळो, एवो अर्थ छे. आ निधत्तिकरणना पण देशोपशमनानी माफक भेद अने स्वामी समजवा. Page #706 -------------------------------------------------------------------------- ________________ सूत्र - 21, नवम: विर: 0 जयां गुणश्रेणि छे, त्यां प्रायः देशोपशमना-निधत्ति-निकाचना-यथाप्रवृत्त-संक्रमो पण थाय छे. त्यां गुणप्रदेशो थोडा छे, तेनाथी देशोपशमना असंख्यातगुणा छे, तेनाथी निधत्त असंख्यातगुणा छे, तेनाथी निकाचित असंख्यातगुणा छे अने तेनाथी यथाप्रवृत्त संक्रमथी संक्रान्त असंख्यातगुणा होय छे. 0 स्वामीओ-सघळाय एकेन्द्रिय-द्विन्द्रिय त्रिन्द्रिय-चौरिन्द्रिय-असंज्ञी-संज्ञीपंचेन्द्रिय-तिर्यंच-नारकोदेवो अने मनुष्यो, संभव प्रमाणे अपूर्वकरण सुधीना जीवो, सर्व कमनी देशोपशमनाना स्वामीओ छे. हवे प्रसंगथी देशोपशमना कंईक विचाराय छे. 0 देशोपशमना, आठ (8) मूलप्रकृतिओनी अपूर्व गुणस्थानकथी आगळ जईने पडनाराओने प्रवर्तती "सादि' कहेवाय छे. ते नहीं प्राप्त करनाराओने "अनादि छे, अभव्योने "ध्रुव' छे अने भव्योने तो "अद्भव छे. 0 देशोपशमनाने उद्देशी मोहनीयना 4-5-6-7-8-21ना भेदथी छ (6) प्रकृतिस्थानो छे. बाकीना स्थानो तो अनिवृत्ति बादरमां प्राप्त थता होवाथी अहीं संभवित नथी. 0 मिथ्यादृष्टि-सास्वादन-सम्यगु मिथ्याष्टि-वेदक सम्यग्दष्टिओने (28) स्थानो छे, सम्यक्त्वमोहनीयनी उद्दलना करनार मिथ्याष्टिने के सम्यगु मिथ्यादष्टिने (27) स्थानो छे अने उद्वलित सम्यक्त्ववाळा सम्यक् मिथ्यादृष्टिने अथवा अनादि मिथ्यादष्टिने छवीश (26) स्थानो छे. छवीशनी सत्तावाळा सम्यकत्वने पेदा करतां मिथ्यादष्टिने अपूर्वकरणथी पछी (25) स्थानो जाणवां, केम केमिथ्यात्वप्रदेशना उपशमनानो अभाव छे. 0 तेमज अनंतानुबंधीओना उद्दलनमां अपूर्वकरणथी पछी विद्यमानने (24) स्थानो छे, चोवीश सत्तावाळाने (24) स्थानो छे. 0 सप्तकना क्षय करनारने (21) स्थानो छे. इति. 0 नामकर्मना तो 1-103, 2-102, 3-96, 4-95, 5-93, 6-84, 7-82, आ प्रमाणे देशोपशमनाना योग्य स्थानो छे. त्यां पहेलाना चार स्थानो अपूर्वकरण गुणस्थानकना चरम समय सुधी जाणवा, पछीथी नहि. बाकीना त्रण स्थानो एकेन्द्रियोने होय छे, श्रेणिने पामनाराने तो संभवता नथी. शेष स्थानो अपूर्वगुणस्थानक पछी मेळवाय छे, माटे ते देशोपशमनाने अयोग्य छे. 0 ज्ञानावरण-दर्शनावरण-वेदनीय-अंतरायोने एक एक प्रकृतिस्थान देशोपशमनाने योग्य छे. त्यां ज्ञानावरण अने अंतरायने पांच प्रकृतिरूप एक एक स्थान, दर्शनावरणने नव प्रकृतिरूप एक एक स्थान अने वेदनीयने बे प्रकृतिरूप एक एक स्थान होय छे. 0 आयुष्यने to be प्रकृतिस्थान रूप बे प्रकृतिओ अने एक प्रकृति होय छे. त्यां परभवना आयुष्यने नहीं बांधनारने एक प्रकृति, परभवना आयुष्यने बांधनारने बे आयुष्यना स्थानो (एक चालु अने एक परभवनुं) hoya che. Page #707 -------------------------------------------------------------------------- ________________ 670 तत्त्वन्यायविभाकरे 0 गोत्रने बे प्रकृतिस्थानो देशोपशमनाने yogya che. eka ane be ema che. ucca गोत्रनी उद्गलना नहि करनारने be che, ucca गोत्रनी उद्वलना करनारने एक प्रकृति छे, एम जाणवुं. भावी शत स्थिति अनुमा-प्रदेश-दृशोपशमना, स्थिति-मनुमा-प्रदेश-संजमानी भाई प्रायः थाय छे, माटे ते देशोपशमना बीजे स्थाने जाणवी. अथ निकाचनामाह - करणसामान्यायोग्यत्वेनावश्यवेद्यतया व्यवस्थापनाप्रयोजकवीर्यविशेषो निकाचना । 26 / करणेति । येन वीर्यविशेषेण कर्माणि सकलकरणायोग्यत्वेनावश्यवेद्यतया च व्यवस्थापयति स वीर्यविशेषो निकाचनेत्यर्थः । इयमपि भेदादितो देशोपशमनातुल्यैवावसेयेति ॥ वनायनाने । छ्भावार्थ - सघळा करणोने अयोग्य होई अवश्य वेदवायोग्यपणाए व्यवस्थाकारक वीर्यविशेष, ए 'निजायना' उपाय छे. विवेचन - जे विशिष्ट वीर्यथी कर्मोने सकळ कारणोने अयोग्यरूपे अने अवश्य वेदवायोग्यरूपे आत्मा व्यवस्थित करे छे, ते विशिष्ट वीर्य निकाचना' एवो अर्थ छे. आ निकाचना पण भेद वगेरेथी देशोपशमनानी तुल्य ज जाणवी. इति. इत्येवं चतुर्विधं बन्धं करणानि च लक्षयित्वाऽथ मूलोत्तरभेदभिन्नं प्रकृतिबन्धं पुण्यपापनिरूपणे निरूपितोत्तरभेदं सम्प्रति मूलभेदप्रदर्शनेन साङ्गं विदधातुकाम आह - तत्र मूलप्रकृतिबन्धश्च ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायभेदेनाष्ट विधः । 27 / तत्रेति । ज्ञानदर्शनयोर्द्वन्द्वोत्तरमावरणशब्देन तत्पुरुषस्ततस्सर्वेषां द्वन्द्वः । ज्ञानं दर्शनं हि जीवस्य स्वतत्त्वभूतं तदभावे जीवत्वस्यैवायोगात् चेतनालक्षणत्वाज्जीवस्य, ज्ञानदर्शनयोरपि मध्ये ज्ञानं प्रधानं, तद्वशादेव सकलशास्त्रादिविचारसन्ततिप्रवृत्तेः । किञ्च सर्वा अपि लब्धयो जीवस्य साकारोपयोगयुक्तस्य जायन्ते न दर्शनोपयोगयुक्तस्य । अपि च यस्मिन् समये सकलकर्म विमुक्तो जीवस्संजायते तस्मिन् समये ज्ञानोपयोगयुक्त एव, न दर्शनोपयोगयुक्तः, दर्शनोपयोगस्य द्वितीयसमये भावात् । ततो ज्ञानं प्रधानं तदावरणं ज्ञानावरणं कर्म, ततस्तत्प्रथममुक्तं । तदनन्तरं च दर्शनावरणं, ज्ञानोपयोगाच्च्युतस्य दर्शनोपयोगात् । एते च ज्ञानदर्शनावरणे स्वविपाकमुपदर्शयती यथायोगमवश्यं सुखदुःखरूपवेदनीयकर्मविपाकोदयनिमित्ते Page #708 -------------------------------------------------------------------------- ________________ सूत्र - 26-27, नवमः किरणः 671 भवतः, तथा हि ज्ञानावरणमुपचयोत्कर्षप्राप्तं विपाकतोऽनुभवन् सूक्ष्मसूक्ष्मतरवस्तुविचारासमर्थ मात्मानं जानानः खिद्यते भूरिलोकः, ज्ञानावरणकर्मक्षयोपशमपाटवोपेतश्च सूक्ष्मसूक्ष्मतराणि वस्तूनि निजप्रज्ञया विन्दानो बहुजनातिशायिनमात्मानं पश्यन् सुखं वेदयते । तथाऽतिनिबिडदर्शनावरणविपाकोदये जात्यन्धादिरनुभवति दुःखसम्मोहं वचनगोचरातिक्रान्तं, दर्शनावरणक्षयोपशमपटिष्ठतापरिकरितश्च स्पष्टचक्षुराद्युपेतो यथावद्वस्तुनिकुरुम्बं सम्यगवलोकमानो वेदयतेऽमन्दमानन्दसन्दोहम् । तत एतदर्थप्रतिपत्त्यर्थं दर्शनावरणानन्तरं वेदनीयग्रहणम् । वेदनीयञ्च सुखदुःखे जनयतीत्यभीष्टानभीष्टविषयसम्बन्धे चावश्यं संसारिणां रागद्वेषौ, तौ च मोहनीयहेतुकौ, तत एतदर्थप्रतिपत्तये वेदनीयानन्तरं मोहनीयग्रहणं, मोहनीयमूढाश्च जन्तवो बह्वारम्भाः परिग्रहप्रभृतिकर्मादानासक्ता नरकाद्यायुष्कमारचयन्ति, ततो मोहनीयानन्तरमायुर्ग्रहणम् । नरकाद्यायुष्कोदये चावश्यं नरकगत्यादिनामान्युदयमायान्ति, तत आयुरनन्तरं नामग्रहणम् । नामकर्मोदये च नियमादुच्चनीचान्यतरगोत्रकर्मविपाकोदयेन भवितव्यमतो नामग्रहणानन्तरं गोत्रग्रहणम् । गोत्रोदयेन चोच्चैःकुलोत्पन्नस्य प्रायो दानलाभान्तरायादिक्षयोपशमो भवति राजप्रभृतीनां प्राचुर्येण दानलाभादिदर्शनात् । नीचैःकुलोत्पन्नस्य तु दानलाभान्तरायाधुदयो नीचजातीनां तथा दर्शनात्, तत एतदर्थप्रतिपत्त्यर्थं गोत्रानन्तरमन्तरायग्रहणमिति । यस्य ज्ञानावरणीयं तस्य नियमेन दर्शनावरणीयमस्ति, यस्य दर्शनावरणीयमस्ति तस्यापि नियमेन ज्ञानावरणीयमस्ति । यस्य ज्ञानावरणीयमस्ति, यस्य नियमेन वेदनीयमस्ति, यस्य वेदनीयमस्ति तस्य केवल्यपेक्षया ज्ञानावरणीयं नास्ति, तद्भिन्नापेक्षया चास्ति तत् । मोहक्षये सति यावदनुत्पन्नकेवलज्ञानं तस्य क्षपकस्य ज्ञानावरणीयमस्ति मोहनीयञ्च नास्ति, अक्षपकस्य तूभयमस्ति । मोहनीयसत्त्वे ज्ञानावरणस्यावश्यम्भावनियमात् । ज्ञानावरणेन सह वेदनीयवदायुर्नामगोत्राणामपि भाव्यम् । अन्तरायस्य तु दर्शनावरणीयवत्परस्परं व्याप्यव्यापकभावो विज्ञेयः । दर्शनावरणीयेन समं शेषकर्मणां भावाभावविचारो ज्ञानावरणीयवदेव । वेदनीयेन सहाक्षीणमोहापेक्षया नियमेन मोहनीयमस्ति क्षीणमोहापेक्षया तु मोहनीयं नास्ति, यस्य तु मोहनीयमस्ति तस्य नियमेन वेदनीयमस्ति । एवं वेदनीयेन सहायुर्नामगोत्राणां परस्परं व्याप्यव्यापकभावो विज्ञेयः । अन्तरायस्तु वेदनीयसत्त्वेऽकेवलिनां नियमेनास्ति, केवलिनान्तु नास्ति । अन्तरायसत्त्वे च वेदनीयं नियमेन वर्त्तते । यस्य मोहनीयमस्ति तस्य नियमेनायुरस्ति यस्यायुरस्ति तस्याक्षीणमोहस्य मोहनीयमस्ति क्षीणमोहस्य तु नास्ति । एवमेव यस्य मोहनीयं तस्य नामगोत्रान्तरायाणि नियमात्सन्ति, यस्य तु तानि सन्ति तस्याक्षीणमोहस्य मोहनीयमस्ति परस्य नास्ति । यस्यायुरस्ति तस्य नियमेन Page #709 -------------------------------------------------------------------------- ________________ 672 तत्त्वन्यायविभाकरे नामगोत्रे यस्य नामगोत्रे तस्य नियमेनायुरस्ति । यस्य त्वायुस्तस्यान्तरायः केवल्यपेक्षया नास्ति, अकेवल्यपेक्षयात्वस्ति । नामगोत्रयोश्च परस्परं व्याप्यव्यापकभावनियमः, नामसत्त्वेऽन्तरायस्तु क्वचित् स्यात्क्वचिन्न स्यात् । अन्तरायसत्त्वे तु नामावश्यमस्ति । एवं गोत्रान्तराययोरपि भाव्यमिति ॥ आ प्रमाणे चार प्रकारना बंधना अने करणोना लक्षण बतावीने, हवे मूल-उत्तरना भेदवाळा, जेना उत्तरभेदोनुं वर्णन पुण्य अने पापना निरूपणमां करेल छे एवा, हमणां मूलभेदना दर्शाववा द्वारा अंग सहित करवानी इच्छावाळा प्रकृतिबंधने कहे छे. हवे मूळ प्रकृतिबंधने कहे छेभावार्थ - त्यां वळी मूलप्रकृतिबंध, ज्ञानावरण-दर्शनावरण-वेदनीय-मोहनीय-आयुष्य-नाम-गोत्रांतरायना भेदथी आठ (8) प्रकारनो छे. विवेचन - ज्ञान अने दर्शननो द्वन्द्रसमास कर्या बाद आवरण शब्दनी साथे तपुरुष करवो अने त्यारपछी सर्व पदोनो द्वन्द समास करवो. खरेखर, ज्ञान-दर्शन जीवना स्वभावभूत छे. तेना अभावमां जीवपणानो अभाव होई, जीवनुं चेतनालक्षण होई, वळी ज्ञान अने दर्शनना मध्यमां ज्ञान प्रधान छे; केम के-ज्ञानना विशे ज सकळ शास्त्र आदि विचारपरंपरानी प्रवृत्ति छे, वळी सघळीय लब्धिओ साकाररूप उपयोगवाळा जीवमां ज उत्पन्न थाय छे, दर्शनरूप उपयोगवाळामां नहीं. वळी जे समयमां सकळ कर्मोथी रहित जीव थाय छे, ते समयमां ज्ञानरूप उपयोगवाळो ज होय छे, दर्शनरूप उपयोगवाळो नहि; केम के-बीजा समयमां दर्शनरूप उपयोग होय छे, तेथी ज्ञान प्रधान छे. तेने आवरनार ज्ञानावरणकर्म छे तेथी ते पहेलां कहेलुं छे अने त्यारबाद दर्शनावरण कहेलुं छे, केम के-ज्ञानना उपयोगथी खसेलाने दर्शन उपयोग छे. 0 आ ज्ञान-दर्शनावरणो स्वविपाकने बतावतां, योग प्रमाणे अवश्य सुख-दुःख रूपे वेदनीयकर्मना विपाक उदय प्रत्ये निमित्त थाय छे. 0 तथा इवृद्धिना उत्कर्षने पामेला ज्ञानावरणनो उदयथी अनुभव करनारो घणो लोक, सूक्ष्मसूक्ष्मतर वस्तुना विचारमां पोताने अशक्त जाणतो शोकातुर बने छे; अने ज्ञानावरणकर्मना क्षयोपशमनी पटुता(तीक्ष्णता-निपुणता) संपन्न आत्मा, पोतानी प्रतिभाथी सूक्ष्म-सूक्ष्मतर वस्तुओने जाणतो (मेळवतो),घणा जनोथी आत्माने महान मानतो सुख-आनंदने अनुभवे छे. तेवी रीते अत्यंत गाढ दर्शनावरणना विपाक उदयमां जन्मांध आदि आत्मा, अवर्णनीय दुःखथी मुंझवणने अनुभवे छे; अने दर्शनावरणना क्षयोपशमनी पटिझता संपन्न आत्मा, स्पष्ट चक्षु आदिवाळो अने यथार्थ वस्तुना समुदायने सारी रीते जोतो अमंद आनंदना वृंदने अनुभवे छे. तेथी ज आ वस्तु दर्शाववा माटे दर्शनावरण पछी वेदनीयनुं ग्रहण करेल छे. अने वेदनीय सुख-दुःखने पेदा करे छे. आ प्रमाणे इष्ट-अनिष्ट विषयो संबंधमां अवश्य संसारीओने राग अने द्वेष जे थाय छे, ते मोहनीयकर्मथी पेदा थाय छे. तेथी आ अर्थना स्वीकार माटे वेदनीय बाद Page #710 -------------------------------------------------------------------------- ________________ सूत्र - 28, नवम: शिऋ: 673 मोहनीयनुं ग्रहण छे. वळी मोहनीयथी मूढ बनेला जंतुओ, घणां आरंभवाळा-परिग्रह वगेरे कर्मादानमां आसक्त थयेला नरक आदिना आयुष्यने बांधे छे, तेथी मोहनीय बाद आयुष्यनुं ग्रहण करे छे. नरक आदिना आयुष्यना उदयमां अवश्य नरकगति आदि नामकर्मो उदयमां आवे छे, तेथी आयुष्य बाद नामकर्मनुं ग्रहण छे. वळी नामकर्मना उदयमां नियमा उच्च-नीचमांथी कोई एक गोत्रकर्मना विपाक उदय थाय ज, एथी नामग्रहण बाद गोत्रनुं ग्रहण छे. गोत्रना उदयथी उच्च कुळमां उत्पन्न थयेलाने प्रायः दानलाभ आदि अंतरायोनो क्षय (क्षयोपशम) थाय छे, केम के-राजा वगेरेमां प्रचुरताथी दान-लाभ आदि देखाय छे; अने नीच कुळमां उत्पन्न थयेलाने तो दान-लाभ आदि अंतरायोनो उदय छे, केम के-नीच जातिओमां तेमज देखाय छे. तेथी आ वस्तुना स्वीकार माटे गोत्र बाद अंतरायनुं ग्रहण छे. छे जेमां ज्ञानावरणीय छे. तेमां नियमा दर्शनावरणीय छे. जेमां दर्शनावरणीय छे, तेमां नियमो ज्ञानावरणीय छे. जेमां ज्ञानावरणीय छे, तेमां नियमा वेदनीय छे. जेमां वेदनीय छे, तेमां केवलीनी अपेक्षाए ज्ञानावरणीय नथी. ते केवली भिन्ननी अपेक्षाए ते ज्ञानावरणीय छे. 0 मोहनो क्षय थवाथी ज्यां सुधी केवळज्ञान उत्पन्न नथी थयुं, एवा ते क्षेपकने ज्ञानावरणीय छे अने मोहनीय नथी. अक्षपकने तो बंने छे, केम के-मोहनीयकर्मनी सत्तामां ज्ञानावरणीयनी अवश्य सत्तानो नियम छे. ज्ञानावरणीयनी साथे वेदनीयनी माफक आयुष्य-नाम-गोत्रनो पण विचार करवो. अंतरायनो तो दर्शनावरणीयनी माफक व्याप्य व्यापकभाव जाणवो. दर्शनावरणीयनी साथे बाकीना कर्मोनो भावाभावनो विचार ज्ञानावरणीयनी माफक जाणवो. वेदनीयनी साथे अक्षणमोहनी अपेक्षाए नियमा मोहनीय छे, क्षणमोहनी अपेक्षाए तो मोहनीय नथी. जेमां मोहनीय छे, तेमां तो नियमा वेदनीय छे. आ प्रमाणे वेदनीयनी साथे आयुष्य-नाम-गोत्रोनो परस्पर व्याप्य व्यापकभाव जाणवो. अंतराय तो वेदनीयनी विद्यमानतामां अकेवलीओने niyamo che, kevalIone to नथी. अंतरायनी हाजरीमां वेदनीय नियमा वर्ते छे. जेमां मोहनीय छे, तेमां नियमा आयुष्य छे. जेमां आयुष्य छे, ते अक्षणमोहमां मोहनीय छे, क्षीणमोहमां तो नथी. ए प्रमाणे जेमां मोहनीय छे, तेमां नाम-गोत्र-अंतरायो नियम छे. जेमां ते नाम-गोत्र अंतरायो छे. ते अक्षीणमोहमां मोहनीय छे. क्षीणमोहमां नथी. जेमां आयुष्य छे, तेमां नियमा नाम-गोत्र छे. जेमां नाम-गोत्र छे, तेमां नियमो आयुष्य छे. जेमां आयुष्य छे, तेमां अंतराय केवलीनी अपेक्षाए नथी, अकेवलीनी अपेक्षाए to che. नाम अने गोत्रनो परस्पर व्याप्य व्यापकभाव नियम छे. नामनी सत्तामां अंतराय तो कवचित् (अक्षणमोहमां) होय अने कवचित् (क्षीणमोहमां) न होय. परंतु अंतरायनी सत्तामां तो नाम अवश्य छे. आ प्रमाणे गोत्र अने अंतरायमां विचारवुं. ज्ञानावरणीयादीनामवान्तरभेदा एव प्रकृतिबन्धस्योत्तरभेदा विंशतियुतशतरूपा इत्याह - ... - एषामवान्तरभेदा विंशत्युत्तरशतात्मका बोध्याः । विवृताश्चैते पुण्यपापतत्त्वयोः । उदये च सम्यक्त्वमोहनीयमिश्रमोहनीयसहिता द्वाविंशत्युत्तरशतभेदा भवन्ति । सत्तायान्त्वष्टपञ्चाशदुत्तरशतभेदाः स्युः । विवृताश्चैते सर्वे कर्मग्रन्थे । 28 / Page #711 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे एषामिति । ज्ञानावरणीयादिकर्मणामित्यर्थः । के ते भेदा इत्यत्राह विवृता इति एतेभेदाः, उदये कियन्तो भेदा इत्यत्राहोदये चेति । अयं भावः, बन्धोदययोश्चिन्त्यमानयोर्बन्धननामानि संघातननामानि च स्वस्वशरीरान्तर्गततया विवक्ष्यन्ते, न तु पृथक्तया, तथा वर्णचतुष्टयस्योत्तरभेदाः क्रमेण पञ्चद्विपञ्चाष्टसंख्याका बन्धोदययोर्न पृथक् विवक्षणीयाः परन्तु वर्णगन्धरसस्पर्शाश्चत्वारं एव । बन्धे चिन्त्यमाने च सम्यक्त्वसम्यङ्मिथ्यात्वे न गृह्येते तयोर्बन्धाभावात् । तथा च बन्धचिन्तने बन्धनपञ्चकसंघातनपञ्चकवर्णादिषोडशकानि सत्तागतनाम्नस्त्रिनवतेरपनीयन्ते शेषास्सप्तषष्टिर्गृह्यन्ते, मोहनीयप्रकृतयश्च सम्यक्त्वसम्यङ्ग्मिथ्यात्वहीनाष्षर्विंशतिस्ततस्सर्वप्रकृतिसंख्यायोगे बन्धे विंशत्युत्तरशतं प्रकृतयो भवन्ति । उदये च चिन्त्यमाने सम्यक्त्वमिश्रे अप्युदयमायात इति ते अपि परिगृह्येते तस्मादुदये द्वाविंशंशतमित्यभिप्रायेणोक्तं सम्यक्त्वेत्यादि । सत्तायां कियन्त इत्यत्राह सत्तायान्त्विति । सत्तायान्तु चिन्त्यमानायां बन्धनपञ्चकसंघातनपञ्चकवर्णादिषोडशकञ्च संयोज्य प्रकृतीनामष्टचत्वारिंशं शतं विज्ञेयम् । यदा तु पुनर्गर्गर्षिशिवशर्मप्रभृत्याचार्याणां मतेनाष्टपञ्चाशदधिकं प्रकृतिशतं सत्तायामधिक्रियते तदा बन्धनानि पञ्चदश विवक्ष्यन्ते ततोऽष्टचत्वारिंशदधिकस्य प्रकृतिशतस्योपरिबन्धनगततादृशप्रकृतयोऽधिकाः प्राप्यन्ते तदा भवत्यष्टपञ्चाशदुत्तरं प्रकृतिशतमितिभावः । तदेतत्सर्वं कर्मग्रन्थादौ दर्शितमित्याह विवृता इति, श्रीविजयदेवेन्द्रसूरिमहर्षिकृते, कर्मग्रन्थे - कर्मविपाकादिग्रन्थषट्क इतिभावः ॥ 674 ज्ञानावरणीय आदिना पेटाभेदो ज प्रकृतिबंधना 120 रूप उत्तरभेदोनुं वर्णन भावार्थ - आ कर्मोना पेटाभेदो 120 रूप जाणवां. आ पेटाभेदोनुं विवरण पुण्य अने पापतत्त्वमां करेल छे. वळी उदयनां सम्यक्त्वमोहनीय अने मिश्रमोहनीय साथे 122 भेदो थाय छे. सत्तामां तो 158 भेदो होय छे. आ बधानुं विवरण कर्मग्रंथमां छे. विवेचन - एषामिति=A ज्ञानावरणीय आदि कर्मोनो एवो अर्थ छे. ते कया कया भेदो ? आना जवाबमां कहे छे के-'आ भेदोनुं विवरण पुण्य-पापतत्त्वमां करेल छे.' उदयमां केटला भेदो छे ? आना जवाबमां कहे छे के-अने उदयमां इत्यादि.' अहीं आ भाव छे के-बंध अने उदयना विचारमां बंधननामकर्मो-संघातननामकर्मो पोताना शरीरमां अंतर्गतपणाए विवक्षित कराय छे परंतु अलगरूपे नहीं. तेवी रीते वर्ण चतुष्टयना कर्मथी 5-2-5-8 संख्यावाळा उत्तरभेदो, बंध अने उदयमां अलगरूपे विवक्षायोग्य थता नथी, परंतु वर्ण-गंध-रस-स्पर्शरूपे चार ज छे. वळी बंधना चिंतनमां सम्यक्त्वमोहनीय अने मिश्रमोहनीय ग्रहणयोग्य थता नथी, केम के-ते बंनेनो बंध थतो नथी. तथाच बंधचिंतामां पांच बंधनो, पांच संघातनो अने वर्ण आदि सोळ (16) सत्तागत नाममांथी (93मांथी) बाद करतां बाकीनी Page #712 -------------------------------------------------------------------------- ________________ सूत्र - 29, नवमः किरणः 675 सडसठ (67) ग्रहण कराय छे; अने मोहनीयनी प्रकृतिओ सम्यकत्वमोहनीय-मिश्रमोहनीयहीन एवुं छवीश (26) छे. तेथी सर्व प्रकृतिओनी संख्याना योगमां बंधमां 120 प्रकृतिओ होय छे. 0 अने उदयनी चिंतामां सम्यक्त्व अने मिश्र पण उदयमां आवे छे, माटे ते बंने उदयमां लेवाय छे, तेथी उदयमां 122 छे. एवा अभिप्रायथी कह्युं छे के-"सम्यकत्वे त्यादि. 0 सत्तामां तो, सत्तानी चिंतामां पांच बंधनो-पांच संघातनो अने वर्णादि सोळ, एम भेळवीने '8 जाणवी, वळी ज्यारे गर्गऋषि-शिवशर्म वगेरे आचार्योना मते 158 सत्तामां मनाय छे, त्यारे 15 बंधनोनी विवक्षा कराय छे. ते आ बधुं कर्मग्रंथ आदि ग्रंथोमां बतावेलुं che. mATe kahe che ke-"श्री विजयदेवेन्द्रसूरिमहर्षिकृत कर्मविपाक आदि (6) छ ग्रंथरूप कर्मग्रंथमां आ बधानुं विवरण करेल छे.' अथ ज्ञानावरणस्वरूपमाह - आत्मनो विशेषबोधावरणकारणं कर्म ज्ञानावरणम् । 29 / आत्मन इति । सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको यो बोधस्तज्ज्ञानं तदावरणकारणं यत्कर्म तज्ज्ञानावरणमित्यर्थः । सामान्यविशेषात्मकवस्तुनिष्ठविशेषविषयक बोधावरणकारणत्वे सति कर्मत्वं लक्षणं, अत्र सामान्यविशेषात्मकेतिविशेषणं वस्तुनस्सामान्यविशेषात्मकत्वमिति दर्शयितुं । तेन सामान्यरूपत्वमेव विशेषरूपत्वमेव वा वस्तुनस्स्वरूपमिति पक्षो निरस्तो दर्शनावरणवारणाय वस्तुनिष्ठविशेषविषयकेतिपदम् । अत्र विशेषहेतवो ज्ञानस्य ज्ञानवतां ज्ञानसाधनानाञ्च प्रदोषो निह्नवो मात्सर्यमन्तराय आसादनमुपघातश्च । मत्यादिज्ञानपञ्चकं मोक्षं प्रति मूलसाधनमित्युक्तौ कस्यचिदनभिव्याहार्यो योऽन्तर्दोर्जन्यपरिणामः स प्रदोषः । यत्किञ्चित् परनिमित्तमभिसन्धाय ज्ञानिनो ज्ञानस्य वाऽपलापो निह्नवः । दानयोग्याय दानार्हमपि भावितं ज्ञानं यस्मान्न दीयते तन्मात्सर्यम् । कालुष्यादिना ज्ञानस्य व्यवच्छेदकरणमन्तरायः । मनसा वचसा कायेन वा ज्ञानस्य ज्ञानिनो वाऽनादर आसादनम्, प्रशस्तज्ञानदूषणमुपघात इति । इत्थमेव च दर्शनविषया हेतवो दर्शनपदप्रक्षेपेणैत एव भाव्याः ॥ हवे ज्ञानावरणनुं स्वरूप कहे छे- भावार्थ - मात्माना विशेष जोधमा mA124आनु ॥ 29 ॥ धर्म, भे ऽशाना125' उपाय छे. विवेचन - आत्मनः इति. सामान्य विशेषरूपी वस्तुमां विशेषना प्रहणरूप जे बोध, ते "ज्ञान." तेमां सावरान ॥ 25 ॥ 4 उभ, ते 'शानावर' मेवो अर्थ छे. 1. ज्ञानदर्शनयोस्तद्वत्तद्धेतूनाञ्च ये किल विघ्ननिह्नवपैशुन्याऽऽशातनाघातमत्सराः, ते ज्ञानदर्शनावरणकर्महेतव आश्रवाः ॥ इति ॥ Page #713 -------------------------------------------------------------------------- ________________ 676 तत्त्वन्यायविभाकरे लक्षण - सामान्य विशेषस्वरूपी वस्तुमां रहेल विशेषना विषयवाळा बोधमां आवरणनुं कारण पणुं होये छते कर्मपणुं, ए ज्ञानावरणनुं लक्षण छे. पदकृत्य - अहीं वस्तुनुं सामान्य विशेषात्मक एवुं विशेषण, वस्तुनुं सामान्य विशेषात्मकत्वरूप स्वरूप दर्शाववा माटे छे, तेथी सामान्यरूपपणुं ज के विशेषरूपपणुं ज वस्तुनुं स्वरूप छे, एवा एकान्तिक पक्षनुं खंडन थाय छे. दर्शनावरणमां अतिव्याप्तिना वारण माटे "वस्तुनी विशेष विषयक'- एवुं पद मूकेलुं छे. - ज्ञानावरणबंधना विशेष हेतुओ(1) मति आदि ज्ञान, साधु आदि ज्ञानी अने ज्ञानसाधन पुस्तक आदि प्रत्ये अनिष्ट आचरणथीशत्रुताथी ज्ञानावरणीयकर्म बंधाय छे. (2) मति आदि ज्ञानो मोक्ष प्रत्ये मूळ साधन छे, एवा कथनमां कोई एकनो अकथनीय जे अंतमां रहेल दुर्जनतानो परिणाम, हार्दिक अप्रीतिरूप "प्रदोष'-प्रद्वेष, ए ज्ञानावरणनो विशेष हेतु छे. (3) जे कांई परनिमित्तने उद्देशीने अर्थात् जे ज्ञानीनी पासे अभ्यास कर्यो होय ते तेने छूपावे, ते ज्ञानी के ज्ञाननो निद्वव' ज्ञानावरणनो विशेष हेतु छे. (4) दानपात्रने, दानयोग्य पण भावित ज्ञान ज कारणथी अपातुं नथी, ते मात्सर्यदोष ज्ञानावरणनो विशेष हेतु छे. (5) मलिनता आदिथी ज्ञाननो व्यवच्छेद करवारूप, ज्ञानी आदि प्रत्ये भोजन-पान-वस्त्रौपाश्रयलाभना निवारवारूप अंतराय, ए ज्ञानावरणनो विशेष हेतु छे. (6) मनथी, वचनथी के कायाथी ज्ञान के ज्ञानीनो अनादर, जाति आदिना उघाडवा आदि हेलना, आसादन-आशातना" ज्ञानावरणनो विशेष हेतु छे. (7) ज्ञान-ज्ञानी-शान साधननो मूळथी विनाश, प्रशस्त एवा ज्ञानमां दूषणरूप उपघात, ए ज्ञानावरणनो विशेष हेतु छे. आ प्रमाणे ज दर्शनविषयवाळा हेतुओ ज्ञानना स्थाने दर्शनपदना प्रक्षेपथी आ ज विचारवा. अथ दर्शनावरणस्वरूपमाह - आत्मनस्सामान्यबोधावरणसाधनं कर्म दर्शनावरणम् । 30 / आत्मन इति । सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको यो बोधो दर्शनं तदावरणकारणं कर्मेत्यर्थः । वस्तुनिष्ठसामान्यविषयकबोधावरणकारणत्वे सति कर्मत्वं लक्षणम् ॥ ज्ञानदर्शनावरणयोरालस्यस्वपनशीलतानिद्रादरप्राणातिपातादयोऽपि हेतवोऽवसेयाः ॥ Page #714 -------------------------------------------------------------------------- ________________ सूत्र - 30-31, नवमः किरणः 677 हवे दर्शनावरणनुं स्वरूपवर्णनभावार्थ - आत्माना सामान्य बोधमां आवरणनुं साधनभूत कर्म, ए "दर्शनावरण छे. विवेचन - आत्मन इति. सामान्य विशेषस्वरूपी वस्तुमां सामान्यना ग्रहणरूप जे बोध, ए "दर्शन, तेना आवरणनुं कारण कर्म, एवो अर्थ छे. लक्षण - वस्तुमां रहेल सामान्य विषयवाळा बोधना आवरणनुं कारणपणुं होते छते कर्मपणुं ंक्षा छे. ज्ञानावरण-दर्शनावरणना आलस्य, निद्रानो आदर, उंघणशी स्वभाव, हिंसा आदि पण विशेष हेतुओ जाणवा. वेदनीयं लक्षयति - सुखदुःखानुभवप्रयोजकं कर्म वेदनीयम् । 31 / सुखेति । यद्यपि वेदनीयत्वमनुभवयोग्यत्वं तच्च सर्वकर्मणां तथापि पङ्कजादिशब्दवदस्य शब्दस्य रूढिविषयत्वात्सातासातरूपमेव कर्म वेदनीयमुच्यते शास्त्रव्यवहारात् । अत एव चानुभवप्रयोजकमित्यनुक्त्वा सुखदुःखानुभवप्रयोजकमित्युक्तम् । तत्र दुःखशोकतापाक्रन्दनवधपरिदेवनानि स्वपरोभयस्थान्यसद्वेद्यस्य भूतव्रत्यनुकम्पादानसरागसंयमादियोगक्षान्तिशौचानि सद्वेद्यस्य हेतवः । विरोधिद्रव्योपनिपातादभिलषितवियोगादनिष्टश्रवणान्निष्ठुर श्रवणादात्मनः पीडालक्षणः परिणामो दुःखम् । अनुग्राहकबान्धवादिसम्बन्धविच्छेदे वैक्लव्यविशेषः शोकः । परीवादपरिभवपरुषवचनादिश्रवणनिमित्तापेक्षः कलुषान्तःकरणस्य तीव्रानुशयपरिणामस्तापः । परितापजन्याश्रुपातप्रचुरविलापाङ्गविकाराद्यभिव्यङग्यमाक्रन्दनम् । प्राणिप्राणवियोजनं वधः । संक्लेशप्रवणं स्वपरानुग्रहाभिलाषविषयमनुकम्पाप्रचुरं परिदेवनम् । यद्यपि शोकादयस्सर्वे दुःखजातीया एव तथापि यथा गौरित्युक्ते अनितिविशेषे तत्प्रतिपादनाय खण्डमुण्डशुक्लाद्युपादानं क्रियते तथा दुःखमित्युक्ते विशेषाज्ञानात्कतिपयविशेषप्रदर्शनेन तद्विवेकप्रतिपत्तये शोकादीनामुक्तिर्बोध्या । एतानि च दुःखादीनि कदाचित् क्रोधाद्याविष्टेनात्मना स्वस्मिन् कषायवशात्कदाचित्परस्मिन् जनयति कदाचिच्चाधमर्णसमवाये सत्युत्तमर्णस्य तन्निरोधपरस्य भुजिक्रियानिवृत्तावुभयत्र क्षुत्कृतानि दुःखादीनि सम्भवन्ति । आयुर्नामगोत्रोदयवशाद्भवन्तीति भूतानि प्राणिनः, अहिंसादिव्रताभिसम्बद्धाः वतिनस्तेष्वनुग्रहार्दीकृतचेतसोऽनुकम्पनमनुकम्पा । 1. दुःखशोकवधास्तापक्रन्दने परिदेवनम् । स्वान्योभयस्थाः स्युरसद्वेद्यस्वामी इहाश्रवाः ॥ 2. देवपूजागुरूपास्तिपात्रदानदयाक्षमाः । सरागसंयमो देशसंयमोऽकामनिर्जरा । शौचं बालतपश्चेति सद्वेद्यस्य स्युराश्रवाः ॥ Page #715 -------------------------------------------------------------------------- ________________ 678 तत्त्वन्यायविभाकरे परानुग्रहबुद्ध्याऽऽत्मीयवस्त्वतिसर्जनं दानम् । संज्वलनकषायसहवर्तिनः पुरुषस्य प्राणिवधायुपरतिस्सरागसंयमः, आदिना संयमासंयमाकामनिर्जराबालतपोयोगा ग्राह्याः । अनात्यन्तिकीविरतिस्संयमासंयमः । विषयनिवृत्तिञ्चात्माभिप्रायेणाकुर्वतः पारतन्त्र्याद्भोगनिरोधोऽकामनिर्जरा । यथार्थप्रतिपत्त्यभावादज्ञानिनस्तपो बालतपः । लोकाभिमतनिरवद्यक्रियानुष्ठानं योगः । मनोवाक्कायैर्धर्मप्रणिधानात्क्रोधनिवृत्तिः शान्तिः । लोभतृष्णादिभिरुपरमश्शौचमित्येवं कारणैस्सद्वेद्यं भवतीति ॥ वेदनीयनुं लक्षणभावार्थ - सुख-दुःखना अनुभवमां प्रयोजक कर्म, ए "वेदनीय छे. विवेचन - सुखेत्ति. जो के वेदनीयत्व एटले अनुभवयोग्यपणुं अने ते सर्व कर्मोनुं che, to पण पंकज आदि शब्दनी माफक आ वेदनीय शब्द, रूढिविषयवाळो रूढ (व्युत्पत्ति-एक जातिनी शब्दशक्तिथी रहित परावृत्ति असहयोगरूढ=परावर्तन-पर्यायनो असहिष्णु) होई, साता-असातारूप ज कर्म "वेदनीय कहेवाय छे. केम के-शास्त्रनो व्यवहार छे. एथी ज अनुभवप्रयोजक एम नहीं कहीने सुख-दुःखना अनुभवप्रयोजक एम कह्युं छे. असातवेदनीयना विशेष हेतुओ-दुःख एटले विरोधी द्रव्यना समागमथी, इष्टना वियोगथी, अनिष्टना सांभळवाथी अने कठोर सांभळवाथी आत्मानो पीडारूप परिणाम, ए दुःख छे. शोक एटले उपकारी-बांधव आदिना संबंधविच्छेदमां विशिष्ट व्याकुळता-गभराट, ए "शोक.' ताप एटले निंदा-तिरस्कार-कठोर वचन आदिना श्रवणना निमित्तथी जन्य मलिन अंत:करणवाळानो तीव्र पश्चात्तापरूप परिणाम, ए "ताप." आकंदन एटले पश्चात्तापथी जन्य अग्रुपात-प्रचुर विलाप, अंगविकार आदिथी अभिव्यक्त, ए आकंदन.' वध एटले प्राणीओना प्राणोनो वियोग. परिदेवन एटले संक्लेशजनक, स्व-पर तरफथी उपकारनी अभिलाषावाळो अनुकंपातुल्य, ए परिदेवन'-दिलगीरी-आर्तनाद. जो के शोक वगेरे सघळा दु:खजातीय ja che, to पण जेम "गाय" एम कह्युं छते, विशेष ज्ञान वगरना जीवमां तेना प्रतिपादन माटे खंड-मुंड-शुकल आदिनुं ग्रहण कराय che, tema "du:kha' ema कह्युं छते विशेष अज्ञान होवाथी केटलाक विशेषोना प्रदर्शनथी तेना विवेकनी प्रतिपत्ति माटे शोक आदिनुं वचन जाणवुं. वळी आ दुःख आदि, कदाचित क्रोध आदिथी घेरायेलो आत्मा, पोतानामां अने कदाचित अधमर्ण (दवादार)ना समवाय (समूह) होये छते, ते समुदायना निरोधमां परायण-उत्तमर्ण-लेणदारनी भोजनक्रियाना अभावमां बंने ठेकाणे भूखे करेला दु:ख वगेरे संभवे छे. आ बधा अशाता वेदनीय विशेष hetuo che. Page #716 -------------------------------------------------------------------------- ________________ सूत्र - 32, नवमः किरणः 679 शाता वेदनीयना विशेष हेतुओ(1) सर्वभूतानुकंपा-आयुष्य, नाम अने गोत्रना उदयवशे थाय छे. ते भूत एटले प्राणीओ ते सघळा प्राणीओ प्रत्ये दया. (2) वतीओ प्रति विशिष्ट अनुकंपा-अहिंसा आदि व्रतनी साथे संबंधवाळा देशव्रती-सर्वव्रतीओमां अनुग्रहथी आर्द चित्तवाळानी अनुकंपाविशेष-भक्तिविशेष उत्कृष्ट भक्ति. (3) 52n। अनुहना अभिप्रायथी. पोतानी वस्तुनु मति सर्छन-त्या, ते 'हान' छे. (4) संपसन पाय35 रागवाया साधुनो प्राउंस माथि विति35, ते 'सरासंयम' छ. आदिथी संयमसंयम-अकामनिर्जरा-बालतपोयोग लेवां. तथाप्ति आत्यंतिक विरतिनो अभाव, ते संयमसंयम (देशविरति) छे. अकामनिर्जरा-आत्मकल्याणना अभिप्रायथी विषयत्यागने नहीं करनारनो परतंत्रताथी भोगनो निरोप, मे म्नि|' छे. बालतप-व्यथार्थ ज्ञान अने प्रतिपत्तिना अभावथी अज्ञानीनो तप, ए "बालतप' छे. दोऽथी समिमत-दौड निरव यानुठान, मे ऽयो|' छ. शान्ति-मन, वचन अने कायाथी धर्मबुद्धिथी क्रोधनो त्याग, ए "क्षमा che. shauy-som-तृस्स्॥ माहिथा विराम, मापा 2n। 129ओथी शतावेहनीय थाय छे. ति. मोहनीयं कर्म स्वरूपयति - रागद्वेषादिजनकं कर्म मोहनीयम् ॥ 32 ॥ रागेति । मोहयति सदसद्विकलं करोत्यात्मानमिति मोहनीयम् । मोहाय-हेयोपादेयविवेकाभावाय चित्तव्याकुलतायै मिथ्यात्वकषायविषयाभिलाषाय वा योग्यं मोहनीयम् । अत एवात्मा रक्तो द्विष्टश्च भवतीत्याशयेन रागद्वेषादिजनकत्वे सति कर्मत्वं लक्षणमुक्तं, यावदेव हि मोहनीयं तावदोषाः, तत्क्षये चावश्यम्भावी कर्मक्षयोऽतो रागद्वेषयोः प्रधानं कारणमिदम् । आदिना कामगुणा ग्राह्याः, वेदस्य मोहनीयान्तःपतितत्वात् । केवलिनां श्रुतस्य संघस्य धर्मस्य देवानाञ्चावर्णवादा दर्शनमोहनीयस्य हेतवः । केवलिनां विषयेऽवास्तविकदोषोद्भावनं, असभ्यवाक्प्रयोगो निन्दाप्रकटनमित्यादयः केवल्यवर्णवादाः । तीर्थकरोपदिष्टयथास्थित 1. वीतरागे श्रुते संघे धर्मे सर्वसुरेषु च । अवर्णवादिता तीव्रमिथ्यात्वपरिणामिता । सर्वज्ञसिद्धदेवाप्रह्लवो धार्मिकदूषणम् । उन्मार्गदर्शनानाऽऽग्रहोऽसंयतपूजनम् । असमीक्षितकारित्वं गुर्वादिष्ववमानना । इत्यादयो दृष्टिमोहस्याश्रवाः परिकीर्तिताः ॥ Page #717 -------------------------------------------------------------------------- ________________ 680 तत्त्वन्यायविभाकरे ज्ञेयानुसारिणि साङ्गोपाङ्गे श्रुतेऽविदग्धप्राकृतभाषाप्रचुरमिदं व्रतकायप्रायश्चित्तप्रमादोपदेशपुनरुक्तताबहुलं कुत्सितापवादप्रायमित्यादिभाषणं श्रुतावर्णवादः । चतुर्विधे संघे संयतादिविषये सचित्तादिव्यवहारपरायणाः परिपेलवबाह्यशौचाचारा जन्मान्तरकृतकर्मोदयजन्यकेशोल्लुञ्चनातापनादिदुःखानुभविनः कलहकारिणोऽसहिष्णवः प्रागदत्तदाना भूयोऽपि दुःखिता एव भविष्यन्तीत्येवंरूपा अवर्णवादाः, एवमेव श्रावकप्रभृतिसंघादिषु भाव्यम् । क्रोधादिकषायोदयादात्मनश्शब्दादिविषयेषु गाआदयस्तीव्रपरिणामाश्चारित्रमोहनीयस्य हेतवो भाव्याः ॥ मोहनीयकर्मनुं स्वरूपवर्णनभावार्थ - रागद्वेष आदि जनक कर्म, ए मोहनीय कहेवाय छे. विवेचन - रागति. आत्माने सदसना भान-विवेकरहित करे छे, आवो मोहनीय शब्दनो अर्थ छ. अथवा मोहने माटे, हेय-उपादेयना विवेकना अभाव माटे, चित्तनी व्याकुळता माटे के मिथ्यात्वकषाय-विषयनी अभिलाषा माटे योग्य, ए "मोहनीय' कहेवाय छे. ए मोहनीयथी ज आत्मा रागी अने द्वेषी थाय छे. एवा आशयथी राग-द्वेष आदि जनकपणुं होय छते कर्मपणुं एम लक्षण कहेलुं छे. खरेखर, ज्यां सुधी मोहनीय छे, त्यां सुधी दोषो छे. वळी ते दोषोना क्षयमां कर्मक्षय अवश्य थाय छे. एथी आ मोहनीय राग अने द्वेषनुं प्रधान कारण छे. आदिथी कामगुणो लेवा, केम के-वेद, मोहनीयनी अंदर वर्तमान छे. दर्शनमोहनीयना विशेष हेतुओ0 भगवान परमऋषि केवलीनो अवर्णवाद=केवलीओना विषयमां अवास्तविक दोषनुं उद्दभावन, असभ्य वचननो प्रयोग, निंदा करवी. (जेम के-समवरणभूमिमां अपूकाय-पृथ्वीकायना आरंभना अनुमोदीओ che vagere रूप निंदा.). 1. कषायोदयतस्तीव्रः परिणामो य आत्मनः । चारित्रमोहनीयस्य स आश्रव उदीरितः ॥ उत्प्रासनं सकंदर्पोपहासोहासशीलता, बहुप्रलापो दैन्योक्तिर्हास्यस्यामी स्युराश्रवाः, देशादिदर्शनौत्सुक्यं चित्रे रमणखेलने । परचित्तावर्जना चेत्याश्रवाः कीर्तिता रतेः ॥ असूयापापशीलत्वं परेषां रतिनाशनम् । अकुशलप्रोत्सहनं चारतेराश्रवा अमी ॥ परशोकाविष्करणं स्वशोकोत्पादशोचने । रोदनादिप्रसक्तिश्च शोकस्यैते स्यराश्रवाः ॥ स्वयं भयपरीणामः परेषामथ भापनम् । त्रासनं निर्दयत्वं च भय प्रत्याश्रवा अमी ॥ चतुर्वर्णस्य संघस्य परिवादजुगुप्सने । सदाचारजुगुप्सा च जुगुप्सायां स्युराश्रवाः ॥ ईर्ष्या विषादगार्थे च मृषावादोऽतिवक्रता । परदाररतासक्तिः स्त्रीवेदस्याश्रवा इमे ॥ स्वदारमात्रसंतोषोऽनीआमन्दकषायता । अवक्राचारशीलत्वं पुंवेदस्याश्रवा इति ॥ स्त्रीपुंसानङ्गसेवोग्राः कषायास्तीवकामना । पाखंडिस्त्रीव्रतभंगः षंडवेंदाश्रवा अमी ॥ साधूनां गर्हणा धर्मोन्मुखता विनकारिता । मधुमांसविरतानामविरत्यभिवर्णनम् ॥ विरताविरतानां चान्तरायकरणं मुहुः । अचारित्रगुणाख्यानं तथा चारित्रदूषणम् ॥ कषायनोकषायाणामन्यस्थानामुदीरणम् । चारित्रमोहनीयस्य सामान्येनाश्रवा अमी॥ Page #718 -------------------------------------------------------------------------- ________________ सूत्र - 33, नवमः किरणः 681 0 अहंकथित सांगोपांग श्रुतनो अवर्णवाद=तीर्थकरोथी उपदिष्ट यथार्थ जोयना अनुसारी सांगोपांग श्रुतना विषयमां अविदग्ध प्राकृत भाषानिबद्ध, व्रत-काय-प्रायश्चित्त-प्रमादोपदेश-पुनरुक्तिथी युक्त, कुत्सित अपवादतुल्य आ श्रत छे इत्यादि भाषण, ए श्रुतनो अवर्णवाद छे. 0 चातुर्वर्ण संघनो अवर्णवाद=साधु-साध्वी-श्रावक-श्राविकारूप चतुर्विध श्री संघमां, साधु आदिना विषयमां, साधुओ तो सचित्तादिना व्यवहार परायण, बाह्य शौच आचारथी रहित, जन्मान्तरमां करेल कर्मोदयजन्य केशोत्सुचन-आतापना आदि दुःखना अनुभवीओ, कजीया करावनाराओ, असहिष्णुओ, पहेलां दान नहि देनारा. फरीथी पण दु:खी ज थशे, आवा प्रकारना साधु संबंधी अवर्णवादो छे. आ प्रमाणे श्रावक वगेरे रूप संघ आदिमां विचारवुं. पंचमहाव्रतरूप साधनवाळा, क्षमादि दश लक्षणवाळा, धर्मनो अवर्णवाद, भवनपति-व्यंतर-ज्योतिषिक-वैमानिकरूप चार प्रकारना देवोनो अवर्णवाद, इत्यादि दर्शनमोहनीयना हेतुओ छे: 0 क्रोध आदि कषायोना उदयथी आत्माना शब्द आदि विषयोमां वृद्धि-आसक्ति आदि उत्कृष्ट परिणामो, ए चारित्रमोहनीयना विशेष हेतुओ विचारवां. अथायुषस्स्वरूपमाह - गतिचतुष्टयस्थितिप्रयोजकं कर्म आयुः । 33 / गतिचतष्टयेति । देवतिर्यङमनुजनरकरूपगतिचतुष्टयेत्यर्थः । स्वस्वकृतकर्मभिः प्राप्तनराकादिगतो निर्गन्तुमिच्छतोऽपि जन्तोः प्रतिबन्धकतया यदा गच्छति न तु निष्क्रमणायावकाशं ददाति स्थितिपर्यन्तञ्च तत्रैव तं स्थापयति तदायुःकर्मेत्यर्थः । गतिचतुष्टयस्थितिप्रयोजकत्वे सति कर्मत्वं लक्षणम् । प्रभूतप्राणिप्राणव्यपरोपणमनवरतखण्डनीपेषणीचुल्ल्युदकुम्भप्रमार्जनीव्यापारो बाह्याभ्यन्तरवस्तुषु ममत्वं कुणपाहाराभ्यवहारित्वं कषायोदयात्तीव्रपरिणामो मिथ्यादर्शनश्लिष्टाचारत्वमुत्कृष्टमानत्वं शैलभेदसदृशरोषस्तीव्रलोभानुरागपरपरितापप्रणिधानवधबन्धनाभिनिवेशानृतवचनप्रस्वादनाविरतमैथुनोपसेवास्थिरवैरावशेन्द्रियनिरनुग्रहस्वभावकृष्णलेश्यापरिणामरौद्रध्यानादयो नरकायुषो हेतवः । मनोवाक्कायशठत्वमिथ्यात्वावष्टम्भा 1. पंचेन्द्रियप्राणिवधो बहुवारंभपरिग्रहौ । निरनुग्रहता मांसभोजनं स्थिरवैरता ॥ रौद्रध्यानं मिथ्यात्वानन्तानुबन्धिकषायता । कृष्णनीलकपोताश्च लेश्या अनृतभाषणम् ॥ परद्रव्यापहरणं मुहुर्मैथुनसेवनम् । अवशेन्द्रियता चेति नरकायुष आश्रवाः ॥ उन्मार्गदेशना मार्गप्रणाशो गूढचित्तता । आर्तध्यानं सशल्यत्वं मायारंभपरिग्रहौ ॥ शीलवते सातिचारो नीलकापोतलेश्यता । अप्रत्याख्यानकषायास्तिर्यगायुषआश्रवाः ॥ अल्पौ परिग्रहारंभौ सहजे मार्दवार्जवे । कापोतपीतलेश्यात्वं धर्मध्यानानुरागिता ॥ प्रत्याख्यानकषायत्वं परिणामश्च मध्यमः । संविभागविधायित्वं देवतागुरुपूजनम् ॥ पूर्वालापप्रियालापौ ज्ञानप्रज्ञापपनीयता । लोकयात्रासु माध्यस्थ्यं मानुषायुष आश्रवाः ॥ सरागसंयमो देशसंयमोऽकामर्निजराकल्याणमित्रसंपर्को धर्मश्रवणशीलता । पात्रे दानं तपः श्रद्धा रत्नत्रयाविराधना । मृत्युकाले परीणामो लेश्ययोः पद्मपीतयोः ॥ बालं तपोऽग्नितोयादि साधनोल्लंबनानिच । अव्यक्तसामायिकतालं देवस्यायुष आश्रवाः ॥ Page #719 -------------------------------------------------------------------------- ________________ 682 तत्त्वन्यायविभाकरे धर्मदेशनाकूटकर्मनील-कापोतलेश्यापरिणामार्त्तध्यानादयस्तिर्यगायुषो हेतवः । अल्पारम्भपरिग्रहस्वभावमार्दवार्जवमिथ्यादर्शनालिङ्गितातिविनीतता वालुकाराजिसदृशरोषस्वागताधभिलाषलोकयात्राऽनुग्रहौदासीन्यगुरुदेवतातिथिपूजासंविभागशीलताकापोतलेश्यापरिणामधर्मध्यानादयो मनुष्यायुषो हेतवः । सरागसंयमो देशविरतिरकामनिर्जसबालतपःकल्याणमित्रसम्पर्कधर्मश्रवणतपोभावनापात्रदानतपनलेश्यापरिणामाव्यक्तसामायिकाविराधितसम्यग्दर्शनादयो दैवायुषो हेतव इति ॥ आयुष्यकर्मना स्वरूपनुं वर्णन भावार्थ - चार गतिओमां स्थितिनुं प्रयोजक कर्म, ए आयु. विवेचन - गतिचतुष्टयेति. देव-तिर्यंच-मनुष्य-नरकरूप चार गतिओ, एवो अर्थ छे. 0 पोतपोताना करेला कर्मोथी प्राप्त नारक आदि गतिओमांथी नीकळवाने इच्छनार जंतु माटे प्रतिबंधकपणाने जे पामे छे, परंतु नीकळवा माटे अवकाश आपतुं नथी अने स्थिति सुधी त्यां ज तेने स्थापे छे, ते "आयुकर्म कहेवाय छे. लक्षण - चार गतिओमां स्थिति प्रयोजकपणुं होय छते कर्मपणुं, ए आयुकर्मनुं लक्षण छे. नारक आयुष्यना हेतुओ- (1) बहु आरंभ=घणा-विपुल आरंभ, प्राणीना प्राणनो नाश निरंतर मुशल-घंटी-चूला-पाणीना घडा अने सावरणीनो व्यापार. (2) बहुपरिग्रहता=शरीर आदि अत्यंतर अने सुवर्ण आदि बाह्य वस्तुओमां मूच्छ-ममत्व, मांसाहारनी क्रिया, कषायना उदयथी तीव्र परिणाम, मिथ्यात्व संबंधी आचार, उत्कृष्टानंतानुबंधी क्रोध-मान-माया-लोभ, पंचेन्द्रियवध, बीजाने परिताप करनार आशय, वध-बंधन, कदाग्रह, जुठुं वचन, उत्कृष्ट-घणो स्वाद, सतत-वारंवार मैथुनसेवन, स्थिर वैरभाव, अवशेन्द्रिय, निर्दय स्वभाव, कृष्णलेश्यापरिणाम, रौद्रध्यान आदि नारक आयुष्यना हेतुओ छे. तिर्यंच आयुष्यना हेतुओ - मन-वचन-कायानी शठता, मिथ्यात्व, स्तब्धता, उन्मार्ग-अधर्म देशना, कुटकर्म, नील-कापोत लेश्यापरिणाम, सशल्यता गूढचित्तता, मार्गध्वंश, माया-शीलव्रतमां अतिचार, अप्रत्याख्यान कषायो, आर्तध्यान आदि तिर्यंच आयुष्यना कारणो छे. मनुष्य आयुष्यना हेतुओ - अल्प परिग्रह-आरंभ, स्वाभाविक मूदुता-सरळता, कापोतलेश्यापरिणाम, धर्मध्याननो अनुराग, मिथ्यादर्शनयुत अति विनय, प्रत्याख्यान कषाय, मध्यम परिणाम, संविभाग (सुपात्रादि दान)नुं करवुं, देव-गुरुपूजा, अतिथिसत्कार, पहेलां बोलवुं, प्रिय बोलवुं, लोयात्रामां माध्यय्य, ज्ञानपात्रता, धर्मध्यान आदि मनुष्य आयुष्यना हेतुओ छे. देव आयुष्यना हेतुओ - पात्रमां दान, तप, श्रद्धा, रत्नत्रयीनी अविराधना, मृत्यकाळमां पध-पीत लेश्या परिणाम, सरागसंयम, देशविरति, अकामनिर्जरा, बालतप, कल्याणमित्र संबंध, धर्मश्रवण, भावना, अव्यक्त सामायिक, ए देव संबंधी आयुष्यना hetuo che. Page #720 -------------------------------------------------------------------------- ________________ सूत्र - 34-35, नवमः किरणः 683. सम्प्रति नामकर्माऽऽचष्टे - नरकगत्यादिनानापर्यायप्रयोजकं कर्म नामकर्म । 34 / नरकेति । यद्धि जीवं नारकोऽयं तिर्यग्योनिकोऽयं मनुजोऽयं देवोऽयं एकेन्द्रियोऽयं द्वीन्द्रियोऽयं त्रीन्द्रियोऽयं चतुरिन्द्रियोऽयं औदारिकोऽयं वैक्रियोऽयं हस्तवानयं पादवानयमित्यादिव्यपदेशैरनेकधा नामयति-करोति तन्नामकर्मेत्यर्थः । कायवाङ्मनःकौटिल्यं विसंवादो मिथ्यादर्शनं मायाप्रयोगो पिशुनताऽस्थिरचित्ततादयश्चाशुभस्य हेतवः । कायवाङ्मनोऋजुत्वमविप्रलम्भो धार्मिकदर्शनसम्भ्रमस्संसारभीरुता प्रमादवर्जनं सद्भावार्पणं सम्यक्त्वमार्जवादयश्च शुभस्य हेतव इति ॥ वे नाम छ्भावार्थ - नरकगति आदिना पर्यायमां प्रयोजक कर्म, ए नामकर्म कहेवाय छे. विवेयन - नति. 5352, 4 भवने, मा नारी-तिर्य्य्-म्नुस्स्य्-हेव्-मेन्द्रिय्-द्विन्द्रिय्त्रिन्द्रिय-चौरिन्द्रिय-दारिक-वैक्रिय-हाथवाळो-पगवाळो छे, आ प्रमाणेना व्यवहारोथी अनेक M2पाणी नावे -42 छे, ते 'नाम' उपाय छे मेवो अर्थ छ. अशुम न्म्न्। उतुमओ - मन-वयन-यानी 4श्ता, मने:35ता, असमंसता, विस्ण्वाहन्यथारूपता, मिथ्यात्व, मायाप्रयोग, चाडी खावी, चित्तनी चंचळता वगेरे अशुभ नामकर्मना हेतुओ छे. शुभ नामकर्मना हेतुओ - मन-वचन-कायानी सरळता, नहीं ठगवुं, धार्मिकजनदर्शनमां संभ्रम, संवेग(आदर)भाव, प्रमादनो त्याग, सद्भावनुं अर्पण, सम्यक्त्व, सरळता वगेरे शुभ नामकर्मना तुमओ छ. अथ गोत्रमाख्याति - उच्चनीचजातिव्यवहारहेतुः कर्म गोत्रम् । 35 / 1. मनोवाक्कायवक्रत्वं परेषां विप्रतारणम् । मायाप्रयोगोमिथ्यात्वं पैशुन्यं चलचित्तता ॥ सुवर्णादि प्रतिच्छन्दकरणं कूटसाक्षिता । वर्णगन्धरसस्पर्शान्यथोपपादनानि च । अङ्गोपाङ्गच्यावनानि यंत्रपंजरकर्म च । कूटमानतुलाकर्मान्यनिन्दाऽत्मप्रशंसनम् ॥ हिंसानृतस्तेयाब्रह्ममहारम्भपरिग्रहाः ॥ परुषासभ्यवचनंशुचिवेषादि नामदाः ॥ मौखर्याक्रोशौ सौभाग्योपघाताः कार्मणक्रियाः । परकौतूहलोत्पादः परहास्यविडम्बने ॥ वेश्यादीनामलंकारदानं दावाग्निदीपनम् । देवादिव्याजाद्गन्धादिचौर्यतीव्रकषायता ॥ चैत्यप्रतिश्रयारामप्रतिमानां विनाशनम् । अङ्गारादिक्रिया चेत्यशुभस्य नाम्न आश्रवः । एतएवान्यथारूपास्तथा संसारभीरुता । प्रमादहानं सद्भावार्पणं क्षान्त्यादयोऽपि च ॥ दर्शने धार्मिकाणाञ्च संभ्रमः स्वागतक्रिया । परोपकारसारत्वमाश्रवाः शुभनामनि ॥ Page #721 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे उच्चेति । गूयते संशब्द्यत उच्चावचैश्शब्दैर्यत् तद्गोत्रं, उच्चनीचकुलोत्पत्तिलक्षणपर्यायविशेषवेद्यं कर्म, पूज्योऽयमपूज्योऽयमित्यादिव्यपदेशरूपां गां त्रायते ऽर्थाविसंवादेन पालयति यत्तद् गोत्रम् । तथाचोच्चनीचान्यतरविषयकव्यवहारासाधारणकारणत्वे सति कर्मत्वं लक्षणम् । उभयगोत्रसङ्ग्रहायान्यतरेति । तिर्यग्गत्यादावतिव्याप्तिवारणायासाधारणेति । तत्र परनिष्ठयथार्थायथार्थान्यतरदोषोद्भावनेच्छा, स्वनिष्ठयथार्थायथार्थान्यतरगुणोद्भावनाभिप्रायः, सदसद्गुणच्छादनोद्भावने जातिकुलरूपबल श्रुताज्ञैश्वर्यतपोमदपरावज्ञानोत्प्रासनकुत्सनादयो नीचैगोत्र्स्य् कारणांनि । आत्मनिन्दापरप्रशंसे गुणोत्कृष्टेषु विनयेन वृत्तिर्विज्ञानादिभिरुत्कृष्टस्यापि सतस्तत्कृतमदविरहो जातिकुलरूपबलवीर्यज्ञानैश्वर्यतपोविशेषवतोऽपि स्वोत्कर्षाप्रणिधानं परावज्ञानौद्धत्यनिन्दास्तवोपहासपरपरिवादनिवृत्तिरित्यादय उच्चैर्गोत्रस्य हेतवः ॥ 684 हवे गोत्रने कहे छे भावार्थ - उच्च-नीच जातिना व्यवहारमां हेतुकर्म, ए 'गोत्र' कहेवाय छे. विवेचन - उच्चति. उंचा-नीचा शब्दोथी जे बोलावाय, ते गोत्र. उच्च-नीच कुळमां उत्पत्तिरूप पर्यायविशेषथी शेयकर्म 'गोत्रकर्म.' आ पूज्य छे, आ अपूज्य छे, इत्यादि व्यवहाररूप जे वाणीनी रक्षा करे छे, ते वाणीने अर्थना अविसंवादथी पाळे छे, ते ऽगोत्रकर्म.' लक्षण - तथाच उच्च के नीचना विषयवाळा व्यवहारमां असाधारण कारणपणुं होये छते कर्मपणुं गोत्रनुं लक्षण छे. पदकृत्य - तिर्यंचगति आदिमां अतिव्याप्तिना वारण माटे 'असाधारण' इति कहेल छे. उभय गोत्रना संग्रह माटे 'अन्यतर' इति कहेल छे. नीचगोत्रना हेतुओ - त्यां-परमां रहेल साचा के जुठ्ठा दोषोने प्रगट करवानी इच्छा, पोतामां रहेल साचा के जुठ्ठा गुणोने प्रगट करवानो अभिप्राय, पोतानामां अविद्यमान गुणोने पण प्रगट करवा, बीजाना विद्यमान गुणो ढांकवा, जाति-कुळ-बळ-रूप श्रुत-आज्ञा-ऐश्वर्य-तप संबंधी मद, (गर्व) परनो तिरस्कार, मश्करी-ठठ्ठो, निंदा करवी, धिक्कारवुं, दोष मूकवो वगेरे नीचगोत्रना कारणो छे. उच्चगोत्रना हेतुओ - आत्मानी (पोतानी) निंदा, पारकानी प्रशंसा, गुणोथी उत्कृष्टो तरफ विनयपूर्वक वर्तन, विज्ञान आदिथी उत्कृष्ट छतां विज्ञानादि जन्य गर्वनो अभाव, जाति-कुळ-बळ-वीर्यज्ञान-ऐश्वर्य-तपो विशेषवाळा छतां स्व उत्कर्षना संकल्पनो अभाव, परनो तिरस्कार, उद्धता, निंदागर्भित स्तुति, उपहास, परनिंदानो अभाव, इत्यादि उच्चगोत्रना हेतुओ छे. 1. परस्य निन्दावज्ञोपहासास्सद्गुणलोपनम् । सद्सद्दोषकथनमात्मनस्तु प्रशंसनम् ॥ सदसद्गुणशंसा च स्वदोषाच्छादनं तथा । जात्यादिभिर्मदश्चेति नीचैर्गोत्राश्रवा अमी ॥ नीचैर्गोत्राश्रवविपर्यासो विगतगर्वता । वाक्कायचित्तैर्विनय उच्चैर्गोत्राश्रवा अमी ॥ Page #722 -------------------------------------------------------------------------- ________________ 685 सूत्र - 36-37, नवमः किरणः अथाष्टममन्तरायकर्म लक्षयति - आत्मनो वीर्यादिप्रतिबन्धकं कर्मान्तरायकर्म । 36 / आत्मन इति । दातृप्रतिगृहीत्रोरन्तर्मध्ये एत्योदयद्वीर्यं प्रत्युत्पन्नं वस्तु यदुपहन्यते आगामिनो वा लब्धव्यस्य मार्ग उपहन्यते च तदन्तरायं कर्मेत्यर्थः । आदिना भोगोपभोगदानलाभा गृह्यन्ते । वीर्यादीनां विघ्नकरणं ज्ञानप्रतिषेधसत्कारोपघातादयोऽस्य हेतवः । अत्र प्रदोषादयो विशेषहेतवो ज्ञानावरणादीनां प्रदेशबन्ध एव हेतव इति न नियमः, एभिर्ज्ञानावरणे बध्यमाने युगपदितरेषामपि कर्मणां बन्धात्तथापि अनुभागविशेषे नियमेन हेतुतया विशिष्य हेतवो दर्शिताः ॥ आठमा अंतरायकर्मनुं लक्षणभावार्थ - आत्माना वीर्य आदिमां प्रतिबंध करनारुं कर्म, ए "अंतरायकर्म." विवेचन - आत्मन इति. देनार अने लेनारना मध्यमां आवीने वीर्यसंपन्न जे वर्तमान वस्तु हणाय छे अथवा भविष्यमां मेळववायोग्य वस्तुनो मार्ग हणाय छे, ते "अंतरायकर्म छे एवो व्युत्पत्यर्थ छे. आदिथी भोग-उपभोग-दान-लाभ लेवाय छे. वीर्य आदिमां विघ्न करवुं, सकपट के निष्कपट विघात करवो, ज्ञानप्रतिषेध, सुख के सत्कारनो उपघात वगेरे आ अंतरायकर्मना हेतुओ जाणवा. 0 अहीं प्रदोष वगेरे हेतुओ, ज्ञानावरण आदिना विशेष हेतुओ, प्रदेशबंध प्रत्ये ज हेतुओ छे, एवो नियम नथी, केम के-A हेतुओथी ज्ञानावरण बंधातां एकीसाथे बीजा पण कर्मोनो बंध che, to पण अनुभाग विशिष्ट रस प्रत्ये नियमथी हेतुपणुं होई विशेष हेतुओ दर्शावेला छे. अथ मूलकारो मूलप्रकृतीनां स्थितिमाह - ज्ञानदर्शनावरणवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोटिकालं यावत्, मोहनीयस्य सप्ततिसागरोपमकोटीकोटिकालं यावत्, विंशतिसागरोपमकोटीकोटिकालं यावन्नामगोत्रयोः, आयुषश्च त्रयस्त्रिंशत्सागरोपमकालं यावत्परास्थितिर्बोध्या । एवमेव वेदनीयस्य द्वादशमुहूर्ता, नामगोत्रयोरष्टमुहूर्ता, शेषाणाञ्चान्तर्मुहूर्तमपरा स्थितिरिति । 37 / ॥ इति बन्धतत्त्वम् ॥ ज्ञानेति । त्रिंशदिति । उत्कृष्टसंक्लेशे स्थितस्य मिथ्यादृष्टेरियं परास्थितिः । सप्ततिसागरोपमेति । मिथ्यात्वापेक्षयेयम् । सम्यमिथ्यात्वस्योत्कर्षतोऽप्यन्तर्मुहूर्त्तमानत्वात्, कषायस्य चत्वारिंशत्सागरोपमकोटिकोटिप्रमाणत्वात् । नोकषायाणाञ्च विंशतिसागरोपमकोटीकोटिप्रमाणत्वात् । विंशतीति । नरकतिर्यग्गत्येकेन्द्रियादिजात्यपेक्षयेयम् । नीचेर्गोत्रापेक्षया च Page #723 -------------------------------------------------------------------------- ________________ 686 तत्त्वन्यायविभाकरे गोत्रस्य तावती स्थितिः । त्रयस्त्रिंशदिति । देवनरकायुषोऽपेक्षयेयम् । तत्र ज्ञानावरणादिचतुर्णामबाधाकालश्च त्रीणि वर्षसहस्राणि एतद्धीना कर्मस्थितिरनुभवयोग्या-कर्मदलिकनिषेकः, ज्ञानावरणीयादिकं हि कर्म उत्कृष्टस्थितिकं बद्धं सद्वन्धसमयादारभ्य त्रीणि वर्षसहस्राणि यावन्न किञ्चिदपि जीवस्य बाधां स्वोदयत उत्पादयति, तावत्कालमध्ये दलिकनिषेकस्याभावात् तत ऊर्ध्वं हि दलिकनिषेकः, निषेको नाम क्रमेण यावच्चरमसमयं रचना । द्वादशमुहूर्ता इति, सातवेदनीयस्य सकषायस्येदं, इतरस्य तु प्रथमसमये बन्धो द्वितीयसमये वेदनं तृतीयसमये त्वकर्मीभवनमिति, अष्टमुहूर्ता इति, यशःकीलुच्चैर्गोत्रापेक्षयेदम् । शेषाणामिति ज्ञानावरणदर्शनावरणमोहनीयायुरन्तरायाणामित्यर्थः । पञ्चानां ज्ञानावरणानां चक्षुर्दर्शनावरणादीनां चतुर्णा दर्शनावरणानां उदयापेक्षया सम्यक्त्वसम्यमिथ्यात्वयोस्संज्वलनलोभस्य पञ्चानामन्तरायप्रकृतीनां तिर्यगायुषश्चापेक्षयेयं स्थितिरिति । इतरासान्तु प्रकृतीनां जघन्योत्कृष्टस्थितयस्तत्तत्प्रकृतिनिरूपण एवोक्ता इति दिक् । अथ बन्धतत्त्वं निगमयतीतीति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर चरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण लब्धिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां बन्धनिरूपणनामा ॥ नवमः किरणः समाप्तः ॥ हवे मूलकार, मूलप्रकृतिओनी स्थितिने कहे छेभावार्थ - ज्ञानावरण-दर्शनावरण-वेदनीय-अंतरायोनी (30) त्रीश कोडाकोडी सागरोपमना काळ सुधी स्थिति छे, मोहनीयनी सित्तेर (70) कोडाकोडी सागरोपमना काळ सुधीनी स्थिति छे, (20) वीश कोडाकोडी सागरोपमना काळ सुधीनी स्थिति नाम अने गोत्रकर्मनी छे. तेमज आयुष्यकर्मनी तेत्रीश (33) सागरोपमना काळनी स्थिति छे. आ उत्कृष्ट स्थिति जाणवी. आ प्रमाणे वेदनयना बार (12) मुहूर्तो, नाम अने गोत्रना आठ (8) मुहूर्तो, बाकीना कर्मोनी अंतर्मुहूर्तनी जघन्य स्थिति छे. इति. विवेचन - ज्ञानेति. ज्ञानावरणादिनी त्रीश (30) कोडाकोडी सागरोपमरूप, उत्कृष्ट संक्लेश-कषायमां रहेला मिथ्याष्टिने उत्कृष्ट स्थिति छे 0 (70) 1315131 सागरोपमनी भोनीयनी, मिथ्यात्व मोनीयभनी अपेक्षाभे 6ष्ट स्थिति छ, केम के-मिश्रमोहनीयनी उत्कृष्टथी पण अंतर्मुहूर्त प्रमाणवाळी स्थिति छे. कषायनी चालीश (40) कोडाकोडी सागरोपम प्रमाणवाळी उत्कृष्ट स्थिति छे अने नोकषायोनी वीश (20) कोडाकोडी सागरोपम प्रमाणवाळी उत्कृष्ट स्थिति छे. 0 नामगोत्रनी वीश (20) कोडाकोडी सागरोपमनी, नरक-तिर्यंचगति अने एकेन्द्रिय आदि जातिनी अपेक्षाए नामनी उत्कृष्ट स्थिति छे. वळी नीचगोत्रनी अपेक्षाए गोत्रनी उत्कृष्ट स्थिति तेटली जाणवी. Page #724 -------------------------------------------------------------------------- ________________ सूत्र - rU7, नवम: नि: 687 0 आयुष्यनी तेत्रीश (33) सागरोपमनी, देव अने नरकना आयुष्यनी अपेक्षाए उत्कृष्ट स्थिति छे. त्यां ज्ञानावरण आदि चार (4) कर्मोनो अबाधाकाळ त्रण (3) हजार वर्षोनो छे. त्रण हजार वर्ष न्यून-हीन कर्मस्थिति, अनुभवयोग्य-कर्मदलिक निषेक-रचना थाय छे. खरेखर, उत्कृष्ट स्थितिवाळा ज्ञानावरण आदि चार कर्मो बंधायेला हता, बंध समयथी मांडी त्रण हजार वर्षो सुधी जीवने कोई जातनी बाधा पोताना उदयथी पहोचाडता नथी, केम के-तेटला काळना मध्यमां दलिक-निषेक-रचनानो अभाव छे. खरेखर, त्यारबाद दलिकोनो निषेक थाय छे. निषेक एटले कर्मपुद्गलोना अनुभागो (दलिको)नी रचना. ते निषेक (भोग्यकाळ) प्रथम स्थितिमां घणो (बहु), बीजी स्थितिमां विशेष हीन, आवा क्रमथी छेल्ला समय सुधीनी रचना जाणवी. बार (12) मुहूर्तो-कषायवाळाने सातावेदनीयनी जधन्य स्थितिनुं वर्णन छे. निष्कषायने तो प्रथम समयमां सातावेदनीयनो बंध, बीजा समयमां वेदन-अनुभव अने त्रीजा समयमां अकर्मा थवानुं छे. इति. आठ (8) मुहूर्तो-यशःकीर्ति अने उच्च गोत्रनी अपेक्षाए आ कथन छे. 'शोषण' इति. ज्ञानावरण-दर्शनावरण-मोहनीय-आयुष्य-अंतरायरूप बाकीना कर्मोनी जघन्य स्थिति अंतर्मुहूर्तनी छे. 0 पांच (5) ज्ञानावरणोनी, (4) चक्षुदर्शनावरण आदिरूप दर्शनावरणोनी, उदयनी अपेक्षाए सम्यक्त्वमोहनीयनी-मिश्रमोहनीयनी-संज्वलन लोभनी पांच (5), अंतरायप्रकृतिओनी, तिर्यंच आयुष्यनी अपेक्षाए आ जघन्य स्थिति छे. बीजी कर्मप्रकृतिओनी तो जघन्य-उत्कृष्ट स्थितिओ ते ते प्रकृतिओना निरूपणमां ज कहेली छे. इति दिक्. हवे 'इति' पदथी बंधतत्त्वनो उपसंहार करे छे. इति तपोगच्छनभोमणि श्रीमद्विजयानंदसूरीश्वर पट्टालंकार श्रीमद्विजयकमलसूरीश्वरना चरणकमलमां सारी रीते स्थापित पोतानी भक्तिना समुदायवाळा तेओश्रीना पट्टर श्रीमद् विजयलब्धिसूरीश्वरजी महाराजाए रचेल 'tattvanyAyavibhAkara'nI स्वोपज्ञ 'न्यायप्रकाश' नामनी व्याख्यामां 'संवरनिरूपण' नामनुं नवमुं किरण समाप्त. तत्त्वन्यायविभाकर ग्रंथ रचयिताना पट्टधर A. विजय भुवनतिलकसूरिना शिष्य pU.A. श्रीमद् विजयभद्रंकरसूरिए तत्त्वन्यायविभाकरनी स्वोपज्ञ न्यायप्रकाश नामनी टीकानो सरळ भाषामां नवमा किरणनो गुजराती भावानुवाद समाप्त. नवमुं किरण समाप्त 0 Page #725 -------------------------------------------------------------------------- ________________ अथ दशमः किरणः तदेवं बन्धविगमोपायभूतसंवरनिर्जरानिरूपणोत्तरकालं. बन्धं प्ररूप्य तत्प्रतिद्वन्द्विभूतमवसरप्राप्तमोक्षतत्त्वं निरूपयति - कृत्स्नकर्मविमुक्त्याऽऽत्मनः स्वात्मन्यवस्थानं मोक्षः । 1 / कृत्स्नेति । कृत्स्नं निखिलं यत्कर्म मूलोत्तरप्रकृतिभेदभिन्नं तस्य या विमुक्तिरात्मप्रदेशेभ्योऽत्यन्तमपगमस्तयाऽऽत्मनो यत्स्वात्मन्यवस्थानं स्वस्वभावेन वर्त्तनं स मोक्ष इत्यर्थः । विमुक्तिपदेन कृत्स्नस्य कर्मपुद्गलस्य कर्मत्वेन रूपेण क्षयोऽत्र विवक्षितो न द्रव्यत्वेन, तन्मुखेन तस्य नित्यत्वात्, कर्मत्वेनैव तस्य नाशात्, कर्मयोग्यपुद्गलेष्वात्मना परिगृहीतेष्वेव कर्मत्वपर्यायोत्पादेन तस्मादत्यन्तमपगतेषु तेषु तत्पर्यायनाशेन तद्रूपेण तेषामपि नाशात् । ननु पौगलिककर्मप्रकृतीनामेव किं निरासो मोक्षः, उतौपशमिकक्षायोपशमिकौदयिकक्षायिक पारिणामिकानां भावानामपीत्याशंकायामाहाऽऽत्मन इति, तथा च स्वस्य यत्स्वरूपं तस्मिन्नवस्थानं वर्तनमित्यर्थः, तेन केवलसम्यक्त्वज्ञानदर्शनानि जीवस्य स्वरूपं तद्रूपेणाऽऽत्मनोऽवस्थानं मोक्षः, एते च भावाः क्षायिकाः, औपशमिकक्षायोपशमिकौदयिकानान्तु सर्वथा अभाव एवेति सूचितम्, कथमेषामभाव इत्यत्राह विमुक्तयेति, कर्मत्वेन पुद्गलसत्त्वे ह्युपशमादयः सम्भवन्ति, तस्यैव विमुक्तया तदाधाराणां तेषां सम्भव एव नास्ति, यस्तु न तदाधारः क्षायिकादिर्भावस्सोऽस्त्येव त्रिविधदर्शनमोहनीयादीनामात्यन्तिकक्षयेणैव केवलसम्यक्त्वादीनां भावादिति भावः । एतेन सर्वथाऽऽत्माभावो मोक्ष इति निरस्तं मोक्षाधारपदार्थस्याऽऽवश्यकत्वात् । न च केवलसम्यक्त्वज्ञानदर्शनानामेव यदि सत्त्वं तद्दनन्तवीर्यसुखादीनामपि निवृत्तिप्रसङ्ग इति वाच्यम् । तदविनाभावित्वेन तेषामत्रैवाऽन्तर्गतत्वात्, अनन्तसामर्थ्याभावे हि नानन्तावबोधस्संभवति, सुखमपि च न ज्ञानातिरिक्तं किञ्चिदपि तु ज्ञानविशेषरूपमेव, एवं ___ 1. धर्मिणमात्मानं विना सदनुष्ठानमोक्षादीनां विचारायोग्यत्वात्, नहि वन्ध्यासुतस्याभावे तन्निष्ठसुरूपकुरुपत्वादीन् कश्चिदारभते चिन्तयितुमिति भावः ॥ Page #726 -------------------------------------------------------------------------- ________________ सूत्र - 1, दशमः किरणः 689 सिद्धत्वास्तित्वादिभावा अपि तदविनाभाविन एव, भव्यत्वन्तु केवलसम्यक्त्वादिनिष्पत्तिविनाशित्वेन तदुत्पत्तौ नास्त्येवेति भावः । नन्वात्माभाव एव मोक्षः, तथा हि संसारो नारकतिर्यङ्मनुष्यदेवत्वमेव, नान्यः, नारकादिपर्यायभिन्नश्च न कोऽपि जीवः, कदाचिदपि तद्भिन्नत्वेन जीवस्यानुपलब्धेः, ततो नारकादिभावनाशे जीवस्य स्वस्वरूपनाशात्सर्वथा जीवाभाव एव प्राप्त इति चेन, पर्यायमात्रनाशे पर्यायिणस्सर्वथा नाशस्यानिष्टत्वात्, नहि कनककुण्डलादिपर्यायनाशे स्वर्णस्य नाशः कस्यापीष्टः । न च संसारः कर्मकृतः, ततस्तन्नाशे संसारो नश्यति तथा तन्नाशे च जीवस्यापि नाश एवेति वाच्यम्, कारणव्यापकयोरेव कार्यव्याप्यनिवर्तकत्वात् संसारश्च कर्मकार्यमतस्तन्नाशे तन्नाशो युक्तःजीवस्तु न कर्मकृतः, अनादिकालप्रवृत्तत्वात् अतः कर्मनाशे न तस्य नाशः । विकारानुपलम्भाच्च न सर्वथा विनाशधर्मा, दृश्यन्ते हि मुद्गरादिना ध्वस्तस्य घटस्य कपाललक्षणा विनाशधर्माः, न तथा जीवस्यातो नित्यत्वं तद्धर्मत्वाच्च मोक्षस्यापि नित्यत्वम् ॥ ननु स्वात्मन्यवस्थानमित्यनेन ज्ञानादिमत्त्वं मुक्तस्योक्तं तन्न सङ्गच्छते ज्ञानकारणाभावात्, ज्ञाने हि शरीरेन्द्रियादिकं कारणं मुक्तस्य तदभावान्न ज्ञानं भवितुमर्हतीति चेन्न व्याप्त्यसिद्धेः, न हि शरीरेन्द्रियादीनि ज्ञानस्य कारणं व्यापकं वा, येन तन्निवृत्तौ तस्यापि निवृत्तिः स्यात्, ज्ञानस्यात्मस्वभावत्वेन शरीरादिनिवृत्तावपि न तन्निवृत्तिः, तस्मादस्ति मुक्तो जीवस्स च ज्ञानरहित इति विरुद्धं वचनमेव । स्वात्मनि देहे प्रत्यक्षानुभवादेव जीवस्य ज्ञानस्वरूपत्वसिद्धेः, इन्द्रियव्यापारोपरमेऽपि तद्व्यापारोपलब्धार्थानुस्मरणादिन्द्रियसत्त्वेऽपि चान्यमनस्कतायामनुपलम्भात् । अदृष्टा श्रुतानामप्यर्थानां तथाविधक्षयोपशमपाटवाव्याख्यानाद्यवस्थायां कदाचित्स्फुरणाच्च तस्मात्सर्वदा प्रकाशमय एव जीवः, परं संसार्यवस्थायांछद्मस्थः किञ्चिन्मात्रमवभासयति क्षीणाक्षीणावरणछिदैश्चावभासनात्, सच्छिद्रकुड्याद्यन्तरितप्रदीपवत् । मुक्तावस्थायाञ्च सर्वावरणक्षयात्सर्वमर्थं प्रकाशयति, विगतकुड्याद्यावरणप्रदीपवत्, न तु जीवस्य तदानीं प्रकाशाभावः, इति सिद्धं तदानीं ज्ञानस्वरूपत्वम् । एवं सुखादि स्वरूपत्वमपि भाव्यम् । अत्र कृत्स्न 1. आत्मा हि सामान्यतो निखिललोकालोकवर्तिपदार्थानां सम्यक् परिच्छेदनिपुणः, परं च कर्मपटलावृत्ततज्ज्ञानत्वादस्मदादीनां विषयेषु संशयाऽज्ञानविपर्यया अतीतादिविप्रकष्टादिपदार्थेष्वसम्यकप्रतीतिश्चाविर्भवति, निःशेषतया ज्ञानावरणादिकर्ममलापगमे च प्रतिबन्धकाभावेन निखिलपदार्थज्ञानस्वभावतायां न कोऽपि विरोध इति भावः ॥ 2. एवं सुखस्वरूपोऽप्यात्मा, यथा संसारिणः सुखदुःखे परस्परानुषक्ते न तथा मुक्तात्मनः, दुःखमूलस्य शरीस्स्याभावात्, आत्मस्वरूपत्वाच्च सुखस्य । न चेदं सुखं दुःखाभावरूपम्, मुख्य बाधकाभावात् रोगान्मुक्तोऽहं सुखी जात इत्यादौ सुखीति पदस्य पौनरुक्त्यापत्तेः ईदृशजडरूपात्मतत्त्वस्य मोक्षस्य पुंसामुपादेयत्वासंभवात् सांसारिकसुखस्य दुःखरूपत्वादेवात्यन्तिकसुखविशेषलिप्सयैव मुमुक्षूणां प्रवृत्तेश्चेत्यभिप्रायेणाहएवं सुखादिस्वरूपत्वमपि भाव्यमिति ॥ Page #727 -------------------------------------------------------------------------- ________________ 690 तत्त्वन्यायविभाकरे कर्मविमुक्त्याऽऽत्मनस्स्वात्मन्यवस्थानमित्यनेन सङ्ग्रहनयेन मुक्तिरुक्ता, तेन ह्यावरणोच्छित्त्या व्यङ्ग्यं सुखं मुक्तिरिष्यते, संसारदशायां जीवस्वभावस्य सेन्द्रियदेहाद्यपेक्षाकारणस्वरूपावरणेनाच्छाद्यमानत्वात् प्रदीपस्यापवरकावस्थितपदार्थप्रकाशकत्वस्वभावस्येव तदावारकबृहच्छरावादिना । तदपगमे तु प्रदीपस्येव जीवस्यापि विशिष्टप्रकाशस्वभावोऽयत्नसिद्ध एवेति । न च शरीराद्यभावे ज्ञानसुखादीनामभावप्रसङ्ग इति वाच्यमप्रयोजकत्वात्, अन्यथा शरावाद्यभावे प्रदीपादेरभावप्रसङ्गस्स्यात् न च शरावादेः प्रदीपाद्यजनकत्वान्न दोष इति वाच्यम्, तथाभूतप्रदीपपरिणत्यजनकत्वे शरावादेस्तदनावारकत्वप्रसङ्गात् । व्यवहारनयेन तु स्वीकृत - पुंस्त्रीशरीरस्यात्मनस्सम्यग्ज्ञानक्रियाभ्यां साध्यः कर्मणां क्षयो मुक्तिरिष्यते, अन्वयव्यतिरेकाभ्यां तयोस्तं प्रति कारणत्वात् न च कर्मक्षयस्य मुक्तित्वेऽपुमर्थत्वं स्यादिति वाच्यम्, मुक्तेस्साक्षात् दुःखहेतुनाशोपायेच्छाविषयत्वेन परमपुरुषार्थत्वाविरोधात् । दुःखे हि द्वेषे तद्धेतून् नियमेन द्वेष्टि ततस्तन्नाशहेतुषु ज्ञानादिषु प्रवर्त्तते, ततो नाशोपायेच्छा जायत इति । न च सम्यग्ज्ञानक्रियाभ्यामित्युक्तं तन्न युक्तं सम्यग्दर्शनस्यापि हेतुत्वादिति वाच्यम् द्वयोरप्यनयोर्ज्ञानदर्शनयोस्सहचारित्वात् । ननु स्वीकृतपुंस्त्रीशरीरस्यात्मन इत्युक्तं तत्र स्वीकृतपुंशरीरस्य तु सम्यग्ज्ञानक्रियासम्भवाद्युक्तं मोक्षाधिकारित्वं स्त्रीणान्तु न तथा, तासां ज्ञानदर्शनयोस्संभवेऽपि चारित्रासंभवात्, वस्त्रपरिभोगस्यावश्यकत्वात्, अन्यथा विवृताङ्ग्यस्ताः पुरुषाणामभिभवनीया लोके गर्हणीयाश्च भवेयुः, वस्त्रपरिभोगे च परिग्रहवत्त्वेन संयमाभाव एव स्यादिति चेन्न, वस्त्रसंसर्गमात्रस्य परिग्रहत्वासंभवात्, मूर्च्छाविशिष्टस्यैव तादृशस्य परिग्रहत्वात्, अन्यथा भरतचक्रवर्त्तिनो निष्परिग्रहत्ववर्णनं केवलोत्पादश्चासंगतं स्यात्, जिनकल्पप्रतिपन्नस्य कस्यचित् साधोस्तुषारकणानुषक्ते शीते पतति सति केनाप्यविषह्यमद्य शीतमिति विचिन्त्य तस्य शिरसि वस्त्रे प्रक्षिप्ते परिग्रहत्वापातप्रसङ्गात्, तासामपि सम्यग्दर्शनादिप्रकर्षसम्भवाच्चेति दिक् । स च सर्म्यग्ज्ञानक्रियाभ्यां भवति, क्रियारहितस्य ज्ञानस्य तद्रहितायाः क्रियाया 1. ननु ज्ञानमेव प्रधानं मोक्षकारणं न क्रिया, तस्या अपि ज्ञानकार्यत्वात्, ज्ञानं हि मोक्षं प्रति कारणं, तदपान्तरालभाविनां सर्वसंयमक्रियादीनामपि तस्मात्तदेव मोक्षं प्रति प्रधानं कारणमिति चेन्न ज्ञानस्य परम्परयोपकारकत्वे क्रियाया एवानन्तर्येण प्रधानकारणत्वापत्तेः, अव्यवधानेन यदुपकारकं तस्यैव प्रधान कारणत्वात्, युगपत्कार्योत्पत्तौ द्वयोरप्यनुकूलत्वे द्वयोरपि प्राधान्यस्यौचित्यात्, अपान्तराले भवन्त्या अपि क्रियाया मोक्षासाधनत्वे केवलादपि ज्ञानान्मोक्षापत्तेः, अकारणस्यानपेक्षणीयत्वात् । द्वयोरपि सहचारित्वे च कथमेकं ज्ञानं कारणं भवेन्न क्रिया, न च क्रियैव कारणं भवतु न ज्ञानमिति वाच्यम्, तथासत्युन्मत्तादिक्रियातोऽपि मोक्षापत्तेः, तस्माज्ज्ञानक्रियोभयात् मुक्तिरिति भावः ॥ Page #728 -------------------------------------------------------------------------- ________________ सूत्र - 1, दशमः किरणः 691 वाऽसमर्थत्वात्, न च प्रत्येकं कारणताविरहे कथं समुदाये कारणत्वमिति वाच्यम्, प्रत्येकं देशोपकारित्वात् समुदायस्य च सम्पूर्णोपकारित्वादिति दिक् ॥ ___ ननु धर्माधर्मयोर्मुक्तौ तावदात्यन्तिकी निवृत्तिर्युक्ता, अन्यथा तदनुपपत्तेः, तन्निवृत्तौ च तत्फलभूतानां बुद्ध्यादीनामपि निवृत्तिरावश्यकी निमित्तापाये नैमित्तिकस्याप्यपायात्, मुक्तस्यात्मनोऽन्तःकरणसंयोगाभावेन न तत्कार्यस्य बुद्ध्यादेरुत्पत्तिः, तथाचाशेषविशेषगुणनिवृत्तिरुक्तौ सिद्ध्यत्येवेति चेन्नेष्टापत्तेः, को हि निवारयति मुक्तावदृष्टहेतुकानां आत्मान्तःकरणसंयोगजानाञ्च बुद्ध्यादीनां निवृत्तिम्, किन्तु कर्मक्षयहेतुकानां प्रशमसुखानन्तज्ञानादीनां निवृत्तिमेव निवारयामः, तथा च मुक्तौ कथञ्चिद् बुद्ध्यादिविशेषगुणानां निवृत्तिं कथञ्चिदनिवृत्तिर्व्यवतिष्ठते । न च ज्ञानत्वावच्छिन्न एवादृष्टान्तः करणादिहेतुत्वान्मुक्तौ तदजन्यज्ञानाद्यनुपपत्तिरिति वक्तुं युक्तम्, परैरीश्वरज्ञानादिव्यावृत्तये जन्यत्वस्य कार्यतावच्छेदककोटौ दानात्, तस्य च ध्वंसप्रतियोगिरूपत्वेन । ध्वंसाप्रतियोगिज्ञानादीनां मुक्तावनुपपत्त्य भावात् । न च जन्यत्वेन ज्ञानादीनां मुक्तावपि ध्वंस आवश्यक इति वाच्यम् । जन्यत्वेन ध्वंसहेतुत्वे मानाभावात्, प्रतियोगिनो विशिष्टय हेतुत्वेऽपि मुक्तज्ञानादीनां ध्वंसाहेतुत्वकल्पन एव लाघवात् । न चोपयोगस्य संसारदशायामन्तर्मुहूर्तादिकालनाश्यत्वदर्शनान्मुक्तावपि कालान्नाशप्रसङ्ग इति वाच्यम् । केवलज्ञानादीनां कालानाश्यत्वादुपयोगस्य क्षणिकत्वेऽपि प्रवाहतस्तदानन्त्यस्य च सिद्धान्तसिद्धत्वात् । वस्तुतस्तु अदृष्टान्तःकरणसंयोगकर्मक्षयादयो न ज्ञानोत्पत्तौ निमित्तभूताः । अपि तु आविर्भावतिरोभावावेति पूर्वमेवोक्तम् । न चात्मनो बुद्ध्यादिगुणा: कदाचिदुच्छिद्यन्ते, सन्तानरूपेण जायमानत्वात् प्रदीपवत्, अमीषां जन्मनो निरन्तरं सर्वानुभवसिद्धत्वान्नासिद्धिः, साध्यविपर्ययेण व्याप्तेरसिद्ध्या न विरुद्धः, विपक्षे गगनादौ हेतोरसत्त्वेन च नानैकान्तिक इति वाच्यम् । विकल्पासहत्वात्, सन्तानपदेन पितृपुत्रपौत्रादिक्रमेण पुरुषसम्प्रदायो गोत्राद्यपरनामा सन्तानो विवक्षितः, उत उपदानोपादेयभावेनोत्तरोत्तरकार्यपरम्परोत्पादः, अथवा सामान्येन सजातीयकार्यकारणप्रवाह इति, तत्र नाद्यस्तस्य पुरुषेष्वेव प्रसिद्ध्या गुणादौ तदसम्भवात् । न द्वितीयः, तेषामात्मोपादेयत्वेन स्वीकृततया परस्परमुपादानोपादेयभावानङ्गीकारात् । न द्वितीयः, तेषामात्मोपादेयत्वेन स्वीकृततया परस्परमुपादानोपादेयभावानङ्गीकारात् । नान्त्यो बुद्धयादिभ्यो विजातीयानामिच्छादीनामप्युत्पत्तिदर्शनेन सजातीयकार्यकारणोत्पत्त्यभावात् । स्मृत्यादीनाञ्च भवदभिप्रायेणाप्रमाणतया विजातीयानामपि सम्यग्ज्ञानादिभ्यस्संस्कारोद्बोधद्वारेणोत्पत्तेः । पाकजपरमाणुरूपादीनाञ्चैवंविधसन्तानरूपेणोत्पत्तावपि भवताऽत्यन्तोच्छेदानभ्युपगमात्, संसारस्य Page #729 -------------------------------------------------------------------------- ________________ 692 तत्त्वन्यायविभाकरे चैवं रूपस्याप्यत्यन्तोच्छेदाभावेन व्यभिचारात्, मुक्तावनित्यबुद्ध्यादीनामत्यन्तोच्छेदस्यास्माभिरपि स्वीकृतत्वेन सिद्धसाधनाच्च ॥ तथा स्वस्वरूपे चैतन्यमात्रेऽवस्थानमात्मनो मोक्ष इति कपिलमतमपि प्रमाणबाधितं, चैतन्यविशेषेऽनन्तज्ञानादौ स्वरूपेऽवस्थानस्य मोक्षत्वसाधनात् । न ह्यनन्तज्ञानादिकमात्मनोऽस्वरूपं सर्वज्ञत्वादिविरोधात् । प्रधानस्य सर्वज्ञत्वादिस्वरूपं नात्मन इति चेन्न, तस्याचेतनत्वादाकाशादिवत्, ज्ञानादेरप्यचेतनत्वादचेतनप्रधानस्वभावत्वं युक्तमेवेति चेत्कुतस्तदचेतनत्वसिद्धिः, अचेतना ज्ञानादय उत्पत्तिमत्त्वाद् घटवदित्यनुमानादिति चेन्न, हेतोर्बुद्धिनिष्ठप्रतिबिम्बहेतुबिम्बचैतन्यलक्षणेनानुभवेन व्यभिचारात्, तस्य चेतनत्वेऽप्युत्पत्तिमत्त्वात् । न च कथमुत्पत्तिमाननुभव इति वाच्यम्, बुद्ध्यादिवत्परापेक्षत्वात् । परापेक्षो ह्यसौ बुद्ध्यध्यवसायापेक्षत्वात्, बुद्धिप्रतिबिम्बितमर्थं पुरुषश्चेतयत इति वचनात् । बुद्ध्यध्यवसितार्थानपेक्षत्वेऽनुभवस्य सर्वत्र सर्वदा सर्वस्य पुंसोऽनुभवप्रसङ्गात्, सर्वदा सर्वदर्शित्वापत्तेस्तदुपायानुष्ठानवैयर्थ्यमेव स्यात्, यदि पुनरनुभवसामान्यमात्मनो नित्यमनुत्पत्तिमदेवेति मतं तदा ज्ञानादि सामान्यमपि नित्यत्वादनुत्पत्तिमद्भवेदिति तव हेतुरसिद्धः । न च ज्ञानादिविशेषाणामुत्पत्तिमत्त्वान्नासिद्ध इति वाच्यम्, तर्खनुभवविशेषाणामप्युत्पत्तिमत्त्वाद्व्यभिचारापत्तेः । न चानुभवस्य न विशेषास्सन्तीति वाच्यं, वस्तुत्वविरोधात् । सकलविशेषरहितत्वे हि खरविषाणवदनुभवोऽवस्त्वेव भवेत् । न चात्मनानेकान्तः, तस्यापि सामान्यविशेषात्मक त्वादन्यथाऽवस्तुत्वापत्तेः । कालात्ययापदिष्टश्चोत्पत्तिमत्त्वहेतुः, ज्ञानादीनां स्वसंवेदनप्रत्यक्षत्वाच्चेतनत्वप्रसिद्धः, न च चेतनसंसर्गादचेतनस्यापि ज्ञानादेश्चेतनत्वप्रतीतिः प्रत्यक्षतो भ्रान्तैवेति वाच्यम्, शरीरादेरपि चेतनत्वप्रतीतिप्रसङ्गात् चेतनसंसर्गाविशेषात् । न च शरीराद्यसम्भवी बुद्ध्यादेरात्मना संसर्गविशेष इति वाच्यम्, कथञ्चित्तादात्म्यातिरिक्तस्य संसर्गस्याभावात् । ततो नाचेतना ज्ञानादयः स्वसंविदितत्वात्, अनुभववत्, ते स्वसंविदिताः परसंवेदनान्यथानुपपत्तेः, तथाचात्मस्वभावा ज्ञानादयः चेतनत्वादनुभववत्, इति न चैतन्यमात्रेऽवस्थानं मोक्षः, अनन्तज्ञानादिचैतन्यविशेषेऽवस्थानस्य मोक्षत्वप्रतीतेरिति ॥ नन्वत्यन्तज्ञानसन्तानोच्छेद एव मोक्षः, तथाहि बद्धस्य संसारिणो मोक्ष इति वक्तव्यं बन्धश्च रागादिभिः, स चैकान्तनित्य आत्मनि न संभवति विकारापत्तेः, तस्मान्नात्मनो बन्धो नवा मोक्षस्तयोरनुपपत्त्या च तादृशात्मनोऽभाव एव युक्तः, ज्ञानस्य कार्यतया विकारित्वेन रागादियोगेन बन्धसम्भवात् कथञ्चिद्भावनाबलेन तद्विगमाच्च मोक्ष उपपद्यते, अयमेव च तस्य मोक्षो यद्विनाश इति चेन्न, Page #730 -------------------------------------------------------------------------- ________________ सूत्र - 1, दशमः किरणः 693 ज्ञानस्य क्षणिकत्वादुत्पत्त्यनन्तरं विनापि विनाशकं तद्विनाशात्, न च रागादिभिर्ज्ञानक्षणस्य बन्ध आपादयितुं शक्यते, एकान्तनित्यस्येव एकान्तानित्यस्याप्यविकार्यतया रागादियोगवियोगासम्भवात् । ततो बन्धाभावात्कथं मोक्षः । ननु ज्ञानस्य तदसम्भवेऽपि तत्सन्तानस्यैक त्वादक्षणिकत्वाच्च रागादियोगाद्वन्धो भावनाद्यतिशयाच्च सन्तानानुत्पत्तिलक्षणो मोक्षश्च संभवति, सन्तानश्च ज्ञानानामनादिः कार्यकारणप्रवाह इति चेन्न ज्ञानव्यतिरिक्तस्यैकस्याक्षणिकस्य परमार्थसत्तयाऽभ्युपगम्यमाने नामान्तरेणात्मनोऽभ्युपगतत्वेन तस्यैव बन्धमोक्षयोरुपपादितत्वात्, न च नित्यस्याविकार्यतया तदनुपपत्तिरिति वाच्यम् एकान्तनित्यताया निरासेन परिणामिनित्यस्यैवास्माभिरङ्गीकारात् । तस्मादात्माभाव इति रिक्तं वचः । यद्यस्माभिरपि सन्तानस्य संवृतिसत्तयैवाभ्युपेयते तर्हि सन्तानिनां ज्ञानक्षणानामेव वस्तुसत्त्वं तेषाञ्चानेकत्वक्षणिकत्वाभ्यामेकस्यैव बन्धमोक्षयोरनुपपत्त्याऽन्यस्य बन्धोऽन्यस्य मोक्ष इति स्यात्, तथाचानुगतस्यैक स्याभावेन मोक्षप्रवृत्तिर्न स्यात्, एवं सन्तानिभ्यस्सन्तानस्याभिन्नत्वेऽपि पूर्वोक्तदोष एव । नवा सन्तानस्यानागतानुत्पादलक्षणमोक्षस्संगच्छते, ज्ञानक्षणस्य ज्ञानक्षणान्तरजननस्वभावत्वादिति ॥ श्री मोक्षनिरूपण नामक दशम किरण अवतरणिका - आ प्रमाणे बंधना विनाशना उपायभूत संवर-निर्जराना निरूपण पछीथी बंधनुं निरूपण करी, ते बंधना विपक्षभूत अवसरे आवेल मोक्षतत्त्वने कहे छे. भावार्थ - समस्त कर्मना क्षयथी आत्मानुं स्वस्वरूपमां अवस्थान, ए "मोक्ष' छे. विवेचन - मूल के उत्तर प्रकृतिरूप भेदथी युक्त जे सकळ कर्म छे, तेनी जे विमुक्ति एटले आत्माना प्रदेशोमांथी अत्यंत क्षय, ते सकळ कर्मविमुक्तिथी जे आत्मानुं स्वस्वभावमां अवस्थान-वर्तवुं, ते "मोक्ष कहेवाय छे. 0 विमुक्ति पदथी सकळ कर्मपुद्गलनो कर्मरूपे क्षय अहीं विवलित छे, परंतु द्रव्यरूपे नहि, केम केद्रव्यरूपे ते पुदगल द्रव्य नित्य छे, कर्मपर्यायरूपे ज तेनो विगम छे. आत्माए ग्रहण करेल कर्मयोग्य पुद्गलोमां ज कर्मत नामक पर्यायनी उत्पत्ति थवाथी, आत्मामांथी ते कर्मपुद्गलो अत्यंतरूपे गये छते, ते कर्मपुद्गलोमां कर्मत्वपर्यायनो नाश थवाथी, कर्मपर्यायरूपे ते कर्मयोग्य पुद्गलोनो नाश छे. शंका - पौद्गलिक कर्मप्रकृतिओनो क्षय ए शुं मोक्ष छे? अथवा पथमिक-क्षायोपथमिक-औदयिकक्षायिक-परिणामिक भावोनो पण नाश ए शुं मोक्ष छे? : 1. अयं भावः वर्तमानज्ञानक्षणः कर्म बध्नन् न प्राग् बध्नीयात् असतो बन्थायोगात् न वा सह, सहभाविनोस्सव्येतरगोविषयाणयोरिव तदसंभवात् नापि पश्चात्, उत्पादानन्तरं निरन्वयं ध्वंसेन द्वितीयादिक्षणावस्थासंभवेन तदनुपपत्तेरिति ॥ 2. ननु मा भूत् एकैकशो ज्ञानक्षणानां बन्धो रागाद्युत्पादो वा, तत्सन्तानस्य त्वेकस्य सन्ततमनवर्तमानस्यासौ स्यादिति शंकते नन्विति ॥ Page #731 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे समाधान - तथाच आत्मानुं (पोतानुं) जे स्वरूप छे तेमां रहेवुं, एम अहीं समजवुं. तेथी केवळ सम्यक्त्व-ज्ञान-दर्शनो जीवनुं स्वरूप छे, ते ज्ञानादि रूपे आत्मानुं रहेवुं मोक्ष-पर्याय छे. सम्यक्त्व-ज्ञानदर्शन आदि भावो मोक्षमां क्षायिक ज होय छे. औपशमिक, क्षायोपशमिक के औदयिक भावोनो सर्वथा अभाव ज एम सूचित करेल छे. शंका - मोक्षमां आ औपशमिक आदि भावोनो केम अभाव छे ? 694 समाधान - 'सकल कर्म विमुक्तिथी'-e पदथी उपरोक्त शंकानुं समाधान थाय छे. खरेखर, कर्मरूपे पुद्गलनी सत्ता होये छते उपशम आदि संभवे छे. कर्मरूपे पुद्गलनी विमुक्ति-क्षय थवाथी, ते उपशम आदिना आधारभूत ते कर्मपुद्गलोनो संभव ज नथी. ते कर्मपुद्गलरूप आधा2वाळो जे नथी एवो ते, क्षायिक आदि भाव छे ज, केम के- त्रण प्रकारना दर्शनमोहनीय आदिना क्षयथी ज केवळ (क्षायिक) सम्यक्त्व आदिनी सत्ता छे, एवो भाव छे. आ निरूपणथी 'सर्वथा आत्मानो अभाव मोक्ष छे.'- (धर्मारूप आत्मा सिवाय सदनुष्ठान-मोक्ष आदिनो विचार अयोग्य थाय छे, केम के- वंध्यापुत्रना अभावमां तेमां रहेल सुरूप-कुरूप आदिना कोईपण विचार करतो नथी.) आवी मान्यतानुं खंडन थाय छे, केम के-मोक्षना आधारभूत पदार्थ आवश्यक छे. शंका - केवळ सम्यक्त्व-ज्ञान-दर्शनोनो ज जो सद्भाव che, to अनंत वीर्य-सुख आदिना पण अभावनो प्रसंग केम नहि आवे ? समाधान - ते सम्यक्त्व आदिनी साथे अविनाभावी सहचारी होई ते अनंत वीर्य आदिनो क्षायिक ज्ञान आदिमां अंतर्भाव छे. खरेखर, अनंत सामर्थ्यना अभावमां अनंतज्ञान संभवतुं नथी. वळी सुख पण ज्ञानथी अतिरिक्त (अधिक-भिन्न) कांई नथी परंतु ज्ञानविशेषरूप ज सुख-चिदानंद ज छे. आ प्रमाणे सिद्धत्व-अस्तित्व आदि भावो पण केवळ सम्यक्त्व आदिनी साथे अविनाभावी ज छे. 0 भव्यत्व तो केवळ सम्यक्त्व आदिनी सिद्धि होये छते विनाशशील होई, केवळ सम्यक्त्व आदिनी उत्पत्तिमां भव्यत्व नथी ज, एवो भाव छे. शंका - 'आत्मानो अभाव ज मोक्ष' छे, ए पक्ष बरोबर छे. तथाहि नरक-तिर्यंच-मनुष्य-देवरूप ज संसार छे, बीजो संसार नहीं. नारक आदि पर्यायथी रहित कोईपण जीव नथी, केम के-कोईपण वखते नारक आदि भिन्नरूपे जीवनी प्रतीति नथी. तेथी नारक आदि पर्यायना नाशमां जीवना स्वस्वरूपपर्यायनो नाश थवाथी जीवनो अभावरूप मोक्ष ज केम प्राप्त न थाय ? समाधान - पर्याय मात्रना नाशमां पर्यायी द्रव्यनो नाश इष्ट नथी, केम के-सोनाना कुंडल आदि पर्याय मात्रना नाशमां सोनानो नाश कोईने इष्ट-संमत नथी. शंका - संसार कर्मथी बनेलो छे, तेथी कर्मना नाशमां संसार नष्ट थाय छे. तेवी रीते संसारना नाशमां जीवनो पण नाश ज केम नहि ? समाधान - व्यापक कारणमां व्याप्यभूत कार्यनुं निवर्तकपणुं होई कर्मरूप कारणनुं संसाररूप कार्य che, to कर्मरूप कारणना नाशमां संसाररूप कार्यनो नाश व्याजबी छे. परंतु जीवने कर्मे बनावेलो नथी. कर्मरूप Page #732 -------------------------------------------------------------------------- ________________ सूत्र - 1, वाम: शिर : 695 कारणनुं कार्य जीव नथी, केम के-अनादिकाळथी जीवनी प्रवृत्ति छे. एथी कर्मना नाशमां जीवनो नाश असंभवित छे. 0 वळी विकारना अभावथी सर्वथा विनाशी (जन्य) धर्मवाळो आत्मा नथी. खरेखर, मोगर आदिथी तूटेला घडाना कपालरूप विनाशजन्य धर्मो देखाय छे. तेवी रीते जीवना विनाशजन्य धर्मो देखाता नथी, माटे जीवनुं-आत्मानुं नित्यपणुं छे. तेना धर्म-सिद्धत्वरूप मोक्षनुं पण नित्यपणुं छे. शंका - स्वस्वरूपमां अवस्थानरूप मोक्षनुं स्वरूप जे कह्युं, ते ज्ञानादि स्वरूप मुक्तमां घटतुं नथी, केम के-ज्ञानना कारणोनो अभाव छे. खरेखर, ज्ञान प्रत्ये शरीर-इन्द्रिय आदि कारण छे. मुक्तमां ते कारणनो अभाव होवाथी ज्ञान संभवी शके नहीं ने ? समाधान - व्याप्तिनी असिद्धि (अभाव) छे. तथापि ज्ञान प्रत्ये शरीर-इन्द्रिय वगेरे कारण के व्यापक नथी, जेथी ते शरीर-इन्द्रिय आदिना अभावमां ते ज्ञाननो पण अभाव थाय ! वळी ज्ञान आत्मानो स्वभाव होई शरीर आदिना अभावमां पण ते ज्ञाननो अभाव नथी. तेथी मुक्त जीव छे, वळी ते ज्ञानरहित छे.-आवुं वचन विरुद्ध ज छे, केम के- पोताना आत्मामां शरीरना आश्रये प्रत्यक्ष अनुभवथी ज ज्ञानस्वरूपनी सिद्धि छे. वळी इन्द्रियोना व्यापारना विराममां पण तेना व्यापारथी पूर्वे प्राप्त करेल अर्थ (विषय)नुं स्मरण छे (अनुस्मरण छे) अने इन्द्रियोनी विद्यमानतामां पण अन्यस्थ मन होये छते विषयनो उपलंभ (प्रतीति-ग्रहण) थतो नथी. 0नहि जोयेल, नहि सांभळेल पण अर्थोना विषयोमां तथा प्रकारनी क्षयोपशमनी पटुताथी व्याख्यान आदि अवस्थामां कदाचित् स्कूरणा थाय छे. तेथी सर्वदा सघळाकाळमां प्रकाश-ज्ञानजयोतिर्मय ज जीव छे. 0बीजी वात एवी छे के-संसारी अवस्थामां छद्मस्थ जीव किंचिंद्र मात्र जाणे छे, केम के-क्षण अक्षीण आवरणना छिद्रोथी अवभास छे. जेम के-छिद्रवाळा भींत वगेरेनी वच्चे रहेल दीपक. 0 मुक्त अवस्थामां सर्व आवरणोना क्षये सर्व अर्थने जाणे छे-प्रकाशे छे. जेम के-भींत वगेरेना आवरण वगरनो प्रदीप. जीवमां ते वखते प्रकाश-ज्ञाननो अभाव नथी. आ प्रमाणे मुक्तिमां ज्ञानस्वरूप सिद्ध छे. (खरेखर, आत्मा सामान्यथी सकळ लोकालोकमां वर्तता पदार्थोने सारी रीते जाणवा समर्थ छे. परंतु कर्म आवरणथी आच्छादित ते ज्ञानादि होवाथी, अस्मद् आदि संसारी छद्मस्थ जीवोने संशयाज्ञान-विपर्ययो, अतीत आदि-दूरस्थ पदार्थोमां मिथ्याज्ञान प्रगट थाय छे; अने संपूर्णतया ज्ञान आवरण आदि मलना विनाशमां प्रतिबंधकना अभावथी सकळ पदार्थविषयक ज्ञानस्वरूपमां कोईपण विरोध नथी.) आ प्रमाणे जेम ज्ञानस्वरूपी आत्मा छे, तेम सुखस्वरूपी आत्मा छे. आत्मानुं ज्ञानवतु सुख आदि स्वरूप छे. (सुखस्वरूपी पण आत्मा छे. जेम संसारीने सुख-दुःख परस्पर संबंधी छे, तेम मुक्तिमां नथी, केम के-दुःखना मूळरूप शरीरनो अभाव छे अने आनंद-आत्मस्वरूप छे. वळी एम नहि कहेवुं केऽदुःखाभावरूप सुख छे," केम के-मुख्य सुखमां बाधकनो अभाव होवाथी "रोगथी मुक्त थयेलो हुं सुखी थयो," ईत्यादिमां सुखी एवा पदमां पुनरुक्तिना दोषनी आपत्ति आवे छे. आवा जडरूप आत्मतत्त्वनो मोक्ष बुद्धिशाळी पुरुषोने उपादेय थतो नथी. वळी सांसारिक सुख दुःखरूप होवाथी ज आत्यंतिक विशिष्ट सुखनी इच्छाथी ज मोक्षार्थी जीवोनी प्रवृत्ति छे. आवा अभिप्रायथी कहे छे के-e प्रमाणे सुखादि स्वरूप Page #733 -------------------------------------------------------------------------- ________________ 696 तत्त्वन्यायविभाकरे पण विचारवुं.) अहीं "कृत्न कर्मनी विमुक्ति द्वारा आत्मानुं स्वस्वरूप अवस्थानरूप मोक्ष.'-A प्रमाणेना संग्रहनयथी मुक्ति कहेली छे. तेथी आवरणोना उच्छेदथी व्यग्य-गम्य सुख (आनंद) मोक्ष तरीके इष्ट छे, केम के-संसारदशामां आनंदरूप जीवस्वभाव इन्द्रिय सहित देह आदि रूप अपेक्षा-कारणस्वरूप आवरणथी आच्छादित कराय छे. जेम के-अपश्क(रूम)मां रहेल पदार्थ प्रकाशत्व स्वभाववाळो प्रदीप. ते प्रदीपना आच्छादक मोटा शराव (शरावळा) आदिथी आच्छादित कराय छे. जेम प्रदीप आच्छादक मोटा शराव आदिना अभावमां प्रदीपनी माफक जीवनो पण विशिष्ट प्रकाश (ज्ञान) स्वभाव प्रयत्न वगर सिद्ध ज छे. शंका - शरीर आदिना अभावमां ज्ञान, आनंद आदिना अभावनो प्रसंग केम नहि आवे? समाधान - ज्ञान, सुख आदि प्रत्ये शरीर आदिनुं (व्याप्ति ग्राहक कार्य-कारणरूप अनुकूलतकभाव) अप्रयोजकपणुं होवाथी प्रसंग नहीं आवे. जो शरीर आदिना अभावमां ज्ञान आदिना अभावनो प्रसंग मानो, तो शराव आदिना अभावमां प्रदीप आदिना अभावनो प्रसंग थाय! शंका - प्रदीप आदि प्रत्ये शरव आदि अजनक होवाथी दोष केवी रीते? समाधान - तथाभूत प्रदीपनी परिणतिना अजनक शराव आदिमां प्रदीप प्रत्ये अनावारकपणानो प्रसंग तो आवशे ज. 0 व्यवहारनयनी अपेक्षाए पुरुष अथवा स्त्रीना शरीरवाळा आत्मानो सम्यज्ञान अने क्रियाथी साध्य कर्मोनो क्षय, ए "मोक्ष' इच्छाय छे. अन्वय-व्यतिरेकथी कर्मक्षय रूप कार्य प्रत्ये सम्यज्ञान-क्रियानुं कारणपणुं. शंका - कर्मना क्षयना मुक्तिपणामां पुरुषार्थपणानो अभाव केम नहि? समाधान - मुक्तिमां, साक्षातु दुःखना हेतुभूत कर्मना नाशना (सम्यग्दर्शनादि) उपायोथी के (उपायोनी) इच्छानो विषय होई परम पुरुषार्थपणुं अविरुद्ध छे. खरेखर, दुःख प्रत्ये द्वेष थतां दुःखना हेतुओ प्रत्ये नियमो ठेष करे छे त्यारबाद ते दु:खनाशना हेतुभूत ज्ञानादिमां प्रवर्ते छे त्यारपछी नाशना उपायथी मोक्षपुरुषार्थनी इच्छा थाय छे. शंका - "सम्यज्ञान अने क्रियाथी मोक्ष'- एम जे कह्युं ते ठीक नथी, केम के-सम्यग्दर्शननुं पण हेतुपणुं छे ज ने? समाधान - आ बेमां पण ज्ञान, दर्शननो सहचारी होवाथी सम्यज्ञानना प्रहणमां सम्यग्दर्शननुं प्रहण थई जाय छे. शंका - "स्वीकृत पुरुषशरीरवाळा के स्त्रीशरीरवाळा आत्मानी मुक्ति -एवुं जे वचन कह्युं छे, त्यां स्वीकार करेला पुरुषशरीरवाळाने तो सम्यज्ञान-क्रियानो संभव होवाथी मोक्षनुं अधिकारीपणुं छे, परंतु स्त्रीओने मोक्षनो अधिकार नथी, केम के-ते स्त्रीओमां ज्ञान-दर्शननो संभव छतां चारित्रनो असंभव che. vaLI strIone vastrano स्वीकार आवश्यक छे. अवत्र स्त्रीओ पुरुषोना तिरस्कारने योग्य बने छे अने लोकमां निंदापात्र थाय ! जो वस्त्रनो स्वीकार करे, तो परिग्रहवाळीमां संयमनो अभाव थाय ज ने? Page #734 -------------------------------------------------------------------------- ________________ सूत्र - 2, शम: नि: 697 समाधान - वस्रना संबंध मात्रमां परिग्रहपणानो असंभव छे. मूर्छाविशिष्ट वस्त्रादि ज संसर्गपरिग्रह कहेवाय छे. 0 जो वस्रसंबंध मात्रने परिग्रह कहेवामां आवे, तो वस्त्रधारी भरतचक्रवर्तीनुं निष्परिग्रहपणानुं वर्णन अने केवलज्ञाननी उत्पत्ति असंगत थाय ! वळी जिनकल्पना स्वीकारनार कोईक साधुना विषयमां तुषार कणना संबंधवाळी ठंडी पड्ये छते, जो कोई आत्मा 'आजे ठंडी असह्य छे'-एम विचारी, ते साधुना मस्तक उपर वस्त्र फेंके, तो ते साधुमां परिग्रहनी आपत्तिनो प्रसंग आवी जाय ! ते स्त्रीओमां पण सम्यज्ञान-चारित्रना पकर्षनो संभव छे. आ प्रमाणेनुं दिग्दर्शन छे. 0 वळी ते मुक्ति सम्यग्नान-क्रियाथी ज छे, केम के-मोक्ष प्रत्ये क्रियारहित केवल ज्ञानरहित केवल क्रिया असमर्थ-अजनक छे. शंका - प्रत्येक सम्यज्ञान के क्रियामां जो कारणता नथी, तो समुदायमां कारणता केवी रीते ? समाधान - प्रत्येक सभ्यज्ञान के क्रिया देश अंशथी उपकारक होई कारण छे अने समुदाय संपूर्णसर्वथा u5kA2I होई संपूर्ण कारण छे, एम दिग्दर्शन जाणवुं. शंका धर्म-अधर्मना क्षयरूप आत्यंतिक निवृत्ति ज मुक्तिमां युक्तियुक्त छे. जो पुण्य-पापनी आत्यंतिक निवृत्ति न थाय, तो मुक्ति घटे नहि. वळी धर्म-अधर्म रूप अदेष्टना क्षयमां धर्मधर्मजन्य फळभूत बुद्धि आदिनो पण क्षय आवश्यक छे, केम के-कारणना अभावमां कार्यनो नाश पण होय छे. मुक्त आत्मामां अंतःकरणना संयोगनो अभाव होवाथी अंतःकरण संयोगजन्य बुद्धि आदि रूप कार्यनी उत्पत्ति नथी. तथाच सकळ विशेष गुणोनी निवृत्ति ज मोक्षमां सिद्ध थाय छे ज ने ? केम ? समाधान - तमारी कहेली बाबत एक अपेक्षाए इष्ट आपत्तिरूप छे. खरेखर, अदृष्टजन्य आत्मा अने मनना संयोगजन्य बुद्धि आदिनी निवृत्तिने कोण अटकावे छे ? परंतु कर्मक्षयरूप हेतुजन्य प्रशम सुखानंत ज्ञान-आनंद आदिनी निवृत्तिने (अभावनी मान्यताने) अटकावीए छीए. तथाच मुक्तिमां अपेक्षाए (क्षायोपशमिक) बुद्धि आदि विशेष गुणोनी निवृत्ति अने अपेक्षाए (क्षायिक) अनंत ज्ञानआनंदादिनी अनिवृत्ति (सत्ता) कायम रहे छे. शंका - ज्ञानत्वाच्छिन्न. जो ज्ञान मात्र प्रत्ये अदृष्ट अंतःकरण Adi hetu che, to ajanya (nitya) ज्ञान आदिनी घटमानता केवी रीते ? समाधान - जैनेतर वादीओए ईश्वरज्ञान आदिमां व्यावृत्ति (अतिव्याप्तिवारण) माटे कार्यतावच्छेदक कोटिमां जन्यत्वनो निवेश करेल छे. अर्थात् जन्यज्ञान मात्र प्रत्ये अदृष्ट अंतःकरण आदि हेतु छे. ते जन्मज्ञान ध्वंशनो प्रतियोगी होई अनित्य विनाशी छे. (जे जन्य छे, ते अनित्य छे.) ते जन्यज्ञान वंशप्रतियोगी होई मुक्तिमां भले न हो, परंतु ध्वंशनो अप्रतियोगी (अनंत नित्य) ज्ञान आदिनी मुक्तिमां उपपत्ति-घटमानता छे. शंका - जन्यत्वना कारणे ज्ञान आदिनो मुक्तिमां ध्वंश केम आवश्यक नहीं ? Page #735 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे समाधान - जन्यत्वमां ध्वंश प्रत्ये हेतुपणामां प्रमाणनो अभाव छे. (जेम के-ध्वंश जन्य छे पण एनो ध्वंश नथी.) प्रतियोगीनुं विशेषे करी हेतुपणुं छतांय मुक्तज्ञान आदिमां ध्वंशनुं अहेतुपणुं छे, एवी कल्पनामां ज लाघव छे. 698 शंका - उपयोग, संसारदशामां अंतर्मुहूर्तकाळ आदि काळथी नाश-ध्वंशनो जो विषय देखाय che, to मुक्तिमां पण काळथी उपयोगना नाशनो प्रसंग केम नहि आवे ? समाधान - केवलज्ञान आदि उपयोगो काळथी नाशना-ध्वंशना विषय बनता नथी. वळी उपयोग क्षणिक (सामायिक) होवा छतां तेनुं, क्षायिकनी प्रवाहनी अपेक्षाए अनंतपणुं-अविनाशीपणुं (नित्यपणुं) सिद्धान्तसिद्ध छे. वस्तुतः अदृष्ट-अंतःकरण-संयोग-कर्मक्षय आदि, ज्ञाननी उत्पत्तिमां निमित्तभूत नथी परंतु आविर्भाव-तिरोभाव छे, एम पूर्वे कहेलुं ज छे. शंका - आत्माना बुद्धि आदि गुणो कदाचित् उच्छेद विषयवाळा थाय छे, केम के- संतानरूपे पेदा थाय छे. जेम के-प्रदीप. वळी आ बुद्धि आदि गुणोनी उत्पत्ति निरंतर सर्वने अनुभवसिद्ध होई 'असिद्धि' नामक दोष नथी. जेम के - पक्षमां हेतुनुं सत्त्व छे. साध्यना अभावनी साथे अन्वय व्याप्तिनो अभाव होई 'विरुद्ध' दोष नथी. वळी विपक्षभूत गगन आदिमां हेतुनुं असत्त्व होई अनैकान्तिक-व्यभिचार नामक दोष नथी. एम बरोबर छे ने ? समाधान विकल्पोने नहि सहन करनार होई उपरोक्त कथन बरोबर नथी. तथाहि-(1) विकल्प=शुं संतानपदथी पिता-पुत्र-पौत्र आदिना क्रमथी पुरुषसंप्रदाय, गोत्र आदि बीजा नामवाळो संतान विवक्षित छे ? (2) विकल्प=उपादान-उपादेय भावथी उत्तर उत्तर कार्यपरंपरानो उत्पाद, संतानपदथी शुं विवक्षित छे ? (3) विकल्प=सामान्यथी सजातीय कार्य-कारणनो प्रवाह, शुं संतानपदथी विवक्षित छे ? त्यां प्रथम विकल्प नथी घटतो, केम के-ते संताननी पुरुषोमां ज प्रसिद्धि होई, बुद्धि आदि गुणोमां तेनो असंभव छे. बीजो विकल्प घटतो नथी, केम के-ते गुणोनो आत्माथी उपादेयरूपे स्वीकृत होई, गुणोनो अने आत्मानो परस्पर उपादान-उपादेयभावनो अस्वीकार छे. त्रीजो छेल्लो विकल्प घटतो नथी, केम के-बुद्धि आदिथी विजातीय इच्छा आदिनी पण उत्पत्ति देखाती होई, सजातीय कार्य - कारणभावनी उत्पत्तिनो अभाव छे. वळी स्मृति आदि आपना मते अप्रमाण छे, पण विजातीय स्मृति आदि पण सम्यज्ञान आदिथी संस्कारना उद्बोध (जागृति) द्वारा उत्पन्न थाय छे. वळी पाकजन्य परमाणुरूप आदिनी, आवा प्रकारना संतानरूपे उत्पत्ति छतां आपे अत्यंत उच्छेदनो स्वीकार करेल नथी. वळी संतानरूपवाळा संसारना पण अत्यंत उच्छेदना अभावनी साथे व्यभिचार छे. अर्थात् साध्याभाव उच्छेदना अभाववाळा संसारमां संतानरूपे उत्पत्तिरूप हेतु होई, तमारा अनुमानमां व्यभिचार नामक दोष छे. अने मुक्तिमां अनित्य (छाद्मस्थिक) विनाशी बुद्धि आदि गुणोनो अत्यंत उच्छेद अमोए पण स्वीकार करेल छे, माटे सिद्धसाधन नामक दोष che. Page #736 -------------------------------------------------------------------------- ________________ सूत्र - 1, शम: नि: 699 तथा 'चैतन्य मात्र स्वस्वरूपमां अवस्थान, ए आत्मानो मोक्ष छे.' आवो कपिलनो सिद्धांत प्रमाणथी बाधित छे, केम के-चैतन्यविशेषरूप अनंतज्ञान आदिरूप स्वरूपमां-पूर्ण स्वरूपमां अवस्थान, ए ज मोक्षरूपे सिद्ध छे. वळी अनंतज्ञान आदि आत्मानुं पूर्ण स्वरूप नथी, एम नहि बोलवुं, केम के-सर्वज्ञत्व आदि साथे विरोध आवे छे. शंका - प्रधान प्रकृतिनुं सर्वज्ञत्व आदि स्वरूप छे, आत्मानुं सर्वज्ञत्व आदि स्वरूप नथी, तो पछी शेनो विरोध ? समाधान - प्रधान प्रकृति to acetana che. jema ke - आकाश आदि माटे अचेतन प्रकृतिनुं सर्वज्ञत्व आदि स्वरूप, विरुद्ध छे. शंका - ज्ञान Adi acetana che, to tene acetana प्रकृतिना स्वभावरूप मानीए तो शो वांधो ? समाधान - पहेलां ज्ञान आदिमां अचेतनपणानी सिद्धि करो अने पछी बधी वात करो तो बहु सारुं. वादी - तो लो आ अचेतनपणानुं सिद्धिनुं अनुमान ज्ञान vagere acetana che, kema ke-उत्पत्तिमान छे. जे जे उत्पत्तिमान छे, ते ते अचेतन छे. जेम के-घट आदि. प्रतिवादी - बुद्धिमां रहेल प्रतिबिंब (सुख-दुःख पदार्थ आदिनुं प्रतिबिंब)ना हेतुभूत ए ज बुद्धिमां बिंब-प्रतिबिंबभूत चैतन्यरूप अनुभवनी साथे उत्पत्तिमत्वरूप हेतुनो व्यभिचार छे. अर्थात् अचेतनत्वना अभाववाळा प्रतिबिंबभूत चेतनशक्तिमां उत्पत्तिरूप हेतु छे. माटे तमारुं अनुमान बरोबर नथी. शंका - बुद्धिमां प्रतिबिंबित चैतन्यरूप अनुभव केवी रीते उत्पत्तिमान छे ? समाधान - बुद्धि ज्ञान आदिनी माफक परनी अपेक्षा राखे छे. (अनुभव) आ खरेखर, परनी अपेक्षावाळो छे, केम के-बुद्धिना अध्यवसाय प्रतिबिंबनी अपेक्षा राखे छे. 'बुद्धिमां प्रतिबिंबित पदार्थने पुरुष (चेतन) जाणे छे.'-एवुं सांख्योनुं वचन छे. जो दर्पण आकारवाळी बुद्धिमां प्रतिबिंबित अर्थनी अपेक्षा वगरनो अनुभव मानवामां आवे, तो ते अनुभव सर्व काळमां, सर्व देशमां अने सघळा पुरुषमां अनुभवनो प्रसंग आवी जाय ! सर्वदा सर्वदर्शीपणानी आपत्ति थाय ! सर्वदर्शीपणाना उपायना अनुष्ठाननी निरर्थकता थाय ! जो वळी 'अनुभव मात्र आत्मानो नित्य छे-अनुपपत्तिवाळो छे'-एवो सिद्धान्त che, to sarva ज्ञानादि पण नित्य होई अनुत्पत्तिवाळुं थाय ! तो उपरोक्त अनुमानमां आपेलो आपनो हेतु (उत्पत्ति) ज्ञानादि (पक्ष)मां अविद्यमान होई असिद्ध थाय छे. वादी - ज्ञान आदि विशेषो (केटलाक ज्ञानादि) उत्पत्तिमान छे, सघळा नहि, तो पछी असिद्ध केवी रीते ? प्रतिवादी - तो अनुभव विशेषोमां उत्पत्ति होई व्यभिचारनी आपत्ति छे-अचेतनत्वना अभाववाळा अनुभव विशेषोमां utpatti che, mATe vyabhicarita hetu che. Page #737 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे वादी - अनुभवमां विशेषो नथी, एम कहीए तो शो वांधो ? प्रतिवादी - वस्तुत्वनी साथे विरोध छे. खरेखर, सघळा विशेषोथी रहितपणानी मान्यतामां गधेडाने शिंगडानी माफक अनुभव अवस्तु ज थाय. 700 वळी आत्मानी साथे अनेकान्त (व्यभिचार) दोष नथी. ते आत्मा पण सामान्यविशेष आत्मक छे. जो सामान्यविशेष आत्मक न मानवामां आवे, तो आत्मा अवस्तु बने ! वळी आ उत्पत्तिकेतु बाधित छे, केम के-ज्ञान आदि स्वसंवेदन (आत्मानुभव-मानस) रूप प्रत्यक्ष प्रमाणथी चेतनवाळा तरीके प्रसिद्ध छे. शंका - चेतना संसर्ग-संबंधथी अचेतन पण ज्ञानादिमां चेतनपणानी प्रतीति प्रत्यक्षथी भ्रांतिवाळी केम नहि ? समाधान - jo Ama che, to शरीर आदिमां पण चेतनपणानो प्रसंग आवशे, केम के-चेतननो संसर्गसंबंध ज छे. शंका - शरीर आदिनी साथे असंभवित एवो बुद्धि आदिनो आत्मानी साथे विशिष्ट संबंध che, to पछी शरीर आदिमां चेतनपणानो प्रसंग नहि ज आवे ने ? समाधान - कथंचित् तादात्म्यथी अतिरिक्त (अधिक-भिन्न) संसर्गनो अभाव छे. संसर्ग बंने ठेकाणे समान होई जेम ज्ञानादि, तेम शरीर आदि समजवां. तेथी ज्ञान अचेतन नथी, केम के-स्वसंविदित छे. जेम के-अनुभव. ते ज्ञान आदि स्वसंविदित (स्वप्रकाशित-प्रकाशक) छे, केम के-परसंवेदननी साथे व्याप्ति छे. ज्यां pa2संवेदन छे, त्यां स्वसंवेदन छे. जो स्वसंवेदन मानवामां आवे, तो pa2संवेदन घटे ज नहि. तथाच ज्ञान आदि आत्माना स्वभावो छे, केम के-चेतन छे. जेम के-अनुभव. माटे चैतन्य मात्रमां अवस्थान ए मोक्ष नथी, केम के-अनंतज्ञान आदि रूप विशिष्ट चैतन्य 52म चैतन्यमां अवस्थान छे. एवी ज मोक्षपणानी प्रतीति छे. बस. वादी - अत्यंत ज्ञान संताननो उच्छेद ज मोक्ष छे. ते आ प्रमाणे-बंधवाळा संसारीनो मोक्ष छे, एम कहेवाय छे. वळी बंध राग आदिथी थाय छे अने ते बंध एकान्त नित्य आत्मामां संभवतो नथी, केम केविकारनी आपत्ति छे. तेथी आत्मानो बंध के मोक्ष एमांनुं कांई आत्मामां नथी. वळी बंध के मोक्षनी अनुपपत्ति (अभाव) होई बद्ध के मुक्त आत्मानो अभाव ज युक्त छे, केम केज्ञान कार्यपणाए विकारी होई राग आदिना योगथी, बंधना संभवथी, ज्ञान बद्ध छे अने कचित् भावनाबळथी, बंधना विनाशथी, मोक्ष ज्ञानमां घटमान थाय छे, ज्ञानयुक्त बने छे. आ ज तेनो (आत्मानो) मोक्ष, जे ज्ञान विनाशरूप छे. प्रतिवादी - - ज्ञान क्षणिक होवाथी (अहीं आ भाव छे के-वर्तमान ज्ञानक्षण कर्म बांधतो, पहेलां न बांधे, केम के-अविद्यमाननो बंध थतो नथी. अथवा साथे न बांधे, केम के-साथे थनार डाबा-जमणा शिंगडानी माफक तेनो असंभव छे. पछीथी पण बांधतो नथी, केम के-उत्पत्ति पछी तरत ज निरन्वय नाश Page #738 -------------------------------------------------------------------------- ________________ सूत्र - 2, शम: रिळ: 701 थवाथी बीजा आदि क्षणोनी अवस्थानो असंभव होई, ते ज्ञानमां कर्मबंधनी अघटमानता छे.) उत्पत्ति पछी विनाशक वगर ते ज्ञाननो विनाश होई ज्ञान बद्ध थतुं नथी. वळी राग आदिथी ज्ञानक्षणमां बंधनुं आपादान अशक्य छे, केम के-एकान्त नित्यनी माफक एकान्तानित्य पण विकार योग्य नहि होई, राग आदिनो योग के वियोगनो असंभव छे. तेथी ज्ञानमां बंध नथी, तो मोक्ष केवी रीते ? (भले, दरेक ज्ञानक्षणोमां बंध के राग आदिनी उत्पत्ति न हो ! परंतु निरंतर अनुवर्तमान एक ज्ञानक्षणोना संतानमां आ बंध आदि थशे ज, एवी शंका करे छे. 'ननु' ए पदथी.) शंका - ज्ञानमां बंध आदिनो असंभव छतां, ते ज्ञानसंतानमां बंधादिनो बंध बेसशे, केम के-ते संतान एक छे, अक्षणिक (नित्य) छे. राग आदिना योगथी ज्ञानसंतानमां बंध, भावना आदिना अतिशयथी संताननी उत्पत्तिना अभावरूप मोक्ष संभव छे. वळी ज्ञानोनो संतान अनादि छे, कार्य-कारण प्रवाहरूप che, to to barobara बंधमोक्ष घटशे ज ने ? समाधान - ज्ञानथी भिन्न ज्ञानसंतान एक छे-अक्षणिक छे. आवी रीते परमार्थ सरूपे स्वीकार करतां बीजा नामरूपे आत्मानो स्वीकार करातो होई, ते आत्मानो ज बंध अने मोक्ष युक्तिपूर्वक प्रतिपादित करेल छे. शंका - ज्ञानसंतानरूप आत्मा नित्य-अविकारी होई बंध-मोक्ष केवी रीते घटमान थाय ? = | समाधान - एकान्त (सर्वथा) नित्यताना निराशपूर्वक परिणामी नित्य ज, अमोए-जैनोए स्वीकारेल छे, माटे बद्ध-मुक्त आत्मानो अभाव छे, ए वचन निरर्थक छे. जो अमे पण संतानने संवृत्ति(कल्पना)थी सरूपे स्वीकारीए, तो संतानस्थ ज्ञानक्षणो ज वस्तु सत् थाय. ते ज्ञानक्षणोमां अनेकपणा अने क्षणिकपणा वडे एकमां ज बंध-मोक्षनी अघटमानता होई, अन्य क्षणनो बंध अने अन्य क्षणनो मोक्ष थई जाय. तथाच अनुगत-सर्वानुयायी एक द्रव्यनो अभाव होवाथी मोक्षनी प्रवृत्ति न थाय. ए प्रमाणे संतान अने संतानीओना अभेदमां पण पूर्वकथित दोष ज छे. अथवा संताननो अनागतमां अनुत्पादरूप मोक्ष संगत थतो नथी, केम के-ज्ञानक्षण बीजा ज्ञानक्षणोने पेदा करवाना स्वभाववाळो छे. इति. एवं स्वरूपतो मोक्षमभिधाय तत्त्वभेदपर्यायैर्व्याख्या कार्येति नियममनुसरन् तद्भेदान् प्रदर्शयितुकामः सिद्धान्ते सिद्धानां सत्पदप्ररूपणादिभिर्निरूपणदर्शनेन स्वयमपि तथैव विदधातुं सिद्धानवतारयति तद्वान् मुक्तः ।2। तद्वानिति । कृत्स्नकर्मक्षयप्रयुक्तस्वस्वरूपावस्थानपर्यायवान्मुक्त इत्यर्थः । तेन पर्यायपर्यायिणोः कथञ्चिदभेदात्सत्पदप्ररूपणादिभिस्सिद्धभेदे वाच्ये तदभिन्नमोक्षात्मकपर्यायस्याऽपि भेदः प्रज्ञापित एवेति भावः ॥ Page #739 -------------------------------------------------------------------------- ________________ 702 तत्त्वन्यायविभाकरे अवतरणिका - आ प्रमाणे स्वरूपनी अपेक्षाए मोक्षनुं कथन करी "तत्त्वभेद-पर्यायोथी व्याख्या करवी." आ न्याय-नियमने अनुसरनार, मोक्षना भेदोने कहेवानी इच्छावाळा सिद्धान्तमां सिद्धोनुं सत्पदप्ररूपणा आदि निरूपणने जोवाथी पोते पण ते ज प्रकारे करवाने माटे सिद्धोने उतारे che-kathe che. भावार्थ - 'ते भोक्षवाको भुत' ठेवाय छे. विवेचन - "तद्वानित्ति. सकल कर्मक्षयजन्य स्वस्वरूपमां अवस्थानरूप पर्यायवाळो मुक्त छे, एवो अर्थ छे. तेथी पर्याय अने पर्यायीनो कथंचित् अभेद होवाथी, सत्पदप्ररूपणा आदिथी सिद्धोनो भेद वाच्यकथनीय थवाथी, ते सिद्धोथी अभिन मोक्षरूप पर्यायनो पण भेद जणावेलो ज छे, एम भाव छे. ते मुक्तो केटला प्रकारना छे? आवी शंकाना जवाबमां कहे छे के तत्र मुक्ताः कतिविधा इत्यत्राह - सोऽनुयोगद्वारैस्सिद्धान्तपप्रसिद्वैस्सत्पदप्ररूपणादिभिर्नवभिनिरूपणादुपचारेण नवविधः । 3 / स इति । मुक्त इत्यर्थः । अनुयोगद्वारैरिति, विधिनिषेधाभ्यामर्थप्ररूपणारूपैर्व्याख्याप्रकारैरित्यर्थः । सिद्धेषु परस्परं वस्तुतो वैलक्षण्याभावेन कथंनवविधत्वमित्याशंकायामाहोपचारेणेति । नवभिः प्रकारैर्विचार्यमाणत्वादेव नवविधत्वं तेषां न तु वस्तुतो नवविधत्वमिति भावः ॥ भावार्थ - "ते मुक्त, सिद्धान्तप्रसिद्ध, सत्पदप्ररूपणा आदि नव अनुयोगद्वारभूत सत्पदप्ररूपणा आदिथी निरूपित थवाथी उपचारथी नव प्रकारनो छे. विवेचन - 'से इति." ते मुक्त, अनयोग द्वारोथी एटले विधिनिषेधपूर्वक-अर्थप्ररूपणारूप-व्याख्यानप्रकारो-अंगोथी प्ररूपित होई नवविध छे. सिद्धोमां परस्पर वस्तुतः भेद नहीं होवाथी केवी रीते नव प्रकारो घटी शके? आवी आशंकामां कहे छे 3 - '75यारथी' व्याध्यानानक () भंगाथा सिद्धो, विया2-5359॥n विषयभूत होवाथी 4 na4 (6) प्रकारवाळा छे. परंतु वस्तुतः सिद्धोमां भेद नथी, एवो भाव छे. पहेलां सत्पदप्ररूपणाने कहे छे. तत्राद्यां सत्पदप्ररूपणामाह - गत्यादिमार्गणाद्वारेषु सिद्धसत्ताया अनुमानेनागमेन वा निरूपणं सत्पदप्ररूपणा । / / गत्यादीति । सत्ताभिधायकं पदं सत्पदं तस्य प्ररूपणा सत्पदप्ररूपणा, विद्यमानार्थाभिधायिपदस्य तत्त्वकथनमिति भावः, असत्यप्यर्थे बाह्ये शशविषाणादिपदप्रयोगात् बाह्यार्थे सत्यपि घटपदप्रयोगदर्शनान्मोक्षशब्दः सिद्धशब्दो वा घटपदवद् विद्यमानार्थभिधायको वा शशशृङ्गवदविद्यमानार्थाभिधायको वेत्याशङ्कायामाह सिद्धसत्ताया इत्यादि । मोक्षादिशब्दस्य Page #740 -------------------------------------------------------------------------- ________________ सूत्र - 3-4, दशमः किरण: 703 विद्यमानार्थाभिधायकत्वमाप्तोपदेशात्, असमस्तपदत्वहेतोरनुमानाद्वा निरूपणमित्यर्थः, अनुमानप्रयोगश्च मोक्षशब्दस्सिद्धशब्दो वा विद्यमानार्थाभिधायी, असमस्तत्वे सति पदत्वाद्घटादिपदवदिति । शशशृङ्गादिपदे व्यभिचारवारणाय विशेषणम् । अनर्थकवर्णसमुदाये व्यभिचारवारणाय विशेष्यम् । अत्र पदत्वं न सुप्तिङन्तत्वरूपं, द्योतकेषु निपातेषु तादृशपदत्वसत्त्वेन साध्याभावाद्व्यभिचारापत्तेः । किन्तु स्वार्थप्रत्यायने शक्तिमद्यत्पदान्तरघटितवर्णान्तरापेक्षणरहितं परस्परस्वघटितवर्णसहकारिवर्णसङ्घातरूपं तदेव चासमस्तं पदं, राजपुरुष इत्यादिसमस्ते पदत्वव्यवहारस्तु सुप्तिङन्तत्वात्, न तूक्तलक्षणतः, स्वार्थप्रत्यायने समस्तपदसमुदाये शक्त्यभावात् । यदि चैकदेशसमुदाययोः कथञ्चित्तादात्म्येन तत्रापि स्वार्थप्रत्यायनशक्तिमत्त्वं वर्त्ततेऽन्यथाऽर्थवत्त्वाभावे नामसंज्ञाऽप्रवृत्तौ विभक्त्यनुपपत्तिस्स्यादिति विभाव्यते तदापि न तस्य पदत्वं, पदान्तरघटितवर्णान्तरसापेक्षत्वात् । न च पदलक्षणे पदस्य घटितत्वेनात्माश्रयापत्तिरिति वाच्यम् । पदलक्षणे सुप्तिङन्तरूपस्य पदस्यैवान्तर्गतत्वात् । अत एव हि घटादिशब्दानां पदत्वमन्यथा घटधातूत्तरस्याप्रत्ययस्य कर्थकत्वेन शक्तिमत्त्वात्पदत्वप्राप्तौ पदान्तरघटितवर्णान्तरापेक्षत्वेन पदत्वं न स्यात्, तथा चेदृशं पदत्वं न शशशृंगादिशब्देषु वर्तते पदान्तरघटितवर्णान्तरापेक्षत्वात्, अर्थवत्त्वं पुनरस्त्येव, अन्यथा नामसंज्ञाऽप्राप्त्या विभक्त्यनुत्पत्तिप्रसङ्गः स्यात्, एवञ्च मोक्षशब्दस्य योऽयं विद्यमानोऽर्थस्स एव कृत्स्नकर्मक्षयरूपो मोक्ष इति निश्चीयते । यद्यपि मोक्षशब्दस्य विमुक्तिरूपस्य कारागारान्मोक्षो जात इत्यादि प्रतीत्या प्रसिद्धिरस्ति तथापि सर्वबन्धक्षयस्यैव तत्पदस्य मुख्यार्थतया तस्य सिद्धिर्विवक्षिता, उक्तप्रतीतौ तु यत्किञ्चिद्वन्धविमुक्तिवाचकत्वं मोक्षपदस्य लाक्षणिकं, असति प्रतिबन्धके शब्दार्थसंकोचस्यान्याय्यत्वात् । अतो न सिद्धसाधनत्वापत्तिः । तथा च तादृशपर्यायवतां सिद्धानामपि विद्यमानत्वं सिद्धमेव, पर्यायमात्रस्य साधिकरणत्वादिति मन्वानो गत्यादिचतुर्दशमार्गणासु ते क्व सन्तीत्याशंकायां मनुजादिगत्यादावेव तेषां सिद्धिरिति शास्त्रतो यनिरूपणं सैव सत्पदप्ररूपणेति दर्शयति गत्यादीत्यनेन वाक्येन । तथा च सिद्धसत्ताया अनुमानेनागमेन वा गत्यादिमार्गणाद्वारेषु सिद्धसत्ताया आगमेन निरूपणं सत्पदप्ररूपणेति योजना कार्या, प्रथमयोजनाया भावस्तु प्रदर्शित एव, द्वितीययोजनाया भावमाख्यातुं गत्यादिमार्गणा विभागेन स्वरूपेण च दर्शयति - भावार्थ - गति आदि मार्गखाद्वारोमां सिद्धसत्तानी अनुमानथी के आगमथी निरूपणा, ए सत्पदप्ररूपणा. Page #741 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे विवेचन - सत्पद ए सत्तावाचक पद छे. तेनी प्ररूपणा सत्पदप्ररूपणा, विद्यमान पदार्थवाचक पदनुं तत्त्व-कथन एवो भाव छे. 704 अविद्यमान अर्थवाळा पण बाह्यमां शशशृंग (शशलानुं शिंगडुं)नो प्रयोग होवाथी अने विद्यमान अर्थवाळा पण बाह्य अर्थमां घटपदनो प्रयोग देखवाथी, शुं मोक्षशब्द के सिद्धशब्द घटपदनी माफक विद्यमान अर्थनो वाचक छे ? आवी शंकाना समाधानमां कहे छे के - 'सिद्धसत्तायो' इत्यादि. मोक्षशब्द के सिद्धशब्द विद्यमान अर्थनो वाचक छे, केम के-आप्तना उपदेशरूप आगमप्रमाण छे अथवा असमस्त-समास वगरना शुद्ध पदत्वरूप हेतुवाळुं अनुमानप्रमाण छे, एवुं निरूपण छे. अनुमाननो प्रयोग-मोक्षशब्द के सिद्धशब्द विद्यमान अर्थनो वाचक छे, केम के-असमस्तपणुं होये छते पदपणुं छे. जेम के-घट आदि पद. असमस्त ए विशेषण छे अने पद ए विशेष्य छे. जो असमस्त, एवुं पदनुं विशेषण न मूकवामां आवे, तो साध्यना अभाववाळा शशशृंग आदिमां व्यभिचारदोष आवे छे. तेना वारण माटे असमस्त, एवुं पदनुं विशेषण कहेल छे. एवी रीते निरर्थक वर्णसमुदायमां व्यभिचारना वारण माटे पद, एवुं विशेष्य कहेल छे. असमस्तत्व विशिष्टपदत्व हेतु छे. अहीं पदत्व एटले विभक्ति अंतपणुं नथी, केम के('च' आदि अव्यवो बीजा पदोनी साथे ज प्रयोगवाळा बने छे, केवळ प्रयोगवाळा बनता नथी. बीजा पदमां स्वीकारेल अर्थ घोतक होई. जेम के-वृक्ष अने प्लक्ष 'च' आदि अव्यवो घोतक कहेवाय छे, वाचक नहि.) द्योतक निपातोमां (च आदि अव्यय आदि निपातोमां) तेवुं विभक्ति अंतपणारूप पदत्व होई, विद्यमान अर्थवाचकत्वरूप साध्यना अभाववाळा निपातोमां व्यभिचार आवे छे, माटे विभक्ति अंतपणारूप पदत्व अहीं विवक्षित नथी. असमस्तपदनी व्याख्या-स्वार्थ (शब्दना-अर्थना) प्रत्यायनमां (प्रतिपादनमां) योग्यता नामक सहज शक्तिवाळुं जे पदान्त2मां 2हेल बीजा वर्णोनी अपेक्षा वगरनुं, परस्पर स्वपदमां रहेल वर्णोना, सहकारी52spa2 सापेक्ष वर्णोना समुदायरूप पद, ते ज 'असमस्तपद' तरीके जाणवुं. 'राजपुरुष' इति आदि समासवाळा पदमां पदत्वनो व्यवहार to sup-तिङन्त विभक्ति अन्नपणारूप पदत्वनी अपेक्षाए समजवानो छे, परंतु पूर्वोक्त लक्षणनी अपेक्षाए नहीं; केम के-शब्दार्थ प्रतिपादननी समासवाळा पदना समुदायमां शक्ति (योग्यता नामक शक्ति)नो अभाव छे. वळी जो एक देश (अवयव) अने समुदाय (अवयवी)नो कथंचित् तादात्म्य होई, त्यां पण समस्तपद समुदायमां स्वार्थ प्रत्यायन शक्ति वर्ते छे. अन्यथा, अर्थवत्ताना अभावमां (अर्थशून्य समस्तपद समुदायमां) नामनी (अर्थवन्नाम-अर्थवाळुं शब्दरूप नामसंज्ञा कहेवाय छे.) संज्ञानी अप्रवृत्ति होई विभक्ति घटी शके नहि. आवो विचार ज्यारे कराय, त्यारे पण ते समस्तपदनुं (पदसमुदायनुं) विवक्षित पदपणुं नथी घटतुं, केम के- त्यां बीजा पदमां रहेल बीजा वर्णोनी अपेक्षा छे. शंका - - पदना लक्षणमां पद शब्द घटित होई आत्माश्रय (स्वस्य स्वापेक्षितत्व अनिष्टप्रसंगः तोषः) नामक दोषनी आपत्ति केम नहि ? अहीं पद पोते पोताना पदनी अपेक्षा राखे छे माटे अनिष्ट प्रसंग Ave che ne ? Page #742 -------------------------------------------------------------------------- ________________ सूत्र -1, राम: शिर : 705 समाधान - पदलक्षणमां सुपुतिन्त विभक्तिरूप पदनो अंतर्भाव होई आत्माश्रय नामक दोष नथी. लक्षणस्थ padano artha judo che ane vivakSita padano artha judo che. kharekhara, एथी ज घट आदि शब्दोनुं पदपणुं छे. अन्यथा, घट धातुथी पछी आवेल प्रत्यय कर्तारूप अर्थवाळो होई-शक्तिमत्व होई, पदत्वनी प्राप्ति थतां, पदान्तरमां रहेल वर्मान्तरनी अपेक्षा होई पदव न थाय ! तथाच आवुं पदत्व, शशशृंग आदि शब्दोमां वर्ततुं नथी, केम के-पदार0 वर्णान्तरनी अपेक्षा che. vaLI arthavattA to che ja. अन्यथा नामनी संज्ञानी आपत्ति थवाथी विभक्तिनी अनुत्पत्तिनो प्रसंग थई जाय ! वळी आ प्रमाणे मोक्ष शब्दनो जे आ विद्यमान अर्थ छे, ते ज सकल कर्मना क्षयरूप मोक्ष, ए प्रमाणे निश्चित थाय छे. जो के विभक्तिरूप मोक्ष शब्दनी "जेलमांथी छूटो थयो' इत्यादि प्रतीतिथी prasiddha che, to पण ते मोक्षपदनो सर्व बंध-क्षय ज मुख्य अर्थ होई तेनी सिद्धि विवक्षित छे. उपरोक्त प्रतीतिमां तो यत्किंचित् विमुक्ति वाचकत्व मोक्षपदनुं लाक्षणिक-लक्षणावाचक गौण छे, केम के-प्रतिबंधक न होय छते शब्द-अर्थनो संकोच युक्तियुक्त नथी. एथी सिद्धसाधनतानी आपत्ति नथी. तथाच तेवा मोक्षपर्यायवाळा सिद्धोनुं पण विद्यमानपणुं सिद्ध ज छे-पर्याय मात्र आधारवाळा छे. आवी मान्यतावाळा, गति आदि चौद (14) मार्गणाओमां ते सिद्धो क्यां छे? आवी आशंकामां "मनुष्य आदि गति आदिमां ज ते सिद्धोनी सिद्धि छे." आवुं शास्त्रथी जे निरूपण, ते ज "सत्पदप्ररूपणा." आ प्रमाणे "गति आदि एवा वाक्यथी दर्शावे छे. तथाच "सिद्धसत्तानुं अनुमानथी के आगमथी'-आवुं वाक्य होई, गति आदि मार्गखाद्वारोमां सिद्धसत्तानुं आगमथी निरूपणरूप सत्पदप्ररूपणा रूपी द्वितीय योजना करवी जोईए. अनुमानथी सिद्धसत्ताना निरूपणरूप सत्पदप्ररूपणारूपी प्रथम योजनानो भाव तो प्रदर्शित करी दीधो छे. हवे बीजी योजनानो भाव कहेवा माटे गति आदि मार्गणाओने विभाग अने स्वरूपपूर्वक दर्शावे छे. तत्र गतीन्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्याभव्यसम्यक्त्वसंज्ञाहारकरूपाश्चतुर्दश मूलभूता मार्गणाः । 5 / तत्रेति । गतीति, गम्यते प्राप्यते स्वकर्मरजसा समाकृष्टैर्जन्तुभिरिति गतिः, तत्तन्नामकर्मोदयान्नारकत्वादिपर्यायपरिणतिस्तद्विपाकवेद्यकर्मप्रकृतिरपि, कारणे कार्योपचारात् । ननु सर्वेऽपि पर्याया जीवेन प्राप्यन्त इति सर्वेषामपि गतित्वप्रसङ्गो नैवं, यतो विशेषेण व्युत्पादिता अपि शब्दा रूढितो गोशब्दवत्प्रतिनियतमेवार्थं विषयीकुर्वन्तीत्यदोषः । तथा च नारकत्वादिरेवात्र शास्त्रीयरूढ्या गतिशब्दवाच्यो न ग्रामादिगमनक्रिया, नापि यानादिक्रियेतिभावः । इन्द्रियेति । इदि परमैश्वर्य इति धातोरिन्दनादिन्द्रो जीवः, आवरणाभावे सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात्, तस्य लिङ्ग-चिह्नमविनाभाविलिङ्गसत्तासूचनात्, इन्द्रियविषयोपलम्भाद्धि ज्ञापकत्वसिद्धिस्तत्सिद्धावुपयोगलक्षणो जीव इति जीवत्वसिद्धिरिति । विषयोपलम्भाद्धि इन्द्रेण दृष्टं सृष्टं जुष्टं दत्तमिति वेन्द्रियम् । आत्मना दृष्ट्वा स्वविषये नियोजनात्, Page #743 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे आत्मकृतशुभाशुभकर्मणा चक्षुरादीनां सर्जनात् । इन्द्रियद्वारेणास्य विज्ञानोत्पादात्, विषयग्रहणायात्मना विषयेभ्य: समर्पणाच्च । अत्र यज्जीवलिङ्गं तत्सर्वमिन्द्रियमिति न नियमः परन्तु यदिन्द्रियं तत्तथाविधमिति, यथा ये वृक्षास्त आम्रा इति न नियमः किन्तु य आम्रास्ते वृक्षा इति । इन्द्रियविशेषचर्चा अग्रे करिष्यते । कायेति, चीयते उपचयं नीयते यथायोगमौदारिकादिवर्गणागणैर्यस्स कायः, योगेति, युज्यते इति योगो मन आदिर्धावनवल्गनादिक्रियासु वीर्यान्तरायक्षयोपशमजन्यपर्यायेण व्यापार्यमाणत्वात् तत्तत्क्रियास्वलम्बनरूपत्वाद्वीर्यशक्तिस्थामादिपदवाच्यस्सामर्थ्यविशेषो योगः । वेदेति, अङ्गोपाङ्गनिर्माणादिनामकर्मोदयजन्यशरीरवृत्त्याकारविशेषो वेद: / कषायेति कृषन्ति विलिखन्ति कर्मक्षेत्रं सुखदुःखफलयोग्यं कुर्वन्तीति कषाया औणादिक आयप्रत्ययो निपातनाच्च ऋकरास्याकारः । कलुषयन्ति शुद्धस्वभावं सन्तं जीवं कर्ममलिनं कुर्वन्तीति कषाया निपातनात्कलुषशब्दस्य कषायादेशः । कष्यन्ते बाध्यन्ते जीवा अनेनेति कषं कर्म भवो वा tasya''yo लाभ एषां यतस्ते कषायाः मोहनीयकर्मपुद्गलोदयसम्पाद्यजीवपरिणामविशेषाः क्रोधादयः । ज्ञानेति ज्ञातिर्ज्ञानं ज्ञायते वस्तु परिच्छिद्यतेऽनेनेति ज्ञानं, यथास्थितार्थपरिच्छेदनं, यद्वा ज्ञातिर्ज्ञानमावरणक्षयाद्याविर्भूत आत्मपर्यायविशेषः, सामान्यविशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः, ज्ञायतेऽनेनास्माद्वा ज्ञानं तदावरणस्य क्षयः क्षयोपशमो वा । संयमेति, संयमनं संयमः, सावद्ययोगात्सम्यगुपरमणम्, संयम्यते नियम्यते आत्मा पापव्यापारसम्भारादनेनेति संयमः शोभना यमाः प्राणातिपातानृतभाषणादत्तादानाब्रह्मपरिग्रहविरमणलक्षणा यस्मिन्निति संयमश्चारित्रम् । दर्शनेति, दृष्टिर्दर्शनं सामान्यविशेषात्मवस्तुवृत्तिसामान्यविषयकबोधः, अनाकारात्मको बोधो वा, दृश्यतेऽनेन वा दर्शनं दर्शनावरणक्षयः क्षयोपशमो वा । लेश्येति । लिश्यते प्राणी कर्मणा यया सा लेश्या, कर्मबन्धस्थितिविधात्री, कृष्णादिद्रव्यसाचिव्यादात्मन: परिणामविशेषः । भव्येति, मुक्तियोग्यो भवतीति भव्यः परमपदयोग्यतावान् विवक्षितपर्यायेण भविष्यतीति वा भव्यः, अनादिपारिणामिकभव्यभावयोगी । सम्यक्त्वेति, सम्यक्शब्दः प्रशंसार्थोऽविरुद्धार्थो वा सम्यगित्यस्य भावः सम्यक्त्वं प्रशस्तो मोक्षाविरोधी वा प्रशमसंवेगादिलक्षण आत्मधर्मस्तत्त्वार्थश्रद्धानं वा मिथ्यात्वमोहनीयक्षयोपशमादिजन्यम् । संज्ञीति, संज्ञा भूतभवद्भाविभावस्वभावपर्यालोचनं सा विद्यते यस्य स संज्ञी, विशिष्टस्मरणादिरूपमनोविज्ञानसहितेन्द्रियपञ्चकसमन्वितः प्राणी, संज्ञा देवगुरुधर्मपरिज्ञानं सा विद्यते यस्य स संज्ञीति वा । आहारकेति, आहारणमाहारः, ओजोलोमप्रक्षेपरूपः, तमाहारयतीत्याहारकः । मूलभूता इति, उत्तरभेदा अग्रे वक्ष्यन्त इति 706 Page #744 -------------------------------------------------------------------------- ________________ सूत्र -1, वशमः शिरः 707 भावः, मार्गणा इति, mAya'nte आभिरिति मार्गणाः, पर्यालोचनाहेतुभूता अन्वयिधर्माः, पदार्थान्वेषणस्थानानि वेत्यर्थः ॥ भावार्थ - त्यां 1-गति, 2-इन्द्रिय, 3-काय, 4-योग, प-वेद, 6-कषाय, 7-ज्ञान, 8-संयम, 9-दर्शन, 10 ग्लेश्या, 11-भव्य, 12-सम्यक्त्व, 13-संज्ञी, 14-आहारकरूप चौद (14) मूळभूत मार्गणाओ छे. विवेचन-(1) गति-पोताना कर्मरजथी खेंचायेला प्राणीओथी मेळवाय ते गति. ते (गति) नामकर्मना उदयथी नारकपणा आदि पर्यायोमां परिणति, ते कर्मना विपाकथी अनुभवयोग्य कर्मप्रकृति पण गति' रूपे कहेवाय छे, केम के-कारणमां कार्यनो उपचार थाय छे. शंका - सघळाय पर्यायो जीवथी प्राप्त कराय छे, माटे सघळाय कममां गतिपणानो प्रसंग आवशे ने ? समाधान - सघळाय पर्यायोमां-कर्मोमां गतिपणानो प्रसंग नहि आवे, केम के-विशेषथी व्युत्पत्तिना विषयवाळा बनेला शब्दो पण रूढिथी गो शब्दनी माफक प्रतिनियत अर्थने विषय kare che - batAve che, mATe कोई दोष नथी. 0 अहीं नारकत्व आदि पर्याय ज शास्त्रीय रूढिथी (विवफा)-गति शब्दथी वाच्यकथनयोग्य बने छे, परंतु ग्राम आदि तरफनी गमनक्रिया नहीं, वाहनयान आदिनी क्रिया पण नहीं, एवो भाव छे. (2) इन्द्रिय-ईदि पराइश्वर्ये', ईदि धातु, पराइश्वर्यवाचक छे आवा ईदि धातुथी पराइश्वर्यवाळो इन्द्र एटले जीव. केम के-आवरणोनो अभाव थवाथी सर्व विषय उपलब्धि-साक्षात्कारना भोग-अनुभवस्वरूपी परम ऐश्वर्यनो योग छे. ते ईन्द्रनुं-जीवनुं लिंग-चिह्न इन्द्रिय छे, केम के-अविनाभाव लिंग हेतुनी सत्तानुं सूचन छे. खरेखर, इन्द्रियना विषयोनो उपलंभ (प्राप्ति) थवाथी विषयग्राहक इन्द्रियोमां लिंग--गमकत्व-आत्माना ज्ञापकत्वनी सिद्धि छे अने तेनी सिद्धि थतां "उपयोग लक्षणवाळो जीव-A प्रमाणे जीवत्वनी सिद्धि छे. अथवा इन्द्रिय एटले इन्द्र जोयेल इन्द्रिय, केम के-आत्माए जोईने शब्द आदि रूप स्वविषयमां नियुक्त करेल, नित्य संबंध होई प्रकर्षथी उपलब्धि दर्शनवाळी बनावेल ते इन्द्रिय. ईन्द्र सर्जेल सृष्टि ते इन्द्रिय, केम के-आत्माए करेल शुभ-अशुभ कर्म द्वारा चक्षु आदिनुं सर्जन छे. जीवे उपलब्धि हेतुपणाए परिणामावेल ते इन्द्रिय, इन्द्र जुष्ट सेवेल ते इन्द्रिय, केम के-इन्द्रिय द्वारा आत्मामां विज्ञाननी उत्पत्ति छे. शब्द आदिना व्यंजक हेतुपणाए सेवेल ते इन्द्रिय. इन्डे आपेल ते इन्द्रिय. जेम के-विषयना ग्रहण माटे आत्माए विषयोने आपेल ते इन्द्रिय. अहीं जे जीवनुं लिंग-चिह्न छे, ते सघळुं इन्द्रिय छे एवो नियम नथी. जे इन्द्रिय छे ते जीवलिंग छे एवो नियम छे. जेम जे वृक्षो छे ते आंबाना झाड छे एवो नियम नथी, परंतु जे आंबाओ छे ते वृक्षो छे एवो नियम छे. इन्द्रियनी विशेष चर्चा आगळ उपर कराशे. Page #745 -------------------------------------------------------------------------- ________________ 708 तत्त्वन्यायविभाकरे (3) काय-जे योग प्रमाणे औदारिक आदि वर्गणाओथी वधे छे-पुष्ट थाय छे, ते काय. (4) योग-जोडाय ते योग. दोडवुं, वळगवुं आदि क्रियाओमां वीर्यान्तरायना क्षयोपशमजन्य पर्यायथी जोडाता होवाथी, मन आदि योग, ते ते क्रियाओमां आलंबन-आधाररूप होई वीर्य-शक्ति-स्थाम आदि पदथी वाच्य, विशिष्ट सामर्थ्य योग' कहेवाय छे. (5) वेद-अंगोपांग निर्माण आदि नामकर्मना उदयथी जन्य शरीरमां रहेनार विशिष्ट आकार वेद" छे. (6) कषाय-खेडे ते* कषाय-कर्मक्षेत्रने सुख-दुख फळयोग्य करे छे ते कषाय. अहीं कृम् धातु औणादिक आय प्रत्यय अने निपातथी ऋनो आकार जाणवो. (7) ज्ञान-जाणवुं ते ज्ञान. जे वडे वस्तु जणाय ते ज्ञान. यथार्थ वस्तु परिच्छेद अथवा ज्ञानावरण क्षय आदिथी प्रकट थयेल आत्मानो विशिष्ट पर्याय. सामान्य-विशेष रूप वस्तुमां विशेषांशना ग्रहणमां तत्पर, जेना वडे के जेनाथी जणाय, ते ज्ञान-ज्ञानावरणनो क्षय के कयोपशम. (8) संयम-संयम करवो ते संयम. पापवाळा योगथी सारी रीते अटकवुं, पापव्यापारना समुदायथी जेना वडे आत्मा संयमित बने छे ते संयम. शोभनयमो प्राणातिपात-अमृतभाषण-अदत्तादान-अब्रह्मापरिग्रहना विरमणरूप यमो जेमां छे, ते संयम एटले चारित्र. (9) दर्शन-जोवुं. सामान्य-विशेष आत्मक वस्तुमां रहेल सामान्यना विषयवाळो बोध के अनाकार आत्मक बोध जेना वडे देखाय, ते दर्शन एटले दर्शनावरणनो क्षय के क्षयोपशम. (10) लेग्या-जेना वडे कर्मनी साथे प्राणी संबंधित थाय, ते लेश्या कर्मना बंधमां स्थितिने करनारी, काळा वगेरे द्रव्यनी मददथी आत्मानो विशिष्ट परिणाम. (11) भव्यमार्गणा-मुक्तियोग थाय छे ते भव्य-परमपदनी योगतावाळो अथवा विवक्षित (सिद्धत्व) पर्यायथी थशे, ते भव्य अनादि पारिणामिक, भव्यत्व नामक भावना योगवाळो. (12) सम्यकत्वमार्गणा-सम्यफ शब्द प्रशंसा अर्थवाळो के अविरुद्ध अर्थवाळो, सम्यगुनो भाव, सम्यकत्व, प्रशस्त के मोक्षनो अविरोधी, प्रथम संवेग आदि लक्षणवाळो आत्मधर्म अथवा मिथ्यात्वमोहनीयना क्षयोपशम आदिथी जन्य तत्त्वार्थनी श्रद्धा. (13) संज्ञीमार्गणा-संज्ञा एटले भूत-वर्तमान-भविष्यना भावना स्वभावनी पर्यालोचना-समीक्षा. ते जेनी पासे होय, ते "संज्ञी' कहेवाय छे. विशिष्ट स्मरण आदि रूप मनोविज्ञान सहित पांच इन्द्रियवाळो प्राणी "संज्ञी," अथवा सुदेव-सुगुरुसुधर्मनुं सम्यज्ञान ते संज्ञा. ते संज्ञावाळो "संज्ञी' कहेवाय छे. क कलषित करे ते कषाय, शुद्ध स्वभाववाळा होता एवा आत्माने कर्म मलिन करे ते कषाय. कलुष शब्दनो कषाय आदेशनिपातथी जाणवो. जेना वडे जीव बाधित थाय छे, ते कष एटले कर्म के संसार. तेनो आय एटले लाभ ते कषाय. मोहनीयकर्मना पुगलना उदयथी जन्य जीव परिणामविशषो क्रोध आदि जाणवा. Page #746 -------------------------------------------------------------------------- ________________ सूत्र - 6, दशमः किरणः 709 (14) आहारक-पुद्गलोनुं लेवुं ते आहार अपर्याप्त दशागत ओजस् आहार, स्पर्शन-रूंवाटीथी लेवातो आहार लोमाहार अने कोळियारूपे-मुखथी लेवातो आहार कवलाहार-प्रक्षेपाहार, एम त्रण प्रकारे जे आहार करे छे ते आहारक. आ चौद (14) मूळभूत मार्गणाओ छे. उत्तरभेदो आगळ उपर कहेवाता छे, एवो भाव छे. मार्गणाओ एटले जेना वडे शोधाय, ते मार्गणाओ पर्यालोचना हेतुभूत अन्वयी धर्मो अथवा पदार्थना अन्वेषणस्थानो. अथोत्तरमार्गणा आचष्टे - नरकतिर्यङ्मनुष्यदेवभेदेन चतस्रो गतिमार्गणाः । 6 / नरकेति । नरकगतितिर्यग्गतिमनुष्यगतिदेवगतिभेदेनेत्यर्थः । नरान् कायन्ति शब्दयन्तियोग्यतानतिक्रमेण जन्तूनाकारयन्ति स्वस्वस्थान नारकाः इति पापकर्मणां यातनास्थानानि तत्र गतिस्तद्योग्यपर्यायविशेषो नारकत्वरूपः, नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्नरकपदनिक्षेपाष्षोढा, तत्र नामस्थापने प्रसिद्धे, आगमतो नोआगमतश्च द्रव्यनरको द्विधा, आगमतोऽनुपयुक्तो ज्ञाता, नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्ता इहैव भवे तिर्यग्भवे केचनाशुभकारित्वादशुभास्सत्त्वाः कालसौकरिकादयः । अथवा यानि कानिचिदशुभानि स्थानानि चारकादीनि याश्च नरकप्रतिरूपा वेदनास्तास्सर्वा अपि द्रव्यनरकतयाभिधीयन्ते यद्वा कर्मद्रव्यनोकर्मद्रव्यभेदाअव्यनरको द्वेधा, तत्र नरकवेद्यानि यानि बद्धानि कर्माणि तानि चैकभविकस्य बद्धायुष्कस्याऽभिमुखनामगोत्रस्य चाश्रयेण द्रव्यनरकरूपाणि भवन्ति । नोकर्मद्रव्यनरकास्तु इहैव येऽशुभा रूपरसगन्धशब्दस्पर्शास्ते । क्षेत्रनरकस्तु नरकावकाशकालमहाकालरौरवमहारौरवप्रतिष्ठानाभिधानादिनरकाणां चतुरशीतिलक्षसंख्यानां विशिष्टो भूभागः कालनरकस्तु यत्र यावती स्थितिः । भावनरकाश्च ये जीवा नरकायुष्कमनुभवन्ति ते, तथा नरकप्रायोग्यकर्मोदयः । एतद्वितयमपि भावनरकत्वेनाभिधीयत इति । तिरोऽञ्चन्ति गच्छन्तीति तिर्यञ्चो व्युत्पत्तिनिमित्तञ्चैतत् प्रवृत्तिनिमित्तं तु तिर्यग्गतिनाम । तिर्यङ्नामकर्मोदयनिष्पाद्यतिर्यक्त्वलक्षणपर्यायविशेषस्तिर्यग्गतिः, मनुजगतिनामकर्मोदयसमापादितमनुष्यत्वलक्षणपर्यायविशेषो मनुजगतिः, देवगतिनामकर्मोदयप्रभवदेवत्वलक्षणपर्यायविशेषो देवगतिरित्येवं गतिमार्गणोत्तरभेदाश्चत्वार इति भावः ॥ ___ uttaramAfgumoneDe छ्भावार्थ - नरक-तिर्यंच-मनुष्य-देवना भेदथी चार गतिमां मार्गणाओ कहेवाय che. Page #747 -------------------------------------------------------------------------- ________________ 710 तत्त्वन्यायविभाकरे विवेचन - नरकगति-तिर्यंचगति-मनुष्यगति-देवगतिना भेदथी, एवो अर्थ छे. उत्कृष्ट पापी नरोने (तिर्यंचोने) बोलावे छे, एवो नरक शब्दनो व्युत्पत्ति अर्थ छे. पापकर्मोना यातनास्थानो, त्यां गति एटले तेने योग्य विशिष्ट पर्याय नारकत्वरूप छे. नाम-स्थापना-द्रव्य-क्षेत्र-काळ-भावना भेदथी नरकपदना निक्षेपाओ छ प्रकारना छे. त्यां नाम अने स्थापना प्रसिद्ध छे. आगमथी अने नोआगमथी द्रव्यनरक बे प्रकारे छे. आगमनी अपेक्षाए उपयोग वगरना नरकपदनो ज्ञाता, नोआगमनी अपेक्षाए ज्ञ(जाणकार)नुं शरीर अने भव्य (भविष्यमां जाणकार)नुं शरीर, तेनाथी भिन्न, आ ज भवमां, तिर्यंच भवमां केटलाक पापकारी होई पापी प्राणीओ. जेम के-कालशौकरिक आदि प्राणीओ, अथवा जे कोई अशुभ स्थानो jela vagere che ane naraka समान जे वेदनाओ छे, ते सघळी पण द्रव्यनरक रूपे कहेवाय छे. अथवा 0 कर्मद्रव्य अने नोकर्मद्रव्यना भेदथी द्रव्यनरक बे प्रकारे छे. त्यां नरकमां भोगववानां जे बांधेलां कर्मो ते कर्मो, नाम अने गोत्र जेना सन्मुख थयेल छे, एवा एक भवना बांधेला आयुष्यनी अपेक्षाए-आश्रये द्रव्यनरकरूप थाय छे. 0 नोकर्म द्रव्यनरको तो अहीं ज जे अशुभ रूप-रस-गंध-शब्द-स्पर्शे छे, ते बधा "नोकर्पद्रव्य नरक कहेवाय छे. क्षेत्रनरक-नरकावासरूप काळ-महा काळ-रौरव-महारौरव-अप्रतिष्ठान नाम आदि rU5 चोराशी (84). लाख संख्यावाळा नरकावासोनो विशिष्ट पृथ्वीभाग, ते क्षेत्रनरक. 0 काळनरक तो ज्यां जेटली स्थिति, ते "काळनरक." 0 भावनरक-जे जीवो नरकना आयुष्यने भोगवे छे, ते जीवो भावनरको कहेवाय छे, तेमज नरकप्रायोग्य कर्मनो उदय आ बंने पण भावनरकरूपे कहेवाय छे. तिर्यंचगति-जे तीर्थो चाले ते तिर्यच, ए व्युत्पत्तिजन्य अर्थ छे. परंतु प्रवृत्तिमां निमित्त तो तिर्यंचगति नामकर्म छे. तिर्यंचगति नामकर्मना उदयथी जन्य तिर्यकत्वरूप पर्यायविशेष, ए तिर्यंचगति छे. मनुष्यगति-मनुष्यगति नामकर्मना उदयथी जनित मनुष्यत्वरूप पर्यायविशेष, ए मनुष्यगति छे. देवगति-देवगति नामकर्मना उदयथी जन्य देवत्वरूप पर्यायविशेष, ए देवगति छे. आ प्रमाणे गतिमार्गणाना चार भेदो छे, एवो भाव छे. इन्द्रियमार्गणोत्तरभेदानाह - एकद्वित्रिचतुःपञ्चेन्द्रियभेदेन पञ्चेन्द्रियमार्गणाः 7 / / एकेति । तत्रेन्द्रियाणि स्पर्शनरसनघ्राणचक्षुश्श्रोत्राणि, द्रव्यभावभेदेन तानि द्विविधानि, निवृत्त्युपकरणभेदेन द्रव्येन्द्रियमपि द्विविधम्, भावेन्द्रियमपि लब्ध्युपयोगभेदेन द्विविधम्, निर्वृत्तिर्नाम प्रतिविशिष्टस्संस्थानविशेषः, सापि बाह्याभ्यन्तरभेदेन द्विधा, बाह्या पर्पटिकादिरूपा Page #748 -------------------------------------------------------------------------- ________________ सूत्र - 7, दशमः किरणः 711 सा च विचित्रा न प्रतिरूपनियतरूपतया वक्तुं शक्यते, आभ्यन्तरनिवृत्तिस्तु सर्वेषामपि समानाकदम्बपुष्पाद्याकारा, स्पर्शनेन्द्रियस्य तु बाह्याभ्यन्तरभेदो नास्ति । उपकरणं शक्तिविशेष आभ्यन्तरनिवृत्तिनिष्ठः कथञ्चिदर्थान्तरभूतः, कथञ्चिदभेदाच्च द्रव्यादिना तस्य विघातसम्भवः । लब्धिस्तत्तदिन्द्रियविषयतस्तत्तदिन्द्रियावरणक्षयोपशमः, शेषेन्द्रियाणि लब्धिप्राप्तावेव भवन्ति, श्रोत्रादीन्द्रियस्य स्वस्वविषये शब्दादौ परिच्छेद्यव्यापार उपयोगः, स चैकस्मिन् काले एकेनैव केनापीन्द्रियेण भवति, तस्मादुपयोगमाश्रित्य सर्वेऽपि जीवा एकेन्द्रियाः, एकेन्द्रियद्वीन्द्रियादिव्यपदेशस्तु निवृत्त्युपकरणलब्धीन्द्रियाणि प्रतीत्य, एवं लब्धीन्द्रियमाश्रित्य सर्वे पृथिव्यादयोऽपि जीवाः पञ्चेन्द्रिया बकुलचम्पकतिलकविरहकादीनां वनस्पतिविशेषाणां रसनघ्राणचक्षुःश्रोत्रलक्षणेन्द्रियसम्बन्ध्युपलम्भदर्शनेन तदावरणक्षयोपशमसम्भवानुमानात्, दृश्यते हि श्रृंङ्गारितकामिनीवदनार्पितचारुमदिरारागगण्डूषेण बकुलस्य, तिलकस्य कामिनीकटाक्षविक्षेपेण, विरहकस्य पञ्चमोद्गार श्रवणेन पुष्पपल्लवादिसम्भवः । बाह्येन्द्रियापेक्षया तु एकेन्द्रियादिव्यवहारः । न च बकुलादीनामेकैको रसनादीन्द्रियोपलम्भ एवोक्तः कथं सर्वविषयोपलम्भसम्भव इति वाच्यम्, मुख्यतया तत्सम्भवेऽपि गौणवृत्त्या शेषेन्द्रियोपलम्भसम्भवात्, श्रृंगारितस्वरूपतरुणीगण्डूषार्पणात् तस्याश्च तनुलतास्पर्शाधररसचन्दनादिगन्धशोभनरूपमधुरोल्लापलक्षणानां पञ्चानामपीन्द्रियविषयाणां सम्भवादिति । द्रव्येन्द्रियापेक्षया त्वेकेन्द्रियमार्गणा द्वीन्द्रियमार्गणा त्रीन्द्रियमार्गणा चतुरिन्द्रियमार्गणा पञ्चेन्द्रियमार्गणेति इन्द्रियमार्गणाः पञ्चविधा इति भावः ॥ न्द्रियमान उत्तरहीने 4 छभावार्थ - 28-0-391-2-पांय 5न्द्रियोना मेथी पंथेन्द्रियमा[गु 4वाय छे. विवेचन - स्पर्शन-रसन-प्राण-चक्षु-श्रोत्र, एम पांच इन्द्रियो छे अने ते द्रव्य अने भावना भेदथी बे प्रकारवाळी छे. तेमां द्रव्येन्द्रिय पण निवृत्ति अने उपकरणना भेदथी बे प्रकारनी छे अने भावेन्द्रिय पण लब्धि अने उपयोगना भेदथी बे प्रकारनी छे. 0 निवृत्ति-विशिष्ट संस्थान-आकारविशेष. ते निवृत्ति पण बाह्य अने अत्यंतरना भेदथी बे प्रकारनी छे. बाह्य निवृत्ति पर्पटीका (पापडी) आदि रूप छे अने ते विचित्र छे, नियतरूपे कही शकाती नथी. अत्यंतर निवृत्ति तो सर्व जीवोनी पण समान श्रोत्रेन्द्रिय आदिनी कदंबपुष्प आदिना आकारवाळी छे. स्पर्शनेन्द्रियमां बाह्य-अत्यंतर आकारनो भेद नथी. 0 उपकरण-अत्यंतर निवृत्तिमां रहेनार कथंचित् (अन्तर निवृत्तिथी) अर्थान्तरभूत (भिन्न पदार्थरूप) शक्तिविशेष अने ते उपकरणनो शब्द आदिरूपे परिणत द्रव्य (भाषावर्गणा आदि) आदिनी साथे कथंचित् अभेद होवाथी (वात-पित्त आदिथी) उपघातनो संभव छे. (उपघात होये छते, अत्तर निवृत्ति छतां, तेनाथी भिन्न होवाथी विषयग्रहण थतुं नथी.) Page #749 -------------------------------------------------------------------------- ________________ 712 तत्त्वन्यायविभाकरे 0 लब्धि-ते ते इन्द्रियना विषयनी अपेक्षाए ते ते इन्द्रियावरण क्षयोपशमलब्धिनी प्राप्ति होय, तो ज निवृत्ति-उपकरण उपयोग आदिरूप शेष इन्द्रियो होय छे. लब्धिना अभावमां शेष इन्द्रियोनो अभाव छे. 0 उपयोग-लब्धिना सनिधानथी आत्मा द्रव्येन्द्रिय निवृत्ति प्रत्ये व्यापार करे छे, तेनुं निमित्त लईने आत्मानो, मननी मददथी अर्थग्रहण प्रत्ये व्यापार-उपयोग ते श्रोत्र आदि इन्द्रियनो, पोतपोताना विषयमां-शब्द आदिमां परिच्छेद्य व्यापाररूप उपयोग कहेवाय छे. वळी ते उपयोग एक काळ(समय)मां कोईपण एक ज इन्द्रिय द्वारा होय छे. तेथी उपयोग (इन्द्रियोनी अपेक्षाए सघळाय जीवो एकेन्द्रिय छे. एकेन्द्रिय-द्विन्द्रिय आदि व्यवहार तो निवृत्ति-उपकरण-लब्धि इन्द्रियोनी अपेक्षाए छे. ए प्रमाणे लब्धि इन्द्रियनी अपेक्षाए सघळा पृथिवीकाय आदि पण जीवो पंचेन्द्रिय कहेवाय छे. बकुल-चंपक-तिलक-विरहक आदि वनस्पति विशेषोमां रसन-प्राण-चक्षु-श्रोत्ररूप इन्द्रिय संबंधी अनुभव देखावाथी, ते रसनादि इन्द्रियावरण क्षयोपशमरूप लब्धिना संभवनुं अनुमान छे. खरेखर, देखाय छे के-सोळ शणगारवाळी कामिनीना मुखमां राखेल खुशबोदार दारूनो कोगळो बकुलना झाड उपर करवाथी पुष्प-पत्रोनो प्रादुर्भाव थाय छे. तिलकना झाड प्रत्ये कामिनीनी कटाक्षपूर्वकदष्टि फेंकायाथी ते पुष्प-पत्रोथी अलंकृत बने छे. शिरीषना फूलो अने पत्रो कामिनीना पंचम स्वरना उद्गारना श्रवणथी खीले छे. अहीं बाह्य इन्द्रियनी अपेक्षाए तो एकेन्द्रिय आदि व्यवहार छे. शंका - बकुल आदिमां एक एक रसनादि इन्द्रियनो उपलंभ ज कह्यो, केम सर्व विषयोनो उपलंभ न कह्यो ? समाधान - मुख्यपणे एक एक विषयनो उपलंभनो संभव छतां, गौणवृत्तिथी शेष इन्द्रियना उपलंभनो संभव छे, केम के-शृंगारवाळी तरूणीए दारूनो कोगळा करवाथी जेम बकुलना झाड उपर असर थई, तेम शरीरस्पर्श, अधरोइ रस, चंदनादिगंध, सुंदर रूप अने मधुर स्वरनो आलापरूप पांच इन्द्रियविषयोनो पण संभव छे. 0 द्रव्येन्द्रियनी अपेक्षाए तो एकेन्द्रियमार्गणा-द्विन्द्रियमार्गणा-त्रिन्द्रियमार्गणा, चौरिन्द्रियमार्गणा अने पंचेन्द्रियमार्गणा, एम इन्द्रियमार्गणा पांच प्रकारनी छे एवो भाव छे. अथ कायमार्गणाभेदमाहपृथिव्यतेजोवायुवनस्पतित्रसभेदेन षट् कायमार्गणाः । / पृथिवीति । पृथिवीकायाप्कायतेजस्कायवायुकायवनस्पतिकायत्रसकायरूपाः षडित्यर्थः । पृथिव्येव कायो यस्य सः पृथिवीकायः, स द्विविधस्सूक्ष्मबादरभेदात्, तत्र सूक्ष्मत्वं बादरत्वञ्च सूक्ष्मबादरनामकर्मोदयापेक्षं, सूक्ष्मास्सकललोकव्यापिनस्समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत्, प्रतिनियतस्थानवर्तिनो बादराः, सूक्ष्मपृथिवीकायिकाः पर्याप्तापर्याप्तभेदेन द्विविधाः, पर्याप्सिर्नाम पुद्गलोपचयजश्शक्तिविशेषः, तत्प्रभेदास्स्वरूपाणि च पूर्वतो विज्ञेयानि, तत्रैकेन्द्रियाणां चतस्रो Page #750 -------------------------------------------------------------------------- ________________ सूत्र - 8, दशमः किरणः 713 विकलेन्द्रियाणां पञ्च संज्ञिनां षडिति बोध्याः, लब्ध्या करणेन च स्वयोग्यपर्याप्तिपूर्णताभाजस्सूक्ष्मपृथिवीकायिकाः पर्याप्तसूक्ष्मपृथिवीकायिकाः, लब्ध्या करणेन वा स्वयोग्यपर्याप्तिपूर्णताविकलास्तेऽपर्याप्तसूक्ष्मपृथिवीकायिकाः, येऽपर्याप्तका एव सन्तो म्रियन्ते ते लब्ध्यपर्याप्तकाः, ये पुनश्शरीरेन्द्रियादीनि न तावन्निवर्त्तयन्ति, अथ चावश्यं निर्वर्त्तयिष्यन्ति ते करणापर्याप्ताः, बादरपृथिवीकायिका अपि श्लक्ष्णखरभेदतो द्विविधाः, श्लक्ष्णा चूर्णितलोष्ठकल्पा मृदुपृथिवी, तदात्मकजीवा अप्युपचारेण श्लक्ष्णबादरपृथिवीकायिका उच्यन्ते ते च कृष्णनीललोहितहारिद्रशुक्लपाण्डुपानकमृत्तिकाभेदेन सप्तविधाः । देशविशेषे धूलिरूपा सती पाण्डु इति प्रसिद्धा मृत्तिका पाण्डुमृत्तिका, जीवोप्युपचारेण तादृशः, नद्यादिपूरप्लाविते देशे पूरेऽपगते भूमौ श्लक्ष्णमृदुरूपो यो जलमलापरपर्यायः पङ्कस्सा पानकमृत्तिका, उपचारात्तद्युक्तो जीवोऽपि तथा । खरबादरपृथिवीकायिकास्तु अनेकविधा अपि मुख्यतया शर्करावालुकोपलादिभेदेन चत्वारिंशद्विधाश्शास्त्रे प्रोक्तास्ते तत एवाऽवगन्तव्याः । संक्षेपतस्तु पर्याप्तापर्याप्तभेदेन द्विविधास्ते, साकल्येन पर्याप्तीविशिष्टवर्णादीन् वाऽसम्प्राप्ता अपर्याप्ताः, उच्छासापर्याप्त्यपर्याप्त्या मृतत्वेन स्पष्टतरवर्णादि विभागाप्राप्तेस्तद्विपरीतास्तु पर्याप्ताः ॥ आपः कायो येषां तेऽप्कायाः, तेऽपि सूक्ष्मबादरभेदेन द्विविधाः प्रत्येकञ्च पर्याप्तापर्याप्तभेदतो द्विविधाः । बादराप्कायिकाः करकशीतोष्णक्षारक्षत्रकट्वम्ललवणवरुणकालोदपुष्करक्षीरघृतेक्षुरसोदादयः । तेज:कायो येषां ते तेजस्कायाः, तेऽपि पूर्ववत् सूक्ष्मबादरपर्याप्तापर्याप्तभेदेन चतुविधाः । शुद्धवज्रज्वालाङ्गारविधुदुल्कामुर्मुरालातनिर्घातसंघर्षसमुत्थसूर्यकान्तमणिनिस्सृताचिरग्निप्रभृतिभेदतो बादरतेजस्काया भवन्ति । वायुःकायो येषान्ते वायुकायिकास्तेऽपि पूर्ववच्चतुर्धा । प्राचीनावाचीनोदीचीनदक्षिणोर्ध्वाधस्तिर्यग्विदिगनवस्थितोत्कलिकामण्डलिकागुञ्जाझंझासंवर्तकघनतनुशुद्धवातवातोत्कलिकावातमण्डलीभेदेन बादरवायुकायिका विज्ञेयाः । वनस्पतिः कायो येषान्ते वनस्पतिकायाः, सूक्ष्मबादरभेदभिन्नाः, पर्याप्तापर्याप्तभिन्नास्सूक्ष्मास्सर्वलोकापन्ना अचक्षुर्लाह्या अनेकाकाराश्च । बादरास्समासतो द्विविधाः प्रत्येकसाधारणभेदात्, पत्रपुष्पफलमूलस्कन्धादीन् प्रति प्रत्येकं जीवो येषान्ते प्रत्येकजीवाः, साधारणास्तु परस्परानुविद्धानन्तजीवसंघातरूपशरीरावस्थानास्तत्र प्रत्येकशरीरा वृक्षगुच्छगुल्मलतावल्लीपर्वतृणवलयहरितौषधिजलरुहकुहणेति द्वादशविधाः प्रत्येकजीवाः । सर्वेऽप्येते वनस्पतिजीवास्समासतष्षोढा भवन्ति, अग्रबीजमूलबीजपर्वबीजस्कन्धबीजबीजरुहसम्मूर्च्छनजभेदात् । अग्रबीजाः कुरण्टादयः, मूलबीजा उत्पलादयः, पर्वबीजा इक्ष्वादयः, स्कन्धबीजाः सल्लक्यादयः, Page #751 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे बीजरुहाश्शाल्यादय:, सम्मूर्छनजास्तृणादय: / सर्वोऽपि वनस्पतिकायो द्विविधः पर्याप्तापर्याप्तभेदादिति । त्रसा द्विविधाः, गतित्रसा उदारत्रसाश्चेति, तेजोवायवो गतित्रसाः सञ्चलनधर्मत्वात् परन्तु ते नात्र विवक्षिताः, त्रसनामकर्मोदयप्रभवानामेव विवक्षितत्वात् । ते चोदारत्रसा एव, उक्तञ्च तत्त्वार्थे "तेजोवायू द्वीन्द्रियादयश्च त्रसा" इति । तेजोवाय्वोः क्रियातस्त्रसत्वं, द्वीन्द्रियादीनां लब्धित इति भावो भाष्यटीकाकृद्भिराविष्कृतः, उदारा द्वीन्द्रियत्रिन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाः, व्यक्तश्वासोच्छ्वासादिप्राणयोगात्, उदारा अपि पर्याप्तापर्याप्तभेदेन द्विविधा, कृमिशंखादयो द्वीन्द्रियाः कुन्धूपिपीलिकादयस्त्रीन्द्रियाः, भ्रमरमक्षिकादयश्चतुरिन्द्रियाः, नारक तिर्यङ्मनुष्यदेवाः पञ्चेन्द्रियास्सर्वे त्रसा एव न त्वेकेन्द्रिया इव त्रसास्स्थावराश्च । तत्र नरकावासेषु भवा नारकाः । तिर्यञ्चो गवादयो जलचरस्थलचरखेचरभेदभिन्नाः । संमूच्छिमा गर्भजाश्चेति मनुष्या द्विविधाः, कर्मभूम्यकर्मभूम्यन्तरद्वीपेषु ये मनुष्या गर्भव्युत्क्रान्तास्ते गर्भजाः, एषां पुरीषमूत्रश्लेष्मसिंघाणवान्तपित्तशोणितशुक्रमृतशरीरपूयस्त्रीपुंसंयोगशुक्रपुद्रलविच्युतिनगरनिर्धमननिखिलापवित्रस्थानेषु ये सम्मूच्छितास्ते सम्मूच्छिमाः । एतेऽपर्याप्ता एव । संमूच्छिमभिन्ना मनुजास्तु पर्याप्ता अपर्याप्ता अपि । देवास्तु चतुर्निकायाः चतुर्विधोत्पत्तिस्थानत्वात् व्यन्तरज्योतिष्कवैमानिकभवनवासिभेदात् विवेचिता एते पूर्वमेव तेऽपि पर्याप्तापर्याप्तभेदभिन्ना इति दिक् ॥ हवे कायमार्गणाने कहे छे भावार्थ- पृथिवी, पाशी, अग्नि, वायु, वनस्पति खने त्रसना लेध्थी छ (6) अयमार्गशाओ छे. विवेयन - पृथिवीडाय, अयुडाय, तेभ्स्डाय, वायुडाय, अने त्रसहाय 35 छ (6) आयमार्गशाओ छे. (1) पृथिवी ए ज जेनी काया छे, ते 'पृथिवीकाय' जीव सूक्ष्म अने बादरना भेदथी बे प्रकारना छे. अहीं सूक्ष्मपणुं अने बाद25णुं सूक्ष्मनामकर्म अने बादनाम कर्मना उदयनी अपेक्षावाळुं छे. सूक्ष्म पृथिवीकाय जीवो सकळ लोकमां व्यापक छे. जेम के- डाबडामां पूरेपूरी रीते भरेल सुगंधीदार पावडरनो अवयव. बाद पृथिवीकाय जीवो नियतस्थानवर्ती छे. सूक्ष्म पृथिवीकाय जीवो पर्याप्त अने अपर्याप्तना भेदथी बे प्रकारना छे. पर्याप्त एटले पुद्गलना समुदायमांथी पेदा थयेल विशिष्ट शक्ति. तेना प्रभेदो अने स्वरूपो पूर्वना प्रकरणमांथी जाणी लेवां. त्यां एकेन्द्रियोने चार (4), विकलेन्द्रियोने पांच (5) अने संशीओने छ (6) पर्याप्तिओ जाणवी. 714 0 लब्धि अने करणनी अपेक्षाए स्वयोग्य पर्याप्तिनी पूर्णतावाळा सूक्ष्म पृथ्वीकायिक ते ऽपर्याप्त सूक्ष्म पृथ्वीकायिक जीवो,' लब्धिथी के करणथी स्वयोग्य पर्याप्तिओनी पूर्णताथी रहित ते 'अपर्याप्त सूक्ष्म पृथ्वीकायिक जीवो' अने अपर्याप्ता ज होता मरे छे ते 'लब्धि अपर्याप्त जीवो' कहेवाय छे. वळी जेओए Page #752 -------------------------------------------------------------------------- ________________ सूत्र - 8, वाम: शिरः 715 ज्यां सुधी शरीर, इन्द्रिय आदि बनाव्या नथी परंतु हवे पछी जेओ अवश्य बनावशे, ते जीवो "करण अपर्याप्त' कहेवाय छे. बादर पृथ्वीकायिक जीवो पण श्लक्षण अने खरना भेदथी बे प्रकारना छे. 0 श्लष्ण बादर पृथ्वीकायिक जीवो चूरो करेल-बारीकमां बारीक करेल ढेफाना जेवी पृथ्वी मृदुपृथ्वी समजवी. 0 मूदुपृथ्वीरूप जीवो पण उपचारथी श्लष्ण बादर पृथ्वीकायिक कहेवाय छे. वळी तेओ काळी, भूरी, राती, पीळी अने सफेद माटी, तेमज अमुक देशमां उत्पन्न थती धूळरूप माटी पांडुमृत्तिका जेवा छे. जीव पण उपचारथी तेवो गणाय छे. नदी वगेरेमां पूर आव्या पछी तेना कांठे बारीक कोमल5 जलमल जेनुं बीजुं नाम छे, तेवो पंककादव, ते "पानमृत्तिका.' उपचारथी तेनाथी युक्त जीव पण "पानकमृत्तिका' कहेवाय छे. 0 खर, बादर, पृथ्वीकायिक जीवो अनेक प्रकारना होवा छतां मुख्यत्वे शर्करा, वालुका, उपल आदिना भेदे चालीश (40) प्रकारना शास्त्रमां कहेला छे. ते बधा ते शास्त्रमांथी ज जाणवा. संक्षेपथी तो तेओ पर्याप्त-अपर्याप्तना भेदे बे प्रकारना छे. परिपूर्णपणे पर्याप्तिओने के विशिष्ट वर्ण आदिने नहि पामेला अपर्याप्त छे, केम के-उच्छवास पर्याप्ति पूर्ण नहीं करीने मरेला छे. अथवा स्पष्टतर वर्ण आदिना विभागनी अप्राप्ति छे. तेनाथी विपरीतो परिपूर्णपणे पर्याप्तिओने के विशिष्ट वर्ण आदिने पामेला पर्याप्त छे. (2) पाणीरूपी कायवाळा जीवो "अकाय' कहेवाय छे. ते पण सूक्ष्म अने बादरना भेदे बे प्रकारना छे. दरेक पर्याप्त अने अपर्याप्तना भेदथी बे प्रकारना बादर अपुकायिक जीवो छे. जेम के-करा, ठंडु जळ, गरम जळ (स्वभावथी उना पाणीना कुंडो वगेरेनुं जळ), खारुं जळ, खाटुं जळ, कडवुं जळ, लवण, वरूणकालोदधि, पुष्कर, क्षीर, धृत, इक्षरसोदधि आदि समुद्रोना जळो. (3) अग्निरूपी कायावाळा जीवो "तेजस्काय' कहेवाय छे. तेओ पण पूर्वनी माफक सूक्ष्म-बादर अने पर्याप्त-अपर्याप्तना भेदथी चार प्रकारना छे. जेम के-शुद्ध अग्नि, वजनो अग्नि, भडको, वाळारूप अग्नि अंगार (सळगतो कोलसो)नो अग्नि, विजळीनो अग्नि, उल्कानो (कवचित् कवचित् आकाशमांथी जे अग्नि झरे छे अने जेना मोटा लीसोटा पडे छे तेनो अग्नि, मुर्मुर-भाठानो अग्नि, छाणानो अग्नि (भरसाड), अलात-कोलसानो अग्नि, निर्धातथी थतो (पवन साथे अथडावाथी थतो स्तुलिंगतणखा) अने संघर्षथी (अरणिना लाकडां घसवाथी) उत्पन्न थतो अग्नि, जंगलमां वांस परस्पर अथडावाथी-घसावाथी उत्पन्न थतो अग्नि, सूर्यकान्त मणिना प्रयोगथी अग्नि, इत्यादि अनेक भेदथी बादर तेजस्काय थाय छे. (4) पूर्वनो, पश्चिमनो, उत्तरनो अने दक्षिणनो वायु, उंच-नीचे-तीर्थो वातो वायु, चार खूणानो वायु, अनवस्थित रीते वातो वायु, उत्कलिका वायु (ज रही रहीने वाय अने जेनाथी धूळमां रेखाओ पडे छे ते वायु), मंडलिक वायु (जे मांडलाकारे वाय अने पांदडां वगेरेने मंडलाकार-गोळ गोळ चक्रावो लेतां भमावे ते), गुंजावात-गंजारव करतो वायु, झंझावात-वर्षाऋतुमां नीकळतो तोफानी वायु, संवर्तक-तणखला Page #753 -------------------------------------------------------------------------- ________________ 716 तत्त्वन्यायविभाकरे वगेरेने उंचे चडावीने भमावे ते घनवात=घाटो वायु, तनुवात=पातळो वायु; आ सर्व वायु पृथिवी आदिना आधार घनोदधिनी नीचे होय छे. इत्यादि भेदथी बादर वायुकायिक जीवो जाणवा. (5) वनस्पतिरूपी कायावाळा जीवो 'वनस्पतिकाय' कहेवाय छे. ते सूक्ष्म अने बाद भेदवाळा पर्याप्त अने अपर्याप्तना भेदवाळा छे. 0 सूक्ष्म वनस्पतिकाय जीवो सर्वलोकव्याप्त, चक्षुथी अग्राह्य (अदश्य) अने अनेक आकारवाळा छे. 0 बादर वनस्पतिकाय जीवो संक्षेपमां प्रत्येक अने साधारणना भेदथी बे प्रकारना छे. (a) प्रत्येक जीवो पांदडां, फूल, फळ, मूळ, स्कंध आदि प्रत्ये, प्रत्येक एक एक जीववाळा दरेक होय छे. ते जीवो प्रत्येक जीवो कहेवाय छे, केम के-तेओना एक शरीरमां एक जीव होय छे. (A) साधारण जीवो-परस्पर समाईने साथे रहेला, अनंत जीवोना समुदाय रूप एक शरीरमां रहेवाना स्वभाववाळा जीवो, साधारण जीवोअनंतकाय जीवो कहेवाय छे. 0 त्यां प्रत्येक शरीरवाळा वनस्पतिकाय जीवो-(1) वृक्ष=आंबो, lIMmaDo, pIMpaLo, vaDa vagere वृक्ष. (2) गुच्छ=जेनां पांदडां गुच्छारूप होय ते. जेम के-बीजोडुं-रींगणां वगेरे. (3) गुल्म=जेमां थडनो विकास न होय पण नीचेथी डाळीओ फूटे, ते गुल्म कहेवाय छे. जेम के-गुलाब, जूई, मोगरो वगेरे. (4) लता=जे वृक्ष के स्तंभ वगेरेना आधार उपर चडे, तेने लता कहे छे. जेम के-चंपकलता, पद्मलता इत्यादि. (5) वल्ली=वेला. मोटाभागे भोंय उपर पथराय ते वेला कहेवाय छे. जेम के-काकडीनो वेलो, दुधीनो वेलो. (6) पर्वग=जेमां पर्व अने गांठ होय ते पर्वग कहेवाय छे. जेम के- शेरडी, वांस, नेतर वगेरे. (7) तृण=धास. जेम के-ध्रो, डाभ वगेरे. (8) वलय=जेनी छाल गोळ होय ते वलय कहेवाय छे. जेम के-लविंग, सोपारी, खजूर वगेरे. (9) हरित=शाकभाजी. (10) औषधि=धान्यवर्ग. जेम के-डांगर, घौं वगेरे. (11) जलरूह=जेम के- पद्म, कुमुद, सूर्यविकासी के चंद्रविकासी कमळ वगेरे कमळजाति. (12) कुहण=भूमिने फोडीने नीकळनारी वनस्पति कुण कहेवाय छे. जेम के- भूच्छत्र वगेरे. आ प्रमाणे बार प्रकारना प्रत्येक वनस्पतिकाय जीवो छे. बधाय वनस्पतिकाय जीवो संक्षेपमां छ (6) प्रकारना छे. जेम के-(1) अग्रबीज-डाळ नाखवाथी उगनार झाड. जेम के-कुरंट. (पीळो-कांटा अळियो नामनुं झाड.) (2) मूलज-उत्पल, सुरण वगेरे मूल-कंदमांथी उत्पन्न थना2 छे. (3) पर्वबीज-शेरडी, वांस वगेरे पर्व-गांठमांथी उत्पन्न थनारा छे. (4) स्कंध बीज-सल्लकी, वड वगेरे स्कंधमांथी उत्पन्न थनारा छे. (5) बीजरूह-डांगर, षष्टिक, मग वगेरे बीजमांथी उत्पन्न थनारा छे. (6) संमूर्च्छनज-घास, भूमिच्छत्र वगेरे पोतानी मेळे उत्पन्न थनार छे. वनस्पतिकायनी आ प्रमाणे छ (6) मूळ जातिओ छे. सघळाय वनस्पतिकाय जीवो पर्याप्त अने अपर्याप्तना भेदथी be prakAranA che. Page #754 -------------------------------------------------------------------------- ________________ सूत्र - 8, राम: विर: 717 (6) त्रसकाय==स जीवो गतित्रस अने उदारत्रसना भेदथी बे प्रकारना छे. (1) अग्निकाय अने वायुकाय गति=स कहेवाय छे, केम के-ते बंनेनो स्वभाव चालवानो छे, कुदरती रीते चाले छे. परंतु ते गति=सोनी अहीं विवफा नथी, केम के-त्रसनामकर्मना उदयजन्य लब्धित्रस जीवोनो अधिकार छे. ते लब्धित्रस जीवो उदार त्रसो ज छे. वळी तत्त्वार्थमां कह्युं छे के - "तेजोवायु द्विन्द्रियोदयश्च त्रसाः' इति. तेज अने वायुनुं क्रियानी अपेक्षाए त्रसपणुं छे. त्रसनामकर्मना उदयरूप लब्धिनी अपेक्षाए द्विन्द्रिय आदिनुं त्रपणुं छे. आवो भाव भाष्यटीकाकारोए प्रगट करेल छे. अहीं उदार एटले द्विन्द्रिय-त्रिन्द्रिय-चतुरिन्द्रिय-पंचेन्द्रिय जीवो समजवा, केम के-व्यक्त-परिट्युट श्वासोच्छवास आदि प्राणोनो योग छे. त्रसो पण पर्याय-अपर्यायना भेदथी बे प्रकारना छे. 0 ट्रिन्द्रिय-कृमि (पेटमां, फोडलामां, हरश वगेरेमां थनारा) करमिया, शंख vagere be इन्द्रियोवाळा जीवो कहेवाय छे. 0 त्रिन्द्रिय-कंथ-कंथवा. ते बहु ज बारीक धोळा रंगना जीवो होय छे. पिपलीका-कीडी वगेरे त्रण इन्द्रियवाळा जीवो कहेवाय छे. 0 चतुरिन्द्रिय-भमरा, माखी वगेरे चार इन्द्रियवाळा जीवो कहेवाय छे. 0 पंचेन्द्रिय-नारकी, तिर्यंचो, मनुष्यो अने देवो पंचेन्द्रिय जीवो कहेवाय छे. सघळा त्रसो ज उदारत्रसो-लब्धिकसो ज छे, परंतु एकेन्द्रियोनी माफक गति-स अने स्थावरो नथी. 0 त्यां नरकावासोमां उत्पन्न थनारा नारको कहेवाय छे. 0 तिर्यंचो, जलचर-पाणीमां चालनारा मत्स्य आदि. 0 स्थलचर-भूमिमां चालनारा चतुष्पद गाय वगेरे; उरपरिसर्प, साप vagere; noLiyA vagere भूजपरिसर्प, खेचर-पोपट वगेरे रोमज पक्षी, चामाचीडियां वगेरे चर्मजपक्षी जाणवा. मनुष्यो-गर्भज अने संमूर्छाइम भेदथी बे प्रकारना मनुष्यो छे कर्मभूमिमां-अकर्मभूमिमां-अंतरद्वीपमां जन्मेला मनुष्यो छे ते बधाय गर्भज छे. आ मनुष्योना विष्टामां, मूत्रमां, कफमां, नासिकाना मेलमां, वमनमां, पित्तमां, परूमां, लोहीमां, विर्यमां, वीर्यना सुकाई गयेला पुद्गलो भीना थाय तेमां, जीव वगरना मृतकलेवरमां, स्त्री-पुरुषोना संयोगमां, नगरनी खाळमां अने सर्व अपवित्र स्थानोमां पेदा थयेला संमूर्छाइम मनुष्यो कहेवाय छे. ते अपर्याप्त होय छे, अंतर्मुहूर्त आयुष्यवाळा होय छे अने अत्यंत सूक्ष्म होई आपणे जोई शकता नथी. 0 संमूच्छिम सिवायना गर्भजमनुष्यो पर्याप्त होय छे अने अपर्याप्त पण hoya che. 0 devo to चतुर्निकाय=चार निकाय(वास के संघ)वाळा कहेवाय छे, केम के-चारेय देवोना उत्पत्तिस्थानो चार प्रकारना छे. जेम के-व्यंतर, जयोतिषी, वैमानिक, भवनपतिना भेदथी चार जातिना देवो छे. आ देवोनुं विवेचन पहेला करी दीधुं छे. ते देवो पण पर्याप्त अने अपर्याप्त-करण अपर्याप्तना भेटवाळा che. Page #755 -------------------------------------------------------------------------- ________________ 718 तत्त्वन्यायविभाकरे योगमार्गणाभेदमाह - मनोवाक्कायास्तिस्रो योगमार्गणाः । / मन इति । मनःप्रायोग्याणि द्रव्याण्यात्मप्रदेशैः काययोगेनादाय मनस्त्वेन परिणमितानि वस्तुचिन्ताप्रवर्तकानि च मनांसि तैस्सहकारिकारणभूतैस्सहितो जीववीर्यविशेषो मनोयोगः । सत्यादिभेदतस्स चतुर्विधः । भाषापुद्गलग्रहणोत्तरं भाषापरिणाममापन्नाः पुद्गला वागित्युच्यन्ते, तत्सहकारिकारणको योगो जीवशक्तिविशेषो वाग्योगः, सोऽपि पूर्ववदेव चतुर्विधः । केवलं कायावष्टम्भजन्यस्सामर्थ्यविशेषः काययोगः । स चौदारिकादिभेदेन सप्तविधः । अवान्तरभेदानां स्वरूपाण्यन्यत्र पूर्वे वा द्रष्टव्यानि ॥ हवे योगनी मार्गणाना भेदने कहे छेभावार्थ - मन, वचन अने काया ए त्रण योगमार्गणाओ छे. विवेचन - मनप्रायोग्य द्रव्योने आत्माना प्रदेशोनी साथे काययोगथी ग्रहण करीने मनपणाए परिणावेला अने वस्तुविषयक चिंतानी प्रवृत्तिमां कारणभूत मन द्रव्यमनो कहेवाय छे. ते सहकारी कारणभूत द्रव्यमनोथी सहित विशिष्ट जीववीर्य "मनोयोग' कहेवाय छे. ते सत्य आदिना भेदथी चार prA2नो छ. 0 भाषाना पुद्गलना ग्रहण पछी भाषा परिणामने पामेला पुद्गलो ऽवा तरीके कहेवाय छे. ते द्रव्यवाणीना सहकारी कारणवाळो, विशिष्ट जीवशक्तिरूप योग "वायोग' कहेवाय छे. ते वायोग पण पूर्वनी माफक ज चार प्रकारनो छे. 0 केवळ कायाना आलंबनथी जन्य विशिष्ट सामर्थ्य "काययोग' कहेवाय छे. ते औदारिक आदिना भेदथी सात (7) प्रकारनो छे. पेटाभेदोना स्वरूपो बीजे ठेकाणे के पूर्वमां जोवां. अथ वेदमार्गणाभेदमाचष्टे - पुंस्त्रीनपुंसकभेदेन तिस्रो वेदमार्गणाः । 10 / पुमिति । त्रयोऽपि वेदों द्रव्यभावभेदेन द्विविधाः । पुरुषादेः स्त्र्याधभिलाषो भाववेदो निर्माणाङ्गोपाङ्गादिनामकर्मजन्यः पुरुषस्य श्मश्रूकूर्चशिश्नादिविशिष्टो द्रव्यपुरुषवेदः, स्त्रियःस्तनयोनिनिर्लोममुखादिविशिष्टाकारो द्रव्यस्त्रीवेदः, एतदुभयविलक्षणाकारो द्रव्यनपुंसकवेदः ॥ 1. पुरुषवेदो निरन्तरं भवन् जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्सातिरेकसागरोपमशतपृथक्त्वं । स्त्रीवेदो जघन्येनैकस्समयः । उत्कर्षतः पल्योपमशतं पूर्वकोटिपृथक्त्वञ्च, नपुंसकवेदो जघन्यत एकस्समयः, उत्कर्षतोऽनन्ताद्धा ॥ Page #756 -------------------------------------------------------------------------- ________________ सूत्र - 9-10-11, दशमः किरणः 719 हवे वेदमार्गणाना भेदने कहे छेभावार्थ - पं-सी-नपुंसकना भेदथी त्रण वेदमार्गणाओ छे. विवेचन - त्रण पण वेदो द्रव्य अने भावथी बे प्रकारनो छे. पुरुषनो स्त्री प्रत्ये अभिलाष पुंवेद, स्त्रीनो पुरुष प्रत्ये अभिलाष स्त्रीवेद अने नपुंसकनो स्त्री-पुरुष प्रत्ये अभिलाष नपुंसकवेद, ए भाववेद डेवाय छे. 0 निर्माण - अंगोपांग आदिनामकर्मजन्य-पुरुषनो दाढी, मूंछ, पुरुषचिह्न आदि विशिष्ट आकार द्रव्यपुरुषवेद छे. स्त्रीनो स्तन, स्त्रीचिह्न, केश वगरना मुख आदिथी विशिष्ट आकार द्रव्यस्त्रीवेद छे. आ बंनेथी विलक्षण आकार द्रव्यनपुंसकवेद छे. कषायमार्गणाभेदमभिधत्ते - क्रोधमानमायालोभरूपाश्चतस्त्रः कषायमार्गणाः । 11 / क्रोधेति । चतुःप्रतिष्ठितः क्रोधः, यथाहि स्वयमाचरितमैहिकमामुष्मिकं प्रत्यपायमवबुद्ध्य यदा कश्चिदात्मन एवोपरि क्रुध्यति तदा स क्रोध आत्मप्रतिष्ठितः । यदा पर उदीरयत्याक्रोशादिना कोपं तदा किल तद्विषये क्रोध उपजायत इति स परप्रतिष्ठितः । यदा कश्चित्तथाविधापराधादात्मपरविषयक्रोधमाधत्ते स उभयाश्रितः, यदा तु स्वयं दुश्चरणमाक्रोशादिकञ्च कारणं विना केवलक्रोधवेदनीयादुपजायते स हि नात्मप्रतिष्ठितः, स्वयं दुश्चरणानाचरणेनात्मविषयत्वाभावात्, न परप्रतिष्ठितः परस्यापि निरपराधित्वात्, अत एव नोभयप्रतिष्ठितः, अतोऽप्रतिष्ठित इति, एवं मानादयोऽपि । अनन्तानुबन्ध्यादिभेदाः पूर्वमेवोक्ताः, तथा आभोगनिवर्त्तितानाभोगनिर्वतितोपशान्तानुपशान्तभेदतोऽपि ते चतुर्धा भवन्ति, यदा यस्यापराधं सम्यगवबुध्य कोपकारणञ्च व्यवहारतः पुष्टमवलम्ब्य नान्यथाऽस्य शिक्षोपजायत इत्याभोग्यकोपञ्च विधत्ते तदा स कोप आभोगनिर्वतितः । यदा त्वेवमेव तथाविधमुहूर्त्तवशाद्गुणदोषविचारणाशून्यः परवशीभूय कोपं कुरुते तदा स कोपोऽनाभोगनिर्वर्तितः, अनुदयावस्थ उपशान्तो निनिमित्तमुदयावस्थोऽनुपशान्तः । अनन्तानुबन्धिक्रोधादयः सम्यग्दर्शनसहभाविक्षमादिस्वरूपोपशमादिचरणलवप्रतिबन्धिनः, चारित्रमोहनीयत्वात्, न चोपशमादिभिरेव चारित्री, अल्पत्वाद्यथैककार्षापणो न धनपतिः किन्तु महता मूलगुणादिरूपेण चारित्री मन:संज्ञया संज्ञिवत्, अत एव त्रिविधं दर्शनमोहनीयं पञ्चविंशतिविधं चारित्रमोहनीयम् । न च 1. पुरुषवेद निरंतर थतो जघन्यथी अंतर्मुहूर्त अने उत्कृष्टथी सातिरेक बसोथी नवसो सागरोपम; स्त्रीवेद जघन्यथी एक समय, उत्कृष्टथी सो पल्योपम अने पूर्व कोटि पृथकत्व तथा नपुंसकवेद जघन्यथी एक समय अने उत्कृष्टथी अनंत अद्धा (काळ.) Page #757 -------------------------------------------------------------------------- ________________ 720 तत्त्वन्यायविभाकरे चारित्रावारकस्य सम्यक्त्वावारकत्वानुपपत्तिस्तथा च सप्तविधं दर्शनमोहनीयमेकविंशतिविधञ्च चारित्रमोहनीयमिति वाच्यम्, अनन्तानुबन्धिभिरेव सम्यक्त्वे आवृते मिथ्यात्वस्य वैयर्थ्यांपत्तेः, आवृतस्याप्यावरणेऽनवस्थानात्, तस्माद्यथा कषायाणां केवलज्ञानानावारकत्वेऽपि कषायक्षयः केवलज्ञानकारणतयोच्यते तस्मिन् सत्येव तस्य भावात्, तथानन्तानुबन्धिषूदितेषु न मिथ्यात्वं क्षयोपशममुपयाति तदभावाच्च न सम्यक्त्वमिति सम्यक्त्वसहचार्युपशमादिगुणावारकत्वमनन्तानुबन्धिनां, सम्यग्दर्शनमोहनीयस्य क्वचित्सप्तविधत्वकथनन्तु सम्यक्त्वसहचारिगुणेषु सम्यक्त्वोपचारात् । देशविरत्यावारका अप्रत्याख्यानाः, सर्वविरतिघातिनः प्रत्याख्यानाः, संज्वलना यथाख्यातचारित्रावारकाः । / कषायमार्गणाना भेदनुं कथनभावार्थ - क्रोध-मान-माया-लोभरूप चार कषायमार्गणाओ छे. विवेचन - चारमां प्रतिष्ठित क्रोध छे. तथापि पोते आचरेल आलोक संबंधी-परलोक संबंधी विरुद्धानिष्ट कर्तव्यने जाणी ज्यारे कोई एक, पोताना ज उपर गुस्सो करे छे, त्यारे ते 1-क्रोध "आत्मप्रतिष्ठित थाय छे. जयारे आक्रोश आदिथी बीजो कोपनी उदीरणा करे छे, त्यारे खरेखर, ते बीजा उपर क्रोध थाय छे. ते क्रोध 2-परप्रतिष्ठित छे. जयारे कोई एक, तथा प्रकारना अपराधथी आत्मविषयक-परविषयक क्रोधने करे छे, ते 3-स्व-पर आश्रित क्रोध छे. ज्यारे पोते दुष्ट आचरण अने आक्रोश वगेरे रूप कारण वगर, केवळ क्रोधमोहनीयना उदयथी थाय छे, त्यारे खरेखर, ते क्रोध आत्मप्रतिष्ठित नथी; केम के-बीजो पण निरपराधी छे. एथी ज उभय प्रतिष्ठित नथी. एथी ते क्रोध 4-"अप्रतिष्ठित तरीके कहेवाय छे. ए प्रमाणे मान वगेरे कषायो पण समजवां. वळी अनंतानुबंधी आदि भेदो पहेलां ज कहेला छे. तेमज आभोग निवर्तित, अनाभोगनिवर्तित, उपशान्त अने अनुपशान्तना भेदथी पण ते कषायो चार प्रकारना छे. 0 जयारे जेना अपराधने सारी रीते जाणी, पुष्ट अवलंबन तरीके व्यवहारथी कोपनुं कारण जाणी, अन्य प्रकारे शिक्षा नथी थवानी; आ प्रमाणे जोईने कोपने करे छे, त्यारे ते कोप "आभोगनिवर्तित कहेवाय छे. 0 जयारे ए प्रमाणे ज तथाविध मुहूर्त-काळवशे, गुण-दोषनी विचारणाथी रहित-परवश बनी कोप करे छे, त्यारे ते कोप "अनाभोगनिवर्तित कहेवाय छे. 0 उदयनी अवस्था वगरनो 'उपशान्त क्रोध' कहेवाय छे. छे कारण वगर उदयनी अवस्थावाळो क्रोध "अनुपशान्त' कहेवाय छे. 1. शमसंवेगनिर्वेदानुकम्पास्तिक्येषु ॥ Page #758 -------------------------------------------------------------------------- ________________ सूत्र - 22-22, रशमः विर: 721 0 अनंतानुबंधी क्रोध वगेरे, सम्यग्दर्शननी साथे थनार, क्षमा आदि स्वरूपवाळा उपशम आदि रूप चारित्रना अंशना प्रतिबंधक छे, केम के-चारित्रमोहनीय छे. शंका - उपशम आदिथी समकिती, चारित्री कहेवाशे ज ने? समाधान - अल्पता होई चारित्री कहेवाय नहीं. जेम के- एक कार्षा पण (कोडीरूपियावाळो) धनपति कहेवातो नथी. परंतु महान मूलगुण महाव्रत आदि रूपथी चारित्री कहेवाय छे. जेम के-मननी संज्ञाथी संज्ञी कहेवाय छे. एथी ज त्रण प्रकारनुं दर्शनमोहनीय, पचीश (25) प्रकारनुं चारित्रमोहनीय छे. शंका - चारित्रना आवारकमां सम्यकत्वना आवारकपणानी अघटमानता छे अने ते प्रकारे जो मानो, तो सात (7) प्रकारनुं दर्शनमोहनीय अने एकवीश (21) प्रकारनुं चारित्रमोहनीय थशे ज ने ? समाधान - अनंतानुबंधीओथी ज सम्यकत्व आवृत्त थवाथी मिथ्यात्वमां निरर्थकपणानी आपत्ति आवशे ! आवृत्तिमां पण आवरण मानवाथी अनवस्था नामक दोष छे. तेथी जेम कषायोनुं केवलज्ञान प्रत्ये अनावारकपणुं छतां कषायनो क्षय, केवलज्ञान प्रत्ये कारणपणाए कहेवाय छे, केम के-ते कषायक्षय होये छते ज ते केवलज्ञान होय छे. तेवी रीते अनंतानुबंधीओनो उदय होये छते मिथ्यात्वनो क्षयोपशम थतो नथी अने मिथ्यात्वना क्षयोपशमनो अभाव थवाथी सम्यकत्व थतुं नथी. माटे सम्यकत्वसहचारी उपशम आदि गुणोनुं आवारकपणुं अनंतानुबंधीओमां मानेलुं छे. सम्यग्दर्शनमोहनीयनुं (क्षयोपशम सम्यकत्वनुं) कवचित् सात प्रकारपणानुं कथन तो सम्यत्वसहचारी (शम-संवेग-निर्वेद-अनुकंपा-आस्तिक्य अथवा सात रूचिरू5) गुणोमां सम्यकत्वना उपचारनी अपेक्षाए छे. 0 देशविरतिना आधारको अप्रत्याख्यान कषायो छे. 0 सर्वविरतिना घातको प्रत्याख्यान कषायो छे. 0 यथाख्यातचारित्रना आवारको संज्वलन कषायो छे. सम्प्रति ज्ञानमार्गणाभेदमाह - मतिश्रुतावधिमनःपर्यवकेवलमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानभेदादष्टौ ज्ञानमार्गणाः । मिथ्यादृष्टीनां मतिश्रुतावधयः क्रमेण मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानान्युच्यन्ते । अत्र पञ्चविधत्वेऽपि ज्ञानानामन्वेषणाप्रस्तावे आद्यत्रयविपरीतानामपि मत्यज्ञानादीनां ज्ञानत्वेन ग्रहणादष्टविधत्वं ज्ञानमार्गणाया बोध्यम् । मनःपर्यवकेवलयोस्तु वैपरीत्याभाव एव । अग्रे संयमादिष्वप्येवमेव वैपरीत्येन मार्गणा विज्ञेयाः । 12 / Page #759 -------------------------------------------------------------------------- ________________ 722 तत्त्वन्यायविभाकरे __ मतीति । ज्ञायन्ते परिच्छिद्यन्ते अर्था अनेनास्मिन्नस्माद्वेति ज्ञानं, ज्ञानदर्शनावरणयोः क्षयः क्षयोपशमो वा, ज्ञातिर्वा ज्ञानं, आवरणद्वयक्षयाद्याविर्भूत आत्मपर्यायविशेषः, विशेषांशग्राहको ज्ञानपञ्चकाज्ञानत्रयरूपः । ननु सकलमपीदं ज्ञानं ज्ञप्त्येकस्वभावं ज्ञप्त्येकस्वभावत्वस्य सर्वत्राविशेषेण किं कृतोऽयं पञ्चधाऽष्टधा वा भेदः, न च वार्त्तमानिकं वस्तु मतेः, त्रिकालविषयः परिणामो ध्वनिगोचरः श्रुतस्य, रूपिद्रव्याण्यवधेः, मनोद्रव्याणि मनःपर्यवस्य, समस्तपर्यायान्वितं सर्वं वस्तु विषयः केवलस्येति ज्ञेयभेदस्तत्कृतो ज्ञानभेद इति वाच्यं केवलज्ञानस्य बहुभेदत्वापत्तेः, वार्त्तमानिकादिवस्तूनां तत्राऽपि ज्ञेयत्वादन्यथा तदविषयत्वे तस्य केवलिनोऽसर्वज्ञत्वापतिप्रसङ्गः, न च यादृशी प्रतिपत्तिर्मत्यादिज्ञानस्य न तादृशी श्रुतादिज्ञानस्येति प्रतिपत्तिप्रकारभेदार्3हेद इति वाच्यम्, एकस्मिन्नपि ज्ञाने तत्तद्देशकालपुरुषस्वरूपभेदेनानन्तभेदप्रसक्तेः प्रतिपत्तिप्रकारस्यानन्त्यात् । न चावारकाणां मतिज्ञानावरणादीनां भेदार्3हेद इति वाच्यम्, ज्ञानस्यैकत्वे आवारकाणां पञ्चधात्वानुपपत्तेः, आवार्यापेक्षं ह्यावारकं, आवार्यञ्च ज्ञानं ज्ञप्तिरूपत्वादेकमत आवारकं कथं पञ्चधा भवेत् । न च स्वभावादेव पञ्चधात्वं स्वभावे च न पर्यनुयोर्ग इति वाच्यम्, भगवतस्सर्वज्ञत्वहानिप्रसङ्गात्, ज्ञानस्यात्मधर्मत्वेन मत्यादीनां स्वाभाविकत्वेन च क्षीणावरणस्यापि तद्भावप्रसक्त्याऽस्मदादिवत्तस्यासर्वज्ञत्वं स्यात्, यदि केवलज्ञानभावतस्समस्तवस्तुपरिच्छेदान्नासर्वज्ञत्वमित्युच्यते तदापि केवलोपयोगविरहकाले मतिज्ञानोपयोगसम्भवेन देशतः परिच्छेदेन तदा तस्यासर्वज्ञत्वं बलादापतत्येव । न च तस्य तदुपयोग एव न भविष्यतीति वाच्यम्, आत्मनः स्वभावत्वेन तस्यापि क्रमेणोपयोगस्य निवारयितुमशक्यत्वात्, केवलज्ञानान्तरं केवलदर्शनोपयोगवत्, ततः केवलज्ञानोपयोगकाले सर्वज्ञत्वं मत्यादिज्ञानोपयोगकालेऽसर्वज्ञत्वमापद्यते, न चैतदिष्टं, तस्माज्ज्ञानं असकलसंज्ञितं सकलसंज्ञितमिति द्विभेदमेव, अवग्रहज्ञानादारभ्य यावदुत्कर्षप्राप्तपरमावधिज्ञानं तावत्सकलमप्येकं, तच्चासकलसंज्ञितमशेषवस्तुविषयत्वाभावात्, अपरञ्च केवलिनस्तच्च सकलसंज्ञिमिति चेदुच्यते, ज्ञानानां ज्ञप्त्येकस्वभावत्वं सामान्यतो वा विशेषतो वा भवताऽभ्युपगम्यते ? नाद्यस्सिद्धसाध्यतया तस्य बाधकत्वायोगात् बोधरूपतयाऽस्माभिरपि सकलज्ञानस्याप्येकत्वाभ्युपगमात्, नापि द्वितीयोऽसिद्धत्वात्, स्वसंवेदनप्रत्यक्षेण प्रतिप्राणि ज्ञानस्योत्कर्षापकर्षदर्शनाद्विशेषत एकत्वानुपलम्भात् । न चोत्कर्षापकर्षमात्रभेददर्शनेन यदि ज्ञानस्य भेदस्तहि 2. मत्यादिज्ञानविषयजातस्य तेनाग्रहणादिति भावः ॥ 3. नहि कोऽप्येवं पर्यनुयुक्त कथं घट एव जलाहरणं करोति न पट इतीति भावः ॥ Page #760 -------------------------------------------------------------------------- ________________ 723 सूत्र - 12, दशमः किरणः प्रतिप्राणि देशकालापेक्षयोत्कर्षापकर्षयोरनेकविधत्वेन ज्ञानस्यानेकविधत्वमेव प्राप्तं न तु पञ्चविधत्वमिति वाच्यम्, परिस्थूलनिमित्तभेदतः पञ्चधात्वस्य प्रतिपादनात् । तथाहि सकलघातिक्षयो निमित्तं केवलज्ञानस्य, मनःपर्यवज्ञानस्य त्वमर्पोषध्यादिलब्ध्युपेतस्य प्रमादलेशेनाप्यकलङ्कितस्य विशिष्टाध्यवसायानुगतोऽप्रमादः, अवधिज्ञानस्य पुनस्तथाविधानिन्द्रियरूपिद्रव्यसाक्षादवगमननिबन्धनः क्षयोपशमविशेषः, मतिश्रुतयोस्तु लक्षणभेद इति । ज्ञेयभेदमात्रतो ज्ञानस्य भेदानभ्युपगमान्न तत्पक्षोक्तदोषः, एकेनाप्यवग्रहादिना बहुविधवस्तुग्रहणोपलम्भात् । नापि प्रतिपत्तिप्रकारभेदकृतो दोषस्सम्भवति देशकालाद्यपेक्षया ज्ञानानामानन्त्येऽपि परिस्थूलनिमित्तभेदेन व्यवस्थापितज्ञानपञ्चकेभ्योऽनतिरिक्तत्वात् तज्जातीयत्वानतिक्रमणात् । परिस्थूलनिमित्तभेदमधिकृत्य ज्ञानानां भेदव्यवस्थापनाच्च नावरणभेदप्रयुक्तदोषस्यावकाश इति । न चैवं व्यवस्थापिता ज्ञानभेदा ज्ञानस्यात्मभूता अनात्मभूता वा, आत्मभूतत्वे क्षीणावरणेऽपि तद्भावप्रसङ्गः, अनात्मभूतत्वे न ते पारमाथिकाः, ततः कथमावार्यापेक्षो वास्तव आवारकभेद इति वाच्यम्, वस्तुतत्त्वापरिज्ञानात् । इह हि सकलघनपटलविनिर्मुक्तशारददिनमणिरिव समन्ततस्समस्तवस्तुस्तोमप्रकाशनैकस्वभावो जीवः, तस्य च तथाभूतस्वभावः केवलज्ञानमिति व्यपदिश्यते । स च यद्यपि सर्वघातिना केवलज्ञानावरणेनावियते तथापि तस्यानन्ततमो भागो नित्योद्घाटित एव । ततस्तस्य केवलज्ञानावरणावृतस्य घनपटलाच्छादितस्येव सूर्यस्य यो मन्दप्रकाशस्सोऽपान्तरालावस्थितमतिज्ञानाद्यावरणक्षयोपशमभेदसम्पादितं नानात्वं भजते मतिज्ञानावरणक्षयोपशमजनितो मन्दप्रकाशो मतिज्ञानं, श्रुतज्ञानावरणक्षयोपशमजनितस्स श्रुतज्ञानमित्यादिरूपेण । तत आत्मस्वभावभूता मत्यादयो भेदाः, ते च प्रवचनोपदर्शितपरिस्थूलनिमित्तभेदतः पञ्चसंख्याः, तदपेक्षमावारकमपि पञ्चधेति न विरुद्ध्यते । न चैवमात्मस्वभावभूतत्वे क्षीणावरणस्यापि तद्भावप्रसङ्गः, यत एते मतिज्ञानावरणादिक्षयोपशमरूपोपाधिसम्पादितसत्ताकास्ततः कथं ते तथारूपक्षयोपशमाभावे भवितुमर्हन्ति, नहि सूर्यस्य घनपटलावृतस्य मन्दः प्रकाशः कटकुड्याद्यावरणविवरभेदोपाधिसम्पादितस्सकलघनपटलकटकुड्याद्यावरणापगमे सूर्यस्य ते तथारूपा मन्दप्रकाशभेदा भवन्ति । यथा वा जन्मादयो भावा जीवस्यात्मभूता अपि कर्मोपाधिसम्पादितसत्ताकत्वात्तदभावे न सन्ति तद्वन्मत्यादयो भेदा जीवस्यात्मभूता-अपि मतिज्ञानावरणादिक्षयोपशमसापेक्षत्वात्तदभावे केवलिनो न भवन्ति ततो नासर्वज्ञत्वदोषः । यदपि मतिज्ञानादिविषयस्य केवलज्ञानाविषयत्वेऽसर्वज्ञत्वापत्तिरुक्ता सापि न सम्भवति, तद्विषयत्वेन तस्याग्रहेऽपि केवलज्ञानेन तद्ग्रहणात्, मत्यादिज्ञानमात्रनिरूपितत्वेन Page #761 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे 724 भावः, ज्ञेयतायाः, केवलज्ञानस्याभावेऽपि न तावताऽसर्वज्ञत्वापत्तिः, अल्पास्पष्टज्ञानाभावमात्रेण सर्वज्ञत्वाक्षतेः, कापर्दिकमात्रधनाभाववतोमहर्द्धिकस्य निर्धनित्वाभाववदिति दिक् ॥ मत्यादिज्ञानलक्षणादीन्यग्रे वक्ष्यन्ते ॥ ननु किं सर्वेषामेव जीवानां ज्ञानानि मत्यादीनि भवन्तीत्यत्राह मिथ्यादृष्टीनामिति । मिथ्यादृष्टीनां मतिज्ञानं श्रुतज्ञानमवधिज्ञानञ्च मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानमित्युच्यते विपर्ययत्वात् प्रमाणाभासत्वेन तेषां ज्ञानान्यज्ञनानि, दर्शनमोहनीयोदयप्रयुक्तमिथ्यादर्शनपरिणामेन सह वृत्तित्वान्मतिश्रुतावधयोऽज्ञानत्वं भजन्ते । ननु यथार्थपरिच्छेदित्वं ज्ञानत्वमयथार्थपरिच्छेदित्वमज्ञाननत्वं तदुभयं च मिथोविरोधि, शीतोष्णवत् तत्कथमेकस्मिन्नेव मतिज्ञानादौ तदुभयसम्भवः, मैवमाधारदोषात् दृश्यते हि कटुकालाबूभाजने निहितं दुग्धं स्वगुणं परित्यजति तथा मत्यादीन्यपि मिथ्यादृष्टिभाजनगतानि दुःष्यन्ति पारिणमिकशक्तिविशेषात् न च रूपादिविषयोपलब्धिव्यभिचाराभावात्तेषां विपर्ययायथैव हि मतिज्ञानेन सम्यग्दृष्टयो रूपादीनुपलभन्ते तथैव मिथ्यादृष्टयोऽपि मतिज्ञानेन, यथैव घटादिषु रूपादीन् श्रुतेन निश्चिन्वन्त्युपदिशन्ति च परेभ्यस्सम्यग्दृष्टयस्तथा मिथ्यादृष्टयोऽपि श्रुतज्ञानेन, यथैवावधिना रूपिणोऽर्थानवगच्छन्ति तथैव विभङ्गेनापीति वाच्यम् । विद्यमानाविद्यमानार्थयोर्यथावदवबोधाभावेन तादृशोपलब्धेर्यादृच्छिकत्वात्, उन्मत्तोपलब्धिवत् । उन्मत्तो हि दोषोदयात्कदाचिल्लोष्ठं सुवर्णमिति सुवर्णं लोष्ठमिति जानाति कदाचिच्च लोष्ठं लोष्ठमिति सुवर्णं सुवर्णमिति च, तथैव मिथ्यादर्शनोदयात् वस्तुनोऽनेकान्तात्मकस्यैकान्तात्मकत्वं कर्तृरहितं जगत्सकर्तृकञ्च जानात्यतो यथार्थबोधाभावेन कदाचित्तस्योपलब्धेर्यथार्थरूपादिविषयकत्वेऽपि अज्ञानमेवेति भावः । एवन्तर्ह्यष्टविधत्वं ज्ञानानामत्र कथमुक्तमित्यत्राहात्रेति मार्गणाप्रकरण इत्यर्थः । पञ्चविधत्वेऽपि ज्ञानानामिति । शब्दनयमते सर्वजीवानां चेतना - स्वभावत्वात् ज्ञस्वभावत्वाच्च न कश्चिन्मिथ्यादृष्टिरज्ञो वा जीवो विद्यते, अत एव मत्यज्ञानादयो विपर्यया न सन्ति तस्मात्पञ्चविधत्वमेव ज्ञानानां तन्मतेनेति भावः । नैगमादिनयेन तु मत्यज्ञानादीनामप्यर्थपरिच्छेदकत्वेन ज्ञानत्वात्तन्मताश्रयेणात्र ज्ञानानामष्टविधत्वमुक्तमित्याशयेनाहान्वेषणाप्रस्ताव इति । आद्यत्रयेति मतिश्रुतावधीत्यर्थः । ज्ञानत्वेन ग्रहणादिति, अर्थपरिच्छेदित्वादिति भावः । ननु ज्ञानादिषु किमर्थमज्ञानादिविपरीतग्रहणमिति चेदुच्यते चतुर्दशस्वपि मार्गणास्थानेषु प्रत्येकं सर्वसंसारिकसत्त्वसंग्रहार्थमितीत्याशयेन बोध्यमित्युक्तम् । मनःपर्यवकेवलयोर्विपरीतताऽस्ति नवेत्यत्राह मन इति । निर्मूलतो मिथ्यात्वस्य क्षयेण केवलस्य क्षयोपशमोपशमाभ्याञ्च मनः पर्यवस्य जायमानत्वादिति भावः । विपरीतानामपि Page #762 -------------------------------------------------------------------------- ________________ सूत्र - 22, वाम: रि: मार्गणासु ग्रहणमन्यत्राप्यतिदिशति अग्र इति वक्ष्यमाणासु मार्गणास्वित्यर्थः, कासु मार्गणास्वित्यत्राह संयमादिष्वपीति आदिना भव्यसम्यक्त्वाहारकाणां ग्रहणम् । एवमेवेति, ज्ञानमार्गणायामुक्तप्रकारेणैवेत्यर्थः, वैपरीत्येनेति, तत्तद्विपरीतघटिता इत्यर्थः ॥ हवे ज्ञानमार्गणाना भेदने कहे छे 725 भावार्थ - मतिज्ञान-श्रुतज्ञान-अवधिज्ञान-मन:पर्यवज्ञान-केवलज्ञान-मति अज्ञान-श्रुत अज्ञान अने विभंगज्ञानना भेदथी आठ (8) ज्ञानमार्गणाओ छे. मिथ्यादृष्टिओना मतिज्ञान 'मति अज्ञान,' श्रुतज्ञान 'श्रुत अज्ञान' अने अवधिज्ञान 'विभंगज्ञान' तरीके कहेवाय छे. अहीं ज्ञानो पांच प्रकारना छतां, ज्ञानोनी अन्वेषणाना प्रसंगमां पहेलांना त्रण ज्ञानोथी विपरीत पण मति अज्ञान आदिने ज्ञानपणे ग्रहण करेल होई, ज्ञानमार्गणा आठ प्रकारनी जाणवी. मनःपर्यवज्ञान अने केवलज्ञानमां तो विपरीतपणानो अभाव ज छे. आगळ संयम आदिमां पण आ प्रमाणे ज विपरीतपणाए मार्गणाओ जाणवी. विवेचन - जेना वडे जेमां जेनाथी अर्थो ज्ञात थाय छे, ते ज्ञान, अथवा ज्ञान-दर्शनावरणनो क्षय के क्षयोपशम ज्ञान, अथवा जाणवुं ते ज्ञान, एम व्युत्पत्यर्थो त्रण थाय छे. ज्ञान-दर्शन आवरणरूप बे आवरणना क्षय आदिथी आविर्भूत, विशिष्ट आत्मपर्याय, विशेषभूत अंशने ग्रहण करनार, पांच ज्ञान अने त्रण अज्ञानरूप आठ (8) ज्ञानमार्गणाओ कहेवाय छे. पूर्वपक्ष पूर्वपक्ष-सघळुंय पण ज्ञान ज्ञप्ति(जाणवुं-जणाववुं)रूप एकस्वभाववाळुं छे. ज्ञप्ति एकस्वभावपणुं सर्व ज्ञानमां विशेष वगर रहेतुं होवाथी, ज्ञानोमां कया कारणथी आ भेद पांच प्रकारनो छे के आठ (8) प्रकारनो छे ? शंका मतिज्ञाननो विषय वर्तमानकाळनी वस्तु छे. श्रुतज्ञाननो विषय, त्रण काळनी वस्तु, अक्षरपरिपाटीपूर्वक, श्रुतग्रंथना अनुसारे सर्व पर्याय वगरना सर्व द्रव्यो छे. अवधिज्ञाननो विषय रूपी द्रव्यो छे. मन:पर्यवज्ञाननो विषय मनोद्रव्यो छे. केवलज्ञाननो विषय सर्व पर्याय समन्वित सर्व वस्तु छे. आ प्रमाणे ज्ञेयविषयनो bheda che. to ज्ञेय विषयभेदथी करेलो ज्ञानभेद केम नहि ? उत्तर - जो शेयभेदथी ज्ञाननो भेद मानो, तो केवलज्ञान बहु-अनंत भेदवाळुं थशे एवी आपत्ति आवशे, केम के-वर्तमानिक आदि वस्तुओ त्यां-केवलज्ञानमां पण ज्ञेय छे. जो वर्तमानिक आदि वस्तुओ केवलज्ञानमां शेय न मानवामां आवे, तो मतिज्ञान आदि विषय समूहना अग्रहणथी ते केवलीमां असर्वज्ञपणानी आपत्तिनो प्रसंग आवशे ज, माटे विषयभेदकृत ज्ञानभेद नथी. शंका - जेवी प्रतिपत्ति मति आदि ज्ञाननी छे, तेवी प्रतिपत्ति श्रुत आदि ज्ञाननी नथी, माटे प्रतिपत्तिना प्रकारना भेदथी ज्ञानोमां भेद केम नहीं ? उत्तर - एक पण ज्ञानमां ते ते देश-काळ-पुरुष-स्वरूपना भेदथी अनंता भेदोनो प्रसंग थवाथी प्रतिपत्तिना प्रकारो अनंत थाय ! माटे प्रतिपत्तिभेदकृत ज्ञाननो भेद नथी. Page #763 -------------------------------------------------------------------------- ________________ .726 तत्त्वन्यायविभाकरे शंका - आवारक-आच्छादक-मतिज्ञान आवरण आदिना भेदथी ज्ञानोमां भेद केम नहीं? उत्तर - जो ज्ञान eka che, to पांच प्रकारना आधारकोनी अघटमानता छे. वळी खरेखर, आवार्य(ज्ञान)नी अपेक्षावाळुं आवारक होय छे अने आवार्य-आच्छादनयोग्य ज्ञान ज्ञप्तिरूप होई एक छे. एथी आवारको पांच प्रकारना केवी रीते होई शके ? माटे आवारकभेदकृत आचार्य ज्ञानभेद नथी. शंका - ज्ञानोमां पंचविधपणुं स्वभावथी ज छे अने स्वभावमां प्रश्न नथी. जेम के कोई पण एक प्रश्न नथी करतो के- आ घडो केम पाणी लावे छे अने कपडुं केम लावतुं नथी? तो स्वभावकृत भेद ज्ञानोमां थशे ज ने ? उत्तर - जो स्वभावकृत भेद ज्ञानोमां मानवामां आवे, तो भगवंतमां सर्वज्ञाणानी हानि-भंगनो प्रसंग आवशे ! ज्ञान आत्मानो धर्म होई अने मति आदि ज्ञाननो स्वाभाविक होई, क्षीण आवरणवाळामां पण मति आदि ज्ञानोनो प्रसंग थवाथी अम्मद्छधस्थ आदिनी माफक भगवंतमां असर्वज्ञपणुं थाय ! ज्यारे केवलज्ञानना भावथी समस्त वस्तुनुं ज्ञान होवाथी असर्वशपणुं नथी एम कहेवाय, त्यारे पण केवळ उपयोगना अभावकाळमां मतिज्ञानना उपयोगनो संभव होई, अंशथी ज्ञान थवाथी, ते वखते ते भगवंतमां असर्वशपणुं बळात्कारथी आवशे ज. शंका - ते केवळीने ते मतिज्ञाननो उपयोग थशे ज नहीं ने? उत्तर - आत्मानो स्वभाव होई क्रमथी ते मतिज्ञाननो उपयोग निवारवाने माटे अशक्य छे. जेम केकेवलज्ञान पछी केवलदर्शननो उपयोग, तेथी केवलज्ञानना उपयोगकाळमां सर्वज्ञपणुं, मति आदि ज्ञानना उपयोगकाळमां असर्वशपणुं आपत्तिवाळुं थाय छे, अने आ ईष्ट नथी, तेथी ज्ञान असकल संज्ञावाळुं अने सकल संज्ञावाळुं-ema be भेदवाळुं मानवुं जोईए. अवग्रहज्ञानथी मांडी उत्कर्ष प्राप्त परम अवधिज्ञान पर्वतनुं ज्ञान सघळुंय एक छे अने ते असकल संज्ञावाळुं छे, केम के-समस्त वस्तु विषयरूपे नथी. वळी बीजुं ते ज्ञान केवळीने सकल संज्ञावाळुं छे. आवी रीते पूर्वपक्ष पूरो थाय छे. उत्तरपक्षौत्तरपक्ष- तमोने अमारा बे प्रश्नो छे के-तमो ज्ञानोनुं ज्ञप्ति एकस्वभावपणुं सामान्यथी मानो छो के विशेषथी? जो सामान्यथी ज्ञानोनुं ज्ञप्ति एकस्वभावपणा रूप प्रथम पक्ष कहो, तो सिद्धसाध्यता नामनो दोष छे, केम के-बाधकताना अभावथी बोधरूपे अमे पण सकल ज्ञानमां पण ते ज्ञप्ति एकस्वभावपणानी अपेक्षाए एकपणुं मानेल छे. बीजा पक्षरूपे विशेषथी ते ज्ञानोमां ज्ञप्ति एकस्वभावपणुं मानवामां असिद्धि नामक दोष छे, केम के-स्वसंवेदन प्रत्यक्ष प्रमाणथी प्रत्येक प्राणीमां ज्ञाननो उत्कर्ष-अपकर्ष देखाय छे, विशेषथी एकपणानी प्रतीतिनो अभाव छे. शंका - उत्कर्ष-अपकर्ष मात्रना भेद देखावाथी जो ज्ञाननो bheda che, to pratyeka प्राणीमां देश-काळनी अपेक्षाए उत्कर्ष-अपकर्षो अनेक प्रकारवाळा थता होई ज्ञाननुं अनेकविधपणुं प्राप्त थाय छे. केवी रीते पंचविधपणुं? Page #764 -------------------------------------------------------------------------- ________________ सूत्र - 22, शम: नि: 727 समाधान - परिस्थूल-महान निमित्तना भेदथी ज्ञानोनुं पंचविधपणुं प्रतिपादन छे. ते आ प्रमाणेकेवलज्ञान प्रत्ये परिस्थूल-महान निमित्त सकळ घातीकर्मनो क्षय छे. मन:पर्यवज्ञान प्रत्ये परिस्थूल निमित्त आमर्ष-औषधि आदि लब्धिसंपन्न, प्रमादना लेशथी पण अकलंकित आत्मानो विशिष्ट अध्यवसाय अनुगत प्रमादनो अभाव छे. अवधिज्ञान प्रत्ये परिस्थूल निमित्त तथाविध अनिन्द्रिय (मन) अने रूपीद्रव्यना साक्षात् ज्ञाननी प्राप्तिमां मूळ कारणभूत विशिष्ट क्षयोपशम छे. मतिज्ञान अने श्रुतज्ञानमां लक्षणभेद स्थूल निमित्त छे. 0 मात्र-केवळ शेयभेदथी ज्ञानना भेदनो अस्वीकार होवाथी तेना पक्षमां कहेल दोष नथी, केम के-एक एवा पण अवग्रह आदिथी बहुविध वस्तुना ग्रहणनी प्रतीति छे. 0 प्रतिपत्ति प्रकारना भेदथी करेल दोष पण संभवतो नथी, केम के-देश-काळ-आदिनी अपेक्षाए ज्ञानोनुं अनंतपणुं छतां परिस्थूल निमित्तना भेदथी व्यवस्थापित पांच ज्ञानोथी भिन्न नथी-अभिन्न छे. ज्ञानत्वजाति अबाधित छे. 0 परिस्थूल निमित्तभेदना अधिकारे ज्ञानोनी भेदनी व्यवस्था थवाथी आवरणभेदजन्य पूर्वपक्षोक्त दोषनो अवकाश नथी. शंका आ प्रमाणे व्यवस्थापित ज्ञानभेदो ज्ञानना स्वभावरूप छे के अस्वभावरूप छे ? जो स्वभावभूत कहो, तो क्षीण आवरणवाळामां पण ज्ञानभेदोना संभवनो प्रसंग आवे ! जो अस्वभावभूत कहो, तो ते ज्ञानभेदो पारमार्थिक-वास्तविक नथी. तेथी आवार्यज्ञाननी अपेक्षावाळो AvA2कनो भेद वास्तविक केवी रीते ? - समाधान तमारुं आ कथन वस्तुतत्त्वना परिज्ञानना अभावथी कहेल छे. तथाहि-खरेखर, अहीं समस्त मेघसमुदायथी सर्वथा रहित शरदऋतु संबंधी सूर्यना जेवो चारेय बाजुथी समस्त वस्तुसमुदायना प्रकाशनना एकस्वभाववाळो जीव छे अने ते जीवनो तथाभूत स्वभाव तरीके केवलज्ञान छे एम कहेवाय छे. - 0 वळी ते केवलज्ञानरूप तथाभूत स्वभाव, जो के सर्वघाती एवा केवलज्ञानावरण वडे आवृत्त थाय che, to पण ते केवलज्ञाननो अनंतमो भाग नित्य उघाडो ज होय छे. तेथी मेघमाळाथी आच्छादित सूर्यनो जेम मंद प्रकाश, तेम केवलज्ञानावरणथी आवृत्त ते केवलज्ञाननो ते मंद प्रकाश, अंतरालमां रहेल मतिज्ञान आदिना आवरणना क्षयोपशमना भेदथी करेल अनेकपणाने पामे छे. मतिज्ञानना आवरणना क्षयोपशमथी थयेल मंदप्रकाश मतिज्ञान कहेवाय छे. श्रुतज्ञानना आवरणना क्षयोपशमथी थयेल ते मंद प्रकाश श्रुतज्ञान तरीके कहेवाय छे. ते ते आवरणना क्षयोपशमथी मंद प्रकाश विशेषरूप अवधिज्ञान आदि कहेवाय छे, तेथी आत्माना स्वभावभूत मति आदिरूप भेदो छे अने ते भेदो श्री जिनेन्द्रप्रवचनमां उपदर्शित परिस्थूल निमित्तना भेदथी पांच संख्यावाळा छे. ते पांच संख्यावाळा ज्ञानभेदरूप आवार्यनी अपेक्षावाळुं आवारक पण पांच (5) प्रकारनुं छे, एमां कोई जातनो विरोध नथी. वळी आ प्रमाणे आत्माना स्वभावभूत होई क्षीण आवरणवाळामां पण मति आदिना भावनो प्रसंग पण नहीं आवे, केम के-A मति आदि ज्ञानभेदो मतिज्ञान आवरण आदि क्षयोपशमरूप उपाधि(संबंध)थी करेल सत्तावाळाओ Page #765 -------------------------------------------------------------------------- ________________ 728 तत्त्वन्यायविभाकरे छे. माटे तथाविध क्षयोपशमना अभावमां ते मति आदि भेदो केवी रीते संभवी शके ? अर्थात् संभवी शकता नथी. जेम के-मेघमाळाथी आच्छादित सूर्यनो मंद प्रकाश, सादडी-भींत आदि आवरणना विवरछिद्रोना भेदरूप उपाधिथी करेल (थयेलो छे. सकळ मेघवाळा सादडी-भींत आदि आवरणोना अभावमां सूर्यना ते, तथारूप मंद प्रकाशना भेदो होता नथी. अथवा जेम जन्म आदि भावो, जीवना आत्मभूत होवा छतां कर्मनी उपाधि (संबंध)थी करेल सत्तावाळा छे. तेथी कर्मरूप उपाधिना अभावमां जन्म आदि भावो नथी होता, तेम मति आदि भावो के भेदो जीवना आत्मभूत छतां मतिज्ञानावरण आदिना क्षयोपशमरूप उपाधिनी अपेक्षावाळाओ छे. तेथी मतिज्ञान आवरण आदिना क्षयोपशमरूप उपाधिना अभावमां केवलीने ते होता नथी, माटे पूर्वपक्षोक्त असर्वज्ञतानो दोष नथी आवतो. वळी जे मतिज्ञान आदिना विषयमां केवलज्ञाननी अविषयतामां असर्वज्ञपणानी आपत्ति कहेली हती ते पण संभवती नथी, केम के-मतिज्ञान आदिना विषयने मतिज्ञान आदिना विषयपणानी अपेक्षाए नहीं ग्रहण होवा छतां, केवलज्ञान वडे केवलज्ञान विषयपणाए, ते सघळा मतिज्ञानादि विषयोनुं ग्रहण करेल छे. मति आदि ज्ञान निरूपितपणानी अपेक्षाए शेयतानो (विषयतानो) केवलज्ञानमां अभाव छतां, तेटला मात्रथी (कवलज्ञान मात्र निरूपित शेयता सर्व शेयमां होई) असर्वज्ञतानी आपत्ति नथी, केम के-अल्प-अस्पष्ट ज्ञानना अभाव मात्रथी सर्वज्ञतामां क्षति नथी. जेम के-कोडी मात्ररूप धनना अभाववाळा महर्तिकमां निर्धनतानो अभाव. आ प्रमाणे दिग्दर्शन करावेल छे. 0 मति आदि ज्ञानना लक्षणो आगळ उपर कहेवाशे. शंका - शुं सघळा ज जीवोने मति आदि ज्ञानो होय छे? समाधान - आना जवाबमां कहे छे के - "मिथ्यादष्टिओने इत्यादि. अर्थात मिथ्याष्टिओनुं मतिज्ञान मतिअज्ञान तरीके, श्रुतज्ञान श्रुताज्ञान तरीके अने अवधिज्ञान विभंगज्ञान तरीके कहेवाय छे, केम के-विपर्यय छे. प्रमाण आभासरूप होई ते मिथ्याष्टिओना ज्ञानो अज्ञानो (मिथ्या-विपरीत ज्ञानो) थाय छे, केम के-दर्शनमोहनीयकर्मना उदयजन्य मिथ्यादर्शननी साथे वर्तमान होई, मति-श्रुत-अवधिज्ञानो अज्ञानताने पामे छे. शंका - यथार्थ परिच्छेदी ज्ञान अने अयथार्थ परिच्छेदी अज्ञान, ते ज्ञान-अज्ञान बंने परस्पर विरोधी छे, माटे जयां शीत त्यां उष्ण नहीं अने ज्यां उष्ण त्यां शीत नहीं, एम विरोधी शीत-उष्णतानी माफक एक ज मतिज्ञान आदिमां मतिज्ञान-मतिअज्ञान एम बंनेनो संभव केवी रीते? समाधान - अमे एम नथी कहेता के - "एक ज आधारमां ज्ञान अने अज्ञान एम बंने रहे छे. परंतु सम्यग्दष्टिरूप आधारमां ज्ञान छे अने मिथ्यादृष्टिरूप आधारमां अज्ञान छे. मिथ्यादष्टिरूप आधारमां मिथ्यात्वना दोषना कारणे ज्ञान अज्ञान बने छे. खरेखर, एवुं देखाय छे के-जेम आधारना दोषथी कडवा तुंबडारूप भाजनमां नाखेलुं दूध पोताना गुणने छोडी दे छे, तेम मिथ्याष्टिरूप भाजनआधारमां गयेल मति आदि ज्ञानो पण दूषित-दोषवाळा बने छे, केम के-विशिष्ट पारिणामिक (परिणामनी) zakti che. Page #766 -------------------------------------------------------------------------- ________________ सूत्र - 22, राम: विर: 729 शंका - रूप आदि विषयोनी उपलब्धि, साक्षात्कार के प्रतीतिमां व्यभिचारनो अभाव होवाथी, ते रूप आदि विषयक मतिज्ञान आदिमां विपर्ययनो अभाव छे. जेवी रीते सम्यग्दष्टिओ मतिज्ञानथी रूप आदिने जाणे छे (मेळवे छे), तेवी रीते मिथ्याष्टिओ पण मतिज्ञानथी जाणे छे-मेळवे छे. जेवी रीते सम्यग्दष्टिओ श्रुतज्ञानथी घटादिमां रूप आदिनो निश्चय करे छे अने बीजाओने उपदेशे छे, तेवी रीते मिथ्याष्टिओ पण श्रुतज्ञानथी निश्चय करे छे अने बीजाओने उपदेशे छे. जेवी रीते सम्यग्दष्टिओ अवधिज्ञानथी रूपी पदार्थोने जाणे छे, तेवी रीते विर्भागज्ञानथी मिथ्याष्टिओ जाणे che. to ekane ज्ञान अने बीजाने अज्ञान एम केम कहेवाय छे? समाधान - विद्यमान अने अविद्यमान पदार्थोमां यथार्थ ज्ञानना अभावथी, सने असत् अने असतने सत्, एवी प्रतीति-उपलब्धि-साक्षात्काररूप उपलब्धि अज्ञानरूप छे, केम के-ते अर्थनी उपलब्धि यादेच्छिक छे-पर्यालोचना वगरनी छे. जेम के-उन्मत्तनी उपलब्धि. जेम वायु-पिशाच आदिथी पकडायेलो उन्मत्त, पूर्वकृत कर्मोना उदयथी उपहत इन्द्रिय-मनवाळो थयेलो, कदाच ढेफाने सोना तरीके अने सोनाने फारूपे विपरीत पणे जाणे छे, कदाच ढेफाने ढेफा तरीके अने सोनाने सोनारूपे पण जाणे छे, तेम मिथ्यादर्शन रूप कर्मना उदयथी हणायेल आत्मा, अनेकान्त आत्मक वस्तुने एकान्त आत्मकरूपे-कर्ता वगरना जगतने कर्तावाळारूपे जाणे छे. ए कारणथी यथार्थ तत्त्व संबंधी बोधना अभावथी, कदाच ते मिथ्यादष्टिनी उपलब्धि-प्रतीति यथार्थ रूप-स्पर्श आदि विषयवाळी छतां, मति आदि ज्ञानो अज्ञानरूप कहेवामां कशो वांधो नथी, केम के-ज्ञानना हेय-हान-उपादेय-उपादानरूप फळना अभावथी अज्ञान कहेवाय छे. (सर्वनयसंमत श्री जिनेन्द्रप्रवचनानुसारी बोध, ए यथार्थ बोध कहेवाय छे, के जे सम्यग्दष्टिओमां प्राप्त थाय छे.) शंका - jo Ama che, to ज्ञानो आठ (8) प्रकारना छे एम केम कह्युं छे? समाधान - आना जवाबमां कहे छे के - "अत्र' इति. आ मार्गणाना प्रकरणमां अर्थातु ज्ञानोनुं पंचविधपणुं होवा छतां मार्गणाना प्रकरणनी अपेक्षाए आठ प्रकारना ज्ञानो गणावेल छे. शब्दनयमतनी अपेक्षाए सर्व जीवोनो चेतना स्वभाव होई श (ज्ञायक) स्वभाव होई, कोई मिथ्यादृष्टि के अज्ञानी जीव नथी, एथी ज मतिअज्ञान आदिरूप विपर्ययो नथी. तेथी ते शब्दनयमतनी अपेक्षाए ज्ञानो पांच प्रकारना छे, एवो भाव छे. नैगम आदि नयनी अपेक्षाए मतिअज्ञान आदि अर्थग्राहकपणाए ज्ञानरूप होई, ते नैगम आदि नयनी अपेक्षाए अहीं ज्ञानो आठ प्रकारना छे, एम कहेल छे. एवा आशयथी कहे छे के-मार्गणा-अन्वेषणना प्रस्तावमां "अन्वेषणा प्रस्तावे' इति. "आघत्रय इति. मति-श्रुत-अवधिरूप त्रण ज्ञानोथी विपरीत पण मतिअज्ञान आदिनुं ज्ञानपणे अर्थग्राहकनी अपेक्षाए ग्रहण करवाथी ज्ञानमार्गणा आठ प्रकारनी छे, एम जाणवुं. शंका - ज्ञान आदिमां विपरीत अज्ञान आदिनुं केम ग्रहण कर्युं छे? समाधान - चौद पण मार्गणास्थानोमां दरेक सर्व संसारी जीवना संग्रह माटे विपरीत ज्ञान आदिनुं ग्रहण करेल छे, एवा आशयथी "बोध्यम्'-एम कहेलुं che. Page #767 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे शंका - मन:पर्यवज्ञानमां अने केवलज्ञानमां विपरीतता छे के नहीं ? समाधान - सर्वथा मिथ्यात्वनो क्षय होवाथी-क्षायिक सम्यक्त्व होवाथी केवलज्ञानमां विपरीतता नथी. मिथ्यात्वनो उपशम के क्षयोपशम होवाथी अप्रमत्त मनुष्य संयतरूप स्वामीना मन:पर्यवज्ञानमां विपरीतता नथी. 730 - अहीं विपरीतोनुं पण मार्गणाओमां ग्रहण बीजा ठेकाणे पण अतिदेश करे छे के 'अग्रे' इति. आगळ उपर कहेवाती संयम आदि मार्गणाओमां. अहीं आदि पदथी भव्य-सम्यक्त्व-आहारकोनुं ग्रहण करवुं. 'एवमेव' इति. ज्ञानमार्गणामां कहेला प्रकारथी बीजे ठेकाणे ते ते विपरीत-घटित मार्गणाओ जाणवी. अथ चारित्रमार्गणाभेदमाचष्टे - सामायिकछेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातदेशविरत्यविरतिरूपास्सप्त चारित्रमार्गणाः । 13 / सामायिकेति । निरूपितानि पूर्वमेवैतानि पञ्च चारित्राणि लक्षणभेदद्वारैः । देशविरतिस्तु सावद्ययोगस्यैकादिव्रतविषये स्थूलसावद्ययोगादौ विरतिविशिष्टं चारित्रम् । पञ्चाणुव्रतानि त्रीणि गुणव्रतानि चत्वारि शिक्षापदव्रतानीति द्वादशप्रकारा देशविरतस्य भवन्ति, एषां विस्तरस्तु अन्यत्र विलोकनीयः । चारित्रविपरीताऽविरतिर्मार्गणोपयोगित्वात्संगृहीता ॥ हवे चारित्रमार्गणाना भेदने कहे छे भावार्थ - सामायिक, छेदोपस्थान, परिहारविशुद्धि, सूक्ष्मसंपराय, यथाख्यात, देशविरति अने अविरतिरूप सात (7) चारित्रमार्गणाओ छे. विवेचन - सामायिकेति. आ पांच (5) चारित्रोनुं निरूपण, लक्षण अने भेदोना द्वारोथी पहेलां करी दीधेल छे. देवति-सावद्ययोगना एक आदि व्रतना विषयमां स्थूल सावघयोग आदिमां विरतिविशिष्ट चारित्र, ए देशविरति' कहेवाय छे. पांच (5) अणुव्रतो, त्रण (3) गुणव्रतो अने चार (4) शिक्षापदव्रतो-एम बार प्रकारवाळी विरति देशविरतिने होय छे. आ बार व्रतोनो विस्तार बीजा ग्रंथमां जोवो. चारित्रथी विपरीत अविरति, अहीं मार्गणामां उपयोगी होवाथी संग्रह करेल छे. दर्शनमार्गणाभेदमाह चक्षुरचक्षुरवधिकेवलभेदेन चतस्त्रो दर्शनमार्गणाः । 14 | चक्षुरिति । दर्शनावरणक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनं । इन्द्रियावरणक्षयोपशमाद्द्रव्येन्द्रियानुपघाताच्च चक्षुर्दर्शनलब्धिमतो जीवस्य घटादिषु चाक्षुषं दर्शनं चक्षुर्दर्शनम् । Page #768 -------------------------------------------------------------------------- ________________ सूत्र - 13-14, दशमः किरणः सामान्यविषयत्वेऽपि चास्य घटादिविशेषाभिधानं तत्सामान्यविशेषयोः कथंचिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम् । 'निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते' इत्यभिधानात् । चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चाचक्षुरुच्यते, अचक्षुर्दर्शनमिन्द्रियावरणक्षयोपशमाद्द्रव्येन्द्रियानुपघाताच्चाचक्षुर्दर्शनलब्धिमतो जीवस्य विषय संश्लिष्टतासम्बन्धेन भवति । एतादृशसम्बन्धाभावादेव जायमानत्वाच्चक्षुर्दर्शनस्य पृथगुक्तिः, इतरेन्द्रियाणां प्राप्यकारित्वात् । मनसस्त्वप्राप्यकारित्वेऽपि प्राप्यकारीन्द्रियवर्गस्य तदनुसरणीयस्य बहुत्वादचक्षुर्दर्शनान्तर्गतं तद्बोद्धव्यम् । अवधिदर्शनावरणक्षयोपशमसमुद्भूतावधिदर्शनलब्धिमतो जीवस्यावधिदर्शनं सर्वरूपिद्रव्येषु भवति, न पुनः सर्वपर्यायेषु शास्त्रेऽवधेरुत्कृष्टतोऽप्येकवस्तुगतसंख्येयासंख्येयान्यतरपर्यायविषयत्वस्यैवोक्तत्वात् । जघन्यतस्तु रूपरसगन्धस्पर्शलक्षणाश्चत्वारः पर्यायास्तस्य विषयाः । ननु पर्याया विशेषा उच्यन्ते न च दर्शनं विशेषविषयं भवितुमर्हति ज्ञानस्यैव तद्विषयत्वात्, तत्कथमवधिदर्शनविषयाः पर्याया भवितुमर्हन्तीति चेत्सत्यं, केवलं पर्यायैरपि घटशरावोदञ्चनादिभिर्मृदादिसमान्यमेव तथाविशिष्यते पुनस्ते नैकान्तेन व्यतिरिच्यन्ते, अतो मुख्यतस्सामान्यं गुणीभूतास्तु विशेषा अप्यस्य विषयीभवन्तीति । केवलदर्शनिनस्तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्त्तामूर्त्तेषु सर्वपर्यायेषु च सकलदृश्यविषयत्वेन परिपूर्णात्मकं केवलदर्शनं भवति । मनः पर्यवज्ञानन्तु तथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गृह्णदुत्पद्यते न सामान्यम्, अतस्तद्दर्शनं नोक्तम् ॥ दर्शनमार्गणा भेदनुं वर्णन भावार्थ - यक्षु, जयक्षु, अवधि जने देवलना भेध्थी यार (4) दर्शनमार्गशाओ छे. विवेचन हेवाय छे. - 731. दर्शन आवरणना क्षयोपशम आदिथी जन्य सामान्य मात्रनुं ग्रहण, ए 'दर्शन' (1) चक्षुदर्शन-इन्द्रिय आवरणना क्षयोपशमथी अने द्रव्येन्द्रियना उपघातना अभावथी चक्षुदर्शनलब्धिवाळा जीवनुं घट आदि पदार्थोमां चक्षु द्वारा देखवुं, ते 'चक्षुदर्शन' कहेवाय छे. वळी आ चक्षुदर्शन सामान्य विषयवाळुं होवा छतां घट आदि विशेषनुं कथन, ते सामान्य अने विशेषनो कथंचित् अभेद होवाथी एकान्तथी विशेषोथी भिन्न सामान्यना अग्रहणना जणाववा माटे छे, केम के-शास्त्रनुं वचन छे }-'निर्विशेष सामान्य रीते (द्रव्य3ये) विशेषोनुं-पहार्थोनुं ग्रहण दर्शन हेवाय छे. (2) अचक्षुदर्शन-चक्षु सिवायनी बाकीनी चार इन्द्रियो अने मन, ए 'अचक्षु' तरीके कहेवाय छे. इन्द्रिय आवरणना क्षयोपशमथी, द्रव्येन्द्रियना उपघातना अभावथी अचक्षुदर्शन लब्धिवाळा जीवनुं विषयना संश्लेषरूप संबंधथी अचक्षु द्वारा दर्शन, ए 'अचक्षुदर्शन' कहेवाय che. Page #769 -------------------------------------------------------------------------- ________________ 732 तत्त्वन्यायविभाकरे 0 आवा-विषय संश्लेष (संयोग)रूप संबंधना अभावथी ज पेदा थनार होवाथी 'cakSudarzana'nuM पृथगुअलग कथन करेलुं छे. जेम के-चक्षु सिवायनी चार इन्द्रियो प्राप्यकारीरूपे मानेल छे. 0 मननुं तो अप्राप्यकारीपणुं होवाछतां मनना अनुसारे-इसारे वर्तनारी प्राप्यकारी इन्द्रियवर्गनी संख्या घणी होवाथी अचक्षुदर्शनना अन्तर्गत ते मन (मनोदर्शन) जाणवुं. अथवा mana to anindriya che. aniyi darzanano संग्रह अचक्षुदर्शनपदथी थई शके छे. (3) अवधिदर्शन-अवधिदर्शनावरणना क्षयोपशमथी प्रकटेल अवधिदर्शननी लब्धिवाळा जीवनुं अवधिदर्शन सघळा रूपीद्रव्योमां थाय छे, परंतु सर्व पर्यायोमां नहीं, केम के-शास्त्रमां, अवधिमां उत्कृष्टथी पण एक वस्तुमां रहेल संख्याता के असंख्याता पर्यायोनी विषयतानुं कथन छे. जघन्यथी तो ते अवधिना रस-रूप-गंध-स्पर्शरूप चार (4) गुणरूप पर्यायो विषय तरीके छे. शंका - पर्यायो विशेष तरीके कहेवाय छे. वळी दर्शन विशेषना विषयवाळुं बनी शकतुं नथी, केम केज्ञान ज विशेषना विषयवाळुं che. to केवी रीते अवधिदर्शनना विषय तरीके पर्यायो थई शके ? समाधान - तमारुं कहेवुं सत्य छे, परंतु माटी वगेरे सामान्य घट-शराव-ढांकणां वगेरे पर्यायोथी पण तथारूपे विशिष्ट थाय छे. वळी ते एकान्तथी घट-शराव-ढाकणुं वगेरे पर्यायो, माटी वगेरे सामान्य द्रव्यथी भिन्न नथी-अभिन्न छे. मुख्यथी सामान्य, द्रव्य) गौणरूपे-अप्रधानभूत विशेषो पण आ अवधिदर्शनना विषयो बने छे. (4) केवलदर्शन-केवलदर्शन आवरणना क्षयथी प्रकटेल केवलदर्शन लब्धिवाळा केवलदर्शनी जीवनुं, सर्व मूर्त-अमूर्त द्रव्योमां अने सर्व पर्यायोमां सकल दश्य पदार्थनी विषयता होई परिपूर्णरूप केवलदर्शन होय छे. जेइ पदार्थो सामान्यधर्मने गौण करी विशेष धर्म विशिष्टरूपे ज्ञानथी जणाय छे, ते ज पदार्थो विषमताविशेषधर्मोने गौण करी समता-सामान्यधर्मोथी विशिष्ट प्रधानरूपे दर्शनथी गम्य थाय छे-देखाय छे, केम केजीवनो स्वभाव छे.] मन:पर्यवज्ञान तो तथा प्रकारनी क्षयोपशमनी पटुताथी सर्वदा मुख्यतः पर्यायोने ज ग्रहण करतुं उत्पन्न थाय छे, माटे मन:पर्यव सामान्यदर्शन नथी. एथी मन:पर्यायनुं दर्शन कहेलुं नथी. सम्प्रति लेश्यामार्गणाभेदमाख्याति - कृष्णनीलकापोततेजःपद्मशुक्लभेदेन षड् लेश्यामार्गणाः । 15 / कृष्णेति । लिश्यते प्राणी कर्मणा यया सा लेश्या, कृष्णादिद्रव्यसहकारबलेनात्मनः परिणामविशेषः । अत्र विशेषतो यद्वक्तव्यं तत्पूर्वमेवादर्शितम् ॥ हवे लश्यामार्गणाना भेदने कहे छेभावार्थ - कृष्ण-नील-कापोत-तेज:-पा-शुकलना भेदथी छ (6) लेग्यामार्गणाओ che. Page #770 -------------------------------------------------------------------------- ________________ सूत्र - 15-16, दशमः किरणः 733 विवेचन - जेना वडे कर्मनी साथे आत्मा संबंधवाळो बने छे, ते 'लेश्या' कहेवाय che. kALA vagere द्रव्योनी मददथी आत्मानो विशिष्ट परिणाम, ए ऽलेश्याऽनुं लक्षण छे. अहीं विशेषथी जे कहेवानुं ते पहेलां विस छे. लेश्यानां स्वरूपाण्यादर्शयितुमुपक्रमते - अल्पफलाय फलिन आमूलं विनाशकरणाध्यवसायः कृष्णलेश्या । यथा फलग्रहणार्थं वृक्षच्छेदाध्यवसायः । 16 / अल्पेति । भावलेश्या द्विधा विशुद्धाविशुद्धभेदात्, अकलुषद्रव्यसम्पर्कजन्यात्मपरिणामो विशुद्धलेश्या । कलुषद्रव्यसम्पर्कजन्यात्मपरिणामोऽविशुद्धलेश्या । विशुद्धा कषायाणां क्षयेणोपशमेन च जायत इति द्विधा, अविशुद्धापि रागविषया द्वेषविषया चेति द्विधा, तेज:पद्मशुक्ला विशुद्धलेश्याः कृष्णनीलकापोता अविशुद्धलेश्याः । तेजआदीनां विशुद्धलेश्यात्वमेकान्तविशुद्धिमाश्रित्योक्तं तेन तेजः पद्मशुक्लानां क्षायोपशमिकत्वेऽपि न क्षतिः । आसां लक्षणानि तु तत्तद्द्रव्यसाचिव्यजनिताध्यवसाया एव । मूले तु संक्लेशविशोधिपरिणामप्रदर्शनद्वारा तत्स्वरूपाणि प्रदर्शितानि । पञ्चाश्रवप्रमत्तो मनोगुप्त्यादिरहितः पृथ्वीकायादिषु तदुपमर्दकत्वादेरविरतः तीव्रसावद्यव्यापारपरिणतो गुणदोषपर्यालोचनारहितोऽत्यन्तमैहिकामुष्मिकापायशंकाविकलो नृशंसोऽनिगृहीतेन्द्रियो जीवः कृष्णलेश्यायामेव परिणमेदिति भावः । संक्लेशमेवोदाहरणेनाविष्करोति यथेति ॥ लेश्याओना स्वरूपोनुं दर्शन भावार्थ - अल्पफळ माटे मूळथी फळवाळा-वृक्षोनो विनाश करवानो अध्यवसाय, ए 'कृष्णलेश्या' कहेवाय छे. जेम के-फळ लेवा माटे वृक्षना छेदननो आशय. विवेचन - भावलेश्या विशुद्ध अने अविशुद्धना भेदथी बे प्रका2वाळी छे. (1) विशुद्धलेश्या=निर्मळ द्रव्योना संबंधथी जन्य आत्मानो परिणाम, ए ऽविशुद्धलेश्या.' (2) अविशुद्धलेश्या=मलिन द्रव्योना संबंधथी थनारो आत्मानो परिणाम, ए ऽविशुद्धलेश्या.' विशुद्धलेश्या, कषायोना क्षयथी अने उपशमथी ema be प्रकारे थाय छे. अविशुद्धलेश्या पण रागविषयवाळी अने द्वेषविषयवाळी ema be prakAranI che. 0 tes-padma-शुदुललेश्याओं 'विशुद्धवेश्याओ' 'हेवाय छे. 1. लक्षणन्तु पञ्चाश्रवप्रमत्तत्वादिरेव इतरेषां भावकृष्णलेश्यासद्भावस्योपदर्शकत्वात्, यो हि यत्सद्भाव एव भवति स तस्य लक्षणं यथौष्ण्यमग्नेः । अस्या जघन्या स्थितिर्मुहूर्त्तार्धम्, अन्तर्मुहूर्त्ताधिकानि त्रयस्त्रिंशत्सागरोपमाणि स्थितिरुत्कृष्टा भवति । सप्तमनारकापेक्षयेयं बोध्या ॥ Page #771 -------------------------------------------------------------------------- ________________ 734 तत्त्वन्यायविभाकरे कृष्ण-नील-कापोतलेश्याओ "अविशुद्ध वेश्याओ' कहेवाय छे. 0 तेजोलेश्या आदिनुं विशुद्धलेश्यापणुं एकान्त विशुद्धनी अपेक्षाए कहेल छे, तेथी तेज-पद्मशुकललेश्याओनुं क्षायोपथमिकपणुं छतां क्षति नथी. आ वेश्याओनां लक्षणो, ते ते द्रव्योना सहकारथी पेदा थनारा अध्यवसायो ज छे. मूळमां तो संकलेश (कषाय) अने विशोधिना परिणामोना प्रदर्शन द्वारा तेना स्वरूपो दर्शावेला छे. लक्षणो =हिंसा आदि पांच आश्रवोमां प्रमत्त, मनोगुप्ति आदिथी रहित, पृथ्वीकाय आदिना उपमर्दन आदिथी नहीं अटकेलो, तीव्र सावद्य व्यापारमां ओतप्रोत, गुण-दोषोना विचार-विवेक वगरनो, अत्यंत आलोक के परलोकना अपाय-दुःखनी शंका वगरनो, निर्दय-कूर, इन्द्रियोने आधीन एवो जीव, भावरूप कृष्णलेश्यामां परिणमे छे. [कृष्णलेश्यानी जघन्य स्थिति अधमुहूर्त अने सातमी नारकीनी अपेक्षाए उत्कृष्ट स्थिति अन्तर्मुहूर्त अधिक एवी तेत्रीश (33) सागरोपमनी छे.] नीललेश्यां स्वरूपयति - अल्पप्रयोजनाय तदंशच्छेदनाध्यवसायो नीललेश्या । यथा फलाय शाखाच्छेदाध्यवसायः । 17 / अल्पेति । कृष्णलेश्यापेक्षयात्र विशुद्धिमुत्तरलेश्यापेक्षया च संक्लेशं सूचयति तदंशच्छेदनाध्यवसाय इति । ईर्ष्यामर्षातपोऽविद्यामायानिर्लज्जताविषयाभिकाङ्क्षाप्रद्वेषयुतः प्रमत्तो रसलोलुपः सुखगवेषकः प्राण्युपमर्दनेनाविरतः साहसिको जीवो नीललेश्यायामेव परिणर्मतीति भावः । तत्रानुरूपं दृष्टान्तमाह यथेति ॥ नीललेश्यानुं स्वरूप। भावार्थ - अल्प फळ माटे ते वृक्षना अमुक भागने छेदवानो अध्यवसाय, ए "नीललेश्या' कहेवाय छे. जेम के-फळने खातर शाखा-डाळीनो छेदनो आशय. विवेचन - अहीं कृष्णलेश्यानी अपेक्षाए विशुद्धिने अने उत्तरलेश्यानी अपेक्षाए संकलेशने सूचवे छे. 0 ईष्य-असहिष्णुता-तपनो अभाव-अज्ञानता-माया-निर्लज्जता-विषयाकांक्षा-प्रढषथी युक्त, प्रमत्त, रसमां आसक्त, सुखनी गवेषणावाळो, प्राणीओना उपमर्दन-हिंसाथी नहीं अटकेलो अने दुःसाहसिक जीव भावरूप नीललेश्यामां ज परिणमे छे. [A नीललेश्यानी जघन्य स्थिति अर्धमुहूर्त छे अने धूमप्रभा नारकीना उपरना पाथडानी अपेक्षाए पल्योपमना असंख्यातमां भागथी अधिक दश सागरोपमनी उत्कृष्ट स्थिति छे.] 1. स्थितिश्चास्या जघन्या मुहूर्तार्धम् उत्कर्षेण पल्योपमासंख्येयभागाधिकानि दशसागरोपमाणि धूम्रप्रभोपरितनप्रस्तरापेक्षयेयम् ॥ Page #772 -------------------------------------------------------------------------- ________________ सूत्र - 17-18-19, दशमः किरणः 735 कापोतलेश्यां स्वरूपयति - अल्पफलार्थं तदंशांशच्छेदनाध्यवसायः कापोतलेश्या । यथा तदर्थं प्रतिशाखाच्छेदाध्यवसायः । 18 / अल्पफलार्थमिति । अत्रापि विशुद्ध्यविशुद्धी पूर्ववत् । वचसा वक्र: क्रियया वक्र समाचारो मनसा निकृतिमाननृजुकः स्वदोषप्रच्छादकश्छली मिथ्यादृष्टिरनार्य उत्प्रासकदुष्टवादी चौरः परसम्पदाऽसहनो लुब्ध कापोतलेश्यायां परिणंमतीति भावः । तत्र दृष्टान्तमाह यथेति । / पोततश्यानुं 2135भावार्थ - अल्पफळ माटे ते वृक्षना अंशना अंशने छेदवानो अध्यवसाय, ए "कापोतलेश्या." जेम केफळने माटे प्रतिशाखा-शाखानी शाखानानी शाखा)ने छेदननो अध्यवसाय. विवेचन - अहीं पण पूर्वपूर्वनी अपेक्षाए विशुद्धि अने उत्तर-उत्तरनी अपेक्षाए अशुद्धि पूर्वनी माफक सम4वी. भनथी-वयनथी-याथी दित्, जुटिस, पोताना घोषने ढांना2, भायावी, असली, मिथ्याष्टि, चोर, पारकी संपदाने नहीं सहन करनारो, लोभी अने उपहासपूर्वक दुष्ट बोलनारो कापोतलेश्यामां परिणमे छे. [आनी जघन्य स्थिति अर्धमुहूर्त छे अने वालुकाप्रभाना उपरना पाथडाना नारकनी अपेक्षाए पल्योपमना असंख्यात भागथी अधिक त्रण सागरोपम सुधीनी उत्कृष्ट स्थिति छे.] तेजोलेश्यां स्वरूपयति - अल्पफलार्थमंशांशापेक्षया न्यूनांशच्छेदनाध्यवसायः तेजोलेश्या । यथा फलग्रहणाय स्तबकच्छेदनाध्यवसायः । 19 / अल्पेति । कायमनोवाग्भिरनुत्सित्तोऽचपलोऽमायी अकुतूहल: विनीतविनयः दान्तस्स्वाध्यायादिव्यापारवान् विहितशास्त्रोपचारः अभिरुचितधर्मानुष्ठानोऽङ्गीकृतव्रतादिनिर्वाहकः पापभीरुहितैषकः परोपकारचेता हिंसाद्यनाश्रवस्तेजोलेश्यायां परिणमेत् । दृष्टान्तमाह यथेति ॥ तेजलेश्यानुं स्वरूपभावार्थ - अल्पफळ माटे अंशना अंशनी अपेक्षाए न्यून अंशने छेदवानो अध्यवसायए ऽतोवेश्या.' bha3-णने देवा माटे छाने छेवानो भाशय. 1. स्थितिर्जघन्या मुहूर्तार्धम् पल्योपमासंख्येयभागाधिकानि त्रीणि सागरोपमाण्युत्कृष्टा वालुकाप्रभोपरितनप्रस्तरनारकापेक्षया ॥ 2. जघन्या स्थितिर्मुहर्तार्धम्, उत्कष्टा तु पल्योपमासंख्येयभागाधिके द्वे सागरोपमे । ईशानापेक्षयेयं बोध्या ॥ Page #773 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे विवेचन भन-वयन-डायाथी नम्र-जयपस, माया वगरनो, हुतूहल वगरनो, विनयसंपन्न, दमनवाळो, स्वाध्याय आदिमां प्रयत्नशील, शास्त्रनो विनय-बहुमान करनारो (ज्ञानाचारपालक), धर्मक्रियामां रूचिवाळो, स्वीकारेला व्रत आदिने निभावनारो, पापथी डरनारो, परोपकारमां दत्तचित्त अने हिंसा आदि आश्रव वगरनो तेजोलेश्यामां परिणत थाय छे. जेम के -फळने माटे गुच्छाने कापवानो आशय. [तेनी जघन्य स्थिति अर्धमुहूर्त छे अने इशान देवलोकनी अपेक्षाए पल्योपमनो असंख्यात भाग अधिक बे (2) सागरोपमनी उत्कृष्ट स्थिति छे.] पद्मश्यामाह ईषत्क्लेशप्रदानेन फलग्रहणाध्यवसायः पद्मलेश्या । यथा वृक्षात्फलमात्रवियोजनाध्यवसाय ॥ 20 ॥ ईषदिति । अतीवाल्पक्रोधमानमायालोभः प्रशान्तचित्तो दान्तः स्वाध्यायादिप्रवृत्तो विहितशास्त्रोपचारः प्रतनुभाषक उपशान्तो वशीकृताक्षः पद्मलेश्यांयां परिणमेत् । दृष्टान्तमाह यथेति ॥ 736 पद्मलेश्यानुं स्वरूप भावार्थ - थोडो क्लेश दई फळ लेवानो अध्यवसाय, ए 'पद्मलेश्या' छे. जेम के-वृक्षथी फक्त फळना वियोगनो अध्यवसाय. विवेशन - अत्यंत अस्य कोध-मान-माया - सोलवाणी, प्रशांत वित्तवाणो, हमनवालो, स्वाध्याय हिमां प्रवृत्तिशीस, शास्त्रनो विनय-जहुमान-भक्ति करनारी, अत्यंत अल्पपरिमित जोसनारो उपशान्त अने इन्द्रियविजेता 'पद्मलेश्याऽमां परिणमे छे. दृष्टान्तने कहे छे के - 'यथेति.' [तेनी जघन्य स्थिति अर्धमुहूर्त अने ब्रह्मदेवलोकनी अपेक्षाए अधिक मुहूर्तवाळी दश सागरोपमनी उत्कृष्ट स्थिति छे.] शुक्लश्यामाह इतरक्लेशाकरणतः फलग्रहणाध्यवसायश्शुक्ललेश्या । यथा भूपतितफलग्रहणाध्यवसायः । 21 / - इतरेति । प्रशान्तचित्तो दन्तात्मा धर्मशुक्लध्यानध्यायी समितो गुप्तस्सरागो वीतरागो वा जितेन्द्रियश्शुक्लेलेश्यायां परिणमेत् । दृष्टान्तमाह यथेति । इह शुभलेश्यासु केषाञ्चिद्विशेषाणानां पुनरुपादानेऽपि लेश्यान्तरविषयत्वादपौनरुक्त्यम् । पूर्वपूर्वापेक्षयोत्तरोत्तरस्य विशुद्धित: 1. मुहूर्त्ता जघन्या स्थितः, उत्कृष्टा तु मुहूर्त्ताधिकानि दशसागरोपमाणि ब्रह्मदेवलोकापेक्षयेयम् ॥ 2. मुहूर्त्ता जघन्या स्थितिः त्रयस्त्रिंशत्सागरोपमाणि मुहूर्त्ताधिकान्युत्कृष्टा अनुत्तरापेक्षयेयम् ॥ Page #774 -------------------------------------------------------------------------- ________________ सूत्र - 20-21-22, राम: विर: 737 प्रकृष्टत्वञ्च भावनीयम् । विशिष्टलेश्यापेक्षयैवं कारणविधानान्न देवादिभिर्व्यभिचारः । सर्वासामेव द्रव्यलेश्यानां अनन्तप्रदेशात्मकत्वं, असंख्यप्रदेशावगाढत्वञ्च विज्ञेयम् । आद्यास्तिस्रोऽप्रशस्तवर्णगन्धरसोपेता अप्रशस्ताध्यवसायहेतवः संक्लिष्टार्तरौद्रध्यानानुगताध्यवसायस्थानहेतवः, उत्तरास्तिस्रः प्रशस्तवर्णगन्धरसोपेताः प्रशस्ताध्यवसायहेतवोऽसंक्लिष्टधर्मशुक्लध्यानानुगताध्यवसायहेतवश्च ॥ शुकलेश्यानुं स्वरूपभावार्थ - बीजाने कलेश नहीं करवापूर्वक फळ लेवानो अध्यवसाय, ए "शुकलेश्या. जेम के-पृथ्वी उपर पडेल फळ लेवानो आशय. विवेचन - प्रशान्त चित्तवाळो, दात्त आत्मा, धर्म-शुक्लध्यानध्याता, समितिवाळो, गुप्तिवाळो, प्रशस्त रागवाळो अथवा वीतराग अने ईन्द्रियविजेता "शुकललेश्याऽमां परिणमे छे. तेइनी जघन्य स्थिति अधमुहूर्त अने अनुत्तरनी अपेक्षाए अधिक मुहूर्तवाळी तेत्रीश (33) सागरोपमनी उत्कृष्ट स्थिति छे.] 0 अहीं शुभ लेश्याओमां केटलाक विशेषणोनुं फरीथी ग्रहण छतां बीजी वेश्यानो विषय होई पुनःउक्ति नथी. 0 पूर्वपूर्वनी अपेक्षाए उत्तर-उत्तरनुं, विशुद्धि होवाथी प्रकृष्टपणुं विचारवुं. विशिष्ट वेश्यानी अपेक्षाए आ प्रमाणे कारणनुं विधान होई देव आदिनी साथे व्यभिचार-विरोध नथी. 0 सघळीय द्रव्यलेश्याओ अनंत प्रदेश आत्मक छे, केम के-अनंत प्रदेश वगरनो स्कंध जीवने ग्रहणयोग्य थतो नथी. ते असंख्यात प्रदेशना अवगाहवाळी छे, केम के-अनंत पण वर्गणाओना आधारभूत आकाशप्रदेशो असंख्याता ja che. are, सकळ पण लोकना प्रदेशो असंख्याता छे. 0 प्रथमनी त्रण वेश्याओ अशुभ वर्ण-गंध-रसवाळी छे, अशुभ अध्यवसायना हेतुभूत छे अने संकिलष्ट (कषायकलुषित) आर्त-रौद्रध्यानने अनुगत अध्यवसायना स्थानना हेतुओ रूप छे. 0 छेवटनी त्रण वेश्याओ शुभ वर्ण-गंध-रसवाळी छे, शुभ अव्यवसायना हेतुभूत छे अने असंकलिष्ट (कषायरहित) धर्म-शुकलध्यानने अनुगत अध्यवसायना हेतुरूप छे. अथ भव्यमार्गणाभेदमाह - भव्याभव्यभेदेन द्विविधा भव्यमार्गणा । तत्र भ्व्य्स्सिद्धिग्म्न्योग्य्स्त्द्विप्रीतोडमड्य: सररा 1. अनन्तप्रदेशव्यतिरेकेण स्कन्धस्य जीवग्रहणयोग्यत्वाभावादिति भावः ॥ 2. अनन्तानामपि वर्गणानामाधारभूताकाशप्रदेशा असंख्येया एव, सकलस्यापि लोकस्य प्रदेशानामसंख्यातत्वादिति भावः ॥ Page #775 -------------------------------------------------------------------------- ________________ 738 तत्त्वन्यायविभाकरे __ भव्येति । प्रतिपक्षतयाऽत्राभव्यस्यापि ग्रहणम् । अनादिपारिणामिकभव्यत्वाभव्यत्वयोगाज्जीवो भव्योऽभव्यश्च भवति । ननु भव्यत्वमभव्यत्वं वा जीवे कथमवगम्यत इति चेदुच्यते सिद्धिगमनयोग्योऽहं नवेति संशय एव तत्साधकः, स च संशयोऽभव्यस्य न कदाचिदपि भवति । तथा चायं भव्यस्सिद्धिगमनयोग्यत्वप्रकारकसंशयान्यथानुपपत्तेरित्यनुमानमेव मानम् । मोक्षप्रवृत्तियोग्यतावच्छेदकतया च भव्यत्वं सिद्ध्यति, तत्र योग्यतागमकस्संशय एव । संसार्येकस्वभावत्वे च कदाचिदपि कस्यचिदपि मोक्षार्थं प्रवृत्तिरेव न स्यात् । न च मोक्षप्रवृत्तियोग्यतावच्छेदकत्वं शमादिमत्त्वस्यैवेति वाच्यम्, शमादेर्मोक्षप्रवृत्त्युत्तरकालीनत्वात्, शमादेरपि कार्यतया तत्र भव्यत्वस्यैव कारणतावच्छेदकत्वप्रसङ्गे मोक्षप्रवृत्तियोग्यताया एवावच्छेदकत्वस्यौचित्यांच्च । तथा च भव्यत्वमभव्यत्वञ्च परोक्षज्ञानिनामस्मादृशामनुमानगम्यं प्रत्यक्षज्ञानिनाञ्च प्रत्यक्षं तथाऽनादिसिद्धम् । ननु भव्यत्वमविनाशि स्यात्, जीवत्ववत् स्वाभाविकत्वात्, न चैतदिष्टं, तत्सत्त्वे निर्वाणाभावात्, सिद्धो न । भव्यो नाप्यभव्य इति वचनादिति चेन्न, प्रागभावस्यानादिस्वभावत्वेऽपि घटोत्पत्तौ विनाशदर्शनात् । एवं भव्यत्वस्यापि सम्यग्दर्शनज्ञानचारित्रोपायतो नाशसम्भवे क्षत्यभावात् । न च प्रागभावस्याभावरूपतयाऽवस्तुत्वमिति न तस्योदाहरणत्वं युक्तमिति वाच्यम्, तस्य घटानुत्पत्तिविशिष्टतत्कारणभूतानादिकालप्रवृत्तपुद्गलसंघातरूपत्वेन भावत्वात् । न चैवं सति स्तोकस्तोकाकृष्यमाणधान्यस्य धान्यपूर्णकोष्ठागारस्य कदाचित्समुच्छेद इव षण्मासषण्मासपर्यन्ते भव्यस्यैकस्यावश्यं सिद्धिगमनात् क्रमेणापचीयमानस्य सर्वस्यापि भव्यराशेः कदाचिदुच्छेदप्रसङ्ग इति वाच्यम्, अनन्तत्वाद्भव्यराशेरनागतकालाकाशवत् । इह यगृहदनन्तकेनानन्तकं तत्स्तोकस्तोकतयाऽपचीयमानमपि नोच्छिद्यते, यथा प्रतिसमयं वर्तमानतापत्त्याऽपचीयमानोऽप्यनागतकालसमयराशिः, प्रतिसमयं बुद्ध्या प्रदेशापहारेणापचीयमानस्सर्वनभःप्रदेशराशिर्वा तथा भव्यराशिरपि । यस्माच्चातीतानागतकालौ तुल्यावेर्व यश्चातीतेनानन्तेनापि कालेनैक एव निगोदानन्ततमो भागोऽद्यापि भव्यानां सिद्धः, एष्यतापि कालेन तावन्मात्र एव भव्यानन्तभागस्सिद्धि गच्छन् युक्तो न हीनाधिकः, भविष्यतोऽपि कालस्यातीततुल्यत्वात् ततो न सर्वभव्यानामुच्छेदो युक्तः सर्वेणापि कालेन तदनन्तभागस्यैव सिद्धिगमनसम्भवस्योपदर्शितत्वादित्येतत्सर्वमभिप्रेत्योक्तं तत्रेति ॥ 1. सर्वकालीनापेक्षयाऽत्र तुल्यत्वमुक्तं नतु विवक्षितकालापेक्षयैवेति भावः ॥ Page #776 -------------------------------------------------------------------------- ________________ 739 सूत्र - 22, शम: नि: भव्यमार्गणाना भेदनुं वर्णन भावार्थ - भव्य-अभव्यना भेदथी बे प्रकारनी भव्यमार्गणा छे. त्यां भव्य एटले सिद्धिगमनयोग्य अने तेनाथी विपरीत सिद्धिगमनने अयोग्य 'अभव्य' छे. विवेचन - प्रतिपक्षरूपे-विपरीतरूपे आ भव्यमार्गणामां अभव्यनुं पण ग्रहण समजवुं. 0 अनादि पारिणामिक (परिणाम) रूप भव्यत्व अने अभ्यत्वना योगथी क्रमसर जीव भव्य अने अभव्य होय छे. शंका - जीवमां भव्यत्व के अभव्यत्व परिणाम केवी रीते जाणी शकाय ? समाधान - हुं भव्य छुं के नहि ?-आवो संशय ज भव्यपणाने साबित करी आपनार छे, केम के-ते संशय अभव्यने कोई काळमां पण थतो नथी. तथाच (आत्मा) भव्य छे, केम के-सिद्धिगमन योग्यता प्रकारवाळा संशयनी व्याप्ति (अन्यथानुपपत्ति) छे. ज्यां ज्यां सिद्धिगमन योग्यता प्रका2क संशय छे, त्यां त्यां भव्यत्व छे जे जे सिद्धिगमन योग्यता प्रका2क संशयवाळो छे, ते ते भव्य छे. आवुं अनुमान ज भव्यत्वसिद्धिमां प्रमाण छे. 0 मोक्षनी प्रवृत्तिनी योग्यताना अवच्छेदक-नियंमकपणाए भव्यत्वनी सिद्धि थाय छे. अर्थात् भव्यतावाळो जीव ज मोक्षना आशयथी गर्भित मोक्षना उपायगत प्रवृत्तिथी योग्यतावाळो होय. त्यां भव्यतानो गमन-अनुमापक 'हुं भव्य छुं के नहीं ?'-एवो संशय छे. कोई भव्य जीव मोक्षे जाय के न पण जाय-मोक्षप्रवृत्ति करे के न पण करे, तो पण मोक्षगमननी योग्यता-मोक्षप्रवृत्तिनी योग्यता भव्यमां ज छे, अभव्यमां नहीं. जेम के-माटीमां घट बनवानी योग्यता छे. कोई माटीनो घडो बने के न बने पण योग्यता to che ja. शंका - मोक्षप्रवृत्ति योग्यतानुं अवच्छेदकपणुं-नियामकपणुं शम आदिमां ja che, to भव्यतामां केवी रीते ? समाधान - मोक्षप्रवृत्तिनी योग्यता(भव्यता)ना उत्तरकाळमां शम आदि थनार छे. 0 शम आदिनुं कार्यपणुं होई, ते शम आदि निठकार्यता प्रत्ये भव्यतामां कारणता-वच्छेदकताना प्रसंगमां मोक्षप्रवृत्ति योग्यतानुं अवच्छेदक-नियामकपणुं ज युक्तियुक्त छे. तथाच भव्यत्वपरिणाम अने अभव्यत्वपरिणाम, परोक्ष ज्ञानी (मति-श्रुतवाळा परोक्ष ज्ञानी) अमारा जेवाओने संशयनी व्याप्ति द्वारा अनुमानथी गम्य छे, ज्यारे प्रत्यक्ष ज्ञानी (अवधि-मनःपर्यायरूप विकल प्रत्यक्ष अने केवलज्ञानरूप सकळ प्रत्यक्ष ज्ञानी)ओने प्रत्यक्षरूप ते प्रकारे अनादिसिद्ध छे. शंका - भव्यत्वपरिणाम अने अभव्यत्वपरिणाम, नारकत्व आदि पर्यायनी माफक कर्मकृत नथी परंतु चेतनत्व आदिनी माफक स्वाभाविक छे, एम कहेवाय che. jo Ama che, to bhavyatva अविनाशी-नित्य थशे, केम के-जीवत्वपरिणामनी माफक स्वाभाविक che. A to इष्ट नथी, केम के-जो भव्यत्व अविनाशी मानवामां Page #777 -------------------------------------------------------------------------- ________________ 740 तत्त्वन्यायविभाकरे आवे, तो निर्वाण-मोक्षनो अभाव छे; केम के-'सिद्ध, भव्य नहीं ने अभव्य पण नहीं'-एवुं vacana che. to bhavyatva विनाशी के अविनाशी ? ते साबित करो ! समाधान - प्राभाव (जेनी निवृत्तिमां कार्यनो प्रादुर्भाव ते प्राभाव कहेवाय छे. जेम के-मृतपिंडरूपे विनाश थतां घटरूपे परिणमन, ते घट प्रत्ये मृतपिंड प्राभाव कहेवाय छे.) अनादि स्वभाववाळो छतां घटनी उत्पत्तिमां मृतपिंडरूप प्राग्भावनो विनाश देखाय छे. एवी रीते भव्यत्वनो पण सम्यग्दर्शन-ज्ञानचारित्रना उपायथी विनाशना संभवमां क्षतिनो अभाव छे. शंका - प्राग्भाव तो अभावरूप होई अवस्तु-असत् छे तेनुं उदाहरण युक्त नथी ज ने ? ' समाधान - घटनी अनुत्पत्तिथी विशिष्ट-ते घटना कारणभूत अनादिकाळथी प्रवृत्त पुद्गलोना समुदायरूप ते मृतपिंड छे, माटे भावरूप छे-मृतपिंड अभावरूप नथी. शंका - थोडुं थोडुं धान्य रोज जेमांथी कढाय छे, एवो धान्यथी भरेलो कोठार एक दिवस जेम खाली थाय छे, तेम छ छ महिनाना अंते एक भव्य जीव अवश्य मोक्षे जाय che. to क्रमथी विनष्ट-खाली थती सघळी भव्य राशिनो कोई वखत उच्छेदनो प्रसंग केम नहीं आवे ? समाधान - भव्य राशिनो कदी उच्छेदनो प्रसंग नहीं आवे, केम के-अनागत(भविष्य)काळ अने आकाश(लोकालोकरूप सर्व आकाश)नी माफक भव्यराशि अनंत छे. 0 अहीं जे बृहत् (कर्मग्रंथने अनुसारे अनंतना नव प्रकारोमांथी मध्यम अनंतानंत अने सिद्धांतना मते आठ अनंतोमांथी बृहत्-उत्कृष्ट अनंतानंत) अनंतानंत छे, ते थोडा थोडा रूपे अपचयवाळुं थाय, तो पण उच्छेदना विषयवाळुं थतुं नथी. जेम समये समये वर्तमानपणानी प्राप्तिथी अपचयवाळा पण अनागतकाळनी समयराशि उच्छिन्न थती नथी, वळी बुद्धि-कल्पनाथी समये समये प्रदेशना अपहारथी अपचयवाळी सर्व आकाशथी प्रदेशराशि उच्छिन्न थती नथी, तेम भव्यराशि पण मुक्त थवा छतां खाली थती नथी. 0 वळी जेथी (सर्व काळनी अपेक्षाए, परंतु विवक्षित काळनी अपेक्षाए नहीं.) अतीतकाळ अने भविष्यकाळ तुल्य ज छे. वळी जे अतीत अनंतकाळनी अपेक्षाए एक ज निगोदनो अनंतमो भाग हमणां पण भव्योनो सिद्ध छे, भविष्यकाळनी पण अपेक्षाए तेटलो ज निगोदनो अनंतमो भाग सिद्धिए जनारो युक्त छे, हीन के अधिक नहीं : केम के-भविष्यकाळ पण अतीतकाळ सरखो छे. तेथी सर्व भव्योनो उच्छेद युक्त नथी, केम के-सघळाय काळनी अपेक्षाए एक निगोदना अनंतमा भागे सिद्धगमननो संभव दर्शावेलो छे. आ बधुं विचारीने कह्युं छे के-'तत्र' इति. अथ सम्यक्त्वमार्गणाभेदमाचष्टे औपशमिकक्षायोपशमिकक्षायिकसास्वादनवेदकमिथ्यात्वरूपेण षट्सम्यक्त्व मार्गा: रा Page #778 -------------------------------------------------------------------------- ________________ सूत्र - 23, दशम: किरणः औपशमिकेति । उपाधिभेदाविवक्षया सम्यक्त्वमेकविधम्, सम्यक्त्वञ्चाज्ञानसंशयविपर्ययनिरासेनेदमेव तत्त्वमिति निश्चयपूर्विका जिनोदितजीवादिपदार्थेष्वभिप्रीतिः । उपाधिभेदात्तु द्विविधं त्रिविधं चतुर्विधं पञ्चविधं दशविधं । तत्र द्विविधं द्रव्यंतो भावतो वा, निश्चयेन व्यवहारेण वा, पउद्गलिकापउद्गलिकभेदेन वा, नैसर्गिकाधिगमिकभेदतो वा । काकरोच - दीपकभेदेन क्षायिकौपशमिकक्षायोपशमिकभेदेन वा त्रिविधं, औपशमिकक्षायिकक्षायोपशमिकसास्वादनभेदन चतुर्विधं, औपशमिकक्षायिकक्षायोपशमिकसास्वादनवेदकभेदेन पञ्चविधम्, इदमेव च प्रत्येकं निसर्गाधिगमभेदेन दशविधं विज्ञेयम् । द्विविधन्तु पूर्वमादर्शितम् । त्रिविधमुच्यते, कारकं सूत्रोक्ताज्ञाशुद्धा क्रिया, तस्यां परगतसम्यक्त्वस्योत्पादकत्वेन सम्यक्त्वं, तादृशक्रियावच्छिन्नं वा सम्यक्त्वं कारकसम्यक्त्वमेतच्च विशुद्धचारित्रिणां भवति । यत्सम्यक्त्वं सदनुष्ठानं रोचयत्येव केवलं न पुनः कारयति तद्रोचकं यथा श्रेणिकादीनाम् । स्वयं मिथ्यादृष्टिरभव्यो वा धर्मकथया परेभ्यो जीवादिपदार्थान् दीपयति तद्दीपकं, ननु स्वयं मिथ्यादृष्टिरथ च तस्य सम्यक्त्वं कथमुच्यते विरोधात्, मैवम्, मिथ्यादृष्टेरपि सतस्तस्य यो व्यापारविशेषस्स खलु प्रतिपत्तॄणां सम्यक्त्वस्य कारणमतः कारणे कार्योपचारादायुर्धृतमितिवत् सम्यक्त्वमित्युच्यते । अथ चतुर्विधं, मिथ्यात्वमोहनीयस्य कर्मणो यो विपाकप्रदेशरूपतया द्विविधस्याप्युदयस्य भस्मच्छन्नाग्निवद्विष्कम्भणमुपशमस्तस्मादौपशमिकं सम्यक्त्वं भवति, तत्तूपशम श्रेणिमनुप्रविष्टस्य जन्तोरनन्तानुबन्धिषु दर्शनत्रिके चोपशमं नीते भवति, तथा प्रथमतोऽनादिमिथ्यादृष्टेस्सतो जीवस्य योऽसौ सम्यक्त्वलाभस्तस्मिन् वौपशमिकं सम्यक्त्वं भवति । अनन्तानुबन्धिकषायक्षयानन्तरं मिथ्यात्वमिश्रसम्यक्त्वलक्षणत्रिविधदर्शनमोहनीयकर्मण आत्यन्तिकक्षयात्क्षायिकं सम्यक्त्वं भवति, तथोदीर्णस्य मिथ्यात्वमोहनीयकर्मणः क्षयादनुदीर्णस्य चोपशमात्सम्यक्त्वरूपतापत्तिलक्षणाद्विष्कम्भितोदयस्वरूपाच्च क्षायोपशमिकं सम्यक्त्वं भवति । पुनरनन्तानुबन्धिकषायोदयेनौपशमिकसम्यक्त्वाच्च्यवमानस्य मिथ्यात्वमद्याप्यप्राप्नुवतोऽत्रान्तरे जघन्यतस्समयप्रमाणमुत्कृष्टतष्षडावलिकाः सास्वादनसम्यक्त्वं भवति । वेदकसम्यक्त्वेन पूर्वोक्तानि चत्वारि गृहीत्वा सम्यक्त्वस्य पञ्चविधत्वमपि । क्षपण प्रतिपन्नस्यानन्तानुबन्धिकषायचतुष्टयं क्षपयित्वा मिथ्यात्वमिश्रपुञ्जेषु सर्वथा क्षपितेषु 741 9. विशेषेण विशुद्धिकृता मिथ्यात्वपुद्गला एव द्रव्यतः सम्यक्त्वं, भावतस्तु तदुपष्टम्भोपजनितो जीवस्य जिनोक्ततत्त्वरुचिपरिणामः, देशकालसंहननानुरूपं यथाशक्ति मुनिवृत्तं यथावत्संयमानुष्ठानरूपं सम्यक्त्वं नैश्चयिकम् । सम्यक्त्वहेतुसहित उपशमादिलिङ्गगम्यश्शुमात्मपरिणामो व्यावहारिकसम्यक्त्वम् । क्षायोपशमिकं पौद्गलिकसम्यक्त्वं क्षायिकमौपशमिकञ्चापौद्गलिकमिति भावः ॥ Page #779 -------------------------------------------------------------------------- ________________ 742 तत्त्वन्यायविभाकरे सम्यक्त्वपुञ्जमप्युदीर्यानुभवेन निर्जरयतो निष्ठितोदीरणीयस्य चरमग्रासेऽवतिष्ठमानेऽद्यापि सम्यक्त्वपुद्गलानां कियतामपि वेद्यमानत्वाद्वेदकं सम्यक्त्वमुपजायते । नन्वेवं सति क्षायोपशमिकेनास्य को विशेषः, सम्यक्त्वपुञ्जपुद्गलानुभवस्योभयत्रापि समानत्वात्, सत्यं किन्त्वेतदशेषोदितपुद्गलानुभूतिमतः प्रोक्तं, इतरत्तूदितानुदितपुद्गलस्यैतन्मात्रकृतो विशेषः, परमार्थतस्तु क्षायोपशमिकमेवेदम्, चरमग्रासशेषाणां पुद्गलानां क्षयाच्चरमाग्रासवर्तिनान्तु मिथ्यास्वभावापगमलक्षणस्योपशमस्य सद्भावादिति । पुञ्जत्रये च तस्मिन् अशुद्धस्य पुञ्जस्योदयान्मिथ्यात्वं जीवस्य भवत्यकृतपुञ्जत्रयस्य वा, तस्य च सम्यक्त्वप्रतिपक्षीतयात्र ग्रहणं मार्ग्न्नोप्योत्विविति । सम्यकत्व मार्गणाभेदनुं वर्णनभावार्थ - औपशमिक, लायोपथमिक, क्षायिक, सास्वादन, वेदक अने मिथ्यात्वरूपे छ (6) सम्यकत्वमार्गणाओ छे. विवेचन - उपाधिरूप भेदनी विवेक्षा वगर एक प्रकारनुं सम्यकत्व छे; अने सम्यकत्व, अज्ञान, संशय अने विपर्ययना निराशपूर्वक "A ज तत्त्व छे'-एवा निश्चयपूर्वक श्री जिनेश्वरकथित जीवादि पदार्थविषयक अभिरूचिरूप कहेवाय छे. 0 उपाधिभेदथी to be प्रकारनुं, त्रण प्रकारनुं, पांच प्रकारनुं अने दश प्रकारनुं सम्यकत्व थाय छे. त्यां द्रव्यथी अने भावथी बे प्रकारनुं सम्यक्त्व छे. विशेषथी विशुद्ध करेल मिथ्यात्वना मुद्दगलो ज द्रव्यथी सम्यकत्व, भावथी तो द्रव्यसम्यकत्वनी मददथी थयेलो जीवनो श्री जिनकथित तत्त्वरूचिरूप परिणाम सम्यकत्व कहेवाय छे. अथवा निश्चयथी अने व्यवहारथी सम्यकत्व बे प्रकारनुं छे. देश-काळ-संघयणने योग्य, यथाशक्ति यथार्थ संयमना अनुष्ठानरूप सम्यकत्व निश्चयथी समक्ति, सम्यकत्वना हेतु सहित, उपशमादि लक्षणोथी गम्य, शुभ आत्मपरिणाम व्यवहारिक सम्यकत्व छे.] अथवा पौद्गलिक अने अपौद्गलिकना भेदथी समकित बे प्रकारनुं छे [क्षायोपथमिक समक्ति पौद्गलिक समकित छे, ज्यारे सायिक अने औपशमिक समकित अपौद्गलिक छे.] अथवा नैसर्गिक अने अधिगमिक भेदथी बे प्रकारनुं समकित छे. 0 कारक-रोचक-दीपकना भेदथी अथवा क्षायिक-औपथमिक-क्षायोपथमिकना भेदथी त्रण प्रकारनुं समकित छे. 0 औपथमिक-सायिक-लायोपथमिक-सास्वादनना भेदथी चार प्रकारनुं समकित छे. 0 पशमिक-सायिक-लायोपथमिक-सास्वादन-वेदकना भेदथी पांच प्रकारनुं समकित छे. आ ज पांच प्रकारनुं समकित निसर्ग अने अधिगमना भेदथी दश प्रकारनुं che. be प्रकारनुं समकित पूर्वे दर्शावेल छे. हवे त्रण प्रकारनुं समक्ति कहेवाय che. Page #780 -------------------------------------------------------------------------- ________________ सूत्र - 23, रम: विराट 743 (1) कारक-सूत्रकथित आज्ञाथी शुद्ध क्रिया, ते क्रिया बीजाने सम्यकत्वनी उत्पत्तिमां कारण बने छे, माटे क्रिया अथवा सूत्रकथित आज्ञा शुद्ध क्रियावाळुं कारक समकित विशुद्ध चारित्रवंतोने होय छे. (2) रोचक-जे सम्यकत्व सक्रियानो रूचिभाव ज पेदा करे छे, परंतु कराववामां उत्तेजक नथी बनतुं, ते रोचक समकित छे. जेम के-श्रेणिक राजा आदिनुं समकित. (3) दीपक-पोते मिथ्याष्टि के अभव्य जीव धर्मकथा द्वारा बीजाओनी आगळ जीव आदि पदार्थोनो प्रकाश पाथरे छे, ते दीपक छे. शंका - पोते मिथ्यादृष्टि अने तेमां समकित केवी रीते कहेवाय छे? केम के-विरोध छे. समाधान - मिथ्यादष्टि होवा छतां पण जे तेनो विशिष्ट क्रियाव्यापार छे ते, सांभळनारस्वीकारनाराओना सम्यकत्व प्रत्ये कारण बने छे. एथी कारणमां कार्यनो उपचार करी "आयुष्य =धी छेऽनी माफक मिथ्यादष्टि आदिमां सम्यक्त्व कहेवाय छे. हवे चार प्रकारनुं समकित कहेवाय छे. (1) औपथमिक सम्यकत्व-मिथ्यात्वमोहनीयकर्मनो जे, विपाकरूपे-प्रदेशरूपे बे प्रकारना उदयनुं, राखथी ढांकेला अग्निनी माफक अटकाववुं, ए "उपशम' कहेवाय छे. ते उपशमथी समकित औपथमिक थाय छे. ते au0 sa0 उपशमश्रेणिमां प्रवेश करेला प्राणीने, अनंतानुबंधी चार अने त्रण दर्शनोना उपशमथी थाय छे. तेवी रीते प्रथमथी अनादि मिथ्यादृष्टि जीवने जे आ सम्यकत्वलाभ छे, तेमां औपथमिक सम्यकत्व होय छे. (2) क्षायिक सम्यक्त्व-अनंतानुबंधी कषायना क्षय थया बाद मिथ्यात्व-मिश्र-सम्यकत्वमोहनीयरूप त्रण प्रकारना दर्शनमोहनीयकर्मना आत्यंतिक क्षयथी "क्षायिक सम्यकत्व थाय छे. (3) लायोपथमिक-उदय पामेला मिथ्यात्वमोहनीयकर्मना क्षयथी अने नहीं उदय पामेलाना उपशमथी सम्यकत्वरूपतानी प्राप्ति लक्षणथी अने अटकावेल (रोकेल) उदयस्वरूपथी "क्षायोपथमिक' सम्यकत्व होय छे. (4) सास्वादन-वळी अनंतानुबंधी कषायना उदयथी औपथमिक समतिथी पडनारने अने वळी मिथ्यात्वने नहीं पामनारने, आ बंनेनी वच्चे जघन्यथी समयना प्रमाणवाळुं अने उत्कृष्टथी छ (6) आवलिकाना मानवाळुं "सास्वादन थाय छे. वेदक समकितनी साथे पूर्वोक्त चार भेळवतां समतिना पांच प्रकारो थाय छे. (5) वेदक-क्षपकश्रेणि पामेलाने अनंतानुबंधी चार कषायोने खपावी, मिथ्यात्व अने मिश्ररूपी बे पंजो सर्वथा खपाव्या बाद, सम्यकत्व नामना पुंजने उदीरणा करी अनुभवथी निर्जरतां, उदीरणा योग्यनी समाप्ति थया बाद छेल्लो कोळियो बाकी रह्युं छते, हजु पण केटलाक सम्यकत्वपुंजना पुद्गलो वेचातां, छेवटनो परमाणु वेदतां "वेदक' समकित थाय छे. शंका - jo Ama che, to लायोपथमिक अने वेदकमां शी विशेषता छे ? केम के-बंने ठेकाणे सम्यकत्वपुंजना पुद्गलोनो अनुभव समान छे. समाधान - तमारुं कहेवुं ठीक छे, परंतु आ वेदक समकित सर्व उदय पामेल पुगलोना अनुभववाळाने कहेल छे, जयारे बीजुं "क्षायोपथमिक समकित तो उदित-अनुदित पुद्गल संबंधी छे. तेमां Page #781 -------------------------------------------------------------------------- ________________ 744 तत्त्वन्यायविभाकरे आटलो ज मात्र भेद छे. परमार्थथी तो क्षायोपथमिक आ छे, केम के- (क्षायोपथमिक समकित असंख्य वार थाय छे, ज्यारे वेदक समिति एक वार थाय छे.) चरम ग्रासरूप शेष सिवाय सर्व पुद्गलोना क्षयथी चरम ग्रासवर्ती पुद्गलोमां तो मिथ्या स्वभावना विनाशरूप उपशमनो सद्भाव छे. (6) मिथ्यात्व-ते त्रण पुंजो पैकी अशुद्ध पुजना उदयथी जीवने मिथ्यात्व थाय छे अथवा त्रण पंजो नहीं करनारने मिथ्यात्व होय छे. सम्यकत्वना प्रतिपक्षीरूपे ते मिथ्यात्वनुं अहीं ग्रहण छे, केम केमार्गणामां ते उपयोगी छे. संज्ञिमार्गणाभेदं विभजते - संश्यसंज्ञिभेदेन द्विधा संज्ञिमार्गणा । समनस्कास्संज्ञिनो मनोहीना असंज्ञिनः । 24 / संज्ञीति । संज्ञा दीर्घकालोपदेशिकी हेतुवादोपदेशिकी दृष्टिवादोपदेशिकी चेति त्रिविधा । तत्रैतत्करोम्यहमेतत्कृतं मया करिष्याम्येतदहमित्यादित्रैकालिकवस्तुविषयां संज्ञां यो धारयति संज्ञी, स च गर्भजस्तिर्यङ्मनुष्यो वा देवो नारकश्च मनःपर्याप्तियुक्तः । तद्विपरीतोऽसंज्ञी तथाविधत्रिकालविषयविमर्शशून्यः, स च संमूछिमपञ्चेन्द्रियविकलेन्द्रियादिरित्याशयेनाह समनस्का इति । ये पुनरिष्टानिष्टवस्तुषु सञ्चिन्त्य स्वदेहपरिपालनहेतोरिष्टेषु वर्तन्तेऽनिष्टेभ्यस्तु निवर्तन्ते प्रायेण साम्प्रतकाल एव, नातीतानागतकालयोः, ते हेतुवादोपदेशिकीसंज्ञया संज्ञिनो द्वीन्द्रियोदयस्तद्विपरीता असंज्ञिनः पृथिव्यादयः, द्वीन्द्रियादेरपि प्रतिनियतेष्टानिष्टप्रवृत्तिनिवृत्तिदर्शनेन वार्त्तमानिकमानसिकपर्यालोचनवत्त्वात्, पृथिव्यादयस्तु धर्माद्यभितापेऽपि तन्निराकरणाय प्रवृत्तिनिवृत्तिरहिता एव । दृष्टिवादोपदेशेन तु क्षायोपशमिके ज्ञाने वर्तमानस्सम्यग्दृष्टिरेव संज्ञी सम्यग्ज्ञानयुक्तत्वात्, मिथ्यादृष्टिः पुनरसंज्ञी सम्यग्ज्ञानसंज्ञारहितत्वादिति ॥ संशामा मेनोविमाभावार्थ - संज्ञी-असंज्ञीना भेदथी बे प्रकारनी "संज्ञीमार्गणा' छे. मनवाळाओ संज्ञी अने मन वगरना असंशी कहेवाय छे. विवेचन - संज्ञा-(1) दीर्घकालोपदेशिकी, हेतुवादोपदेशिकी अने दृष्टिवादोपदेशिक रूपथी त्रण प्रकारनी छे. त्यां "हुं आ करुं छुं, में आ कर्युं छे, हुं आ करीश.' इत्यादि त्रण काळ संबंधी वस्तुना विषयवाळी संज्ञाने जे धारण करे छे, ते संज्ञी. अने ते गर्भज, तिर्यंच के मनुष्य, देव अने नारकी जीव 1. दीर्घकालोपदेशिकीमित्यर्थः, इह सर्वत्र च संज्ञित्वासंज्ञित्वव्यवहार एतत्संज्ञापेक्षयैव भवतीति विज्ञेयः ॥ 2. हेतुवादोपदेशेनाल्पमनोलब्धिसम्पन्नस्यापि संज्ञित्वेनाभ्युपगमादिति भावः ॥ 3. क्षायिकज्ञाने वर्तमानोऽपि दृष्टिवादोपदेशेन न संज्ञी, अतीतार्थस्मरणस्यानागतचिन्तायाश्च केवलिन्यभावात, तज्ज्ञानस्य सर्वदा सर्वार्थावभासकत्वादिति भावः ॥ Page #782 -------------------------------------------------------------------------- ________________ सूत्र - 24-25, दशमः किरणः 745 मन:पर्याप्तियुक्त "संशी' कहेवाय छे. ते संज्ञीथी विपरीत असंज्ञी, तथा प्रकारना त्रण काळना विषयना विचारथी शून्य, असंज्ञी, समूछिम पंचेन्द्रिय, विकलेन्द्रिय आदि रूप छे. आवा आशयथी कहे छे के - "समनस्का' ईति. [अहीं अने सर्वज्ञ संज्ञीत्व-असंज्ञीत्वनो व्यवहार, दीर्घकालोपदेशिकी संज्ञाथी ज थाय छे.] (2) हेतुवादोपदेशिकी संज्ञाथी संज्ञी-जेओ इष्ट-अनिष्ट वस्तुओ विशे विचार करी, स्वशरीरना पालनना हेतुथी-पोताना सुखने अर्थे इष्ट पदार्थोमां प्रवृति करे छे अने अनिष्ट पदार्थोथी अटके छे, प्रायः करी वर्तमानकाळमां ज, भूत-भविष्यकाळमां नहीं, तेओ हेतुवादोपदेशिकी संज्ञानी अपेक्षाए, संज्ञाओ द्विन्द्रिय आदि त्रस जीवो (हेतुवादोपदेशथी अल्प मनोलब्धिसंपन्नमां पण संज्ञीपणाना स्वीकारनी अपेक्षाए) संज्ञी कहेवाय छे. तेनाथी विपरीत पृथिवी आदि एकेन्द्रियो "असंशी' कहेवाय छे, केम केद्विन्द्रिय आदिमां पण प्रतिनियत ईष्ट-अनिष्टमां प्रवृत्ति-निवृत्ति देखवाथी वर्तमान संबंधी मानसिक पर्यालोचना छे. पृथिवी आदि एकेन्द्रिय तो गरमी आदिथी तापवाळा थवा छतां तेना निराकरण माटे प्रवृत्ति-निवृत्तिथी रहित ज छे. (3) दृष्टिवाना उपहेशथी क्षयोपशम शानमा वर्तनारी, छभस्थ सभ्यदृष्टि 4 संशी उपाय छ, केम के-सम्यज्ञानथी युक्त छे. वळी मिथ्यादष्टि असंशी कहेवाय छे केम के-सम्यज्ञानरूप संज्ञाथी रहित छे. (मतिव्यापारथी निर्मुक्त सर्व जिनो संज्ञातीत छे.) आहारकमार्गणाभेदमाचष्टे - आहारकानाहारकभेदेन द्विविधाऽऽहारकमार्गणा । आहारकरणशीला आहारकास्तद्भिन्ना अनाहारकाः । 25 / आहारकेति । आहरणमाहारो ग्रहणमभ्यवहारो वा, स चउजोलोमप्रक्षेपरूपेण त्रिविधः । यावदौदारिकं शरीरं न निष्पद्यते तावत्तैजससहितेन कार्मणेन यदाहारयति स ओजआहारस्तेनाहारकास्सर्वेऽप्यपर्याप्तकाः । तत्र प्रथमोत्पत्तौ जीवः पूर्वशरीरपरित्यागे विग्रहणाविग्रहेण वोत्पत्तिदेशे तैजससहितेन कार्मणेन तप्तस्नेहपतितापूपकवत्तत्प्रदेशस्थानात्पुद्गलानादत्ते तदुत्तरकालमपि यावदपर्याप्तकावस्थां स ओज आहारः । शरीरपर्याप्त्युत्तरकालं बाह्यया त्वचा लोमभिराहारो लोमाहारः, इन्द्रियादिभिः पर्याप्तिभिः पर्याप्ताः केषाञ्चिन्मतेन शरीरपर्याप्तका वा लोआहारिणो भवन्ति । प्रक्षेपण कवलादेराहारः प्रक्षेपाहारः, स च वेदनीयोदयेन चतुर्भिस्स्थानैराहारसद्भावाद्भवति । पर्याप्तका यदैव प्रक्षेपं कुर्वन्ति तदैव प्रक्षेपाहारा नान्यदा, लोमाहारता तु वाय्वादिस्पर्शात्सर्वदैव, स च लोमाहारोऽर्वाग्दृष्टिमतां न दृष्टिपथमवतरति 1. तत्र स्पर्शेन्द्रियेणोष्मादिना तप्तच्छायया शीतवायुनोदकेन च प्रीयते प्राणी, गर्भस्थोऽपि पर्याप्त्युत्तरकालं लोमाहार एवेति ॥ Page #783 -------------------------------------------------------------------------- ________________ 746 तत्त्वन्यायविभाकरे प्रायशः प्रतिसमयवर्ती च । प्रक्षेपाहारस्तूपलभ्यते प्रायस्स च नियत कालीयः देवकुरूत्तरकुरुप्रभवा अष्टमभक्ताहाराः, संख्येयवर्षायुषामनियतकालीयः प्रक्षेपाहारः । एकेन्द्रियाणां देवनारकाणाञ्च नास्ति प्रक्षेपः, पर्याप्त्युत्तरकालं स्पर्शेन्द्रियेणैवाऽऽहरणाल्लोमाहारः, द्वीन्द्रियादीनां तिर्यङ्मनुष्याणाञ्चपरक्षेपाहारस्तमन्तरेण कायस्थितेरेवाभावात् । अन्ये तु यो जिह्वेन्द्रियेण स्थूलशरीरे प्रक्षिप्यते यः पुनस्स्पर्शेन्द्रियेणैवोपलभ्यते धातुभावेन प्रयाति स लोमाहार इति वदन्ति । तदेतदाहाऽऽहारकरणशीला इति त्रिविधान्यतमाहारकरणशीला इत्यर्थः । अथानाहारकानाह तद्भिन्ना इति त्रिविधाहारिभिन्ना इत्यर्थः । विग्रहगतौ वक्रगतिमापन्ना वक्रद्वये त्रिसमयोत्पत्तावेकस्मिन् समये, वक्रत्रये चतुस्समयोत्पत्तिके मध्यवर्तिनोद्वयोस्समययोर्वक्रचतुष्टये पञ्चसमयोत्पत्तिके मध्यवर्तिषु त्रिषु समयेषु, केवलिनस्समुद्धातावस्थायां तृतीयचतुर्थपञ्चमसमयेषु शैलेश्यवस्थायाञ्च हुस्वपञ्चाक्षरोद्गिरणकालमात्रं, सिद्धाश्च सदैवानाहारका इति भावः ॥ आहारकमार्गणा भेदनुं कथनभावार्थ - आहारक अने अनाहारकना भेदथी बे प्रकारनी "आहारकमार्गणा' कहेवाय छे. आहार करवाना स्वभाववाळा आहारको अने ते आहारकोथी भिन्न "अनाहारको' कहेवाय छे. विवेचन - आहार एटले औदारिक आदि पुद्गलोनुं ग्रहण के भोजन. ते आहार ओज आहारलोमाहार अने प्रक्षेप-कवलाहारना भेदथी त्रण प्रकारनो छे. (1) ओज आहार-ज्यां सुधी औदारिक आदि शरीर निष्पन्न न थाय, त्यां सुधी तैजसशरीरनी साथे कार्मणशरीरथी जे औदारिक आदि योग्य पगलोने ग्रहण करे छे, ते "ओजस आहार' कहेवाय छे. सर्व अपयप्ति (725 ॥ a5याप्त) (r)पो 'मोस माहारी' 53414 छ. त्यां प्रथम उत्पत्तिमां जीव, पूर्वशरीरना त्याग बाद विग्रह (वक्र)गति द्वारा के अविग्रह (ऋजु) गति द्वारा उत्पत्तिदेशमां-स्थानमां आवी, प्रथम समयमां तैजस सहित कार्मणशरीरथी तपावेल घी-तेलमां पडेल पूडानी माफक, ते प्रदेशस्थानमांथी ते ते शरीरयोग्य पुद्गलोने ग्रहण करे छे. त्यारबाद द्वितिय आदि समयमां पण ज्यां सुधी अपर्याप्त-करण अपर्याप्त अवस्था सुधीनो पुद्गलग्रहणरूप आहार "ओजस माहार' हेवाय छे. (2) लोमाहार-शरीरपर्याप्ति बाद बाह्य त्वचा स्पर्शनेन्द्रिय-विवर आदिथी लोम (रूंवाटा) वडे आहार "लोमाहार." इन्द्रिय आदि पर्याप्तिओथी पर्याप्त "लोमाहारी' कहेवाय छे. केटलाकना मते 1. तत्र देवानां मनसा परिकल्पिताश्शभाः पुद्गलास्सर्वेणैव कायेन परिणमन्ति, नारकाणान्त्वशुभा इति विज्ञेयम् ॥ Page #784 -------------------------------------------------------------------------- ________________ सूत्र - 25, वाम: शिर : 747 शरीरपर्यापथी पर्याप्त जीवो "लोमाहारी' कहेवाय छे. (स्पर्शनेन्द्रिय द्वारा गरमी आदिथी तपेलो जीव छायाथी, ठंडा पवनथी के पाणीथी खुश थाय छे गर्भस्थ पण पर्याप्ति पछी लोमाहारी ज होय छे.) (3) प्रक्षेपाहार-मुखमां भोजन वगेरेना कोळिया मूकवारूप आहार प्रक्षेप आहार (कवलाहार) जाणवो. वळी ते कवलाहार वेदनीयना उदयथी चार स्थानो(अशन आदि चार प्रकारो)थी आहारनो सद्भाव होई थाय छे. 0 पर्याप्त जीवो ज्यारे मुखमां भोजनना कोळिया नांखे छे, त्यारे ज कवलाहारी थाय छे, बीजा समये नहीं. लोमाहारपणुं तो वायु आदिना स्पर्शथी सर्वदा ज होय छे. ते लोकाहार अर्वाफ दृष्टिवाळाओथी देखातो नथी, प्रायः प्रत्येक समयमां वर्तनारो छे. 0 कवलाहार तो देखातो छे अने ते प्रायः नियत काळवाळो छे. जेम के-देवकर अने उत्तरकुरना जुगलियाओ चोथा दिवसे आहार करनाराओ छे अने संख्याना आयुष्यवाळाओनो प्रक्षेपाहार अनियत काळवाळो छे. 0 एकेन्द्रिय जीवोने अने देवनारकोने प्रक्षेप आहार नथी, केम के-पर्याप्तिओथी पूर्ण थया बाद स्पर्शनेन्द्रिय-कायाथी ज आहार होवाथी लोमाहार छे. त्यां सर्व देवोने मनोभक्षणरूप आहार होय छे. तेओ तथाविध शक्तिवशे मन वडे पोताना शरीरने पुष्ट करे एवा शुभ पुद्गलोने ग्रहण करी, सर्व काय वडे शुभ परिणमता होई तेओने तृप्तिपूर्वक परम संतोष थाय छे. द्विन्द्रिय आदि जीवोने अने तिर्यंच तथा मनुष्योने प्रक्षेपाहार होय छे, केम के-ते प्रक्षेपाहार सिवाय काया टकी शकती नथी. (सूत्रकृतांगनी नियुक्तिनी 173मी गाथानी व्याख्या करतां श्री शीलांगसूरिए मतान्तर दर्शावतां कह्युं छे के-) केटलाको तो जे जीभ द्वारा स्कूल शरीरमां नंखाय, ते आहार "प्रक्षेपाहार,' जे नाक-आंख-कान वडे उपलब्ध थाय अने जे धातुरूप परिणमे छे, ते "ओजस आहार' अने जे केवळ काया द्वारा उपलब्ध छे अने जे धातुरूपे परिणमे छे, ते "लोमाहार'-एम कहे छे. तेथी त्रण प्रकारोमांथी कोई एक प्रकारना आहार करवाना स्वभाववाळा "आहारको' छे, जयारे त्रण प्रकारना आहारकोथी भिन्न "अनाहारको कहेवाय छे. 0 पुनर्जन्म माटे प्रयाण करनारने अंतरालगति समयमां-विग्रहगतिना विषयमां वक्रगतिने पामेला जीवो, बे वक्रमां त्रण समयवाळी विग्रहगतिनी उत्पत्ति होय छते, एक समयमां-त्रण वक्रमां-मध्यवर्ती बे समयोमां, पांच समयेवाळी विग्रहवाळी गतिनी उत्पत्तिवाळा चार वक्रमां, मध्यवर्ती त्रण समयोमां छद्मस्थो अनाहारी होय छे. 0 केवलीनी समुद्धात अवस्थामां त्रीजा-चोथा-पांचमा समयमां केवलीओ अनाहारक होय छे. 0 पांच ह्रस्व स्वर अक्षर बोलवाना काळवाळी शैलेशी अवस्थामां अयोगीकेवलीओ अनाहारक hoya che. Page #785 -------------------------------------------------------------------------- ________________ 748 तत्त्वन्यायविभाकरे 0 सिद्धो सदा अनाहारको होय छे, एवो भाव छे. इत्येवं चतुर्दशमूलमार्गणोत्तरभेदानाख्यायाऽऽसु सिद्धसत्ता क्वेति निरूपयति - ......... तत्र नरगतिपञ्चेन्द्रियजातित्रसकाय भव्यसंज्ञियथाख्यातक्षायिकानाहारककेवलज्ञानकेवलदर्शनेषु मोक्षो न शेषेषु । 26 / तत्रेति । चतुर्दशमार्गणावान्तरभेदमधिकृत्येत्यर्थः । नरगतीति, अनन्तरपश्चात्कृतनयमधिकृत्य नरगतौ मुक्तिः प्राप्यते न शेषासु गतिषु, पाश्चात्यमेकान्तरं गतिविशेषमधिकृत्य पुनस्सामान्यतश्चतसृभ्योऽपि गतिभ्य आगतस्सिद्ध्यति । सिद्धप्रस्तावात्सिद्ध इत्यनुक्त्वा मोक्षपदग्रहणं कर्मक्षयसिद्धैरिहाधिकारस्तेषामेव मोक्षपर्यायेणानन्यत्वादिति सूचनाय, तेन कर्मशिल्पविद्यामन्त्रयोगागमार्थयात्राभिप्रायतपः सिद्धानां व्युदासः । अनन्तरैकान्तरपश्चात्कृतौ नयौ नैगमसङ्ग्रहव्यवहाररुपौ सकलार्थग्राहित्वात्, वर्तमानकालार्थग्रहकर्जुसूत्रशब्दसमभिरूदैवम्भूतनयरूपप्रत्युत्पन्नभावापेक्षया तु सिद्धस्सिद्धगतौ सिद्धयति । पञ्चेन्द्रियजातीति, अनन्तरपश्चात्कृतजात्यपेक्षयेदम्, नर एव सन्यतः सिद्ध्यत्यत एव पञ्चेन्द्रियजातावेवेति भावः, एकान्तरितपश्चात्कृतजात्यपेक्षया त्वन्यतमस्यां जातौ प्रत्युत्पन्नभावापेक्षया च नैकस्यामपीन्द्रियमार्गणायां सर्वथा शरीरपरित्यागेनैव सिद्धत्वपर्यायोत्पत्तेरिति भावः । त्रसकायेति, अत्रापि पूर्ववदेव भाव्यम् । भव्येति, अनन्तरैकान्तरितपश्चात्कृतनयापेक्षयेदम्, भव्यानामेव सिद्धिर्बोध्याऽभव्यानान्तु कथमपि सिद्ध्यभावात्, प्रत्युत्पन्ननयापेक्षया तु सिद्धो न भव्यो नाप्यभव्य इति । संज्ञीति, पूर्ववदेव । यथाख्यातेति, अनन्तरपश्चात्कृतनयापेक्षयेदम्, एकान्तरपश्चात्कृतनयापेक्षया तु केचित्सामायिक सूक्ष्मसम्पराययथाख्यातचारित्रिणः, केचित्सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रिणः केचित्सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः केचित्तु सामायिक छेदोपस्थापनीयपरिहार विशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः, तीर्थकृतस्तु सामायिक सूक्ष्मसम्पराययथाख्यातचारित्रिण एव । प्रत्युत्पन्ननयापेक्षया सिद्धो न चारित्री नाप्यचारित्रीति । क्षायिकेति, क्षायिकं द्विविधं शुद्धमशुद्धञ्च, तत्र क्षायिकी शुद्धाऽपायसद्रव्यरहिता भवस्थकेवलिना सिद्धानाञ्च शुद्धजीवस्वभावरूपा सम्यग्दृष्टिः साद्यपर्यवसाना, अशुद्धा चापाय 1. अष्टविधकर्मदहनानन्तरं सिद्धस्यैव सतस्सिद्धत्वमुपजायते नासिद्धस्य, तदात्मनो हि स्वाभाविक सत्सिद्धत्वमनादिकर्मावृतं तदावरणविगमेनाविर्भवत्येव न पनरसदपजायते न वसतः खरविषाणादेर्जन्म भवति सिद्धस्य सिद्धत्वं सद्भावरूपमुपजायते न तु प्रदीपनिर्वाणकल्पमभावरूपमिति भावः ॥ 2. यस्य हि सिद्धि विनी स भव्य उच्यते, सिद्धस्य तु न सा भाविनी साक्षात्सञ्जातत्वात, ततोऽसौ न भव्यो नाप्यभव्य इति भावः ॥ Page #786 -------------------------------------------------------------------------- ________________ सूत्र - 26, राम riVI: 749 सहचारिणी श्रेणिकादेरिव सम्यग्दृष्टिः सादिसपर्यवसाना, प्रत्युत्पन्ननयापेक्षयाऽशुद्धे क्षायिके न सिद्धसम्भवः, अनन्तरपश्चात्कृतनयापेक्षयाप्येवमेव । एकान्तरनयापेक्षया तु अशुद्धक्षायिकादावपि । अनाहारकेति, प्रत्युत्पन्ननयापेक्षयेदम्, केवलज्ञानकेवलदर्शनेति । प्रत्युत्पन्ननयापेक्षयाऽनन्तरपश्चात्कृतनयापेक्षया तु द्वाभ्यां त्रिभिश्चतुर्भिरपि ज्ञानैरेवमेकान्तरितेऽपि बोध्यम् । न शेषेष्विति, योगवेदकषायलेश्यास्वित्यर्थः । यथासम्भवं प्रत्युत्पन्नानन्तरपश्चात्कृतनयापेक्षयैव मुति सिद्धसत्तानुं निरूपणआ प्रमाणे चौद मूलमार्गणाना उत्तरभेदोने कहीने आ मार्गणाओमां (शोधनोमां) सिद्धसत्ता क्यां होय छे, एनुं निरूपण करे छे. भावार्थ - त्यां नरगति-पंचेन्द्रिय जाति-त्रसकाय-भव्य-संज्ञी-यथाख्यात-क्षायिक-अनाहारक अने केवलज्ञानदर्शनोमां मोक्ष होय छे, बाकीमां नहीं. विवेचन - त्यां एटले चौद मार्गणाओना पेटाभेदोनी अपेक्षाए, एवो अर्थ छे. (1) नरतीति - पूर्वभाव प्रज्ञापनीय नय-पूर्व-अतीतभाव प्रज्ञापक नयना भेदरूप अनंतर पश्चाद्भुत नयनी अपेक्षाए नरगतिमां मुक्ति प्राप्त थाय छे, बीजी गतिओमां नहीं. एकान्तर पश्चाद्भुत नयनी अपेक्षाएगतिविशेषनी अपेक्षाए तो सामान्यथी चारेय गतिओमांथी आवेलो सिद्ध थाय छे. वळी अहीं सिद्धना प्रस्तावथी "सिद्ध- एम नहीं कहीने, मोक्षपदनुं ग्रहण, कर्मक्षयसिद्धोनो अहीं अधिकार छे; केम के-ते कर्मक्षयसिद्धोनो ज मोक्षपर्यायनी साथे अभेद छे, एम सूचन करवा माटे छे. तेथी कर्मसिद्ध, शिल्मसिद्ध, विद्यासिद्ध, मंत्रसिद्ध, योगसिद्ध, आगमसिद्ध, अर्थसिद्ध, यात्रासिद्ध, अभिप्रायसिद्ध अने तप सिद्धोनो व्यवच्छेद छे. 0 अनंतर-एकान्तर पश्चाद्भुत नयो नैगम-संग्रह-व्यवहाररूप छे, केम के-ते सकळ काळना अर्थग्राही छे. वर्तमानकाळना अर्थना ग्राहक, ऋजुसूत्र-शब्द-समभिरूढ-एवंभूत नयरूप (प्रत्युत्पन्न भाव प्रज्ञापनीयरूप) प्रत्युत्पन्न भावनी अपेक्षाए तो सिद्धमां सिद्धगतिमां सिद्ध थाय छे. (2) पन्द्रियातीति - अनंतर पश्चाद्भूत जातिनी अपेक्षाए पंचेन्द्रियजातिमां मुक्ति होय छे, बीजी जातिओमां नहीं. मनुष्य ज होतो, जे पंचेन्द्रियजातिथी सिद्ध थाय छे. एथी ज पंचेन्द्रियजातिमां ज मुक्ति होय छे, एवो भाव छे. 0 एकान्तरित पश्चात्कृत जातिनी अपेक्षाए तो कोई एक जातिमां मोक्ष थाय छे. 0 प्रत्युत्पन्न-वर्तमान भावनी अपेक्षाए एक पण इन्द्रियमार्गणामां मोक्ष नथी, केम के सर्वथा शरीरना त्यागपूर्वक ज सिद्धत्वपर्यायनी उत्पत्ति छे. [आठ प्रकारना कर्मना दाह-क्षय बाद सिद्ध ज होनारने सिद्ध थाय छे, असिद्धने नहीं. खरेखर, सिद्धत्वात्मक आत्मानुं विद्यमान सिद्धत्व, अनादि कर्मथी आवृत्त हतुं, ते तेना आवारक आवरणना क्षयथी आविर्भत ज थाय छे, नहीं के नहोतुं अने उत्पन्न थाय che. jema Page #787 -------------------------------------------------------------------------- ________________ 750 तत्त्वन्यायविभाकरे के-असत् खर विषाण आदिनी उत्पत्ति थती नथी, सिद्धनुं सद्भावरूप सिद्धत्व प्रगट थाय छे, दीपकना निर्वाण समान अभावरूप नहीं.] (3) सायेति - त्रसकायमां मोक्ष होय छे. अहीं पूर्वनी माफक ज विचारवुं. (4) मध्येति - भव्यमां मोक्ष होय छे. आ कथन अनंतर एकान्तरित पश्चाद्भुत नयनी अपेक्षाए छे. भव्योने ज सिद्धि जाणवी, अभव्योमां कोईपण रीते सिद्धि थती नथी. प्रत्युत्पन्न नयनी अपेक्षाए तो सिद्ध भव्य नथी, अभव्य पण नथी. [खरेखर, जेने सिद्धि थनारी होय, ते जीव भव्य कहेवाय छे. सिद्धने तो ते सिद्ध थनारी नथी, केम के ते साक्षात् सिद्ध थयेल छे. तेथी आ सिद्ध भव्य नथी-अभव्य पण नथी, एवो भाव छे.] (5) संगीति - संज्ञीमां मोक्ष होय छे. अहीं पण पूर्वनी माफक समजवुं. (6) यथाश्चात्तेति - यथाख्यातचारित्रमां मोक्ष थाय छे. आ कथन अनंतर पश्चाद्भुत नयनी अपेक्षाए छे. एकान्तर पश्चाद्भुत नयनी अपेक्षाए तो, केटलाक सामायिक-सूक्ष्मसंपराय-याख्यातचारित्रवंतो होता मोक्षे जाय छे, केटलाक सामायिक-छेदोपस्थापनीय-सूक्ष्मसंपराय-यथाख्यातचारित्रवंतो होता मोक्ष जाय छे, केटलाक सामायिक-परिहारविशुद्धिक-सूक्ष्मसंपराय यथाख्यातचारित्रवतो होता मोक्षे जाय छे अने केटलाक तो सामायिक-दोपस्थापनीय-परिहारविशुद्धिक-सूक्ष्मसंपराय-यथाख्यातचारित्रवंतो होता मोक्ष जाय छे. 0 तीर्थकरो तो सामायिक-सूक्ष्मसंपराय-यथाख्यातचारित्रवंतो होता मोक्षे जाय छे. 0 प्रत्युत्पन्न नयनी अपेक्षाए सिद्ध चारित्री नहीं, अचारित्री पण नहीं. (7) क्षयिति - क्षायिक (सम्यक्त्व) शुद्ध अने अशुद्धना भेदथी बे प्रकारनुं छे. त्यां (1) शुद्ध सायिक सम्यग्दष्टिमां शुद्धपणुं एटले मतिज्ञानना अंश-निश्चयज्ञानरूप अपायनो अने सद्भव्य=प्रशस्त होई सुंदर अथवा विद्यमान, अध्यवसायथी विशुद्ध बनावेला, सम्यग्दर्शनरूप परिणामजनक, मिथ्यात्वना दलिकोनो शुद्ध पुंज, एवा सद्धव्यनो अभाव. क्षायिक-शुद्ध सम्यग्दष्टि, भवस्थ केवलीओमां अने सिद्धोमां शुद्ध जीवस्वभावरूप होय छे ते सादिअनंत छे. (2) जे अपाय अने सद्भव्यवाळुं सम्यग्दर्शन छे, तेमांथी शुद्ध मिथ्यात्व पुद्गलना पुंजरूप सद्रव्यनो क्षय थये छते, मात्र मतिज्ञानांश-निश्चयज्ञानरूप अपायनी साथे रहेनारी सम्यग्दष्टि छबस्थ श्रेणिक आदिनी सम्यग्दष्टिनी जेम अशुद्ध क्षायिक सम्यग्दष्टि कहेवाय छे अने आ क्षायिक सम्यग्दष्टि सादिसांत छे. जे काळमां श्रेणिक आदि ए दर्शनसप्तक खपावीने रूचि प्राप्ति करी, त्यारे तेनी आदि होई सादि अने जयारे अपायरूप मतिज्ञान, केवलज्ञान उत्पन्न थये छते अपगत थशे त्यारे सम्यग्दष्टिना अपायनो अंत होई ते सम्यग्दष्टि सांत कहेवाय छे. (अशुद्ध क्षायिक सम्यग्दष्टि नहीं कहेवातां शुद्ध क्षायिक सम्यग्दष्टि केवली-सिद्धभगवंतो कहेवाय छे.) 0 प्रत्युत्पन्न नयनी अपेक्षाए अशुद्ध क्षायिकमां मोक्षनो संभव नथी, शुद्ध क्षायिक सम्यग्दष्टिमां मोक्ष hoya che. Page #788 -------------------------------------------------------------------------- ________________ सूत्र - 27, रणम: ziRUT: 751 0 अनंतर पश्चातकृत नयनी अपेक्षाए ए प्रमाणे ज अर्थात शुद्ध क्षायिक सम्यग्दष्टिमां मोक्ष होय छे. 0 एकान्तरित पश्चात्कृत नयनी अपेक्षाए तो अशुद्ध क्षायिक सम्यग्दष्टि-सम्यग्दर्शन आदिमां पण मोक्ष होय छे. 0 अनादाति - अनाहारकमां मोक्ष होय छे. आ कथन प्रत्युत्पन्न नयनी अपेक्षाए छे. 0 अनंतर पश्चातुत नयनी अपेक्षाए to be ज्ञानोमां, त्रण ज्ञानोमां अने चार ज्ञानोमां मोक्ष होय छे. ए प्रमाणे एकान्तरित पश्चातुकृत नयनी अपेक्षाए पण जाणवुं. बाकीनी मार्गणाओमां-योग, वेद, कषाय अने लेग्यामार्गणाओमां मोक्ष होतो नथी. अहीं संभव प्रमाणे प्रत्युत्पन्न-अनंतर पश्चाद्भुत नयनी अपेक्षाए ज मार्गणाओमां मुक्ति छे, एम जाणवुं. अथ द्रव्यप्रमाणद्वारमाह - सिद्धजीवसंख्यानिरूपणं द्रव्यप्रमाणम् । तच्च सिद्धजीवानामनन्तत्वं बोध्यम् । 27 / सिद्धेति । सिद्धानां जीवद्रव्याणां या संख्या परिगणनात्मिका तस्या निरूपणमित्यर्थः । संख्यामाह तच्चेति द्रव्यप्रमाणञ्चेत्यर्थः, अनन्तत्वमिति, आगमप्रसिद्धानन्तसंख्याप्रमितत्वमित्यर्थः । नवविधेऽनन्ते मध्यमयुक्तानन्तसंज्ञोपलक्षितायां पञ्चमानन्तरसंख्यायां न कदाचन व्यभिचारित्वमिति भावः । तथा सर्वजीवानामनन्तभागेऽनन्तगुणा अभव्येभ्य इत्यपि बोध्यम् ॥ हवे द्रव्यप्रमाण द्वार कहे छे भावार्थ - सिद्धजीवोनी संख्यानुं निरूपण द्रव्य प्रमाण छे अने ते द्रव्यप्रमाण सिद्धजीवोनुं अनंतपणारूप जाणवुं. विवेचन - सिद्धरूप जीवद्रव्योनी परिगणनारूप जे संख्या, तेनुं निरूपण द्रव्यप्रमाण' छे, एवो अर्थ छे. संख्याने कहे छे के - "तति =ते द्रव्यप्रमाण, "मनन्तत्वति'=1-जघन्यपरीत अनंत, 2-मध्यमपरीत अनंत, 3-उत्कृष्टपरीत अनंत, 4-जघन्ययुक्त अनंत, 5-मध्यमयुक्त अनंत, 6-उत्कृष्टयुक्त अनंत, 7जघन्य अनंत अनंत, 8-मध्यम अनंत अनंत, 9-उत्कृष्ट अनंत अनंत एम नव प्रकारना अनंत पैकी मध्यमयुक्त अनंत संज्ञावाळा पांचमा अनंत संख्यामां सिद्धजीवो वर्ते छे. एमां विसंवाद कदी नथी, एवो भाव छे. 0 तथा सर्व जीवोना अनंतमा भागमां, अभव्य जीवो करतां अनंतगुणा सिद्धजीवो होय छे, एम जाणवुं. Page #789 -------------------------------------------------------------------------- ________________ 752 तत्त्वन्यायविभाकरे सम्प्रति क्षेत्रचिन्तायामाह - चतुर्दशरज्जुप्रमितस्य लोकस्य कियद्भागे सिद्धस्थानमिति विचारः क्षेत्रद्वारम् । लोकस्यासंख्येयभागे सिद्धशिलोचं सिद्धस्थानं, असंख्येयाकाशप्रदेशप्रमाणं सिद्धानां क्षेत्रावगाहो ज्ञेयः । 28 / चतुर्दशेति । निर्जातसंख्यानामेषां निवासे विप्रतिपत्तिर्जायते कियन्तमाकाशमेते व्याप्नुवन्ति कियद्भागञ्च नेत्यतस्तन्निरूपणार्थं क्षेत्रद्वारमिति भावः । धर्माधर्मपरिच्छिन्नो जीवाजीवाधारक्षेत्रं लोकः, तन्मानं चतुर्दशरज्जुः, उत्तरयति लोकस्येति, सिद्धशिलाया ऊर्ध्वं लोकस्यासंख्येयभागे समस्तास्सिद्धा एको वाऽऽश्रितः, असंख्येयाकाशेति । एकसिद्धजीवापेक्षया सर्वसिद्धजीवापेक्षया वेदम् । एकस्यापि जीवस्यासंख्येयप्रदेशत्वादसंख्येयभाग एवावगाहः, सर्वावगाहचिन्तायां बृहत्तमोऽसंख्येयभागः, एकावगाहे तु लघुतम इति विशेषः, सिद्धानां बाहल्यमानमङ्गीकृत्योत्कर्षतः क्रोशषष्ठभागेऽवगाहना, dai_पृथुत्वाभ्यान्तु पञ्चचत्वारिंशद्योजनलक्षप्रमाणं सिद्धावगाहक्षेत्रं, तस्य वृत्तसंस्थानत्वात् । एकावगाहस्य तु यस्य यावत्प्रमाणं शरीरं तस्य विभागोना तावत्येवावगाहनेति कथमसंख्यातत्वमिति चेत् तन्न, असंख्यातराशेरसंख्यातभेदभिन्नत्वेनाविरोधात् ॥ हवे क्षेत्रनी विचारणाने कहे छेभावार्थ - चौद रजुप्रमाणवाळा लोकना केटलामां भागमां सिद्धोनुं स्थान छे ?-आवो विचार ते क्षेत्रद्वार छे. लोकना असंख्यातमां भागमां सिद्धशिला उपर सिद्धस्थान छे. असंख्यात आकाशप्रदेश प्रमाणवाळो सिद्धोनो क्षेत्रावगाह जाणवो. विवेचन - सिद्धोनी संख्याना ज्ञान बाद आ सिद्धोना स्थानना विषयमां विप्रतिपत्ति-संशयजनक वाक्य थाय छे के-"A सिद्धो, केटली जग्याने व्यापीने रहे छे अने केटली जग्यामां नही व्यापीने रहे छे? एथी तेना निरूपण माटे क्षेत्रद्वार छे, एवो भाव छे. धर्मातिस्काय अने अधर्मास्तिकायथी व्याप्त जीव अने अजीवना आधारभूत क्षेत्र "लोक कहेवाय छे. तेनुं प्रमाण चौद (14) रजजु छे. 0 यौह 24अमित सोना लामा भाग सिद्धोनुं स्थान छ ? अनावावमा छ ? - 'लोकस्ये' ति. लोकना अग्रभागे 45 लाख जोजन प्रमाणवाळी सिद्धशिला छे. तेथी एक जोजन दूर लोकनो अंत छे. ते जोजनना 1/24, चार कोश जोजनना छे. छेल्ला एक कोशना 1/6 छठ्ठा भागरूप (जघन्य अवगाहना, बे हाथवाळा जीवनी 1 हाथ अने 8 आंगळ, पांचसो धनुष्यवाळा जीवनी 333 धनुष्य, 1 हाथ अने 8 आंगळरूप) लोकना असंख्यातमां भागमां सिद्धो अने एकसिद्ध अवगाहीने rahela che. Page #790 -------------------------------------------------------------------------- ________________ सूत्र - 28-21, शम: नि: 753 0 असंवाद्मशेति=सिद्धोना क्षेत्रनुं आ प्रमाण लोकना असंख्यातमां भाग जेटलुं छे, केम केअसंख्यात आकाशप्रदेशप्रमाण सिद्धोनो क्षेत्रोनो अवगाह छे. आ कथन सर्व सिद्धजीवोनी अपेक्षाए के एक सिद्धजीवनी अपेक्षाए छे. 0 एकपण जीवनो असंख्यात भागमां ज अवगाह छे, केम के-जीव असंख्यातप्रदेशी छे. 0 सर्व सिद्धोना अवगाहना विचारमां बृहत्तम (मोटामां मोटो-उत्कृष्ट महात्) लोकाकाशनो असंख्यातमो भाग जाणवो. एक सिद्धजीवना अवगाहमां तो लघुतम (नानामां नानो) लोकाकाशनो असंख्यातमो भाग जाणवो, एवी विशेषता छे. 0 सिद्धोनी बहलता (निरंतरता)ना नामे स्वीकारी उत्कर्ष रीते सिद्धशिला उपर आ चार कोशमांथी एक कोशना छठ्ठा 1/6 भागमां अवगाहना छे. 0 दीर्घता अने पृथुता (लंबाई-पहोळाई)थी तो 45 लाख जोजनप्रमाणवाळुं सिद्धोना अवगाहनानुं क्षेत्र (सिद्धशिला) छे, केम के-ते सिद्धशिला वृत (गोळ) संस्थान आकारवाळी छे. शंका - एक अवगाहवाळानी तो जेनुं जेटलुं शरीर छे (जघन्य हाथना शरीरवाळा अने उत्कृष्ट पांचसो धनुष्यना शरीरवाळा मनुष्यो सिद्ध थाय छे. हवे सिद्ध थनारा आत्मानुं बे हाथनुं के पांचसो धनुष्यनुं शरीर छे. ज्यारे शरीरनो त्याग करे छे, त्यारे शरीरनी अंदरनो पोलाणनोभाग पूराई आत्मप्रदेशोनो घन थाय छे तेथी), ते मूळ शरीरनी अवगाहनानो-उंचाईनो एक तृतीयांश भाग घटे छेन्यून थाय che, ane be तृतीयांश भाग बाकी रहे छे तेटली ज अवगाहना छे अर्थात् संख्याती che. to eka अवगाहनावाळानी असंख्यात आकाशप्रदेशप्रमाण क्षेत्रवाळी अवगाहना केवी रीते ? समाधान - 1 हाथ अने 8 आंगळवाळी के 333 धनुष्य, 1 हाथ अने 8 आंगळवाळी अवगाहनानुं क्षेत्र असंख्यात आकाशप्रदेश प्रमाणवाळुं होई, जघन्य अवगाहनाना आकाशप्रदेशो असंख्याता छे अने उत्कृष्ट अवगाहनाना आकाशप्रदेशो असंख्यात ज छे, केम के-संख्याताना जेम संख्याता भेदो छे, तेम असंख्यात राशिना भेदो असंख्याता होई कोई विरोध नथी. अर्थात् 1 हाथ अने 8 आंगळवाळो सिद्घजीव, के 333 धनुष्य, 1 हाथ अने 8 आंगळवाळो सिद्धजीव के सर्व सिद्धो असंख्यात आकाशप्रदेशोने अवगाहीने रहेला छे. स्पर्शनाद्वारं प्ररूपयति सिद्धात्मनोऽवागाहनाकाशपरिमाणतस्स्पर्शना कियतीति विचारस्स्पर्शनाप्ररूपणा । अवगाहनातस्तेषामधिका स्पर्शना भवति ॥ 29 ॥ सिद्धेति । सिद्धस्य स्वावगाढाकाशप्रदेशैस्स्पर्शना किं न्यूनाधिका तुल्या वेति प्ररूपणमिति भावः । अभिव्याप्तिलक्षणाऽवगाहना, स्पर्शना तु सम्बन्धमात्ररूपेति विशेषः । अधिकत्व Page #791 -------------------------------------------------------------------------- ________________ 754 तत्त्वन्यायविभाकरे मेवेत्यभिप्रायेणाहावगाहनात इति, यथैकप्रदेशावगाढस्य परमाणोस्सप्तप्रदेशा स्पर्शना तथैव यावति क्षेत्रे एकस्सर्वे वाऽवगाढास्तावतः क्षेत्रस्य येऽनन्तरास्सर्वदिग्प्रदेशास्ते तैस्स्पश्यन्त इति स्पर्शनाधिकेति भावः । / स्पर्शनाद्वार प्ररूपणा---- भावार्थ - सिद्ध आत्मानी अवगाहनाना आकाशपरिमाणथी स्पर्शना केटली छे? एवो विचार, ए स्पर्शनाप्ररूपणा कहेवाय छे. अवगाहनाथी ते सिद्धोनी स्पर्शना अधिक होय छे. विवेचन - सिद्धनी पोताना अवगाढ आकाशप्रदेशोथी शुं स्पर्शना न्यून, अधिक के समान छे? आवी प्ररूपणा "स्पर्शनाप्ररूपणा' छे, एवो अर्थ छे. अभिव्याप्तिरूप लक्षणवाळी "अवगाहना' कहेवाय छे. स्पर्शना तो संबंध मात्ररूप छे. आम विशेषता जाणवी. अवगाहना करतां स्पर्शनानी अधिकता ज छे. आवा अभिप्रायथी कहे छे के-"अवगाहनात ईति. जेम एक आकाशप्रदेशमां अवगाढ परमाणुना सात (7) प्रदेशवाळी स्पर्शना छे, तेम जेटलां क्षेत्रमां अवगाढ एकसिद्ध के सर्वसिद्धो छे, तेटला क्षेत्रना जे अनंतर सर्व दिशाओना प्रदेशो छे (पूर्व, पश्चिम, उत्तर, दक्षिण, उर्ध्व, अधः एम छ दिशाओना प्रदेशो छे.), ते प्रदेशो एकसिद्ध के सर्वसिद्धोनी स्पर्शनाना विषयरूप बने छे. एटले अवगाहना करतां स्पर्शना अधिक छे, एवो भाव छे. अथ कालद्वारं वक्ति - सिद्धावस्थानं कियत्कालमिति विचारः कालद्वारम् । व्यक्त्यपेक्षया साद्यनन्तो जातिमाश्रित्यानाद्यनन्तः स्यात् । 30 / __सिद्धावस्थानमिति । स्थितिमतोऽवधिपरिच्छेदार्थं जीवैस्सिद्धत्वं कियन्तं कालं धार्यत इति प्रश्ने विचारः कालद्वारमित्यर्थः । उत्तरयति व्यक्त्यपेक्षयेति, एकजीवापेक्षयेत्यर्थः, यदा स सिद्धतां गतस्तदा तस्य सिद्धत्वमुपजातमिति सादित्वं, ततस्तस्य प्रलयाभावाच्चापर्यवसि तत्वमिति भावः । जातिमाश्रत्येति, सर्वसिद्धापेक्षयेत्यर्थोऽनाद्यनन्त इति, siddhshuunykaalaamAvaliti माव: | हवे कालधारनुं वर्णनभावार्थ - सिद्धोनुं अवस्थान केटला काळ सुधी छे? - एवो विचार, ए "कालधार' कहेवाय छे. व्यक्तिनी अपेक्षाए सादिअनंत अने जातिनी अपेक्षाए तो अनादिअनंत स्थितिकाळ छे. विवेचन - स्थितिवाळानी अवधिना ज्ञान माटे जीवो वडे सिद्धत्व केटला काळ सुधी धारण कराय छे?आवो प्रश्न थये छते ते जे विचार, ते "कालद्वार' कहेवाय che. Page #792 -------------------------------------------------------------------------- ________________ सूत्र - 30-31-32, दशमः किरणः 755 एना जवाबमां कहे छे के - "व्यक्तपेक्षति." एक जीवनी अपेक्षाए एवो अर्थ छे. ज्यारे ते सिद्धताने पाम्यो, त्यारे तेनुं सिद्धत्व थयुं. आथी सिद्धपणुं सादि छे अने त्यारबाद ते सिद्धपणानो विनाश नहीं होवाथी सिद्धत्व अनंत छे, एवो भाव छे. "जातिमाश्रित्येति." सर्व सिद्धोनी अपेक्षाए सिद्धत्व अनादिअनंत छे, केम के-सिद्धोथी शून्यकाळनो अभाव छे, एवो भाव छे. अन्तरद्वारमाख्याति - परित्यक्तस्य पुनः परिग्रहणावान्तरकालविचारोऽन्तरप्ररूपणा । सिद्धानां प्रतिपाताभावादन्तरं नास्तीति ध्येयम् । 31 / परित्यक्तस्येति । कस्यचित्पर्यायस्य कारणान्तरवशान्यग्भावे सति पुनर्निमित्तान्तरसंयोगात्तस्यैवाविर्भावो दृश्यते, प्रकृतेऽपि सिद्धत्वपर्यायस्य न्यग्भावे सति पुनस्तत्प्राप्तिः कियत्कालानन्तरं भवतीति संशये यो विचारस्सोऽन्तरप्ररूपणेत्यर्थः । उत्तरमाचष्टे सिद्धानामिति, आवरणकारणानां सर्वथाऽसम्भवादिति भावः ॥ अंतरद्वारनुं वर्णनभावार्थ - छोडेली चीजने फरीथी ग्रहण करवामां अवान्तर काळनो विचार, ए "अंतरप्ररूपणा कहेवाय छे. सिद्धोना पतनना अभावथी अंतर नथी, एम धारवुं. विवेचन - कोई एक पर्यायनो कारणान्तरना वशे अभाव के तिरोभाव थवाथी, फरीथी अनुकूळ निमित्तान्तरना संयोगथी ते छूटेला पर्यायनो आविर्भाव देखाय छे. प्रकृतिमां पण सिद्धत्व पर्यायनो अभाव के तिरोभाव थवाथी फरीथी सिद्धत्वनी प्राप्ति केटला काळ बाद थाय छे?-आवो संशय थतां जे विचार, ते अंतरप्ररूपणा' एवो अर्थ छे. तेना जवाबमां कहे छे के- "सिद्धानामिति." सिद्धत्व पर्यायनुं पतन नहीं होवाथी अंतर नथी, केम के-आवरणभूत कर्मना बीजरूप मिथ्यात्व आदि कारणोनो सर्वथा क्षय थवाथी असंभव छे, एवो भाव छे. (जेम अत्यंत दग्ध बीजथी अंकुरो थतो नथी, तेम संसारकारण कर्मबीज दग्ध थवाथी फरीथी संसारमां आंटो नथी.) अथ भागद्वारमाह - संसार्यात्मसंख्यापेक्षया कियद्भागे सिद्धा इति विचारो भागद्वारम् । अनन्तानन्तसंसारिजीवापेक्षया अनन्ता अपि सिद्धास्तदनन्तभागे भवन्ति ॥ 32 ॥ संसारीति । संसारिजीवराश्यपेक्षया सिद्धाः कस्मिन् भागे वर्तन्ते इति विचारो भागद्वारमित्यर्थः । उत्तरयति अनन्तेति । जीवसंख्या मध्यमानन्तानन्तसंज्ञकाष्टमानन्तप्रमाणा, तदपेक्षया सिद्धानामनन्तत्वेऽपि अनन्ततमे भागेऽवतिष्ठन्ते ते, तेषां पञ्चमानन्तसंख्याप्रमितत्वादिति भावः ॥ Page #793 -------------------------------------------------------------------------- ________________ 756 तत्त्वन्यायविभाकरे भागद्वारनुं वर्णनभावार्थ - संसारी जीवोनी संख्यानी अपेक्षाए केटलामां भागमां सिद्धो छे ?-एवो विचार, ए भागद्वार छे. अनंतानंत संसारी जीवोनी अपेक्षाए अनंत एवा सिद्धजीवो पण ते संसारी जीवोना अनंतमां भागमां होय छे. विवेचन - संसारी जीवराशिनी अपेक्षाए सिद्धो क्या भागमां वर्ते छे? एवो विचार भागद्वार छे, मेवो अर्थ छ. तेना वालमा छ - 'अनन्तेति.' (r)वसंध्या मध्यम अनंत अनंत संशावा. आठमा अनंतप्रमाणवाळी छे. ते अनंतानंत संसारी जीवोनी संख्यानी अपेक्षाए सिद्धोनुं अनंतपणुं छतां अनंतमा भागमां ते सिद्धो वर्ते छे, केम के ते सिद्धो पांचमा मध्यमयुक्त अनंत संख्यारूप प्रमाणवाळा छे, एवो भाव छे. सम्प्रति भावद्वारमाख्यातुं भावनाह - औपशमिकक्षायिकक्षायोपशमिकौदयिकपारिणामिकभेदेन पञ्च भावाः । कर्मणामुपशमेनौपशमिकः, क्षयेण क्षायिकः, क्षयोपशमाभ्यां क्षायोपशमिकः, उदयेनौदयिकः, स्वभावावस्थानेन च पारिणामिको ज्ञेयः । एषु सिद्धाः कतमस्मिन् भावे वर्तन्त इति विचारो भावद्वारम् । तेषां ज्ञानदर्शने क्षायिके जीवत्वञ्च पारिणामिकमिति भावद्वयं स्यात् । 33 / औपशमिकेति । तान् स्वरूपयति कर्मणामिति, कर्मणामनुद्भूतस्ववीर्यता उपशमस्तेन निवृत्तो भाव औपशमिकः, स द्विविधः औपशमिकसम्यक्त्वचारित्रभेदात्, दर्शनचारित्रमोहनीयोपशमजन्यावेतौ भेदौ । क्षयेणेति, कर्मणामत्यन्तोच्छेदेन निवृत्तः क्षायिको भाव इत्यर्थः, ज्ञानदर्शनदानलाभभोगोपभोगवीर्यसम्यक्त्वचारित्रभेदेन नवविधः, केवलज्ञानदर्शनावरणीयान्तरायपञ्चकदर्शनचारित्रमोहनीयक्षयजन्या एते भावाः । क्षयोपशमाभ्यामिति । कर्मणामेक देशक्षयेणैकदेशोपशमनाच्च जातः क्षायोपशमिकः, ज्ञानचतुष्काज्ञानत्रयदर्शनत्रिकलब्धिपञ्चक सम्यक्त्वचारित्रसंयमासंयमरूपेणाष्टादशविधः, तत्तत्कर्मणां क्षयोपशमजन्यः । उदयेनेति, द्रव्यादिनिमित्तककर्मफलप्राप्तिरूपोदयफलको भाव औदयिकः, गतिचतुष्टयकषायचतुष्क वेदत्रयमिथ्यादर्शनाज्ञानासंयतासिद्धत्वलेश्याषट्कभेदेनैकविंशतिविधस्तत्कर्मोदयजः द्रव्यात्मलाभमानहेतुकः द्वारार्थमाहैष्विति प्रोक्तेषु भावेष्वित्यर्थः । क्षायिके ज्ञानदर्शनादौ पारिणामिके परिणाम स एव तेन वा निवृत्तः पारिणामिकः, जीवत्वभव्यत्वाभव्यत्वादयः जीवत्वे नतु भव्यत्वादौ तनिषेधात् सिद्धानां वृत्तिरित्यभिप्रायेणोत्तरयति तेषामिति भावद्वयमिति क्षायिकपारिणामिकरूपभावद्वयमित्यर्थः ॥ Page #794 -------------------------------------------------------------------------- ________________ सूत्र - रूरू, वशम: विर: 757 हवे भावद्वारनुं वर्णनभावार्थ - औपथमिक, शायिक, लायोपशमिक, औदयिक अने परिणामिकना भेदथी पांच (5) भावो छे. कर्मोना उपशमथी औपथमिक, क्षयथी क्षायिक, क्षयोपशमथी क्षायोपथमिक, उदयथी औदयिक अने स्वभावना अवस्थानथी परिणामिक जाणवां. आ भावो पैकी सिद्धो कया भावमां वर्ते छे, एवो ए भावद्वार छे. ते सिद्धोना ज्ञान अने दर्शन क्षायिक भाववाळा छे अने जीवत्व पारिणामिक भाववाळुं छे, एम ए भावो छे. विवेचन - ते भावोनुं स्वरूपवर्णन करे छे के - "र्मळति." कर्मोनी नहीं पेदा थयेली पोतानी शक्ति, ते उपशम कहेवाय छे. 0 ते उपशमथी थयेलो भाव "औपथमिक कहेवाय छे. ते औपशमिकभाव सम्यकत्व अने चारित्रना भेदथी बे प्रकारनो छे, केम के-दर्शनमोहनीयना उपशमथी औपथमिक सम्यकत्व अने चारित्रमोहनीयना उपशमथी औपथमिक चारित्र, ema be bhedo che. 0 "क्षति." कर्मोना अत्यंत उच्छेदरूप क्षयथी बनेलो भाव "क्षायिक कहेवाय छे. ते क्षाविकभाव ज्ञान-दर्शन-दान-लाभ-भोग-उपभोग-वीर्य-सम्यकत्व-चारित्रना भेदथी नव (9) प्रकारनो छे, केम केकेवलज्ञानावरणीय, केवलदर्शनावरणीय, पांच अंतराय, दर्शनमोहनीय अने चारित्रमोहनीय कर्मोना क्षयथी पेदा थयेल आ भावो छे. 0 "क्षयपामत' - कर्मोना एकदेशथी क्षय द्वारा अने एकदेशथी उपशम द्वारा-क्षयोपशम द्वारा पेदा थयेल भाव "क्षायोपथमिक' कहेवाय छे. ते क्षायोपथमिक भाव चार ज्ञान, त्रण अज्ञान, त्रण दर्शन, पांच लब्धि, सम्यकत्व, चारित्र अने संयमसंयमना भेदथी अढार (18) प्रकारवाळो छे, केम के-ते ते कर्मोना क्षयोपशमथी जन्य छे. 0 3ति-द्रव्य-क्षेत्र आदि निमित्तोथी जन्य कर्मफळनी प्राप्तिरूप उदयथी थयेलो भाव औदयिक' कहेवाय छे. ते औदयिकभाव चार गति, चार कषाय, त्रण वेद, मिथ्यात्व, अज्ञान, असंयतत्व, असिद्धत्व अने छ लश्याना भेदथी एकवीश (21) प्रकारनो छे, केम के ते ते कर्मोना उदयथी पेदा थयेल छे. 0 परिणामिक-द्रव्यरूप जीवना स्वरूप लाभ मात्र हेतुवाळो (ज्ञापक) परिणाम ज "पारिणामिक कहेवाय छे. जीववर्ती असाधारण धर्म-वैशेषिक धर्मजीवत्व-भव्यत्व-अभव्यत्व छे. जीवमां ज जीवभावरूप जीवत असंख्यात प्रदेशो अने चेतना छे. भव्य (भावी) छे सिद्धि जेनी, ए भव्य कहेवाय छे. उत्तरपदना लोपथी भीम आदि शब्दनी माफक भव्यमां ज भव्यत्व (सिद्धि) छे. अभव्य एटले सिद्धिगमन माटे अयोग्य कदाचित पण जे सिद्ध थनारो नथी, ते अभव्यमां ज अभव्यत्व (असिद्धि) छे. आ जीवना जीवत्व आदि त्रण भावो स्वाभाविक-कुदरती छे, कर्मे करेला नथी, अनादि पारिणामिक भावो छे. परिणामिक भाव अनादि प्रसिद्ध छे, केम के सकळ पर्यायराशिनी अभिमुखताने पामनारो (मूल) सर्व भावोनो आधार छे-भावोमां प्रधानभूत che. Page #795 -------------------------------------------------------------------------- ________________ 758 तत्त्वन्यायविभाकरे 0 ज्ञान-दर्शन आदि क्षायिकभावमां जीवत्वरूप पारिणामिक भावमां सिद्धोनुं रहेवुं छे. भव्यत्व आदिमां सिद्धो नथी, केम के-भव्यत्व आदिनो अभाव छे. एवा अभिप्रायथी कहे छे के 'तेषामिति' - 'भावद्वयमिति.' अर्थात् ते सिद्धोने क्षायिङ भने पारिशाभि935 मे भावो होय छे. - अधुनाऽल्पबहुत्वद्वारमाह - कतमस्मिन् वेदे सिद्धा अल्पाः कतमस्मिंश्च बहव इति विचारोऽल्पबहुत्वद्वारम् । नपुंसके स्तोकाः स्त्रीपुरुषयोः क्रमतः संख्येयगुणा विज्ञेयाः । 34 / कतमस्मिन्निति । पुंस्त्रीनपुंसकभेदभिन्ने वेदे कुत्राल्पाः कुत्र वा बहव इत्याशङ्कायां यो विचारस्तदल्पबहुत्वद्वारमित्यर्थः, यद्यपि सिद्धानां पूर्वमवेदत्वमुक्तं तथा चायं विचारो न सम्भवति तथाप्यव्यवहितपूर्वनयापेक्षयाऽयं विचारो बोध्यः । उत्तरयति नपुंसक इति नपुंसके सर्वस्तोकाः, स्त्रीवेदे संख्येयगुणास्तेभ्योऽपि पुरुषसिद्धास्संख्येयगुणा इत्यर्थः । पुरुषाणामष्टशतं स्त्रीणां विंशतिर्दश नपुंसकानाम्, इदञ्च ये पुरुषेभ्य उद्धृताः पुरुषा एव जायन्ते तेषामष्टशतं बोध्यम्, ये च पुरुषेभ्य उद्धृताः स्त्रियो नपुंसका वा जायन्ते ये च स्त्रीभ्य उद्धृताः पुरुषा नपुंसका वा जायन्ते ये तु नपुंसकेभ्यः उद्धृता नपुंसकाः पुरुषास्स्त्रियो वा जायन्तेऽष्टस्वेतेषु भङ्गेषु प्रत्येकं दश दश भवन्तीति भावः । अत्र पुनस्ते सिद्धा अव्यवहितपूर्वपर्यायनयावलम्बनेन क्षेत्रकालगतिलिङ्गतीर्थचारित्रबद्धज्ञानावगाहान्तरसंख्याल्पबहुत्वैर्विचार्यन्ते तत्र तीर्थलिङ्गबुद्धद्वाराण्याश्रित्य मूलकृदेवानुपदं विवेचयति शेषापेक्षया तूच्यते क्षेत्रतस्सार्धद्वितीयद्वीपसमुद्रद्वयलक्षणे मनुष्यक्षेत्रे तिर्यग्लोके सिद्धत्वं लभते जन्मसंहरणापेक्षया, अधोलोकेऽधोलौकिकेषु ग्रामेषु, ऊर्ध्वलोके तु पाण्डुकवनादौ, तीर्थकृतः पुनः पञ्चदशसु कर्मभूमिषु न शेषासु, व्याघातासम्भवादिति I कालतः-उत्सर्पिण्यां जन्माङ्गीकृत्य द्वितीयतृतीयचतुर्थारकेषु, सिद्धिगमन्तु तृतीयचतुर्थयोरेव, अवसर्पिण्यान्तु तृतीयचतुर्थपञ्चमारकेषु सिद्ध्यति तत्र जातस्य सर्वथा सिद्ध्यनर्हत्वात्, व्याघातापेक्षया तु त्रिष्वप्युत्सर्पिण्यादिषु सिद्ध्यति । तीर्थकृतां पुनरवसर्पिण्यामुत्सर्पिण्याञ्च जन्म सिद्धिगमनं च सुषमंदुष्षमादुष्षमसुषमारूपयोरेवारकयोर्वेदितव्यम् । गतितः- मनुष्यगतावेव न शेषासु प्रोक्तमेवेदं मूले । व्यवहितप्राक्तन 1. तत्रापि निर्व्याघातेन पञ्चदशसु कर्मभूमिषु व्याघातेन समुद्रनदीवर्षधरपर्वतादावपि विज्ञेयम् ॥ 2. यथा भगवान् ऋषभस्वामी सुषमदुःषमारकपर्यन्ते समुदपादि, एकोननवतिपक्षेषु शेषेषु सिद्धिमगमत्, वर्धमानस्वामी तु भगवान् दुःषमसुषमारकपर्यन्तेषु एकोननवतिपक्षेषु शेषेषु सिद्धिसौधमध्यमध्यास्तेति ॥ उत्सर्पिण्यां चतुर्विंशतितमस्तीर्थकरस्सुषमदुष्षामायामेकोननवतिपक्षेषु व्यतिक्रान्तेषु जन्मासादयति, एकोननवतिपक्षाधिकचतुरशीतिपूर्वलक्षातिक्रमे च सिद्ध्यतीति ॥ Page #796 -------------------------------------------------------------------------- ________________ सूत्र - 34, दशमः किरणः 759 पर्यायनयाङ्गीकारेण तु सामान्यतश्चतसृभ्योऽपि गतिभ्यः । चारित्रद्वारमाश्रित्य पूर्वमेवोक्तम् । ज्ञानद्वारापेक्षयापि तथैव । अवगाहनातः-उत्कर्षेण पञ्चविंशत्यधिकपञ्चधनुश्शतप्रमाणायामवगाहनायां सिद्ध्यन्ति, यथा मरुदेवीकालवर्तिनः, मरुदेव्यामपि यथोक्तप्रमाणावगाहना द्रष्टव्या, जघन्येन द्विहस्तप्रमाणायाम्, यथा वा मनककूर्मसुतादीनाम् । तीर्थकृतान्तु जघन्यावगाहना सप्तहस्तप्रमाणा महावीरवत् । उत्कृष्टा पञ्चधनुश्शतमाना नाभेयवत्, शेषास्त्वजघन्योत्कृष्टाः । अन्तरतः-जघन्यत एकसमयः, उत्कृष्टतः षण्मासाः, निरन्तरञ्च जघन्यतो द्वौ समयौ, उत्कृष्टतोऽष्टौ समयाः, संख्यातः-जघन्यत एकस्मिन् समये एकस्सिद्धयति, उत्कर्षेणाष्टाधिकं शतम् । तथा चास्मिन् भरतक्षेत्रेऽस्यामवसर्पिण्यां भगवतो नाभेयस्य निर्वाणसमये श्रूयतेऽष्टोत्तरं शतमेकसमयेन सिद्धम् । अल्पबहुत्वतः-युगपत् द्विव्यादिकाः सिद्धाः स्तोका एककाः सिद्धाः संख्येयगुणा इति संक्षेपतः प्रदर्शितानि द्वाराणि, विस्तरतस्तु सिद्धप्राभृतादौ द्रष्टव्यानि ॥ वे सयपत्वद्वार 4 छ्भावार्थ - कया वेदमां सिद्धो अल्प छे अने कया वेदमां घणा छे?-आवो विचार, ए "अल्पबहुवैद्वार" छे. नपुंसकमां थोडा, तेमज स्त्री अने पुरुषोमां क्रमथी संख्यातगुणा जाणवा. विवेचन - पुरुष, स्त्री अने नपुंसकभेटवाळा वेदमांथी कया वेदमां अल्प अने कया वेदमां घणा?, आवी शंकामां जे विचार, ते "अल्पबहुवैद्वार' कहेवाय छे. जो के-पहेलां सिद्धोनुं वेदरहितपणुं कहेलुं छे एटले आ विचार संभवी शकतो नथी, तो पण अव्यवहित पूर्वनय(पूर्वभाव प्रज्ञापनीय नय)नी अपेक्षाए आ विचार जाणवो. आ अल्पबहुवैद्वारमां आ शंकानो जवाब आपे छे के-"नपुंसके इति. नपुंसक लिंगवाळा सहुथी थोडा सिद्ध थयेला होय छे. (अहीं एटली स्पष्टता आवश्यक छे के-10 प्रकारना जन्मनपुंसकोने चारित्रनो अभाव छे, तेथी तेओ मोक्षे जई शकता नथी. परंतु जम्या बाद कृत्रिम रीते थयेला 6 प्रकारना नपुंसकोने चारित्रनो लाभ होवाथी तेओ मोक्षे जई शके छे.) स्त्रीवेदमां संख्यातगुणा अने तेना करतां पुरुषसिद्धो संख्यातगुणा होय छे. पुरुषलिंगीओ समकाळमां 108, स्त्रीलिंगीओ 20 अने नपुंसकलिंगीओ 10 मोक्षे जई शके छे. वळी साउथन, मो 0 पुरुषोथी उद्भूत (प्रतिबुद्ध थयेला) पुरुषो ज मोक्षे जाय छे. तेवा 1-पुरुषसिद्धोनी 108 संख्या जाणवी. -1. नाभिकुलकरपत्नी मरुदेवी, नाभेश्च शरीरप्रमाणं पञ्चधनुःशतानि पञ्चविंशत्यधिकानि यावदासीत्, तत्पत्नीत्वेऽपि तस्याः प्रमाणतस्तदपेक्षया किञ्चिन्यनत्वमेवेति सम्प्रदायः कियता न्यनाधिक्येऽपि देशानामागमे दर्शनेनाबाधकत्वात् । अथवा तस्या हस्तिस्कन्धाधिरूढायास्सिद्धत्वात् हस्तिस्कन्धाधिरूढानाञ्च संकचिताङ्गत्वेन नोक्तावगाहनाया विरोधः उक्तञ्च 'अहवा संकोयओ सिद्धा' इति ॥ Page #797 -------------------------------------------------------------------------- ________________ 760 तत्त्वन्यायविभाकरे 0 जेओ पुरुषोथी उद्भूत प्रतिबुद्ध) र-स्त्रीओ के 3-नपुंसको थाय छे. 0 जेओ स्त्रीओथी उद्भूत (प्रतिबुद्ध) 4-पुरुषो के-नुपसको थाय छे. 0 जेओ नपुंसकोथी उद्भूत 6-नपुंसको, 7-पुरुषो के 8-स्त्रीओ थाय छे. आ आठ भांगा-प्रकारमां दरेक दश दश (10) सिद्ध थाय छे. वळी ते सिद्धो, अव्यवहित पूर्वनयनी अपेक्षाए क्षेत्र-काळ-गति-लिंग-तीर्थ-चारित्र-बुद्ध-ज्ञान-अवगाह-अंतर-अल्पबहुतद्वारोथी विचाराय छे. त्यां तीर्थ-लिंग-बुद्धद्वारोने आश्रीने मूलकार ज, हवे पछी-A सूत्रपदनी पछी विवेचन करनार छे. शेषनी अपेक्षाए तो कहेवाय छे. क्षेत्रनी अपेक्षाए अढी द्वीप अने बे समुद्ररूप तिच्छलोकना विभागरूप मनुष्यक्षेत्रमां (त्यां पण निर्वाघातथी पंदर कर्मभूमिओमां व्याघातथी समुद्र-नदी-वर्षधर पर्वत आदिमां पण) जन्म-संहरणनी अपेक्षाए सिद्धपणुं पामे छे. जन्मनी अपेक्षाए पंदर कर्मभूमिओमां जन्मेलो मोक्षे जई शके छे. संहरणनी अपेक्षाए तो अधोलोकमां-अधोलौकिक गामोमां, ऊर्ध्वलोकमां तो पांडकवन आदिमां मनुष्यक्षेत्रमां मोक्षे जई शके छे. तीर्थकरो तो कर्मभूमिओमां मोक्षे जाय छे, बीजी जग्याए नहीं, केम केव्याघातनो अभाव छे. 0 काळनी अपेक्षाए तो उत्सर्पिणीमां जन्मनी अपेक्षाए बीजा-त्रीजा-चोथा आराओमां ज सिद्ध थई शके छे. 0 अवसर्पिणीमां त्रीजा-चोथा-पांचमा आराओमां सिद्ध थई शके छे परंतु विशेषता ए छे के-चोथा आरामां जन्मेलो पांचमा आरामां सिद्ध थई शके छे पण पांचमा आरामां जन्मेलो पांचमा आरामां मोक्षे जई शकतो नथी, केम के-पांचमा आरामां जन्मेलानी सर्वथा सिद्धिनी योग्यता नथी होती. व्याघातसंहरणनी अपेक्षाए तो अवसर्पिणीमां-उत्सर्पिणीमां अने नोअवसर्पिणी-उत्सर्पिणीरूप त्रण काळोमां सिद्ध थई शके छे. वळी तीर्थकरोनी अपेक्षाए अवसर्पिणीमां अने उत्सर्पिणीमां जन्म अने सिद्धिगमन सुषमदुःषमादुषमासुषमारूप त्रीजा-चोथा आराओमां ज जाणवुं. जेइम भगवान श्री ऋषभदेव स्वामी सुषम-दुःषमारूप त्रीजा आराना अंते जन्म्या, नेव्यासी (89) पखवाडियां बाकी रह्युं छते सिद्धिसौधमां गया. श्री वर्धमानस्वामी भगवान तो दुःषमसुषमारूप चोथा आराना अंतमां नेव्यासी (89) पखवाडियां बाकी रह्युं छते सिद्धिसौधमां गया. उत्सर्पिणीमां चोवीसमा तीर्थंकर, सुषमदुःषमारूप आरामां नेव्यासी (89) पखवाडियां गया पछी जन्म पामे छे अने नेव्याशी (89) पखवाडियांथी अधिक चोराशी (84) लाख पूर्वना गया पछी सिद्ध थाय छे.] 0 गतिनी अपेक्षाए मनुष्यगतिमां मोक्ष होय छे, शेषगतिओमां ते होतो नथी. आ वस्तु मूळमां कही दीधेल ज छे. व्यवहित-अतीतकालिन पूर्वना पर्यायनयना स्वीकारनी अपेक्षाए तो सामान्यथी चार गतिओमांथी मोक्षे जई शके छे. 0 चारित्रद्वारनी आश्रीने पहेलां ज कही दीधेलुं छे. 0 ज्ञानद्वारनी अपेक्षाए पण तेमज जाणवुं. Page #798 -------------------------------------------------------------------------- ________________ सूत्र - rU5, तम शिरः 761 अवगाहनाद्वारनी अपेक्षाए उत्कृष्टथी पचीश (25) धनुष्यथी अधिक पांचसो धनुष्यनी प्रमाणवाळी अवगाहनामां (शरीरनी उंचाईमां) सिद्ध थई शके छे, जेम के-मरूदेवीकाळवार्ता जीवो मरूदेवीमां पण पूर्वोक्त प्रमाणवाळी अवगाहना जाणवी. जान्यथी बे हाथना प्रमाणवाळी अवगाहनामां सिद्ध थई शके छे. जेम के वामन (ठींगणा) कूर्मपुत्र वगेरे. तीर्थकरोनी तो जघन्य अवगाहना सात (7) हाथप्रमाणवाळी छे. जेम के भगवान श्री महावीरदेव. उत्कृष्ट पांचसो (500) धनुष्यप्रमाणवाळी अवगाहना छे. जेम के भगवान श्री आदिनाथ. बाकीना तीर्थकरो तो जघन्य नहीं अने उत्कृष्ट नहीं पण मध्यम अवगाहनावाळा होय छे. 0 अंतरनी अपेक्षाए (त्यां अंतर एटले एक वर्तमान समयमां सिद्ध थयो, त्यारबाद बीजा केटला काळे सिद्ध थशे. आ प्रमाणे सिद्धिनो गमनशून्यकाळ "अंतर' कहेवाय छे. वचलो काळ, अनंतर एटले छेल्लानो व्यवच्छेद-निरंतर) जघन्यथी अंतर (काळ) एक समय अने उत्कृष्टथी छ महिनाओ छे. निरंतरतानी अपेक्षाए जघन्यथी बे समय अने उत्कृष्टथी आठ समयो (निरंतर काळ) छे. 0 संख्यानी अपेक्षाए जघन्यथी एक समयमां एक सिद्ध थाय छे अने उत्कृष्टथी एकसो आठ (108) सिद्ध थाय छे. तथाच आ भरतक्षेत्रमां आ अवसर्पिणीमां भगवान श्री ऋषभदेवना निर्वाण समयमां 108 एक समयमां सिद्ध थयेला संभळाय छे. 0 अल्पबदुत्वनी अपेक्षाए एकीसाथे बे, त्रण आदि सिद्ध थयेला थोडा छे. एकेकएकला सिद्ध थयेला संख्यातगुणा छे. आ प्रमाणे संक्षेपथी द्वारो दर्शाव्या छे. विस्तारथी तो सिद्धप्राभृत आदिमां जोवा. हवे तीर्थ, लिंग अने बुद्धदारोने फरीथी बीजा प्रकारे सिद्धोने कहे छे. अथ तीर्थलिङ्गबुद्धद्वाराणि मनसि कृत्य पुनः प्रकारान्तरेण सिद्धानाह - सिद्धा अपि जिनाजिनतीर्थातीर्थगृहिलिङ्गान्यलिङ्गस्वलिङ्गस्त्रीलिङ्गपुरुषलिङ्गनपुंसकलिङ्गप्रत्येकबुद्धस्वयम्बुद्धबुद्धबोधितैकानेकसिद्धभेदेन पञ्चदशविधाः । 35 / सिद्धा इति । अयम्भावः, सिद्धानामयं भेदो न वास्तविकः कृत्स्नकर्मक्षयस्य केवलज्ञानादीनाञ्च सर्वत्राविशेषात् किन्तु सिद्धत्वप्राप्तिपूर्वकालीनभवावस्थामाश्रित्य वाच्यः । तत्राप्यते नासंकीर्णाः, जिनाजिनरूपे, तीर्थातीर्थरूपे, एकानेकरूपे वा भेदद्वये, गृहिलिङ्गान्य____2. अत्रेदं बोध्यम् सिद्धकेवलज्ञानं हि द्विविधं, अनन्तरसिद्धकेवलज्ञानं परम्परसिद्धकेवलज्ञानञ्चेति । सिद्धत्वप्रथमसमये वर्तमानस्य केवलज्ञानमाद्यं, विवक्षितसिद्धत्वप्रथमसमयाद् द्वितीयादिषु समयेषु अनन्तामद्धां यावद्वर्तमानानां केवलज्ञानं द्वितीयम् । तत्रानन्तरसिद्धकेवलज्ञानं पञ्चदशविधं, तच्च सिद्धत्वप्राप्यव्यवहितपूर्वकालीनभवावस्थामाश्रित्य सिद्धाः पञ्चदशविधाः प्रोक्ताः । परम्परसिद्धकेवलज्ञानन्त्वनेकविधं, तच्चाप्रथमसमयसिद्धद्विसमयसिद्धत्रिसमयसिद्धचतुस्समयसिद्धादिभेदतो भाव्यमिति । / Page #799 -------------------------------------------------------------------------- ________________ 762 तत्त्वन्यायविभाकरे लिङ्गस्वलिङ्गरूपे स्त्रीलिङ्गपुरुषलिङ्गनपुंसकलिङ्गरूपे, प्रत्येकबुद्धस्वयम्बुद्धबुद्धबोधितरूपे वा भेदत्रये शेषभेदानामन्तर्भावात्, किन्तु विशेषपरिज्ञानार्थमेव ग्रन्थारम्भ इति ॥ ...... तीर्थ-लिंग-बुद्धदारोने कहे छेभावार्थ - सिद्धो पण जिन-अजिन-तीर्थ-अतीर्थ-गृहिलिंग-अन्यलिंग-स्वलिंग-स्त्रीलिंग-पुरूषलिंगनपुंसकलिंग-प्रत्येकबुद्ध-स्वयंबुद्ध-बुद्धबोधित-एक अने अनेक रूप सिद्धोना भेदथी पंदर प्रकारना छे. विवेचन - अहीं आ भाव छे के-सिद्धोना आ भेद वास्तविक नथी, केम के सकळ कर्मनो क्षय अने केवलज्ञान आदि गुणो सघळा सिद्धोमां समान छे. परंतु सिद्धत्वनी प्राप्तिथी पूर्वकालिन संसार अवस्थाने आश्रीने भेद कहेवायोग्य छे. अहीं आ जाणवानुं छे के-खरेखर, सिद्ध-केवलज्ञान बे प्रकारनुं छे. एक अनंतरसिद्ध केवलज्ञान अने बीजुं परंपरसिद्ध केवलज्ञान. (1) सिद्धत्वना प्रथम समयमां वर्तमाननुं केवलज्ञान पहेला नंबरनुं छे अने (2) विवणित-सिद्धत्वना प्रथम समयथी मांडी द्वितीय आदि समयोमां ठेठ अनंतकाळ सुधी वर्तमानोनुं केवलज्ञान परंपरसिद्ध केवलज्ञान छे. त्यां अनंतरसिद्ध केवलज्ञान पंदर प्रकारनुं छे अने ते सिद्धत्व प्राप्तिना अव्यवहित पूर्वकालिन भवनी अवस्थानी अपेक्षाए सिद्धो पंदर प्रकारना कहेला छे. परंपरसिद्ध केवलज्ञान तो अनेक प्रकारनुं छे अने ते अप्रथम समयसिद्ध, द्विसमय-त्रिसमयसिद्ध, चतु समयसिद्ध आदि भेदथी भाववुं.] त्यां पण आ भेदो अमुक अमुकमां समावेश पामता नथी एम नहीं, पामे छे. जेम के- जिन-अजिनरूप बे भेदमां, तीर्थ-अतीर्थरूप बे भेदमां, अथवा एक-अनेकरूप बे भेदमां, गृहिलिंग-अन्यलिंग-स्वलिंगरूप त्रण भेदमां, स्त्रीलिंग-पुरूषलिंग-नपुंसकलिंगरूप त्रण भेदमां, अथवा प्रत्येकबुद्ध-स्वयंबुद्ध-बुद्धबोधितरूप त्रण भेदमां. बाकीना सर्व भेदोनो समावेश थाय छे. परंतु विशेष परिज्ञान माटे ज ग्रंथनो आरंभ छे, एम जाणवुं. अथ जिनाजिनसिद्धानाह - अनुभूततीर्थकरनामविपाकोदयजन्यसमृद्धयो मुक्ता जिनसिद्धाः । यथा ऋषभादयः, अननुभूततीर्थकरनामविपाकोदयजन्यसमृद्धयो मुक्ता अजिनसिद्धाः । यथा पुन्न्द्द्रीक्नाथरायः रूद्दा. अनुभूतेति स्पष्टम् । अजिनसिद्धानाह अननुभूतेति । स्पष्टम् ॥ हवे जिनसिद्ध-अजिनसिद्ध भेदोने कहे छेभावार्थ - तीर्थंकर नामकर्मना विपाकरूप उदयथी जन्य समृद्धि-पराइश्वर्यनो अनुभव करनारा, मुक्तिए गयेला जिनसिद्ध' कहेवाय छे. जेम के-श्री ऋषभ जिनेश्वर आदि, तीर्थंकर नामकर्मना विपाकरूप उदयथी जन्य परम ऐश्वर्यनो अनुभव नहि करनारा मुक्तिए गयेला "अजिनसिद्ध कहेवाय छे. जेम केपुंडरीक गणधर आदि. विवेचन - अहीं स्पष्ट छे, माटे टीका नथी. Page #800 -------------------------------------------------------------------------- ________________ सूत्र - 36-37, दशमः किरणः 763 तीर्थातीर्थसिद्धानाह - प्रवर्तिते तीर्थे मुक्तास्तीर्थसिद्धाः । यथा गणधारिणः । अर्वाक् तीर्थस्थापनाया एव मुक्ता अतीर्थसिद्धाः । यथा मरुदेवा । 37 ॥ प्रवर्तित इति । संसारापारवारांनिधिस्तीर्यतेऽनेनेति तीर्थं प्रवचनं परमगुरुप्रणीतं यथावस्थितसकलजीवाजीवादिपदार्थप्ररूपकम्, तच्च न निराधारं भवितुमर्हतीति कृत्वा संघः प्रथमगणधरो वा तदिति वेदितव्यं, तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धा इत्यर्थः । निदर्शनमाह यथेति । अतीर्थसिद्धानाहार्वागिति । तीर्थस्याभावोऽतीर्थं, अभावश्चात्रानुत्पादो व्यवच्छेदो वा विवक्षितः । तस्मिन् सति ये सिद्धास्तेऽतीर्थसिद्धाः । तत्र तीर्थस्यानुत्पादे सिद्धानां निदर्शनमाह-यथेति । नहि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीत् किन्तु केवलज्ञानावाति प्रभोनिशम्य पुत्रवियोगेन रुदतीं पटलावृतनेत्रां तां वारणस्कन्ध आरोप्य वन्दनार्थं प्रचलिते भरते दूरादेव दिव्यनिध्वानं निशम्य प्रहृष्टान्तरङ्गा हर्षाश्रुणा दूरीकृतचक्षुरावरणा विभुवैभवं दृष्ट्वाऽचिन्तयत् पुत्रस्नेहन मया नेत्रे गततेजस्के कृते, नानेन कमपि संदिष्टमिति, पुत्रस्नेहं विधूय विरक्ता घातिकर्मक्षयोदितकेवलज्ञाना वारणस्कन्ध एव सा सिद्धिमुपयाताऽतस्तीर्थसंस्थापनपूर्वं मुक्तिगमनादतीर्थसिद्धेति भावः । अर्थतेषां सत्पदप्ररूपणा द्रव्यकालान्तराण्याश्रित्य परम्परयाल्पबहुत्वस्य विचारे क्रियमाणे तीर्थकरतीर्थे तीर्थकरीतीर्थेऽतीर्थे च सिद्ध्यन्त्येते, युगपदेकसमयेनोत्कर्षतस्तीर्थकृतश्चत्वारस्सिद्ध्यन्त, अष्टशतमतीर्थकृतां विंशतिस्स्त्रीणां द्वे तीर्थकयौ~ / तीर्थकरतीर्थे तीर्थकरीतीर्थे वाऽतीर्थकरसिद्धा उत्कृष्टतोऽष्टौ समयान् तीर्थकरास्तीर्थकर्यश्च द्वौ द्वौ समयौ निरन्तरं सिद्ध्यन्ति । तीर्थकृतः पूर्वसहस्रपृथक्त्वमुत्कर्षतोऽन्तरं, तीर्थकरीणामनन्तः कालः, अतीर्थकराणां साधिकं वर्षं नोतीर्थसिद्धानां संख्येयानि वर्षसहस्राणि नोतीर्थसिद्धाः प्रत्येकबुद्धाः । जघन्यतस्सर्वत्रापि समयः । सर्वस्तोकाः तीर्थकरीसिद्धाः, ततस्तीर्थकरीतीर्थे प्रत्येकबुद्धसिद्धास्संख्येयगुणाः, तेभ्योऽपि तीर्थकरीतीर्थेऽतीर्थकरीसिद्धा संख्येयगुणाः, तेभ्योऽपि तीर्थकरीतीर्थेऽतीर्थकरसिद्धास्संख्येयगुणाः, तेभ्यस्तीर्थकरसिद्धा अनन्तगुणाः तेभ्योऽपि तीर्थकरतीर्थे प्रत्येकबुद्धसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थकरतीर्थे साध्वीसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थकरतीर्थेऽतीर्थकरसिद्धाः संख्येयगुणा इति ॥ 1. तीर्थस्य व्यवच्छेदश्च चन्द्रप्रभस्वामिसुविधिस्वाम्यपान्तराले, तत्र ये जातिस्मरणादिनाऽपवर्गमवाप्य सिद्धास्ते तीर्थव्यवच्छेदसिद्धा इत्यपि बोध्यम् । Page #801 -------------------------------------------------------------------------- ________________ 764 तत्त्वन्यायविभाकरे तीर्थसिद्ध-अतीर्थसिद्धोनुं कथनभावार्थ - तीर्थनी स्थापना पछी मुक्त थयेला "तीर्थसिद्ध कहेवाय छे. जेम के-गणधरो. तीर्थस्थापना पहेलां मुक्त थयेलां "अतीर्थसिद्धो' कहेवाय छे जेम के-मरूदेवा. ' विवेचन - जेना द्वारा अपार संसारसागर तराय, ते "तीर्थ' कहेवाय छे. तीर्थ एटले परमगुरुप्रणीत प्रवचन यथार्थ सकल जीव-अजीव आदि पदार्थप्ररूपक छे अने ते आधार वगरनुं न होई शके, ए अपेक्षाए श्री जैनशासनना आधारभूत प्रथम गणधर के संघ ज तीर्थरूप जाणवुं. ते तीर्थ उत्पन्न थया पछी जे सिद्ध थया, ते "तीर्थसिद्धो' छे. जेम के-गणधरो. अतीर्थसिद्धोने कहे छे के-अतीर्थ एटले तीर्थनो अभाव. अने अभाव एटले उत्पत्तिनो अभाव के व्यवच्छेद विवक्षित छे. ते अतीर्थ होय छते जे सिद्ध थयेला, ते "अतीर्थसिद्धो' छे त्यां तीर्थनी उत्पत्तिना अभावमां सिद्धोना दष्टान्तने कहे छे. जेम के-मरूदेवा. मरूदेवी आदिना सिद्धिना गमनकाळमां तीर्थ उत्पन्न नहोतुं थयुं, परंतु प्रभुना केवलज्ञाननी प्राप्ति सांभळी, स्वपुत्रना वियोगथी रडती, पटलथी आवृत्त नेत्रवाळी, ते मरूदेवीमाताने हाथीना स्कंध उपर बेसाडी, वंदन माटे चालेल भरतजी थये छते, दूरथी दिव्य ध्वनिने सांभळी हर्षित हृदयवाळी, हर्षना आंसुथी दूर थयेल चक्षुना आवरणवाळी मरूदेवीमाता, विभुना वैभवने जोई विचारवा लागी के-"में पुत्रना स्नेहथी बे आंखो तेजोहीन करी नांखी, आ ऋषभे तो संदेशो कोई जातनो मोकल्यो ज नहीं." आ प्रमाणे विचारीने पुत्रस्नेहने दूर करी, वैराग्यवाळी माता, घातकर्मना क्षयथी केवलज्ञानवाळी, हाथीना स्कंध उपर ज ते मरूदेवा माताजी मोक्षमां पहोंची गया. तेथी तीर्थस्थापना पहेलां ज मुक्तिगमन थवाथी "अतीर्थसिद्धा कहेवाय छे. वळी तीर्थनो व्यवच्छेद श्रीचंद्रप्रभस्वामी अने श्री सुविधिनाथ स्वामीना वचगाळामां थयो हतो. त्यां जेओ जातिस्मरण आदिथी मोक्ष पामी सिद्ध थयेला छे, तेओ पण "अतीर्थसिद्धो' कहेवाय छे. 0 आ सिद्धोनी सत्पदप्ररूपणा, द्रव्य-काळ-अंतरोनी अपेक्षाए, परंपराए अल्पबदुत्वनो विचार करतां तीर्थकरतीर्थमां, तीर्थकरीतीर्थमां अने अतीर्थमां आ तीर्थसिद्धो-अतीर्थसिद्धो सिद्ध थाय छे. 0 एकीसाथे समयमां उत्कर्षथी चार तीर्थकरो सिद्ध थाय छे. 0 अतीर्थकरो 108, स्त्रीओ 20 अने तीर्थकरीओ 2 सिद्ध थाय छे. 0 तीर्थकरतीर्थमां अथवा तीर्थकरीतीर्थमां अतीर्थकर सिद्धो, उत्कृष्टथी आठ (8) समय सुधी तीर्थकरो अने तीर्थकरीओ be be samaya सुधी निरंतरताथी सिद्ध थाय छे. 0 तीर्थंकरनो हजार पूर्वपृथकत्व (2 थी 9 संख्यावाचक शब्द पृथत्व छे.) उत्कर्षथी अंतर छे. तीर्थकरीओनो अनंतकाळ सुधीनुं अंतर छे, अतीर्थकरोनी अधिक सहित एक वर्ष सुधीनुं अंतर छे अने नोतीर्थसिद्धोनो संख्याता हजार वर्षोनुं अंतर छे. नोतीर्थसिद्ध एटले प्रत्येकबुद्धो समजवा. जघन्यथी सर्वत्र पण समय छे 0 सहुथी थोडा तीर्थकरी सिद्धो छे. तेना करतां तीर्थकरीना तीर्थमां प्रत्येकबुद्ध सिद्धो संख्यातगुणा छे. तेओ करतां पण तीर्थकरीना तीर्थमां अतीर्थकरी सिद्धो संख्यातगुणा छे. तेओ करतां पण तीर्थकरीतीर्थमां Page #802 -------------------------------------------------------------------------- ________________ 765 सूत्र - 38, दशमः किरणः अतीर्थकर सिद्धो संख्यातगुणा छे. तेओ करतां पण तीर्थकर सिद्धो अनंतगुणा छे. तेओ करतां पण तीर्थकरतीर्थमां प्रत्येकबुद्ध सिद्धो संख्यातगुणा छे. तेओ करतां पण तीर्थकरतीर्थमां साध्वीसिद्धो संख्यातगुणा छे. तेओ करतां पण तीर्थकरतीर्थमां अतीर्थंकरसिद्धो संख्यातगुणा छे. इति. अथ गृहिलिङ्गसिद्धानाह - पूर्वभवाऽऽसेवितसर्वविरतिसामर्थ्यजन्यकेवलज्ञान ज्ञानप्राप्त्यूर्ध्वं बहुलायुषोऽभावाद्गृहस्थावस्थायामेवान्तर्मुहूर्ताभ्यन्तरे मुक्ता गृहिलिङ्गसिद्धाः । यथा भरतचक्रीत्युच्यते ॥ 38 ॥ __ पूर्वभवेति । लिङ्गं त्रिविधं पुंस्त्रीनपुंसकभेदात, अथवा द्विविधं द्रव्यभावभेदात् । तत्र द्रव्यलिङ्ग त्रिविधं गृहिलिङ्गमन्यलिङ्ग स्वलिङ्गञ्चेति, एतत्सर्वापेक्षया क्रमेण विचार्यते तत्र प्रथमं गृहिलिङ्गं वक्ति पूर्वेत्यादिना । गृहिणां लिङ्गं दीर्घकेशकच्छबन्धादि गृहिलिङ्गम् । भावलिङ्गं श्रुतज्ञानक्षायिकसम्यक्त्वचरणानि तेषु च वर्तमाननयचिन्तया किञ्चिदनुवर्तते किञ्चिन्निवर्तते क्षायिकसम्यक्त्वमनुवर्तते श्रुतचरणे तु निवर्त्तते न तद्विना कस्यचित्सिद्धत्वमित्यभिप्रेत्याव्यवहितप्राग्जन्मनि तददर्शनेऽपि तत्पूर्वजन्मापेक्षया द्रव्यचारित्रसत्त्वमेतज्जन्मनि च ज्ञानसत्त्वं सूचयन्नत्र गृहिलिङ्गसिद्धत्वं व्याख्यत् । दृष्टान्तमाह यथेति । केवलज्ञानोत्पत्त्यपेक्षया निदर्शनमिदं, उत्पन्नकेवलानामवश्यं मोक्षनियमात् । अन्यथा केवलप्राप्त्यनन्तरं देवार्पितसाधुद्रव्यलिङ्गस्य धारणपूर्वकं विहरणेन भव्यप्रतिबोधस्य शास्त्रे श्रुतस्य विरोधापत्तेः, अत एवोच्यत इत्युक्तम् । अत्र निरुपचरितनिदर्शनं तु मरुदेवीप्रभृतयः । हवे गृहिलिंग सिद्धोने कहे छेभावार्थ - पूर्वभवमां आराधेल सर्वविरतिना सामर्थ्यथी जन्य केवलज्ञानवाळाओ, ज्ञानप्राप्ति पछी घणा आयुष्यनो अभाव होवाथी गृहस्थ अवस्थामां ज, अंतर्मुहूर्तमां मुक्त थयेला "गृहिलिंग सिद्धो' 53वाय छे. हेभ -maratayaql. विवेचन - लिंग, पुरुष-स्त्री-नपुंसकना भेदथी त्रण प्रकारनुं छे, अथवा द्रव्य अने भावना भेदथी बे प्रकारनुं छे. द्रव्यलिंग, गृहिलिंग-अन्यलिंग-स्वलिंगना भेदथी त्रण प्रकारनुं छे. आ सघळानी अपेक्षाए कर्मथी विचाराय छे. त्यां पहेलां गृहिलिंग कहे छे के-पूर्व इत्यादि. अर्थात् गृहस्थोनुं लांबा केश, काछडीकच्छोटो बांधवो वगेरे रूप जे लिंग, ते "गृहिलिंग' कहेवाय छे. ----0 भावलिंग-श्रुतज्ञान, क्षायिक सम्यकत्व अने चारित्रो भावलिंग कहेवाय छे. वळी तेओ पैकी वर्तमान नयना विचारथी पाछळ क्षायिक सम्यकत्व अनुगामी थाय छे. श्रुत, चारित्र अटकी जाय छेसहचारी थता नथी परंतु तेना सिवाय सिद्धपणुं नथी. आवो अभिप्राय राखीने अव्यवहित पूर्वजन्ममां ते Page #803 -------------------------------------------------------------------------- ________________ 766 तत्त्वन्यायविभाकरे मृत, चारित्रना दर्शन नहीं होवा छतां, तेना पूर्वजन्मनी अपेक्षाए द्रव्यचारित्रनी सत्ता अने चालु जन्ममां ज्ञाननी सत्तानुं सूचना करनारे अहीं गृहिलिंग सिद्धपणानी व्याख्या करेल छे. दष्टान्तने कहे छे के-"यथति.' केवलज्ञाननी उत्पत्तिनी अपेक्षाए आ दष्टान्त छे, केम के-केवलीओनो अवश्य मोक्षनो नियम छे. अन्यथा (नहींतर) केवलप्राप्ति पछी देवे आपेला साधुना वेशना धारणपूर्वक विहार करी भव्य जीवोनो प्रतिबोध, जे शास्त्रमां सांभळेल छे तेनी साथे विरोध आवी जाय ! अहीं निरूपचरित दष्टान्त to marUdevI vagerenuM जाणवुं. अन्यलिङ्गसिद्धानाह - भवान्तराऽऽसेवितसर्वविरतिजन्यकेवलज्ञाना अल्पायुष्कास्सन्तस्तापसादिलिङ्गेनान्तर्मुहूर्तान्तरे मुक्ता अन्यलिङ्गसिद्धाः । यथा वल्कलचीरी । 39 / __ भवान्तरेति । आदिना भौतपरिव्राजकादितीर्थान्तरीयलिङ्गं ग्राह्यम् । स्पष्टं । दृष्टान्तमाह यथेति । प्रसन्नचन्द्रर्षेर्धाताऽयं स्वपितुस्समीपे वसन् वृक्षत्वगादिपरिवसनो गुणनिष्पन्नाभिधानः पितुस्तुम्बी प्रतिलेख्यमानां कदाचित्समीक्ष्य समुत्पन्नजातिस्मृतिः पूर्वभवासेवितसर्वविरतिमहिम्नाऽत्र समधिगतकेवलज्ञानो मुक्ति तल्लिङ्ग एव प्रपन्न इति तस्यान्यलिङ्गसिद्धत्वं, भावापेक्षया स्वलिङ्गसिद्धत्वञ्च विज्ञेयम् ॥ अन्यलिंग सिद्धोने कहे छेभावार्थ - भवान्तरमां आराधेल सर्वविरतिजन्य केवलज्ञानवाळाओ, अल्प आयुष्यवाळाओ, तापस आदिना वेशथी अंतर्मुहूर्तमां सिद्ध थयेला "अन्यलिंग सिद्ध कहेवाय छे. जेम के-वल्कलचीरी. विवेचन - अहीं आदि पदथी भौत-परिव्राजक आदि तीर्थान्तरियोनुं लिंग (वेश) ग्रहण करवुं स्पष्ट छे. जेम के-वल्कलचीरी. प्रसन्नचंद्र ऋषिना भाई, पोताना पितानी पासे रहेतां वृक्षनी छाल वगेरे वस्त्र पहेरनार, गुणसिद्ध नामवाळा वल्कलगीरी, पिता वडे पडिलेहण कराती कदाच तुंबडीने जोईने जातिस्मरणज्ञाननी उत्पत्तिवाळा, पूर्वभवमां आराधेल सर्वविरतिना महिमाथी अहीं केवलज्ञाननी उत्पत्तिवाळा बनी, ते तापसना वेशमां ज मुक्तिए गया. आ प्रमाणे ते वल्कलचीरीनुं अन्यलिंग सिद्धपणुं छे अने भावनी अपेक्षाए स्वलिंग सिद्धपणुं जाणवुं. स्वलिङ्गसिद्धानाह - रत्नत्रयवन्तो रजोहरणादिलिङ्गेन युक्ता मुक्तास्स्वलिङ्गसिद्धाः । यथा साधवः । 4 / / रत्नत्रयेति । स्पष्टम् । निदर्शनमाह यथेति । शास्त्रोदितमूलोत्तरगुणयुक्ता न तद्गुणरहिताः केवलं भिक्षाचरा इति भावः । तत्र गृहिलिङ्ग एकसमय उत्कृष्टतश्चत्वारः अन्यलिङ्गे दश, स्वलिङ्गेऽष्टशतं सिद्ध्यन्ति । निरन्तरञ्च स्वलिङ्गेऽष्टौ समयाः अन्यलिङ्गे चत्वारस्समयाः, Page #804 -------------------------------------------------------------------------- ________________ सत्र-39-40-41.दशमः किरणः 767 गृहिलिङ्गे द्वौ समयौ । अन्तरन्तु सर्वेष्वपि जघन्यत एकस्समयः, उत्कर्षेणान्यलिङ्गे गृहिलिङ्गे च प्रत्येकं संख्येयानि वर्षसहस्राणि, स्वलिङ्गे साधिकं वर्षम् । गृहिलिङ्गसिद्धास्सर्वस्तोकाः तेभ्योऽप्यन्यलिङ्गसिद्धा असंख्येयगुणाः, तेभ्योऽपि स्वलिङ्गसिद्धा असंख्येयगुणा इति ॥ स्वलिंग सिद्धोने कहे छेभावार्थ - त्रण रत्नवाळाओ, रजोहरण आदि वेशथी युक्त, मुक्त थयेला "स्वलिंग सिद्धो' कहेवाय छ. म -साधुमो. विवेचन - शास्त्रकथित मूल-उत्तरगुणथी युक्त, नहीं के ते गुणरहित मात्र भिक्षाचरो, एवो भाव समजवो. 0 त्यां गृहिलिंगमां एक समयमां उत्कृष्टथी चार (4), अन्यलिंगमां दश (10) अने स्वलिंगमां मेसोमा (108) सिद्ध थाय छे. निरंतरताना अपेक्षा स्वलिंगमा mA6 (8) समयो सुधी, अन्यलिंगमां चार (4) समय सुधी अने गृहिलिंगमां बे समय सुधी सिद्ध थाय छे. अंतर तो सघळाओमां जघन्यथी एक समय छे, उत्कृष्टथी अन्यलिंगमां अने गृहिलिंगमां (दरेकमां) संख्याता हजारो वर्षो छे तथा स्वलिंगमां साधिक एक वर्ष छे. 0 गृहिलिंग सिद्धो सहुथी थोडा छे. तेओ करतां पण अन्यलिंग सिद्धो असंख्यातगुणा छे. तेओ करतां पण स्वलिंग सिद्धो असंख्यातगुणा छे. अथ स्त्रीलिङ्गसिद्धानाचष्टे - सम्यग्दर्शनादिमहिम्ना स्त्रीशरीरान्मुक्तास्त्रीलिङ्गसिद्धाः । यथा चन्दनाप्रभृतयः । रत्नत्रयेण पुरुषशरीरान्मुक्ताः पुरुषलिङ्गसिद्धाः । यथा गौतमगणधरादयः । कृत्स्त्रकर्मक्षयान्नपुंसकशरीरान्मुक्ता नपुंसकलिङ्गसिद्धाः । यथा गाङ्गेयः । / 1 / सम्यगिति । अत्र स्त्रीलिङ्गादिकं शरीरनिर्वृत्तिरूपं न तु वेदो नेपथ्यं वा, वेदसत्वे सिद्धत्वाभावात् । स्पष्टं मूलं, निदर्शनमाह यथेति । पुरुषलिङ्गसिद्धानाह रत्नत्रयेणेति स्पष्टम् । दृष्टान्तमाह-यथेति । नपुंसकलिङ्गसिद्धानाह कृत्स्नेति स्पष्टम्, निदर्शनमाह यथेति ॥ 1. मूले सम्यग्दर्शनादिमहिम्नेति पदेन स्त्रीणामपि प्रवचनार्थाभिरुचिः षडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतं सप्तदशविधसंयमस्याकलङ्कतया धारणं दुर्धरब्रह्मचर्यपालनं मासक्षपणादितपोऽनुष्ठानञ्च वर्तत इति सूचितम् । न च स्त्रीणां रलत्रयसम्भवेऽपि न तत्सम्भवमानं मुक्तिप्रापकं, किन्तु प्रकर्षप्राप्तमन्यथा दीक्षानन्तरमेव सर्वेषां मुक्तिपदप्राप्तिप्रसक्तेः, तत्प्रकर्षश्च स्त्रीणामसम्भवीति वाच्यम्, तासां तत्प्रकर्षासम्भवग्राहकप्रमाणाभावात् । न च स्वभावत एव स्त्रीत्वेन रत्नत्रयप्रकर्षो विरुद्धयते. आतपेन छायेवेति वाच्यम. अहछेन सह विरोधावधारणासम्भवात्, यस्मादनन्तरं मोक्षपदप्राप्तिस्स हि रत्नत्रयप्रकर्षः, स चायोग्यवस्था चरमसमये, अयोग्यवस्था चास्मादृशामप्रत्यक्षेति । न च सर्वोत्कष्टपदप्राप्तिसर्वोत्कष्टाध्यवसायेन भवति, सर्वोत्कष्टञ्च दुःखस्थानं सुखस्थानञ्च, Page #805 -------------------------------------------------------------------------- ________________ 768 तत्त्वन्यायविभाकरे हवे स्त्रीलिंग सिद्ध कहे छेभावार्थ - सम्यग्दर्शन आदिना महिमाथी, स्त्री शरीरथी मुक्त थयेला "स्त्रीलिंग सिद्धो' कहेवाय छे. जेम के-चंदना वगेरे. त्रण रत्नोथी, पुरुष शरीरथी सिद्ध थयेल "पुरूषलिंग सिद्धो' कहेवाय छे. जेम के- गौतम गणधर वगेरे. सकल कर्मना क्षयथी नपुंसक शरीरथी मुक्त थयेला "नपुंसकलिंग सिद्धो' कहेवाय छे. जेम के-गांगेय. विवेचन - अहीं स्त्रीलिंग आदि, शरीरनी आकृतिरूप जाणवुं, परंतु वेद के वेषरूप नहीं केम के-वेदनी सत्तामां सिद्धपणानो अभाव छे. मूल स्पष्ट छे. [मूलमां "सम्यग्दर्शन आदि महिमाथी'- ए पदथी स्त्रीओने पण प्रवचनना अर्थनी रूचि, छ आवश्यक, कालिक-उत्कालिक आदि भेदवाळुं श्रुतज्ञान, सत्तर (17) प्रकारनुं अकलंकपणे संयमनुं धारण करवुं, दुर्धर ब्रह्मचर्यनुं पालन तेमज मासक्षपण आदि तपनुं आवरण होय छे, एम सूचित करेल छे.] शंका - स्त्रीओमां पण रत्नोनो संभव छतां, तेनो संभव मात्र मुक्तिप्रापक थतो नथी परंतु उत्कृष्ट कोटिनी रत्नत्रयी मुक्तिप्रापक बने छे. जो एम न होय, तो दीक्षानी साथे ज सर्व जीवोनी मुक्तिपदनी प्राप्तिनो प्रसंग आवी जाय ! अने रत्नत्रयीनो उत्कर्ष स्त्रीओमां असंभवित छे. समाधान - ते स्त्रीओमां रत्नत्रयीना उत्कर्षना असंभवना ग्राहकप्रमाणनो अभाव होवाथी स्त्रीओमां रत्नत्रयीनो उत्कर्ष छे ज शंका - जेम आतानी साथे स्वभावथी ज छाया विरुद्ध छे, तेम स्त्रीपणानी साथे रत्नत्रयीनो प्रकर्ष विरुद्ध ज छे. समाधान - छाया अने आतप तो दष्ट छे, ज्यारे नहीं देखायेला स्त्रीपणानी साथे अदृष्ट रत्नत्रयीप्रकर्षना विरोधना निश्चयनो असंभव छे. खरेखर, जेना पछी तरत ज मोक्षपदनी प्राप्ति, ते रत्नत्रयीनो प्रकर्ष कहेवाय छे अने ते रत्नत्रयीनो प्रकर्ष अयोगी अवस्थाना छेल्ला समयमां होय छे. अयोगी अवस्था अमारा जेवा छबस्थोने प्रत्यक्षदष्ट नथी. सर्वोत्कृष्टदुःखस्थाने सप्तमनरकपृथिव्यां स्त्रीणां गमनं निषिद्धं शास्त्रे, तासां तथाविधाध्यवसायविरहात् अत एव चानुमीयते तासामुत्कृष्टाध्यवसायविरहात्सर्वोत्कृष्टसुखस्थानं निर्वाणं नास्तीति वाच्यम्, स्त्रीणां निःश्रेयसं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावनिश्चायकप्रमाणाभावात्, नहि भूमिकर्षणादिकं कर्तुमशक्नुवतश्शास्त्रावगाहनेऽपि सामर्थ्याभावो निश्चेतुं पार्यते, प्रत्यक्षविरोधात् । न च सम्मूच्छिमादिषूभयमपि प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्ट इत्यत्रापि तथानुमीयत इति वाच्यम्, बहिर्व्याप्तिमात्रेण हेतोर्गमकत्वाभावात्, अन्तर्व्याप्त्या हि गमकः, सा च प्रतिबन्धबलासिद्धयति न चात्र सोऽस्ति, सप्तमपृथिवीगमनस्य निर्वाणगमनहेतुत्वाभावात्, चरमशरीरिणां सप्तमपृथिवीगमनमन्तरेणैव निर्वाणगमनाच्च, सम्मच्छिमादीनान्तु भवस्वाभाव्यादेव यथावत्सम्यग्दशर्नादिप्रतिपत्त्यसंभवेन निर्वाणगमनाभावः । भुजपरिसर्पपक्षिचतुष्पदोरगाणां यथाक्रममधो यावद् द्वितीयतृतीयचतुर्थपञ्चमपृथिवीगमनेऽप्यूर्ध्वं सर्वोषामुत्कर्षतो यावत्सहस्त्रारं गमनात् नाधोगतिविषये मनोवीर्यपरिणतिवैषम्ये ऊद्धर्वगतावपि तद्वैषम्यमनुमातुं शक्यत इति । Page #806 -------------------------------------------------------------------------- ________________ सूत्र - 42, वशम: शिरः 769 शंका - सर्वोत्कृष्ट पदनी प्राप्ति सर्वोत्कृष्ट अध्यवसायथी थाय छे अने सर्वोत्कृष्ट दु:खस्थान अने सुखस्थान छे. सर्वोत्कृष्ट दुःखस्थानरूप सातमी नारकीमां स्त्रीओनुं गमन निषिद्ध छे. शास्त्रमां कह्युं छे के - ते स्त्रीओने तथाविध अध्यवसायनो अभाव छे, एथी ज अनुमान कराय छे के-ते स्त्रीओने उत्कृष्ट अध्यवसायना अभावथी सर्वोत्कृष्ट सुखस्थानरूप मोक्ष नथी. समाधान - स्त्रीओना मोक्ष प्रत्ये सर्वोत्कृष्ट मनोवीय परिणतिना अभावना निश्चायक प्रमाणनो अभाव छे. वळी एम कहेवाय के-जे भूमि खोदवानी शक्ति वगरनो छे, ते शास्त्रावगाहनमां पण शक्ति वगरनो छे, केम के-प्रत्यक्षनो विरोध छे. शंका - संमूच्चिम आदिमां उत्कृष्ट सुखस्थान-दुःखस्थान प्रत्ये पण सर्वोत्कृष्ट मनोवीर्य परिणतिनो अभाव दष्ट छे. एथी अहीं प्रकृतिमां पण तेवी रीते अनुमान कराय तो शो वांधो? समाधान - बहिर्लाप्ति मात्रथी हेतु गमक थतो नथी, परंतु अंतर्थाप्तिथी ज हेतु गमक थाय छे. ते अंतर्थाप्ति प्रतिबंध(अन्वय व्यतिरेक अन्यथानुपपत्ति)ना बळथी सिद्ध थाय छे. अहीं ते प्रतिबंध नथी, केम के-निर्वाणगमन प्रत्ये सप्तम पृथ्वीगमनमां हेतुपणानो अभाव छे, केम के-चरमशरीरीओ सातमी नारकीमां गमन कर्या सिवाय ज निर्वाणमां जाय छे. वळी संमूच्छिम आदिमां तो भवना स्वभावना कारणे ज यथार्थ सम्यग्दर्शन आदिना प्रतिपत्तिनो असंभव होई मोक्षगमननो असंभव छे. वळी भूपरिसर्पपक्षी-चतुष्पद-उरपरिसर्पोनुं क्रमसर नीचे, बीजी नारकी-त्रीजी नारकी-चोथी नारकी अने पांचमी नारकीमां गमन होवा छतां, उंचे ते सघळा भूजपरिसर्प आदि चारेयनुं उत्कर्षथी आठमा सहस्त्रार देवलोक सुधी गमन होवाथी, अधोगतिना विषयमां मनोवीर्य परिणतिमां विषमता छे. परंतु उर्वगतिमां पण ते वैषम्यनुं अनुमान न करी शकाय, केम के समानता छे. दष्टान्तने कहे छे के-"यथति." जेम के-चंदना वगेरे. प्रत्येकबुद्धसिद्धानाचष्टे -- ___ एकनिमित्तमात्रदर्शनजन्यवैराग्यास्तत्कालसम्प्राप्तरत्नत्रया मुक्ताः प्र्त्येक्बुद्ध्सिद्धाः। यथा करकण्डुद्विमुखनमिराजर्षिप्रभृतयः । / 2 / ___ उपदेशेति । बुद्धराचार्यादिभिर्बोधितास्सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धा इति भावः, निदर्शनमाह यथेत । बाह्यवृषभादिप्रत्ययसापेक्षा करकण्ड्वादीनां बोधिः । एषां जघन्यत उपधिढिविध उत्कर्षेण नवविधः प्रावरणवर्जः, तथा पूर्वाधीतं श्रुतं नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि, उत्कृष्टतः किञ्चिन्न्यूनानि दशपूर्वाणि, लिङ्गं तेभ्यः कदाचिद्देवता प्रयच्छति कदाचिच्च लिङ्गरहिता अपि भवन्ति ॥ प्रत्येकबुद्ध सिद्धोने कहे छेभावार्थ - एक मात्र बाह्य निमित्तना दर्शनथी जन्य वैराग्यवाळा, तत्काळ रत्नत्रयीने पामेलाओ, मुक्त थनारा प्रत्येकबुद्ध सिद्धो' कहेवाय छे. जेम के-करकंडू-द्विमुख-नमिराजर्षि vagere. Page #807 -------------------------------------------------------------------------- ________________ 770 तत्त्वन्यायविभाकरे विवेचन - जेओ बाह्य निमित्तनी अपेक्षा राखी बुद्ध थाय छे, तेओ प्रत्येकबुद्धो' कहेवाय छे. ते बाह्य निमित्तथी जागेलाओ होता जे सिद्ध थाय छे, ते प्रत्येकबुद्ध सिद्धो छे. दष्टान्तने कहे छे के-"यथेति.' बहारना ऋषभ आदि निमित्तनी अपेक्षावाळी करकंडू आदिनी बोधि छे आ प्रत्येकबुद्धोनी उपधि जघन्यथी बे प्रकारनी छे अने उत्कृष्टथी प्रावरण सिवायनी नव प्रकारनी छे. तेवी रीते पूर्वे अभ्यस्त करेलुं श्रत नियमथी होय छे अने ते श्रत जघन्यथी अगियार (11) अंगो छे तथा उत्कृष्टथी कांईक न्यून दश (10) पूर्वो छे. ते प्रत्येकबुद्धोने कदाचित् देव वेष आपे छे अने कदाचित वेष वगरना पण होय छे. स्वयम्बुद्धसिद्धानाह - निमित्तदर्शनमन्तरा बोधप्राप्तिपूर्वकं केवलिनो मुक्तास्स्वयम्बुद्धसिद्धाः । यथा पन्नालय: 4रूआ निमित्तेति । स्वयम्बुद्धा बाह्यप्रत्ययमन्तरेण स्वयमेव निजजातिस्मरणादिना बुद्धाः, ते च तीर्थकरास्तीर्थकरव्यतिरिक्ताश्च, एषामुपधिआदशविध एव पात्रादिकः । पूर्वाधीतं श्रुतञ्च भवति न वा, यदि भवति ततो लिङ्ग देवता वा प्रयच्छति, गुरुसन्निधिं गत्वा वा प्रतिपद्यन्ते, यदि चैकाकिनो विहरणसमर्था इच्छा च तेषां तथारूपा जायते तत एकाकिनो विहरन्ति, अन्यथा गच्छवासेऽवतिष्ठन्ते । अथ पूर्वाधीतं श्रुतं न भवति तर्हि नियमाद्रुसन्निधि गत्वा लिङ्गं प्रतिपद्यन्ते गच्छञ्चावश्यं न मुञ्चन्ति, एतत्सर्वं तीर्थकरव्यतिरिक्तानां बोध्यम्, दृष्टान्तमाह वति । स्वयंबुद्ध सिद्धोनुं कथनभावार्थ - निमित्तदर्शन सिवाय, बोधनी प्राप्तिपूर्वक केवलीओ, मुक्त थयेला "स्वयंबुद्ध सिद्धो कहेवाय छे. जेम के-कपिल आदि. विवेचन - स्वयंबुद्धो, बाह्य निमित्त वगर पोते ज पोताना जातिस्मरण आदिथी बोधि पामेलाओ होय छे अने तेओ तीर्थंकर सिवायना होय छे. आ स्वयंबुद्धोनी उपधि, पात्र वगेरे बार प्रकारनी होय छे. पूर्व अभ्यस्तश्रुत होय खरुं के न पण hoya. jo zrata hoya che, to teone deva वेष आपे छे अथवा गुरु पासे जई वेषने स्वीकारे छे. वळी तेओ एकला विहार करवा माटे समर्थ होय छे अने जो तेवी इच्छा थाय तो तेओ एकला vicare che, nahi to गच्छावासमां रहे छे. जो पूर्व अधित श्रत न होय, तो नियमथी तेओ गुरु पासे जई वेषने स्वीकारे छे अने गच्छने अवश्य छोडता नथी. आ बधुं तीर्थंकर सिवायना स्वयंबुद्धोमां जाणवुं. जेम के-कपिल वगेरे. बुद्धबोधितसिद्धानाह - उपदेशजन्यप्रतिबोधा अवाप्तरत्नत्रया मुक्ता बुद्धबोधितसिद्धाः । यथा ज्म्बूस्वामिव्मृतय: 44 Page #808 -------------------------------------------------------------------------- ________________ सूत्र - 43-44-45-46, दशमः किरणः 771 ___ उपदेशेति । बुद्धैराचार्यादिभिर्बोधितास्सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धा इति भावः दृष्टान्तं दर्शयति यथेति ॥ बुद्धबोधित सिद्धोनुं वर्णनभावार्थ - उपदेशथी जन्य प्रतिबोधवाळा, रत्नत्रयीने पामनाराओ, मुक्त थयेला "बुद्धबोधित सिद्धो' वायछ. -स्वामी वगेरे. विवेचन - बुद्ध एटले आचार्य वगेरेथी बोधवाळा होता जेओ सिद्ध थया, तेओ "बुद्धबोधित सिद्धो छ. हेभ :-स्वामी 23. एकसिद्धानाह - इतरानवाप्तमुक्तिकैकसमयावाप्तमुक्तिका एकसिद्धाः । यथा श्रीमहावीर स्वामिनः । एकस्मिन् समयेऽनेकैस्सह मुक्ता अनेकसिद्धाः । यथा ऋषभदेवाद्याः ॥ इति मोक्षतत्त्वनिरूपणम् । 45 / इतरेति । एकस्मिन्नेकस्मिन् समये एकका एव सन्तो ये सिद्धास्त एकसिद्धा इत्यर्थः, निदर्शनमाह यथेति । अनेकसिद्धानाह एकस्मिन्निति । एकस्मिन् समयेऽनेके सिद्धा अनेक सिद्धा इत्यर्थः । दृष्टान्तमाह-यथेति । मोक्षतत्त्वं निगमयति इतीति । एक सिद्धोनुं वर्णनभावार्थ - बीजाओनी साथे मुक्ति नहीं पामनारा, एक समयमां एकला ज मुक्तिने पामेलाओ "एक सिद्धो' कहेवाय छे. जेम के-श्री महावीरस्वामी. एक समयमां अनेकोनी साथे मुक्त थयेला "अनेक सिद्धो' डेवाय छे. bha3- श्रीमहे वगैरे. आ प्रमाणे मोक्षतत्त्वनुं निरूपण पूर्ण थाय छे. विवेचन - एक समयमां एकला ज होता जेओ सिद्ध थयेला छे, तेओ "एकसिद्धो' कहेवाय छे. एक समयमा भने (उत्कृष्टथी 108) सिद्ध थाय छ, तमो ऽअनेऽसिद्धो' अवाय छे. भोक्षतत्पनी 75संहार 43 छ 3 - 'इतीति.'मा प्रभारी मोक्षतत्पनु ni359॥ समाप्त थाय छे. मुक्त्युपायभूतां सम्यक्श्रद्धां निगमयति - सम्यक्श्रद्धा यथाशास्त्रं सविभागा स्ल्क्स्स्न्ना। संक्षेपेण समाख्याता स्यान्मोदाय विपश्चिताम् । 46 / 1. उत्कष्टतोऽष्टोत्तरशतसंख्या वेदितव्या ॥ Page #809 -------------------------------------------------------------------------- ________________ 772 तत्त्वन्यायविभाकरे सम्यक्श्रद्धेति । प्रशंसाथै सम्यगिति निपातस्तत्त्वञ्च श्रद्धायां यथावस्थितार्थपरिच्छेदित्वं परापेक्षामन्तरोपजायमानत्वं वा, अथवा समञ्चति सर्वान् द्रव्यपर्यायान् व्याप्नोतीति सम्यक् द्रव्यपर्यायनयद्वयापेक्षया जीवादयोऽस्तित्र यदा दृष्टिः प्रवर्त्तते तदा रुचिरूपां श्रद्धामञ्चति अतः सम्यक्, द्रव्यपर्यायनयद्वयापेक्षया जीवादयोऽस्तित्र यदा दृष्टिः प्रवर्त्तते तदा रुचिरूपां श्रद्धामञ्चति अतः सम्यक्, सा चासौ श्रद्धा च सम्यक्श्रद्धा अविपरीतार्थग्राहिणी रुचिरित्यर्थः । समाख्यातेत्यग्रेतनेनान्वयः । कथं समाख्यातेत्यत्राह सविभागा सलक्षणेति लक्षणविभागाभ्यां निरूपितेति भावः । निरूपणेऽस्मिन् श्रोतृजनग्राह्यतासम्पादनाय प्रामाणिकत्वमस्याविष्करोति, यथाशास्त्रमिति । शास्त्रमनुसृत्यैव प्रोक्ता न तु कल्पनयेति भावः । ग्रन्थस्यास्य प्रणयने हेतुं दर्शयति संक्षेपेणेति । आगमानामतिविस्तृतत्वेन व्युत्पन्नकल्पानां सुगमतया आगमार्थबोधार्थमयं प्रयास इति भावः । तदिदं प्ररूपणं शास्त्रानुसारित्वात्सङ्ग्रहरूपत्वाच्च विपश्चितां विवेचनाचतुराणां परित्यक्तमनोमालिन्यानां मोदायानन्दाय भवेदेवेत्याशयमाह स्यान्मोदाय विपश्चितामिति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर चरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणाविनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाश व्याख्यायां मोक्षनिरूपणनामा दशमः किरणः समाप्तः ॥ समाप्तोऽयं सम्यक्श्रद्धाख्यः प्रथमो भागः ॥ मुक्तिना उपायभूत सम्यफ श्रद्धानो उपसंहार करे छे के मूल - लक्षण अने विभागपूर्वक, शास्त्र अनुसार, संक्षेपथी निरूपित करेली, सम्यफ श्रद्धा, पंडितोना मानंद भाटे थामी. 'सम्यक्श्रद्धेति' मा 'सभ्य' अव्यय प्रशंसावाय छे. श्रद्धामा सभ्य55j अटो यथार्थ पहार्थनु शान छे अथवा बीजानी अपेक्षा सिवायनी उत्पत्ति छे. अथवा सर्व द्रव्यपर्यायोने व्याप्त थाय ते "सम्यफ द्रव्य अने पर्यायरूप बे नयोनी अपेक्षाए जीव वगेरे पदार्थो छे. त्यां ज्यारे दष्टि प्रवर्ते छे, त्यारे रूचिरूप श्रद्धा व्याचे छ. मेथी सम्यवाय छे. सम्यफ एवी श्रद्धा-सम्यफ श्रद्धा, अविपरीत अर्थने ग्रहण करनारी रूचि, evo artha che. Page #810 -------------------------------------------------------------------------- ________________ सूत्र - 46, शम: निः 773 'समाआता' आ प्रमाणेना आगळना पदनी साथे अन्वय छे. ते केवी रीते कहेली che ? to kahe che ke - 'विमासलक्षळेति.' लक्षण अने विभागथी निरूपित करेली छे, एवो भाव छे. आ निरूपणमां श्रोताजननी ग्राह्यताना संपादन माटे आना प्रमाणिकपणानो आविष्कार करे छे के - 'यथाशास्त्रमिति.' आ सम्यक् श्रद्धा शास्त्र अनुसारे निरूपित करेली छे परंतु मतिकल्पनाथी नहीं, एम जाणवुं. आ ग्रंथनी रचनामां हेतुने दर्शावे छे के - 'संक्षेपेखेति.' आगमोनो मति विस्तार होवाथी, ज्ञानी आत्माओने सुगमतापूर्वक आगमना अर्थना बोध माटे आ प्रयास छे, एवो भाव छे तेथी आ प्ररूपणा शास्त्र अनुसार होई, संग्रहरूप होई, मननी मलिनता वगरना विवेचनमां चतुर पंडितजनोना आनंद माटे थशे ज. इति तपोगच्छनभोमणि श्रीमद् विजयानंदसूरीश्वर पट्टालंकार श्रीमद् विजयकमलसूरीश्वरना चरणकमलमां स्थापित भक्तिरसवाळा तेओश्रीना पट्टधर श्रीमद् विजयलब्धिसूरीश्वरजी महाराजाए रचेल 'tattvanyAyavibhAkara'nI स्वोपक्ष 'न्यायप्रकाश' नामनी व्याख्यामां-टीकामां mokSa'nirUpaNa' नामनुं दसमुं किरण समाप्त थयेल छे. तत्त्वन्यायविभाकर ग्रंथ रचयिताना पट्टधर A. विजय भुवनतिलकसूरिना शिष्य pU.A. श्रीमद् विजयभद्रंकरसूरिए तत्त्वन्यायविभाकरनी स्वोपज्ञ न्यायप्रकाश नामनी टीकानो सरळ भाषामां दसमुं किरणनो गुजराती भावानुवाद समाप्त. सभ्यश्रद्धा नामनो आ प्रथम भाग समाप्त थयो दशमुं किरण समाप्त 0 Page #811 -------------------------------------------------------------------------- ________________ पृष्ठ नं. पंक्ति नं. 4 4 19 28 28 34 34 34 34 36 46 47 52 56 56 56 71 83 84 90 91 93 94 95 107 3 परमगुरुप 13 विश्वर 8 पुनद्विवविधम् 9 भव्यासत्त्वा 23 तत्त्वेणु अशुद्ध 11 मुच्लू मोचन 6 संजरनिर्ज रे, 1 1 तत्त्वन्यायविभाकर प्रथम खण्ड शुद्धि पत्रक भूतावयव मेर द्वित्व बहुत्वा पेक्षया 1 2 धवखदिर पलाशम् 1 बोधट् 12 निरषि 23 प्रवर्तते 10-11 यावान 1 गूढत्वासशरीर 16 करणाकरणयोः 17 नित्यात्मानभ्युपगमे 2 अल्पास्वत्वात् 3 शरीरेन्द्रियो स भाषा 13 विद्यावान 23 बध्वा विवान 7 'न अखन्ति' 14 अंगर द त्रिक्रिय 20. गतिमत्व शुद्ध पृष्ठ नं. पंक्ति नं.... परमगुरूप 117 विवर 223 पुनर्द्विविधम् 129 भव्यसत्त्वा 133 मृच्लू मोचने 136 संवरनिजरे, तत्त्वेषु 156 भूतावयवभेद 187 द्वापेक्षा 191 चैत्रश्च 194 धवखदिरपलाशम् । 199 भोट 211 'निश्यत्रि' 215 प्रवर्त्तन्ते 222 222 गूढत्वशरीर 235 करणाकरणयोः 259 नित्यात्मानमभ्युपगमे 264 अल्पस्वरत्वात् 267 शरीरेन्द्रियासभाषा 272 क्रियावानुं 283 285 विवेशन 196 'न अरवन्ति' 311 अंगार 326 त्रीन्द्रिय 349 गतिमत्त्व 359 अशुद्ध 18 शवागार 13 भई 5 14 'अपरो धर्म' 13 परिस्वन्द भूयस्त्व ज्ञान तो 19 यथाऽकाशादयः 19 छेडाय छे, 7 स्याहैमानीति । 1 सहनन 16 हाम 25 प्रभवजीवितं 15 चक्रधरमादीना 10 हेतु ताडवसर 11 कार्यवर्य 25 असवधानयो: 12 78 2 014201 4 चारित्रीणमपि 1 बीभस्त 4 ताने वाह 21 कापट 15 चावदियम ॥ 1 कर्माश्लेक्ष्यतितम् 16 भवांतर 7 कृथन शुद्ध अवगाह जूदुं 'व्यवहारिक' 'अपरोऽधर्म परिस्पन्दभूयस्त्व ज्ञानतो यथाऽऽकाशादयः छोप्रय छे, त्यामानीति । संहन कोठामां प्रथमवजीवित चक्रधरादीना हेतुताऽवसर कार्यकर्य असमवधानयोः आपेक्षक जावाव चारित्रिणमपि बीभत्स नाभस तानेवाह कापट्येति यावरियम् ॥ कर्माश्लेक्ष्यति तम् भावात्तर क्रथन Page #812 -------------------------------------------------------------------------- ________________ तत्त्वन्यायविभाकरे 775 381 पृष्ठ नं. पंक्ति नं. अशुद्ध 364 20 निव्यापारस्तिष्ठत अविधिवाळा 381 17 समायिक 381 17 642 404 2 आस्वादने 438 1 उम् 447 11 नाव्याप्ति/ उदा 580 सलायमान तच्चाऽऽलोचन पादप्रोम्प्टन यभी, निश्चयो आउतना परिमाणवाळुं अर्ति 'भात्तध्यान पृच्छन "पृथकत्वविर्तक पृथकत्वविर्तक' 'अन्त्य पृथकत्वविर्तक परिपकवदशाने (12) प्रहार आवारकत्व तिनीभ्यसिस्थतिभ्यः तस्मिश्चापगते संङ्करसंक्रमणापवर्त्तने भगवानाम' 598 495 शरीर 626 507 629 512 शुद्ध । पृष्ठ नं. पंक्ति नं. अशुद्ध निर्व्यापारास्तिष्ठत 562 25 तच्चा'''लोचन अवधि /564 25 पादपोंछन सामायि 566 5 यामै, ऊसे 566 16 निश्रयो सास्वादने 572 20 अशातना 7 परमाणुवाळु नाव्याप्तिः/ 582 7 अति चलायमान 583 2,7 मत देहपालनजन्य 586 'ई', 'वि' 19 'Yasravita 597 25,26,29 पृ वित कर्मभूम्यां । जन्मसद्भावाभ्यां 1 'मनत्य 599 12,13,15 पृथपवित 16 pari5:16शाने त्रायश्चिश पर्यायोपेता 16 (12) प्रहा5 644 9 भाव पतितत्त्वं 654 24 वर्तिनीभ्यस्थितिभ्यः यथाख्याताश्च 27 तस्मिंश्चापगते होते |662 19 सङ्करमापवर्त्तने आयुर्वर्ज |667 13 पुदाना' "अरविति |678 2 होय श्चत्तत्त्वं 8 'सुति' छंदोपस्थापनीयतं' 15 देवतिर्यक श्रेणिप्रतिपातेन' 16 नरकादिगतो प्रतिभवमेकस्यै निर्गन्तुमिच्छतो जून 687 12 'शोध' चापूर्या 690 2 व्यङ्ग्य तद्यस्य 690 15 विवृत्ताङ्ग्यस्ताः यथाख्यातास्तु 691 6 निवृत्तरुक्ती 13 विशिष्टहेतुत्वेऽपि 'प्रशयनय 696 4 अपवश्य (3) 7 पकर्षनो 3 थे छ. 661 518 देहपालजन्य 491 494. 18 कर्म भूम्यां 20 जन्मसद्भावा-भ्यां 502 6 सरीर 8 त्रायन्निश 510 9 पर्यवोपेता 22 पतित्व' 515 15 यताख्याताश्च 6 होवे 2 'अयुर्व 522 28 "अरवित्ति 524 25 शेतत्त्वं 525 ra6 छेदोपस्थापनियत्व' 11 'लिप्रतिपात 530 20 प्रतिभवमैकस्यौ 534 25 न्यूयन 537 21 नापूर्या 541 3 तदूयस्य 542 2 यथाख्या-तास्तु 544.-.-10 सातमु 547 19 प्रशियन 550 5 52i 550 5 पम 522 होते 678 526 'सुति देवतिर्य नरकादिगते निर्गन्तुमिच्छतो 'शेषौउम्' व्यङ्ग्य विवृत्ताङ्ग्यस्ताः निवृत्तिर्मुक्ती वैशिष्ट्यहेतुत्वेऽपि अपवरक (रूम) मां प्रकर्षनो छ. सातमा 691 Ri/697 53/702 Page #813 -------------------------------------------------------------------------- ________________ 776 तत्त्वन्यायविभाकरे 706 पृष्ठ नं. पंक्ति नं. अशुद्ध 702 5 'तद्वानित्ति. 702 10 पप्रसिद्ध 704 15 भव्यको 705 3 शक्तिमत्व 6 तत्त्वक्रियास्वलम्बन 712 22 त्रिन्द्रियमा 713 13 उच्छासा 714 5 निन्द्रिय 715 कोमलर5 28 21 24 अशणयो 717 4,5,7,8 दिन्द्रिया 717 7, 10 विन्द्रिय 4 अर्वा प . 8 वियोजनाध्यवसाय पृष्ठ नं. पंक्ति नं. अशुद्ध 'तद्वानिति. |737 2 प्रदेशावगाढत्वञ्च प्रसिद्ध 740 3,4,5,9 भूतपिंड अपयको |746 1 नियत कालीयः शतिमा 747 17 द्विन्द्रिय तत्त्वक्रियास्वालम्बन |749 1 (5नमै) त्रीन्द्रियमा 753 1 असंख्यचाकाशेति उच्छवासा |753 25 वागाहना जीन्द्रय 755 1 'व्यतपेक्षया अमर35 756 9 भावनाह ja2|760 28 मतबिन अशेळियो|762 7,12 आल्स्द्न वान्द्रिया 764 11 थये त्रीजिय7i66 ___17 हाय काषपण772 वियोजनाध्यवसायः |773 15 समुं प्रदेशानगाढत्वञ्च मृतिंड नियतकालीयः तीन्द्रिय (स्थानोमां) असंख्येयाकाशेति वगाहना 'व्यत्यपेक्षयति' भावानाह 715 आतातकालीन 716 आतीतकालीन गये ध्या' 721 अति दसमां पृष्ठ नं. पंक्ति नं. 727 122 122 अशुद्ध द्रव्यमान चाराभि वर्तमानानां शुद्ध पृष्ठनं. पंक्तिनं. द्रव्यमन |408 चराभि वर्तना 460 ___18 अशुद्ध ता वन्नेयं बूटवदिव तावन्नेयं चूडवद्वि छे, नवमा गुस्थानक सुधी. 129 >>MIE: 146. 264 देवोत्पादोन किन्त रंग 19 303 सूत्र-11 13 विषाक प्रशस्त, अथवसाय कल्पयोग यावत्य संख्यात देवोत्पादन 466 किन्तु 546 सर, 11मुंक77 सम./119 111,512.641 व्यावृति 640 कवायोदय 647 समये 722 यदुदय 723 5/754 किमिदं विपाक प्रशस्ताध्यवसाय काययोग यावन्त्य असंख्यात व्यापृति कवायदयो 22 303 330 342 350 399 4083 सये यदुदया अपाप कमिदं त्वमया~ जातिमाभ्रत्येति 1,2 त्वामर्षों जातमाश्रित्येति Page #814 -------------------------------------------------------------------------- ________________ प्रस्तुत ग्रन्थनो रसास्वाद आ ग्रंथमां 'तत्त्व' अने 'न्याय'--A बे विषयो उपर प्रकाश फेलाववामां आव्यो छे, के जेथी ग्रंथने 'विभाकर' सुर्यनी उपमा अपायेल छे. जो के 'चाय' ए ज्ञाननुं निरुपण छे अने ज्ञाननिरुपण जीव तत्त्वांतर्गत छे, माटे तत्त्वथी ते भिन्न छे. तेम ग्रंथना नामनो ध्वनि प्रगटित थतो नथी, पण नव तत्त्वोमां प्रधान तत्त्व जीव छे. जीवनुं प्रधान लक्षण ज्ञान छे अने ज्ञानस्वरूप चाय ज्ञाननो एक महत्त्वनो विभाग छे तेम सूचन करवामां आव्युं छे. माटे ज ग्रंथनुं नाम "तत्पन्यायविभाकर' होवा छतां तत्त्व अने न्याय एवा बे विभाग न करतां ग्रंथकारे ज्ञान, दर्शन अने चारित्र-एम त्रण विभाग कर्या छे. तेमां प्रथम बे विभागमां विभाजित छे. रचना - आ ग्रंथनी रचना अंगे पण एक नानो इतिहास छे. पू. मुनि श्री प्रभावविजयजी महाराजे एक दिवस स्व. पू. गुरुदेवने विनंति करी के-आपश्री कोई मारा जेवा अल्पमति जीवोने बोध थाय, ते माटे कोईक सुंदर ग्रंथ बनावी आपवानी कृपा करो. सरल हृदयी स्व. पू. गुरुदेवे शिष्यनी ते विनंति मान्य राखी. स्व-परदर्शननां गंभीर उंडाण सुधी पहोची गयेल पू. गुरुदेव एक अप्रतिम स्मृतिशक्तिना खजाना हता. ग्रंथनुं निर्माण एक असाधारण वात छे. एक सामान्य लेखक पण संख्याबंध पुस्तको उथलावतो होय छे, ज्यारे पू. गुरुदेव आ ग्रंथ निर्माण करता हता, त्यारे कोई ग्रंथ तेमने जोवा मांग्यो होय तेवुं मने याद नथी. मोटाभागना सूत्रो तेओ रातना ज बनावता अने दिवसना कोईनी पासे लखावी देता. ग्रंथकर्ता आचार्यश्रीनी आ एक अजोड सफळता छे अने स्मृतिशक्तिनो एक अनुपम पूरावो छे. तेओश्रीना जीवननी केटलीक विशिष्टताओ तेओश्रीना साहित्यसर्जनमां पण उतर्या वगर रहे नहि, माटे पण ते व्यक्तित्वनी स्पष्टता करवी योग्य छे. सौ प्रथम तेओश्रीने पू. आचार्यदेव श्रीमद् विजयानंदसूरीश्वरजी महाराज (आत्मारामजी म.) पू. आचार्यदेव श्रीमद् विजयकमलसूरीश्वरजी महाराज जेवा गुरु अने प्रगुरु प्राप्त थया हता, के जेओश्रीमां रहेल शासनप्रेम अने सत्यगवेषण तेओश्रीमां सहज रीते संक्रान्त थया हता. 2. व्याख्याननी अजोड शक्तिए वादविवादनां अनेकानेक प्रसंगो प्राप्त कराव्या हता, के जेथी दार्शनिक ज्ञान अत्यंत पुष्ट बने तेमां कोई आश्चर्य न गणाय. 3. स्मृति अने स्वाध्याय समता वडे जीवता आगमनी गरज सारवा तेओश्री शक्तिमान हता. 4. तेओश्रीनी स्वभावगत सरळता प्रत्येक क्षेत्रमां विस्तार पामी हती, के जेना दर्शन ग्रंथरचनामां पण थाय छे 5. सहज काव्यशक्ति पण तेओश्रीना ग्रंथमां देखाया विना न रही शके. KIRIT GRAPHIcs-09898490091