________________
सूत्र - १२, प्रथम किरणे
४३
प्रशस्तवर्णचतुष्कं, शुक्लरक्तपीताः प्रशस्तवर्णाः, प्रशस्तो गन्धस्सुरभिः, कषायाम्लमधुराः प्रशस्तरसाः, मृदुलघुस्निग्धोष्णाः प्रशस्तस्पर्शा एषां लाभप्रयोजकानि कर्माणि चत्वारि प्रशस्तवर्णचतुष्कपदग्राह्याणि । शरीराणामगुरुलघुत्वपरिणामनियामकं कर्मागुरुलघु । परत्रासादिजनकं कर्म पराघातं, उच्छसनप्राप्तिहेतुरुच्छासः । उष्णप्रकाशप्रापकं कर्मातपं, अनुष्णप्रकाशप्रापकं कर्मोद्योतं, शुभान्तरिक्षगमनहेतुः कर्म शुभखगतिः, अङ्गोपाङ्गादिप्रतिनियतस्थानवृत्तिताप्रयोजकं कर्म निर्माणं, त्रसबादरपर्याप्तप्रत्येकस्थिरशुभसौभाग्यसुस्वरादेययश:कीर्तिरूपाणि दश कर्माणि त्रसदशकपदग्राह्याणि, सुराश्च नराश्च तिर्यञ्चश्च सुरनरतिर्यञ्चस्तेषामायूंषि, तत्प्रयोजककर्माण्यत्र सुरनरतिर्यगायूंषि । धर्मतीर्थप्रवर्त्तयितृपदप्रापकं कर्म तीर्थकरनाम, एषां द्वन्द्वस्ततः कर्मपदेन कर्मधारयः, तादृशकर्माणि रूपं स्वरूपं यस्य पुण्यस्य तत्तादृशकर्मरूपं तेन पुण्यस्य द्विचत्वारिंशद्भेदात्मकत्वमिति भावः ॥ तत्र सातोच्चैर्गोत्रवर्णानि सुरनरतिर्यगायुर्वर्जानि च शेषाणि कर्माणि नामप्रकृतयः, सातोच्चैर्गोत्रे वेदनीयगोत्रकर्मणोरुत्तरप्रकृती, सुरनरतिर्यगायूंषि आयुषः प्रकृतयो बोध्याः ॥
હવે પુણ્યકર્મના પ્રભેદો (૧) શાતા વેદનીય શરીર અને મન સંબંધી સુખની પ્રાપ્તિ કરાવનાર, વેદનીયકર્મની ઉત્તરપ્રકૃતિ રૂપ શાતાવેદનીય કર્મ છે.
(૨) ઉચ્ચગોત્રકર્મ- લોકથી પૂજિત કુળમાં જન્મના મૂળ કારણ રૂપ, ગોત્રકર્મના ઉત્તરભેદ રૂપ (म्यगोत्र.
(3 + ४) मनुष्यद्वि- मनुष्यात, मनुष्य भानुपूला ३५ मनुष्यतिइ. (५ + ६) सुविः- सुरत, सु२ भानुपूवा ३५ सुवि३. (७) पंथेन्द्रियाति- 'भा मात्मा पंथेन्द्रिय छ'- मावा व्यवहारमा निमित्तभूतभ, पंथेन्द्रिय ति. (८ थी १२) पांय शरीर- मौहार, वैयि, मा॥२४, तेस भने आभए३५ पांय शरीरी.
(૧૩ થી ૧૫) પહેલા ત્રણ શરીરના અંગ-ઉપાંગો- ઔદારિક, વૈક્રિય અને આહારક રૂપ ત્રણ શરીરોના શિર વગેરે અંગો અને અંગુલિ આદિ ઉપાંગોના ઉત્પાદક કર્મો, પ્રથમ શરીરત્રયના અંગોપાંગો
वायछ.
.
--
-
(૧૬) પ્રથમ વજઋષભનારા સંઘયણ- હાડકાંઓની વિશિષ્ટ રચનામાં પ્રયોજક કર્મ, સંઘયણ કહેવાય
(૧૭) પ્રથમ સમચતુરટ્યસંસ્થાન- શરીરના વિશિષ્ટ આકારની ઉત્પત્તિમાં પ્રયોજક કારણ રૂપ કર્મ સંસ્થાન, સમચતુરસ્ત્ર નામક પ્રથમ સંસ્થાન કહેવાય છે.