________________
१३८
तत्त्वन्यायविभाकरे
જો કે સ્પર્શ-રસ-ગંધો મૂર્તિને કદી છોડતા નથી પણ સાથે જ રહે છે, તો પણ સ્પર્શ આદિ શબ્દથી અવાચ્ય એવી મૂર્તિનો લાભ ન થાય ! માટે મૂર્તિના લાભ ખાતર જ “રૂપ” શબ્દનું એવકાર ગ્રહણ કરેલ છે.
આ કથનથી સઘળાય-પુદ્ગલ દ્રવ્ય માત્રમાં રૂપ-રસ-ગંધ-સ્પર્શીની વિદ્યમાનતા હોવાથી, કેટલાક પરમાણુઓ રૂપવાળા છે-સ્પર્શવાળા છે; આવી રીતે ભિન્ન જાતિવાળા પરમાણુઓ છે'- આવું કથન ખંડિત थाय छे.
જે પુગલદ્રવ્યમાં રૂપ પરિણામ છે, ત્યાં સઘળા પુદ્ગલદ્રવ્યમાં સ્પર્શ-રસ-ગંધોની વિદ્યમાનતા डोवाथी, उत्कृष्ट () स्पर्श-रस-५-३५ ३५गुयोनी प्राप्तिनी ५मानता छ, अनुत्ट (मती) ३५ આદિ ગુણોની અનુપલબ્ધિની ઘટમાનતા છે અને ઉત્કટ-અનુત્કટ પ્રયુક્ત સ્પર્ધાદિ ગુણોની ઉપલબ્ધિઅનુપલબ્ધિ છે.
एवञ्च पुद्गलमात्रस्य रूपरसगन्धस्पर्शवत्त्वाद्रूपवत्त्वमिव रसवत्त्वगन्धवत्त्वस्पर्शवत्त्वरूपाणि व्यभिचारादिविधुराणि लक्षणानि सम्भवन्तीत्यभिप्रायेणाह
एते रसगन्धस्पर्शवन्तोऽपि । लोकाकाशव्यापिनः । ते च स्कन्धदेशप्रदेशपरमाणुभेदेन चतुर्विधाः । १५ । ___एत इति । पुद्गला इत्यर्थः । कथञ्चिद्भेदाभेदादत्रापि मतुप् बोध्यः । अथवा नित्ययोगे मतुप, रूपादिभिनित्यसम्बद्धा इत्यर्थः । तेनेन्द्रियसम्बन्धात्पूर्वमपि पुद्गला रूपाद्याकारभाज एव, न केवलं द्रव्यस्वभावा मूत्तिरेव चक्षुरादिग्रहणमासाद्यरूपादिव्यपदेशमश्नुते इति बोध्यम् । नन्वेषां पुद्गलानां क्वावगाहो लोकेऽलोकेऽपि वेत्याशङ्कायामाह-लोकाकाशेति । असंख्येयप्रदेशात्मके लोकाकाश एवावगाहो न त्वलोके, धर्मास्तिकायविरहेण लोकाबहिर्गमनासम्भवादिति भावः । ननु लोकाकाशेऽपि किं सर्वात्मनाऽवगाहो घटजलाशयवद्वा एकदेशेनोच्यते-परमाणुहि स्वयं प्रदेशरूपः, प्रदेशान्तररहितोऽतस्तस्यैकस्मिन्नेव प्रदेशेऽवगाहः, व्यणुकस्य परिणामवैचित्र्यादेकस्मिन् द्वयोश्च त्र्यणुकस्यैकस्मिन् द्वयोस्त्रिषु च, एवंक्रमेण चतुरणुकादीनां, संख्येयासंख्येयानन्तप्रदेशानां स्कन्धानामेकसंख्येयासंख्येयप्रदेशेष्ववस्थानमिति । अथैषां स्कन्धादिविभागमाह-ते चेति । पुद्गलास्संक्षेपतोऽबद्धा बद्धाश्चेति द्विविधाः, अबद्धाः परमाणव एते निरवयवाः, बद्धाश्च स्कन्धाः सावयवाः, स्कन्धापेक्षया देशप्रदेशभेदौ, तत्र स्कन्धः स्थौल्यभावेन ग्रहणनिक्षेपणादिव्यापाराऽऽस्कन्दनात् स्कन्ध इति परमाणुसंघातरूपः ॥
વળી આ પ્રમાણે પુદ્ગલ માત્ર રૂપ, રસ, ગંધ અને સ્પર્શવાળા હોવાથી રૂપત્ત્વ જેમ લક્ષણ છે, તેમ પુદ્ગલના રસવત્ત્વ-ગંધવ7-સ્પર્શવત્વ રૂપ લક્ષણો વ્યભિચાર-અતિવ્યાપ્તિ આદિ દોષો વગરના પણ संभावित छे.