________________
तत्त्वन्यायविभाकरे
'पंथाऽर्षा' ऽति=खा यथाप्यातना खेड लवमां जे (२) आर्षो थाय छे भने त्रा (3) लवो होय छे. मेथी खेड लवमांजे (२) आर्यो, जीभ लवमां जे (२) आर्षो भने जीभ लवमां (1) खेड आर्ष-रोम पांय (4) आर्षो थाय छे.
५३२
कालमानद्वारमाचष्टे ·
-
कालमानद्वारे- सामायिकस्य संयमकालमानं जघन्येनैकस्समयः । उत्कृष्टतो देशोननववर्षन्यूनपूर्वकोटिं यावत् । एवमेव छेदोपस्थापनीयस्य । परिहारविशुद्धिकस्य जघन्येनैकस्समयः, उत्कृष्टत एकोनत्रिंशद्वर्षन्यूनकोटिं यावत् । सूक्ष्मसम्परायस्य जघन्येनैकस्समयः । उत्कृष्टतोऽन्तर्मुहूर्त्तम् । यथाख्यातस्य तु सामायिकस्येव स्यादिति । ८४ ।
कालमानद्वार इति । मानशब्देन पूर्वोदितकालद्वारापेक्षयाऽस्य वैलक्षण्यमादर्शितम् । एकस्समय इति, सामायिकत्वप्राप्तिसमनन्तरं मरणसम्भवमभिप्रेत्येदमवसेयमेवमग्रेऽपि भाव्यम् । उत्कर्षेण देशोनेति, गर्भसमयान्तर्भावेणेदम् । तद्बहिर्भावेण जन्मसमयादारभ्य त्वष्टवर्षन्यूनपूर्वकोटिं यावत्स्यात् जन्मतोऽष्टवर्षान्ते चरणप्रतिपत्तेरिति भावः । सामायिकाच्छेदोपस्थापनीयस्याविशेषादाहैवमिति । एकोनत्रिंशद्वर्षन्यूनेति । देशोननववर्षजन्मपर्यायेण केनापि चारित्रं पूर्वकोट्यायुषा गृहीतं तस्य च विंशतिवर्षप्रव्रज्यापर्यायस्य दृष्टिवादोऽनुज्ञातस्ततश्चासौ परिहारविशुद्धिकं प्राप्तस्तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेनाजन्म पालितमित्येवमेकोनत्रिंशद्वर्षाणां पूर्वकोटिं यावत्तत्स्यादिति भावः । अन्तर्मुहूर्त्तमिति, तत्स्थानस्य तावत्प्रमाणत्वादिति भावः । क्षीणमोहापेक्षयोत्कर्षेण देशोननववर्षन्यूनपूर्वकोटिर्बोध्या । सर्वमिदमेकजीवापेक्षयाऽवसेयम् ॥
(30) असमानद्वार
ભાવાર્થ - સામાયિક સંયતનું, સંયમનું કાલમાન જધન્યથી એક સમય અને ઉત્કૃષ્ટથી દેશોનનવવર્ષન્યૂન પૂર્વક્રોડ વર્ષો સુધી; એ પ્રમાણે જ છેદોપસ્થાપનીયનું કાલમાન છે. પરિહારવિશુદ્ધિકનું જધન્યથી એક સમય અને ઉત્કૃષ્ટથી ૨૯ વર્ષન્યૂન પૂર્વક્રોડ વર્ષો સુધીનું કાલમાન છે. સૂક્ષ્મસં૫રાયનું જઘન્યથી એક સમય અને ઉત્કૃષ્ટથી અંતર્મુહૂર્ત સુધીનું કાલમાન છે. યથાખ્યાતનું કાલમાન તો સામાયિકના કાલમાનની માફક થાય છે. વિવેચન – માન શબ્દથી પૂર્વકથિત કાલદ્વારની અપેક્ષાએ આ દ્વારની વિલક્ષણતા દર્શાવેલ છે.
‘એકઃસમય’ ઇતિ=સામાયિકપણાની પ્રાપ્તિ પછી મરણનો સંભવ માનીને આ સમજવાનું છે, આગળ પણ સમજવાનું છે.