________________
सूत्र - १७, सप्तमः किरणः
चमत्सरादिनाऽहमत्र साक्षीत्येवं कूटं वदतस्तादृशं वचनं पञ्चमम्, अस्य इतरपापसमर्थनरूपत्वेन पूर्वालीकेभ्यः पार्थक्येनोपन्यासः । मृषावादो हि क्रोधमानमायालोभरागद्वेषहास्यभयक्रीडाव्रीडारत्यरतिदाक्षिण्यमौखर्यविषादादिभिः सम्भवति, सत्यमपि पीडाहेतुश्चेन्मृषावाद एव, सद्द्भ्यो हितं सत्यमिति व्युत्पत्त्यर्थाभावात् । स च मृषावादः स्थूलसूक्ष्मभेदेन द्विविधः, स्थूलश्श्राद्धस्य परिहार्य एव, स पञ्चविध उपर्युक्त एव, सूक्ष्ममृषावादे तु यतना । असत्यभेदा भूतनिह्रवादयः । एतद्व्रतफलन्तु विश्वासयशस्स्वार्थसिद्धिप्रियाऽऽदेयाऽमोघवचनतादीति द्वितीयमणुव्रतम् ॥ चौर्यव्यवहारनिमित्तस्य अदत्तस्य परद्रव्यस्य ग्रहणान्निवृत्तिस्तृतीयमणुव्रतम् । अदत्तता च स्वामिजीवतीर्थकरगुरुभिर्भाव्या । यथा यद्वस्तु तत्स्वामिनाऽवितीर्णं तत्स्वाम्यदत्तं, यच्च स्वकीयस्यापि सचित्तफलादेर्विदारणं तत्फलजीवेन निजप्राणानर्पणाज्जीवादत्तं, संयतानामाधाकर्मादि श्रावकाणाञ्च प्रासुकमनन्तकायभक्ष्यादिकं तीर्थकराननुज्ञातत्वात्तीर्थकरादत्तं, सर्वदोषमुक्तमपि यद्गुरूननभिमंत्र्य भुज्यते तद्दुर्वदत्तमुच्यते । अत्र स्वाम्यदत्तेनाधिकारः, तच्च द्विविधं स्थूलसूक्ष्मभेदात्, अत्यन्तस्थूलविषयं कनकादिकं क्षेत्रखलादावल्पमपि फलादिकं वा दुष्टाध्यवसायपूर्वकं ग्रहणं स्तैन्यव्यवहारकारणत्वात्स्थूलं तद्भिन्नञ्च सूक्ष्मं स्वाम्यननुज्ञया तृणकाष्ठादिग्रहणरूपम् । तत्र श्राद्धस्य सूक्ष्मे यतना स्थूलात्तु निवृत्तिः । फलञ्चास्य व्रतस्य सर्वजनविश्वाससाधुवादसमृद्धिवृद्धिस्थैर्यैश्वर्यस्वर्गादिकमिति तृतीयमणुव्रतम् ॥ स्वकीयकलत्रमात्रसन्तोषः स्वीयान्ययोषित्परित्यागो वा श्राद्धानां चतुर्थं मैथुनाणुव्रतम् । अन्ययोषित्पदेन स्वान्यमनुष्याणां देवानां तिरश्चाञ्च योषितः परिग्रहः, अपरिगृहीता देव्यस्तिरश्च्यश्च कश्चिद्यद्यपि सङ्ग्रहीतुः परिणेतुश्चाभावेन वेश्याकल्पा एव भवन्ति, तथापि परजातीयभोग्यत्वात्परदारा ता इति वर्जनीयाः । मैथुनं हि सूक्ष्मस्थूलभेदभिन्नं, कामोदयेनेन्द्रियाणामीषद्विकारस्सूक्ष्मम् । योगैरौदारिकादिस्त्रीणां सम्भोगस्स्थूलम्, यद्वा ब्रह्मचर्यं द्विधा सर्वतो देशतश्च तत्र योगत्रयेण निखिलयोषितां सर्वथा सङ्गत्यागः सर्वतो ब्रह्मचर्यं द्विधा सर्वतो देशतश्च तत्र योगत्रयेण निखिलयोषितां सर्वथा सङ्गत्यागः सर्वतो ब्रह्मचर्यं तदितरत्तु देशत: । तत्र सर्वतोऽशक्तौ देशतः, तच्च स्वदारसन्तोषरूपं वा परदारवर्जनरूपं वा । गृहिणस्स्वदार संतोषे ब्रह्मचारिकल्पत्वमेव परदारगमने च वधबन्धादयो दोषाः स्फुटा एवेति चतुर्थमणुव्रतम् । नवविधपरिग्रहेच्छायास्सर्वतस्त्यागासमर्थेन श्रावकेणेयत्ताकरणं पञ्चममणुव्रतम् तत्र धनधान्यक्षेत्र - वास्तुरूप्यसुवर्णकुप्यद्विपदचतुष्पदरूपा नव परिग्रहाः । परिग्रहविरतिर्द्विधा सर्वदेशभेदात् । मूर्च्छायास्सर्वथा सर्वभावेषु त्यागस्सर्वतः, तदितरो देशतः, तत्र सर्वतस्तत्प्रतिपत्तेश्श्रावकस्य
३५७