________________
सूत्र - १४-१५, षष्ठ किरणे
३०७ वागिति । शरीरनामकर्मोदयाद्वीर्यान्तरायक्षयोपशमादिनिमित्तकाभ्यन्तरवाग्लब्धिसान्निध्ये सति वाक्परिणामाभिमुख्यस्यात्मनो वाग्वर्गणालम्बनापेक्षप्रदेशपरिस्पन्दप्रभवाश्रव इत्यर्थः । तत्र वाग्योगश्चतुर्धा सत्यो यथा पापाद्विरमणीयमिति, असत्यो यथा पापं नाम नास्ति किञ्चिदिति, सत्यानृतो यथा इमा गावश्चरन्तीति, पुंसामपि सम्भवात्, असत्यामृषा यथा हे देवदत्त ! ग्रामं गच्छेत्यादि ।
વાગુયોગાશ્રવભાવાર્થ - વચનક્રિયાજનિત આશ્રવ, તે “વચનયોગાશ્રવ.”
વિવેચન - શરીરનામકર્મના ઉદયથી વર્તીતરાયના ક્ષયોપશમ આદિ નિમિત્તજન્ય અત્યંતર લબ્ધિનું સાન્નિધ્ય હોયે છતે, વચનપરિણામ તરફ અભિમુખ આત્માના વચન (ભાષા) વર્ગણના આલંબનની अपेक्षा वाणा प्रशन परिस्पंदनथी ४न्याश्रव, ते 'वयनयोगाश्रव.' क्यनयो यार ४४२ -(१) सत्यभ :- ५५थी विराम पामको होस.. (२.) असत्य- 3-41५ वी ओ यी४ नथी. (3) सत्यासत्यसेभ 3-0 ॥यो यः छ (३२ छ), त्यां पहोनी ५ संभव छे. (४) असत्याभूषा-8 3-3 वित्त ! तुं गमम . त्याहि.
सम्प्रति मनआश्रवं प्ररूपयतिमनश्चेष्टाजन्याश्रवो मनआश्रवः । इति योगत्रिकाश्रवः । १५।।
मनश्चेष्टेति । वीर्यान्तरायानिन्द्रियावरणक्षयोपशमादिमनोलब्धिसन्निधाने मनोवर्गणालम्बनापेक्षपरिणामोन्मुखात्मप्रदेशपरिस्पन्दप्रसूताश्रव इत्यर्थः । तत्रैकेन्द्रियाणां काययोगो वाङ्मनोव्यापाराभावात्, द्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियाणां कायवाग्योगौ, संज्ञिपञ्चेन्द्रियाणां मनोवाक्काययोगाः, उपशान्तकषायक्षीणमोहयोश्च मनोवाक्काययोगाः प्रश्नमन्तरेण केवलिनो वाक्काययोगौ इत्येवं यथासम्भवं समुदिताः कायादयः क्वचित् क्रियाहेतवः क्वचिच्चैकैका अपीति बोध्यम् । एत एव विभागवाक्ये योगत्रिकपदवाच्या इत्यभिप्रायेणाह इतीति ।
- - मनोयो॥श्रवभावार्थ - मननी Bया. न्याश्रप, ते मनोयो॥श्रव.' વિવેચન - વર્ધીતરાય અને અનિન્દ્રિયાવરણના ક્ષયોપશમ આદિ નિમિત્તજન્ય મનોલબ્ધિના સંનિધાનમાં મનોવર્ગણાના આલંબનની અપેક્ષાવાળા મનન-પરિણામ સન્મુખ આત્મપ્રદેશના પરિસ્પંદન न्याश्रय मनोयो॥श्रव' उपाय छे.