________________
सूत्र - १७, सप्तमः किरणः
३६९ तावद्गृह एव स्नातव्यं, नास्ति चेत्तत्र सामग्री तदा तैलामलकैः शिरो घर्षयित्वा, तानि च सर्वाणि शाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः स्नाति, तथा येषु पुष्पादिषु कुन्थ्वादयस्सम्भवन्ति तानि परिहरति, एवं सर्वत्र वाच्यमिति । संयुक्ताधिकरणत्वं, अधिक्रियते दुर्गतावात्माऽनेनेत्यधिकरणं उदूखलादि, संयुक्तञ्च तदधिकरणञ्चेति विग्रहः । उदूखलेन मुसलं, हलेन फालः, शकटेन युगं, धनुषा च शर इत्यादिरूपमित्यर्थः तद्भावस्संयुक्ताधिकरणत्वम्, एतच्च हिंस्रप्रदानव्रतस्यातिचारः । अत्रापि सम्प्रदायः श्रावकेण हि संयुक्तान्यधिकरणानि च न धारणीयानि, संयुक्ताधिकरणं हि यः कश्चिदाददीत, वियुक्ते तु तत्र परः सुखेन प्रतिषेधितुं शक्यत इति । मौखर्य, मुखमस्यास्तीति मुखरस्तद्भावो मौखर्य, धाष्टर्यप्रायमसभ्यासम्बद्धबहुप्रलपितम्, अयं पापोपदेशस्यातिचारः, मौखर्ये सति पापोपदेशसम्भवात्, अपध्यानाचरितव्रते त्वनाभोगादिनाऽपध्याने प्रवृत्तिरतिचार इति गुणव्रतस्यातिचाराः ॥ योगदुष्प्रणिधानं, स्मृत्यनवधारणं, अनादरश्चेति शिक्षापदव्रतस्य प्रथमस्यातिचाराः । योगदुष्प्रणिधानं त्रिविधं, कायदुष्प्रणिधानं वचोदुष्प्रणिधानं मनोदुष्प्रणिधानमिति, कायस्य सावद्ये प्रवर्त्तनं कायदुष्प्रणिधानं शरीरावयवानां पाणिपादादीनामनिभृततावस्थानमित्यर्थः, वर्णसंस्काराभावोऽर्थानवगमश्चापलञ्च वचोदुष्प्रणिधानम्, क्रोधलोभद्रोहाभिमानेादयः कायव्यासङ्गसम्भ्रमश्च मनोदुष्प्रणिधानमिति त्रयोऽतिचाराः । स्मृतेस्सामायिककरणावसरविषयायाः कृतस्य वा सामायिकस्य प्रबलप्रमादयोगादनवधारणं स्मृत्यनवधारणम्, मया कदा सामायिकं कर्त्तव्यं, कृतं मया सामायिकं न वेत्येवंरूपस्मरणभ्रंशोऽतिचारो मोक्षानुष्ठानस्य स्मृतिमूलत्वादिति चतुर्थः । अनादरोऽनुत्साहः, प्रतिनियतवेलायां सामायिकस्याकरणं, यथाकथञ्चिद्वा करणानन्तरमेव पारणञ्चेति पञ्चमोऽतिचारः । ननु सति कायदुष्प्रणिधानादौ सामायिकस्य निष्फलत्वेन वस्तुन एवाभावः स्यात्, अतिचारस्तु तन्मालिन्यरूप एव भवतीति सामायिकस्यैवाभावेऽयमतिचारः कथं स्यादतो भङ्गरूपा एवैते नातिचारा इति चेदुच्यते, अनाभोगादतिचारत्वमिति । ननु द्विविधं त्रिविधेनेति सावधप्रत्याख्यानं सामायिकं, तत्र च कायदुष्प्रणिधानादौ प्रत्याख्यानभङ्गात्सामायिकाभाव एव तद्भङ्गजनितञ्च प्रायश्चित्तं विधेयं स्यात्, मनोदुष्प्रणिधानञ्चाशक्यपरिहारं मनसोऽनवस्थितत्वादतस्सामायिकप्रतिपत्तेस्सकाशात्तदप्रतिपत्तिरेव श्रेयसी, यदाहुः-'अविधिकृताद्वरमकृत'मिति, नैवम्, यतः सामायिकं द्विविधं त्रिविधेन प्रतिपन्नं, तत्र च मनसा वाचा कायेन च सावद्यं न करोमि न कारयामीति षट् प्रत्याख्यानानीत्येकतरप्रत्याख्यानभङ्गेऽपि शेषसद्भावान्मिथ्यादुष्कृतेन मनोदुष्प्रणिधानमात्रशुद्धेश्च न सामायिकात्यन्ताभावः, सर्वविरतिसामायिकेऽपि