________________
सूत्र - ८८, सप्तमः किरण:
५३७
ગુણાકાર કરવાથી તેટલા ૮૪૦૦૦ વર્ષ પ્રમાણવાળા કાળનું અંતર થાય છે, કેમ કે-ત્યાં ૮૪૦૦૦ વર્ષોમાં પરિહારવિશુદ્ધિકનો અભાવ છે, એવો ભાવ છે.
૦ અષ્ટાદશકોટાકોટિ સાગરોપમઃ' ઇતિ=પરિહારવિશુદ્ધિ રહિત કાળ ઉત્કૃષ્ટથી અઢાર (૧૮) કોડાકોડી સાગરોપમનો છે.
આ, છેદોપસ્થાપનીયના ઉત્કૃષ્ટ શૂન્યકાળની માફક શૂન્યકાળ સમજવાનો છે.
● 'षएभासाः' ऽति=सूक्ष्मसंपराय रहित शून्य अण उत्कृष्टथी छ (६) महिनासो छे, प्रेम उ-मुक्ति (सिद्धि)नो उत्रृष्टथी विरहाण तेटलो ४ छ (६) महिनानो छे.
समुद्वातद्वारं वक्ति -
समुद्धातद्वारे-सामायिकछेदोपस्थापनीययोर्वेदनाकषायमरणवैक्रियतैजसाऽऽहारकाष्षट् समुद्धाता भवन्ति । परिहारविशुद्धिकस्य वेदनाकषायमरणात्मकास्त्रयः । सूक्ष्मसम्परायस्य न कोऽपि । यथाख्यातस्य केवलिसमुद्धात एव भवेदिति । ८८ ।
समुद्वातद्वार इति । वेदनाद्यनुभवज्ञानेन सहैकत्वमापन्नो जीवः बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय च तेषां स्वप्रदेशसंश्लिष्टानां निर्जरणं समुद्घातः । स च सप्तविधो वेदनाकषायमरणवैक्रियतैजसाहारककेवलिभेदात् । ते च यर्थाक्रमं असातवेदनीयकषायाख्यचारित्रमोहनीयान्तर्मुहूर्त्तावशेषायुः-कर्मवैक्रियतैजसाहारकशरीरनामसदसद्वेद्यशुभाशुभनामोच्चैर्नीचैर्गोत्रकर्माश्रयाः । आद्याष्षट् समुद्धाताः प्रत्येकमान्तर्मौहूर्त्तिकाः, अन्त्यस्त्वष्टसामयिकः, तत्रान्तिमं विहायाऽन्ये षट् सामायिकछेदोपस्थापनीययोस्सम्भवन्ति तन्निमित्तसम्भवादित्याशयेनाह सामायिकेति । स्पष्टमन्यत् ॥
(३२) समुद्घातद्वार
भावार्थ - सामायिङ-छेद्योपस्थापनीयमां वेहना-षाय-भरएा- वैडिय-तैनस - आहार, खेम छ (६) समुद्रघाती होय छे परिहारविशुद्धिने वेहना-षाय-भरा३पत्र ( 3 ) समुद्दधातो होय छे. સૂક્ષ્મસં૫રાયને કોઈ પણ સમુદ્દાત હોતો નથી યથાખ્યાતને કેવલિસમુદ્દાત જ હોય છે.
१. तत्र वेदनापीडितो जीवः स्वप्रदेशाननन्तानन्तकर्मस्कन्धवेष्टितान् शरीराद्वहिरपि विक्षिपति तैश्च प्रदेशैर्वदनजठरादिरन्थ्राणि कर्णस्कन्धाद्यपान्तरालानि नापूर्याऽऽयामतो विस्तारतश्च शरीरमात्रं क्षेत्रमभिव्याप्यान्तर्मुहूर्तं यावदवतिष्ठते, तस्मिंश्चान्तर्मुहूर्ते प्रभूतासातवेदनीयकर्मपुद्गलपरिशाटं करोति । एवमेव कषायसमुद्धातोऽपि भाव्यः । मरणसमुद्धातगत आयुः कर्मपुद्गलान् परिशाटयति, वैक्रियलब्धिमांश्च तद्गतः स्वप्रदेशान् शरीराद् बहिर्निष्कास्य शरीरविष्कम्भबाहल्यमानमायामतः संख्येययोजनप्रमाणं दण्डं निसृजति ततो यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्वत् शाटयति । एवं तैजसाहारकसमुद्धातौ भाव्यौ । केवलिसमुद्धातगतः केवली तु सदसद्वेद्यादिकर्मपुद्गलपरिशाटनं करोतीति ॥