________________
२५२
तत्त्वन्यायविभाकरे સૂક્ષ્મનામકર્મના સ્વામી સર્વલોકવ્યાપી નિગોદ આદિ. अपर्याप्तनाम वक्ति
एकेन्द्रियादीनां यथास्वं श्वासोच्छ्वासादिपर्याप्त्यपरिपूर्णताप्रयोजकं कर्म अपर्याप्तनाम । यथा लब्यपर्याप्तानाम् । २२ ।
एकेन्द्रियादीनामिति । यस्योदये सति स्वयोग्या: श्वासोच्छासादिपर्याप्तयः परिपूर्णतां नासादयन्ति, अपर्याप्त एव जीवो म्रियते तदपर्याप्तनामकर्मेत्यर्थः । यथायोग्यमित्यस्योदाहरणमेकेन्द्रियादीनामिति, तदेवाह यथेति । अस्य स्थिती अपि सूक्ष्मनामकर्मवत् ॥
अपर्याप्तनाममनुं सक्षભાવાર્થ- એકેન્દ્રિય આદિ જીવોને પોતાને યોગ્ય શ્વાસોશ્વાસ આદિ પર્યાપ્તિઓથી અપૂર્ણતાનું પ્રયોજક शुभ अपर्याप्तनाम.भ3 - सपियतिथी मेन्द्रिय माहि.
વિવેચન- જે કર્મના ઉદયમાં પોતાને યોગ્ય શ્વાસોશ્વાસ આદિ પર્યાપ્તિઓ પૂર્ણતાને પામતી નથીઅપર્યાપ્તો જ જીવ મરે છે, તે “અપર્યાપ્ત નામકર્મ.'
યથાયોગ્ય આ પ્રમાણેના આ પદનું ઉદાહરણ લબ્ધિઅપર્યાપ્ત એકેન્દ્રિય આદિ આ નામકર્મની બન્ને સ્થિતિ સૂક્ષ્મ નામકર્મની માફક સમજવી. अथ साधारणकर्माऽऽविष्करोतिअनन्तजीवानामेकशरीरवत्त्वनिदानं कर्म साधारणनाम । यथा कन्दादौ । २३ ।
अनन्तेति । यस्य कर्मण उदयादनन्तानां जीवानां शरीरमेकं भवति तत्साधारणनामकर्मेत्यर्थः । ननु प्रथममुत्पत्तिदेशमुपयातेन प्राणिना तच्छरीरस्य निष्पादितत्वात्सर्वात्मनाऽन्योन्यानुगमनेन क्रोडीकृतत्वाच्च कथं तत्रान्येषां जीवानामवकाशः, सत्यपि चावकाशे येन तच्छरीरं निष्पादितमन्योऽन्यानुगमनेन च क्रोडीकृतं स एव तत्र प्रधानः, तस्यैव च पर्याप्तापर्याप्तव्यवस्था प्राणापानादिपुद्गलोपादानञ्च स्यान्न शेषाणामिति चेन्मैवम्, तथा विधकर्मोदयसामर्थ्येन समकमेव सर्वेषामुत्पत्तिदेशप्राप्तेः, तच्छरीराश्रयपर्याप्तिनिवर्तनस्य प्राणापानादियोग्यपुद्गलग्रहणस्य च सर्वजैरुक्तत्वात् । प्रत्येकनामकर्मण्यतिव्याप्तिवारणायानन्तजीवानामिति । निदर्शनमाह यथेति । अस्य स्थिती सूक्ष्मवत् ॥
સાધારણનામકર્મનું લક્ષણભાવાર્થ- અનંત જીવોના એક શરીરમાં નિદાનકર્મ ‘સાધારણકર્મ. જેમ કે- કાંદા વગેરે.