________________
तत्त्वन्यायविभाकरे
बन्धनपञ्चकसंघातपञ्चकाङ्गोपाङ्गत्रयसंस्थानषट्कवर्णपञ्चकरसपञ्चकसंहननषट्कस्पर्शाष्टकगन्धद्वयनीचैर्गोत्रानादेयदुर्भगागुरुलघूपघातपराघातनिर्माणापर्याप्तोच्छ्वासायशोविहायोगतिद्वयशुभाशुभस्थैर्याऽस्थैर्यदेवगत्यानुपूर्वी प्रत्येकसुस्वरदुःस्वरैकवेदनीया द्वासप्ततिप्रकृतयः क्षयमुपयान्ति, अन्त्यसमये चैकवेद्यादेयपर्याप्तत्रसबादरमनुष्यायुर्यशोमनुष्यगत्यानुपूर्वीसौभाग्योच्चैर्गोत्रपञ्चेन्द्रियत्वतीर्थकृन्नामानीति त्रयोदर्शप्रकृतीः क्षयं नीत्वा कर्मसम्बन्धविमोक्षलक्षणसहकारिसमुत्थस्वभावविशेषादूर्ध्वं गच्छन् प्राप्तसिद्धत्वनामा ऋजुश्रेण्या यावत्स्वाकाशप्रदेशेष्विहावगाहस्तावद्भ्य एव प्रदेशेभ्य ऊर्ध्वमप्यवगाहमानो विवक्षिशतसमयाच्चान्यसमयान्तरमस्पृशन् लोकान्तं व्रजति न परतोऽपि धर्मास्तिकायाभावात् तत्र गतश्शाश्वतं कालमवतिष्ठत इत्यभिप्रायेणोक्तमादिमेति । एतद्गुणस्थानस्थो जीवोऽबन्धकः, उपर्युक्तत्रयोदशप्रकृतिवेदयिता । अन्त्यसमयद्वयात्पूर्वं पञ्चाशीतिसत्ताकः, उपान्त्यसमये त्रयोदशप्रकृतिसत्ताकः, चरमसमये त्वसत्ताको बध्यः । गुणस्थानेष्वेषु बहुवक्तव्यत्वेऽपि संक्षेपेण ग्रन्थगौरवभिया प्रोक्तमित्याशयेनोपसंहरतीति, विस्तरतस्त्वागमेभ्योऽवगन्तव्य इति भावः ॥
४४०
છેલ્લા ચૌદમા ગુણસ્થાનનું વર્ણન
ભાવાર્થ - યોગના નિરોધ અવસ્થારૂપ શૈલીશીકરણનું કારણરૂપ સ્થાન, એ ‘અયોગી ગુણસ્થાન.’ પ્રથમના પાંચ હ્રસ્વ સ્વરના ઉચ્ચારણના આધારરૂપ કાળ માત્ર પ્રમાણવાળું આ ગુણસ્થાન છે. આ પ્રમાણે यौह (१४) गुएास्थाननुं स्व३प समाप्त थाय छे.
વિવેચન – યોગની નિરોધ અવસ્થારૂપ જે શૈલેશી, તેને કરવામાં નિમિત્તભૂત જે સ્થાન, તે ‘અયોગી गुस्थान' हेवाय छे.
શૈલેશીલેશ્યા વગરના, પરમ પ્રકર્ષને પ્રાપ્ત યથાખ્યાતચારિત્રરૂપ (સર્વ સંવર) શીલનો ઇશ=શીલેશ—અયોગીકેવલી. ત્રીજા ભાગે સંકુચિત ન્યૂન સ્વશરીરવાળા તે અયોગીકેવલીની આ યોગનિરોધ अवस्था, ते 'शैलेशी. '
અથવા શૈલેશ જ એટલે મેરૂ, તે મેરૂની માફક ભગવંતની જે અકંપ અવસ્થા, ते 'शैलेशी' खेम વ્યુત્પત્તિજન્ય અર્થો સમજવા. અહીં પૂર્વે કહેલ ત્રણ પ્રકારનો પણ યોગ, પ્રત્યેક સૂક્ષ્મ અને બાદરના ભેદથી जे प्रहारे छे.
१. अत्र केचित् मनुष्यानुपूर्व्या द्विचरमसमये व्यवच्छेदः उदयाभावात्, उदयवतीनां हि स्तिबुकसंक्रमाभावात्स्वरूपेण चरमसमयेदलिकं दृश्यत एवेति युक्तस्तासां चरमसमये व्यवच्छेदः, आनुपूर्वीनाम्नान्तु क्षेत्रविपाकित्वेन भवापान्तरालगतावेवोदय:, तेन भवस्थस्य तदुदयासम्भवः, तदसम्भवाच्चायोग्यवस्थाद्विचरमसमय एव मनुष्यानुपूर्व्यास्सत्ताव्यवच्छेद इति द्विचरमसमये त्रिसप्ततिप्रकृतीनां चरमसमये द्वादशानां सत्ताव्यवच्छेद इति वदन्ति ॥