________________
५४२
तत्त्वन्यायविभाकरे
क्वचिन्न स्युः क्वचिज्जघन्येनैको द्वौ त्रयः, उत्कृष्टतो द्विशतान्नवशतं यावत्स्युः, यथाख्या-तास्तु सूक्ष्मसम्परायवत् । प्रतिपन्नापेक्षया तु जघन्येनोत्कृष्टतश्च द्विकोटीतो यावन्नवकोटि भवेयुरिति । ९३। .
परिहारविशुद्धिका इति । एवमेवेति, प्रतिपद्यमानकं प्रतीत्य स्यात्सन्ति स्यान्न सन्ति, यदि सन्ति तदा छेदोपस्थापनीयवज्जघन्यत एको द्वौ त्रयो वा, उत्कृष्टतश्शतपृथक्त्वम् । प्रतिपन्नापेक्षया त्वेषां वैशिष्ट्यमस्तीत्याह-किन्त्विति । सूक्ष्मसम्परायवदिति क्वचित्स्युः क्वचिन्न स्युः, यदि स्युस्तदा क्षपकश्रेण्यपेक्षयाऽष्टोत्तरशतं, उपशमश्रेण्यपेक्षया तु चतुःपञ्चाशत्स्युरिति भावः । प्रतिपन्नापेक्षया त्वाह प्रतिपन्नेति । कोटीपृथक्त्वमिति यावत् ॥
પરિહારવિશુદ્ધિ આદિના પરિણામનો વિચારભાવાર્થ - પરિહારવિશુદ્ધિક સંયતો પણ એ પ્રમાણે જ છે. પરંતુ પ્રતિપત્રની અપેક્ષાએ જઘન્યથી એક (१), (२), त्र॥ (3) डोय छ भने उत्कृष्टया व (२) २थी नव (८) २ छ. वणी सूक्ष्मसं५२।य संयतो पयित् नथी होता भने पयित् धन्यथा में (१), (२), (3) डोय छे. उत्कृष्टथी ક્ષપકશ્રેણિમાં એકસો આઠ (૧૦૮) અને ઉપશમશ્રેણિમાં ચોપન (૫૪) હોય છે. પ્રતિપન્નની અપેક્ષાએ पथित् होता नथी. अपयित् धन्यथा : (१), २ (२), ९५ (3) डोय छ भने उत्कृष्टया सो (२००)था नवसो (400) डोय छे. यथाज्यात संयतो तो सूक्ष्मसं५२।यनी भाई eql. प्रतिपन्ननी अपेक्षा धन्यथा भने उत्कृष्टथी (२.) 8ोऽथी नप (C) होय छे.
વિવેચન - “એવમેવ ઇતિ=પ્રતિપદ્યમાનની અપેક્ષાએ કદાચ હોય છે અને કદાચ હોતા નથી. જો હોય छ, छटोपस्थापनीयनी भाई धन्यथा में (१), (२) ३ (3) भने उत्कृष्टथी शतपृथइत्व (सोथी નવસો) હોય છે. પ્રતિપન્નની અપેક્ષાએ તો આ પરિહારવિશુદ્ધિકોમાં વિશેષ છે. “સૂક્ષ્મસંપરાયવદ્ तिवयित् डोय छ, पथित् होता नथी. को होय छे, तो १५ श्रेडिशनी अपेक्षामे मेसोमा (१०८) અને ઉપશમશ્રેણિની અપેક્ષાએ તો ચોપન (૫૪) હોય છે, એવો ભાવ છે. પ્રતિપન્નની અપેક્ષાએ તો કહે છે 3-'प्रतिपन्न' ति. अर्थात् टिपृथत्व छ. ( 3थी न4 छ.)
अथाऽल्पबहुत्वद्वारमाह
अल्पबहुत्वद्वारे-पञ्चसु संयतेषु सर्वेभ्योऽल्पास्सूक्ष्मसम्परायाः, तेभ्यः परिहारविशुद्धिकाः संख्यातगुणाः, तेभ्यो यथाख्यातास्संख्यातगुणाः, तेभ्योऽपि छेदोपस्थापनीयास्संख्यातगुणाः, तेभ्यऽपि च सामायिकास्संख्यातगुणा बोध्या इति । इति षत्रिंशद् द्वाराणि । इति संवरतत्त्वम् । ९४ ।