________________
सूत्र - ३४, सप्तमः किरणः
४५५ गुणस्थानेषु सम्भविनीति ॥ शीतपरीषहमाह-प्रचुरेति । महत्यपि शीते जीर्णवसने नाकल्प्यानि वासांसि गृह्णाति, शीतत्राणायाऽऽगमोक्तेन विधिनैषणीयमेव कल्पादि गवेषयेत्परिभुञ्जीत वा, नापि शीता” ज्वलनं ज्वालयेत्, नान्यज्वालितं वा सेवेत, एवमनुतिष्ठता शीतोपसहनं कृतं भवेदिति भावः । सर्वेषु गुणस्थानेषु शीतं सम्भवि ॥ उष्णपरीषहमाचष्टे-प्रभूतेति । पटीयो नैदाघदिवाकरकरनिकरसन्तप्तकलेवरस्य तृष्णानशनपित्तरोगधर्मश्रमादितस्य स्वेदशोषदाहाभ्यर्दितस्य जलावगाहनव्यजनवातावलेपनकदलीपत्राद्यासेवनविमुखस्य पूर्वानुभूतशीतलद्रव्यप्रार्थनापेतान्तरङ्गस्योष्णवेदनाप्रतीकारक्रियानादरस्य चारित्रिणश्चारित्ररक्षणायोष्णतासहनमुष्णपरीषह इति भावः, प्रभूतोष्णसन्तापेऽपि जलावगाहनाद्यनासेवनत्वं लक्षणम् । चारित्रिकर्तृकत्वं सर्वत्र वाच्यमन्यथा पूजाधभिलाषिणाऽनुष्ठिततादृशानासेवनस्याप्युष्णपरीषहत्वप्रसक्तिः स्यात्, उष्णोऽयमखिलेषु गुणस्थानेषु सम्भवी ॥
परीष मेहोर्नुवनिવિષયવારૂપ સંબંધથી સંબંધીપણું હોઈ પરીષહના ભેદો કેટલા પ્રકારના છે? આવી આશંકા હોય છતે પરીષહોના વિભાગ કહે છે કે
भावार्थ - वणी ते पशष-सुथा, पिपासा, शीत, ५, ६, भवन, सति, पनिता, या नैवेषि, शय्या, मोश, १५, यायना, साम, रोग, तृष्णा, स्पर्श, भल, सा२, प्रशा, शान, સમ્યકત્વ રૂપે બાવીશ (૨૨) પ્રકારનો છે. અત્યંત સુધાની વેદના હોયે છતે, સવિધિ ભક્ત આદિના मलाममा ५५ क्षुधाने सहन ४२वी, मे 'क्षुत्परिषह।' तरस डोवा छतनिष ४ महिना समावमा ५९ तृषा सहन ४२वी, मे 'पिपासापरिषह ।' प्रयू२ 1नी लाडोवा छतiय ८५ ४ १२. माहिया 631 साउन ४२वी, भे 'शीतपरिषह ।' १९ २भीथी संताप होवा छतi xणस्नान माहिy मासेवन ना ४२j, मे 'उष्णपरिषह।'
વિવેચન - તે પરીષહનો સંબંધ બાવીશ પ્રકારના, એવા શબ્દની સાથે છે.
શંકા - સહન સ્વરૂપવાળા પરીષહમાં વિશેષ ભેદ નહિ હોવાથી બાવીશ પ્રકારનો પરીષહ છે, એવો ભેદ કેવી રીતે કહેવાય?
સમાધાન - સહન કરવાના વિષયભૂત સુધા આદિ બાવીશ પ્રકારના હોઈ, તે પરીષદભૂત ક્ષુધાદિ રૂપ (विषयनु) सडन ५५५ मावीश (२२) ५६२र्नु छ. में थन , में थन युक्तियुक्त छ. अर्थात् क्षुधाथी માંડી સમ્યકત્વ પર્યત પરીષહવિષય છે.
१. यद्यपि शीतोष्णयोरेकदैकत्रासम्भवस्तथापि आत्यन्तिके शीते तथाविधाग्रिसन्निधौ च युगपदेवैकस्य पुंसस्सम्भवतस्तौं, एकदिगवच्छेदेन शीतस्यापरदिगवच्छेदेनोष्णस्य सम्बन्धादिति नाशक्यम्, कालकृतशीतोष्णयोरेवाश्रयणात्, तयोर्योगपद्यासम्भवात्, एवंविधव्यतिकरस्य वा प्रायेण तपस्विनामभावादिति बोध्यम् ॥