________________
५०
तत्त्वन्यायविभाकरे विवेयन- (१ थी ५) पंय समिति-या, भाषा, भेषu, माहाननिक्षेप भने उत्स[ ३५ पांय समिति. (६ थी. ८) त्रिगुप्ति - आयनिग्रह, क्यननिय सने मनोनिय ३५ त्रए। गुप्तिमी.....
(८ थी 30) द्वाविंशति परीष8- सुधा, पिपासा, शीत, ७५, ६, भवन, मति, वनिता, या, नषेधि, शय्या, माटोश, १५, यायना, मलाम, रोग, तृl, स्पर्श, भस, Art२, प्रशा भने मशान સમ્યકત્વ રૂપ બાવીશ પરીષહો.
(3१ थी ४०) ६२ यतिधर्म- क्षमा, भाई, माईप, निमिता, त५, संयम, सत्य, शौय, આકિંચચ અને બ્રહ્મચર્ય રૂપ દશ યતિધર્મ.
(४१ थी ५२) द्वादश भावना- भनित्य, अश२९५, संसार, भेऽत्प, अन्याय, अशुयित्व, माश्रय, સંવર, નિર્જરા, લોકસ્વભાવ, બોધિદુર્લભ અને ધર્મસ્યાખ્યાત રૂપે બાર ભાવના.
(૫૩ થી ૫૭) પંચ ચારિત્ર- સામાયિક, છેદોપસ્થાપનીય, પરિહારવિશુદ્ધિ, સૂક્ષ્મસંપરાય અને યથાખ્યાત રૂપે પાંચ ચારિત્રો. આ બધા પદોનો દ્વન્દ સમાસ.
ત્યારબાદ આ પદો રૂપી ભેદપ્રકારથી પૂર્વકથિત આશ્રવના નિરોધરૂપ સંવર અર્થાત્ શુભ-અશુભ કર્યગ્રહણના હેતુભૂત આત્મપરિણામના અભાવ રૂપ સંવર જાણવો.
मा अर्थ 'संवरणं संवरः' - भावी व्युत्पत्तिथी वो. 'लेना पडे संवृत्त थाय' - भावी व्युत्पत्तिथा સમિતિ વગેરે સંવર કહેવાય છે, કારણ કે- સમિતિ આદિથી કર્મ નિરૂદ્ધ થાય છે. તથાચ શુભ-અશુભ કર્યગ્રહણના અભાવમાં સમિતિ આદિ કારણ છે. આવું તાત્પર્ય જાણવું. अधुना निर्जरां विभजते
बाह्याभ्यन्तरषट्करूपतपोभेदेन द्वादशप्रकारा निर्जरा । १६ । बाह्येति । तपो हि द्विविधं बाह्यमाभ्यन्तरञ्चेति, तत्रानशनोनोदरिकावृत्तिसंक्षेपरसत्यागकायक्लेशसंलीनतारूपं षड्विधं बाह्यं तपः । प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायध्यानोत्सर्गरूपञ्च षड्विधमाभ्यन्तरं - मिलित्वा च द्वादशप्रकाराणि तपांसि, एतान्येव च निर्जराशब्दवाच्यानीति तस्या अपि द्वादशविधत्वं, यद्यपि बाह्याभ्यन्तररूपाणि तपांसि कर्मादानाभावात्मक-संवरकरणेष्वन्तर्गतानि, तस्मादेषामेव निर्जरात्वे संवरैकदेशो निर्जरेति स्यात्तथा च संवरवन्नेदं प्रधानं तत्त्वमिति नवत्वव्याघातस्तथापि कर्मसंश्लिष्टेनात्मना कर्मादानानिवृत्तेनेव संश्लिष्ट-कर्महीनेनापि भवितव्यमेवान्यथा बन्धविनिर्मुक्तिस्तस्य न भवेदेव, ततश्च संश्लिष्टकर्म-प्रहाणमप्यावश्यकमतस्तदपि तत्त्वमेव, तदेव च निर्जरा तस्या उपायोऽवश्यं विधेयः, स चोपायस्तप एव, तस्य त्वागच्छत्कर्मनिरोधे संश्लिष्टकर्मप्रहारे च सामर्थ्यादुभयाङ्गतया कीर्तनमिति न कोऽपि दोषः ।। २. प्रधानतयेत्यादिः ।