________________
न्यायाम्भोनिधि-श्रीमद्विजयानंदसूरिवर्य
गुणस्तुत्यष्टकम् "स्रग्धरावृत्तम्।"
संसारापारवाडौं भविकभवभृतां मज्जतां यानपात्रं, यः प्राणिप्रार्जितानां भवभवतमसां कर्मणां सूर्यरूपः । नाशे खैर्मुष्यमाणं चरणधनधनं मोचितं येन नित्यं, श्रीआनन्दाह्वसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥१॥ यस्य प्रज्ञानभानोः किरणसमुदायान्नाशवन्तोऽन्धकाराः, पकाश्रान्त्यैव जाताः कृतकुगतिमुखा मुक्तिमार्गे प्रसन्नाः । सर्वे प्रज्ञाः प्रणेशुहरय इव हरेर्यस्य संवित्स्वनेन, श्रीआनन्दाबसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥ २॥ नष्टो यस्मात् स मोहो भुवि दिवि नरके यस्य राज्यं प्रचण्ड, यस्य क्रोधादयस्ते प्रबलभटगणा नन्ति तद्वैरिणो ये। यस्याज्ञाऽलोपि तस्मान्नसुरनरवरै राजराजोऽस्ति योऽत्र, श्रीआनन्दाह्वसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥ ३ ॥ पीत्वा वाणी यदीयां परिभवितसुधां कर्णतो भव्यजीवाः, नैर्मल्यं प्राप्य जग्मुः परमपदपथं वासनावासितान्ताः । यास्यंत्यग्रेऽपि केचित्तिमिरभरहरान् यस्य ग्रन्थान् पठित्वा, श्रीआनन्दाह्वसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥ ४॥ यस्यास्योल्लासिपद्मे परिभवितकजे वेष्टिते सद्विरेफै-लष्टे वासं विधत्ते, घृतकरकमला सर्वदिग्वासयन्ती। देवी श्रीशारदा सा सुजनसुखकरा नित्यमानन्दपूर्णा, श्रीआनन्दाह्वसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥५॥ यस्मादुद्धारभाजो महदवटभवात् प्राणभाजो बभूवुः, पुंसो रज्जूपमाद्वै विदलितदुरिता देवदैवैश्च पूज्याः। चेलुर्मुक्त्याख्यमार्गे चरणपदधरा मुक्तिरामाप्तुकामाः, श्रीआनन्दाह्वसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥ ६ ॥ यस्यार्त्तत्राणकार्यात् सुरनरविभुभिः कीर्तिरुद्रीयतेऽत्र, दीनानां प्रार्थनायाममरतरुसमः पार्श्ववर्त्यङ्गभाजाम् । धर्मध्यानस्य कर्ता विशदगुणधरो मुक्तिमार्गेनिषण्णः, श्रीआनन्दाह्वसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥७॥ शस्यं यस्यास्यमासीद्रविरिवविमलं बोधयत् सत्सरोजं, चित्रं तापाद्धि रिक्तं दिविजशरणं प्राणिनां पड्कहारि। सस्यं कल्याणरूपं निजकिरणगणैर्वर्द्धते स्म प्रवेगात्, श्रीआनन्दाह्वसूरिर्भवतु स भवतां नित्यमानन्दहेतुः ॥ ८॥
प्रशस्तिः
"सूरिश्रीकमलाख्यस्य, चरणोपासनया मया। बालेन लब्धिविजयेन, रचितमिदमष्टकम् ॥ ९॥"
(रचयिता-मुनि लब्धिविजय)