________________
२५६
तत्त्वन्यायविभाकरे
ज्ञानविज्ञानेति । व्यावहारिकं यथार्थज्ञानं ज्ञानं, शास्त्रसंस्कृतं ज्ञानं विज्ञानं, यतो ज्ञानादियोग्यगुणपूर्णोऽपि यो न यशःकीर्तिमान् परन्त्वश्लाघ्यो भवति तदयशःकीत्तिनामेत्यर्थः । ज्ञानविज्ञानादियुतत्वेऽपीत्यस्य सार्थकता पूर्ववद्भाव्या । स्थिती पञ्चेन्द्रियवत् । स्थावरनामप्रभृति यावदयशःकीर्तिकर्माणि विभागवाक्यस्थस्थावरदशकपदवाच्यानीत्याहेतीति ।
अयशतिनामભાવાર્થ- જ્ઞાનવિજ્ઞાન આદિ સંપન્નતા હોવા છતાંય યશ-કીર્તિના અભાવમાં પ્રયોજક કર્મ 'अयशतिनाम.' मा प्रभारी स्था१२६० उपाय छे.
विवेयन- व्यापsuRs यथार्थ शान, ते न मने Ala द्वारा सं२२. पामेल न त विशन. ('मोक्षे ज्ञानं विज्ञानमन्यतः'- अन्यायथा भोक्षाविषय बुद्धि, शान भने भोक्ष सिवाय अन्य-शाख-शिल्प माह વિષયક બુદ્ધિ તે વિજ્ઞાન.) અર્થાત્ જ્ઞાન આદિ યોગ્ય ગુણથી પૂર્ણ છતાં જે યશકીર્તિવાળો થતો નથી પરંતુ मप्रशंसनीय थाय, ते 'अयशतिनाम' मेवो अर्थ छे. 'ज्ञानविज्ञान आदि युतत्वेपि' मा पनी सार्थता પૂર્વની માફક વિચારવી. આ કર્મની બંને સ્થિતિ પંચેન્દ્રિય મુજબ સમજવી.
આ પ્રમાણે સ્થાવર નામથી લઈને અયશકીર્તિ સુધીના કર્મો વિભાગવાક્યસ્થ સ્થાવર દશકપદથી વાગ્ય थायछे. नरकगतिनाम निरूपयति
नारकत्वपर्यायपरिणतिप्रयोजकं कर्म नरकगतिः । ३० । नारकत्वेति । लक्षणन्तु नारकत्वपर्यायपरिणतिप्रयोजककर्मत्वम् । कृत्यञ्च मनुजगतिवत् । अस्योत्कृष्टा स्थितिः पञ्चेन्द्रियवत् । जघन्या तु सागरोपमसहस्रस्य द्वौ सप्तभागौ पल्योपमासंख्येयभागेन न्यूनौ, अबाधा त्वन्तर्मुहूर्त्तम् ॥ नरकायुषो लक्षणमाचष्टे
आयुःपूर्णतां यावन्नरकस्थितिहेतुः कर्म नरकायुः । ३१ । आयुःपूर्णतामिति । यावत्स्वयोग्यायुः पूर्णत्वं नरकस्थितिहेतुत्वे सति कर्मत्वं लक्षणम् । नरकञ्च तीव्रशीतोष्णादिपीडाकरं स्थानम् । नरकगतावतिव्याप्तिवारणाय यावत्स्वयोग्यायुःपूर्णत्वमिति पदम् । नरकगतेरायुःपूर्णत्वेऽपि सत्तायां वर्तमानत्वान्न दोषः । त्रयस्त्रिंशत्सागरोपमाणि परा स्थितिरबाधा च पूर्वकोटित्रिभागः, जघन्यं दशसहस्रमबाधा चान्तर्मुहूर्त्तम् ।।