________________
३७
सूत्र - ७-८,९,१०, प्रथम किरणे श्रयेणाकाशप्रदेशैर्वा प्राच्यादिव्यवहारोपपत्तेः । द्रव्यमनसोऽपि चक्षुरादिवत्पुद्गलविशेषात्मक त्वमेव । अथ गुणादीनपि पराभ्युपगतानन्तर्भावयति
गुणपर्यायसामान्यविशेषादयष्षट्स्वेव सङ्गच्छन्ते । ८ । गुणेति । गुणो रूपादिः । पर्यायः कर्म क्रमभावित्वात् । आदिना समवायाभावयोर्ग्रहणम् । तथा च गुणकर्मसामान्यानि द्रव्यस्य पर्याया एव । विशेषस्त्वप्रामाणिक एव । समवायस्तु नास्त्येव, कथञ्चित्तादात्म्यलक्षणसम्बन्धेनैव गुणादिविशिष्टबुद्ध्युपपत्तेः । अभावोऽपि नाधिकरणाव्यात् सर्वथा भिन्नः, तादृशे प्रमाणाभावात्, एवञ्च षडेव द्रव्याणि नाधिकानि नवा न्यूनानीति भावः ॥
नन्वेवमपि षडेव द्रव्याणीत्यनुपपन्नं तेभ्यो भिन्नानां पुण्यपापादीनां सत्त्वात्, उक्तं हि पूर्वं 'तत्र तत्त्वानि जीवाजीवपुण्यपापास्रवसंवरनिर्जराबन्धमोक्षा नवे'ति इत्याशङ्कायामाह
पुण्यादितत्त्वानामप्ययमेव न्यायः । ९ । पुण्यादितत्त्वानामपीति । अयमेव न्याय इति, उक्तदिशा षट्सु द्रव्येष्वेवान्तर्भाव: करणीय इति भावः, पंक्तिरेषा व्याख्यातप्रायैव ।
स्वयं मूलकारोऽन्तर्भावमभिधत्ते
तत्र पुण्यपापाश्रवबन्धानां पुद्गलपरिणामत्वात्पुद्गलेषु, संवरनिर्जरामोक्षाणां जीवपरिणामत्त्वाज्जीवेष्वन्तर्भावः । १० ।
तत्रेति । आस्रवो हि नैकरूपः किन्तु कर्मप्रापकक्रियाविशेषोऽध्यवसायविशेषो वा स्यात् तत्र मूर्तस्यैवात्मनः क्रियावत्त्वांत्क्रियाया मूर्त्तात्मकपुद्गलरूपत्वं, तत्क्रियाप्रयोजकाध्यवसायविशेषत्वे तु जीवपरिणामात्मकतया जीवात्मकत्वं, बन्धस्योपश्लिष्टकर्मरूपत्वात्पौद्गलिकत्वमिति भावः ॥
शंst- '५३' मेवा पहना साथे 'भेव२' 1ने 'छ ४ द्रव्यो छ'- २॥ प्रमाण युं ते 81.5 नथी, म -नैयायि माहवाहीमोमे पृथ्वी-४८-तेस-वायु-हिशा भने मनमा द्रव्य५j तथा गु-भ-सामान्यવિશેષ-સમવાય-અભાવમાં પદાર્થપણું માનેલ છે; માટે બાર દ્રવ્યો વધારીને અઢાર દ્રવ્યો કહેવા જોઈએ. भेना पहले '७ ४ द्रव्यो छे'- मेम भ3वाय छ ?
સમાધાન નૈયાયિક આદિ વાદીઓએ જૈન ભિન્ન દર્શનોમાં પૃથર્ રૂપે માનેલ પૃથ્વી આદિ પદાર્થોનો समावेश 'भा ७ द्रव्योमा ४' थाय छे.