________________
सूत्र - ३४-३५, नवमः किरणः
६८३. सम्प्रति नामकर्माऽऽचष्टे - नरकगत्यादिनानापर्यायप्रयोजकं कर्म नामकर्म ।३४।
नरकेति । यद्धि जीवं नारकोऽयं तिर्यग्योनिकोऽयं मनुजोऽयं देवोऽयं एकेन्द्रियोऽयं द्वीन्द्रियोऽयं त्रीन्द्रियोऽयं चतुरिन्द्रियोऽयं औदारिकोऽयं वैक्रियोऽयं हस्तवानयं पादवानयमित्यादिव्यपदेशैरनेकधा नामयति-करोति तन्नामकर्मेत्यर्थः । कायवाङ्मनःकौटिल्यं विसंवादो मिथ्यादर्शनं मायाप्रयोगो पिशुनताऽस्थिरचित्ततादयश्चाशुभस्य हेतवः । कायवाङ्मनोऋजुत्वमविप्रलम्भो धार्मिकदर्शनसम्भ्रमस्संसारभीरुता प्रमादवर्जनं सद्भावार्पणं सम्यक्त्वमार्जवादयश्च शुभस्य हेतव इति ॥
वे नाम छભાવાર્થ – નરકગતિ આદિના પર્યાયમાં પ્રયોજક કર્મ, એ નામકર્મ કહેવાય છે.
विवेयन - नति. ५३५२, ४ भवने, मा नारी-तिर्यय-मनुष्य-हेव-मेन्द्रिय-द्विन्द्रियત્રિન્દ્રિય-ચૌરિન્દ્રિય-દારિક-વૈક્રિય-હાથવાળો-પગવાળો છે, આ પ્રમાણેના વ્યવહારોથી અનેક M२पाणी नावे -४२ छे, ते 'नाम' उपाय छे मेवो अर्थ छ.
अशुम नमन। उतुमओ - मन-वयन-यानी 4zता, मने:३५ता, असमंसता, विसंवाहઅન્યથારૂપતા, મિથ્યાત્વ, માયાપ્રયોગ, ચાડી ખાવી, ચિત્તની ચંચળતા વગેરે અશુભ નામકર્મના હેતુઓ છે.
શુભ નામકર્મના હેતુઓ - મન-વચન-કાયાની સરળતા, નહીં ઠગવું, ધાર્મિકજનદર્શનમાં સંભ્રમ, સંવેગ(આદર)ભાવ, પ્રમાદનો ત્યાગ, સદ્ભાવનું અર્પણ, સમ્યક્ત્વ, સરળતા વગેરે શુભ નામકર્મના तुमओ छ.
अथ गोत्रमाख्याति - उच्चनीचजातिव्यवहारहेतुः कर्म गोत्रम् ।३५।
१. मनोवाक्कायवक्रत्वं परेषां विप्रतारणम् । मायाप्रयोगोमिथ्यात्वं पैशुन्यं चलचित्तता ॥ सुवर्णादि प्रतिच्छन्दकरणं कूटसाक्षिता । वर्णगन्धरसस्पर्शान्यथोपपादनानि च । अङ्गोपाङ्गच्यावनानि यंत्रपंजरकर्म च । कूटमानतुलाकर्मान्यनिन्दाऽत्मप्रशंसनम् ॥ हिंसानृतस्तेयाब्रह्ममहारम्भपरिग्रहाः ॥ परुषासभ्यवचनंशुचिवेषादि नामदाः ॥ मौखर्याक्रोशौ सौभाग्योपघाताः कार्मणक्रियाः । परकौतूहलोत्पादः परहास्यविडम्बने ॥ वेश्यादीनामलंकारदानं दावाग्निदीपनम् । देवादिव्याजाद्गन्धादिचौर्यतीव्रकषायता ॥ चैत्यप्रतिश्रयारामप्रतिमानां विनाशनम् । अङ्गारादिक्रिया चेत्यशुभस्य नाम्न आश्रवः । एतएवान्यथारूपास्तथा संसारभीरुता । प्रमादहानं सद्भावार्पणं क्षान्त्यादयोऽपि च ॥ दर्शने धार्मिकाणाञ्च संभ्रमः स्वागतक्रिया । परोपकारसारत्वमाश्रवाः शुभनामनि ॥