________________
३०३
सूत्र - ११, षष्ठ किरणे अथ परिग्रहाश्रवमाख्यातिद्रव्यादिविषयाभिकाङ्क्षाजन्याश्रवः परिग्रहाश्रवः । इत्यव्रतपञ्चकाश्रवः ।११।
द्रव्यादीति । बाह्यानां चेतनाचेतनानां रागादीनामाभ्यन्तराणामुपधीनां च संरक्षणार्जनसंस्कारादिलक्षणव्यापृतिर्द्रव्यादिविषयाभिकाङ्क्षा लोभपरिणतिरूपा विवेकभ्रंशिका तज्जन्याश्रव इत्यर्थः । तत्र बाह्यो विषयो वास्तुक्षेत्रधनधान्यशय्यासनयानकुप्यद्विचतुःपाद्भाण्डादिः, आभ्यन्तरश्च रागद्वेषक्रोधमानमायालोभमिथ्यादर्शनहास्यरत्यरतिभयशोकजुगुप्सावेदाख्य-श्चतुर्दशविधः, आदिनोपधीनां ग्रहणम् । न च यथाऽऽध्यात्मिकरागादौ जीवपरिणामस्वरूपे सङ्गः परिग्रह इत्युच्यते तथैव ज्ञानदर्शनचारित्रेष्वपि सङ्गः परिग्रहः स्यादिति वाच्यम् ज्ञानदर्शनचारित्रवतोऽप्रमत्तस्य मोहाभावेन परिग्रहासम्भवात्, ज्ञानादीनामहेयत्वेनात्मस्वभावानतिवृत्त्याऽपरिग्रहत्वाच्च । कर्मोदयतन्त्रत्वेन रागादीनामनात्मस्वभावत्वात् । शास्त्रसम्मतेषु चारित्रोपयोग्युपधिशय्याहारादिषु काङ्क्षाया आश्रवाहेतुत्वेन रागद्वेषमोहाभिप्रायकमभीतिपदम् । द्रव्यपदं द्रव्यक्षेत्रकालभावात्मकचतुर्विधपरिग्रहसूचकम् । इमे हिंसाद्याश्रवा विभागवाक्येऽव्रतपञ्चक पदबोध्या इत्याहेतीति ॥
પરિગ્રહાશ્રવભાવાર્થ - દ્રવ્ય આદિ વિષયના લોભપરિણામી જન્યાશ્રવ, તે “પરિગ્રહાશ્રવ.” વિવેચન - બાહ્ય-સચિત્તાચિત્ત મિશ્રદ્રવ્યો પ્રત્યે અને અત્યંતર રાગ આદિ પ્રત્યે કે ઉપધિઓ પ્રત્યે સંરક્ષણ-ઉપાર્જન-સંસ્કાર આદિ પ્રવૃત્તિ સંબંધી અર્થાત્ લોભની પરિણતિ રૂપ, વિવેકનો વિનાશકકારી, દ્રવ્ય આદિ વિષયની અભિકાંક્ષાજન્ય આશ્રવ “પરિગ્રહાશ્રવ' કહેવાય છે. __त्यां पाविषय-वास्तु (घर, म.पणे३), क्षेत्र (पान्य आवाजें स्थग), पन, (या२ ।२-(१) म 3- शयते मि.' . त. सोपारी माहि. (२) तोणी शाय से परिभ' El. d. गोण माहि. (3) भापी शाय ते भेय.' . d. 14 माहि. (४) परीक्षाने योग्य ते 'पारिछ.' . त. भारी मा. धान्य, शय्या, मासन, यान (२५ हवाइन), पुण्य (सोनु-३ सिवायनी तमाम पातु), द्वि५६, यतुष्पह, His (वस-रायस्थीj) समj.
माल्यंतरविषय-राग-द्वेष-डीपाद या२ षाय, मिथ्याशन-डाय-ति-अति-मय-शो-हुगुप्साવેદ રૂપ નામવાળો ચૌદ પ્રકારનો પરિગ્રહ છે. આદિ પદથી ઉપધિઓનું ગ્રહણ કરવું.
શંકા - જેમ જીવના પરિણામ રૂપ-આધ્યાત્મિક રાગ આદિમાં (નો) સંગ એટલે પરિગ્રહ-અત્યંતર પરિગ્રહ ગણાય છે, તેમ જ્ઞાન-દર્શન-ચારિત્રમાં (નો) સંગ પણ આત્યંતર પરિગ્રહ કેમ નહિ?