________________
१७८
तत्त्वन्यायविभाकरे
देवत्वोपलक्षितेति । देवोपपातक्षेत्रं वक्रगत्या गच्छतो जीवस्यानुश्रेणिगतिनियामकानुपूर्वीत्वं लक्षणार्थः । प्राग्वदेव पदानां कृत्यं बोध्यम् । स्थितिरपि परा जघन्या च देवगतिवदेव। इमे इति देवगत्यानुपूर्व्यावित्यर्थः । सुरद्विके इति । विभागवाक्यस्थसुरद्विकपदवाच्ये इति भावः ॥ पञ्चेन्द्रियजाते: स्वरूपमाह-पञ्चेन्द्रियेति । अयं पञ्चेन्द्रिय इति, पञ्चेन्द्रियशब्दस्य प्रवृत्तौ निमित्तभूता या सदृशपरिणतिरूपा जातिस्तदात्मकविपाकोदयेन विज्ञेयं यत्कर्म सा पञ्चेन्द्रियजातिरित्यर्थः । पञ्चेन्द्रियत्वजातिसद्भावाद्धि पञ्चेन्द्रियोऽयमिति शब्दः प्रयुज्यते ततस्तादृशजातिरूपविपाकोदयेन यत्कर्म विज्ञायते कारणतया सा पञ्चेन्द्रियजातिरिति भावः । जातिनामकर्मेदं संज्ञाव्यवहारनिमित्तजातौ प्रयोजकं न तु द्रव्यात्मकपञ्चेन्द्रियेषु, तत्रेन्द्रियपर्याप्तिनामकर्मणः प्रयोजकत्वात्, नापि भावात्मकपञ्चेन्द्रियेषु तत्रेन्द्रियावरणक्षयोपशमस्यैव सामर्थ्यात् । तथा च पञ्चेन्द्रियसंज्ञाव्यवहारनिबन्धनजातिप्रयोजकत्वे सति कर्मत्वं लक्षणार्थः । कालादिवारणाय विशेष्यं, सातादावतिव्याप्तिवारणाय विशेषणम्, जातिप्रयोजकत्वे सति कर्मत्वस्य एकेन्द्रियादिजातिषु सत्त्वात्तद्वारणाय निबन्धनान्तम् । पञ्चपदमप्यत एव । जातिपदानुपादाने पञ्चेन्द्रियाणामपि पञ्चेन्द्रियसंज्ञाव्यवहारनिबन्धनत्वात् तत्प्रयोजकेऽङ्गोपाङ्ग नामकर्मणि इन्द्रियपर्याप्तौ चातिव्याप्तितस्तदुपादानम्, जातिर्नामाव्यभिचारिणा सादृश्येनैकीकृतोऽर्थः । अस्याः परा स्थितिविंशतिसागरोपमकोटीकोट्यः, वर्षसहस्रद्वयमबाधा च । जधन्या तु सागरोपमस्य द्वौ सप्तभागौपल्योपमासंख्येयभागेन न्यूनौ, अबाधा त्वन्तर्मुहूर्त्तकालः ॥
वे वितिर्नु २१३५ ४ छ ?દેવત્વપર્યાયની પરિણતિમાં પ્રયોજકત્વ વિશિષ્ટ કર્મપણું સુરગતિનું લક્ષણ સમજવું. પદકૃત્ય- આ લક્ષણનું પદકૃત્ય મનુષ્યગતિના લક્ષણની માફક વિચારવું.
સ્થિતિનિયમન- સુરગતિ નામકર્મની ઉત્કૃષ્ટ સ્થિતિ દશ કોડાકોડી સાગરોપમ. અબાધકાળ એક હજાર વર્ષ. જઘન્ય સ્થિતિ બે હજાર સાગરોપમનો સાતમો ભાગ, પલ્યોપમના અસંખ્યાત ભાગે ન્યૂન. અબાધાકાળ अंत त. દેવાનુપૂર્વીનું લક્ષણ
ભાવાર્થ- દેવત્વથી અંકિત આનુપૂર્વી-સુરાનુપૂર્વી, આ બે સુરદ્ધિક વાચ્ય છે. પંચેન્દ્રિય શબ્દની પ્રવૃત્તિનિમિત્તભૂત જે, સમાન પરિણતિઆત્મક જાતિ રૂપ વિપાક ઉદયથી જાણવાલાયક કર્મ ‘પંચેન્દ્રિય ति.'
વિવેચન- દેવના ઉપપાત-ઉત્પત્તિના ક્ષેત્ર પ્રત્યે વક્રગતિથી જનાર જીવને અનુશ્રેણી ગતિનિયામક આનુપૂર્વીત્વ, એ લક્ષણનો અર્થ સમજવો. પૂર્વની માફક પદોનું કૃત્ય સમજવું અને ઉત્કૃષ્ટ-જઘન્ય સ્થિતિ