Book Title: Vyavahar Sutram Part 02
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
Catalog link: https://jainqq.org/explore/020935/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ASH KIRIT GRAPHICS 09898490091 For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI // zrIzaGkezvarapArzvanAthAya namaH // zrIsiddhi-vinaya-bhadra-janaka-vilAsa-OMkAra-jinacandra-sadgurubhyo namaH A. zrIkArasUrijJAnamaMdira graMthAvalI - 48/1 vyavahArasUtram zrImanmalayagirisUri viracitavivaraNayuta niyukti-bhASyasametam zrI vyavahArasUtram bhAga 2 (uddeza 2-3) AgamaprabhAkara munizrI puNyavijayajI sajIkRta sAmagrIsahAyena saMpAdakaH AcArya vijaya municandrasUriH sahAyakaH muni divyaratnavijayaH prakAzaka AcAryazrI OMkArasUrijJAnamaMdira, subhASacoka, gopIpurA, sUrata. For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram 2 //////////////////////////////// www.kobatirth.org Vyavahara Sootram part - 2 Editor Ac. Munichandrasoori prathama saMskaraNa vi. saM. 2066, I. sa. 2010 nakala : 250 prAptisthAna AcArya zrI OMkArasUrijJAnamaMdira AcArya zrI OMkArasUriArAdhanAbhavana subhASacoka, gopIpurA, sUrata. phona : 9824152727 E-Mali omkarsuri@rediffmail.com _mehta_sevantilal@yahoo.co.in AcArya zrI OMkArasUrigurumaMdira vAvapathakanI vADI, dazAporavADa sosAyaTI, pAlaDI cArarastA, amadAvAda 7 phona : (079) 26586293 vijayabhadraceriTebala TrasTa pArzvabhaktinagara, nezanala hAIve 14, bhIlaDIyAjI ji. banAsakAMThA pIna-385535. phona : 02744-233129, 234129 Acharya Shri Kailassagarsuri Gyanmandir mudraka : kirITa grAphiksa 209 AnaMda zopIMga senTara, ratanapola, golavADa, ahamadAbAda-01 phona : 989849009 For Private and Personal Use Only 2 Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prakAzananA lAbhArthI vyavahArasUtram suvizAlagacchAdhipati AcAryadeva zrImadvijaya. rAmacandra - bhadraMkara * kuMdakuMdasUrIzvarajI mahArAjAnA ziSyaratnA vardhamAna taponidhi 100 + 67 oLInA ArAdhaka pU. gaNivaryazrI nayabhadra vi.ma.sA.nI preraNAthI zrI devakInagara jaina saMgha borIvalI vesTa muMbaI. nabhakti che.mU. IrAnIvADI jena saMgha kAMdIvalI, (vesTa) muMbaI. zrI dharmavardhaka che.mU.pU. jaina saMgha madhupArka kArTararoDa naM. 1 borIvalI isTa muMbaI Adie jJAnadravyamAMthI suMdara lAbha lIdho che. anumodanA...anumodanA..anumodanA... ma -2 For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prakAzakIya vyavahArasuutrm pU.A.bha. zrIaraviMdasUri ma.sA. ane pU.A.bha.zrI yazovijayasUri ma.sA.nA AzIrvAda ane mArgadarzana pUrvaka A graMthamALAmAM navA navA graMtho pragaTa thatA rahe che. vyavahArasUtra niyukti-bhASya ane pU.A.zrI malayagirisUri ma.sA.nI TIkA sAthe ghaNAM varSo bAda pragaTa thaI rahyuM che. tADapatrIya vagere vividha prato ane AgamaprabhAkara munizrI puNyavijayajI ma.sA.e taiyAra karAvela sAmagrInA AdhAre pU.A.bha. zrImunicandrasUri ma.sA.e saMzodhana-saMpAdana kArya karyuM che. vyavahArasUtra chedagraMtha che. sAdhu-sAdhvIjInA prAyazcitta vagere viSayo AmAM AvatA hovAthI enuM vAMcana-paThana adhikAraprApta munio ja guru AjJA mujaba karI zake. graMtha ghaNo vizALa hovAthI e cha bhAgomAM bahAra paDe che. vihAramAM vAMcana karatAM pU. muni bhagavaMtonI jarUriyAtane dhyAnamAM laI pratAkAre paNa thoDI nakalo prakAzita thaI rahI che. bhAga-2 | vaNa kIya For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasuutrm A ati mahattvanA graMthanuM sArI rIte saMzodhana thAya e mATe saMpAdaka AcAryazrIe judA judA vidvAna AcArya bhagavato Adine vinaMtI karI hatI. sadbhAgye vividha vidvAnoe A graMthane AtmIyabhAve tapAsI Apyo che. pU.A.bha.zrI rAjazekharasUri ma.sA. (pU. A.bha.zrI rAmacandrasUri ma.sA. samudAya), pU. A.bha.zrI kulacandrasUri ma.sA., pU.A.zrI puNyaratnasUri ma.sA., pU.A.zrI yazoratnasUri ma.sA.(pU. A.zrI bhuvanabhAnusUri ma.sA. samudAya), pa. mukticandra vi. gaNI., paM. municandra vi. gaNI (pU.A.bha.zrI kalApUrNasUri ma.sA. samudAya) Adie graMtha saMzodhanamAM sahakAra | Apyo che. Ama aneka vidvAnonA sahakArathI saMzodhita thatAM A AgamagraMthane prakAzana karatAM ame gaurava anubhavIe chIe. aneka saMghoe jJAnadravyamAMthI prakAzanano lAbha lIdho che. te badhAnA amo AbhArI chIe. lI. TrasTIgaNa, A.kArasUri ArAdhanA bhavana, bhAga-2 valkIya I 5. For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram ' saMpAdakIya vyavahArasUtra(saTIka)nA A bIjA bhAgamAM vyavahArasUtrano prathama udeza enA uparanI niryuktibhASya gAthA. 183 thI 963 ane tenA uparanI A. zrI malayagirisUri mahArAje racelI TIkA vagere prasiddha thaI rahyA che. saMpAdana mATe upayukta hastalikhita prato vagereno paricaya ane graMtha-graMthakAra viSeno saMkSipta paricaya vagere prathamabhAganA saMpAdakIyamAM ApavAmAM AvyA che. jijJAsuoe tyAMthI joI levA vinaMtI. traNasvIkAra prastuta vyavahArasUtranA saMzodhanamAM pATha zuddhIkaraNa vageremAM jeoe AtmIyabhAve sahAya karI bhAga-2 saMpAda kIya pU. A. bha. rAjazekharasUri ma.sA., A.zrI kulacandrasUri ma.sA., A. zrI puNyaratnasUrima.sA. A.zrI. yazoratnasUri ma.sA., paM. zrI mukticandravi. gaNI, 5. zrI municandravi. gaNI AdinA ame khUba khUba RNI chIe. AbhAra. lI. pU. A.bha.zrI bhadrasUrIzvarajI ma.sA.nA ziSyaratna pU. munirAjazrI jinacandravijaya ma.sA.nA vinaya A. vijaya municandrasUri. For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram vizeSa sUcanA pothI AkAre pragaTa thatAM A graMthamAM pustaka AkAranA eka pejanuM meTara be pejamAM levAmAM AvyuM che. eTale anukramaNikA vageremAM peja naMbara banne saMskaraNamAM samAna rahe te mATe pothImAM peja naMbara A- B e pramANe ApyA che. eTale pustakanuM peja 20 pothInuM peja 2A- 2B samajavuM. pariziSTomAM jyAM paMkti naMbara darzAvyA che. te pothInA A- B bAjumAM saLaMga paMkti naMbara gaNavAthI maLI raheze. jema ke avataraNasUcimAM tRstrovA' pRSTha 6 paMkti mAM che te pothImAM 6A bAjamAM che "zabdaprathA" pRSTha 6 paMkti 18mAM batAvela che te 6B bAjumAM che. bhAga-2 For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram viSayAnukramaH bhAga-2 uddeza : 2 gAthA viSayaH peja ................... sUtra 1............ vaiyAvRttyArthaM parihAratapaHsthApanA ..............513 964-965............. sUtrasambandhaH .... ..............512-3 966-972........ .dvizabdanikSepAH ............. .513-517 973-980........... ............. .sAdharmikanikSepAH 12............. .517-523 978-980........ ........... caturbhaGgayaH liGga-pravacanAdInAm ............. ...519-523 981-982............ ............ ..vihArazabdanikSepAH.. ..523-524 983-986 gItArtha-gItArthanizritavihArAdiH......... 524-526 987-992............... .agItArthasya vihAre doSAH............ 526-528 993-995.......... ............vihAraprakArau samAptA'samAptakalpau ........... .............. 529 996-1006 ........... ..dvayoH vihAre doSAH ..... .............. 529-535 998.............................. .vasatizUnyakaraNe doSAH............... .............. 530-532 999-1006 ............. glAnasya ekAkImocane doSAH........... .532-535 bhAga-2 ............ | viSayAnukrama For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram ......538 gAthA viSayaH peja 1007-1013 ............... ..dvikavihAre prayojanAni yatanA ca ........... .... 535-538 ................... sUtra 2-3............ pArihArikasAmAcArI .............. sUtra 4 ............... prAyazcittavidhiH............. ............... 539 1017-1018..................... pArihArikasAmAcArI .................. ...............540-541 ................... sUtra 5................prAyazcittavidhiH ........................... ........... 541 1021-1029 .......... ............. prAyazcittakAraNAni dRSTAntazca........... ...........542-546 1030-1031.......................AlocakasAmAcArI ..... 546 1032-1033 .................... .anupArihArikakartavyam ... ...............546-547 .................. sUtra 6 ............. glAnapArihArikasAmAcArI. .............. 547-548 1039........... ............ pArihArikasya punarAgamanakAraNAni ............. 1040-1047 ..................... azivagRhItapArihArikasAmAcArI... ... 550-553 1048-1053 ......................yathAlaghukAdivyavahAraH........................... 553-555 .................. sUtra 7 ............ glAnAlocakaM prati vyavahAra............... ................ sUtra 8................glAnapArAJcikaM prati vyavahAraH............. 556 bhAga-2 549 viSayA nukrama 555 For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir peja zrI vyavahArasUtram 10 gAthA viSayaH 1055-1058 .................. anavasthApya-pArAJcitasvarUpam ......... ................... sUtra 9.............. .kSiptacittasya vaiyAvRttyam .. 1060-1061...................... kSiptacitte prarUpaNA................ 1062-1065 .......................kSiptacitte udAharaNAni............ 1066-1072..................... kSiptacittasya praguNIkaraNam .............. 1071-1087 .............kSiptacitte yatanA ............ 1088-1105 ............. ..............kSiptacitte prAyazcittAbhAvaH............ 1098-1100 ..................... prAyazcittAbhAve udAharaNAdiH 1100-1105 ......... .prAyazcitte Adezatrikam ... .................. sUtra 10..... .dIptacitte sAmAcArI. 1107............... ............ dIptacittaprayojanAni... .......... 1109-1114 .zAtavAhanadRSTAntam ........... 1115-1117 ............. .dIpte lokottarikodAharaNAni ............ 1118-1122.. .......... .dIptacitte yatanA... ........... 556-557 .............. 557 ............. 558 558-559 ............ 560-562 ............. 561-568 568-573 .............. 572 bhAga-2 .......... viSayA 572-573 .............. 573 .............. 574 .. 574-576 576-577 577-579 nukrama For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir peja vyavahAra sUtram gAthA viSayaH ................. sUtra 11............. yakSAviSTe sAmAcArI .......... ...............579 1123-1128 ................. yakSAviSTe kAraNAni udAharaNAni................ .579-581 1129................................... ..chalitasya yatanA..................... ............... 581 .................. sUtra 12.............. unmAde sAmAcArI .............. ............582 1130-1135 ............... unmAdaprarUpaNA ............ ...582-584 ................... sUtra 13............ .upasargaprAptasya prarUpaNA. ..........584 1136-1137..........................upasargabhedAdiH ............. ................584 1138-1145 ......................... ... upasarge sAmAcArI ................... ...............585-587 ................... sUtra 14..............adhikaraNasahitasAmAcArI ............ .............. 587 ............... sUtra 15.............. saprAyazcitte sAmAcArI .......... .... 588 sUtra 16 ............ bhaktapAnapratyAkhyAne sAmAcArI..... 589 ................... sUtra 17............. arthajAte sAmAcArI ........................ ...............591 1157-1160..........................athajAtasya prayAjanAdAna ............arthajAtasya prayojanAdIni .......... .......... 592-593 1161-1187..................... ................arthajAtaprarUpaNA ............ ...593-602 bhAga-2 ............ .......... | viSayAnukrama For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir peja zrI vyavahAra sUtram gAthA viSayaH 1165-1171.................arthajAtasya mocane vidhi.......................... 594-597 1172 .................. ............ arthajAte yatanA..................... 597 sUtra 18-19 ....... anavasthApye sAmAcArI..... sUtra 20-21 ...... pArAJcite sAmAcArI..... 603 .................. sUtra 22............. anavasthApye vizeSavidhiH ............. ...............604 1193. ..............................anavasthApye grahIbhUtasyopasthApanAdiH............ 1194-1201....................... pArAJcite AcAryakartavyAdiH......... ............... 605-608 1202....................... .. rAjadvAre gamanAdiH ..... ............... 608-610 1209-1219 ........... rAjJaH kopanivAraNAdiH. 610-613 ................... sUtra 23 ............... abhyAkhyAne sAmAcArI ............. 613-614 1222-1225........................ abhyAkhyAnaprayojanAdiH.............. 615-617 1226-1231....................... abhyAkhyAne satyajJAnopAyAH ............ 617-619 .............. sUtra 24.............avadhAvane sAmAcArI ... ............ ...............620 1234-1235....... ............ ... utpravrajanakAraNAni.............. ...............621-622 ............. Ti............. bhAga-2 viSayAnukrama 12 For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gAthA viSayaH peja zrI vyavahArasUtram 23-633 ........... 635 627 1236-1280 ........... ..avadhAvane zodhiH 622-267 1237-1266 ....... ............. nivarttane prAyazcittanAnAtvam. 1261.............. .rohiNeyadRSTAntam ......... 31-632 1272 ................ ...upadheH upaghAtaH..... ................. sUtra 25 ............. ekapAkSikasya AcAryAdipadasthApanA .......... 1282-1285 ..........................ekapAdikAdisvarUpa .........ekapAkSikAdisvarUpam .. 638-640 1284 ............................... padasthApanAsAmAcArI.. 639 1286-1294 ..................... padasthApane bhaGgAH........................... .............. 639-643 1288-1292..........................itvarasthApanA yAvatkathikasthApanA...... 641-642 1293-1294 ..........................padasthApane apavAdA:...................... 642-643 1295-1304 ..... ........... AbhavanavyavahAraH ................. 643-646 1305-1309 ...................... AcAryapadasthApane vidhiH ........... .646-647 1310............... AcAryAya upakaraNadAnam 1313-1316.... .samakaM vihArAyopadezaH. ........... 648-650 bhAga-2 | viSayAnukrama 647 13 ........... For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gAthA viSayaH peja vyavahAra .............. sUtram 14 ...................... ...........658 ................... sUtra 27.............. pArihArikAdibhiH saha bhojanavidhi:....................... 650 1319-1325 ..................... parihArakalpe bhojanavidhiH ... 651-655 .................. sUtra 28.............. parihArakalpe bhojanadAnavidhiH ................................ 655 1327-1333 .......................... bhojanadAne kAraNAni ................ 656-657 ................ sUtra 29............. pArihArikasya pAtre anyasya bhojananiSedhaH ............... .................. sUtra 30 ............. pArihArikasya pAtre bhojananiSedhaH.................... 659-660 1335-1338 ...................... ekapAtre bhikSA''nayane vidhiH ........................ 661-662 1339.................. ........ .samakaM bhojane vidhiH ............. 662 // dvitIya uddezaH smpuurnnH|| uddeza : 3 .................... sUtra 1................ gaNadhAraNasAmAcArI. ......... 1342-1344 ...................... gaNadhAraNayogyatAdiH .... .......... 664-665 1345-1351 ..........................icchA-sthApanA-gaNazabdAnAM nikSepAH........................ 665-668 1352-1354........... gaNadhArakaguNAH ............... 669 bhAga-2 viSayAnukrama 663 14 For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI ........... vyavahArasUtram 15 684 1355-1358..........................gaNadhArakalakSaNe dRSTAntAH 5......................... ........... 669-671 1359-1368..... .gaNadhAraNayogyA'yogye dRSTAntAH ..... 671-677 1369-1382 .... dRSTAntAnAM bhaGgeSu yojanA. 677-682 1383 .................... gaNadhAraNaprayojanam ....................... .......... 682 1384-1386 ...................... ..gaNadhArakasya pUjAdayaH .............. 682-683 1387 .............. ............. pUjAdau doSAbhAvaH .............. ............. 1388-1389 .......... ..........gaNadhArake ziSyapradAnam ..... 684 1390-1399 ..... caturbhaGgatyAM vizeSaH............................... 684-688 1395-1397 .........................vajrabhUtisUriH ................................ 686-687 1400-1402..........................ayogyasya gaNadhAraNe prAyazcittam............. ............ 688-689 1403-1415.... ............zuddhabhaGgasya svarUpa-parIkSAdiH... 689-693 1416-1422 ..... ..AcAryasya lakSaNAni 694-695 1423-1446 .......................AcAryasya ayogyAH ... 695-703 1430-1446 ....................... juGgikAdisvarUpam ......... .............. 698-699 1448-1452 ..........................AbhavanasvarUpam . ........... 704-6 ................... sUtra 2................gaNadhAraNavidhiH ...... bhAga-2 viSayAnukrama ........... 15 .......... 706 For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir peja zrI vyavahAra gAthA viSayaH 1453-1458....................... gaNadhAraNe sthavirapRcchA.............. ............... 706-708 ................... sUtra 3-8............ padadhAraNayogyatAdiH .............. ..............708 1460-1504........................ yogyatAlakSaNAni.. ..710-724 1463-1470..........................AcArakuzalatA ...... 712-714 1471-1476 ....................... saMyamakuzalatA ............ 714-716 1477-1480................ pravacanakuzalatA. 716-717 1481-1487 .........................prajJaptikuzalatA ...... ......717-719 1488-1496 ........................ saMgrahakuzalatA . 719-721 1497-1501 ........................upagrahakuzalatA................... 722-723 1502-1504.. akSatAcArAdayaH.......... 723-724 1505-1506 .......... AcAra prakalpadharatvam.... ......... 724-725 1507-1521............ ........... puSkariNyAdayaH dRSTAntAH 725-729 1522-1523 ........................paryAyeNa padadhAraNayogyatA ........ 729-30 ................... sUtra 9................ padapradAne apavAdaH ................................ 730 bhAga-2 viSayA nukrama 16 For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gAthA viSayaH peja zrI vyavahArasUtram 738 739 1525-1542................. padapradAnaprayojanAni ..... 731-737 .................. sUtra 10.......... .asamAptazrute padapradAnam 737 1544-1545 ........................ ..padayogyalakSaNAdiH......... 1546-1547 ........................ .padAyogyAH ......... .............. 1548-1549..........................napayogyalakSaNAH .............. ..........739-740 1550................. .satkSaNe padapradAnam........... ..............740 1551-1557...................... .zrutagrahaNavidhiH .............. 740-743 .............. sUtra 11....... zramaNena dvisaMgrahe stheyam .... ........... ..............743 1559.................................... nava-Dahara-taruNa-sthavirAH.................. ............ 743-744 1560-1562 ............ .............. AcAryopAdhyAyasaMgrahasyAnivAryatA ............ ............744-745 1563 .......AcArye kAlagate sAmAcArI.. ..............745 1563-1569 ...................... nUtanAcAryasthApanApUrvaM hi kAlagataprakAzane doSAH ........ 745-747 ................... sUtra 12.............. zramaNyA trisaMgrahe stheyam ............ .....................747 1570 AcAryopAdhyAyasaMgrahe guNAH.... ..............747-748 bhAga-2 viSayAnukrama For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram 18 gAthA 1571-1576 1572-1573 1577-1593 1587 - 1593 1595 - 1597 1599 - 1611 1612-1616 1617-1623 1624-1625 sUtra 13 www.kobatirth.org viSayaH .. pravartanIsaMgrahe guNAH. . loke'pi trividhaH saMgrahaH . padagrahaNA'yogyatvam. .. brahmacaryopAyAH .... .liGgacaturbhaGgIbhajanA sUtra 14 - 17 padagrahaNayogyAyogyatvam sUtra 23 - 9. . dRSTAntA: ... .. bhikSoH padayogyA'yogyatA. sUtra 18 sUtra 19-22 ........ padagrahaNayogyA'yogyatvam. yatanA yAvajjIvaM padA'narhA:. . mRSAvAdAdidoSe padAyogyatvaM. . bahuza: vratAticAre padAnarhAH. . azuciH. For Private and Personal Use Only peja Acharya Shri Kailassagarsuri Gyanmandir 748-749 748-749 749-750 750-754 754-756 756-757 757-759 759 760 760-764 . 764-765 765-766 766-769 769 ////////////////////////////////// bhAga-2 viSayA nukrama 18 Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram 19 ////////////////////////////////// gAthA 1626-1632 1633-1636 1637-1641 1642-1668 1669-1674 1675 - 1687 1678-1687 1687-1690 1691-1700 1701-1708 1709-1710 www.kobatirth.org viSaya: .padAnarhA:. . vyavahAra durvyavahArAdiH . saMghakArye ghoSaNAdiH .durvyavahAranivAraNAdiH. . saGghamahimA .vyavahArakaraNayogyatAdiH . avyavahAriNa: 8 vyavahAriNa: 8 vyavahArisvarUpam . gauravatyAga : 8. . upasaMhAra : // tRtIya uddezaH saMpUrNaH // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir peja . 769-771 771-772 772-773 773-780 780-781 7820785 783-785 785-786 786-789 . 789-791 791-792 bhAga-2 viSayA nukrama 19 Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahArasUtram 20 ////////////////////////////////// bhAga 1 2 3 4 5 6 vyavahArasUtragranthasya vibhAgavyavasthA granthaH pIThikA www.kobatirth.org uddeza 1 uddeza 2-3 uddeza 4-5-6 uddeza 7-8-9 uddeza 10 bhASyagAthATIkAsahitA gAthA 1 - 182 gAthA 183-963 gAthA 964 - 1710 gAthA 1711-2813 gAthA 2814-3809 gAthA 3810-4675 For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir pRSTha 1 - 108 109-512 513-792 793-1168 1169 - 1484 1485- 1725 bhAga-2 viSayA nukrama 20 Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ////////////////////////////////// www.kobatirth.org // zrIzaGkhezvarapArzvanAthAya namaH // zrIsiddhivinaya-bhadra- janaka- vilAsa - OMkAra-jinacandra-sadgurubhyo namaH zrImanmalayagirisUri viracitavivaraNayuta niryukti-bhASyasametam zrI vyavahArasUtram bhAga 2 For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 513 (A) // OM namo jinAya // OM namo vItarAgAya // // OM aha~ namaH // zrImanmalayagiriviracitavivaraNayutaniyukti-bhASyasametam //////////////////////////////////// zrI vyavahArasUtram // dvitIya uddezakaH // ////////////////////////////////// saTIka vyavahArasUtre uddeza: 2 513 (A) For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 513 (B) vyAkhyAtaH prathamoddezakaH / sAmprataM dvitIya aarbhyte| tasya cedamAdisUtram sUtram- do sAhammiyA egao viharaMti tatthege aNNataraM akiccaTThANaM | paDisevittA AloejjA, ThavaNijjaM ThavaittA karaNijaM veyAvaDiyaM // 1 // "do sAhammiyA egato viharaMti'' ityAdi, athAsya sUtrasya kaH sambandha? ucyateabbhuTThiyassa pAsammi, vahaMto jai kayAi aavje| aMtyeNa esa jogo, paDhamAo hoti bitiyassa // 964 // yo'sau pArzvasthAdiH prAyazcittadAnatapovAhanArthamabhyutthitastasya abhyutthitasya pArzve prAyazcittatapo vahan yadi kadAcidbhUyo'pi tapo'ha~ prAyazcittamApadyate tadapi niyamAdAlocayitavyamiti tadAlocanA'nena prtipaadyte| eSo'rthena arthamAzritya prathamAduddezakAdanantarasyAsya dvitIyasyoddezakasya yogaH sambandhaH // 964 // atraiva prakArAntaramAha saTIka vyavahArasUtre uddezaH 2 513 (B) 1. attheNa va u jogo - mu . bhASyapratiSu // 2. tapodAnavahanA0 pu. pre.|| For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH www.kobatirth.org ////////////// ahavA egassa vihI, utto NegANa hoi ayamaNNo / AiNNavigaDie vA, paTThavaNA esa saMbaMdho // 965 // athaveti sambandhasya prakArAntaratopapradarzane / pUrvamekasya prAyazcittadAnavidhiruktaH / sAmpratamayamanekeSAmanyaH prAyazcittadAnavidhiH / athavA yadAcIrNaM pratisevitaM tasmin *vikaTite Alocite prasthApanA prAyazcittadAnaM bhavati / tataH prAyazcittadAnaprastAvAdasya 514 (A) sUtrasyopanipAta ityeSa sambandhaH // 965 // anena sambandhenA''yAtasyAsya vyAkhyA Acharya Shri Kailassagarsuri Gyanmandir dvau sAdharmika saMvigna-sAmbhogikAdirUpAvekata ekasmin sthAne samuditau viharataH / tatraiko'nyatarat akRtyasthAnaM pratisevya Alocayet / tatra yadyagItArthaH pratisevitavAn tatastasmai zuddhatapo dAtavyam, atha gItArthastarhi yadi parihAratapoyogamApannastataH parihAratapo ddyaat| tadanantaraM sthApyate viviktaM kRtvA prarUpyate iti sthApanIyaM parihAratapo yogyamanuSThAnaM, tat sthApayitvA prarUpya ya ApannaH sa parihAratapaH pratipadyate itara : kalpasthito bhavati, sa eva ca tasyAnupArihArikaH, tatastena tasya karaNIyaM vaiyAvRttya - mityeSa sUtrasaGkSepArthaH / adhunA niryuktivistaraH For Private and Personal Use Only sUtra - 1 gAthA 965-968 nikSepAH dvizabdasya 514 (A) Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 514 (B) 'do sAhammiya chabbAraseva, liMgammi hoi cubhNgo| cattAri vihArammi u, duviho bhAvammi bhedo u // 966 // dvizabdasya sAdharmikazabdasya ca yathAkramaM SaT dvAdaza nAmAdayo nikSepAH, dvizabdasya SaTkaH sAdharmikazabdasya dvAdazako nikSepa ityrthH| liGge liGgaviSaye caturbhaGgI bhvti| sUtre ca puMstvanirdezaH praakRttvaat| tathA vihAre catvAro nAmAdayo nikssepaaH| tatra bhAve dvividho bhedaH / eSa dvAragAthAsakSepArthaH // 966 // vyAsArthaM tu pratipadamabhidhitsuH prathamato dvizabdasya SaTkanikSepamAhanAmaM ThavaNA davie, khette kAle ya hoi bodhvvo| bhAve ya duge eso, nikkhevo chavviho hoi // 967 // nAmadvikaM sthApanAdvikam, dravye dravyaviSayaM dvikaM dravyadvikam, evaM kSetradvikaM kAladvikaM sUtra-1 gAthA 965-968 nikSepAH dvizabdasya 514 (B) 1. etadgAthAyAH sthAne lADanU saMskaraNe pR. 97 Ti. 8 madhye (a. sa. pratiSu) eSA gAthopalabhyate"duyaggammi nivekhavo, ukkosA dhammi te ya bArasago / caubhedo ya vihAre, NeyavvA ANupuvvIe // khaM bhA. pratiSu bhinnA gAthA upalabhyate iti pu. pre. madhye likhitmsti| For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddeza: 515 (A) //// //////////// www.kobatirth.org ca bhavati boddhavyam / tathA bhAve ca bhAvaviSayaM ca dvikam / eSa dvike dvizabdasya SaTko bhavati nikSepaH / tatra nAmadvikaM dve nAmanI, athavA yasya dvikamiti nAma tannAmadvikam / sthApanAdvikaM dve sthApane dvikasya sthApanA vA sthApanAdvikam // 967 // samprati dravya-kSetra - kAladvikapratipAdanArthamAha cittamacittaM ekkekkayassa, je jattiyA u duyabheyA / khette dupasAdI, dusamayamAdI u kAlammi // 968 // Acharya Shri Kailassagarsuri Gyanmandir dravyadvikaM dvividham-Agamato noAgamatazca / tatrAgamato dvikazabdArthajJAtA tatra cAnupayuktaH / noAgamatastrividhaM jJazarIra bhavyazarIra-tadvyatiriktabhedAt / tatra jJazarIrabhavyazarIre prAgvat / tadvyatiriktaM sacittamacittaM ca, ekaikasya ye yAvanto dvikabhedAH sambhavanti te sarve vaktavyAH / te ceme-sacittaM dravyadvikaM dvidhA-saMsArasthaM nirvRtaM ca / saMsArasthaM dvidhA ekendriyamanekendriyaM ca / tatraikendriyaM paJca prakAraM pRthivyaptejovAyu-vanaspatibhedAt / ekaikamapi dvidhA - paryAptamaparyAptaM ca / anekendriyaM dvidhA - vikalendriyaM paJcendriyaM ca / For Private and Personal Use Only ////// sUtra - 1 gAthA 965-968 nikSepA: dvizabdasya 515 (A) Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 515 (B) vikalendriyaM tridhA dvitricturindriybhedaat| punaH pratyekaM dvidhA paryAptamaparyAptaM c| paJcendriyaM dvidhA saGkhyAtavarSAyuSkamasaGkhyAtavarSAyuSkaM c| ekaikaM dvidhA paryAptamaparyAptaM ca / nirvRtamapi dvidhA-anantarasiddha paramparasiddhaM c| athavA sacittaM trividham, tadyathA- dvipadaM catuSpadamapadaM c| tatra dvipadaM dvau puruSAvityAdi, catuSpadaM dvau balIvAvityAdi, apadaM dvau vRkssaavityaadi| acittaM dvau paramANU, dvau dvipradezikau, tripradeziko yAvat dvau. saGkhyAtapradezikau dvau asaGkhyAtapradezikau, dvAvanantapradezikau, saGkhyAtasya saGkhyAtA bhedAH, asaGkhyAtasya asaGkhyAtA, anantasya anntaaH| uktaM drvydvikm| adhunA kSetradvikamAha khette dupadesAdI, kSetre kSetraviSayaM dvikaM dvipradezAdi dvaavaakaashprdeshau| AdizabdAt dvipradezAvagADhaM vA kSetradvikam, kSetradvike tsyaavsthaanaat| yadi vA dve bhArate dve airAvate ityaadiprigrhH| uktaM kssetrdvikm| adhunA kAladvikamAha- dvisamayAdikaM dvau samayau, AdizabdAt dve Avalike, dvau muhUrtAvityAdiparigrahaH / athavA dvisamayasthitikaM dravyam, kAladvike'vasthAnAt kaaldvikm| AdizabdAt vyAvalikAsthitikAdiparigrahaH // 968 // uktaM kAladvikamadhunA bhAvadvikamAha sUtra-1 gAthA 965-968 nikSepAH dvizabdasya 515 (B) For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 516 (A) bhAve pasatyamiyaraM, hoi pasatthaM tu NANi nnonnaanne| kevali chaumaM NANe, NoNANe diTThi caraNe ya // 969 // bhAvadvikaM dvidhA Agamato noaagmtshc| tatrAgamato dvikazabdArthajJAtA tatra copayuktaH, 'upayogo bhAvanikSepa' itivcnaat| noAgamato dvidhA, tadyathA- prshstmitrcc| itrnnaamaa'prshstm| taccedaM rAgo dvessshc| prazastaM dvidhA-jJAnaM nojJAnaM c| tatra jJAne 1. gAthA 969-970 sthAne khaMbhA. a. sa. pratiSu catvAro gAthA upalabhyante / a. sa. pratyanusAraM jaina vizvabhAratI prakAzana prakAzita lADanu saMskaraNe vyavahArabhASye itthaM gAthA catuSkaM bhAve apasattha-pasasthagaM ca duvidhaM tu hoti NAyavvaM / Aviraya-pamAyameva ya apasatthaM hoti duvidhaM tu // 983-1 // NANe NoNANe yA, hoti pasatthammi tAva duvidhaM tu / NANe khaovasamitaM, khaiyaM ca jahA muNeyavvaM // 983-2 // NoNANe viya TThiI, caraNe ekkakkayaM tidhA muNeyavvaM / mIsaM tadhovasamitaM, khaiyaM ca tadhA muNeyavvaM // 983-3 // NANAdisuM tIsu vi, saTThANe Natthi khaiya aticAro / uvasamie vi dosuM, diTThI caraNe ya saTThANe // 983-4 // gAthA 969-973 nikSepAH sAdharmikasya 516 (A) For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . zrI vyavahArasUtram dvitIya uddezakaH 516 (BIX jJAnaviSayaM dvikamidama, tadyathA- kaivalikaM chAdmasthikaM c| nojJAne nojJAnaviSayaM dvikaM dRSTizcaraNaM c| dRSTiH samyaktvaM, caraNaM cAritram // 969 // etadeva saprabhedaM prarUpayati-- ekkekkkaM pi ya tivihaM, saTThANe natthi khaiya aiyAro / uvasAmievi dosuM, aiyAro hoja sesesu // 970 // ekaikamapi darzanaM caraNaM ca pratyekamityarthaH, trividhaM triprkaarm| tadyathA-kSAyikam aupazamikaM kSAyopazamikaM c| tatra kSAyikaM samyaktvaM kssaayiksmygdRsstteH| aupshmikmupshmshrennyaam| zeSakAlaM kssaayopshmikm| caraNamapi kSAyikaM kSapakanirgranthasya, aupazamikamupazamazreNyAm, anyadA kssaayopshmikm| tatra kSAyike jJAne darzane cAritre ca svasthAne naastytiicaarH| tathAhi- kevalinastriSvapi jJAnadarzanacAritreSu kSAyikeSu vartamAnasya na tadviSayA kAcidapi virAdhanA, parasthAne tu sambhavedapi, tathAhi- zrutakevalyAdeH kSAyike darzane vartamAnasya darzane nAsti virAdhanA, jJAnacaraNayostu bhjneti| uvasAmie vi dosuM ti dvayordarzanacaraNayoraupazamike bhAve vartamAnayoH svasthAne naastytiicaarH| aupazamikaM hi darzanaM cAritraM ca niyamAdupazamazreNyAM bhavati, tatra ca kaSAyANAm gAthA 969-973 nikSepAH sAdharmikasya 516 (B) For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 517 (A) pazAntatvAnnAsti kazcidaticArasambhavaH, jJAnavirAdhanA tu sambhavedapi, anupayogato'nyathA prruupnnaa-cintnaadismbhvaat| upazamazreNitaH pAte tu bhavatyatIcAraH audayikabhAve vartamAnatvAt, zeSeSu punaH kSAyopazamikeSu jJAnadarzanacAritreSu svasthAne parasthAne cA'tIcAro bhavet kSAyopazamikatvAd // 970 // etadevAha saTThANaparaTThANe, khaovasamiesu tIsu vI bhynnaa| dasaNa-uvasama-khatie parahANe hoi bhayaNA u // 971 // kSAyopazamike bhAve vartamAneSu triSvapi jJAnAdiSu svasthAne parasthAne cAtIcArasya bhajanA, kadAcidbhavati kadAcinna bhvtiityrthH| darzane upalakSaNametat, caraNe ca aupazamike kSAyike ca svasthAne atIcAro na bhavati, parasthAne tu bhjnaa||971 // atra yena yena dvikenAdhikArastadabhidhitsurAhadavvadue dupaeNaM, saccitteNaM ca ettha ahiyaaro| mIseNodaieNaM,bhAvammi vi hoti dohiM pi // 972 // gAthA 969-973 nikSepAH sAdharmikasya 517 (A) For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 517 (B) atra dravyadvikena bhAvadvikena caadhikaarH| tatra dravyadvikena sacittenApi ca dvipadena sAdharmikadvayasya cintyamAnatvAt / bhAve mizreNa kSAyopazamikena audayikena ceti dvAbhyAM bhaavaabhyaamdhikaarH| anayoreva dvayorbhAvayorvartamAnasyAtIcArasambhavAt // 972 // ukto dvikasya SaTko nikSepaH / samprati sAdharmikasya dvAdazakaM nikSepamAhanAma ThavaNA davie, khette kAle ya pavayaNe liNge| daMsaNa-nANa-caritte, abhiggahe bhAvaNAe ya // 973 // nAmasAdharmikaH,sthApanAsAdharmikaH,dravyasAdharmikaH, kSetrasAdharmikaH, kAlasAdharmikaH, pravacanasAdharmikaH, liGgasAdharmikaH,darzanasAdharmikaH, jJAnasAdharmikaH, cAritrasAdharmikaH, abhigrahasAdharmikaH, bhAvanAsAdharmikaH // 973 / / tatra nAma-sthApanAdravyasAdharmika-pratipAdanArthamAha gAthA 969-973 nikSepAH sAdharmikasya 517 (B) 1. atra 973 gAthAta: 979 paryantagAthAsu viniyamANaM sAdharmikasvarUpaM tatsambaddhAmanekavidhAnAM caturbhaGgInAM svarUpaM ca savistaraM kiJcit prakArAntareNApi ca jijJAsubhiH piNDaniyuktigAthA 138 taH 158 paryantagAthAnAM zrI malayagiripAdairvinirmitA vRttiravazyamevAvalokanIya patra 52ta: 58 For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 518 (A) nAmammi sarisanAmo, ThavaNAe ktttthkmmmaadiisu| davvammi jo u bhavio, sAhammisarIragaM cev|| 974 // nAmni nAmaviSaye sAdharmikaH yaH sadRzanAmA, yathA devadatto devdttsy| sthApanayA sAdharmikaH kASThakarmAdiSu sthApyamAnaH, yathA vArattarSiH, AdizabdAt pustkrmaa'kssvraattkaadiprigrhH| dravye dravyarUpatayA sAdharmiko yo bhavyaH-bhAvI, sa ca triprkaarH| tadyathA-ekabhaviko bddhaayussko'bhimukhnaamgotrshc| amISAM ca bhAvanA drvybhikssuvdbhaavniiyaa| yacca sAdharmikazarIraM vyapagatajIvitaM siddhazilAtalAdigataM tad drvysaadhrmikH| dravyatA cAsya bhUtabhAvatvAt // 974 // kSetra-kAla-pravacana-liGgasAdharmikAnAha gAthA khette samANadesI. kAlammi u ekkkaalsNbhto| 974-978 sAdharmikasya pavayaNasaMghegayaro, liMge rayaharaNa-muhapottI // 975 // nikSepAH kSetre kSetrataH sAdharmika: samAnadezIyaH, yathA saurASTraH sauraassttrsy| kAle kAlataH || 518 (A) sAdharmika: ekakAlasambhUto yathA varSAjAto vrssaajaatsy| pravacanamiti pravacanataH For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 518 (B) . sAdharmikaH saGghamadhye ekataraH zramaNaH zramaNI zrAvakaH zrAvikA ceti| liGge liGgataH sAdharmikaH rayaharaNa-muhapottitti rajoharaNamukhapottikAyuktaH // 975 // samprati darzanAdisAdharmikAnAhadasaNa-NANe caraNe, tigapaNapaNa tiviha hoi u critte| davvAdI tu abhiggaha, aha bhAvaNamo aNiccAI // 976 // darzanata: sAdharmikaH tigatti trividhaH, tadyathA-kSAyikadarzaninaH kSAyikadarzanI, aupazamikadarzaninaH aupazamikadarzanI, kSAyopazamikadarzaninaH kssaayopshmikdrshnii| anye punarAhurevaM trividhaH, tadyathA-samyagdRSTeH samyagdRSTiH, mithyAdRSTeH mithyAdRSTiH, mizrasya mishrH| jJAnataH sAdharmikaH paNatti pnycvidhH| tadyathA-AbhinibodhikajJAnI AbhinibodhikajJAninaH, evaM zrutAvadhi-manaHparyAyakevaleSvapi bhaavniiym| caraNataH sAdharmikaH paNatti paJcaprakAraH, tadyathA- sAmAyikacAritriNaH saamaayikcaaritrii| evaM chedopasthApanaparihAravizuddhi-sUkSmasamparAya-yathAkhyAteSvapi vaacym| tiviho hoi u caritte iti trividhaH triprakAro bhavati, cAritre cAritrataH sAdharmikaH, tadyathA-kSAyikacAritrI kSAyika gAthA 974-978 sAdharmikasya nikSepAH 518 (B) For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 519 (A) cAritriNa ityaadi| davvAdI u abhiggahatti abhigrahataH sAdharmiko dravyAdau veditavyaH, tadyathA-dravyA'bhigrahI drvyaabhigrhinnH| evaM kSetra-kAla-bhAveSvapi bhaavym| tuzabda: anuktasamuccayArthaH, tena SaSThAdikSapaNAbhigrahI SaSThAdikSapaNAbhigrahiNaH ityAdyapi drssttvym| bhAvanAtaH sAdharmiko'nityatvAdau, yathA eko'pyanityatvabhAvanAM bhAvayatyaparo'pyanityatvabhAvanAmiti anityatvabhAvanAsAdharmikaH, evaM zeSAsvapi bhAvanAsu drssttvym|| 976 // tadevamuktaH sAdharmikasya dvAdazako nikssepH| samprati yaduktaM 'liGge bhavanti bhaGgAzcatvAraH' iti tadetad vyAcikhyAsurAha sAhammiehiM kahiehiM liMgAdI hoi cubhNgo| nAma ThavaNA davie, bhAvavihAre ya cattAri // 977 // sAdharmikeSu kathiteSu satsu, gAthAyAM tRtIyA saptamyarthe prAkRtatvAt, liGgAdau | pravacanAdibhiH saha bhavati pratyekaM caturbhaGgI, gAthAyAM puNstvmaasstvaat| vihAre ca ye | catvAro bhedAH prAguktAste ime, tadyathA- nAmavihAraH sthApanAvihAro dravyavihAro bhAva- * gAthA 974-978 sAdharmikasya nikSepAH 519 (A) 1. "pi vAcyam - vA. pu. mu. // For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 519 (B) vihArazca // 977 // tatra liGgAdiSu pravacanAdibhiH saha pratyekaM caturbhaGgI vibhAvayiSuH prathamato liGgapravacanacaturbhaGgIsUcAmAha 'liMgeNa u sAhammI, no pavayaNato ya niNhagA svve| pavayaNasAhammI puNa, na liMge dasa hoMti sasihAgA // 978 // liGgena rajoharaNAdinA sAdharmikaH no naiva pravacanata ityeko bhaGgaH, ke te? ityAha sarve nihnavAH, teSAM saGghabAhyatvAt rajoharaNAdiliGgopetatvAcca1, tathA pravacanataH sAdharmiko na punaH liGge liGgataH eSa dvitIyaH / ke te evambhUtAH? ityAha-daza bhavanti sazikhAkA: amuNDitaziraskAH, zrAvakA iti gmyte| zrAvakA hi darzanavratAdipratimAbhedena ekAdazavidhA bhvnti| tatra daza sakezAH, ekAdazapratimApratipannastu luJcitazirAH zramaNabhUto bhvti| tatastadvyavacchedAya sazikhAkagrahaNam, ete hi daza sazikhAkAH gAthA 974-978 sAdharmikasya nikSepAH 519 (B) 1. lADanU TippaNe pR. 98 Ti. 13 a. sa. pratiSuH 378 gAthAsthAne anya gAtho palabhyate- 'pavayaNato liMgeNa ya caubhaMgo ettha hoti NAyavvo / jo jattha nivaDati tahiM bhagaMmmi so u kAyavvo // je.bhA. khaMbhA. pratyorapi ekA gAthA adhikA vartate iti-pu. pre. // For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 520 (A) zrAvakAH pravacanataH sAdharmikA bhvnti| teSAM saGghAntarbhUtatvAt, na tu liGgataH rajoharaNAdiliGgarahitatvAt 2 / tRtIya-caturthau tu bhaGgau suprtiittvaannoktau| tau cemaupravacanato'pi sAdharmiko liGgato'pi sAdharmikaH sAdhuH eSa tRtiiyH3| na pravacanato nApi liGgata iti caturthaH, aiSa zUnyo bhngg:4| // 978 // tadevaM liGgasya pravacanena saha caturbhaGgikoktA / samprati darzanAdibhiH saha caturbhaGgikApratipAdanArthamAha emeva ya liMgeNa u, daMsaNamAdIsa hoMti bhaMgA u| bhaiesu uvarimesuM, heTellapayaM tu chaDDejjA // 979 // evameva pravacanagatena prakAreNa liGgena saha darzanAdiSu bhaGgA bhavanti jnyaatvyaaH| * bhakteSu ca uparitaneSu sarveSvapi bhAvanAparyanteSu adhastanaM liGgalakSaNapadaM tyajet, tyaktvA ca tadanantaraM dvitIyapadamabhigRhNIyAt, abhigRhya ca tenApi saha caturbhaGgikAH krameNa 1. jebhA. khaMbhA. pratyoH tRtIya-caturthabhaGgadarzikA gAthA 978 pazcAd vartate // 2. piMDani. vRttau zrI malayagirisUriNaiva caturthabhano darzito'stiA / 3.itaH 779 gAthA pUrvaM lADanU saMskaraNe eSA gAthopalabhyate'sAdhUtu liMga pavayaNa, Nobhayato kutittha-titthayaramAdI / uvavajiUNa evaM, bhAvetavvo tu savve vI / / 992 / / gAthA 979 nikSepe caturbhaGgI 520 (A) For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 520 (B) yojayet / tatrApyuparitaneSu sarveSu bhakteSu tadadhastanaM padaM tyajet, agretanamanantaramAzrayet, tatrApyayameva krmH| evaM tAvadvAcyaM yaavdntimpddvycturbhnggikaa| iha liGgena saha darzanAdiSu bhaGgasUcA kRtA, tatra liGgagrahaNamupalakSaNam, tataH pravacanenApi saha bhaGgA drssttvyaaH| te cAmI pravacanataH sAdharmiko na darzanataH, ekaH kSAyike [eka:] aupazamike kSAyopazamike vaa| uktaM ca 'visarisadasaNajuttA pavayaNasAhammiyA na daMsaNato'[piNDa. ni.gA.147 pU.] iti 1 / darzanataH sAdharmiko na pravacanataH, tIrthakarAH pratyekabuddhAzca, teSAM saGghAnantavartitvAd / Aha ca- 'titthayarA patteyA no pavayaNa daMsaNa sAhammI' [pi.ni.gA.147 utta.] pravacanato'pi sAdharmiko darzanato'pi, samAnadarzanI saGghamadhyavartIti 3 / na pravacanato nApi darzanata iti caturthaH, eSa zUnyaH 4 / uktA pravacanena saha darzanasya cturbhnggikaa| samprati jJAnasyocyate- pravacanataH sAdharmiko na jJAnataH, eko dvijJAnI ekastrijJAnI caturjJAnI kevalajJAnI vA 1 / jJAnataH sAdharmiko na pravacanataH tIrthakaraH pratyekabuddho vA 2 / pravacanato'pi jJAnato'pi iti tRtIyaH,[sAdhuH zrAvako vA smaanjnyaanii]3| na pravacanato gAthA 979 nikSepe caturbhaGgI 520 (B) For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 521 (A) nApi jJAnataH iti caturthaH, eSa zUnyaH 4 / tathA pravacanataH sAdharmiko na cAritrataH, zrAvakaH1 / cAritrato na pravacanataH tIrthakaraH pratyekabuddho vA 2 / pravacanato'pi cAritrato'pi, saadhuH3| na pravacanato nApi cAritrataH, eSa shuuny:4| tathA pravacanataH sAdharmiko nAbhigrahataH, . zrAvako yatirvA, ubhayorapyanyAnyAbhigrahayuktatvAt 1 / abhigrahato na pravacanataH, nihnavastIrthakara: pratyekabuddho vA, uktaM ca- 'sAhammabhiggaheNaM no pavayaNaniNha tittha patteyA' [piNDani. gA. 149 pU0] iti 2 / pravacanato'pyabhigrahato'pi, zrAvako yati samAnAbhigrahaH 3 / na pravacanato nApyabhigrahata iti zUnya: 4 / tathA pravacanataH sAdharmiko na bhAvanAtaH, bhinnabhAvanAkaH zrAvako yatirvA 1 / bhAvanAta: sAdharmiko na pravacanataH, samAnabhAvanAkastIrthakaraH pratyekabuddho nihnavo vA 2 / pravacanato'pi bhAvanAto'pi samAnabhAvanAka: zrAvako yatirvA 3 / na pravacanato'pi na bhAvanAtaH, eSa zUnya: 4 / uktA pravacanena saha darzanAdiSu bhnggaaH| samprati liGgena sahocyante- liGgataH sAdharmiko na darzanataH, nihnvH1| darzanataH sAdharmiko na liGgataH, pratyekabuddhastIrthakaro vA 2 / liGgato'pi darzanato'pi, samAnadarzanI sAdhuH 3 / na liGgato'pi nApi darzanataH, eSa zUnyaH 4 / tathA liGgataH sAdharmiko na gAthA 979 nikSepe caturbhaGgI 521 (A) For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 521 (B) jJAnataH, nihnavo vibhinnajJAnI vA saadhuH1| jJAnato na liGgataH, samAnajJAnI zrAvakaH pratyekabuddhastIrthakaro vA 2 / liGgato'pi jJAnatopi, samAnajJAnI sAdhuH 3 / na liGgato'pi nApi jJAnataH, eSa zUnya: 4 / tathA liGgato na cAritrataH, nihnavo viSamacAritrI vA sAdhuH 1 / cAritrato na liGgataH, pratyekabuddhastIrthakaro vA 2 / cAritrato'pi liGgato'pi, samAnacAritrI saadhu:3| na liGgato nApi cAritrataH, eSa shuuny:4| tathA liGgato nAbhigrahataH, vicitrAbhigrahI sAdhurnihavo vA 1 abhigrahato na liGgataH, samAnAbhigrahI zrAvakaH pratyekabuddhastIrthakaro vA 2 / liGgato'pyabhigrahato'pi, samAnAbhigrahI sAdhuH 3 na liGgato nApyabhigrahataH, eSa zUnyaH 4 / tathA liGgataH, sAdharmiko na bhAvanAtaH, viSamabhAvanAkaH sAdhuH nihnavo vA 1 / bhAvanAto na liGgataH, samAnabhAvanAkaH zrAvakaH pratyekabuddhastIrthakaro vA 2 / liGgato'pi bhAvanAto'pi samAnabhAvanAkaH sAdhuH, na liGgato nApi bhAvanAtaH, eSa zUnyaH 4 / tadevamuktA liGgena saha darzanAdiSu bhaGgAH / samprati tad liGgapadaM tyaktvA darzanapadamabhigRhya tena saha jJAnAdiSu ucyante-darzanataH | sAdharmiko na jJAnataH, kSAyikadarzanI ekaH kevalajJAnI eko dvijJAnIti 1 / jJAnataH gAthA 979 nikSepe caturbhaGgI 521 (B) For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 522 (A) | ////////// www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAdharmiko na darzanataH samAnajJAnI vibhinnadarzanI 2 / darzanato'pi jJAnato'pi, samAnadarzanajJAnI 3 / na darzanato nApi jJAnataH, zUnyo bhaGgaH 4 / tathA darzanataH sAdharmiko na cAritrataH, samAnadarzanI zrAvakaH 1 / cAritrato na darzanataH, samAnacAritrI vibhinnadarzanI sAdhuH 2 / cAritrato'pi darzanato'pi samAnadarzanacAritrI sAdhuH 3 / na cAritrato nApi darzanataH, eSa zUnyaH 4 / tathA darzanato sAdharmiko na abhigrahataH, samAnadarzanI vicitrAbhigrahaH zrAvakaH sAdhurvA 1 / abhigrahato na darzanataH, samAnAbhigrahI vicitradarzana: zrAvakAdiH 2 / darzanato'pi abhigrahato'pi samAnadarzanAbhigrahI zrAvakAdiH 3 / na darzanato nApyabhigrahataH, eSaH zUnyaH 4 / tathA darzanato na bhAvanAtaH, samAnadarzano vicitrabhAvanAka: zrAvakAdiH 1 / bhAvanAto na darzanataH, samAnabhAvanAko vicitradarzanaH zrAvakAdiH 3 / darzanato'pi bhAvanAto'pi samAnadarzana - bhAvanAkaH zrAvakAdiH 3 / na darzanato nApi bhAvanAtaH, eSa zUnyaH 4 / tadevamuktA darzanenApi saha jJAnAdiSu bhaGgAH / jJAnata: adhunA darzanapadamapahAya jJAnapadamabhigRhya tena saha cAritrAdiSu pradarzyante - sAdharmiko na cAritrataH, samAnajJAno vicitracAritraH sAdhuH yadi vA zrAvakaH 1 | cAritrataH For Private and Personal Use Only *** gAthA 980 - 981 vihArazabdasya nikSepA: 522 (A) Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 522 (B) ////////////// ***** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sAdharmiko na jJAnataH, samAnacAritrI eka: kevalI ekazchadmasthaH 2 / jJAnato'pi cAritrato'pi samAnajJAna - cAritrI sAdhuH 3 / na jJAnato nApi cAritrataH zUnyaH 4 / tathA jJAnato nAbhigrahataH, samAnajJAno vicitrAbhigrahaH zrAvakAdiH 1 / abhigrahato na jJAnataH, samAnAbhigraho vicitrajJAnI sAdhustIrthakara H pratyekabuddho vA 2 / jJAnato'pyabhigrahato'pi samAnajJAnAbhigrahI sAdhvAdiH 3 / na jJAnato nApyabhigrahataH, eSa zUnyaH 4 / tathA jJAnato na bhAvanAtaH, samAnajJAno vicitra bhAvanAkaH zrAvakAdiH 1 / bhAvanAto na jJAnataH, samAnabhAvanAko vicitrajJAnI zrAvakAdiH 2 / jJAnatopi bhAvanAto'pi samAnajJAnabhAvanAka: zrAvakAdiH 3 / na jJAnato nApi bhAvanAtaH, eSa zUnyaH 4 / uktA jJAnena saha cAritrAdiSu bhaGgAH / samprati jJAnapadaM vimucya cAritrapadaM gRhItvA tena sahAbhigraha bhAvanayorbhaGgA ucyantecaraNataH sAdharmiko nAbhigrahataH, samAnacaraNo vicitrAbhigrahaH sAdhuH 1 / abhigrahata: sAdharmiko na caraNataH, zrAvakAdiH 2 / caraNato'pi abhigrahato'pi sAdhuH 3 / na caraNo nApyabhigrahataH, eSa zUnyaH 4 / tathA caraNato na bhAvanAtaH, vicitrabhAvanAkaH sAdhuH 1 / bhAvanAto na caraNataH, zrAvakaH samAnabhAvanAkaH sAdhurvA visadRzacaraNaH 2 / caraNato'pi bhAvanAto'pi samAnacaraNa - bhAvanAkaH sAdhuH 3 / na caraNato nApi bhAvanAtaH, eSa zUnyaH 4 / For Private and Personal Use Only gAthA 980 - 981 vihArazabdasya nikSepAH 522 (B) Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 523 (A) sampratyabhigraheNa saha bhAvanAyA bhaGgAH- abhigrahataH sAdharmiko na bhAvanAtaH, samAnAbhigraho vicitrabhAvanAka: zrAvakAdiH1 bhAvanAtaH sAdharmiko nAbhigrahataH, vicitrAbhigrahaH shraavkaadi:2| abhigrahato'pi bhAvanAto'pi samAnAbhigraha-bhAvanAka: shraavkaadiH3| nAbhigrahato nApi bhAvanAtaH eSa bhaGgaH zUnyaH 4 // 979 // tadevamuktA bhnggaaH| sAmpratamamISAM bhaGgAnAM viSayavizeSapratipAdanArthamAha patteyabuddha niNhava uvAsae kevalI ya aasjj| khaiyAie ya bhAve, paDucca bhaMge u joejjA // 980 // pratyekabuddhAn nihnavAn upAsakAn kevalinazcA''zritya tathA kSAyikAdIMzca bhAvAn pratItya Azritya bhaGgakAn anantaroditAn yojyet| tadyathA- na pravacanataH | sAdharmiko na liGgataH, eSa bhaGgaH pratyekabuddhAn kevalinazca jinAnAzritya yojniiyH| liGgato na pravacanata ityayaM nivAn, pravacanato na liGgata ityeSa zrAvakAn, pravacanato na darzanata ityAdayastu kSAyika-kSAyopazamikadarzana-jJAna-cAritrAdInyAzritya yojayitavyAH, te ca tathaiva yathAsthAnaM yojitA eveti // 980 // samprati ye vihAre nAmAdayo bhedA uktAstAna gAthA 980-981 vihArazabdasya nikSepAH 523 (A) For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 523 (B) vivarISuH punaruccarati nAma ThavaNA davie, bhAve ya cauvviho vihAro hoi| vivihapagArehiM rayaM, haraI jamhA vihAro u // 981 // nAmavihAraH, sthApanAvihAraH, dravye dravyanimittaM dravyabhUto vA vihAro dravyavihAraH, bhAve bhaavvihaarH| evameSa vihArazcaturvidho bhvti| iha ca noAgamato bhAvavihAreNa gItArthenAdhikAraH na zeSaiH, tatastamadhikRtya vyutpattimAha-yasmAd vividhaiH anekaiH prakAraiH rajaH karma harati tasmAdvihAra ityucyte| vividhaM hiyate [malaya0 kR0 503] rajaH karmAneneti vihAra:,akartari ghajiti vyutpatteH // 981 // samprati nAmAdibhedA vyAkhyeyAstatra yasya vihAra iti nAma sa naamvihaarH| sthApanAvihArazcitrakarmaNyanyatra vA AlikhyamAnaH sthaapnaavihaarH| dravyavihAro dvidhA Agamato noaagmtshc| tatrAgamato vihArazabdArthajJAtA tatra caanupyuktH| noaagmtstridhaa-jnyshriir-bhvyshriir-tdvytiriktbhedaat| tatra jJazarIrabhavyazarIre praagvt| tadvyatiriktamAha gAthA 980-981 vihArazabdasya nikSepAH 523 (B) 1. tatastAnadhikRttha - vA. pu. mu. // For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 524 (A) AhArAdINa'TThA jo u, vihAro agIya paastthe| jo yAvi aNuvautto, viharati davve vihAro u // 982 // yo nAma AhArAdInAm AhAropadhiprabhRtInAmarthAya utpAdanAya agItAnAmagItArthAnAM | pArzvasthAnAM ca, gAthAyAM samAhAro dvandvaH, SaSThIsaptamyorarthaM pratyabhedAcca saptamyA nirdezaH, |: tathA yo'pyanupayuktaH san viharati eSa sarvo'pi dravye vihaarH| Adyo dravyanimittatvAd dravyavihAraH, dvitIyo'nupayuktatvAditi // 982 // ukto drvyvihaarH| bhAvavihAro dvidhA Agamato noaagmtshc| tatrA''gamato vihArazabdArthajJAtA tatra copayuktaH, noAgamato bhAvavihAro dvidhA gItArtho giitaarthnishritshc| tathA cAha gIyattho ya vihAro, bIo gIyatthanissito hoti| etto tattiya vihAro, nANuNNAto jiNavarehiM // 983 // vihAraH prathamo bhavati gItArthaH giitaarthsaadhvaatmkH| dvitIyo giitaarthnishritH| gItArthasya nizrA AzrayaNaM gItArthanizrA sA saJjAtA asyeti giitaarthnishritH| pAThAntaram gAthA 982-986 vihAraprakArA gItArthagItArthanizritAdayaH 524 (A) I For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 524 (B) //////////// www.kobatirth.org " gItArthamizrita" iti, tatra gItArthasaMyukta iti vyAkhyeyam, itaH AbhyAM gItArtha - gItArthanizritAbhyAmanyastRtIyo vihAro nAnujJAto jinavarendraiH // 983 // tatra gItArthaM gItArthanizritaM ca vihAramAha jiNakappito u gIyattho, parihAravisuddhito vi gIyattho / gIyatthe iDDidugaM, sesA gIyatthanissAe // 984 // Acharya Shri Kailassagarsuri Gyanmandir gItArthA dvividhAH, tadyathA - gacchagatA gacchanirgatAzca / tatra gacchanirgatA ime jinakalpiko gItArthaH, parihAravizuddhiko'pi gItArthaH / api zabdAdyathAlandako'pi pratimApratipanno'pi ca gItArthaH / amISAM vihAro gItArthaH / gIyatthitti gacchavAse gItArthe gItArthaviSaye Rddhidvikam, tadyathA-AcArya upAdhyAyazca athavA AcAryaH, zeSaM ca catuSTayamupAdhyAya- pravartti sthavira - gaNAvacchedirUpam / etacca dvikaM sthAnaniyuktamiti vyavahriyate, svasvavyApAre teSAM niyuktatvAt zeSAH sarve aniyuktAH / te yadi gItArthA yadi vA agiitaarthaaH| sarvairgItArthanizrayA vihartavyam // 984 // atra para Aha For Private and Personal Use Only //// gAthA 982-986 vihAraprakArA gItArthagItArthanizritAdayaH 524 (B) Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 525 (A) coei agIyatthe, kiM kAraNa mo nisijjhai vihaaro?| suNa diTuMtaM coyaga! siddhikaraM tiNhaveesiM // 985 // codayati prabhaM karoti agItArthe agItArthasya kiM kAraNaM kiM nimittaM mo iti pAdapUraNe niSidhyate vihAraH? sUrirAha- he codaka ! trayANAmapyeteSAM gItArthagItArthanizritA'gItArthAnAM siddhikaraM dRSTAntaM shrRnnu||985 // tamevAha - 'tivihe saMgillammI, jANate nissie ajaannte| pANaMdhi chitta kuraNe aDavi jale sAvae teNA // 986 // saMgillo nAma-gosamudAyaH,tasmin rakSaNIye trividhe| rakSako dRSTAntaH / tadyathA- jAnan nizrito'jAnaMzca esso'kssraarthH| bhAvArthastvayam gAthA 982-986 vihAraprakArA / gItArtha gItArthanizritAdayaH 525 (A) 1. gAthA 986 anantaraM lADanU saMskaraNe etadgAthAdvayamupalabhyateete savve dosA jo jeNa u nissito ya pariharati / nivAi dosesu puNa, ayANato niyamayA tesu // 1001 // evaM uttariyammi vi, ayANato nivaDaI tu dosesuN| maggAIsa, imesu, Na ya hotI NijarAbhAgI // 1002 // For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH www.kobatirth.org ego rakkhago nagarassa gAvINaM / so jehiM ogAsehiM gAvIto jaMtIo eMtIo ya khettAINaM avarohaM na kareMti tesiM ogAsehiM nei ANei ya, jattha ya teNAibhayaM natthi tattha cArei, annayA do purisA gAvio rakkhAmitti uvaTTiyA / amhe bhaiyAe gAvIo rakkhAmotti | nAgaragA ciMtaMti so ego na tarai savvassa nagarassa gAvio rakkhiuM tamhA ee vinijujjaMtu tti bhaNiyA- rakkhaha / tattha ego tassa purANassa saMkheDipAlagassa nissAe 525 (B) gAvIto nei ANei ya, ajANatotti kAuM tassammaeNa caMkamai | bitito saMkheDipAlato ciMtei - ahamannassa nissAe na cAremi sayameva ahaM rakkhiuM samattho / so varAto ajANato imANi ThANANi na yANai pANaMdhi ityAdi / //////////// Acharya Shri Kailassagarsuri Gyanmandir pANaMdhIti dezIpadametad vartinIvAcakam, tato'yamartha:- kSetre kSetrasaGkuleSu pradezeSu nagarapraveza - nirgamanayogyA vartinya: kSetrapANandhayaH, tA na jAnAti / ajAnaMzca tAbhirgA nayati Anayati ca [ yatra ] kSetreSu ca zAlyAdaya uptAstiSThanti / gAvazca gacchantya Agacchantyazca rakSamANA api zAlyAdi caranti / tataH kSetrasvAmibhirgA dhRtvA gosvAminaH kSetropadravamUlyaM yAcyante / For Private and Personal Use Only gAthA 982-986 vihAraprakArA gItArtha gItArthanizritAdayaH 525 (B) Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 526 (A) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir evaM kuraNe'pi doSA vAcyAH / kuraNaM nAma rAjakIyamanyadIyaM vA vItaM tathA aDavi sa varAko'jAnan gA aTavImapi pravezayati / tatra pulindrAdibhirgAvo mAryante / tathA jaletti so'jAnan nadyAdiSu tatra pradeze gAH pAyayati, yatra grAhAdibhirjalacarairgAva AkRSyante / sAvae iti sa mUDho varAkastatra pradeze nayati / yatra vyAghrAdayo duSTazvApadAH, taizca gAva upadrUyante / teNatti teSu teSu nikuJjAdiSu nayati yatra stenAnAM prasaraH, tataH stenAstA apaharanti / evaM so'jAnan gA vinAzayati itarastu jJAtA etAni sarvANyApatsthAnAni pariharati / yo'pi nizritastamapi parihArayati / eSaH dRSTAntaH, ayamarthopanayaH- yo gItArthaH sa sarvAnapi doSAn svayaM pariharati / yastu nizritastaM parihArayati / yaH punaH svayamagItArthaH, yazcAgItArthanizritastayorAtmavirAdhanA saMyamavirAdhanA ca bhavati // 986 // tAnevAtmavirAdhanAdidoSAn vivakSurdvAragAthAmAha magge sehara vihAre3 micchatte4 esaNAdivisame5 ya / sohi 6 gilANamAdI 7, teNA duvihA va tivihA vA8 // 987 // dAragAhA // mArge mArgaviSaye1 tathA zaikSe zaikSakakulaviSayera evaM vihAre3 mithyAtve4 eSaNAdau For Private and Personal Use Only gAthA 987-990 agItArthasya vihAre doSAH 526 (A) Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 526 (B) viSame5 zodhau6 glAnAdau doSA:7, tathA stenA dvividhAstrividhA vA ye bhavanti tebhyo'pi doSA bhaveyuH8 / eSa dvAragAthAsakSepArthaH // 987 // sAmpratamenAmeva dvAragAthAM vivarISuH prathamato | mArgadvAraM zaikSadvAraM cAha maggaM saddava rIyai, pAusa ummagga ajayaNAe v| dvAraM 1 sehakulesu ya viharati, na'Nuyattati te Na gAhei // 988 // dvAraM 2 mArga panthAnaM so'jAnan agItArthaH sadravaM dravacAritayA rIyate gacchati, tatra ca | saMyamavirAdhanA kITAdisattvopamardanAt, AtmavirAdhanA paadaadiviskhlnaat| tathA ajJatayA pAusatti prAvRSyapi kAle gacchati tatrApi saMyamavirAdhanA AtmavirAdhanA ca, tathA mArgonmArgAnabhijJatayA unmArge'pi gcchti| tatra sthANukaNTakAdibhirAtmavirAdhanA, sacittapRthivyAdhupamardanAt saMyamavirAdhanA c| tathA grahaNazikSAyAmAsevanAzikSAyAM vA'pravINatvAt ayatanayA vA gcchet| ayatanayA ca sNymaatmviraadhnaa| gataM mArgadvAram1 / zaikSadvAramAhasehetyAdi, zaikSakulAni abhinavaprapannadharmANi kulAni teSvajJatayA sa vihrti| gAthA 987-990 agItArthasya vihAre doSAH 526 (B) For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH / 527 (A) tebhyo'yatanayA bhakta-pAnAdikamutpAdayatIti bhAvaH / tathA na tAni anuvartayati nAnuvartanAguNataH pravardhamAnataradharmazraddhAkAni karoti, anuvartanAyA aprijnyaanaat| tathA na grAhayati tAni grahaNazikSAmAsevanAzikSAM vA zrAvakadharmocitAm, ubhayorapi shikssyostsyaakushltvaat|| 988 // gataM shaikssdvaarm| adhunA vihAradvAraM mithyAtvadvAraM cAha dasudese paccaMte, vaiyAdi vihAra pANabahule y| dvAraM 3 / appANaM ca paraM vA, na muNati micchattasaMkaMtaM // 989 // dvAraM 4 / so'jJatayA dasyudeze cauradeze vihAraM karoti, yadi vA pratyante bahulamlecchAkule, athavA labdhatayA vajikAdau. AdizabdAta svajJAtikAdikulaparigrahaH, yadi vA prANabahale jIvasaMsakte deze, eteSu ca yathAyogamAtmavirAdhanA saMyamavirAdhanA ca bhUyasIti ca gataM / vihAradvAram 3 / adhunA mithyAtvadvAramAha- appANaM cetyAdi, sa varAko ajAnan / AtmAnamapi kuprarUpaNAdibhirmithyAtvasaGkrAntaM na jAnAti, nApi param, tataH AtmanaH gAthA 987-990 agItArthasya vihAre doSAH 527 (A) 1. 'vA'tuSTatayA - vA. mo. pu. // For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 527 (B) parasya ca mithyAtvaM pravarddhayatItyubhayeSAmapi saMsArapravardhakaH // 989 // gataM mithyaatvdvaarm| adhunA eSaNAdidvAramAha AhAra-uvahi-sejANa, uggmuppaaynnesnnkddille| laMggai aviyANaMto, dosesetesu savvesu // 990 // dvAraM 5 // AhAra: bhaktapAnAdirUpaH, upadhi: kalpAdilakSaNaH, zayyA vasatiH, etAsAM grahaNe iti gmyte| kiMviziSTe? ityAha- udgamena udgamadoSaiH SoDazabhirAdhAkarmaprabhRtibhiH, utpAdanayA utpAdanAdoSairdhAtryAdibhiH SoDazabhiH, eSaNAyA gaveSaNAdidoSaiH zaGkita-mrakSitaprabhRtibhiH saMyojanA-pramANA'GgAra-dhUmaiH kaak-shRgaalaadibhkssitaishc| kaDille iti mahAgahane sati so'vijAnan eteSa anantaroditeSu doSeSa sarveSa lgti| dvAragAthAyAma eSaNAdau iti ya AdizabdaH sa samastodgamAdidoSaparigrahArthaH / tathA visame iti viSame ca parvatajalAdau yA yatanA tAM sa na jaanaati| ajAnaMzcAtmavirAdhanAM saMyamavirAdhanAM cApnoti 5 // 990 // samprati zodhidvAramAha gAthA 987-990 agItArthasya vihAre doSAH 527 (B) 1. lADUnasaMskaraNe pR. 100 gA. 1006 Ti. 11 a. sa. pratiSu uttajJarddhamitthaM - khalitassa ya pacchittaM, amuNaMto NAsae caraNaM // jebhA. khaMbhA. pratyorapi prAyaH evam For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezaka: 528 (A) ////////// ////////////// www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'mUlaguNa uttaraguNe, Avannassa ya na yANaI sohiM / dvAraM 6 / paDisiddhatti na kuNati, gilANamAdINa tegicchaM // 991 // dvAraM 7 / mUlaguNaviSaye uttaraguNaviSaye ca prAyazcittamApannasya yasya yAdRzI yasminnaparAdhe dAtavyA zodhistasya tAdRzIM tasminnaparAdhe na jAnAti / ajAnAnazcAprAyazcitte'pi prAyazcittaM, prAyazcitte'pi atiprabhUtaM prAyazcittaM dadyAditi mahadAzAtanAbhAg / gataM zodhidvAram 6 / adhunA glAnAdidvAramAha- paDisiddhetyAdi, 'pratiSiddhA khalu cikitsA, SaDjIvanikAyavirAdhanApatteH' itivacanamekAntenAGgIkurvan glAnAdInAm, AdizabdaH svagatAnekabhedasUcakaH, gADhA'nAgADhasahA- 'saha - bAla - taruNa - glAnAdInAM cikitsAM na karoti / na ca tadviSayAM yatanAM jAnAti, tatazcikitsAyA yatanAyAzca akaraNe bhUyAMso doSAH, te ca prAgeva prathamoddezake'bhihitAH // 991 // samprati "teNA duvihA va tivihA vA " [gA. 993] iti vyAkhyAnayati - 1. lADanU pR. 100 Ti. 14 a. sa. pratiSu 999 gAthA sthAne eSA gAthA- paDisiddhatti na kuNate, teicchaM kuNati vA vivaccAsaM / asivoma - rAyaduTTutti, maddhajataNAdigahaNeNaM // jebhA. khaMbhA pratyorapi prAyaH evam // For Private and Personal Use Only ////// gAthA 991-997 dvividhaH vihAra: samAptakalpa 'samApta kalparUpaH 528 (A) Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 528 (B) appasuyatti ya kAuM, vuggAheuM haraMti khuddddaadii| teNA sapakkha iyare, saliMgi gihi annahA tivihA // 992 // dvAraM 8 / / stenA dvividhAH svapakSAH prpkssaashc| tatraH svapakSAH dvividhAH- gItArthAH pArzvasthAdayazca / tatra gItArthA idaM cintayanti- amI alpazrutAH, alpazrutatvAccAgItArthA na cAgItArthAnAM kssetrmsti| tata etat cintayitvA teSAM sacittAdi gItArthA apaharanti / pArzvasthAdayaH punaH kSullakAdIn vyudgrAhayanti, yathA- duSkarA caryA'mISAm, na ca duSkaracaryAyAH samprati deza-kAlau, tsmaadtraagcchteti| evaM vyudgrAhya kSullakAdIn, AdizabdAttaruNAdiparigrahaH, aphrnti| parapakSAH mithyAdRSTayaste'pi kSullakAdIn vyudgrAhya aphrnti| athavA trividhAH stenAH, tadyathA-svaliGgAH pArzvasthAdayaste ca puurvvt| gRhiNastaskarAste updhiprbhRtiinphrnti| anye vA svaliGga-gRhibhyo vyatiriktAH, te ca bhikSukAdayo'vagantavyAH, te kSullakAdIn vyudgrAhyApaharanti // 992 // gAthA 991-997 dvividhaH vihAraH samAptakalpa usamApta kalparUpaH 528 (B) 1. annA vA- lA. paatthbhedH|| For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra //////////// www.kobatirth.org ////////////// ee ceva ya ThANe, gIyattho nissito u vajjei / bhAvavihAro eso, duviho u samAsato bhaNito // 993 // zrI vyavahAra sUtram etAnyeva anantaroditAni sthAnAni gItArtho gItArthanizritazca varjayati / tatra dvitIya gItArthaH svayaM kuzalatvAt, gItArthanizritastu gItArthopadezena / eSa bhAvavihAro dvividha bhaNitaH samAsataH saGkSepeNa // 993 // uddezaka : 529 (A) so puNa hoI duviho, samattakappo taheva asamatto / tattha samatto iNamo, jahaNNamukkosato hoi // 994 // Acharya Shri Kailassagarsuri Gyanmandir sa punarbhAvavihAro dvividho'pi bhUyo dvividho bhavati / tadyathA - samAptakalpastathaiva asamAptaH asamAptakalpaH / tatrAyaM samAptaH samAptakalpo dvividho bhavati / tadyathAjaghanya utkRSTazca // 994 // anayoreva pramANamAha gIyatthANaM tihaM, samattakappo jahaNNato hoti / battIsasahassAIM, havaMti ukkosao esa // 995 // For Private and Personal Use Only gAthA 191-997 dvividha: vihAra: samAptakalpa 'samApta kalparUpaH 529 (A) Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 529 (B) gItArthAnAM trayANAM vihAraH samAptakalpo jaghanyo bhvti| utkRSTastveSa samAptakalpo dvAtriMzat sahasrANi bhavanti // 995 // tiNha samatto kappo, jahaNNao doNNi U jayA vihre| gIyatthANa vi lahuo, agIe gurugA ime dosA // 996 // trayANAM kila samAptakalpo jaghanyo bhavati tato yadA dvau viharatastadA dvayorgItArthayorviharatorlaghukA mAsAH praayshcittm| agItArthayozcatvAro gurukaaH| dvayozca viharato ime vakSyamANA doSAH // 996 // tAnevAha doNhavi viharaMtANaM, saliMga-gihiliMga-annaliMge y| hoi bahudosa vasahI, gilANazmaraNe2 ya salle3 ya // 997 // dvayorviharatoH svaliGgA-'nyaliGga-gRhiliGgAnadhikRtya bhUyAMso dossaaH| tadyathA-eko 1. etad 997 gAthAnanantaraM lADanUsaMskaraNe (gA.1014) eSA gAthopalabhyate- 'egassa saliMgAdI vasahIe hiMDato ya sANAhI / dosA doNha vi hiMDatagANa vasadhIya hoti ime // 1014 / / jebhA. khaMbhA. pratyorapi prAya evam // gAthA 991-997 dvividhaH vihAraH samAptakalpa'samApta kalparUpaH 529 (B) For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 530 (A) vasatipAlaH, eko bhikSArthaM gtH| tatra yo bhikSArthaM gatastasya svaliGge saMyatyA AlApAdikaM pRcchantyAH Atma-parobhayasamutthA dossaaH| paraliGge carikAdikAyA, gRhiliGge striyAH prossitbhrtRkaadikaayaaH| hoi bahudosa vasahi tti hiNDamAnAdvasatirbahudoSA bhvti| kimuktaM bhavati? vasatipAlasya hiNDamAnApekSayA bhUyAMso dossaaH| ekAntamiti kRtvA svaliGginyAdInAmupapAtasambhavAt pradIpanake ca lagne ekAkI sa kathaM karoti? athaitai doSA mA bhUvanniti zUnyAM vasatiM kRtvA nirgacchataH, tadAnIM vakSyamANA bahavo dossaaH| tadyathAdvayorviharatoryayeko glAno bhavati tadA tasya glAnasya ekAkino mocane pipAsAdisambhavataH, tathA maraNe maraNakAle zalyaM noddhatamiti zalye ca tathA'vasthite sati garIyAMso doSAH // 997 // tatra dvayornirgamane doSAnAhamicchatta1 baDuyara cAraNa3 bhaDe4 ya maraNaM tirikkhamaNuyANaM5 / Aesa6 vAlanikkeyaNe8, ya suNNe bhave dosA // 998 // utsargatastAvadiyaM sAmAcArI- zUnyA vasatirna krtvyaa| yadi punastau zUnyAM vasatiM kurutastatastayoH pratyekaM prAyazcittaM caturlaghu tapasA kAlena ca guru| uktaM ca-"sunnaM jati vasahiM kareMti cau lahuyA dohi vi gurugA"[ ] iti, anye ca bahavo doSAH / tathAhi gAthA 998 zUnyavasati karaNe doSAH 530 (A) For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 530 (B)IN tau sAdhU sarvamAtmIyaM bhANDamAdAya zUnyAM vasatiM kRtvA gatau, zayyAtareNa ca bahirAgatena zUnyA vasatirdRSTA, tataH sa pRcchati kva gatau sAdhU? iti| gRhamAnuSANi bhaNanti- na jAnImaH, nUnaM gatau bhvissytH| etat zrutvA yadi sa prItikaM karoti, yathA yadi gatau tato gatAviti, tadA tayoH prAyazcittaM caturlaghu, athA'prItiM karoti, yathA- akRtajJAste ni:snehAH, tato'nApRcchya gatAH, athavA- nirdAkSiNyAste, etamapyupacAraM na jAnanti, yathA- ApRchya gantavyamiti, tadA caturgurukAH / tathA so'prItikotpattivazAttayoranyeSAM vA sAdhUnAM tadravyA-'nyadravyavyavacchedaM kuryAt, tato bhRtairbhAjanairAgatayostayoH zayyAtaro na sthAnaM ddyaat| kopAvezAd yadi divA niSkAzayati ttshcturlghu| taizca bhUtairbhAjanairanyAM | vasatiM yAcamAnayoryA AgADhAdiparitApanA tanniSpannaM cturldhu| loke ca gopajAyate kutsitamAbhyAM kimapyAcaritam, anyathA kathamakANDa evAkRtabhojanau niSkAsitau? iti| evaM cAnyatrApi tau vasatiM na lbhete| tato vasatimalabhamAnau tAvanyatra gacchataH, tato mAsakalpabhedaH / tathA ca sati yA tatra virAdhanA tanniSpannamapi tayoH praayshcittm| api cAnye sAdhavo vihArAdinirgatAstatrA''gatAH, anyA ca vasatistatra na vidyate, sa ca zayyAtaraH gAthA 998 zUnyavasati karaNe doSAH 530 (B) For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 531 (A) tatkRtA'prItivazatasteSAmapi vasatiM na dadAti, tato yatte zvApadastenAdibhiH prApnuvanti tanniSpannamapi tayoH praayshcittm| ete tAvadoSA bhikSAmaTitvA ttkssnnmaagtyoruktaaH| yadi punarbahirbhuktavA rAtrAvAgatau vasatiM na labhete tadA caturlaghu savizeSatarAzca garhAdayo doSAH, vinAzaH shvaapdaadibhyH| athavA samyagdRSTibhUtaH san pazcAd 'anApRcchya tau gatau' |* ityaprItikotpattivazato mithyAtvaM yAyAta1 / bar3ayatti zanyAM vasatiM dRSTavA baTukaiH zayyAtaro yAcitaH yathA- vayamatra tisstthaamH| 3 zayyAtaraH prAha- zramaNau tiSThataH / tairuktam- gatau tau shrmnnau| zayyAtaro brUte tiSThata, yadi vA gatau zramaNau, te sthitaaH| zramaNAvAgatau praveSTuM pravRttau, baTukairniruddhau, tato'saGkhaDamabhavat, baTukA bruvate- vasatiriyamasmAkaM svAminA dttaa| itarAvapi brUtaH asmAkamapi | svAminA dttaa| evaM kalahAyamAnau sAdhU zayyAtarasamIpaM gtau| sa vadati yUyamanApRcchayA zUnyAM vasatiM kRtvA gatAH mayA jJAtam, yathA- yUyaM gatAH, yena zUnyA kRtA vasatidRzyate, tato mayA baTukAnAM pradattA tasmAtparasparaM sAmmatyenaikatra tiSThata, na punarahamAtmAnamalIkaM kromi| tatra yadi parasparaM sAmmatyena tiSThanti tataH paThatAM pratilekhanAM ca kurvatAM gAthA 998 zUnyavasati karaNe doSAH 531 (A) For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 531 (B) saMyatabhASAzca zrutvA tAbhirupahAsaM kurvanti tataH klhbhaavto'dhikrnndossH| athavA zayyAtaraH saMyatAnAM bhadraka iti tAn baTukAnniSkAzayettataH 'saMyataprayogavazato'nena duSTena vayaM niSkAsitAH' iti zayyAtarasya saMyatAnAM ca viSaye stenaprayogato'gniprakSepAdinA vA yamupadravaM kurvanti tanniSpannaM prAyazcittaM tau zramaNau praaptt:2| cAraNetti evaM cAraNe'pi doSA vktvyaaH| navaramadhikatarAH, yataste saMyatAn prapaJcya yAcitvA vA yattad gRhNanti, tatastaiH saha ekatra sarvathA na vastavyam, ete eva doSA bhaTe'pi, yatastepi baTukA iva pradviSTAH santaH zayyAtarasya saMyatAnAM ca viSaye stenaprayogato'gniprakSepAdinA vA prabhUtamupadravaM kurvanti / / maraNaM tirikkha-maNuyANamiti zUnyAM vasatimabhisamIkSya gavAdistiryaG anAthamanuSyo vA pravizya mriyate, taM yadi gRhasthairasaMyataiH pariSThApayanti tataH SaDjIvanikAyavirAdhanA, yadi svayaM tyajanti tataH prvcnsyoddddaahH| ko'pyevamAzaGketa- etairevAyaM mAritaH, loke'pi svayaM tattyajane mahatI gardA azucaya ete iti| athaitadoSabhayAna svayaM tyajanti nApi X gAthA 998 zUnyavasati karaNe doSAH 531 (B) 1. 'tAbhiH' saMyatabhASAbhiH, tadanuvAdeneti pu. pre.|| For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 532 (A) gRhasthaistyAjayanti tato rudhiragandhena tayoH zramaNayo shaa'oNsyupjaaynte| athAsvAdhyAyikamiti kRtvA sUtrapauruSIM na kurutastato mAsalaghu, arthapauruSIM na kuruto mAsaguru, sUtrapauruSImakurvatoH sUtraM cennazyati tatazcaturlaghu, arthapauruSImakurvatorarthanAze cturguru| avarNazca loke samucchalati, yathaite pizAcamUrtayaH zmazAne priyAH zmazAne tiSThantIti 4 / __ Adesatti AdezA nAma prAghUrNakAH, te bhikSAgatayoH tayoH zramaNayoH samAgatAH, zayyAtareNa ca zUnyAM vasatimupalabhya gatau tau zramaNAviti vicintya sA vasatisteSAM dttaa| tato yathA baTuka-cAraNa-bhaTeSu doSA uktAstathAtrApi draSTavyAH 6 / vAlatti vyAlo nAma sarpaH, sa zUnyaM dRSTvA vasatau prvishet| tato yadyAgatau tau zramaNau | niSkAzayatastato haritakAyamadhyena tasya gcchto'dhikrnndossH| anyasmin vA gRhe |* praviSTastanmAnuSANi dazet, sa vA tairmaa]t| athaitadoSabhayAnna niSkAzayatastatastena bhakSite | AtmavirAdhanA 7 / nikkeyaNetti zUnyAM vasatiM dRSTvA tirazcI anAthamAnuSI vA samAgatya prsuute| tatra yadi tirazcI zunI prabhRtikA navaprasUtA niSkAzyate niSkAzanena nirAzrayA kriyate tadA gAthA 999-1001 glAnasya doSAH 532 (A) For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 532 (B) sadyojAtapillakamaraNamAtmavirAdhanA c| atha mAnuSI prasUtA tataH 'iyametayoreva, iti prvcnoddddaahH| niSkAzane'dhikaraNaM loko brUyAnniranukampA amI, ceDarUpaM vA mriyeta / athavA sA prasUtA ceDarUpaM tyaktvA vrjet| tataH tasyojjhane niranukampA iti gardA,anujjhane uDDAhaH 8 / ete zUnyavasatikaraNe doSAH // 998 // samprati glAnasya ekAkino mocane tasya maraNe ca doSAnAhagelaNNa suNNakaraNe, khaddhAiyaNe gilANa annukNpaa| sANA'tiyaNa duguMchA, tassaTTha gayammi kaalge|| 999 // glAnArthamAtmArthaM vA nirgamane glAnaH zUnyo bhavet, tasya ca glAnasya zUnyasya karaNe : pipAsA tadanu bubhukSA vA jAyeta, pipAsito bubhukSitazca mahatA zabdena vyAharet, vyAhAra zravaNAcca gRhasthA AgaccheyuH, te ca gRhasthAH samAgatA yadyAcate glAnaH pathyamapathyaM vA tatsarvamanukampayA ddti| tatra pathyasyApathyasya vA khaddhasya pracurasya aiyaNe iti adane bhakSaNe vamanaM bhUyAta, sa ca na kimapi kartuM samartho glAnatvAditi vamanena mukha gAthA 999-1001 glAnasya ekAki mocane doSAH 532 (B) For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 533 (A) hRdayAdikaM sarvaM khrnnttyet| taM ca tathA vamantaM dRSTvA zvAnaH samAgatya tad vamyamAna bhkssynti| bhakSayantazca mukhahRdayAdikaM ca lihnti| evaM zanAm atiyaNetti adane bhakSaNe loke jugupsA nindA smupjaayte| yathA- dhigeteSAM dharmastapo vA, yaditthamihaloke'pi phalamanubhavanti iti| gataM glaandvaarm| adhunA maraNadvAramAha- tassadvaityAdi, tasya glAnasyArthAya vaidyauSadhAdisamAnayanaprayojanAya grAmAntarAdau gate yadi sa glAnaH kAlagato bhavet tadA amI doSAH // 999 // tAnevAha gihi goNa malla rAula-niveyaNA paannkddddhnnuddddaahe| chakkAyANa virAhaNa, jhAmiya mukke ya vAvanne // 1000 // yadi sa glAno mRtaH san gRhsthairnisskaasyet| yadi vA balIvardaiH aakRssyet| athavA | mallaiH niSkAsyeta / yadi vA kenApi rAjakule nivedanA kriyeta yathA- eko vratI anAtho | mRta iti, tato rAjJA sa nisskaasyet| yadi vA kecit pANAnAM caNDAlAnAM mUlyaM dattvA gAthA 999-1001 glAnasya ekAki mocane doSAH X 533 (A) For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 533 (B) tairniSkAzayeyaH / itthaM tasya glAnasya karSaNe niSkAzane pravacanasya uDDAhaH maalinym| tathA na gRhasthAdayo yatanayA gacchanti tatastairnIyamAne SaNNAM jIvanikAyAnAM virAdhanA sNghttttn-pritaapnaa-'pdraavnnruupaa| tathA yatra tasyAgnisaMskAraH kartavyastat sthaNDilam asthaNDilaM veti na pribhaavynti| tatastasminnasthaNDile dhyAmite dagdhe ssddjiivnikaayviraadhnaa| atha nAgnisaMskAraM kurvanti kintvevameva muJcanti tatrApyasthaNDile mukte ssddjiivnikaayviraadhnaa| anyacca yadi tasya glAnasya zarIraM kvacit pradezeSu vyApannaM kuthitaM bhavet tatastasmin vyApanne ayatanayA nIyamAne dvIndriyavirAdhanA // 1000 // atraiva ca prAyazcittavidhimAha gAthA 999-1001 goNa-niva-sANesu ya, gurugA sesesu caulahU hoti| glAnasya uDDAhotti ya kAuM, niva vajesuM bhave lahugA // 1001 // ekAki mocane doSAH yadi gRhasthA balIvardAbhyAM niSkAsitavantaH, yadi vA rAjA niSkAzitavAn, zvAno vA glAnAvasthAyAM vamane mukhahRdayAdikaM lihanti, tadA eteSu triSu sthAneSu prAyazcittaM || 533 (B) pratyekaM catvAro gurukA maasaaH| zeSeSu ca sarveSvapi sthAneSu pratyekaM catvAro laghumAsA For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 534 (A) bhvnti| athavA rAjJA niSkAsite catvAro gurukAH, zeSeSu ca sarveSvapi sthAneSu uDDAhaH saMvRtta iti pratyekaM catvAro lghukaaH| yaccA'yatanayA niSkAsite SaNNAM jIvanikAyAnAM saMghaTTana-paritApanA-'padrAvaNarUpaM virAdhanaM yaccAsthaNDile mocanam agnisaMskArakaraNaM vA, yA ca kuthite nIyamAne dvIndriyavirAdhanA tannimittaM ca prAyazcittamiti // 1001 // samprati yaduktaM 'gRhasthAdibhiH karSaNe uDDAhaH' iti tatra tamevoDDAhaM kathayati biMti ya micchAdiTThI, katto dhammo tavo va esiM tu?| ihaloe phalameyaM, paraloe maMgulatarAgaM // 1002 // bruvate mithyAdRSTayaH- kuto dharmastapo vA eteSAm ? naiva kutazcidapIti bhaavH| ||1002-1008 tathAhi- ihaloke tAvatphalametat, yaditthaM niSkAzanam, paraloke etasmAdapi phalAt phalaM maGgulataramazubhataramiti // 1002 // tathAjai erisANi pAveMti, dikkhiyA kiM khu amha dikkhAe ? / 534 (A) pavvajAbhimuhANaM, puNarAvattI bhave duvihA // 1003 // dAraM 2 / gAthA For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 534 (B) //////// //////////// www.kobatirth.org yadi dIkSitA api IdRzAni viDambanAni prApnuvanti, tataH kimasmAkaM khu nizcitaM dIkSayA ?, naiva tayA kiJcitprayojanamiti bhAvaH / evaM pravrajyAbhimukhAnAM punarAvRttiH punaH pazcAdvalanaM dvividhA dravyato bhAvatazca bhavet // 1003 // gataM maraNadvAram / adhunA zalyadvAramAha vAleNa vipparaddhe, sallo vAghAto maraNabhIyassa / evaM duggatibhIe, vAghAto salla mokkhaTThA // 1004 // Acharya Shri Kailassagarsuri Gyanmandir ego puriso nagaraM patthito, annehiM vArito- 'mA gaccha, paMthe sappo ciTThati, so dhAviUNa khAti, ' so bhaNati - 'ahaM nassIhAmi, na me so sappo ammAhitI' / tato so calito / paMthe vaccaMto sappeNa diTTho / tato pahAvito so sappo / so sigghayaraM nAseuM pavatto / tassa tahA nassaMtassa pAe kaMTago laggo / teNa vAghAeNa sappeNa ammeuM khatito, mato ya / tato yathA tasya vyAlena duSTena sarpeNa viprArabdhe jIvitaprayogAya prakarSeNa khAditumArabdhasya maraNabhItasya maraNabhItatvAdeva zIghraM palAyamAnasya zalyaM vyAghAtaH, vyAhanyate For Private and Personal Use Only gAthA 1002-1008 534 (B) Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI . vyavahAra sUtram dvitIya uddezakaH 535 (A) gamanamaneneti vyAghAto gmnvyaaghaatkrnnmbhvt| evaM durgatibhIte SaSThIsaptamyorarthaM pratyabhedAt durgatibhItasya mokSArthaM vrajataH zalyam aparAdhalakSaNaM mokSagamanavyAghAtakAri jAtam // 1004 // tataH kim? ityAha mariuM sasallamaraNaM, sNsaaraaddvimhaakddillmmi| suciraM bhamaMti jIvA, aNorapArammi oiNNA // 1005 // uktaprakAreNa sazalyaM maraNaM yathA bhavati evaM mRtvA saMsArATavImahAkaDille saMsArATavImahAgahane anarvAkpAre avatIrNA jIvAH suciram anantamapi kAlaM yAvad bhramanti // 1005 / / atropasaMhAramAha jamhA ete dosA, tamhA doNhaM na kappati vihaaro| eyaM suttaM aphalaM, aha saphalaM niratthao attho // 1006 // yasmAd dvayoH vihAre ete anantaroditA doSAstasmAnna kalpate dvyorvihaarH| atra para | Aha- nanu etat sUtramaphalam, dvayorvihArasyaivAsambhavAt, atha saphalaM tarhi dvayorapi vihAraH sUtreNAnujJAta iti yo'yamarthataH pratiSiddho bhavadbhirdvayorvihAraH so'rtho nirarthakaH gAthA 1002-1008 535 (A) For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 535 (B) sUtreNa bAdhitatvAt // 1006 // AcArya Aha mA vaya sutta niratthaM, na niratthagavAiNo jao theraa| kAraNiyaM puNa suttaM, ime ya te kAraNA hoti| 1007 // mA vada mA brUhi tvaM codaka! yat sUtraM nirarthakam, yataH sthavirA bhagavanto na | nirarthakavAdino bhavanti, teSAM shrutkevlitvaat| yadyevamarthataH pratiSiddho dvayorvihAraH,atha ca sUtreNa pratipAdita iti katham? ata Aha-sUtraM punaH kAraNeSu bhavaM kAraNairnirvRttaM vA | kAraNikam, kAraNAnyadhikRtya pravRttamiti bhaavH| tAni ca kAraNAnyamUni vakSyamANalakSaNAni // 1007 // tAnyevAha asive omoyarie, rAyA saMdesaNe jayaMtA vaa| ajANaguruniyogA, pavvajjA nAtivagga duve // 1008 // azivaM kSudradevatAkRta upadravaH, tasmin dvyorvihaarH| tathA avamaudarya-durbhikSaM tasmin / gAthA 1002-1008 535 (B) suttamaNatthaM-je. bhA. khaMbhA. // For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 536 (A) athavA rAjA pradviSTo bhavet tato dvyorvihaarH| saMdesaNatti AcAryapreSaNena dvau vihreyaataam| jayaMtA vA iti yatamAnA nAma jJAnanimittaM darzananimittaM vA prayatnavantaH / iyamatra bhAvanAviSamazAstrANi sampratikAlagRhItAni, tAni ca yadi nAbhyastAni kriyante tato vismRtimupyaanti| gacche ca sabAlavRddhAkule bhikSAcaryAdinA vyAghAtastata AcAryAnApRcchya tairvisRSTau dvAvanyatra gccheyaataam| evaM darzanaprabhAvakazAstranimittamapi dvayorvihAro bhaavniiyH| AryANAM vA ekasmAtkSetrAdanyasmin kSetre nayane saGghATasya guruniyogAt dvayorvihAro bhvet| yadi vA pravrajyAbhimukhaH ko'pi saJjAtastatastasya sthirIkaraNArthaM sngkaattkpressnnm| yadi vA jJAtivargaH svajanavargaH kasyApi sAdhovandApanIyo jAtaH, tatastadvandApanArthaM ca dvau vihareyAtAmiti // 1008 // tatra yatanAmAhasamayaM bhikkhaggahaNaM, nikkhamaNa-pavesaNaM annunnnnvnnN| ekko kahamAvaNNo?, ekko va kahaM na AvaNNo // 1009 // gAthA 1009-1013 adhyAtmasya prAmANyam 536 (A) | 1. samagaM - jebhA. khaMbhA. // For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH www.kobatirth.org nAma prAguktakAraNavazAd vihRtau tau dvAvapi samakaM yugapad bhikSAgrahaNaM kuruta:, samakaM bhikSAnimittaM hiNDete ityarthaH / evaM samakameva zeSaprayojananimittamapi niSkrAmataH vrajataH / samakameva ca pravizataH gatvA pratyAgacchataH tathA samakamevAnujJApanaM kurutaH / kimuktaM bhavati ? samakameva naiSedhikyAdikaM zayyAtarAdikamanujJApayataH tata ekAkinaH sato ye prAguktA doSAste prAyo na sambhavanti / para Aha yadyevaM samakabhikSAgrahaNAdikaraNaM tataH 536 (B) kathamekaH prAyazcittasthAnamApannaH ? eko vA kathaM nApannaH ? iti // 1009 // sUrirAha - ////////// egassa khamaNa bhANassa dhovaNaM bahi ya iMdiyatthehiM / eehiM kAraNehiM, Avanno vA aNAvanno // 1010 // Acharya Shri Kailassagarsuri Gyanmandir ekasya kSapaNaM abhaktArtho'bhavet ekena tu kSapaNaM na kRtam / tatra yadi kSapaNakArI zaknoti tato dvAvapi samakaM bhikSAnimittaM hiNDete / atha kSapaNakRd na zaknoti tata eko bhikSArthaM gacchati, ekastUpAzraya eva tiSThati / evaM dvayorapyekAkitvasambhavaH / tathA bhANassa dhovaNaMti athavA eko bhAjanasya dhAvanArthamupAzrayAd bahirvinirgataH, ekastUpAzraya For Private and Personal Use Only gAthA 1009-1013 adhyAtmasya prAmANyam 536 (B) Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 537 (A) syaivAntastiSThati, evamekAkinau jaatau| tato yo bhikSAgataH yo vA bhAjanaprakSAlanArthaM bahirvinirgataH, yo vA vasatAvavatiSThate saH indriyArthaiH rUpa-rasAdibhiriSTA'niSTaiH samApatitai rAga dveSa vA prayAti, rAga-dveSagamanAcca praayshcittsthaanmaapdyte| tata evamanantaroditaiH kAraNairekaH prAyazcittasthAnamApanno bhavati, ekastu anApanna iti| athavA yadyapi nAma bhikSAgrahaNAdinimittaM samakaM hiNDete tathApyeka Apadyate prAyazcittasthAnam, aparo naiva // 1010 // tathA cAha tulle vi iMdiyatthe, ego sajjai virajaI bitito| ajjhatthaM tu pamANaM, na iMdiyatthA jiNA beMti // 1011 // tulye'pi samAne'pi indriyArthe indriyaviSaye rUpAdau rAgahetAvekaH rajyate rAgamupa- | gacchati, dvitIyo virajyate viSayapariNAmasya ca dAruNatAM bhAvayan virakto bhvti| | tasmAtprAyazcittApattyanApattiviSaye adhyAtmamAntaraH pariNAmaH sa pramANam, na indriyArthA | iti jinA: bhagavantaH sarvajJA brvte| tataH samakahiNDane'pyeko ghaTate prAyazcittamApanno'paro neti // 1011 // itazca viSayA na pramANam yata Aha gAthA 1009-1013 adhyAtmasya prAmANyam /a/ 537 (A) For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddeza : 537 (B) ////////// www.kobatirth.org mANasA uveti visa, maNasA vi ya sanniyattae tesu / iya vihu ajjhatthasamo, baMdho visayA na u pamANaM // 1012 // iha viSayopalabdhivyatirekeNApi manasA antaHkaraNena viSayAn indriyaviSayAn rUpAdIn upaiti adhyavasyatIti bhAvaH / manasaiva ca tebhyaH viSayebhyaH sannivartate, virajyate ityarthaH / ityapi evamapi huH nizcitam adhyAtmasamo'dhyAtmAnurUpaH, pariNAmAnusArI ityarthaH bandhaH karmabandhaH / tasmAnna viSayAH pramANam, teSu satsvapi keSAJcidrAgadveSAsambhavAt, tadabhAve'pi ca keSAJcinmanasA tatsambhavAditi // 1012 // evaM khalu AvaNNe, takkhaNa AloyaNA u gIyammi / ThavaNijjaM ca ThavettA, veyAvaDiyaM kare bitio // 1013 // Acharya Shri Kailassagarsuri Gyanmandir evam uktena prakAreNa khalu nizcitamekasmin prAyazcittasthAnamApatre tena tatkSaNameva tatkAlameva gIte gItArthasya purata AlocanA dAtavyA / tatra yadi dvAvapi gItArthoM viharatastata: sthApanIyaM prAguktasvarUpaM sthApayitvA yaH prAyazcittasthAnamApannaH sa For Private and Personal Use Only gAthA 1009-1013 adhyAtmasya prAmANyam 537 (B) Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI 4 vyavahAra sUtram dvitIya uddezakaH 538 (A) parihAratapaH prtipdyte| dvitIyaH kalpasthito bhavati, sa eva cAnupArihArika iti tasya vaiyAvRttyaM karoti // 1013 // sUtram- do sAhimmiyA egato viharaMti, te dovi aNNayaraM akiccaTThANaM paDisevittA AloejjA, egaM tattha kappAgaM ThavaittA ege nivvisejjA, aha pacchA se vi nivvisejjA // 2 // ___ 'do sAhammiyA egao viharaMti' ityAdi, dvau sAdharmikau ekata ekatra sthAne viharataH, tau ca dvAvapyanyatarad akRtyasthAnaM pratisevya AlocayeyAtAm, tatra yadi dvAvapi gItArthI tatastatra tayordvayormadhye ekaM kalpasthitaM sthApayitvA eko nirvizet parihAratapaH prtipdyet| yazca kalpasthitaH sa eva cAnupArihAriko bhavati, anyasyAbhAvAt, tataH sa tasya vaiyAvRttyaM kroti| atha parihAratapa:samAptyanantaraM sa kalpasthitaH pazcAnirvizet parihAratapaH pratipadyeta, itarastu parihAratapaHkRtakarmA kalpasthito'nupArihArikazca bhvti| eSa sUtrArthaH / enameva sUtrArthaM bhASyakRt savizeSamAha sUtra 2-3-4 gAthA 1014-1016 prAyazcittasvarUpam 538 (A) For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 538 (B) bitie nivvisa ego, niviDhe teNa nivvise iyro| egatarammi agIte, dosu ya sagaNeyare sohI // 1014 // dvitIye sUtre dvayorapi gItArthayoranyatarad akRtyasthAnamApannayorekaH nirvizati pari- | hAratapaH pratipadyate, dvitIyaH kalpasthito'nupArihArikazca, bhavatIti vaakyshessH| tatastena nirviSTe parihAratapasi kRte itaraH dvitIyo nirvizati kRtaparihAratapaHkarmA tu tasya klpsthito'nupaarihaarikshcopjaayte| yadi punarekatara: agIta: agItArtho bhavati tataH zodhiH zuddhaM tapaH praayshcittdaanm| atha dvAvapyagItArthI tatastayordvayorapyagItArthayoH satoH prAyazcittasthAnApattau svagaNe itarasmin paragaNe vA gItArthAnAM militvA tAbhyAM zodhiH zuddhaM tapaH pratipadyate, agItArthatvena parihAratapoyogyatAyA abhAvAt // 1014 // sUtram- bahave sAhammiyA egato viharaMti, ege tattha aNNayaraM akiccaTThANaM paDisevittA AloejjA, ThavaNijaM ThavaittA karaNijaM veyAvaDiyaM // 3 // 'bahave sAhammiyA egao, viharaMti' ityAdi, bahavaH sAdharmikAH ekataH ekatra sUtra 2-3-4 gAthA 1014-1016 prAyazcittasvarUpam 538 (B) For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 539 (A) sthAne vihrnti| tatra teSAM madhye eko gItArtho'nyatarad akRtyasthAnaM pratisevya Alocayet, AlocanAnantaraM parihAratapodAne sthApanIyaM prAguktasvarUpaM sthApayitvA anupAri hArikeNa tasya karaNIyaM vaiyAvRttyamityeSaH suutraarthH| enameva bhASyakRt savizeSamAha emeva taiyasutte, jai ego bahugamajhe aavje| AloyaNa gIyatthe, suddhaM parihAra jaha puvviM // 1015 // evameva anenaiva prAguktena prakAreNa yadyeko bahuSu madhye avatiSThamAnaH prAyazcittasthAna- | maapdyet| tatastena tatkSaNaM gItArthe gItArthasya purata AlocanA daatvyaa| tatra yadi so'gItArtho bhavati tadA zuddhaM tapastasmai daatvym| atha gItArthastataH parihAratapaH, tacca || sUtra 2-3-4 yathA sthApanIyasthApanApurassaraM pUrvamuktaM tathA'trApi vktvym| iyamatra bhAvanA- te bahavaH | gAthA sAdharmikA gItArthA vA bhaveyuH gItArthamizrA vaa| tatra gItArthamizreSa jaghanyenaiko gItArtho ||1014-2016 prAyazcittabhavet, utkarSato dvi-trAdikAH, tatra yadi sarve gItArthA yadi vA dvitrAdikA gItArthAH prApyante svarUpam tadA eka: kalpasthitaH kriyate, eko'nupaarihaarikH| atha sarve AcAryavyatirekeNAgItArthAstataH zuddhaM tapo deym| athavAcArya eva prAyazcittasthAnamApannastataH so'nyatra gacche 539 (A) 1. bahumajhe jAti tu egojemA. khaMbhA. // For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 539 (B) gatvA parihAratapaH prtipdyte| atha samastA apyAcAryaprabhRtayo'gItArthAstato'nyatra gacchAntare te sarve gatvA yaH prAyazcittamApannaH sa zuddhaM tapaH pratipadyate // 1015 // sUtram- bahave sAhammiyA eMgao viharaMti, savve vi te aNNayaraM akiccaTThANaM paDisevittA AloejjA, egaM tattha kappAgaM ThavaittA avasesA NivvisijjA, aha pacchA se vi nivvisejjaa|| 4 // / 'bahave sAhammiyA' ityAdi, athAsya sUtrasya kaH sambandhaH? ucyatesarisammi asarisesu va, avarAhapaesu jai gaNo lgge| bahuyakayammi vi dositti, hoi suttassa saMbaMdho // 1016 // sUtra 2-3-4 gAthA sadRzamaparAdhapadaM nAma yathA sarvairapi prANAtipAtaH kRta iti| asadRzAnyaparAdhapadAni 14|1014-1016 mUlaguNAnAM prANAtipAtaviratyAdInAM madhye kimapi kenApyaparAddham, tatra yadi gaNaH prAyazcitta svarUpam sadRze'parAdhe yadi vA asadRzeSvaparAdheSu laget tathApi yathA loke "zatamadaNDyam | sahasramavandhyaM" tathAtrApi prtipttirmaabhuut| kintu bahukairapi kRte'parAdhe dossH| kimuktaM || 539 (B) 1. egataocUrNyavataraNe 2. "saha khaMsU-jesU. saMsU. / / For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 540 (A) bhavati? bahavo'pyaparAdhakAriNo niyamataH prAyazcittamApadyante ityasyArthasya khyApanArthamidaM sUtramityeSa sUtrasya sambandhaH // 1016 // anena sambandhenAyAtasyAsya vyAkhyA bahavaH sAdharmikA ekato viharanti, te ca tathA viharantaH sarve'pyanyatarat | akRtyasthAnaM pratisevyA''locayeyuH, Alocya ca ekaM tatra kalpasthitaM kRtvA avazeSAH sarve'pi nirvizanti, parihAratapaH pratipadyante ityarthaH / tatasteSAM parihAratapa:samAptyanantaraM pazcAtsa kalpasthito nirvizet, sa parihAratapaH pratipadyeteti bhaavH| | tasyaiko'nupArihAriko dIyate / eSaH sUtrasajhepArthaH // vyAsArthaM tu bhASyakRdAha savve vA gIyatthA, mIsA va jahanna ega giiyttho| parihAriyAlavaNAi bhattaM deMtA ya geNhaMtA // 1017 // lahu guru lahugA gurugA, suddhatavANaM ca hoi pnnnnvnnaa| aha hoti agIyatthA annagaNe sohaNaM kujjA // 1018 // te bahavaH sAdharmikAH kadAcit sarve'pi gItArthA bhaveyuH kadAcid gItArthamizrAH / sUtra 5-6 gAthA |1017-1019 pArihArikasAmAcArI //////////////// 540 (A) For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 540 (B) tatra yadi jaghanyenaiko gItArthaH, tatrAcAryo gItArthaH, zeSAH sarve agItArthA iti / ya eko gItArthaH prAyazcittasthAnamApannastasya[sa] evAcArya: kalpasthitaH sa eva caanupaarihaarikH| yadi punarbahavo gItArthAH prApyante yadi vA sarve gItArthAH tata ekaM kalpasthitaM kRtvA bahavaH pArihArikA bhavanti, teSAM ca pArihArikANAmanupArihArikAH karttavyAH, pArihArikaizca parihAratapasi vyUDhe anupArihArikAH parihAratapaH pratipadyante, kRtaparihAratapaHkarmANastu teSAmanupArihArikA bhvnti| kalpasthito'pi parihAratapo vahati, tasyApyanupArihArika eko daatvyH| yadi punarAcAryaH parihAratapoyogyaM prAyazcittasthAnamApanno bhavati, zeSAstu sarve'pyagItArthAH tataH so'nyagaNaM gatvA parihAratapaH prtipdyte| parihAriyetyAdi, sUtra 5-6 parihArikasya yadi zeSAH sAdhava AlApanAdikaM kurvanti, AdizabdAtsUtravAcanAdi gAthA parigrahaH, tatasteSAM prAyazcittaM catvAro laghavaH / atha bhaktaM dadati tadA catvAro gurvH| atha |1017-1019 pArihArikAdbhaktaM gRhNanti tadA catvAro laghavaH / yadi punaH pArihArika evA''lApanAdikaM pArihArikakaroti bhaktaM vA dadAti gRhNAti vA tadA sarvatra pratyekaM catvAro gurukaaH| ye punara sAmAcArI gItArthAstebhyaH zuddhaM tapo dAtavyam, agItArthatayA teSAM prihaartpo'nrhtvaat| atha |* 540 (B) 1. tapo yogyatvA bhAvAt / atha vA. mo. pu. mu. // For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dvitIya uddezakaH 541 (A) www.kobatirth.org zrI kIdRzAH parihAratapo'rhAH ? kIdRzAzca zuddhatapoyogyA ? iti ziSyapraznAvakAzamAzaGkaya zuddhatapasAM zuddhatapoyogyAnAM cazabdAt parihAratapoyogyAnAM ca prajJApanA prarUpaNA karttavyA / vyavahAra- atrApi tatprarUpaNAyAH sthAnatvAt sA ca prAgeva kRteti, na bhUyaH kriyate / a sarve'pyagItArthA bhaveyustataste anyasmin gaNe gatvA zodhanaM kuryuH, AlocanAM dattvA zuddhatapaH pratipadyeranniti bhAvaH // 1017 - 18 // sUtram //// Acharya Shri Kailassagarsuri Gyanmandir sUtram - parihArakappaTThite bhikkhU gilAyamANe annayaraM akiccaTThANaM paDisevittA AloejjA, se ya saMtharejjA, ThavaNijjaM ThavaittA karaNijjaM veyAvaDiyaM // 5 // seya no saMtharejjA, aNuparihArieNaM tassa karaNijjaM veyAvaDiyaM, se ya saMte bale aNuparihArieNaM kIramANaM veyAvaDiyaM sAijejjA, se ya kasiNe tattheva Aheyavve siyA // 5 // 'parihArakappaTThie bhikkhU gilAyamANe' ityAdisUtradvayam, parihArakalpasthito bhikSuglayan glAnimupAgacchan anyataradakRtyasthAnaM pratisevya Alocayet / sa ca tenA'kRtyapratisevanena saMstaret parihAratapovahane samartho bhavet tataH sthApanIyaM sthApayitvA For Private and Personal Use Only sUtra 5-6 gAthA 1017-1019 pArihArika sAmAcArI 541 (A) Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 541 (B) anupArihArikastasya sthApayitavyaH, tena tasya karaNIyaM vaiyAvRttyamitIdamekaM sUtram, dvitIyaM sUtramAha-'se ya na saMtharejA' ityAdi, saH adhikRtaH pArihAriko glAyannakRtyapratisevanenApi na saMstaret na parihAratapoyogyamanuSThAnaM vidhAtumalam, tataH tasyAnupArihArikeNa vaiyAvRttyaM karaNIyam, tacca yathA karaNIyaM tathA bhASyakRd drshyissyti| yadi punaH satyapi bale'nupArihArikeNa kriyamANaM vaiyAvRttyaM sAijejatti svAdayed anumanyeta, tadapi prAyazcittaM kRtsnaM tatraiva uhyamAne parihAratapasi anugrahakRtsnenA''ropayitavyaM syAditi sUtradvayasakSepArthaH // vyAsArthaM tu bhASyakRtpratipAdayati parihAriyAhigAre, aNuvattaMte ayaM viseso u| AvaNNa dANa saMtharamasaMthare ceva nANattaM // 1019 // pArihArikAdhikAre pArihArike prakRte anuvartamAne ayaM vakSyamANalakSaNo vizeSaH | pArihArikavidhigataH AbhyAM suutraabhyaambhidhiiyte| ko vizeSaH? ityata Aha-Avanna dANa saMtharetti, parihAratapaHprAyazcittamApannasya parihAratapodAne kRte sati tadvahato glAnimupagatasya anyataradakRtyasthAnaM pratisevya tena saMstarataH prathamasUtreNa vidhirabhidhIyate, dvitIyasUtreNa sUtra 5-6 gAthA 1017-1019 pArihArikasAmAcArI 541 (B) For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 542 (A) punastenApyasaMstarata iti sUtradvayasya parasparaM pUrvAnantarasUtrAcca nAnAtvaM vizeSa iti // 1019 // atra para Aha ubhayabalaM pariyAgaM, sutta'tthA'bhiggahe ya vaNNettA / na hu jujjai vottuM je, jaM tadavattho vi Avaje // 1020 // nanu tasya pArihArikasya pUrvamubhayaM dhRti-saMhananarUpaM balaM varNitaM paryAyazca gRhiyatiparyAyarUpa ubhayo varNitaH, sUtrA'rthAvapi tasya yAvatpramANau bhavatastAvatpramANau varNitau | abhigrahA api ca tasya dravya-kSetrAdiviSayAH pUrvamabhyastA vyAvarNitAH, tata ubhayaM balamubhayaM paryAyaM sUtrArthAvabhigrahAMzca varNayitvA na hu naiva yuSmAkaM yujyate vaktum, je iti pAdapUraNe, yat tadavastho'pi parihAratapaH pratipanno'pyA''padyate prAyazcittasthAnamiti, ubhayabalAdiyuktasya bhUyaH prAyazcittasthAnApattyasambhavAt // 1020 // atra sUrirAha dohi vi gilAyamANo, paDisevaMte maeNa dittuNto| aloyaNA apharuse, johe vasahe ya diTuMto // 1021 // gAthA |1020-1024 prAyazcitta kAraNe mRgadRSTAntaH 542 (A) For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 542 (B) //// www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvAbhyAm AdyAbhyAM parISahAbhyAM kSutpipAsAlakSaNAbhyAM glAyan glAnimupagacchan gurulAghavacintayA aneSaNAdikamapi pratiseveta tasmiMzca tathA pratisevamAne dRSTAnto mRgeNa veditavyaH / sa ca tathA pratisevyA''locayet / AlocanAyAM ca tena dIyamAnAyAM aMparuSaM bhASaNIyam / yadi punaH paruSaM bhASate tataH prAyazcittaM catvAro gurukA mAsA:, AjJA'navasthA-mithyAtva-virAdhanAzca doSAH / atrArthe yodhAn dRSTAntIkuryAd, yadi vA vRSabheNa dRSTAntaH kartavya iti / tatra mRgadRSTAnto'yam - ego migo gimhakAle saMpatte taNhAe abhibhUto pANiyatthANaM gato pAsa kodaMDakaMDadhariyahatthaM vAhaM / tato migo imaM ciMtei - jai na piyAmi to khippaM marIhAmi, pIte suhaMsuheNa marijjAmi, avi ya pIe kayAi baliyattaNaguNeNa palAijjA vi evaM ciMtiUNaM so anneNaM ogAseNaM khippaM pANIyaM pAuM laggo / jAva so vAho taM ogAsaM pAvati tAva kai vi pANIyaM ghoTTe karittA palAto / evaM so vi pArihArio ciMtei - jai na paDisevAmi to marAmi, avUDhe ca pAyacchitte annamavi kammanijjaraNaM na kAhAmi, 1. ruSaM paruSaM na bhA' vA. mo. pu. // For Private and Personal Use Only *** gAthA 1020-1024 prAyazcittakAraNe mRgadRSTAntaH 542 (B) Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra paDisevie puNa pacchittaM ca jaM ca avUDhaM taM ca vahissAmi, aNNaM ca kammanijaraNaM ciraM jIvaMto karissAmi lavasattamadevadiTuMteNaM, kayAi sijjejAmi vi, juttaM eyaM / jao bhaNiyaM sUtram dvitIya uddezakaH 543 (A) appeNa bahumesejjA, eyaM paMDiyalakkhaNaM / savvAsu paDisevAsu, eyaM aTThApayaM vidU // 1 // [ ] atrottarArddhAkSaragamanikA-sarvAsu pratisevAsu pratisevanAsu etadanantaroditamalpena ca / baDheSaNamarthapadaM sArthakamapavAdapadaM vidurjAnanti pUrvamaharSayaH // 1021 // enameva mRgadRSTAntaM | gAthA bhAvayati |1020-1024 prAyazcittagimhe sa mokkhiesuM, daTuM vAhaM gato jaloyAro / mRgadRSTAntaH ciMtei jai na pAhaM, toyaM to me dhuvaM maraNaM // 1022 // pAuM mariuM pi suhaM, kayAi vi sace?to plaaejjaa| 543 (A) iti ciMteuM pAuM, nolleuM to gato vAhaM // 1023 // kAraNe For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 543 (B) grISme grISmakAle sa mRgo jalAvatAre gato, vyAdhaM mokSiteSu mokSito moktumiSTa iSurbANo yena sa tathA taM dRSTvA cintayati-yadi na pAsyAmi toyaM jalaM tato me dhruvaM maraNam, api ca-pAnIyaM pItvA martumapi me sukham tathA kadAcitpAnIyapAnena saceSTAkaH san palAyeyamapi iti cintayitvA pAnIyamanyasminnavakAze pItvA vegabalena vyAdhaM nuditvA prerya gato mRgaH svasthAnam // 1022-23 // ukto mRgdRssttaantH| samprati dArTAntikayojanAmAhamiga sAmANo sAhU, dagapANasamA akpppddisevaa| gAthA vAhovamo ya baMdho, paDiseviya taM paNollei // 1024 // 1020-1024 prAyazcitta kAraNe gasamAnaH mRgasadRzaH sAdhuH udakapAnasamA udakAbhyavahArasamA akalpapratisevA / mRgadRSTAntaH vyAdhopamaH vyAdhasthAnIyaH bandhaH krmbndhH| taM karmabandhamakalpyaM pratisevya mRga iva pAnIyaM pItvA vyAdhaM praNudati prerayati // 1024 // samprati AlocanAyA aparuSabhASaNe yo || 543 (B) yodhadRSTAnta upanyastaH sa bhAvyate For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 544 (A) ego rAyA, so parabaleNaM abhibhUto / teNa johA saMdiTThA-jujjhaha / te jujhaMtA parabaleNa | pahArehiM paritAviyA bhggaa| tato AgayA appaNijjagassa raNNo pAyamUlaM teNa vAyAsarehiM tajjiyA- tubbhe mama vittiM khAittA kiM pahArANAM bhIyA paDiAgatA, tAhe te johA parabalamamibhaviumasamatthA imaM ciMtaMti-jajjhaMtANa AuhapahArehiM bhaggANaM paDiAgayApa vAyAsarappahArA baMdhaNa-mAraNAdINi visesaMti, kIsa appA na paricatto? tti ciMtiUNaM tehiM jodhehiM rAyA badhiuM parabalaraNNo dino // enamevArthamAha parabalapahAracaiyA, vAyAsaratoiyA ya te phunnaa| parapaccUhAsattA, tasseva havaMti ghAyAya // 1025 // yodhAH parabalakRtaiH prahAraistyAjitAH saGgrAmAdhyavasAyaM mocitAH, tataH pratyAgatAH | santaste prabhuNA svakIyena rAjJA vAkcharaistoditAH atizayena pIDitAH parapratyUhAzaktAH parabalapratikSepaM kartumasamarthAstasyaivA''tmIyasya rAjJo vyAghAtAya bhavanti // 1035 // aNNo rAyA parabaleNAbhibhUto taheva johe pesei / parabalapahArehiM bhagge paDiAgate protsAhayati / katham ityAha gAthA 1025-1029 prAyazcittakAraNe mRgadRSTAntaH 544 (A) For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 544 (B) nAmeNa ya gotteNa ya, pasaMsiyA ceva puvvkmmehiN| bhaggavaNiyA vi johA, jiNaMti sattuM udiNNaMpi // 1026 // te yodhAH pratyAgatAH santaH tena rAjJA nAmnA abhidhAnena gotreNa anvayena tathA | pUrvakarmabhiH pUrvakRtairanekaiH saMvidhAnaiH prazaMsitAH samyak stutAH, tatastayA prazaMsayA utkarSa grAhitAH santaH bhagnavraNitA api vaNitAH santo bhagnA bhagavaNitAH, rAjadantAdidarzanAdbhagrazabdasya puurvnipaatH| tathAbhUtA api udIrNamapi prabalamapi zatru jayanti // 1026 // ukto yodhdRssttaantH| samprati dArTAntikayojanAmAha iya Aura paDisevaMta, codito ahava taM nikAyaMto / liMgA''rovaNacAgaM, kareja ghAyaM va kalahaM vA // 1027 // iti evaM yodhagatena prakAreNa AturaH prathama-dvitIyaparISahAbhibhUtatvenA''kulIkRto- 1 'neSaNAdi pratisevamAnaH san coditaH, athavA pratisevitaM nikAcayan Alocayan | gAthA |1025-1029 prAyazcitta kAraNe mRgadRSTAntaH 544 (B) 1. "lI bhUto- vA mo. pu. // For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 545 (A) coditaH yathA- he nidharman! kIdRzaM tvayA kRtam? ityAdi, sa ca tathAparuSabhASaNena roSa grAhitaH san tAM praticodanAmasahamAno liGgasya vA rajoharaNa-mukhavastrikArUpasya AropaNasya vA prAyazcittasya tyAgaM kuryaat| yadi vA ghAtaM codakasya kuryAt / ghAtagrahaNamupalakSaNam, piTTanaM vA lakuTAdibhirjIvitAvyaparopaNaM vA kuryAt, kalahaM vA rATirUpaM vidadhyAt, kopAvezavazataH sarvasyApyakRtyasya sambhavAt / / 1027 // samprati vRSabhadRSTAnta ucyate kedAresu sAlI vaavitaa| te ya keyArA vatIe parikkhittA kyaa| tesiM eka bAraM kyN| | annayA teNa bAreNa vasabhI paviTTho, keyAresu sAlI cri| keyArasAmI Agato taM vasabhaM paviTuM pAsiUNaM taM bAraM ddhkkiyN| tato saramAdIhi taM vasabhaM pritaaveti| tAhe teNaM paritAvieNaM imaM kayaM jaM pi na ciNNaMtaM teNa, camaDhiyaM pelliyaM ca shraae| keyArekkaduvAre, poyAleNaM niruddhaNaM // 1028 // 1. -tadanena- jebhATI. // gAthA 1025-1029 prAyazcitta kAraNe mRgadRSTAntaH 545 (A) For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 545 (B) kedArasatke ekasmin dvAre sati tena dvArasthaganato niruddhena poyAleNa sANDavRSabheNa yadapi teSu kedAreSu na cIrNaM tadapi zarAdibhiH paritApyamAnena itastataH paribhramatA camaDhiyaM ti vinAzitaM pelliyaM ca iti pAtitaM ca zIghram // 1028 // eSa dRSTAntaH / ayamarthopanayaH gAthA taNuyammi vi avarAhe, kayammi annuvaaycoiennevN| sesacaraNaM pi maliyaM, apasattha pasattha biiyaM tu // 1029 // evaM vRSabhadRSTAntagatena prakAreNa stoke'pyaparAdhe kRte anupAyena upAyAbhAvena ||1025-1029 yazcoditastenAnupAyacoditenAdhikRtapratisevanAtaH zeSaM yaccAritramavatiSThate tadapi liGgatyA prAyazcittagAdinA malinaM kriyte| idmprshstmudaahrnnm| dvitIyaM tUdAharaNaM prshstm| taccedam- | ___ anno keyArasAmI vasabhaM keyAresuM sAliM caraMtaM pAsiUNa duvArassa egapAse ThiccA sadaM |* 545 (B) * kreti| tato so vasabho bhIto teNa duvAreNa nipphaDai nipphaDaMto ya leTThamAdIhiM aahto| kAraNe mRgadRSTAntaH For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 546 (A) www.kobatirth.org evaM tassa khettamalaNAdiyA puvvuttA dosA na jAyA / evaM AyarieNa vi so uvAe coeyavvo, jahA na rusati / tato puvvutto ego vi doso na saMbhavati / / 1029 // vyAkhyAtaM prathamaM suutrm| adhunA dvitIyaM vyAcikhyAsuH prathamataH sUtreNa saha sambandhamAha teNeva sevieNaM, asaMtharaMto vi saMtharo jAto / bitito puNa 'sevaMto, akappiyaM neva saMtharaMti // 1030 // Acharya Shri Kailassagarsuri Gyanmandir anantarasUtrAbhihito'saMstarannapi tenaiva prAguktenAkalpikena sevitena pratisevitena saMstaraH vivakSitA'nuSThAnavahanasamartho jAtaH / dvitIyaH punaradhikRtasUtrokto akalpikamapi pratisevamAnaH naiva saMstarati naivAdhikRtAnuSThAnavahanasamartha upajAyate / tato'saMstarato vidhikhyApanArthamadhikRtasUtrArambhaH // 1030 // emeva bIyasutte, nANattaM navaraM asaMtharaMtammi / karaNaM aNuparihAre, coyaga goNIe diTTaMto // 1031 // 1. sevittA- bhASyapratiSu cUrNau ca / tathA ca cUrNi:- 'akappiyaM paDisevittA vi For Private and Personal Use Only gAthA 1030-1033 anupArihAri kasAmAcArI 546 (A) Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 546 (B) www.kobatirth.org yathA prAguktasUtre'bhihitam 'ubhayabalaM pariyAgaM [gA. 1020] ityAdi emeva anenaiva prakAreNAsminnapyadhikRte dvitIye sUtre vaktavyam / navaramatra nAnAtvamidam - asaMstarati akalpikapratisevanenApi saMstaraNamaprApnuvati karaNamanuparihAriNaH, yanna zaknoti parihArikaH kartuM tadbhaNitaH san karotyanuparihArika iti bhAvaH / coyaga goNIe diTThato iti pazcAd vyAkhyeyamSa // 1031 // samprati yadanuparihAriNA kartavyaM tadAha pehA bhikkhaggahaNe, uTTaMtanivesaNe ya dhuvaNe ya / jaM jaM na tarai kAuM, taM taM se karei bitio u // 1032 // Acharya Shri Kailassagarsuri Gyanmandir prekSAyAM bhikSAgrahaNe uttiSThati utthAnaM kartumArabhamANe nivezane dhuvane cAnuparihAriNaH, karaNaM bhavatIti zeSaH / iyamatra bhAvanA - yadi pArihAriko bhANDaM pratyupekSituM na zaknoti tato'nupArihArikaM brUte 'pratyupekSasvedaM bhANDamiti, tato'nupArihArikastasya bhANDaM pratyupekSate, tathA yadi bhikSAnimittaM hiNDituM na zaknoti tato abhidhatte bhikSAmaTa, tato bhikSAmaTitvA dadAti; evamutthAnaM yadi kartuM na zaktastata utthApayati; upaveSTumazakta For Private and Personal Use Only gAthA 1030-1033 anupA rihArikasAmAcArI 546 (B) Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram mupavezayati; lepakRdAdinA kharaNTitaM pAtrabandhAdi yadi prakSAlayitumazaktastadA tadapi prakSAlayati / atra " coyaga goNIe diTTaMto" [gA. 1031] ityasyAvakAzaH / codakaH prAhayadi nAma tasyAnuparihAriNA kartavyaM tataH kimuktamAtrameva karoti ? sarvaM kasmAnna kurute ? / dvitIya tathAhi yathA bhikSAhiNDanArthamutthAtumazaknuvatA parihArikeNoktaH - 'mAmutthApaya' iti uddeza: tamanupArihArika utthApayati tathA bhikSAmaTitvA kasmAdbhaktamAnIya na dadAti ? yathA vA bhaNitaH san bhikSAmaTitvA bhaktamAnIya tasmai prayacchati tathA bhANDapratyupekSaNAdikamapyabhaNita eva kasmAnna karoti ? sUrirAha - goNyAtra dRSTAntaH 547 (A) yathA kasyApi gaurvAtAdinA bhagnazarIrA, tAmupaviSTAmutthAtumazaknuvantIM pucche gRhItvA gonAyaka utthApayati / sA cotthitA satI svayameva cAriM carituM yAti / yadi punarasamarthA cAricaraNAya gantuM tadA cAriM pAnIyaM cAnIya dadAti / evaM ca tAvatkaroti yaavdblisstthopjaayte| evaM ca pArihAriko'pi yad yatkartuM na zaknoti tattat se tasya dvitIyaH anupArihArikaH karoti / yatpunaH kartumalaM tatsvayamevAnigUhitabala-vIryaH karoti / evaM nAma tena vIryAcAro'nucIrNo bhavati // 1032 // For Private and Personal Use Only gAthA 1030-1033 anupArihAri kasAmAcArI 547 (A) Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 547 (B) samprati yaduktam- "aNuparihArieNaM kIramANaM veyAvaDiyaM jaM sAeja" [sU.6] tti, tatra sAijaNAmAha jaM se aNuparihArI, karei taM jai balammi sNtNmi| na nisehai sA sAijaNA, u tahiyaM tu saTThANaM // 1033 // yat se tasya parihAriNo'nuparihArI karoti tadyadi tena kriyamANaM satyapi bale, apizabdo'trAnukto'pi sAmarthyAd gmyte| na niSedhayati na nivArayati, sA nAma sAijjaNA svaadnaa| tatra ca tasyAM ca svAdanAyAM kriyamANAyAM prAyazcittaM svsthaanm| kimuktaM bhavati ? prathamoddezake yeSu sthAneSvAlApanAdiSu laghava uktAsteSu sthAneSvasya gurukA dAtavyAH, anumananA'dhyavasAyasyAtipramAdahetutvAditi // 1033 // sUtram- parihArakappaTThiyaM bhikkhuM gilAyamANaM No kappai tassa gaNAvaccheiyassa gAthA 1030-1033 anupArihArikasAmAcArI 547 (B) 1. eSA 1033 gAthA jebhA. khaMbhA. pratyoH lADana saMskaraNe (gA.1047/1) ca 1030 gAthAnantaraM vartate // For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI | vyavahAra sUtram dvitIya uddezakaH 548 (A) gaNao NijUhittae, agilAe tassa karaNijjaM veyAvaDiyaM jAva tato rogAyaMkAo vippamukko, tato pacchA tassa ahAlahussae nAmaM vavahAre paTTaviyavve siyA // 6 // "parihArakappaTThiyaM bhikkhU gilAyamANa" mityAdi, athAsya sUtrasya pUrvasUtreNa saha kaH sambandhaH ? ucyate tavasosiyassa vAo, khubheja pittaM va dovi samagaM vaa| saNNa'ggipAraNammI, gelannamayaM tu saMbaMdho // 1034 // sUtra 7 tapaHzoSitasya ghoraparihAratapasA zoSamupagatasya vAtaH kSubhyeta, yadi vA pittam || athavA dve api vAtapitte samakaM kssubhyeyaataam| tato vAtena pittena vA sanne vidhyAte agnau ||1034-1039 glAnapArihArika pAraNe kRte sati glaantvmupjaayte| tato glAnasya sato vidhikhyApanArthametatsUtramupA- 13 sAmAcArI gatamityeSa sUtrasya sambandhaH // 1034 // anena sambandhena AyAtasyAsya vyAkhyA 548 (A) parihArakalpasthitaM bhirdhA glAyantaM yasya sakAzamAgataH tasya gaNAvacchedino na gAthA //////////////////// For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 548 (B) IM kalpate nirvRhitum apAkartuM vaiyAvRttyAkaraNAdinA, kintu aglAnyA tasya karaNIyaM vaiyAvRttyaM tAvadyAvatsa rogAtaGkAdvipramukto bhvti| tataH pazcAttasya parihAriNo [ahA] lahussagatti stoko nAma vyavahAraH prAyazcittaM prasthApayitavyo dAtavyaH syAditi sUtrasaGkepArthaH // vyAsArthaM tu bhASyakRdvivakSuryaiH kAraNaiH sa glAyati tAnyabhidhitsurAha- | paDhama-biiehiM na tarai, gelanneNaM tavokilaMto vaa| nijjUhaNA akaraNaM, ThANaM va na dei vasahIe // 1035 // prathama-dvitIyAbhyAM kSutpipAsAlakSaNAbhyAM parISahAbhyAmabhibhUtaH san parihArI glAyati, yadi vA glAnatvena athavA tapasA klAntaH san, etAvatA 'gilAyamANa'miti padaM ||1034-1039 glAnapArihArika vyaakhyaatm| adhunA 'nijUhittae' iti vyAcikhyAsurAha-ni!haNA nAma vaiyAvRttyasyA sAmAcArI 'karaNam, yadi vA vasatau doSAbhAve yatsthAnaM na dadAti eSA nirvRhaNA, vaiyAvRttyAkaraNAdinA yattasya apAkaraNaM sA niyUhaNeti bhAvaH // 1035 // yaduktam "agilAe tassa 548 (B) karaNijja" iti| tatra gilApratiSedhenA'gilA jJAyate iti gilAvyAkhyAnArthamAha gAthA For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 549 (A) ////// www.kobatirth.org nivaveTThi va kuNaMto, jo kuNaI erisA gilA hoi / paDilehuvaNAI, veyAvaDiyaM tu puvvattaM // 1036 // yo nAma nRpaveSTiM rAjaveSTimiva kurvan vaiyAvRttyaM karoti etAdRzI bhavati gilA glAniH / gilAyAH pratiSedho agilA tayA karaNIyaM vaiyAvRttyam, kiM tad ? ityAhapratilekhanotthApanAdikaM bhANDasya pratyupekSaNamupaviSTasyotthApanam AdizabdAd bhikSAnayanAdiparigrahaH / etatpUrvoktaM vaiyAvRttyam // 1036 // atra niryuktivistaraH parihAri kAraNammI, Agame nijjUhaNammi caugurugA / ANAiyA ya dosA, jaM sevati taM ca pAvihiti // 1037 // Acharya Shri Kailassagarsuri Gyanmandir parihAriNaH kAraNe vakSyamANalakSaNe Agame Agamane sati yadi niryUhaNA apAkaraNaM kriyate tadA tasya gaNAvacchedino niryUhituH prAyazcittaM catvAro gurukA mAsAH / tathA AjJAdayazca AjJA-navasthA-mithyAtva-virAdhanArUpAzca tasya doSAH / tathA yadvaiyAvRttyAkaraNataH sthAnAlAbhena vA pratisevate parihArI tacca tannimittamapi ca prAyazcittaM sa prApnotIti // 1037 // For Private and Personal Use Only sUtra 7 gAthA | 1034-1039 | glAnapArihArika sAmAcArI 549 (A) Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 549 (B) samprati yaiH kAraNaiH parihAriNa AgamanaM bhavati tAnyabhidhitsurAhakAlagato se sahAo, asive rAyA va bohiyabhae vaa| eehi kAraNehiM, egAgI hoja parihArI // 1038 // se tasya parihAriNaH sahAyaH eko'neko vA kAlagataH, yadi vA sAdhUnAmazivamupasthitam, athavA rAjA pradviSTaH, bohiyatti mlecchAH tadbhayaM vA samupajAtam, tataH sAdhUnAM vRndasphoTa upajAyate, etaiH kAraNaiH sa parihArI ekAkI bhvet| ekAkinazca sataH parihAratapo na nirvahati, vizeSato glAyatastasya Agamanamiti // 1038 // tamhA kAyavvaM se, kappaTThiyamaNuparihAriyaM tthveuunnN| bitiyapade asivAdI, agahiya-gahiyammi Adeso // 1039 // yasmAdevaM kAraNe samAgatastasmAt se tasya parihAriNaH prAyazcittaparijJAnanimittaM 1. tamhA kappaThi se, aNuparihAri ca ThAvita karejA / - pu. pre. / / sUtra 7 gAthA 1034-1039 glAnapArihArika sAmAcArI 549 (B) For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 550 (A) sakalagacchasamakSaM kalpasthitamanuparihAriNaM ca sthApayitvA kartavyaM yat krnniiym| dvitIyapade azivAdilakSaNe apavAde nirvRhatApi parihAriNaM sa gnnaavcchedii| azivAdibhizca gRhItA-'gRhItaviSaye AdezaH prakArazcaturbhaGgyAtmakaH // 1039 // tameva prakAramAha gahiyA-'gahie bhaMgA, cauro na u visati pddhmbitiesu| icchAe taiyabhaMge, suddho u catutthao bhaMgo // 1040 // gRhItA-'gRhIte gRhItA-'gRhItaviSaye bhnggaashctvaarH| tadyathA-azivena gaccho gRhIto | na parihArIti prathamo bhaGgaH1, parihArI gRhIto na gaccha iti dvitIyaH2, parihAryapi gRhIto gaccho'pIti tRtIyaH3, na gaccho na parihArIti cturth:4| tatra prathame dvitIye vA bhane na pravizati, prathamabhaGge parihAriNo dvitIyabhaGge vaastvyaanaamnrthsmbhvaat| tRtIyabhaGge punaricchayA prveshH| yadi sadRzenAzivena gRhItaH parihArI gacchazca tataH prveshyte| atha visadRzena ekaH somamukhIbhiraparaH kAlamukhIbhI raktamukhIbhirvA tadA na pravezyate, anyatarasyAnarthasambhavAt / yastu caturtho bhaGga sa zuddhaH ev|| 1040 // gAthA 1040-1043 azivagRhItapArihArika sAmAcArI 550 (A) For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 550 (B) samprati prathamAdiSu bhaGgeSu pratiSiddhamapi pravezanaM kurvataH prAyazcittavidhimAhaaigamaNe caugurugA, sAhU sAgAri gAmabahi tthaati| kappaTTa siddha sannI, sAhu gihatthaM va peseti|| 1041 // prathamAdiSu pratiSedhamatikramya gamanaM pravezanamatigamanaM tasmin prAyazcittaM caturgurukAH catvAro gurukA mAsAH, AjJA-'navasthA-mithyAtva-virAdhanAzca dossaaH| tathA yadi prathamA- 13 diSu bhaGgeSu pratiSiddhe'pi pravezane kRte sAdhureko'pi kAlaM karoti tadA caramaM pArAJcitaM nAma praayshcittm| atha zayyAtarasya kAlakaraNaM tatazcatvAro gurukAH / yata evaM doSAH evaM ca prAyazcittamataH parihArikeNa grAmasya bahiH sthitvA yadi kalpasthakaM pazyati yadi vA siddhatti siddhaputram athavA saMjJinaM zrAvakaM sAdhaM vA vicArAdivinirgataM gRhasthaM vA anya tataH sandezaM kathayitvA pressyti| yathA- gatvA sAdhUnAmAcakSva, bahiH pravrajito yuSmAn drssttukaamstisstthti| sa tathA preSitaH sAdhUnAmAkhyAti // 1041 // gAthA 1040-1043 azivagRhItapArihArika sAmAcArI 550 (B) 1. sAgAriya ciyattaNeNa vahi - jebhA. khaMbhA / For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tataH kim? ityAhazrI vyavahAra gaMtUNa pucchiUNaM, tassa ya vayaNaM kareMti na kreNti| sUtram egA''bhogaNa savve, bahi ThANaM vAraNaM iyare // 1042 // dvitIya uddezakaH grAmAbhyantaravartinaH sAdhavaH parihAriNaH samIpaM gatvA pRcchanti- nirAbAdhaM bhavato 551 (A)12 vartate ? / tatra yadi brUte 'gRhIto'hamazivena' iti| tadA tassa ya vayaNaM kareMti na kareMtitti | tasya parihArikasya vacanaM pravezalakSaNaM te karvanti yadi vA na krvnti| kimaktaM bhavati? prathame dvitIye vA bhaGge na kurvanti, tRtIyabhaGge caturthe ca kurvnti| tRtIye bhane yatanAmAhaegA''bhogaNetyAdi, tRtIye bhaGge yadi sadRzamazivaM tata ekasminnupAzraye taM kurvnti| atha visadRzaM tarhi naikasminnupAzraye sthApanIyaH anyatarasyAnarthasambhavAt, kintu bhinne, tasminnapyasambaddhe / atha vyavacchinnaM gRhaM na kimapi labhyate tataH sambaddhe'pi gRhe pRthag dvAre sthaapniiyH| egAbhogaNa savvetti ekasya sAdhoH AbhoganaM- pratijAgaraNam, kimuktaM bhavati? eka: sAdhustaM glAyantaM parihAriNaM pratijAgarti, zeSAH sarve'pi sAdhavaH tatprAyogyamauSadhAdikaM yaacnte| bahi ThANamiti yadi punaH parihAriNo vasatAvAnayane gAthA |1040-1043 azivagRhItapArihArika sAmAcArI 551 (A) For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH / 551 (B) IA zayyAtaro'prItiM karoti tadA grAmasya bahirvasateH dUre vA yo'nyo vATakAdiH tatra parihAriNaH sthAnaM krtvym| vAraNaM iyare iti atha sAgAriko yastaM praticarati yazca tatra gatvA zarIravArtA pRcchati tasmin itarasmin vAraNaM pratiSedhaM kroti| yathA-yUyamazivagRhItasya samIpaM gacchata Agacchata, evaM ca tena saha samparka kurvANA asmAkamapyazivaM saJcArayiSyatha tasmAd mA ko'pi yuSmanmadhye tatra yAsIt / tadA yatanA krtvyaa| sA cAgre svayameva vakSyate // 1042 // sAmpratam "egAbhoyaNa savve" iti vyAkhyAnayannAha___ vocchinnagharassAsai, pihaDhuvAre vasaMti sNbddhe| __ego taM paDijaggati, joggaM savvevi jhosaMti // 1043 // vyavacchinnagRhasya asambaddhasyopAzrayasya asati abhAve sambaddhe'pyupAzraye vsnti| kathambhate? ityAha-pathagdvAre vibhinndvaare| tata ekaH tamiti taM parihAriNaM pratijAgarti | praticarati, zeSAH sarve'pi sAdhavo yogyam auSadhAdikaM jhoSanti maargynti| AbhoganaM mArgaNaM jhoSaNamiti hyekArthAH uktaM ca-'AbhogaNaMti vA maggaNaMti vA jhosaNaMti vA egaTuM' iti // 1043 / / samprati 'bahiThANa'miti vyAkhyAnayati gAthA |1040-1043 azivagRhItapArihArika sAmAcArI 551 (B) For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 552 (A sAgAriya aciyatte, bAhiM paDiyaraNa taha vi necchNte| addiDhe kuNai ego, na puNo beMti diTThammi // 1044 // sAgArikaH zayyAtarastasya aciyatte aprItau grAmasya bahirvasatethUre vA yo'nya | upAzrayastaM yAcitvA taM parihAriNaM vimucya eka: sAdhuH prticrti| 'vAraNaM iyare' [gA.1042] ityasya vyAkhyAnamAha-'tahavi necchaMte' ityAdi, tathApi evamapi yadi zayyAtaro necchati yathA- 'kimiti yUyaM gamanA''gamanakaraNenAsmAkamapyazivaM saJcArayatha tasmAnmA ko'pi tatra gacched' iti tadA ekaH sAdhuH yathA zayyAtaro na pazyati na jAnAti vA tathA prticrti| yadi punaH kathamapi zayyAtareNa svayaM dRSTo bhaved jJAto vA tato vadet / yathA 'yUyaM vAritA api na tiSThatha' tadA tena dRSTe, upalakSaNametat, jJAte vA vArite caivaM vaktavyam na bhUyo gamiSyAmaH kSamasvaikaM vaarmiti| atha sAgArikasya gADhamaprItikaraNaM tataH sarve'pyanyatra vasatiM yAcitvA avatiSThante // 1044 // bahupAugga uvassaya, asatI vasahA duve'havA tinnnnii| kaiyavakalaheNa'NNahiM, uppAyaNa bAhiM saMchobho // 1045 // gAthA 1044-1049 yathAlaghukAdivyavahAraH ////////////////// 552 (A) For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI | vyavahAra sUtram dvitIya uddezakaH 552 (B) bahuprAyogyopAzrayasya asati abhAve, kimuktaM bhavati? yatra sarve sAdhavo mAnti sa upAzrayo'nyo na labhyate, tato dvau vRSabhau athavA trayaH kaitavena kalahaM kRtvA anyatra vasatyantare gcchnti| tatra sthitAH parihAriNaH pariceSTAM kurvnti| anyatarakairapi auSadhAdInAmutpAdanaM kRtvA auSadhAdIni yAcitvA bahiH sakSobhaH kriyate- bahiH parihAriNaH samIpe pressyte| ye'pi ca kaitavarkalahaM kRtvA na vinirgatAste'pyabhyantarakaiH saha viviktapradeze militvA pArihArikayogyaM gahanti // 1045 // samprati tadgatapraticaraNavidhimAhate tassa sohiyassa ya, uvvattaNasaMtaraM ca dhovejjaa| gAthA 1044-1049 acchikkovahi pehe, acciyaliMgeNa jA pauNo // 1046 // | yathAlaghukAdite abhyantarakAH kalahavyAjena vinirgatAstasya zodhitasya pratipannaparihAratapaH- 1 vyavahAraH prAyazcittasya udvartanam, upalakSaNametat parAvartanamauSadhAdipradAnaM ca vastrAntaritena hastena 552 (B) 1. kalahena vini puNyavi. pre. / For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI | vyavahAra sUtram dvitIya uddezakaH 553 (A) kurvanti / vastrANi ca tasya satkAni sAntaram ekAntaritAni gRhNAti, so'nyasmai samarpayati, so'pyanyasmai iti antaritaM, dhAvayanti prkssaalynti| upadhimapi tasya pratyupekSante | acchikkA aspRSTAH santaH, bahuvacanaprakrame'pyekavacanaM gAthAyAM prAkRtatvAt, vacana- vyatyayo'pi hi prAkRte yathAlakSyaM bhvtiiti| evaM tAvat pratijAgrati yAvatsa praguNo bhvti| rAjapradveSe tu yad yatrA'rcitaM liGgaM tena liGgena yAvat praguNo bhavati tAvatpratijAgrati // 1046 // samprati "tassa ahAlaghussage nAmaM vavahAre paTTaveyavve siyA" iti sUtraM vyAkhyAnayan vyavahAraM yathAlaghukaM prasthApanaM ca paryAyairvyAkhyAnayati vavahAro AloyaNa, sohI pacchittameva egtttthaa| thovo u ahAlahuso, paTThavaNA hoi dANaM tu // 1047 // gAthA 1044-1049 yathAlaghukAdi vyavahAraH 1. tathA lADanUsaMskaraNe pR. 105 Ti. 22 evaM a. sa. pratiSu 10417 gAthA sthAne eSA gAthopalabhyatethove u adhA lahuso, vavahAro rovaNA ya pacchittaM / sohi tti ya egaTuM, paTThavaNaM hoti dANaM tu // jebhA. khaMbhA pratyorapi prAya evm|| 553 (A) For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 553 (B) vyavahAra AlocanA zodhiH praayshcittmityekaa'rthaaH| tathA yathAlaghuko nAma stokaH, tathA prasthApayitavyaH iti prasthApanA dAnaM tato dAtavya ityartho veditavyaH // 1047 // yathAlaghusvako vyavahAraH prasthApayitavya ityuktaM tato yathAlaghukAdivyavahAraprarUpaNArthamAha guruo guruyatarAgo, ahAgurUgo ya hoi vvhaaro| lahuo lahuyatarAgo, ahAlahU hoi vavahAro // 1048 // [bR. ka. bhA. 6235] lahuso lahusatarAgo ahAlahUso ya hoi vvhaaro| eesiM pacchittaM, vocchAmi ahANupuvIe // 1049 // [bR. ka. bhA. 6236] vyavahArastrividhaH, tadyathA guruko laghuko lghusvkshc| tatra yo gurukaH sa trividhaH, tadyathA guruko gurutarako ythaagurukshc| laghukopi trividhaH, tadyathA- laghuH laghutaro yathAlaghuzca // 1048 // laghusvako'pi trividhaH, tadyathA- laghusvo laghusvatarako ythaalghusvkshc| eteSAM vyavahArANAM yathAnupUrvyA yathoktaparipATyA prAyazcittaM vkssyaami| gAthA |1044-1049 yathAlaghukAdi vyavahAraH 553 (B) For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 554 (A) kimuktaM bhavati?- eteSu vyavahAreSu samupasthiteSu yathAparipATyA prAyazcittaparimANam abhidhAsye // 1049 // yathApratijJAtameva kroti| gurugo ya hoi mAso, gurugatarAgo bhave cummaaso| ahagurugo chammAso, gurugayapakkhammi paDivattI // 1050 // [bR. ka. bhA. 6237] guruko nAma vyavahAra: mAsa: mAsaparimANaH, guruke vyavahAre samApatite mAsa ekaH prAyazcittaM dAtavya iti bhaavH| evaM gurutarako bhavati caturmAsaH cturmaasprimaannH| yathAgurukaH SaNmAsaH SaNmAsaparimANaH / eSA gurukapakSe gurukavyavahAre trividhe yathAkrama prAyazcittapratipattiH // 1050 // samprati laghuka-laghusvakavyavahAraviSayaM prAyazcittaparimANamAhatIsA ya paNNavIsA, vIsA pannaraseva ye| dasa paMca ya divasAiM, lahusagapakkhammi paDivattI // 1051 // [bR. ka. bhA. 6238] 1. atra 1051 gAthAyA dvitIyacaraNe'nuSTapcchandaH // sUtra 7 gAthA 1050-1054 gnAna''locakaM prati vyavahAraH 554 (A) For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI X vyavahAra sUtram dvitIya uddezakaH 554 (B) laghuko vyavahAra: triMzaH triMzaddivasaparimANaH / evaM laghutarakaH paJcaviMzatidinamAnaH, yathAlaghusvako viMzatiH viMzatidinamAnaH / eSA laghukavyavahAre trividhe yathAkramaM praayshcittprtipttiH| tathA laghusvako vyavahAraH paJcadaza paJcadazadivasaprAyazcittaparimANaH, evaM laghusvatarako dazadivasamAnaH yathAlaghusvakaH paJca divasAni paJcadivasaprAyazcittaparimANaH / eSA laghusvakavyavahArapakSe prAyazcittaparimANapratipattiH // 1051 // atha kaM vyavahAra kena tapasA pUrayati ? [iti] pratipAdanArthamAha gurugaM ca aTThamaM khalu, gurugatarAgaM ca hoi dasamaM tu| ahaguruga duvAlasagaM, gurugapakkhammi paDivattI // 1052 // gAthA 1050-1054 gnAna''locakaM prati vyavahAraH 554 (B) [bR. ka. bhA. 6239] gurukaM vyavahAraM nAma mAsaparimANam aSTamaM kurvan puuryti| kimuktaM bhavati ?- gurukaM For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 555 (A) vyavahAraM mAsaparimANamaSTamena vhti| tathA gurutarakaM caturmAsapramANaM vyavahAraM dazamaM kurvan pUrayati, dazamena vhtiityrthH| yathAgurukaM SaNmAsapramANaM vyavahAraM dvAdazakaM kurvan, dvAdazamenetyarthaH, pUrayati / eSA gurukapakSe gurukavyavahArapUraNaviSaye tapa:pratipattiH // 1052 // chaTuM ca cautthaM vA, AyaMbila egaTThANa purimttuN| nivvIyaM dAyavvaM, ahArlahussammi suddho vA // 1053 // [ba.ka.bhA. 6240] laghukaM vyavahAraM triMzaddinaparimANaM SaSThaM kurvan puuryti| laghutarakaM paJcaviMzatidivasaparimANaM vyavahAraM caturthaM kurvan, yathAlaghukaM vyavahAraM viMzatidivasamAnamAcAmlaM kurvan, eSA laghukatrividhavyavahArapUraNe tpHprtipttiH| tathA laghusvakavyavahAraM paJcadazadivasaparimANamekasthAnakaM kurvan puuryti| laghusvatarakavyavahAraM dazadivasaparimANaM pUrvArdhaM | kurvan, yathAlaghusvakavyavahAraM paJcadinaparimANaM nirvikRtikaM kurvan puuryti| tata eteSu / / guruka-gurutarakAdiSu vyavahAreSvanenaiva krameNa tapo dAtavyaM, yadi vA yathAlaghusvake | sUtra 7 gAthA 1050-1054 gnAna''locakaM prati vyavahAraH 555 (A) 1. lahusagammi-bhASye / 2. laghuka svabhAvavya' vA. mo. pu. // For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 555 (B) vyavahAre prasthApayitavye sa pratipannavyavahAratapaHprAyazcitta evamevA''locanApradAnamAtrataH eva zuddhaH kriyate, kAraNe yatanayA pratisevanAt // 1053 // sUtram- aNavaThThappaM bhikkhaM 'gilAyamANaM no kappai tassa gaNAvaccheiyassa nijUhittae, agilAe tassa karaNijaM veyAvaDiyaM, jAva tao rogAyaMkAo vippamukko, | tao pacchA tassa ahAlahussae nAmaM vavahAre paTTaviyavve siyA // 7 // 'aNavaThThappaM bhikkhuM gilaaymaann'mityaadi| athAsya sUtrasya kaH sambandha ucyatepacchittaM khalu pagayaM, nijUhaNa vA'Nuvattae jogo| hoti tavo chedo vA, gilANatullAhigAro vA // 1054 // yogaH sambandhaH pUrvasUtreNa sahAsya sUtrasyAyaM bhavati-prAyazcittaM khalu prakRtam | | adhikRtam, tataH praayshcittprstaavaaddhikRtsyaapynvsthaapysuutrsyaavkaashH| athavA prAktana sUtreSu pArihArika uktaH, pArihArikasya gacchasAmAcAryA ni!haNaM tto'nuvrtte| nirvRhaNamiti nirvRhaNaprastAvAdanavasthApyasyApi niyUhasya vidheH prarUpaNA yadi vA tavo chedo veti sUtra 7 gAthA 1050-1054 gnAna''locakaM prati vyavahAraH 555 (B) 1. gilAya taha ceva jAva vavahAre paTTaveyavve siyA je. khaM. saM. // For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 556 (A) //////// www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAk taporhaM prAyazcittaM pratipannasya sUtramuktam, idAnIM chedArhaM pratipannasya vaktavyam / chedazca dvidhA - paryAyavyavacchedo maNDalIvyavacchedazca / tato maNDalyA vyavacchinnamanavasthApyamapekSyAdhikRtasUtrasyopanipAtaH / athavA pUrvasUtre glAyato vidhiruktaH anenApi glAyo vidhirucyate ityanena sambandhenAyAtasyAsya vyAkhyA anavasthApyaM navamaprAyazcittapratipannaM bhikSaM glAyantaM na kalpate yasya samIpamAgatastasya gaNAvacchedino niryUhituM nirAkartum, kintu tasya agilayA rAjaveSTimivAnanumanyamAnena sarvajJAdezaH iti buddhyA karmanirjaraNanimittaM tasya karaNIyam vaiyAvRttyaM tAvad yAvad rogAtaGkAd vipramukto bhavati / tataH pazcAttasya praguNIbhUtasya sato yathAlaghusvako yathoditasvarUpo vyavahAraH prAyazcittaM prasthApayitavyo dAtavyaH syAt // sUtram - pAraMciyaM bhikkhuM gilAyamANaM no kappati tassa gaNAvaccheditassa nijjUhittae agilAe tassa karaNijjaM veyAvaDiyaM jAva rogAtaMkAto viSpamukko, tato pacchA tassa ahAlahussae vavahAre paTThaviyavve siyA / iti // 8 // evaM 'pAraMciyaM bhikkhuM' athAsya sUtrasya pUrvasUtreNa saha kaH sambandha ? ucyate For Private and Personal Use Only sUtra 9 gAthA 1055-1059 glAnasya vaiyAvRttya sAmAcArI 556 (A) Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 556 (B) sagaNe gilAyamANaM, kAraNaparagacchamAgayaM vaavi| mA hu na kujjA nijUhago tti ii suttasaMbaMdho // 1055 // yathA anavasthApyasya kartavyaM tathA pratipannapArAJcitaprAyazcittasyApi, na punareSaH nirvRhitaH niSkAzita iti kRtvA svagaNe glAyantaM rogAtaGkavazato glAnimupagacchantam | yadi vA prAguktairazivAdibhiH kAraNaiH paragacchamAgataM mA huH nizcitaM vaiyAvRttyaviSayaM na kuryAd na kArSIt, kintu tasyApi vaiyAvRttyamavazyamagilayA krtvym| tatra svagaNe | kSetrabahi:sthitasyA''cAryaH svayamudantaM vahati, paragaNe'pi kAraNavazAdAyAtasya tadIya | AcAryaH karoti yathAsUtraM vaiyAvRttyam, ityeSaH pUrvasUtreNa sahAsya sUtrasya sambandhaH // 1055 // anena sambandhenAyAtasyAsya vyAkhyA krtvyaa| sA ca praagvt| sAmpratamanavasthApyapArAJcitayoH svarUpamatidezata Aha aNavaTTho pAraMcI, puvvaM bhaNito imaM tu nnaannttN| kAyavva gilANassa u, akaraNe gurugA ya ANAdI // 1056 // sUtra 9 gAthA 1055-1059 glAnasya vaiyAvRttya sAmAcArI 556 (B) For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 557 (A) anavasthaH anavasthApyaH pArAJcI pArAJcitaH pUrvaM kalpAdhyayane bhnnitH| idaM tu . vakSyamANaM nAnAtvam- tatra glAnasya satazcintA na kRtA, atra tu kriyte| katham? ityAhaglAnasya sato gaNAvacchedinA AcAryeNa ca yathAsUtraM vaiyAvRttyaM krttvym| yadi punarna kurute tato akaraNe catvAro gurukA: gurumAsAH praayshcittm| tathA AjJAdaya AjJA-'navasthAmithyAtvavirAdhanAdoSAH // 1056 // samprati pArAJcitaM pratyAcAryasya vaiyAvRttyakaraNe zikSAmAhaoloyaNaM gavesaNa, Ayario kuNati savvakAlaM pi| uppaNNe kAraNammI, savvapayatteNa kAyavvaM // 1057 // avalokanaM nirIkSaNaM kSetrabahi:sthitasya pArAJcitasya, gaveSaNaM tadyogyasya bhaktapAnAdeH, AcAryaH sarvakAlamapi yAvat pArAJcitAvasthAyAH kAlastAvantaM sakalamapi kAlaM yaavtkroti| utpanne kAraNe glAnatvAdilakSaNe punaH sarvaprayatnena kartavyamAcAryeNa // 1057 // gAthA 1055-1059 glAnasya vaiyAvRttya sAmAcArI 557 (A) For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI . vyavahAra sUtram dvitIya uddezakaH 557 (B) 4 jo u uvehaM kujjA, Ayarito keNaI pmaadennN| ArovaNAu tassA, kAyavvA puvvaniddiTThA // 1058 // yaH punaH AcAryaH kimapi janavyAkSepAdinA pramAdena upekSAM kurute tataH tasya AropaNA prAyazcittAropaNA pUrvanirdiSTA kartavyA, catvAro gurukAstasmai prAyazcittaM dAtavyamiti bhAvaH // 1058 // sUtram- khittacittaM bhikkhuM gilAyamANaM no kappai tassa gaNAvaccheiyassa nijjUhittae, agilAe tassa karaNijjaM veyAvaDiyaM, jAva rogAyaMkAo vippamukko, tao pacchA tassa ahAlahuyassae nAmaM vavahAre paTTaviyavve siyA // 9 // iti "khittacittaM [bhikkhU] gilaaymaann''mityaadisuutrm| athAsya sUtrasya kaH sambandha? ucyate ghorammi tave dinne, bhaeNa sahasA mahavija khitto u| gelaNNaM vA pagayaM, agilAkaraNaM ca saMbaMdho // 1059 // ghore raudre parihArAdirUpe tapasi datte bhayena sahasA bhavet kSiptaH kSiptacittaH, . X. sUtra 9 gAthA 1055-1059 glAnasya vaiyAvRttya sAmAcArI X 557 (B) For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 558 (A) apahRtacitta ityrthH| athavA glAnyaM prakRtam, kSiptacitto'pi glAnakalpaH, tatastasyApi agilayA yathoktasvarUpayA krtvym| iti tatpratipAdanArthameSa sUtropanipAtaH, ityayaM pUrvasUtreNa sahAsya sambandhaH // 1059 // anena sambandhenAyAtasyAsya vyAkhyA sA ca prAgvat / samprati kSiptacittaprarUpaNArthamAha loiya louttario, duviho khitto samAsato hoi| kaha puNa haveja khitto?, imehiM suNa kAraNehiM tu // 1060 // samAsataH sajhepataH dvividhaH dviprakAraH kSipto bhvti| tadyathA-laukiko lokottrikshc| tatra loke bhavo laukikaH, adhyaatmaaditvaadiknn| evaM lokottare bhavo lokottarikaH / atha kathaM kena prakAreNa punaH kSiptaH kSiptacitto bhavet? sUrirAha-zRNu ebhiH vakSyamANaiH kAraNairbhavati // 1060 // tAnyeva kAraNAnyAha rAgeNa vA bhayeNa va, ahavA avamANito nriNdenn| eehiM khittacitto, vaNiyAdi parUviyA loe // 1061 // [bR.ka.bhA. 6195] 1. eSA 1060 gAthA jebhA. khaMbhA. P a. sa. pratiSu nAsti / gAthA 1060-1065 kSiptacittavaiyAvRttyam 558 (A) For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 558 (B) rAgeNa vA yadi vA bhayena athavA narendreNa prajApatinA, upalakSaNametat, sAmAnyena vA prabhuNA apamAnitaH apamAnaM grAhitaH, etaiH khalu kAraNaiH kSiptacitto bhvti| te ca loke udAharaNatvena prarUpitA vnnigaadyH| tatra rAgeNa kSiptacitto yathA vnnigbhaaryaa| tathAhi-kAcidvaNigbhAryA bhartAraM mRtaM zrutvA kSiptacittA jAtA // 1061 // bhayenApamAnena ca kSiptacittatve udAharaNAnyAha bhayato somilabaDuo, sahasottharito va sNjuyaadiisu| dhaNaharaNeNa pahUNa va, vimANito loiyA khitte // 1062 // [bR.ka.bhA. 6196] bhayataH bhayena kSiptacitto yathA gajasukumAlamArako janArdanabhayena somilanAmA baTukaH braahmnnH| athavA saMyugAdiSu saMyugaM saMgrAmastatra, AdizabdAt parabaladhATIsamApatanAdiparigrahaH, tairgAthAyAM saptamI tRtiiyaarthe| sahasA atarkitaH avastRtaH samantataH gAthA 1060-1065 kSiptacittavaiyAvRttyam 558 (B) For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI . vyavahAra sUtram dvitIya uddezakaH 559 (A) parigRhIto bhayena kSiptacitto bhavati, sa ca pratIta ev| bhyenodaahrnnmuktm| sampratyapamAnata Aha- prabhuNA vA narendreNa dhanaharaNena samastadravyApaharaNataH vimAnita: apamAnitaH kSipto bhavati / evamAdikAni laukikAnyudAharaNAni kSipte kSiptacittaviSayANi // 1062 // samprati lokottarikAnyabhidhitsurAharAgammi rAyakhuDDo, jaDDAdi tirikkha criyvaaymmi| rAgeNa jahA khitto, tamahaM vocchaM samAseNa // 1063 // [bR.ka.bhA. 6197] rAge saptamI tRtIyArthe, rAgeNa kSiptacitto yathA rAjakSullakaH rAjaputraH kSullako rAjakSullaka: zAkapArthivAdidarzanAd madhyapadalopI samAsaH / bhayena yathA jaDDAdIn hastiprabhRtIn tirazco dRssttvaa| apamAnato yathA carakeNa saha vAde parAjitaH / tatra rAgeNa yathA rAjakSullako yaH kSiptacitto'bhavattamahaM tathA samAsena vakSye // 1063 // yathApratijJAtaM karoti gAthA 1060-1065 kSiptacittavaiyAvRttyam 559 (A) For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 559 (B) jiyasattunaravaissA, pavvajjA sikkhaNA videsmmi| kAUNa poyaNammI, savvAyaM nivvuto bhayavaM // 1064 // ekko ya tassa bhAyA, rajjasiriM payahiUNa pvvito| bhAuga aNurAgeNaM, khitto jAto imo u vihI // 1065 // [.ka.bhA. 6198-99] jitazatrurnAma narapatiH, tasya pravrajyA abhvt| dharmaM tathAvidhAnAM sthavirANAmantike zrutvA pravrajyAM sa prtipnnvaanityrthH| pravrajyAnantaraM ca tasya zikSaNA grahaNazikSA AsevanAzikSA ca prvRttaa| kAlAntare ca potanapure videzarUpe paratIrthibhiH saha vAda upasthitaH / tatastaiH saha zobhano vAda: sadvAdastaM dattvA mahatIM jinazAsanaprabhAvanAM kRtvA sa bhagavAn nirvRtaH muktipadavImadhiruDhaH // 1064 // ekko ya ityaadi| ekazca tasya bhrAtA jitazatro rAjJaH pravrajitasyAnurAgeNa rAjyazriyaM prahAya parityajya jitazatrupravrajyApratipattyanantaraM kiyatA kAlena pravrajitaH pravrajyAM prtipnnH| sa ca taM jyeSThabhrAtaraM videze | potanapure kAlagataM zrutvA bhrAtranurAgeNa kSiptaH apahRtacitto jaatH| tatra cAyaM vakSyamANastatpraguNIkaraNAya vidhiH // 1065 // gAthA |1060-1065 kSiptacittavaiyAvRttyam | 559 (B) For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra-| sUtram dvitIya uddezakaH 560 (A) tamevA''ha| telokkadevamahiyA, titthayarA nIrayA gayA siddhiN| therA vi gayA keI, caraNaguNapahAvagA dhIrA // 1066 // [bR.ka.bhA. 6200] tasya bhrAtrAdimaraNaM zrutvA kSiptacittIbhUtasyA''zvAsanArthamiyaM dezanA krttvyaa| yathAmaraNaparyavasAno jIvalokaH, tathAhi ye tIrthakarA bhagavantastrailokyadevaiH tribhuvananivAsibhirbhavanapatyAdibhirdevairmahitAste'pi nIrajasaH vigatasamastakarmaparamANavaH santo gatAH siddhim| tathA sthavirA api kecida mahIyAMso gautamasvAmiprabhRtayazcaraNaguNaprabhAvakAH caraNaM caritraM guNaH jJAnaM tAbhyAM jinazAsanasya prabhAvakAzcaraNaguNaprabhAvakAH dhIrAH mahAsattvA deva-dAnavairapyakSobhyAH siddhiM gtaaH| tadyadi bhagavatAmapi tIrthakRtAM mahatAmapi maharSINAmIdRzA gatistatra kA kathA zeSajantUnAM tasmAdetAdRzIM saMsArasthitimanuvicintya na zokaH kartavya iti // 1066 // anyacca gAthA 1066-1071 kSiptacittatAyAH kAraNAni 560 (A) For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 560 (B) na hu hoi soiyavvo, jo kAlagato daDho crittmmi| so hoi sociyavvo, jo saMjamadubbalo vihare // 1067 // [bR.ka.bhA. 6202] na huH nizcitaM sa zocayitavyo bhavati, yazcAritre dRDhaH san kaalgtH| sa khalu bhavati zocayitavyo yaH saMyame durbala: san vihRtvaan||1067|| saM kasmAt zocayitavyaH ? ityata Ahajo jaha va taha va laddhaM, bhuMjai aahaar-uvhimaaiiyN| samaNaguNamukkajogI, saMsArapavaDDago bhaNito // 1068 // [bR.ka.bhA.6203] yo nAma yathA vA tathA vA, doSaduSTatayA na nirdoSatayA ityarthaH, labdham AhAropadhyAdikaM bhuGkte upabhoga-paribhogaviSayIkaroti, sa zramaNAnAM guNA:mUlaguNottaraguNarUpAH zramaNaguNAstairmuktAH-parityaktAstadrahitA ye yogA manovAkkAyavyApArAste zramaNaguNamuktayogAH, 1. tarhi kaH zoca khaM. // gAthA |1066-1071 kSiptacittatAyAH kAraNAni 560 (B) For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 561 (A) te yasya santi zramaNaguNamuktayogI, saMsArapravardhako bhnnitstiirthkrgnndhraiH| tato yaH saMyamadurbalo vihRtavAn sa zocya eva bhavadIyastu bhrAtA yadi kAlagato dRDhacAritre, tataH sa paraloke'pi sugatibhAgiti na karaNIyaH zokaH // 1068 // samprati 'jaDDAi tirikkha' [gA.1063] ityasya vyAkhyAnArthamAha jaDDAI tericche, satthe agaNIya thaNiya vijU y| ome paDibhIsaNayA, caragaM puvvaM parUveuM // 1069||[bR.k.bhaa. 6204] jaDDaH hastI AdizabdAt siMhAdiparigrahaH tAn tirazco dRSTvA / kimuktaM bhavati?- gajaM vA madonmattaM siMha vA guJjantaM vyAghraM vA tIkSNa-khara-nakharavikarAlamukhaM dRSTvA ko'pi bhayataH kSiptacitto bhvti| ko'pi punaH zastrANi khaDgAdInyAyudhAni dRSTvA / iyamatra bhAvanAkenApi parihAsenodgIrNaM khaDgaM vA kuntaM vA kSurikAdikaM vA dRSTvA ko'pi 'hA! mArayati mAmeSaH' iti sahasA kSiptacitta upjaayte| tathA agnau pradIpanake ca lagne ko'pi bhayataH kSipto bhvti| ko'pi stanitaM meghagarjitamAkarNya ko'pi vidyutaM dRSTvA / evaM kSiptacittasya jAtasya ome paDibhIsaNayA iti avamaH laghutaraH tena pratibhISaNaM hastyAdeH kartavyaM yena kssiptcitttaa'pgcchti| yadi punazcarakeNa vAde parAjitaH iti gAthA 1066-1071 kSiptacittatAyAH kAraNAni 561 (A) For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . zrI vyavahAra sUtram dvitIya uddezakaH 561 (B) kSiptacitto bhavet tatazcarakaM parvaM prarUpya prajJApya tadanantaraM tena svamukhoccAritena vacasA tasya kSiptacittatottArayitavyA // 1069 // sampratyapamAnataH kSiptacittatAM bhAvayati avahIrito va gaNiNA, ahava Na sagaNeNa kamhii pmaae| vAyammi va caragAdI, parAjito tatthimA jayaNA // 1070 // [bR.ka.bhA. 6205] gaNinA AcAryeNa so'vadhIritaH syaat| athavA Namiti vAkyAlaGkAre, svagaNena svagacchena gaNAvacchedyAdinA kasmiMzcit pramAde vartamAnaH san gADhaM zikSito bhavet, tato'pamAnena kSiptacitto jAyeta / yadi vA carakAdinA paratIrthikena vAde parAjita ityapamAnataH kSiptacittaH syaat| tatra tasmin kSiptacitte iyaM vakSyamANA ytnaa|| 1070 // tatra prathamato bhayena kSiptacitte yatanAmAha kaNNammi esa sIho, gahito aha dhADito ya so htthii| khuDDulatarageNa tume, te vi ya gamiyA purA pAlA // 1071 // [bR.ka.bhA. 6206] gAthA |1066-1071 kSiptacittatAyAH kAraNAni 561 (B) For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 562 (A) iha "padaikadeze padasamudAyopacArAt" pAlA ityukte hastipAlAH siMhapAlA vA draSTavyAH, te'pi purA pUrvaM gamitAH pratibodhitAH karttavyAH / yathA-asmAkamekaH kSullako yuSmadIyaM siMhaM hastinaM vA dRSTvA kSobhamupAgataH, tataH sa yathA kSobhaM muJcati tathA krtvym| evaM teSu pratibodhiteSu sa kSiptacittIbhUtasteSAmantike nIyate, nItvA ca teSAM madhye ya: kSullakAdapi laghutaraH tena siMhaH karNe dhAryate, hastI vA tena dhAryate, tataH sa kSiptacittaH procyate- tvatto'pi yaH kSullakatara: atizayena laghustena eSa siMhaH karNe gRhItaH / athavA sa hastI anena dhATitaH,tvaM tu bibheSi, kiM tvametasmAdapi bhIrurjAtaH? dhASTaryamavalambyatAm iti // 1071 // sattha'ggiM thaMbheuM, paNollaNaM Nassae va so htthii| therA cammavikaDDhaNa, alAyacakkaM va dosuM tu // 1072 // [bR.ka.bhA.6207] yadi zastraM yadi vA agniM dRSTvA kSipto'bhavat tataH zastramagniM ca vidyayA stambhitvA | tasya pAdAbhyAM praNodanaM kartavyaM bhaNitavyaM ca taM prati 'eSo'smAbhiragniH zastraM ca pAdAbhyAM gAthA 1072-1076 kSiptacitte / yatanA 562 (A) For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org praNodyate, tvaM punaretAbhyAM bibheSi ? iti / yadi vA pAnIyenA''rdrIkRtya hastAdibhiH so'gniH spRzyate, bhaNyate ca etasmAdapi tava kiM bhayam ? tathA yato hastinaH tasya bhayamabhUt sa vyavahAra - hastI svayaM parAGmukho gacchan darzyate, yathA- yatastvaM bibheSi sa hastI nazyati nazyan zrI sUtram vartate, tataH kathaM tvamevaM bhIrorapi bhIrurjAtaH ? / tathA yo garjitaM zrutvA bhayamagrahIt taM pratyucyate - sthavirA nabhasi zuSkaM carma vikarSati - AkarSati evaM coktvA zuSkacarmaNa AkarSaNazabdaH zrAvyate, tato bhayaM jarayati / tathA yadyagneH stambhanaM na jJAyate tadA dvayoH agrau cavidyuti ca bhayaM prapannaH san alAtacakraM punarakasmAttasya darzyate yAvadubhayorapi bhayaM jIrNaM bhavati // 1072 // samprati vAde parAjayAdapamAnataH kSiptacittIbhUtasya yatanAmAha dvitIya uddezakaH 562 (B) eeNa jito ma ahaM, taM puNa sahasA na lakkhiyaM NeNa / dhikkaya kaiyava lajjAvito ya pauNe tato khuDDo // 1073 // Acharya Shri Kailassagarsuri Gyanmandir [bR.ka.bhA.6208] iha tAvad yena carakeNa vAde parAjitaH sa prajJApyate yathoktaM prAk, tataH sa Agatya vadati - etenAhaM vAde jito'smi, tatpunaH svayaM jayanamanena sahasA na lakSitam, tato me 1. praNunnaH, tvaM tu tato'pi bi khaM. // For Private and Personal Use Only //// gAthA 1072-1076 kSiptacitte yatanA 562 (B) Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 563 (A) lokato jyprvaado'bhvt| evamukte sa carako dhikkRtena dhikkAraNena lajjApyate lajjAM grAhyate, lajjAM ca grAhitaH san so'pasAryate, tataH sa kSipto bhaNyate- kimiti tvamapamAnaM | gRhItavAn?, vAde hi nanu tvayA parAjitaH, tadA ca tvatsamakSamevaiSa dhikkAraM grAhita iti| evaM yatanAyAM kriyamANAyAM yadi sa kSullakaH praguNIbhavati tataH sundaram // 1072 // tahavi ya aThAyamANe, sArakkhamarakkhaNe ya cugurugaa| ANAiNo ya dosA, jaM sevati jaM ca pAvihitI // 1074 // [bR.ka.bhA. 6209] tathApi ca evaM yatanAyAmapi ca kriyamANAyAmatiSThati anivartamAne kSiptacittatve saMrakSaNaM vakSyamANayatanayA karttavyama, arakSaNe prAyazcittaM catvAro gurukA gurumaasaaH| tathA AjJAdaya AjJA-'navasthA-mithyAtva-virAdhanA dossaaH| tathA asaMrakSyamANo yatsevate SaDjIvanikAyavirAdhanAdikaM, yaM ca prApsyatyanarthaM tannimittaM ca praayshcittm||1074 // gAthA 1072-1076 kSiptacitte yatanA 563 (A) atha kiM sevate? kiM vA prApsyati? tannirUpaNArthamAha For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 563 (B) www.kobatirth.org chakkAyANa virAhaNa, jhAmaNa teNA'tivAyaNaM ceva / agaDe visame ya paDito, tamhA rakkhaMti jayaNA // Acharya Shri Kailassagarsuri Gyanmandir 1075 // [bR.ka. bhA. 6210] SaNNAM kAyAnAM pRthivIkAyikAdInAM virAdhanA kriyeta / dhyApanaM pradIpanakaM tadvA kuryAt / yadi vA stainyam; athavA'tipAtanamAtmanaH parasya vA vidhIyeta / avaTe kUpe athavA'nyatra viSame patito bhavet, tadevamasaMrakSaNe yata ime doSAstasmAd rakSanti yatanayA vakSyamANayA // 1075 // sAmpratamenAmeva gAthAM vyAcikhyAsurAha sassagihAdINi Dahe, teNejja vaso sayaM vA hIrejjA / mAraNa piTTaNamubhaye, taddosA jaM ca sesANaM // 1076 // [bR.ka.bhA. 6211] sasyaM dhAnyaM tadbhRtaM gRhaM sasyagRhaM tadAdIni, AdizabdAt zeSagRhA''paNAdiparigrahaH, daheta kSiptacittatayA agnipradAnena bhasmasAtkuryAt / etena dhyAmanamiti vyAkhyAtam / yadi vA For Private and Personal Use Only gAthA 1072-1076 kSiptacitte yatanA 563 (B) Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezaH 564 (A) www.kobatirth.org stenayet coryet| athavA sa svayaM kenApi hriyeta anena stainyaM vyAkhyAtam / mAraNaM piTTanamubhayasmin syAt / kimuktaM bhavati ? sa kSiptacittatvena paravaza iva svayamAtmAnaM mArayet piTTayed vA yadi vA paraM mArayet piTTayed vA, sa pareNa mAryeta, piTyeta vA iti / taddosA jaM ca sesANamiti, tasya kSiptacittasya doSAd yacca zeSANAM sAdhUnAM mAraNaM piTTanaM vA / tathAhi sa kSiptacittaH san parAn yadA vyApAdayati piTTayati vA tadA pare svarUpamajAnAnAH zeSasAdhUnAmapi ghAtaprahArAdikaM kuryuH, tannimittamapi prAyazcittamarakSaNe drssttvym| zeSANi tu sthAnAni sugamAnIti na vyAkhyAnayati // 1076 // yaduktaM 'tasmAdrakSanti yatanayA' [gA. 1075] iti tatra yatanAmAha - mahiDDI uTThanivesaNA ya2, AhAra3 vigiMcaNA 4 viussaggo5 / rakkhatANa ya phiDie, agavesaNe hoMti caugurugA // 1077 // Acharya Shri Kailassagarsuri Gyanmandir [bR.ka.bhA.6212] maharddhiko nAma grAmasya nagarasya vA rakSAkArI tasya kathanIyam 1 | tathA uTThanivesaNA For Private and Personal Use Only gAthA 1077-1081 kSiptacitte yatanA 564 (A) Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 564 (B) iti mRdubandhaistathA saMyamanIyo yathA svayamutthAnaM nivezanaM ca kartumIzo bhavati 2 / tathA yadi vAtAdinA dhAtukSobho'syAbhUditi jJAyate tadA apathyAhAraparihAreNa snigdhamadhurAdirUpa AhAraH prdaatvyH3| vigiMcaNatti uccArAdestasya pariSThApanaM kartavyam 4 / yadi punardevatAkRta eSa upadrava iti jJAyate tadA prAsukaiSaNIyena kriyA kaaryaa| tathA viussaggo iti 'kimayaM vAtAdinA kSobhaH? uta devatAkRta upadravaH?" iti parijJAnAya devatArAdhanArthaM kAyotsargaH karaNIyaH 5 / tatastayA AkampitayA kathite sati tadanurUpo yatno yathoktasvarUpaH krnniiyH| evaM rakSatAmapi yadi sa kathaJcit sphiTitaH syAt tatastasya gaveSaNaM kartavyama, anyathA agaveSaNe prAyazcittaM catvAro gurukAH 6 / eSa dvAragAthAsakSepArthaH // 1077 // sAmpratamenAmeva gAthAM vivarISuH prathamato maharddhikadvAraM | vivRNoti__ amhaM ettha pisAto, rakkhaMtANaMpi phiTTai kyaaii| so hu parirakkheyavvo, mahaDDie rakkhie kahaNA // 1078 // [bR.ka.bhA. 6213] gAthA 1077-1081 kSiptacitte yatanA 564 (B) 1. kartuM samartho bhadeg pu. pre. // For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 565 (A) rakSA asyAstIti rakSakaH, rakSAyAM niyukto rAkSiko vA, tasmin rakSake rAkSike vA | grAmasya nagarasya vA rakSAkAriNi maharddhike kathanA kartavyA, tasmai kathayitavyamiti bhaavH| yathA atra etasminnupAzraye asmAkaM rakSatAmapi eSa pizAca: grathilaH kadAcit sphiTati apagacchati, sa hu: nizcitaM parirakSitavyaH, pratipannavatsalatvAditi // 1078 // vyAkhyAtaM maharddhikadvAram1 / adhunA 'uTThanivesaNA ya' iti vyAkhyAnayati miubaMdhehi tahA NaM, jameMti jaha so sayaM tu uttheti| uvvaraga sattharahite, bAhi kudaMDe asuNNaM ca // 1079 // ___ [bR.ka.bhA. 6214] mRdubandhaiH komalabandhaistathA Namiti taM kSiptacittaM yamayanti bandhanti yathA svymuttisstthti| tu zabdasyAnuktasamuccayArthatvAnnivizate c| tathA sa tasminnapavarake sthApyate yatra na kimapi zastraM bhvti| anyathA sa kSiptacittatayA yuktamayuktaM vA'jAnAnaH zastraM dRSTvA tenA''tmAnaM vyaapaadyet| tasya cApavarakasya dvAra bahiH kudaNDena vaMzaTokkarAdinA badhyate na yena nirgtyaapgcchti| tathA azunyaM yathA bhavati evaM sa vAreNa vAreNa pratijAgriyate, anyathA zUnyamAtmAnamupalabhya bahutaraM kssiptcittiibhuuyaat||1079|| gAthA 1077-1081 kSiptacitte yatanA 565 (A) For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 565 (B) www.kobatirth.org uvvarayassa ya asatI, puvvakhayA'satI ya khammae agaDo / tassovariM ca cakkaM, na phiDai jaha upphiDaMto vi // 1080 // Acharya Shri Kailassagarsuri Gyanmandir [bR.ka.bhA. 6215] apavarakasya asati abhAve pUrvakhAte kUpe nirjale sa prkssipyte| tasyApyabhAve avaTo navaH khanyate, khanitvA ca tatra sa prakSipyate, prakSipya ca tasyA'vaTakasyopari cakraM rathAGgaM sthaganAya dIyate, yathA sa utsphiTannapi utplavamAno'pi na sphiTati na bahirgacchati // 1080 // sAmpratam " AhAravigiMcaNe "tyAdi vyAkhyAnayati niddhamahuraM ca bhattaM, karIsasejjA ya no jahA vAU / dAraM 3 / divviya dhAtukkhobhe, nAuM ussagga to kiriyA // 1081 // dAraM 4 / [bR.bhA. 6216] yadi 'vAtAdinA dhAtukSobho'sya saJjAta:' iti jJAyate tadA bhaktamapathyaparihAreNa snigdhaM madhuraM ca tasmai dAtavyam / zayyA ca karISamayI karttavyA, sA hi soSNA bhavati, For Private and Personal Use Only gAthA 1077-1081 kSiptacitte yatanA 565 (B) Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH uSNe ca vAtazrUSmApahAra: 3 / tathA kimayaM daivikaH devena bhUtAdinA kRta upadravaH? uta dhAtukSobhajaH? iti jJAtuM devatArAdhanAya utsargaH kAyotsargaH kriyte| tasmiMzca kriyamANe | yada AkampitayA devatayA kathitaM tadanasAreNa tataH kriyA krttvyaa| yadi daivika iti kathitaM tadA prAzukaiSaNIyenopacAraH, zeSasAdhUnAM tapovRddhiH, tadupazamanAya mntraadismrnnmiti| atha vAtAdinA dhAtukSobhaH iti kathitaM tadA snigdha madhurAdyupacAra iti 4 // 1081 // samprati "rakkhaMtANa ya phiDie" ityAdi vyAkhyAnayati aMgaDe palAya maggaNA, annagaNAvAvi je Na saarkkhe| gurugA ya jaM ca jatto, tesiM ca niveyaNAkaraNaM // 1082 // [bR.ka.bhA. 6217] 566 (A) gAthA |1082-1085 kSiptacitte yatanA 1. etadgAthA 1082 sthAne lADanUsaMskaraNe (pR. 109 Ti. 10) a pratau eSA gAthopalabhyate- 'rakkhaMtANa ya phiDite, agavesaNe gurugA jo vi annagaNe / na vi sArakkhati gurugA jaM ca jo niveyaNaM ca kare ||bprtau 1082 pUrvaM eSA gAthopalabhyate- 'uccAra-vigiMcaNayA, uTThanivesaNa tahA viussggaa| rakkhaMtANa ya phiDie, agavesaNe hoMti cugurugaa|| jebhA. khaMbhA. vAbhA. pratiSu madhye'pi bhinnA gAthA vartate iti pu. pre.|| 566 (A) For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 566 (B) www.kobatirth.org agaDe iti saptamI paJcamyarthe, tato'yamarthaH- avaTAt kUpAt upalakSaNametat, apavarakAdvA yadi palAyate kathamapi tatastasya mArgaNamanveSaNaM kartavyam / tathA ye tatrAnyatra vA Asanne dUre vA anyagaNA vidyante teSAM ca nivedanAkaraNam, teSAmapi nivedanaM kartavyamiti bhAvaH / yathA - asmadIya ekaH sAdhuH kSiptacitto naSTo vartate, tatastairapi sa gaveSaNIyoH dRSTe ca saGgrahaNIyaH / yadi punarna gaveSayanti nApi saMrakSanti svagaNavartino'nya- gaNavartino vA tadA teSAM prAyazcittaM catvAro gurukA mAsAH / yacca kariSyati SaDjIvanikAyavirAdhanAdikam yacca vyAghrAdimaraNAdikaM tannimittaM teSAM prAyazcittamiti // 1082 // chammAse paDiyariDaM, aNicchamANesu bhujjatarago vi / kula-gaNa-saMghasamAe, puvvagameNaM niveejjA // 1083 // Acharya Shri Kailassagarsuri Gyanmandir [bR.ka. bhA. 6218] pUrvoktaprakAreNa tAvatsa praticaraNIyo yAvat SaNmAsA bhavanti / tato yadi praguNo jAyate tarhi sundrm| atha na praguNIbhUtastato bhUyastarakamapi tasya praticaraNaM vidheym| atha For Private and Personal Use Only gAthA 1082-1085 kSiptacitte yatanA 566 (B) Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 567 (A) te sAdhavaH parizrAntA bhUyastarakaM praticaraNaM necchanti tatasteSvanicchatsu kula-gaNasaGghasamavAyaM kRtvA pUrvagamena kalpoktaprakAreNa tasmai nivedanIyam, nivedya ca tadAjJayA vartitavyamiti // 1083 // atha sa sAdhuH kadAcidrAjAdInAM svajanaH syAt tata iyaM yatanA vidheyAraNNo niveiyammi, tesiM vayaNe gavesaNA hoti| osaha vejjA saMbaMdhuvassae tIsu vI jayaNA // 1084 // [bR.ka.bhA. 6219] yadi rAjJo'nyeSAM vA sa putrAdiko bhavet tato rAjJaH, upalakSaNametat, anyeSAM vA svajanAnAM nivedanaM kriyate, yathA- yuSmadIya eSa putrAdikaH kSiptacitto jAta iti evaM nivedite yadi bruvate rAjAdayo yathA- mama putrAdInAM kriyA svayameva kriyamANA vartate, tata ihaiva tmpyaanyteti| tataH sa teSAM vacanena tatra nIyate,nItasya ca tasya tatra gaveSaNA bhvti| ayamatra bhAvArtha:- sAdhavo'pi tatra gatvA auSadha-bheSajAni prayacchanti, pratidivasaM gAthA |1082-1085 kSiptacitte yatanA 567 (A) For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 567 (B) ca zarIrasyodantaM vahanti, yadi punaH sambandhinaH svajanA vadeyurvayamauSadhAni vaidyaM vA / samprayacchAmaH, paramasmAkamAsanne pradeze sthitvA yUyaM praticaratha, tatra yadi zobhano bhAvastadaivaM kriyte| atha gRhasthIkaraNAya teSAM bhAvaH tadA na tatra nayanaM, kintu svopAzraya eva dhriyte| tatra ca triSvapi AhAropadhizayyAsa yatanA krtvyaa| eSa dvAragAthAsakSepArthaH // 1084 // sAmpratamenAmeva vivarISuH prathamataH 'raNNo niveiyammI' tyetadvyAkhyAnayati puttAdINaM kiriyaM, sayameva gharammi koi kaarejaa| aNujANaMte ya tahiM, ime vi gaMtuM paDicaraMti // 1085 // [bR.ka.bhA. 6220] yadi ko'pi rAjA anyo vA tasya kSiptacittasya sAdhoH svajano gRhe svayameva sAdhunivedanAt prAg Atmanaiva putrAdInAM kriyAM cikitsAM kArayati, tadA tasmai nivedite 'yuSmadIyaH kSiptacitto jAtaH' iti kathite yadi te anujAnanti, yathA- tamatra samAnayateti, tataH sa tatra nIyate, nItaM ca santam ime'pi gacchavAsinaH sAdhavo'pi gatvA praticaranti // 1085 // gAthA 1082-1085 kSiptacitte yatanA 567 (B) For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 568 (A) osaha-veje demo, paDijaggaha NaM ihaM ThiyaM cev| 'tesiM virUvabhAvaM, na deMti mA NaM gihIkujjA // 1086 // [bR.ka.bhA. 6221] kadAcitsvajanAH brUyuH, yathA- auSadhAni vaidyaM ca vayaM dadmaH, kevalamiha |* asminnasmAkamAsanne pradeze sthitaM NamatyenaM prtijaagrt| tatra yadi teSAM bhAvo virUpo gRhasthIkaraNAtmakastataH teSAM tathArUpaM bhAvamiGgitAkArakuzalA jJAtvA na dadati na prayacchanti na teSAmAsanne pradeze nayantIti bhaavH| kutaH? ityAha-mainaM gRhasthIkuryuritihetoH // 1086 // samprati 'tIsu vI jayaNA[gA.1084]' ityetadvyAkhyAnayati gAthA AhAra-uvahi-sejjA, uggama-uppAyaNAdisu jyNte| 1086-1091 kSiptacitte vAyAdikkhobhammi vi, jayaMti patteya missA vA // 1087 // | prAyazcittAbhAvaH [bR.ka.bhA. 6222] | AhAre upadhau zayyAyAM ca viSaye udgamotpAdanAdiSu AdizabdAdeSaNAdidoSaparigrahaH, 568 (A) 1. tesiM ca nAu bhAvaM - pu. pre. // For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 zrI vyavahArasUtram dvitIya uddezakaH 568 (B) yatante prayatnaparA bhavanti, udgamotpAdanAdidoSavizuddhAhArAdyutpAdanena praticArakA anye'pi . ca yatamAnAstaM praticarantIti bhaavH| eSA yatanA daivike kSiptacittatve dRssttvyaa| evaM vAtAdinA dhAtukSobhe'pi pratyekaM sAmbhogikAH mizrA vA asAmbhogikaiH sammizrA vA pUrvoktaprakAreNa yatante // 1087 // puvuddiTTho u vihI, iha vi kareMtANa hoti taha cev| tegicchammi kayammI, AdesA tiNNi suddho vA // 1088 // [bR.ka.bhA. 6223] gAthA yaH pUrvaM kalpAdhyayane [prathamoddezake] glAnasUtre uddiSTaH pratipAdito vidhiH sa eva 1086-1091 ihApi kSiptacittasUtre'pi vaiyAvRttyaM kurvatA tathaiva bhavati jnyaatvyH| caikitsye ca kSiptacitte cikitsAyAH karmaNi ca kRte praguNIbhUte ca tasmin traya aadeshaaH| eke bruvate- guruko | prAyazcittAbhAvaH vyavahAraH prasthApayitavyaH, apare bruvate- laghukaH, anye vyAcakSate- laghusvakaH / tatra tRtIya AdezaH pramANaH, suutropdisstttvaat| athavA saH zuddhaH na prAyazcittabhAk, paravazatayA 568 (B) rAgadveSAbhAvena pratisevanAt // 1088 // For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 569 (A) etadeva vibhAvayiSuridamAhacauro ya huMti bhaMgA, tesiM vayaNammi hoti pnnnnvnnaa| parisAe majjhammi, paTThavaNA hoi pacchitte // 1089 // [bR.ka.bhA. 6224] || iha cAritraviSaye vRddhi-hAnyAdigatAzcatvAro bhavanti bhaGgAH, te cAgre vkssynte| teSAM ca bhaGgAnAM vacanena, gAthAyAM saptamI tRtIyArthe, bhavati parSado madhye prajJApanA prarUpaNA, tadanantaraM yadi bhavati zuddhimAtranimittaM prAyazcittaM dAtavyaM tatastasya prAyazcittasya laghusvakarUpasya gAthAyAM saptamI SaSThyarthe bhavati prasthApanAdAnamiti // 1089 // samprati caturo bhaGgAn kathayan prAyazcittadAnAbhAvaM bhAvayati prAyazcittAbhAva: vaDatira hAyatira ubhayaM3, avaTThiyaM4 ca caraNaM bhave cuhaa| khaiyaM 1tahovasamiyara, mIsaM3, ahakhAya khittaM ca4 // 1090 // 569 (A) [bR.ka.bhA. 6225] gAthA 1086-1091 kSiptacitte For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 569 (B) kasyApi cAritraM vardhate1, kasyApi cAritraM hIyate2, kasyApi cAritraM [ubhayaM] vardhate hIyate ca3, kasyApi avasthitaM na hIyate na ca vrdhte| ete catvAro bhnggaashcaaritrsy| sAmpratamamISAmeva caturNAM bhaGgAnAM yathAsaGkhyena viSayAn pradarzayati- khaiyamityAdi, kSapakazreNipratipannasya kSAyikaM caraNaM vrdhte1| upazamazreNItaH pratipatane aupazamikaM caraNaM hAnimupagacchati 2 / kSAyopazamikaM tattadrAgadveSotkarSA'pakarSavazataH kSIyate parivardhate ca 3 / 4 yathAkhyAtaM kSiptaM ca "padaikadeze padasamudAyopacArAt" kssiptcittcaaritrmvsthitm| * yathAkhyAtacAritre sarvathA rAga-dveSodayAbhAvAt, kSiptacittacAritre paravazatayA pravRtteH svato rAga-dveSAbhAvAt, tadevaM yataH kSiptacitte cAritramavasthitamato nAsau prAyazcittabhA gAthA giti // 1090 // para Aha- nanu sa kSiptacitta AzravadvAreSu cirakAlaM pravartitaH, bahuvidhaM 1086-1091 kSiptacitte cA'samaJjasaM tena pralapitam, loka-lokottaraviraddhaM ca smaacritm| tataH kathameSa na 4 prAyazcittAbhAvaH prAyazcittabhAk? atra sUrirAhakAmaM AsavadAresu, vaTTito palaviyaM bahuvihaM c| 569 (B) logaviruddhA ya payA, logottariyA ya AiNNA // 1091 // For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 570 (A) na ya baMdhaheuvigalattaNeNa, kammassa uvacao hoi| logo vi ettha sakkhI, jaha esa paravvaso kAsI // 1092 // [bR.ka.bhA. 6226-6227] kAmamityanumatau, anumtmett| yathA- sa AzravadvAreSu cirakAlaM vartitaH bahuvidhaM ca tena pralapitam, lokaviruddhAni lokottarikAni ca lokottaraviruddhAni ca padAni | AcIrNAni pratisevitAni // 1091 / / tathApi na ca naiva tasya kSiptacittasya bandhahetuvikalatvena bandhahetavaH rAgadveSAdayastadvikalatvena tadrahitatvena karmaNa upacayo bhavati, karmopacayasya rAgadveSA-dhInatvAt , tasya ca rAgadveSavikalatvAt, na ca tadrAgadveSavikalatvaM vacanamAtrasiddham , yato loko'pi atra asmin viSaye sAkSI yathA eSaH sarvaM prvsho'kaarssiiditi| tato rAgadveSAbhAvAnna karmopacayaH, tasya tadanugatatvAt // 1092 // tathA cA''ha rAga-dosANugayA, jIvA kammassa baMdhagA hoti| rAgAdiviseseNa ya baMdhaviseso ya avigIto // 1093 // [bR.ka.bhA. 6228] gAthA |1092-1097 kSiptacitte karmabandhAbhAvaH 570 (A) For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 570 (B) rAga-dveSAbhyAmanugatAH sambaddhAH rAga-dveSAnugatAH santo jIvAH karmaNo bandhakA bhvnti| tato rAgadveSavizeSeNa rAga-dveSatAratamyena bandhavizeSo, bandhataratamabhAvaH avigItaH aviprtipnnH| tataH kSiptacittasya rAga-dveSAbhAvataH karmopacayAbhAvaH // 1093 // amumevArthaM dRSTAntena draDhayati kuNamANI vi ya ciTThA, parataMtA NaTTiyA bahuvihA u| kiriyAphaleNa jujjai, na jahA emeva eyaM pi // 1094 // [bR.ka.bhA. 6229] gAthA yathA nartakI yantranartakI kASThamayI paratantrA parAyattA, paraprayogata ityrthH| bahuvidhA : |1092-1097 | bahuprakArA api, tuzabdo'pizabdArthaH, ceSTAH kurvANA kriyAphalena karmaNA na yujyte|| kSiptacitte karmabandhAbhAvaH evameva anenaiva prakAreNa eva(na)mapi kSiptacittamanekA api viruddhAH kriyAH kurvANaM na : karmopacayaM pazyateti // 1094 // 570 (B) 1. kurvANa: na ka' mu. // Ti. yantranartakI jebhA. Ti. // For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 571 (A) atra parasya matamAzaGkamAna Ahajai icchasi sAserI, aceyaNA teNa se cao ntthi| jIvapariggahiyA puNa boMdI asamaMjasaM samayA // 1095 // [bR.ka.bhA. 6230] yadi tvametadicchasi anumanyase, yathA- sAserIti dezIvacanametat yantramayI nartakI acetanA tena kAraNena se tasyAH caya karmopacayo nAsti, bondiH tanuH punaH jIvaparigRhItA jIvenAdhiSThitA, jIvaparigRhItatvAccAvazyaM tadviruddhaceSTAtaH karmopacayasambhavaH, tato yA sAserIdRSTAntena samatA ApAditA sA asamaJjasam ayujyamAnA cetanA'cetanatvena dRSTAntadArTAntikayorvaiSamyAt // 1095 // atrAcArya Aha ceyaNamaceyaNaM vA, parataMttateNa do vi tullaaiN| na tayA visesiyaM ettha kiMci bhaNatI suNa visesaM // 1096 // [bR.ka.bhA.6231] 1. sAserA - jebhA. khaMbhA. // gAthA |1092-1097 kSiptacitte karmabandhAbhAvaH 571 (A) For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 571 (B) [iha vastu] cetanaM vA syAdacetanaM vA, cetanatvA-'cetanatvavizeSasyAtrAprayojakatvAt / kathamaprayojakatvam ? ata Aha-paratantratvena parAyattatayA yato dve api tulye, tato na : kinycidvaissmym| para Aha-na tvayA atra karmopacayacintAyAM kiJcidapi manAgapi vizeSitaM yena jIvaparigRhItatve'pyekatra karmopacayo bhavati, ekatra neti prtipdyaamhe| atrA''cAryo bhaNati brUte- zRNu bhaNyamAnaM vizeSam // 1096 // tamevAha naNu so ceva viseso, jaM egamaceyaNaM scittegN| jaha ceyaNe viseso, taha bhaNasu imaM nisAmehi // 1097 // [bR.ka.bhA. 6232] nanu sa eva yantranartakIsvAbhAvikanartakIdRSTAntasUcito vizeSaH yad ekaM zarIraM jIvaparigRhItamapi parAyattatayA ceSTamAnamapyacetanamivA'cetanam ekaM svAyattatayA pravRtteH gAthA 1092-1097 kSiptacitte karmabandhAbhAvaH 571 (B) 1. "yad 'ekaM zarIraM' yantranartakI satkaM parAyattayA ceSTamAnamapyacetanam, 'eka tu' svAbhAvikanartakIzarIraM svAyattatayA pravRtteH 'sacittaM' sacetanamiti / para Aha" iti bRhatkalpavRttau pAThaH // For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sacittaM scetnmiti| para Aha-yathaiSa cetane vizeSo nissandigdhapratipattiviSayo bhavati tathA bhaNata prtipaadyt| AcAryaH prAha-tata idaM vakSyamANaM nizAmaya aakrnny||1097 // zrI vyavahAra sUtram dvitIya uddezakaH 572 (A) tadevAhajo pellito pareNaM, heU vasaNassa hoi kaayaannN| tattha na dosaM icchasi, logeNa samaM tahA taM ca // 1098 // [bR.ka.bhA. 6233] yaH pareNa preritaH sa ca kAyAdInAM pRthivyAdInAM vyasanasya sacaTTana sUtra 11, paritApanAdirUpasya hetuH kAraNaM bhavati, tatra tasmin pareNa preritatayA kAyavyasanahetau tathA gAthA na tvaM doSamicchasi, anAtmavazatayA prvRtteH| kathaM punardoSaM necchasi? ityata Aha-41098-1106 lokena samaM lokena saha, loke tathAdarzanata ityarthaH / tathAhi- loko yatrAnAtmavazatayA dIptacitte sAmAcArI pravartate tatra nirdoSamabhimanyate tato loke tathAdarzanatastamapi kAyavyasanahetuM nirdossmbhimnytaam| yathA ca taM nirdoSamicchasi tathA tamapi ca kSiptacittaM nirdoSaM pazya, 572 (A) 1. necchAmi ? ideg khaM. bRhatkalpe ca // For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 572 (B) tasyApi parAyattatayA tathArUpAsu ceSTAsu pravRtteH // 1098 // etadeva savizeSaM bhAvayati pAsaMto vi ya kAye, apaccalo appagaM vidhaareuN| jaha pellito adoso, emevamimaMpi pAsAmo // 1099 // [bR.ka.bhA.6234] yathA pareNa prerita AtmAnaM vidhArayituM saMsthApayitum apratyalaH asamarthaH san pazyannapi kAyAn pRthivIkAyikAdIn virAdhayan annikAputrAcArya iva adoSaH nirdossH| evameva anenaiva ca prakAreNa parAyattatayA pravRttilakSaNena imamapi kSiptacittamadoSaM pazyAmaH // 1099 // iha pUrvaM praguNIbhUtasya prAyazcittadAnaviSaye traya AdezA gurukAdaya uktAH, tatastAneva gurukAdIn prarUpayati gurugo gurugatarAgo, ahAgurUgo ya hoi vvhaaro| lahuo lahuyatarAgo ahAlahUgo ya vavahAro // 1100 // lahuso lahusatarAgo, ahAlahUso ya hoi vvhaaro| eesiM pacchittaM, vocchAmi ahANupuvvIe // 1101 // sUtra 11, gAthA |1098-1106 dIptacitte sAmAcArI 572 (B) For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 573 (A) gurugo ya hoi mAso, guruyatarAgo bhave cummaaso| ahagurugo chammAso, gurugapakkhammi paDivattI // 1102 // tIsA ya paNNavIsA, vIsA paNNaraseva y| dasa paMca ya divasAiM, lahusagapakkhammi paDivattI // 1103 // gurugaM ca aTThamaM khalu , gurugatarAgaM ca hoi dasamaM tu| ahaguruga duvAlasagaM, gurugapakkhammi paDivattI // 1104 // chaTuM ca cautthaM vA, aayNbil-egtttthaann-purimddddaa| nivviigaM dAyavvaM, ahAlahusagammi suddho vaa|| 1105 // [bR.ka.bhA. 6235-40] AsAM SaNNAmapi gAthAnAM vyAkhyA pUrvavat [gA. 1048-1053 ] // 1100-1105 // sUtra 11, gAthA 1098-1106 dIptacitte sAmAcArI 573 (A) For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 573 (B) ////////////////////////////// sUtram- "dittacittaM bhikkhaM gilAyamANaM no kappai tassa gaNAvacchediyassa nijUhittae, agilAe tassa karaNijaM veyAvaDiyaM jAva tato rogAtaMkAto vippamukko, tato pacchA tassa ahAlahussage nAmaM vavahAre paTTaviyavve siyA " iti // 10 // asya vyAkhyA sakSepataH praagvt| samprati bhASyakAro vistaramabhidhitsurAhaeseva gamo niyamA, dittAdINaM pi hoti naayvvo| jo hoi dittacitto, so palavai anicchiyavvAiM // 1106 // [bR.ka.bhA.6241] eSa eva anantarakSiptacittasUtragata eva gamaH prakAro laukika-lokottarikabhedAdirUpo dIptAnAmapi dIptacittaprabhRtInAmapi niyamAd veditvyH| yat punarnAnAtvaM tdbhidhaatvym| tadevAdhikRtasUtre'bhidhitsurAha- jo hoi ityAdi, yo bhavati dIptacittaH so'nIpsitavyAni bahUni pralapati, bahvanIpsitapralapanaM tasya lakSaNam, kSiptacittastvapahatacittatayA maunenApyavatiSThate iti parasparaM sUtrayorvizeSa iti bhAvaH // 1106 // sUtra 11, gAthA 1098-1106 dIptacitte sAmAcArI 573 (B) For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 574 (A) atha kathameSa dIptacitto bhavati iti tatkAraNapratipAdanArthamAhaiti esa asammANo, khitto sammANato u havati ditto| aggI va iMdhaNehiM, dippai cittaM imehiM tu // 1107 // [bR.ka.bhA.6242] |* iti prAguktena prakAreNa eSaH kSiptaH kSiptacitto'sammAnataH apamAnato bhvti| dIptaH dIptacittaH punaH sammAnataH viziSTasanmAnAvAptito bhvti| dIptacitto nAma-yasya dIptaM cittam, tacca cittaM dIpyate agnirivendhanaiH ebhirvakSyamANairlAbhamadAdibhiH // 1107 // tAnevAha lAbhamadeNa va matto, ahavA jeUNa dujae sttuu| dittammi sAtavAhaNo,tamahaM vocchaM samAseNaM // 1108 // [bR.ka.bhA. 6243] | lAbhamadena vA mattaH san dIptacitto bhvti| athavA durjayAn zatrUn jitvA / ubhayasminnapi dIpte dIptacitte laukiko dRSTAntaH zAtavAhano raajaa| tamahaM zAtavAhanadRSTAntaM samAsena vakSye // 1108 // yathApratijJAtameva karoti gAthA 1107-1112 dIptacitte sAtavAhana dRSTAntam 574 (A) For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 zrI vyavahAra sUtram dvitIya uddezakaH 574 (B)IA mahurA daMDANattI, niggaya sahasA apucchiyaM kyrN| tassa ya tikkhA ANA, duhA gayA do vi pADeuM // 1109 // [bR.ka.bhA.6244] goyAvarIe nadIe taDe paiTANaM nyrN| tattha sAli(ta)vAhaNo raayaa| tassa kharagao amcco| annayA so sAlavAhaNo rAyA daMDanAyagaM ANavei / maharaM ghettUNa sigghamAgacchaha / so ya sahasA apucchiUNaM daMDehiM saha niggto| tato ciMtA jAyA-kA mahurA ghetavvA? dakkhiNamahurA? uttaramahurA vA? tassa ANA tikkhA, puNo pucchiu~ na tiirti| tato daMDA duhA kAUNa dosu vi pesiyaa| gahiyAto dovi mhuraao| tato vaddhAvago pesio| teNAgaMtUNa rAyA vaddhAvito-deva! dovi mahurAto ghiyaato| anno Agato-deva! paTTadevIe | putto jaato| anno Agato deva! amugatthapadese vipulo nihI pAyaDo jaao| tato uvaruvari kallANavaraniveyaNeNa harisavasavisappamANahayahiyato paravvaso jaato| tao harisaM dhariumacAyaMto sayaNijaM kuTTai, khaMbhe AhaNai, kuDDe viddavai, bahUNi ya asamaMjasANi plvti| tato kharageNAmacceNaM tamavAeNa paDibohiukAmeNa khaMbhA kur3A bahU viddaviyA / raNNA pucchiyaM keNa viddaviyaM? so bhnnei-tubbhehiN| tato mama sammahamalIyamevaM bhaNatitti gAthA 1107-1112 dIptacitte sAtavAhana dRSTAntam 574 (B) For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 575 (A) ruTeNaM rannA kharago pAeNa tADito, tato saMkeiyaparisehiM uppADito, annattha saMgovio y| tato kamhi paoyaNe samAvaDie raNNA pucchio- kattha amacco citttthti?| saMketiyapurisehiM kahiyaM-deva 'tumhaM aviNayakAri 'tti so maarito| rAyA visUriuM payattoduTThakayaM me| tayANiM na kiM pi ceiyaM ti, tato sabhAvatthao jAto tAhe saMkeiyapurisehiM viNNavito-deva! gavesAmi, jai va kayAI caMDAlehiM rakkhito hojjaa| tato gavesiUNa ANIto / rAyA sNtho| amacceNa sabbhAvo khito| tadreNa viulA bhogA dinnnnaa|| sAmpratamakSarArtho vivriyate-sAtavAhanena rAjJA mathurAgrahaNAya daNDasya dalasyA''jJaptiH kRtaa| te ca daNDAH sahasA kAM mathurAM gRhNImaH ityapRSTvA nirgtaaH| tasya ca rAjJa AjJA | tiikssnnaa| tato bhUyaH praSTuM na shknuvnti| tataste daNDA dvidhA gtaaH| dvidhA vibhajya eke ||1107 1107-1112 dakSiNamathurAyAmapare uttaramathurAyAM gatA ityrthH| dve api ca mathure pAtayitvA te || dIptacitte samAgatAH // 1109 // dRSTAntam suyajamma mahurapADaNa, nihilaMbha niveyaNA jugava ditto| 575 (A) sayaNijja-khaMbha-kuDDe, kuTTei imAiM palavaMto ||1110||[bR.k.bhaa. 6245] | gAthA sAtavAhana For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 575 (B) sutasya janma mathurayoH pAtanaM nidhebhisya ca yugapannivedanAyAM sa harSavazAd dIpto diiptcitto'bhvt| dIptacittatayA ca imAni vakSyamANAni pralapan zayanIya-stambhakuDyAni kuTTayati // 1110 // tatra yAni pralapati tAnyAha saccaM bhaNa goyAvari!, puvvasamuddeNa sAhiyA sNtii| sAlAhaNakulasarisaM, jati te kUle kulaM atthi // 1111 // uttarato himavaMto, dAhiNato sAlavAhaNo raayaa| samabhArabharakkaMtA, teNa na palatthae puDhavI // 1112 // [bR.ka.bhA.6246-7] he godAvari pUrvasamudreNa sAdhitA kRtamaryAdA satI satyaM bhaNa-brUhi yadi tava kUle sAtavAhanakulasadRzaM kulamasti / uttarata uttarasyAM dizi himavAn giriH dakSiNataH sAlivAhano rAjA, tena samabhArabharAkrAntA satI pRthivI na prysyti| anyathA yadyahaM | dakSiNato na syAM tato himavagiribhArAkrAntA niyamataH paryasyet // 1111-12 // 1. sAviyA - kalpabhASye / 2. sevitA - vA. mo. pu. / "zApitA' dattazapathA satI" iti kalpavRttau // gAthA |1107-1112 dIptacitte sAtavAhana dRSTAntam 575 (B) For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 576 (A) eyANi ya annANi ya, palaviyavaM so abhaanniyvvaaii| kusaleNa amacceNaM, kharageNaM so uvAeNaM // 1113 // [bR.ka.bhA. 6248] etAni anantaroditAni anyAni ca so'bhaNitavyAni bahUni prlpitvaan| tataH sa kuzalena kharakanAmnA amAtyenopAyena pratibodhayitukAmena [idaM vihitam] // 1119 // kimityAha viddaviyaM keNaM ti ya, tubbhehiM pAyatAlaNA khre| kattha tti mArito so, duTuM ti ya daMsaNe bhogA // 1114 // [bR.ka.bhA. 6249] vidravitaM vinAzitaM samastaM stambha-kuDyAdi, rAjJA pRSTam kenedaM vinaashitN?| amAtyaH sammukhIbhUya saroSaM niSTharaM ca vkti-yussmaabhiH| tato rAjJA kupitena tasya pAdena tADanA kRtaa| tadanantaraM saGketitapuruSaiH sa utpATitaH snggopitshc| tataH samAgate kasmiMzcit prayojane rAjJA pRSTam 'kutrAmAtyo vartate' ? saGketitapuruSairuktam- deva 'yuSmatpAdAnAma gAthA 1113-1119 lokottarika dIptacittaH 576 (A) For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 576 (B) vinayakArI' iti maaritH| tato[duSTha] duSTaM kRtaM mayeti prabhUtaM visUritavAn / svasthIbhUte tasmin jAte saGketitapuruSairamAtyasya darzanaM kaaritm| sadbhAvakathanAnantaraM rAjJA tasmai vipulA bhogAH pradattA iti // 1114 // ukto laukiko diiptcittH| lokottarikamAha mahajjhayaNa-bhatta-khIre, kaMbalaga-paDiggahe phlg-sngke| pAsAe kappaTe, vAyaM kAUNa vA ditto // 1115 // [bR.ka.bhA. 6250] mahAdhyayanaM pauNDarIkAdikaM divasena pauruSyA vA smaagtm| athavA bhaktamutkRSTaM labdhvA nAsmin kSetre bhaktamIdRzaM kenApi labdhapUrvam, yadi vA kSIraM cAturjAtakasammizramavApya naitAdRzamutkRSTaM kSIraM kenApi lbhyte| yadi vA kambalaratnamatIvotkRSTam athavA viziSTavarNAdiguNopetamapalakSaNahInaM patadgrahama, phalagatti yadvA phalakaM campakapaTTAdikam , athavA zrAddhamIzvaramatyudAramupAsakatvena pratipannaM labdhvA, yadi vA prAsAde sarvotkRSTe upAzrayatvena labdhe, kappaTe vA iti Izvaraputre rUpavati prajJAnidhAne labdhe pramodate, pramodabharavazAcca dIptacitto bhvti| etena 'lAbhamadena vA matta' iti lokottare yojitm| 1. ggahe ya phalage ya - kalpabhASye / gAthA 1113-1119 lokottarika dIptacittaH 576 (B) For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 577 (A) adhunA durjayAn zatrUn jitvetyetadyojayati-vAyaM kAUNa vatti vAdaM vA parapravAdinA durjayena saha kRtvA taM parAjityAtiharSavazataH dIptaH dIptacitto bhavati // 1115 // sAmpratamenAmeva gAthAM vineyajanAnugrahAya vivariSurAha puMDariyamAiyaM khalu, ajjhayaNaM kaDDiUNa divsenn| hariseNa dittacitto, evaM hojA hi koI u // 1116 // kazcitpauNDarIkAdikamadhyayanaM khalu divasena, upalakSaNametat, pauruSyAdinA vA | karSitvA paThitvA harSeNa dIptacitto bhvet| evamadhyayanalAbhena dIptacittatA // 1116 // dullahadavve dese, paMDiseviya taM aladdhapuvvaM vaa| AhArovahi vasahI, ahuNavivAho va kappaTTho // 1117 // durlabhadravye deze tad durlabhadravyaM kenApyalabdhapUrva, vAzabdaH samuccaye, pratisevya labdhvA dIptacitto bhvti| evamAhAre bhakta-kSIrAdike upadhau kambalaratnAdike vasatau | 1. paDisedhiya - jebhA. vAbhA. kalpabhASye kalpavRttau ca // gAthA 1113-1119 lokottarika dIptacittaH 577 (A) For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezaka: 577 (B)I prAsAdAdirUpAyAM labdhAyAM yadi vA kappaTetti, Izvaraputro'dhunA kRtavIvAhaH prajJAnidhAnaM ziSyatvena labdha iti harSeNa dIptacitto bhUyAt // 1117 // tatraiteSu dIptacitteSu yatanAmAhadivaseNa porisIya va, tumae ThaviyaM imeNa advennN| eyassa natthi gavvo, dummehatarassa ko tujhaM? // 1118 // [bR.ka.bhA. 6251] divasena pauruSyA vA tvayA yat pauNDarIkAdikamadhyayanaM sthApitaM paThitaM tadanena dhina, tathApyetasya nAsti grvH| tava punardurmedhastarakasya ko garvaH naiva yukta iti bhAvaH / etasmAdapi tava hInaprajJatvAt // 1118 // tahavvassa duguMchaNa, diTuMto bhAvaNA asrisennN| pagayammi paNNavettA, vijAdi visohi jA kammaM // 1119 // [bR.ka.bhA. 6252] gAthA |1113-1119 lokottarika dIptacittaH 577 (B) For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 zrI vyavahAra sUtram dvitIya / uddezakaH 578 (A) - yad durlabhaM dravyaM bhakta-kSIrAdi tena labdhaM tasya dravyasya jugupsanaM kriyate, yathA nedamatizobhanam,amuko vA'sya doSa ityaadi| yadi vA dRSTAntaH 'anyenApIdRzamAnItam' iti pradarzanaM kriyte| tasya ca dRSTAntasya bhAvanA asadRzena tasmAt zatabhAgena sahasrabhAgena vA yo hInastena krtvyaa| tathA pagayammItyAdi prakRte avamatarasya viziSTe prAsAdAdike sampAdye tathAvidhaM zrAvakamitaraM vA prajJApya, tadabhAve kasyApi maharddhikasya vidyAdi, AdizabdAd mantracUrNAdiparigrahaH, yAvat karmApi kArmaNamapi prayujya tato'vamatarasya viziSTaprAsAdAdisampAdanenetarasyApabhrAjanA sampAdanIyA yena praguNo bhvti| tataH pazcAdvidyAdiprayogajanitapApavizuddhaye vizodhiH prAyazcittaM prtipttvyeti|| 1119 // sAmpratametadeva vivarISurAhaukkosabahuvihIyaM, aahaarovgrnnphlgmaadiiyN| khuddeNomatareNaM, ANItobhAmito pauNo // 1120 // utkRSTa bahuvidhikaM bahubhedamAhAraM bhakta-kSIrAdikam, upakaraNaM kambalaratnaprabhR gAthA 1120-1124 jakSAviSTe vidhiH ////////////// 578 (A) For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 578 (B) tikam , phalakaM- campakapaTTatinisapaTTAdikam , AdizabdaH svagatAnekabhedasUcakaH, tathAvidhazrAddhaprajJApanena vidyAdiprayogena vA sampAdya kSudreNa kSullakena guNataH avamatareNa zatabhAga-sahasrabhAgAdinA hInena AnItamupadarzya so'pabhrAjitaH kriyate, tataH praguNo bhavati // 1120 // prAsAdAdiviSaye yatanAmAha addiTThasaDakahaNaM, AuTTA abhiNavo ya paasaao| kayamette ya vivAhe, siddhAdisuyA kaiyaveNaM // 1121 // [bR.ka.bhA. 6255] yastena zrAddho na dRSTo'dRSTapUrvastasyA'dRSTasya zrAddhasya sAdhunA kathanaM prajJApanA, upalakSaNametat, anyasya maharddhikasya vidyAdiprayogato'bhimukhIkaraNaM vA, tataste AvRttAH santastasya labdhyabhimAninaH samIpamAgatya bruvate-vayametena kSullakena prajJApitAH, tato'bhinava eva kRtamAtra eva, caH avadhAraNe prAsAdo dttH| tathA kaitavena kapaTena siddhAdisutaH siddhaputrAdisutAH kRtamAtra eva vivAhe utpaadniiyaaH| iyamatra bhAvanAsiddhaputrAdikeSu prajJApanamitarasya prajJApanaM vidyAdiprayogaM vA kRtvA tatsutAH kRtamAtravIvAhA gAthA 1120-1124 jakSAviSTe vidhiH 578 (B) For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 579 (A) eva vratArthaM tatsamakSamupasthApanIyAH, yena tsyaapbhraajnopjaayte| tataH pazcAcchakunAdivaiguNyamudbhAvya te mucyante, yadi na syAt tAttvikI vratazraddheti // 1121 // 'vAyaM kAUNa ve'tyatra yatanAmAhacaragAdi paNNaveLa, puvvaM tassa purato jinnaaveNti| omatarAgeNa tato, paguNatti obhAmito evaM // 1122 // carakAdikaM pracaNDaM paravAdinamadhi:kRtasAdhorvAdenAsAdhyaM pUrvaM prajJApya [tasya] | prarUpitasyAdhikRtasya vAdAbhimAninaH sAdhoH purataH avamatareNa hInatareNa taM carakAdikaM jApayanti varavRSabhAH tataH sa evamapabhrAjitaH san praguNAyate praguNo bhvti|| 1122 // sUtram- jakkhAvilR bhikkhaM gilAyamANaM no kappai tassa gaNAvacchediyassa nihittae agilAe tassa karaNijjaM veyAvaDiyaM, jAva tato rogAtaMkAto vippamukke, tato pacchA tassa ahAlahussage nAmaM vavahAre paTTaviyavve siyA iti // 11 // 1. vrata siddheti - pu. pre. // gAthA | 1120-1124 jakSAviSTe vidhiH 579 (A) For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 579 (B) athAsya sUtrasya pUrvasUtreNa saha kaH sambandha? ucyatepoggalaasubhasamudao, esa aNAgaMtugo duveNhaM pi| jakkhAveseNaM puNa, niyamA AgaMtugo hoi // 1123 // [bR.ka.bhA. 6256] dvayoH kSiptacitta-dIptacittayoH eSa pIDAhetutvenAnantaramuddiSTo'zubhapudgalasamudAyo'nAgantukaH svazarIrasambhavI pratipAditaH! yakSAvezena puna: glAyati pIDAheturazubhapudgalasamudayo niyamAdAgantuko bhvti| tato'yamAntukAzubhapudgalasamudayapratipAdanArthameSa sUtrArambhaH // 1123 // prakArAntareNa sambandhamAhaahavA bhaya-sogajuo, 'ciMtaddaNNo aiharisito vaa| Avissati jakkhehiM, iyamaNNo hoi saMbaMdho // 1124 // [bR.ka.bhA. 6257] 1. punaryo yati kalpavRttau // 2. tato'nAgantukAzubhapudgalasamudaya-pratipAdanArthameSa sUtrArambhaH - pu. pre. // 3. cittaddaNNo - pre. // gAthA 1120-1124 jakSAviSTe vidhiH 579 (B) For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI / vyavahAra sUtram dvitIya uddezakaH 580 (A) ___ athaveti prakArAntaropadarzane, bhaya-zokayukto vA cintArdito vA etena kSiptacitta uktH| atiharSito vA anena diiptcitto'bhihitH| yakSaiH paravazahRdayatayA Avizyate AliGgyate, ataH kSiptacittasUtrAnantaraM yakSAviSTasUtramityayamanyo bhavati sambandhaH // 1124 // anenaiva sambandhenAyAtasyAsya vyaakhyaa| sA ca praagvt| samprati yato yakSAviSTo bhavati tatpratipAdanArthamAha puvvabhaviyavereNaM, ahavA rAgeNa raMgito sNto| eehiM jakkhaviTTho, seTThI sajjhilagavesAdI // 1125 ||[bR.k.bhaa. 6258] pUrvabhavikena pUrvabhavabhAvinA vaireNa athavA rAgeNa raJjitaH san ykssairaavishyte| etAbhyAM dveSa-rAgAbhyAM yakSAviSTo bhavati yathA zreSThI dveSyabhAryayA sajjhilagatti laghubhrAtA jyeSThabhAryayA [kauTumbika:] bhRtikayA dveSyAdibhirityatrAdizabdAd jyeSThabhAryA- bhRtikayoH parigrahaH // 1125 // tatra zreSThyAdhudAharaNamAha1. cittAdito - puNya vi. pre. // gAthA 1125-1129 yakSAviSTa prarUpaNA 580 (A) For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram A dvitIya uddezakaH 581 (A) khuTTalago necchai, bhaNai ya-tumaM mama jeTTabhAuyaM dharamANaM na paassi| tIe ciMtiyaM- jAva eso jIvai tAva me natthi eso devrotti| tao chidaM lahiUNa visasaMcAreNa mArito nijbhttaa| tato bhaNiyaM jassa bhayaM tumaM kAsI so mao, iyANiM pUrehi me mnnorhN| teNa ciMtiyaM nUNametAe mArito me jeTThabhAugo, dhiratthu kAmabhogANamiti saMvegato pvvito| iyarI vi duhasaMtattA akAmanijjarAe mariUNa vaMtarI jaayaa| ohiNA puvvabhavaM pAsati, diTTho ya devaro | sAmaNNe tthito| tato 'nAhamaNeNa icchiya' tti puvvabhavaveramaNusaraMtIe pamatto chlito| akSarayojanA tviyam - jyeSThabhrAtRmahilA kSullake laghubhrAtari adhyupapannA jAtAnurAgA sA ca tena 'jyeSTho bhrAtA dharantaM jIvantaM na pazyasi' iti prtissiddhaa| mArite pravrajyApratipattitaH pratiSiddheti vyantarI jaataa| atra pUrvaM rAgaH pazcAd dveSaH // 1137 // bhRtikAdRSTAntamAhabhatiyA kuDubieNaM, paDisiddhA vANamaMtarI jaayaa| sAmaNammi pamattaM, chaleti taM puvvavereNa // 1128 // [bR.ka.bhA. 6260] gAthA 1125-112 yakSAviSTa prarUpaNA 581 (A) For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 581 (B) ego urAlasarIro,egAe bhaigAe orAlasarIrAe patthito, sA teNa necchiyA, tato sA gaaddhmjhuvvnnnnaa| teNa saha saMpaogamalabhamANI dukkhasAgaramogADhA akAmanijjarAe mariUNaM vaMtarI jAyA, so ya koDuMbito tahArUvANaM therANamaMtie pavvaito, so tIe Abhogito annayA pamattaM daTThaNa chliyaato| akSarArthastvayam-bhRtikA karmakarI kauDumbikena pratiSiddhA vyantarI jaataa| tatastaM kauDumbinaM zrAmaNye sthitaM pramattaM santaM |* pUrvavaireNa chaletitti chalitavatI // 1128 // sampratyevaM chalitasya yatanAmAha tassa u bhUyacigicchA bhUyaravAvesaNaM sayaM vaavi| nIuttamaM tu bhAvaM, nAuM kiriyA jahA puvviM // 1129 // [bR.ka.bhA. 6262] tasya rAgeNa dveSeNa vA vyantarAdinA chalitasya punaH kriyA kartavyeti yogaH, kathamityAha- tasya bhUtasya nIcamuttamaM tu bhAvaM jnyaatvaa| kathaM jJAtvetyata Aha-yathAbhihitaM | pUrva, kimuktaM bhavati-kAyotsargeNa devatAmAkampya tdvcntH| kA kriyA kartavyetyata gAthA 1125-1129 yakSAviSTa prarUpaNA 581 (B) For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 582 (A) Aha-bhUtacikitsA bhUtoccATinI cikitsA bhuutcikitsaa|| 1129 // yakSAviSTaH kilonmAdaM prApnoti tato yakSAviSTasUtrAnantaramunmAdaprAptasUtramAha sUtram- ummAyapattaM bhikkhaM gilAyamANaM no kappae tassa gaNAvacchediyassa |* nijUhittae, agilAe tassa karaNijaM veyAvaDiyaM jAva tato rogAyaMkAto vippamukko, tato pacchA ahAlahussage nAmaM vavahAre paTTaviyabve siyA iti // 12 // asya vyAkhyA puurvvt|| sAmpratamunmAdaprarUpaNArthaM bhASyakAraH prAhaummAto khalu duviho, jakkhAveso ya mohaNijjo y| jakkhAveso utto, moheNa imo u vocchAmi // 1130 ||[bR.k.bhaa. 6263] unmAdaH khalu nizcitaM dvividho dviprkaarH| tadyathA-yakSAvezahetuko yakSAvezaH, kArye kAraNopacArAt 1 / evaM mohanIyakarmodayahetuko mohanIya: 2,cazabdau parasparasamuccayArthI svagatAnekabhedasaMsUcakau vA, tatra yo yakSAvezo yakSAvezahetukazca so'nantarasUtre uktH| yastu mohena mohanIyodayena, mohanIyaM nAma yenA''tmA muhyti| tacca jJAnAvaraNaM mohanIyaM sUtra 13 gAthA 1130-1134 unmAda prarUpraNA 582 (A) For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 582 (B) vA draSTavyaM, dvAbhyAmapyAtmano viparyAsApAdAnAt tenottaratrocyamAnam "ahava pittamucchAe" ityAdi na virodhbhaak| imotti ayamanantarameva vakSyamANatayA pratyakSIbhUta iv| tamevedAnIM vakSyAmi // 1130 // pratijJAtameva nirvAhayati rUvaMgiM daTThaNaM, ummAdo ahava pittmucchaae| kaha rUvaM daTTaNaM, haveja ummAyapatto u? // 1131 // rUpeNAtizAyinA yuktamaGgaM zarIraM yasyAH sA rUpAGgI, tAM dRSTvA kasyApyunmAdo bhavet, ko'pyunmAdabhAg bhUyAditi bhaavH| athavA pittamUrcchayA pittodrekeNa upalakSaNametat, vAtodrekavazato vA syAd unmAdaH / para Aha-kathaM rUpaM dRSTvA bhavedunmAdaprAptaH ? // 1131 // sUrirAhadaTThaNa naDiM koI, uttaraveuvviyaM mynnmtto| teNeva ya rUpeNa u, uDumi kayammi niviNNo // 1132 // [bR.ka.bhA. 6265] sUtra 13 gAthA 1130-1134 unmAda prarUpraNA 582 (B) For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 583 (A) kazcidalpasattvo naTIM dRSTvA, kiMviziSTAm? ityAha- uttaravaikurvikA uttaramuttarakAlabhAvi, na svAbhAvikamityarthaH / vaikurvikaM vikurvaNaM vikurvaH, tena nirvRttaM vaikurvikaM viziSTavastra-viziSTAbharaNa-suzRiSTa tatparidhAnasamIcInakuGkamAdhupalepanajanitamatimanohAri rAmaNIyakaM yasyAH sA tathA tAM dRSTvA madanamatta unmAdaprApto bhvet| tatreyaM yatanAuttaravaikurvikarUpApasAraNena tenaiva svAbhAvikena rUpeNa sA naTI tasya nirgranthasya tasyAM UrdhvAyAM kRtAyAM vamanaM kurvatyAM darzAte, gAthAyAM puMstvaM prAkRtatvAt, tatastasyA vAntasvarUpadarzanena kazcidalpakarmA nirviNNo bhavati, tadviSayaM virAgamupapadyata ityarthaH // 1132 / / tata etatkartavyam sUtra 13 gAthA paNNaviyAo virUvA, ummaMDijati ya tassa purato u| 1130-1134 rUvavatIe u bhattaM, dijai jeNaM tu chaDDei // 1133 // [bR.ka.bhA. 6266] || unmAda anyacca yadi sA naTI svarUpato virUpA bhavati tataH sA pUrvaM prajJApyate, prajJApitA 583 (A) 1. rUpeNa tasyAmUrdhvAyAM kRtAyAM, gAthAyAM puMstvaM prAkRtatvAt mA tasya (mAnasva mu. ) rUpadarzanena kazci" iti rUpaH pAThaH sarveSvapi vRttyAdarzeSu mudrite ca dRzyate, na khalu ayaM pAThaH saGgacchate // prarUpraNA For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 583 (B) ////////// www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ca satI tasya adhikRtasya tAM dRSTvA unmAdaprAptasya purata unmaDyate yattasyA maNDanaM tatsarvamapanIyate / tato virUparUpadarzanatastasya virAgo bhavati / atha sA svabhAvato'pi rUpavatI atizAyinodbhaTena rUpeNa yuktA tatastasyAstadbhaktaM madanaphalamizrAdi dIyate, yena tasya puratazchardayati udvamayati, udvamanaM ca kurvatI sA kila jugupsanIyA bhavati, tataH sa tAM dRSTvA virajyate iti // 1133 / / gujjhaMgammiya viyaDaM, pajjAveUNa khariyamAdINaM / taddAyaNe virAgo, hojja jahA''sADhabhUtissa // 1134 // [bR.ka.bhA. 6267] yadi punaH kasyApi guhyAGgaviSaya unmAdo bhavati, na rUpalAvaNyAdyapekSyaH, tataH kSarikAdinAM dvyakSarikAdInAM vikaTaM madyaM pAyayitvA prasuptIkRtAnAM prabhUtamadyogAlakharaNTitasarvazarIrANAm, ata eva makSikAbhirbhiNibhiNAyamAnAnAM taddAyaNitti tasya guhyAGgasya madyogAlanAdinA bIbhatsIbhUtasya darzanA kriyate / tato bhavati taddarzanAnantaraM kasyApi mahAtmano virAgaH / yathA ASADhabhUteH kSullakasya // 1134 // For Private and Personal Use Only sUtra 13 gAthA 1130-1134 unmAda prarUpraNA 583 (B) Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 584 (A) vAtena pittena conmAde yatanAmAhavAte abbhaMga siNehapajjaNAdI tahA nivAe y| sakkara-khIrAdIhi ya, pittatigicchA u kAyavvA // 1135 // vAte vAtanimitte unmAde tailAdinA zarIrasyA'bhyaGgaH kriyate, snehapAyanaM ghRtapAyanam, AdizabdAttathAvidhAnyacikitsAparigrahaH, ttkaaryte| tathA nivAte sthApyate, pittavazAdunmattIbhUtasya zarkarA-kSIrAdibhistasya cikitsA kartavyA // 1135 // sUtram- uvasaggapattaM bhikkhuM gilAyamANaM no kappati tassa gaNAvaccheditassa nihittae, agilAe karaNijaM veyAvaDiyaM jAva rogAtaMkAto vippamukko, tato pacchA tassa ahAlahussage nAmaM vavahAre paTTaviyabve siyA iti // 13 // athAsya sUtrasya kasambandhaH? ucyatemoheNa pittato vA, AyAsaMceyato smkkhaato| eso u uvassaggo, imo u aNNo parasamuttho // 1136 // [bR.ka.bhA. 6268] sUtra 14, gAthA 1135-1140 upasarge sAmAcArI 584 (A) For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. zrI vyavahAra sUtram dvitIya uddezakaH 584 (B) mohena mohanIyodayena vedodayenetyarthaH, pittato vA pittodaye unmattaH sa AtmAsaJcetakaH AtmanaivA''tmano du:khotpAdaka: smaakhyaatH| yaccA''tmanaivAtmano duHkhotpAdanameSa AtmasaJcetanIya upasargaH, tataH pUrvamAtmasaJcetanIya upasarga uktH| tata upasargAdhikArAdayamanyaH parasamuttha upasargo'nena pratipAdyate iti // 1136 // anena sambandhenAyAtasyAsya vyAkhyA, sA ca praagvt| tatropasargapratipAdanArthamAhativiho ya uvassaggo, divvora mANussitora tiriccho3 y| divyo u puvvabhaNito, mANusatirie ato vocchaM // 1137 // [bR.ka.bhA. 6269] trividhaH khalu parasamuttha upsrgH| tadyathA-daivo maanussikstairshcshc| tatra daivo | devakRtaH pUrvam anantarasUtrasyAdhastAdbhaNitaH / ato mAnuSaM tairazcaM ca vakSye // 1137 // pratijJAtameva nirvAhayati sUtra 14, gAthA 1135-1140 upasarge sAmAcArI 584 (B) For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 585 (A) vijAe maMteNa va, cuNNeNa va joito annppvso| aNusAsaNA lihAvaNa, khamae mahurA tirikkhaay| 1138 // [bR.ka.bhA. 6270] vidyayA vA mantreNa vA cUrNena vA yojitaH sambandhitaH san kazcidanAtmavazo bhuuyaat| tatra anuzAsanA iti yayA rUpalubdhayA vidyAdi prayojitaM tasyA anuzAsanA kriyte| yathA-tapasvI eSaH, na vartate tava taM pratIdRzaM kartuma, evaM karaNe hi prabhUtapApopacayasambhava ityaadi| athaivamanuzAsitA'pi na nivartate tarhi tasyAstaM prati pratividyayA vidvessnnmutpaadyte| atha sA nAsti tAdRzI pratividyA, tarhi lihAvaNatti tasyAH sAgArikaM vidyAprayogatastasya purata AlekhApyate, yena sa tad dRSTvA tasyAH sAgArikamidamatibIbhatsamiti jAnAno viraagmuppdyte| eSa mAnuSika upsrgH| khamage mahurA iti mathurAyAM zramaNIprabhRtInAM mAnuSa upsrgo'bhuut| taM kSapako nivaaritvaan| eSopi mAnuSa upsrgH| tairazcamAha-tirikkhAya iti tiryaJco grAmeyakA AraNyakA vA zramaNAdInAmupasargAn kurvanti / te yathAzakti nirAkartavyAH // 1138 / sAmpratamenAmeva gAthAM vivarISurAha sUtra 14, gAthA 1135-1140 upasarge sAmAcArI 585 (A) For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 585 (B) vijjA maMte cuNNe, abhijoiya bohiyAdigahie vaa| aNusAsaNA lihAvaNa, mahurAkhamakAdi va blenn|| 1139 // vidyAyAM mantre cUrNe vA abhiyojite, bodhikAH stenA, AdizabdAt mlecchAdipari- | grahastairvA gRhiite| yayA vidyAdi yojitaM tasyAH prAguktaprakAreNA'nuzAsanA kriyte| tathA'pyatiSThantyAM pratividyAprayogatastaM prati vidveSaNamutpAdyate, tasyAbhAve pUrvaprakAreNa lekhApanaM kAryate, bodhikAdigRhIte punaH mathurAkSapakAdineva balena yathAzakti bodhikAdernivAraNaM kartavyam // 1139 // vidyAdyabhiyogameva bhedataH samprati pratipAdayativijjAda'bhiyogo puNa duviho mANussito ya divvo y| taM puNa jANaMti kahaM ?, jai nAmaM giNhae tesiM // 1140 // [bR.ka.bhA.6271] vidyAdibhirabhiyogo'bhiyujyamAnatA punardvividho dviprakArastadyathA mAnuSiko daivshc| 585 (B) tatra manuSyeNa kRto mAnuSiko, devasyAyaM tena kRtatvAdaivaH / tatra devakRto vidyAdibhirabhiyoga || sUtra 14, gAthA |1135-1140 upasarge sAmAcArI For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI si vyavahAra sUtram dvitIya uddezakaH 586 (A) eSa eva yattasmin dUrasthite'pi tatprabhAvAt sa tathArUpa unmatto jaayte| atha taM vidyAdyabhiyogaM daivaM mAnuSikaM vA kathaM jaannti?| sUrirAha- tayordevamanuSyayormadhye yasya nAma gRhNAti tatkRtaH sa vidyAdyabhiyogo jJeyaH // 1140 // sAmpratam 'aNusAsaNA lihAvaNe'tyetadvyAkhyAnayatiaNusAsiyammi aThie, viddesaM deMti taha vi ya atthte| jakkhIe kovINaM, tassa u purao lihAveMti // 1141 // [bR.ka.bhA. 6272] yena sAmAnyata: striyA puruSeNa vA vidyAdyabhiyojitaM tasyAnuzAsanA kriyte| anuzAsitepyatiSThati pratividyAprayogatastaM vivikSitaM sAdhu prati tasya vidyAdyabhiyoktuvidveSaM dadatyutpAdayanti varavRSabhAH, tathApi ca tasminnatiSThati yakSyAH zunyAH kaupInaM tasya purato vidyAprayogato lekhaapynti| yena sa tad dRSTvA tasyA idaM sAgArikamiti jAnAno virjyte|| 1141 // samprati pratividyAprayoge dRDhAdaratAkhyApanArthamAha sUtra 15 gAthA 1141-1146 upasarge yatanA 586 (A) For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 586 (B) X visassa visameveha, osahaM aggimgginno| maMtassa paDimaMto u, dujaNassa vivajaNA // 1142 // [bR. ka.bhA. 6273] viSasyauSadhaM viSameva, anyathA vissaanivRtteH| evamagnerbhUtAdiprayuktasyauSadhamagniH, mantrasya pratimantraH, durjanasyauSadhaM vivarjanA tadgrAma-nagaraparityAgena prityaagH| tato vidyAdyabhiyoge sAdhu-sAdhvIrakSaNArthaM pratividyAdi prayoktavyamiti // 1142 // jati puNa hoja gilANo, nirujjhamANo tato se tigicchN| saMvariyamasaMvariyA, uvAlabhaMte nisiM vasabhA // 1143 // sUtra 15 gAthA [bR.ka.bhA. 6274] | yadi punarvidyAdyabhiyojitastadabhimukhaM gacchan nirudhyamAno glAno bhavati, tataH se || upasarge tasya sAdhoH cikitsAM saMvRtAM kenApyalakSyamANAM kurvnti| tathA asaMvRtA yayA vidyAdyabhiyojitaM tasyA pratyakSIbhUya nizi rAtrau vRSabhAH tAm upAlabhante bheSayanti 586 (B) piTTayanti ca tAvat yAvat sA muJcatIti // 1143 // X. 1141-1146 yatanA For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH | 587 (A) "khamae mahuratti" [gA.1138]asya vyAkhyAnamAhathUbhamahe saDDi samaNI, bohiyaharaNaM ya nivsuyaa''taave| majheNa ya akkaMde, kayammi juddheNa moetti // 1144 // [ba.ka.bhA. 6275] mahurAe nayarIe thUbho devnimmito| tassa mahimAnimittaM saDDIto samaNIhiM samaM niggayAto rAyaputto tattha adUre AyAvaMto ciddhei| tAo saDDI samaNIto bohiehiM ghiyaato| teNaM teNaM aanniiyaato| tAhiM taM sAhuM duTuM akkaMdo kto| tAo rAyaputteNa sAhuNA juddhaM dAUNa moiyaato| ____ akSaragamanikA tviyam- stUpasya mahe mahotsave zrAddhikAH zramaNIbhiH saha nirgtaaH| tAsAM bodhikaishcaurerhrnnm| nRpasutazca tatrAdUre AtApayati bodhikaizca tAstasya madhyena niiynte| tAbhizca taM dRSTvA Akrande kRte sa yuddhena tebhyastA mocayati // 1144 // ukto mAnuSika upsrgH| samprati tairazcamAha sUtra 15 gAthA 1141-1146 upasarge yatanA 587 (A) 1. tulA-caityavandana saGghAcAravRttiH patra 387 // For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gAmeNA''raNNeNa va, abhibhUyaM saMjayaM tu tiriennN| thaddhaM pakaMpiyaM vA, rakkheja arakkhaNe gurugA // 1145 // .vyavahAra [bR.ka.bhA. 6276] sUtram dvitIya grAmeNa AraNyena vA tirazcA abhibhUtam ApAditAbhibhavaM saMyataM yadi vA stabdha uddezakaH || tadbhayAt stambhIbhUtaM prakampitaM vA tadbhayataH prakampamAnazarIraM rksset| yadi punarna rakSati 587 (B) | satyapi bale tato'rakSaNe prAyazcittaM gurukAzcatvAro gurukA mAsAH // 1145 // sUtram- sAhigaraNaM bhikkhuM gilAyamANaM no kappai tassa gaNAvacchediyassa nijUhittae, agilAe tassa karaNijaM veyAvaDiyaM jAva rogAyaMkAto vippamukke, tato || pacchA ahAlahussage nAmaM vavahAre paTTaviyavve siyaa| iti|| 14 // 1141-1146 athAsya sUtrasya kaH sambandhaH? iti sambandhapratipAdanArthamAha upasarge abhibhavamANo samaNaM, pariggaho vA se vArito klho| uvasAmeyavvo tato, aha kujjA duvihabheyaM tu // 1146 // 587 (B) zramaNaM sAdhumabhibhavan gRhastho yadi vA se tasya gRhasthasya parigrahaH parijanazcA- || sUtra 15 gAthA yatanA For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram vAritaH san kalahaM kuryaat| tataH sa kalaha upshmyitvyH| etatpradarzanArthamadhi- 18 kRtasUtrArambhaH, asya vyAkhyA praagvt| atha so'nupazAntaH san kuryAt dvividhaM dviprakAra bhedaM saMyamabhedaM jIvitabhedaM cetyarthaH // 1146 / / dvitIya tata Aha uddezakaH 588 (A) saMjama-jIviyabhede, sArakkhaNa sAhuNo ya kAyavvaM / paDivakkhanirAkaraNaM, tassa sasattIe kAyavvaM // 1147 // saMyamabhede jIvitabhede vA tena kriyamANe saMrakSaNaM sAdhoH krtvym| tathA tasya sAdhoryaH pratipakSastasya nirAkaraNaM svazaktyA kartavyam // 1147 // kathaM karttavyam ? ityata AhaaNusAsaNa bhesaNayA, jA laddhI jassa taM na haavejaa| kiM vA sati sattIe, hoi sapakkhe uvekkhAe ? // 1148 // tasya prathamataH komalavacanairanuzAsanaM kartavyaM, tathApyatiSThati bhISaNaM pratibhISaNa sUtra 16-17 gAthA 1147-1151 saprAyazcitta bhaktapAna pratyAkhyAtayoH vidhiH 588 (A) For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 588 (B) | //////////// *** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mutpAdanIyam / tathApyatiSThati yasya yA labdhiH sa tAM na hApayet, prayuJjItetyarthaH / etadeva vipakSe phalabhAvopadarzanena draDhayati- kiM vA satyAM zaktau svapakSe svapakSasya upekSayA, naiva kiJciditi bhAvaH / kevalaM svazaktinaiSphalyamupekSAnimittA prAyazcittApattizca bhavati / tasmAdavazyaM svazaktiH parisphoraNIyeti // 1148 // sUtram - sapAyacchittaM bhikkhuM gilAyamANaM no kappai tassa gaNAvacchediyassa nijjUhitta, agilA karaNijjaM veyAvaDiyaM jAva rogAtaMkAto vippamukke, tato pacchA ahAlahussage nAmaM vavahAre paTThaviyavve siyA // 15 // athAsya sUtrasya kaH sambandha: ? ucyate ahigaraNammi kayammI, khAmiya samuvaTThiyassa pacchittaM / tappaDhamayA bhaeNa va, hojjA kilaMto va vahamANo // 1149 // [bR.ka.bhA. 6279] adhikaraNe kRte kSAmite ca tasmin samupasthitasya prAyazcittaM dIyate / tataH For Private and Personal Use Only sUtra 16-17 gAthA 1147-1151 saprAyazcitta bhaktapAna pratyAkhyAtayoH vidhiH 588 (B) Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 589 (A) sAdhikaraNasUtrAnantaraM saprAyazcittaM sUtramuktamasya vyAkhyA praagvt| 'sapAyacchittaM bhikkhuM gilAyamANa'mityuktaM tatra yathA glAnirbhavati tathA pratipAdayati "tappaDhamayAe" ityAdi, tasyAdhikRtasya sAdhoH prathamatAyAM prAyazcittaprathamatAyAM bhayena kathamahametat prAyazcittaM vokSyAmi? ityevaMrUpeNa, yadi vA vahan tapasA klAntaH san glAno bhavati // 1149 // tatreyaM yatanApAyacchitte dinne, bhIyassa visajjaNA kilNtss| aNusaTThi vahaMtassa u, bhayeNa khittassa tegicchaM // 1150 // [bR.ka.bhA. 6280] prAyazcitte datte bhItaH san yadi glAyati tataH bhItasya sataH klAntasya visarjanA kriyate, prAyazcittaM mutkalaM kriyate iti bhaavH| atha vahana klAmyati tatastasya vahato'nuziSTirdIyate, yathA-'mA bhaiSIH bahugataM stokaM tiSThati, yadi vA vayaM sAhAyyaM sUtra 16-17 gAthA 1147-1151 saprAyazcitta bhaktapAna pratyAkhyAtayoH vidhi: 589 (A) For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 589 (B) kariSyAma' ityaadi| athaivamanuziSyamANo'pi bhayena kSiptacitto bhUyAt tatastasya bhayena kSiptacittasya sataH caikitsyaM cikitsAkarma kArayitavyamiti // 1150 // sUtram- bhattapANapaDiyAyakkhiyaM bhikkhaM gilAyamANaM no kappae tassa gaNAvaccheyagassa nijUhittae, agilAe karaNijaM veyAvaDiyaM jAva rogAtaMkAto vippamukke, tato pacchA ahAlahussage nAmaM vavahAre paTTaviyabve siyA // 17 // asthAsya sUtrasya kaH sambandhaH ? ucyatepacchittaM ittirito hoi, tavo vaNNito u jo es| AvakahiyaM puNa tavo, hoi pariNNA aNasaNaM tu // 1151 // [bR.ka.bhA. 6281] prAyazcittaM prAyazcittarUpaM yadetattapo'nantarasUtre varNitametattapa itvaraM bhavati, yatpunaH parijJArUpaM tapo'nazanaM tad yAvatkathikam, tata itvaratapaHpratipAdanAnantaraM yAvatkathikatapaHpratipAdanArthamadhikRtaM sUtram // 1151 // sUtra 16-17 gAthA 1147-1151 saprAyazcitta bhaktapAna pratyAkhyAtayoH vidhiH 589 (B) For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 590 (A) athavA'yaM sambandhaHaTuM vA heuM vA, samaNassa u virahie khemaanno| mucchAe vivaDiyassa, u kappai gahaNaM pariNAe // 1152 // [bR.ka.bhA. 6282] arthaM vA bhAviprayojanaM hetuM vA kasyApi prayojanasya kAraNaM zramaNasya AcAryAdeH zeSajanavirahite pradeze kathayan mUrcchayA vipateta, tasya mUrcchayA patitasyAtmAnaM praguNIbhavantamananumanyamAnasya kalpate grahaNaM parijJAyAH anshnprtyaakhyaansy| tata etadartha- | pratipAdanArthaM saprAyazcittasUtrAnantaramidaM bhaktapAnapratyAkhyAnasUtram / / 1152 // anena | sambandhenA''yAtasyAsya vyAkhyA__bhaktaM ca pAnaM ca bhakta-pAne, te pratyAkhyAte yena sa tathoktaH, ktAntasya paranipAtaH sukhAdidarzanAd, bhikSu glAyantamityAdi praagvt| atra vaiyAvRttyamAha gIyatthANaM asatI, savva'satIe va kaarnnprinnnnaa| pANaga bhatta samAhI, kahaNA Aloga dhIravaNA // 1153 // [bR.ka.bhA. 6283] sUtra 18 gAthA |1152-1156 arthajAte sAmAcArI 590 (A) For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 590 (B) //////////// //////////// www.kobatirth.org gItArthAnAmasati abhAve, yadi vA sarvasyApi sAdhorazivAdikAraNato'bhAve kAraNapariNatti kAraNavazata ekAkinA jAtena parijJApratyAkhyAnaM bhaktapAnasya kRtam / tatastasya kRtabhaktapratyAkhyAnasya gItArthAnAmabhAve, yadi vA kAraNata ekasyApi sAdhorabhAve sIdato yogyapAnakapradAnena caramepsitabhaktapradAnena ca samAdhirutpAdanIyA / kathanA dharmakathanA yathAzakti svazarIrAnAbAdhayA kartavyA / tathA Alokam AlocanaM sa dApayitavyaH / yadi kathamapi cirajIvanena bhayamutpadyate, yathA 'nAdyApi mriyate kimapi bhaviSyati ? iti na jAnImaH' iti tasya dhIrApanA kartavyA // 1153 / / jai vA na nivvahejjA, asamAhI vA se tammi gacchammi / karaNijja'nnatthagate, vavahAro paccha suddho vA // 1154 // 1. yoga pAdeg pu. pre. // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only [bR.ka.bhA. 6284] ** sUtra 18 gAthA 1152-1156 arthajAte sAmAcArI 590 (B) Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 591 (A)| yadi vA prabalabubhukSAvedanIyodayatayA kRtabhakta-pAnapratyAkhyAnatayA na nirvhet| na yAvatkathikamanazanaM pratipAlayituM kSama iti yAvad, asamAdhirvA tasmin gacche tasya vartate tato'nyatra gate tasmin yatkarttavyaM tatkaraNIyam, anyatra nItvA yadyaducitaM tattasya karaNIyamityarthaH / pazcAdanazanapratyAkhyAnabhaGgaviSayastasya vyavahAraH prAyazcittaM daatvym| atha svagacchAsamAdhimAtreNAnyatra gatastataH sa mithyAduSkRtapradAnamAtreNa zuddha iti // 1154 / / sUtram- aTThajAyaM bhikkhuM gilAyamANaM no kappai tassa gaNAvacchediyassa nijUhittae, agilAe karaNijjaM veyAvaDiyaM jAva rogAtaMkAto vippamukke, tato pacchA ahAlahussage nAmaM vavahAre paTTaviyavve siyA iti // 17 // athAsya sUtrasya kaH sambandhaH? ucyatevuttaM hi uttamaDhe, paDiyaraNaTThA va dukkhare dikkhaa| etto ya tassamIvaM, jar3a hIrai aTThajAyamato // 1155 // [bR.ka.bhA. 6285] 1. kSameta - vA. mo. pu. // sUtra 18 gAthA 1152-1156 arthajAte sAmAcArI 591 (A) For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 591 (B) uktaM hi yasmAtpUrvaM kalpAdhyayane uttamArthe uttamArthaM pratipattukAmasya dvayakSare vyakSarasya dAsasya dIkSA diiyte| yadi vA praticaraNAya 'eSa dIkSito mAM glAnaM santaM praticariSyati' iti nimittm| etto ya ityAdi, itazca dIkSAdAnAnantaraM tatsamIpAda yasya samIpe dIkSA gRhItA tasya sakAzAt , gAthAyAM dvitIyA paJcamyarthe / yadi hiyate ato arthajAtaM bhavati / pryojnjaatmutpdyte| tetastaM prati arthajAtasUtrAvakAzaH / / 1155 // ___ anena sambandhenAyAtasyAsya vyAkhyA- sA ca praagvt| sAmpratamarthajAtaM bhikSu glAyantamityatra yo'rthajAtazabdastadvyutpattipratipAdanArthamAha attheNa jassa kajaM, saMjAyaM esa aTThajAto u| so puNa saMjamabhAvA, cAlijjaMto parigilAi // 1156 // [bR.ka.bhA. 6286] arthena arthitayA jAtaM kAryaM yasya, sambandhavivakSAyAmatra SaSThI yenetyarthaH / so'rthajAtaH gamakatvAdevamapi smaasH| upalakSaNametat, tenaivamapi vyutpattiravasAtavyA arthaH1. tataH samprati Ahora 7,64 // sUtra 18 gAthA 1152-1156 arthajAte sAmAcArI 591 (B) For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 592 (A)| www.kobatirth.org prayojanaM jaato'syetyrthjaatH| pakSadvaye'pi ktAntasya paranipAtaH sukhaadidrshnaat| sa punaH kathaM glAyati? iti ced ata Aha- sa punaH prathamataH prathamavyutpattisUcitaH saMyamabhAvAt / cAlyamAnaH kampyamAnaH priglaayti| dvitIyavyutpattipakSe prayojanAniSpattyA glAyati // 1156 // tasyobhayasyApi agilayA prAguktasvarUpayA vakSyamANaM vaiyAvRttyaM karaNIyaM yAvat rogAtaGkAdiva rogAtaGkAt saMyamabhAvacalanAt prayojanAniSpAdanAcca vipramuktaH syaat| tataH / pazcAd yatkimapyAcaritaM bhISaNAdi tadviSaye yathAlaghusvako vyavahAra: prasthApitaH syaaditi|| samprati niyuktikRt yeSu sthAneSu saMyamasthitasyApyarthajAtamutpAdyate tAnyabhidhitsurAha sevagapurise1 ome2, Avana3 aNatta4bohige tenne| eehiM aTThajAtaM, uppajai saMjamaTThiyassa // 1157 // [bR.bhA. 6287] sevakapuruSe sevakapuruSaviSaye1, evam ome durbhikSera, tathA Apane dAsatvaM samApane3, tathA videzAntaragamanata uttamarNenAnApte 4, tathA bodhikairapaharaNe stenairapaharaNe ca, | bodhikA anAryamlecchAH, stenA AryajanapadajAtA api zarIrApahAriNaH5, etaiH gAthA 1957-1162 arthajAta prarUpaNA 592 (A) For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir H vyavahAra sUtram dvitIya uddezakaH 592 (B) kAraNairarthajAtaM prayojanajAtamutpadyate saMyamasthitasyApIti eSa niyuktigAthAsaMkSepArthaH | // 1157 // sAmpratamenAmeva vivarItukAmaH prathamataH sevakapuruSadvAramAha apariggahagaNiyAe, sevagapuriso u koi aaltto| sA taM atiregeNaM, paNayae aTThajAyA ya // 1158 // sA rUviNitti kAuM, raNNA NIyA u khNdhvaarenn| iyaro tIe viutto, dukkhatto so ya nikkhaMto // 1159 // paccAgaya taM souM, nikkhaMtaM bei gaMtUNaM thiyN| bahuyaM me uvauttaM, jai dijai to visajAmi // 1160 // na vidyate parigrahaH kasyApi yasyAH sA aparigrahA, sA cAsau gaNikA ca aparigrahagaNikA, tayA ko'pi rAjAdInAM sevakaH puruSaH AlaptaH saMbhASitaH, Alapya ca svagRhamAnItaH, tataH sA arthajAtA satI taM puruSam atirAgeNA'tirAgavazAt praNayate prasAdayati // 1158 // anyadA sA gaNikA rUpiNI atizayena rUpavatIti gAthA 1157-1162 arthajAta prarUpaNA 592 (B) For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezaka: 593 (A) //////////// www.kobatirth.org kRtvA rAjJA skandhAvAreNa kaTakena gacchatA AtmanA saha nItA, itaro'pi ca sevakapuruSastayA gaNikayA viyukto dukhArtaH priyAviprayogapIDito niSkrAntaH tathArUpANAM sthavirANAmantike pravrajyAM pratipannaH // 1159 // sA ca vezyA rAjJA saha pratyAgatA taM puruSaM na pazyati, gaveSayitumArabdhaH / tataH kasyApi pArzve taM niSkrAntaM zrutvA tatra yatra sa tiSThati, tasyAM vasatau gatvA tAn sthavirAn brUte- bahukaM prabhutaM me mama dravyamanena upayuktamAtmopayogaM nItaM bhuktamityarthaH / tad yadi dApyate tato visRjAmi // 1160 // evamukte yatkartavyaM sthaviraistadAha sarabhedavaNNabheyaM, aMtaddhANaM vireyaNaM vAvi / 'varadhaNumayavesa pusabhUtI kusalo suhume ya jhANaMmi // 1161 // Acharya Shri Kailassagarsuri Gyanmandir [bR.ka.bhA. 6290] guTikAprayogatastasya svarabhedaM varNabhedaM vA sthavirA: kurvanti / yathA sA taM na 1. varadhaNupurassabhUtI galiyA sahume - pu. pre. // For Private and Personal Use Only gAthA 1157-1162 arthajAta prarUpaNA 593 (A) Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 593 (B) pratyabhijAnAti, yadi vA grAmAntarAdipreSaNena antardhAnaM vyavadhAnaM kriyate, athavA tathAvidhauSadhaprayogato virecanaM kAryate tena sa glAna iva lakSyate, tataH kRcchreNaiSa jIvatIti jJAtvA sA taM munycti| athavA zaktau satyAM yathA brahmadattahiNDyAM dhanuHputreNa varadhanunA mRtakaveSakaH kRtastathA nizcalo nirucchvAsaH sUkSmamucchvan tiSThati yena mRta iti jJAtvA tayA visRjyate, yadi vA yathA puSpabhUtirAcAryaH sUkSme dhyAne kuzalaH san dhyAnavazAd nizcalo nirucchvAso'tiSThan, tathA tenApi sUkSmadhyAnakuzalena tathA sthAtavyaM, yena sA mRta ityavagamya vimuJcati / / 1161 // eteSAM prayogANAmabhAve aNusaddhiM uccaratI, gati NaM mitt-nnaaygaadiihiN| evaMpi aThAyaMte, kareMti suttammi jaM vuttaM // 1162 // [bR.ka.bhA. 6291] tasyA gaNikAyA yAni mitrANi ye ca jJAtayaH, AdizabdAttadanyastathAvidhaparigraha: taiH sthavirAstAM gamayanti bodhynti| yenA'nuziSTimuccarati,mutkalanaM karotIti bhAvaH / gAthA 1157-116: arthajAta prarUpaNA 593 (B) For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 594 (A) www.kobatirth.org evamapi 'atiSThantyAM tasyAM yaduktaM sUtre tatkurvanti / kimuktaM bhavati sa moktavya iti, sUtre mocnsyaabhidhaanaat| tathA coktaM- "tAhe so mokkheyavvo, eyaM sutte bhaNiyaM" iti // 1162 // gataM sevakapuruSadvAram1 / adhunA avamadvAramAha sukuTuMbo nikkhaMto, avvattaM dAragaM tu nikkhiviraM / mittassa ghare so viya, kAlagato to'vamaM jAyaM // 1963 // tattha aNADhijjato, tassa u puttehiM so tato ceDo / gholaMto AvaNNo, dAsattaM tassa AgamaNaM // 1164 // Acharya Shri Kailassagarsuri Gyanmandir mathurAyAM kila nagaryAM ko'pi vaNik avyaktaM bAlaM dArakaM putraM mitrasya gRhe nikSipya sakuTumba niSkrAntaH / so'pi ca mitrabhUtaH puruSaH kAlagataH, tato tasmAttasya kAlagamanAnantaramavamaM durbhikSaM jAtam // 1163 // tatra ca durbhikSe tasya mitrasya putraiH sa 1. anicchantyAM - khaM // 2. moeyavvo- vA.mo.pu. // For Private and Personal Use Only ////// gAthA 1162-1169 arthajAte udAharaNam 594 (A) Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 594 (B) ceDo'nAdriyamANo'nyatrAnyatra gholayati pribhrmti| sa ca tathA paribhraman kasyApi gRhe daastvmaapnnH| tasya ca pituryathAvihArakramaM viharatastasyAmeva mathurAyAmAgamanaM jAtam / tena ca sarvaM tad jJAtam / / 1164 / / samprati tanmocane vidhimabhidhitsurAha aNusAsakahaNaThaviyaM,3 bhIsaNa vavahAra,liMga jaM jattha6 / dUrAbhogagavesaNa,7 paMthe jayaNA jA jattha8 // 1165 // [bR.ka.bhA.6293] pUrvamanuzAsanaM tasya kartavyam 1 / tato dharmakathAprasaGgena kathanaM sthApatyAputrAdeH karaNIyam 2 / evamapyatiSThati yaniSkrAmatA sthApitaM dravyaM tad gRhItvA samarpaNIyam 3, tasyAbhAve nijakAnAM tasya vA bhISaNamutpAdanIyam4, yadi vA rAjakule gatvA vyavahAra: kArya: 5 / evamapyatiSThati yad yatra liGgaM pUjyaM tat tatra parigRhya sa mocanIyaH 6 / etasyApi prayogasyAbhAve dUreNa ucchinnasvAmikatayA dUradezavyavadhAnena vA yannidhAnaM tasyA''bhogaH kartavyaH / tadanantaraM tasya gaveSaNaM sAkSAnirIkSaNaM karaNIyaM, gaveSaNAya ca gamane pathi mArge yatanA yathA oghaniryuktAvuktA tathA krtvyaa| yA ca yatra yatanA sApi tatra vidheyA yathAsUtramiti dvAragAthAsakSepArthaH // 1165 // gAthA 1162-1169 arthajAte udAharaNam 594 (B) For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 595 (A) www.kobatirth.org sAmpratamenAmeva vivarISuH prathamato'nuzAsana - kathanadvAramAha nitthiNNo tujjha ghare, risiputto muMca hohii dhammo / dAraM 1 / dhammakahapasaMgeNaM, kahaNaM thAvaccaputtassa // 1166 // dAraM 2 / eSa RSiputrastava gRhe'vamAdikaM samastamapi nistIrNo'dhunA vratagrahaNArthamudyata ityamuM muJca, tava prabhUto dharmo bhaviSyati, etAvatA gatamanuzAsanadvAram 1 / tadanantaraM dharmakathAmArabhate dharmakathAprasaGgena ca kathanaM sthApatyAputrasya karaNIyaM yathA sa sthApatyAputro vrataM jighRkSurvAsudevena mahatA niSkrAmaNamahimnA niSkAzya pArzvasthitena vratagrahaNaM kArita iti / evaM yuSmAbhirapi kartavyam // 1166 / / tahaviya aThate ThaviyaM, bhIsaNa vavahAra nikkhamaM teNaM / taM ghettUNaM dijjai / dAraM 3 | tassa' saIe imaM kujA // 1167 // Acharya Shri Kailassagarsuri Gyanmandir tathApi ca evamapi cAnuzAsane kathane ca kRte ityarthaH, atiSThati sthApitaM ca deyaM, bhISaNaM vA karaNIyaM vyavahAre vA samAkarSaNIyaH / tatra sthApitaM bhAvayati, tena pitrA For Private and Personal Use Only gAthA 1162-1969 arthajAte udAharaNam 595 (A) Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 595 (B) niSkrAmatA yat kimapi sthApitaM dravyamasti tad gRhItvA tasmai daatvym| upalakSaNametat, tenaitadapi draSTavyam-abhinavaH ko'pi zaikSaka upsthitH| tasya yat kimapyarthajAtaM sthApitamasti, yadi vA gacchAntare yaH ko'pi zaikSaka upasthitastasya haste yad ra dravyamavatiSThate tad gRhItvA tasmai dIyate 3 / tasya dravyasyA'sati abhAve idaM vakSyamANaM kuryAt / / 1167 // tadevAhaniyallagANa tasseva, bhIsaNaM rAule sayaM vA vi| avirakkA mo amhe kahaM va lajjA na tubbhaM ti // 1168 // dAraM 4 / [bR.ka.bhA.6295] vavahAreNa ya ahayaM, bhAgaM ghecchAmi bahutarAgaM bhe| dAraM 5 / acciya liMgaM va kare, pannavaNA dAvaNaTThAe // 1169 // dAraM 6 / / nijakAnAm AtmIyAnAM svajanAnAM bhISaNaM krtvym| yathA vayamaviriktA avibhaktarikthA vrtaamhe| tato mocayata madIyaM putraM, kathaM vA, kena vA kAraNena yuSmAkaM gAthA 1162-1169 arthajAte udAharaNam 595 (B) For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 596 (A) na lajjA bhUyAt yadevaM madIyaputro dAsatvamApanno'dyApIha dhRto vartate iti| athaivamapyukte te dravyaM na prycchnti| tata idamapi vaktavyaM- rAjakulaM gatvA vyavahAreNApyahaM bhAgaM | bahutarakaM prabhUtatarakaM grahISyAmi bhe bhavatAM tad varamidAnI stokaM prycchth| evaM teSAM bhISaNaM krtvym| yadi vA yena gRhIto vartate tasya bhISaNaM vidheyaM, yathA- yadi mocayasi tarhi mocaya, anyathA bhavatastaM zApaM dAsyAmi yena na tvaM nedaM vA tava kuTumbakamiti 4 / evaM bhISaNe'pi kRte yadi na muJcati yadi vA te svajanAH kimapi na prayacchanti tadA svayaM rAjakule gatvA nijakaiH saha vyavahAra: krnniiyH| vyavahAraM ca kRtvA bhAga AtmIyo gahItvA tasmai daatvyH| yadavA sa eva rAjakale vyavahAreNAkaSyate. tatra ca gatvA vaktavyaM | yathA-ayamRSiputro vrataM jighRkSuH kenApi kapaTena dhRto'nena vartate, yUyaM ca dharmavyApAraniSaNNAH, tato yathA'yaM dharmamAcarati yathA cAmISAmRSINAM samAdhirupajAyate tathA yatadhvamiti 5 / asyApi prakArasyAbhAve yad yatra liGgamarcitaM ttprigRhnnaati| parigRhya ca dApanArthaM, vivakSitabAlakamocanArthamityarthaH / talliGgadhAriNAM madhye ye mahAntasteSAM prajJApanA krtvyaa| yena te mocayanti 6 // 1168 // 1169 / 1. mocanIyaM tarhi - vA. mo. pu. mu. // gAthA 1170-1173 arthajAte yatanA 596 (A) For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 596 (B) samprati 'dUrAbhoge' [gA.1165] tyAdi vyAkhyAnArthamAhapuTThA va apuTThA vA, cuyasAminihiM kahiMti ohaadii| ghettUNa jAvadaTTho puNaravi sArakkhaNA jayaNA // 1170 // [bR.ka.bhA.6297] yadi vA avadhyAdayo avadhijJAninaH, AdizabdAt viziSTa zrutajJAniparigrahaH pRSTA vA apRSTA tathAvidhaM tasya prayojanaM jJAtvA cyutasvAminidhim ucchannasvAmikaM nidhiM kthynti| tadAnIM tasya teSAM ttkthnsyocittvaat| tato yAvadarthaH yAvatA prayojanaM tad gRhItvA punarapi tasya nidheH saMrakSaNaM kartavyaM, pratyAgacchatA ca yatanA vidheyaa| sA cAgre svayameva vakSyate // 1170 // soUNa aTThajAyaM, aTuM paDijaggae u aayrio| saMghADayaM ca deMtI, paDijaggai NaM gilANaMpi // 1171 // [bR.ka.bhA. 6298] gAthA 1170-1173 arthajAte yatanA 596 (B) For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram dvitIya uddezakaH 597 (A) nidhigrahaNAya mArge gacchantamarthajAtaM sAdhuM zrutvA sAmbhogiko'sAmbhogiko vA''cAryo'rthaM pratijAgarti utpaadyti| yadi punastasya dvitIyaH saMghATako na vidyate tataH saGghATakamapi ddaati| atha kathamapi sa glAno jAyate tatastaM glAnamapi santaM pratijAgarti, na tupekSate, jinaajnyaaviraadhnprskteH|| 1171 // yaduktamanantaraM yatanA pratyAgacchatA kartavyA, tAmAha kAuM nisIhiyaM, aTThajAyamAveyaNaM guruhtthe| dAUNa paDikkamate, mA peheMtA migA passe // 1172 // dAraM 7 / [bR.ka.bhA.6299] yatrAnyargaNe sa prAghUrNika AyAti, tatra naiSedhikIM kRtvA 'namaH kSamAzramaNebhya' ityuditvA ca madhye pravizati pravizya ca yadarthajAtaM tadgurubhya Avedayati kthyti| Avedya ca tadarthajAtaM guruhaste dattvA pratikrAmati / kasmAt guruhaste dattvA pratikrAmati ? / na svapArzva eva sthite? iti ceda ata Aha-mA prekSamANA nirIkSamANA mugA iva mugA 1. gaNAt sa prAghUrNakaH - khaM // gAthA 1170-117H arthajAte yatanA 597 (A) For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezaka: 597 (B) agItArthA kSullakAdayaH pazyeyuH guruhaste ca sthitaM na niriikssnte| asmadgurUNAM samarpitamiti virUpasaGkalpA'pravRtteH 7 // 1172 // samprati "paMthe jayaNA ya jA jattha" [gA. 1165] etadvyAkhyAnArthamAha saNNIva sAvao vA, kevaie deja atttthjaatss| paccuppannanihANe, kAraNajAe gahaNasohI // 1173 // dAraM 8 / [bR.ka.bhA. 6300] yatra saMjJI siddhaputraH zrAvako vA vartate tatra gatvA tasmai svarUpaM nivedanIyaM prajJApanA ca krtvyaa| tato yattatra tena pratyutpannaM navaM nidhAnaM gRhItaM vrtte| tasyA'rthajAtasya madhyAtkatipayAn bhAgAn dadyAt svayaM, tadAnIM prajJApanAto vA, giitaarthtvaat| asya prakArasyAbhAve yannidhAnaM dUramavagADhaM vartatte tatastena utkhanya dIyamAnamadhikRte kAraNajAte gRhNAno'pi zuddhaH bhagavadAjJayA vrtnaat| 8 // 1173 // gatamavamadvAram / idAnImApanadvAramAha gAthA 1170-1173 arthajAte yatanA 597 (B) | 1. prajJApito vA - vA. mo. pu. // For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 598 (A) thovaM pi dharemANo, katthai dAsattamei adlNto| paradesammi vi labbhai, vANiyadhammo mamesa tti // 1174 // [bR.ka.bhA.6301] stokamapi RNazeSaM dhArayan kvaciddeze ko'pi puruSastad adalaMtotti adadAnaH | kAlakrameNa RNapravRddhyA dAsatvameti pratipadyate, tasyaivaM dAsatvamApannasya svadeze dIkSA na daatvyaa| atha kadAcitparadeze gataH sannaviditasvarUpo azivAdikAraNato vA dIkSito bhvet| tatra vaNijA paradeze vANijyArthaM gatena dRSTo bhavet tatrA'yaM kila nyAyaH- 'paradeze || gatA api vaNija AtmIyaM lbhnte'| tata evaM vaNigdharme vyavasthite sati sa evaM brUyAt 1174-1178 'mama eSa dAsa iti na muJcAmi amumi'ti // 1174 // arthajAta tatra yatkartavyaM tatpratipAdanArthaM dvAragAthAmAha prarUpaNA nAhaM videsa AharaNamAi vijjA ya maMtajogA y| 598 (A) nemittarAyadhamme, pAsaMDagaNe dhaNe ceva // 1175 // [bR.ka.bhA. 6302] gAthA For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 598 (B) yastava dAsatvamApanno vartate, na so'haM, kintvahamanyasmin videze jAtaH, tvaM tu sadRkSatayA viprlbdho'si| atha sa prabhUtajanavidito vartate tata evaM na vaktavyaM, kintu | sthApatyAputrAdyudAharaNaM kthniiym| yadi kadAcittatzravaNataH pratibuddho mutklyti| AdizabdAt guTikAprayogataH svarabhedAdi kartavyamiti parigrahaH, eteSAM prayogANAmabhAve vidyA mantro yogA vA te prayoktavyAH, yaiH parigRhItaH san mutkalayati, teSAmapyabhAve nimittenA'tItA'nAgataviSayeNa rAjA, upalakSaNametadanyo vA nagarapradhAna AvarjanIyaH, yena tatprabhAvAt sa preryate dharmo vA kathanIyo rAjAdInAM, yena te AvRttAH santastaM prerynti| etasyApi prayogasyAbhAve pASaNDAn sahAyAn kuryAd, yadvA yo gaNa: sArasvatAdiko | balIyAn taM sahAyaM kuryaat| tadabhAve dUrAbhogAdinA prakAreNa dhanamutpAdya tena mocayet , eSa dvAragAthAsaMkSepArthaH // 1175 // gAthA 1174-1178 arthajAta prarUpaNA 598 (B) 1. vyAH, yena tairabhiyojitaH san - vA. mo. pu. // For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 599 (A) www.kobatirth.org sAmpratamenAmeva gAthAM vivarISurAha - sArakkhaeNa jaMpasi, jAto annattha te vi aamNti| bahujaviNAyammi u, thAvaccasuyAdi AharaNaM // 1176 // [bR.ka.bhA. 6303] yadi prabhUtajanavidito na bhavati yathAyaM taddezajAta iti tata evaM brUyAt / ahamanyatra videze jAtaH, tvaM tu sAdRkSyeNa vipralabdha evamasamaJjasaM jalpasi / evamukte te'pi tatratyAH khyAtAH Amamevametat yathAyaM vadatIti sAkSiNo jAyante / atha taddezajAtatayA prabhUtajanavidito vartate, tatastasmin bahujanavijJAte pUrvoktaM na vaktavyaM kintu prabodhanAya sthApatyAputrAdyAharaNaM kathanIyam // 1176 // vijjAdI sarabheyaNa, aMtaddhANaM vireyaNaM vAvi / varadharya pussabhUtI, guliyA suhume ya jhANaMmi // Acharya Shri Kailassagarsuri Gyanmandir 1177 // For Private and Personal Use Only [ bR.ka. bhA. 6304] vidyAdayo vidyA - mantra - yogAH prayoktavyAH, yena tairabhiyojitaH san mutkalayati *** gAthA 1174- 1178 arthajAta prarUpaNA 599 (A) Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 599 (B) AharaNamAdItyatra AdizabdavyAkhyAnArthamAha- guTikAprayogataH svarabhedanam, upalakSaNametat , varNabhedaM vA kaaryet| yadi vA antardhAnaM grAmAntarapreSaNena vyavadhAnaM, virecanaM vA glAnatopadarzanAya kArayitavyo yena kRccheNaiSa jIvatIti jJAtvA visRjyate yadi vA varadhanuriva guTikAprayogataH, puSpabhUtirAcArya iva sUkSmadhyAnavazato nizcalo nirucchvAsastathA syAd yena mRta iti jJAtvA parityajyate // 1177 // asatIe viNNaveMtI, rAyANaM so va hoja aha bhinno| to se kahijjai dhammo, aNicchamANe. imaM kujjA // 1178 // eteSAM prayogANAmasati abhAve rAjAnaM vijJapayanti, yathA tapasvinamihaparalokani:spRhameSa vratAt cyaavytiiti| atha so'pi rAjA tena bhinno vyudgrAhito vartate tataH ||1174-1178 se tasya rAjJaH pratibodhanAya dharmaH kthyte| atha sa dharmaM necchati tatastasmin | dharmamanicchati, upalakSaNametat nimittena vA atItA'nAgatarUpeNa tatrApyanAdriyamANe idaM vakSyamANaM kuryaat||1178 // tadevAha 599 (B) 1. "Na avidyamAne idaM - khaM. // gAthA arthajAta prarUpaNA For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI X. vyavahAra x. sUtram dvitIya uddezakaH 600 (A) pAsaMDe va sahAe, geNhai tubbhaM pi erisaM hojaa| hohAmo ya sahAyA, tubbha vi jo vA gaNo balio // 1179 // [bR.ka.bhA.6305] pASaNDAnvA sahAyAn gRhnnaati| atha te sahAyA na bhavanti tata idaM tAn prati vaktavyam- yuSmAkamapIdRzaM prayojanaM bhaved bhaviSyati tadA yuSmAkamapi vayaM sahAyA bhaviSyAmaH / evaM tAn sahAyAn kRtvA tadbalataH sa preraNIyaH yadi vA yo gaNo balIyAn taM sahAyaM parigRhNIyAt // 1179 // eesiM asatIe, saMtA va jayA na hoti u shaayaa| ThavaNA dUrAbhogaNa, liMgeNa va esiuM deMti // 1180 // [bR.ka.bhA.6306] | eteSAM pASaNDAnAM gaNAnAM vA asati abhAve ye santaH ziSTAste sahAyAH krtvyaaH| yadA tu santo vA sahAyA na bhavanti, tadA ThavaNatti niSkrAmatA yA dravyasya sthApanA kRtA taddAnataH sa mocayitavyaH, yadi vA dUrAbhogaNena prAguktaprakAreNaiva athavA yad yatra gAthA 1179-1185 arthajAta sAmAcArI 600 (A) For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 600 (B) liGgamarcitaM tena dhanameSitvA utpAdya dadati tasmai varavRSabhAH // 1180 // gatamApanadvAramirdAnIm anAsadvAramAhaemeva aNattassa vi, tavatulaNA navari ettha nnaannttN| jaM jassa hoi bhaMDaM, so deti mamaMtigo dhammo // 1181 // evameva anenaiva dAsatvApannagatena prakAreNa anAptasyApi prAguktazabdArthasyA'pi mokSaNe yatanA drssttvyaa| navaramatra dhanadAnacintAyAM nAnAtvaM, kiM tad ? ityAha-tapastulanA krtvyaa| sA caivaM- so bhaNyate, sAdhavastapodhanA ahiraNyasuvarNAH, loke'pi yad yasya bhANDaM bhavati sa tattasmai uttamarNAya dadAti, asmAkaM ca pArzve dharmastasmAttvamapi dharma gRhANa // 1181 // evamukte sa prAha gAthA 1179-1185 arthajAta sAmAcArI 600 (B) 1. nImRNAdviAra vA. mo. pu. mu. // 2. so deti tagaM tibhI dhammo - pu. pre. // bR. ka. bhA. 6307 gAthAyAM uttarArddha 'bohiya teNehi hite ThavaNAdi gavasaNe jAva / ' ThavaNAdi gavasaNe jAva / ' iti 3. "Na RNAtasyayapi - vA.mo.pu / / For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 601 (A) jo'NeNa kato dhammo, taM deu na ettiyaM samaM tulti| hANI jAvegAhaM, tAvaiyaM vijathaMbhaNayA // 1182 // [bR.ka.bhA.6308] | yo'nena kRto dharmastaM sarvaM mahyaM ddaatu| evamukte sAdhubhirvaktavyaM naitAvat dadyaH, yato naitAvatsamaM tulati / sa prAha- ekena saMvatsareNa hInaM prayacchata, tadapi pratiSedhanIyaM, 'dvAbhyAM saMvatsarAbhyAM[hInaM]datta' iti evaM tAvat vibhASA kartavyA, yAvad 'ekena divasena kRto yo'nena dharmastaM prayacchata' tato vaktavyaM nAbhyadhikaM dadmaH, kintu yAvattad gRhItaM muhUrtAdikRtena dharmeNa tolyamAnaM samaM tulati taavtprycchaamH| evamukte yadi tolanAya Dhokate tadA vidyAdibhistulA stambhanIyA, yena kSaNamAtrakRtenApi dharmeNa saha na samaM tolytiiti| dharmatolanaM ca dharmAdhikaraNikanItizAstraprasiddhamiti tato'vasAtavyam // 1182 // jai puNa neccheja tavaM, vANiyadhamme tAhe suddho u| ___ ko puNa vANiyadhammo?, sAmudde saMbhame iNamo // 1183 // gAthA 1179-1185 arthajAta sAmAcArI 601 (A) 1. nAsyAdhikaM-pu. pre. // For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH | 601 (B) vatthANA''bharaNANi ya, savvaM chaDDittu egvNdennN| poyammi vivaNammi, vANiyadhamme havai suddho // 1184 // [bR.ka.bhA.6309] evaM imo vi sAhU, tujhaM niyagaM ca sAra mottuunnN| nikkhaMto tujjha ghare, kareu iNhiM tu vANijaM // 1185 // yadi punaruktaprakAreNa kSaNamAtrakRtasyApi dharmasyAlAbhena necchettapo gRhItuM tato | vaktavyam- eSa vaNigdharmeNa vaNignyAyena zuddhaH sa prAha-kaH punarvaNigdharmo yenaiSa | zaddhaH kriyte| sAdhavo vadanti- samadre saMbhrame gamane ayaM vakSyamANaH // 1183 / / tamevAha-vatthANAbharaNetyAdi, yathA vaNik RNaM kRtvA pravahaNena samudramavagADhastatra pote pravahaNe vipanne AtmIyAni parakIyAni ca prabhUtAni vastrANyAbharaNAni, cazabdA- 3 ccheSamapi ca nAnAvidhaM krayANakaM sarvaM chardayitvA parityajya ekavRndena bhAvapradhAna ekazabda: ekataiva vRndaM tena ekAkI uttIrNo vaNigdharme vaNignyAye zuddho bhavati, na RNaM dApyate // 1184 // gAthA 1179-1185 arthajAta sAmAcArI 601 (B) For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra ////////// sUtram dvitIya uddezakaH 602 (A) www.kobatirth.org evamayamapi sAdhustava satkamAtmIyaM ca sarvaM sAraM tava gRhe muktvA niSkrAntaH saMsArasamudrAduttIrNa iti zuddhaH, na dhanikA RNamAtmIyaM yAcituM labhante / tasmAd na kiJcidatra tavA''bhAvyamastIti karotvidAnImeSa svecchayA tapovANijyaM potaparibhraSTavaNigiva nirRNo vANijyamiti // 1185 // gatamanAptadvAram 4 / adhunA bodhikastenadvArapratipAdanArthamAha bohiyateNehiM hie, vimaggaNe sAhuNo niyamaso u / aNusAsaNamAdIto, eseva kamo niravaseso // 1186 // dAraM 5 // Acharya Shri Kailassagarsuri Gyanmandir bodhikAH stenAzca prAguktasvarUpAH / tairhRte sAdhau niyamazaH niyamena sAdhorvimArgaNaM krtvym| tasmiMzca vimArgaNe kartavye anuzAsanAdiko anuziSTipradAnAdiko dhanapradAnaparyanta eSa evAnantaroditaH kramo niravazeSo veditavyaH 5 // 1186 // sampratyupasaMhAravyAjena zikSAmapavAdaM cAha For Private and Personal Use Only sUtra 19-22 gAthA 1186-1990 anavasthApyapArAJcitayoH gRhIkaraNa sAmAcArI 602 (A) Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 602 (B) ********* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tamhA aparAyatte, dikkhijjA'NArie ya vajejjA / addhANa aNAbhogA, videsa asivAdisuM dovi // 1187 // [ bR.ka.bhA.6310] yasmAtparAyattadIkSaNe anAryadezagamane caite doSAstasmAdaparAyattAn dIkSayet, anAryAMzca dezAn varjayet / atraivApavAdamAha addhANatti adhvAnaM pratipannasya mamopagrahamete kariSyantIti hetoH parAyattAnapi dIkSayet / yadi vA'nAbhogataH pravrAjayet videzasthA vA svarUpamajAnAnA dIkSayeyuH / azivAdiSu punaH kAraNeSu dovitti dve api parAyattadIkSaNA'nAryadezagamane api kuryAt / kimuktaM bhavati ? - azivAdiSu kAraNeSu samupasthiteSu parAyattAnapi gacchopagrahanimittaM dIkSayet, anAryAnapi ca dezAn viharediti // // 1187 // sUtram - aNavaTTappaM bhikkhuM agihibhUyaM no kappai tassa gaNAvaccheiyassa uvaTThAvettae // 18 // aNavaTTappaM bhikkhuM gihibhUyaM kappai tassa gaNAvacchediyassa uTThAvitta // 19 // iti / athAsya sUtrasya kaH sambandhaH ? ucyate For Private and Personal Use Only sUtra 19-22 gAthA 1186-1990 anavasthApya pArAJcitayoH gRhIkaraNa sAmAcArI 602 (B) Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 603 (A) ////////// ***** www.kobatirth.org aTThassa kAraNeNaM, sAhammiyateNamAdi jai kujjA / iya aNavaTThe jogo, navamAto yAvi dasamassa // 1188 // Acharya Shri Kailassagarsuri Gyanmandir sAdharmikaiH kAraNena prAguktenotpAdito yo'rthastasya stainyam, AdizabdAdanyadhArmikastainyAdiparigrahaH, yadi kuryAttataH so'navasthApyo bhavati ityetadarthakhyApanArthamarthajAtasUtrAnantaramanavasthApyasUtram iti eSo anavasthApye anavasthApyasUtrasya yogaH sambandhaH / pArAJcitasUtrasyApi sambandhamAha - navamAtprAyazcittAd anavasthApyAdanantaraM kila dazamaM pArAJcitanAmakaM prAyazcittaM bhavati / tato navamAd navamaprAyazcittasUtrAnantaraM dazamasya dazamaprAyazcittasUtrasyArambhaH // 1188 // anena sambandhenAyAtasyAsya vyAkhyA anavasthApyaM bhikSumagRhIbhUtamagRhasthIkRtaM no kalpate yasya samIpe'vatiSThate tasya gaNAvacchedino gaNasvAmina upasthApayitum / tathA'navasthApyaM bhikSaM gRhIbhUtaM kalpate tasya gaNAvacchedina upasthApayitum // samprati pArAJcitasUtramAha sUtram - pArAMciyaM bhikkhuM agihibhUyaM no kappati tassa gaNAvacchediyassa For Private and Personal Use Only sUtra 19-22 gAthA 1986-1990 anavasthApya pArAJcitayoH gRhIkaraNa sAmAcArI 603 (A) Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtram vyavahAra | dvitIya uddezakaH 603 (B) uvtttthaavette|| 20 // pAraMciyaM bhikkhuM gihibhUyaM kappai tassa gaNAvacchediyassa uvaTThAvettae // 21 // asya sUtradvayasyAkSaragamanikA praagvt| samprati bhASyavistara:aNavaTTho pAraMciya, puvvaM bhaNiyA imaM tu naannttN| gihibhUyassa ya karaNaM, akaraNe gurugA ya ANAdI // 1189 // anavasthApyaH pArAJcitaH etau dvAvapi pUrvaM bhnnitau| idaM tvatra nAnAtvaM gRhIbhUtasya || gRhasrtharUpasadRzasya krnnm| yadi purnagRhIbhUtamakRtvA tamupasthApayati, tadA gRhIbhUtasyA'karaNe prAyazcittaM gurukAzcatvAro gurumaasaaH| tathA AjJAdayaH aajnyaa'nvsthaa-mithyaatvviraadhnaadossaaH| anyacca pramattaM santaM devatA chalayet, gRhIbhUtasya tu chalanA na bhavati tasmAd gRhIbhUtaM kRtvA tamupasthApayet // 1189 // gRhastharUpatAkaraNameva bhAvayati varanevatthaM ege, hANAvivajjamavare jugalamettaM / parisAmajhe dhammaM, suNeja kahaNA puNe dikkhA // 1190 // 1. "sthamUtasadR' khaM. // sUtra 19-22 gAthA 1186-1990 anavasthApyapArAJcitayoH gRhIkaraNa sAmAcArI 603 (B) For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 604 (A) eke AcAryAH [lATA:] evaM bruvate-snAnavivarjaM varaM nepathyaM tasya kriyte| apare dAkSiNAtyAH punarevamAhuH vastrayugalamAtraM pridhaapyte| tataH parSanmadhye AcAryasamIpamupagamya brUte- 'bhagavan! dharma zrotumicchAmi', tataH kahaNatti AcAryA dharma kathayanti / kathite ca sati sakalajanasamakSaM brUte- 'zraddadhAmi samyag dharmamenamiti mAM prvraajyt'| evamukte tasya dIkSA linggsmrpnnm| liGgasamarpaNAnantaraM ca tatkSaNamevopasthApyate // 1190 // atra ziSyaH prAha kasmAdeSa gRhasthAvasthAM prApyate? sUrirAha ohAmito na kuvvai, puNo vi so tArisaM atiiyaarN| hoi bhayaM sesANaM, gihirUve dhammiyA ceva // 1191 // kiM vA tassa na dijjati, gihiliMgaM? jeNa bhAvato liNg| ajaDhe vi davvaliMge, saliMgapaDisevaNA vijaDhaM // 1192 // apabhrAjito mAnamlAnimApAditaH san punarapi sa tAdRzamatIcAraM na kroti| zeSANAmapi ca sAdhUnAM bhayamutpAditaM bhavati yena te'pyevaM na kurvate / tasmAd gRharUpe sUtra 23 gAthA 1191-1195 gRhI akaraNe kAraNAni 604 (A) For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 604 (B) gRhasthatArUpasya dharmyatA dharmAdanapetA nyAyyA tasyApAdyamAnA gRhastharUpateti bhAvaH // 1191 // kiM vetyAdi, kiM vA kena vA kAraNena tasya na dIyate gRhiliGgaM ? dAtavyameva tasya gRhilinggmityrthH| yena kAraNenA'parityakte'pi dravyaliGge svaliGge prtisevnaat| bhAvato liGga vijaDhaM prityktmiti|| // 1192 // samprati sUtrakRdevApavAdamAha sUtram- "aNavaThThappaM bhikkhaM pAraMciyaM [vA] bhikkhuM gihibhUyaM vA agihibhUyaM vA kappai tassa gaNAvaccheditassa uvaTThAvettae, jahA tassa gaNassa pattiyaM siyA" iti // 22 // ___ anavasthApyaM bhikSu pArAJcitaM vA bhikSu gRhIbhUtamagRhIbhUtaM vA kalpate tasya gaNAvacchedina upasthApayituM, katham ? ityAha-yathA tasya gaNasya prItikaM prItikaramupasthApanaM syAt tathA kalpate, naanythaa|| __iha yo gRhasthIbhUtaH sa tAvadupasthApyata eva, na tasyApavAdaviSayatA, yastvagRhIbhUtaH so'pavAda-viSayaH, tasyotsargataH prtissiddhtvaat| tatra yaiH kAraNairagRhIbhUto'pyupasthApyate tAnyabhidhitsurAha sUtra 23 gAthA 1191-1195 gRhI akaraNe kAraNAni 604 (B) For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 605 (A) aMgihIbhUto kIrai, rAyaNuvattie 1paduTThasagaNo vaar| paramoyAvaNa3 icchA, doNha gaNANaM vivAdo vA 4 // 1193 // daargaahaa| agRhIbhUtaH agRhasthIbhUtaH san upasthApyaH kriyate rAjAnuvRttyA / yadi vA pradviSTaH svagaNaH, athavA parairbalAtkAreNa mocApanaM paramocApanaM, yadvA icchA pUrvA dvayorgaNayorvivAde / etaiH kAraNairagRhIbhUto'pyupasthApyate // 1193 // tatra yathA rAjAnuvRttyA so'gRhasthIbhUto'pyupasthApyo bhavati tathA bhaavyte| ihAnavasthApyaM pArAJcitaM vA ko'pi pratipannastasya cAyaM kalpaH- yAvadanavasthApyaM pArAJcitaM vA vahati tAvadahiH kssetraadvtisstthte| sa ca bahiryAvattiSThati tAvanna gRhasthaH kriyate kintvAgataH krissyte| bahizcAvatiSThamAnaH sa jinakalpika iva bhikSAcaryAmalepakRdbhaktAdigrahaNAtmikAM kroti| tasya ca tathA bahistiSThato yadAcAryaH karoti tat pratipAdayati oloyaNaM gavesaNa,Ayario kuNati svvkaalNpi| uppanne kAraNammi, savvapayatteNa kAyavvaM // 1194 // [bR.ka.bhA. 5036] 1. 'atra 1193 gAthA sthAne cUrNI bhinnA gAthA dRzyate'-pu.pre. // sUtra 23 gAthA 1191-1195 gRhI akaraNe kAraNAni 605 (A) For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 605 (B)| yasyA''cAryasya samIpe'navasthApyaM pArAJcitaM vA pratipannaH sa AcAryaH sarvakAlamapi yAvantaM kAlaM tatprAyazcittaM vahati tAvantaM sakalamapi kAlaM yAvatpratidivasamavalokanaM karoti, tatsamIpaM gatvA taddarzanaM karotItyarthaH / tadanantaraM gaveSaNaM gato'lpaklamatayA tava divaso rAtrirvA ? iti pRcchAM karoti, utpanne puna: kAraNe glAnatvalakSaNe sarvaprayatnena svayamAcAryeNa kartavyaM bhkt-paanaa''hrnnaadi|| 1198 // jo u uvehaM kujjA, Ayario keNaI pmaaenn| ArovaNA u tassa, kAyavvA puvvaniddiTTA // 1195 // [bR. ka. bhA. 1983, 5037 ni. bhA. 3083] || 1191-1195 yaH punarAcAryaH kenApi pramAdena janavyAkSepAdinA upekSAM kurute tatsamIpaM gatvA | gRhI akaraNe taccharIrasyodantaM na vahati, tasya AropaNA prAyazcittapradAnaM pUrvanirdiSTA kartavyA, catvAro kAraNAni gurukAstasya prAyazcittamAropayitavyamiti bhaavH|| 1195 // yaduktam- 'utpanne kAraNe | 605 (B) sarvaprayatnena kartavyaM tadbhAvayati sUtra 23 gAthA For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 606 (A) Aharati bhatta-pANaM, uvvaTTaNamAdiyaM pi se kunnti| sayameva gaNAhivatI aha agilANo sayaM kunnti|| 1196 // [bR.ka.bhA.5038] | atha so'navasthApyaH pArAJcito vA glAno bhavet tatastasya gaNAdhipatirAcArya: * svayameva bhaktaM pAnaM vA Aharati aanyti| udvartanAdikamapi, AdizabdAt parAvartanolakaraNopavezanAdiparigrahaH se tasya svayaM kroti| atha jAtaH aglAno nIrogastataH sa AcAryaM na kimapi kArayati, kintu sarvaM svayameva kurute // 1196 // adhunA yaduktam 'oloyaNaM gavesaNa 'tti tadvyAkhyAnArthamAha gAthA 1195-1200 ubhayapi dAUNa sapADipucchaM, voDhuM sarIrassa ya vttttmaanniN| anavasthApyaAsAsaittANa tavo kilaMtaM, tameva khettaM samuveMti theraa|| 1197 // pArAJcitayoH glAnatve vidhiH [bR.ka.bhA.5039] sthavirA AcAryAH ziSyANAM prAMtIcchakAnAM ca ubhayamapi sUtramarthaM cetyrthH| kiM 606 (A) 1. pratI' vA. mo. pu. mu. // For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 606 (B) viziSTam ? ityAha- sapratipRcchaM pRcchA praznaH, tasyAH prativacanaM pratipRcchA, pratyuktau pratizabdaH, saha pratipRcchA yasya tat sapratipRcchaM, sUtraviSaye arthaviSaye vA yad yena pRSTaM tatra prativacanamityarthaH dattvA tatsakAzamupagamya tasya zarIrasya vartamAnIm udantaM vhti| alpaklAmatAM pRcchatIti bhaavH| so'pi cA''cAryaM samAgataM 'mastakena vande' iti pheTAvandanakena vndte| zarIrasya codantamUdavA yadi tapasA klAmyati tata aashvaasyti| AzvAsya ca tadeva kSetraM yatra gaccho'vatiSThate tatra samapagacchati samAgacchati // 1197 kadAcinna gaccheyurapi tatremAni kAraNAni gelaNNeNa va puTTho1, abhiNavamukko tato va rogaator| kAlammi dubbale vA, kaje aNNe va vAghAto4 // 1198 // [bR.ka.bhA.5041] ihaikasyApi kadAcidekavacanaM kadAcicca bahuvacanaM sarvasyApi vastuna ekaanekruuptaakhyaapnaarthmitydussttm| sa AcAryo glAnatvena vA spRSTaH syAt glAno bhavediti bhAvaH / 1. glAnyena - vA. mo. pu. mu. // gAthA 1195-1200 anavasthApyapArAJcitayoH glAnatve vidhiH 606 (B) For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezaka: 607 (A) ////// www.kobatirth.org athavA tasmAd rogAd abhinavamuktaH tatkAlamuktaH syAt tato na gacchet / yadi vA kAle durbale na vidyate balaM gamanAya yasmin gADhAtapasambhavAdinA sa durbalo jyeSThA''SADhAdikaH, durzabdo'bhAvavAcI, tasmin na gacchet, zarIraklezasambhavAt / kajje aNNe va vAghAto iti, atra saptamI tRtIyArthe prAkRtatvAttato'yamarthaH anyena vA kAryeNa rAjJA pradveSato nirviSayatvAjJApanAdinA vyAghAto bhavet, tato na gacchediti / agamane copAdhyAyaH preSaNIyo'nyo vA // 1198 // tathA cAha pesei uvajjhAyaM, annaM gIyaM ca jo tahiM joggo / puTTho va apuTTho vA, se yAvi dIveti taM kajjaM // 1199 // [bR.ka.bhA.5042] Acharya Shri Kailassagarsuri Gyanmandir pUrvoktakAraNavazataH svayamAcAryasya gamanAbhAve upAdhyAyaM, tadabhAve'nyo vA yo gItArthastatra yogyastaM preSayati / sa ca tatra gataH san tena pArAJcitena kimiti adya 1. sa yA vi pu. pre. // - For Private and Personal Use Only gAthA 1995-1200 anavasthApya pArAJcitayoH glAnatve vidhiH 607 (A) Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 607 (B) kSamAzramaNA nAyAtAH' iti pRSTo vA athavA na pRSTastathApi tatkAryaM kAraNaM dIpayet-yathA amukena kAraNena nAyAtA iti // 1199 // jANaMtA mAhappaM, sayameva bhaNaMti ettha taM joggo| atthi mama ettha visao, ajANate so va te beti // 1200 // [bR.ka.bhA.5044] ___ iha yadi glAnIbhavanAdinA kAraNena kSamAzramaNAnAmanAgamanaM pRSTenApRSTena vA dIpitaM tadA na kimaya'nyattena pArAJcitAdinA vaktavyam, kintu gurvAdeza evobhAbhyAM yathoditaH smpaadniiyH| atha rAjJAM pradveSato nirviSayatvAjJApanAdinA vyAghAto dIpitastatra yadi te upAdhyAyA anye vA gItArthAstasya zaktiM svayamavabudhyante, tato jAnantaH svayameva tasya mAhAtmyaM taM bruvate, yathA asmin prayojane tvaM yogya iti kriytaamudymH| atha na jAnate tasya zaktiM tataH sa eva tAn ajAnAn brUte yathA- asti mamAtra viSaya iti / etacca svayamapAdhyAyAdibhirvA bhaNito vakti // 1200 // gAthA 1195-1200 anavasthApyapArAJcitayoH glAnatve vidhiH 607 (B) 1. "pyanena vA' vA. mo. pu. // For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 608 (A) acchau mahANubhAgo, jahAsuhaM guNasayAgaro sNgho| gurugaM pi imaM kajaM, maM pappa bhavissae lahuyaM // 1201 // [bR.ka.bhA.5045] tiSThatu yathAsukhaM mahAn anubhAgo'dhikRtaprayojanAnukUlA acintyA zaktiryasya sa tathA guNazatAnAmanekeSAM guNAnAmAkaro nidhAnaM guNazatAkaraH saGghaH, yata idaM gurukamapi kAryaM mAM prApya laghukaM bhaviSyati, samartho'hamasya prayojanasya lIlayA'pi sAdhana iti bhAvaH // 1201 // evamuktaH so'nujJAtaH san yatkaroti tadevAhaabhihANa-hetukusalo, bahUsu nIrAjito viusbhaasu| gaMtUNa rAyabhavaNe, bhaNati taM rAyadAraddhaM // 1202 // [bR.ka.bhA.5046] abhidhAna-hetukuzalaH iti abhidhAneSu zabdeSu hetuSu sAdhyagamakeSu sAdhaneSu kuzalo dakSo'bhidhAnahetukuzalaH, zabdamArge tarkamArge cAtIva kSuNNa ityrthH| ata eva bahuSu vidvatsabhAsu nIrAjitaH nirvaTitaH / itthaMbhUtaH san rAjabhavane gatvA taM rAjadvArasthaM gAthA 1201-1207 anavasthApye sAmAcArI 608 (A) For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pratIhAraM bhaNati // 1202 // zrI vyavahAra sUtram dvitIya uddezakaH 608 (B) kiM bhaNati? ityAhapaDihArarUvI bhaNa rAyarUviM, tamicchae saMjayarUvi dttuN| nivedayittA ya sa patthivassa, jahiM nivo tattha tayaM pavese // 1203 // [bR.ka.bhA. 5047] he pratIhArarUpin madhye gatvA rAjarUpiNaM rAjAnukAriNaM bhaNa brUhi, yathA tvAM | saMyatarUpI draSTumicchati evamuktaH san pratIhArastathaiva pArthivasya nivedayati, nivedya ca | rAjAnumatyA yatra nRpo'vatiSThate tatra taM sAdhuM pravezayati // 1203 / / taM pUyaittANa suhAsaNatthaM, pucchiMsu raayaa''gykouhllo| paNhe urAle asue kayAI, sayAvi Aikkhai patthivassa // 1204 // * [bR.ka.bhA 5048] gAthA 1201-1207 anavasthApye sAmAcArI 608 (B) For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 609 (A) ////////////////////////////// taM sAdhuM praviSTaM santaM rAjA pUjayitvA zubhAsanasthaM zubhe Asane niSaNNam aagtkutuuhlH| smutpnnkutuuhlo'praakssiit| kAn ? ityAha-praznAn udArAn gambhIrArthAn kadAcidapi azrutAn pratihArarUpin ityevmaadikaan| sa cApi sAdhurevaMpRSTaH pArthivasyA''caSTe / / 1204 // kimAcaSTe? ityAha jArisayA AtarakkhA, sakkAdINaM na tAriso eso| tuha rAyadArapAlo, taM picakkINa paDirUvI // 1205 // [bR.ka.bhA.5049] yAdRzakAH khalu zakrAdInAm AdizabdAt camarAdiparigrahaH, AtmarakSA na tAdRza eSa tava rAjan! dvArapAlaH tata uktaM he pratihArarUpin ! tathA tvamapi yAdRzazcakrI cakravartI tAdRzo na bhavasi, ratnAdyabhAvAt,atrAntare ckrvrtismRddhiraakhyaatvyaa| kintu pratApa-zaurya-nyAyAnupAlanAdinA tatpratirUpo'si, tata uktaM 'rAjarUpiNaM brUhi' cakravartipratirUpamityarthaH // 1205 // evamukte rAjA prAha- 'tvaM kathaM zramaNAnAM pratirUpI ?' tata Aha gAthA 1201-1207 anavasthApye sAmAcArI 609 (A) For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 609 (B) samaNANaM paDirUvI, jaM pucchasi rAya taM kahamahaM ? ti / niratIyArA samaNA, na tahA'haM teNa paDirUvI // 1206 // [bR.ka.bhA.5050] yattvaM rAjan pRcchasi atha kathaM tvaM zramaNAnAM pratirUpI? iti tadahaM kathayAmi, yathA zramaNA bhagavanto niraticArAH, na tathAhaM, tena zramaNAnAM pratirUpI, na tu sAkSAta zramaNa iti|| 1206 // pratirUpitvameva bhAvayatinijUDhomi narIsara, khette vi jaINa acchiuM na lbhe| atiyArassa visohiM, pakaremi pamAyamUlassa // 1207 // [bR.ka.bhA.5051] . he narezvara pRthivIpate! pramAdamUlasyA'ticArasya samprati vizodhiM prakaromi, tAM ca | / kurvan niyU~Dho'smi nisskaasito'smi| tata AstAmanyat, kSetre'pi yatInAmahamAsthAtuM na | labhe, tataH zramaNapratirUpyahamiti // 1207 / / rAjA prAha- 'kastvayA kRto'tIcAra:? kA ca tasya vizodhiH?' evaM pRSTe yatkartavyaM tadAha gAthA 1201-1207 anavasthApye sAmAcArI 609 (B) For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 610 (A) ////////// www.kobatirth.org kahaNA''uTTaNa AgamaNa, pucchaNaM dIvaNA ya kajjassa / vIsajjiyaMti ya mayA, hosussalito bhaNati rAyA // 1208 // kathanaM rAjJA pRSTasya sarvasyApyarthasya prasaGgato'nyasyApi yathA pravacanaprabhAvanA bhavati / tata Avartanam AkampanaM rAjJo bhaktIbhavanamiti bhAvaH / tadanantaram Agamanapracchanam AgamanakAraNasya prazra: / 'kena prayojanena yUyamatrA''gatAH stha?' atrAntare yena kAryeNa samAgatastasya dIpanA prakAzanA, tato rAjA hAsussalito tti hAsena yukta utsRtaH - hRSTo hAsocchritaH hasitamukhaH prahRSTazca sannityarthaH / bhaNati yathA- mayA visarjitaM mutkalitamiti // 1208 // atha kiM tatkAryaM yasya rAjJA mutkalanaM kRtam ? ityata AhavAyaparAyaNakuvito, ceiya2taddavva3 saMjatI gahaNe 4 / puvvattANa cauNha vi, kajjANa havijja annayaraM // 1209 // 1. hAsussino - mu. hAsussito Ahora 64 // 2. hAsotkalito Ahora 64 // - Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only gAthA 1208-1213 anavasthApye sAmAcArI 610 (A) Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI X vyavahAra sUtram dvitIya uddezakaH 610 (B) vAde parAjayena kupitaH syAt 1 / athavA caityaM- jinAyatanaM kimapi tenAvaSTabdhaM syAt, tatastanmocane kruddho bhavet 2 / yadi vA tadrvyasya caityadravyasya grhnne3| athavA saMyatyA grahaNe4 tathA pUrvoktAnAM kalpAdhyayanoktAnAM caturNAM nirviSayitvAjJApanAdInAM kAryANAmanyatarat kAryaM bhavet // 1209 // / ___ saMgho na lahati kajaM, laddhaM kajaM mhaannubhaagennN| tujhaM tu visajjemI, so vi ya saMghotti pUei // 1210 // nirviSayitvA''jJApanamutkalanAdilakSaNaM kAryaM saGgho na lbhte| kintu tenAnavasthApyena | pArAJcitena vA mahAnubhAgena [ kAryaM ] labdhaM, na ca sa evaM kAryalAbhe'pi garvamudvahati, yata gAthA Aha-tujhaM tu ityAdi, rAjA prAha-yuSmAkaM tu nizcitaM prabhAvenAhaM pUrvagrAhaM visRjAmi, 1208-1213 nAnyathA, so'pi brUte- 'rAjan ko'haM? kiyanmAtro vA ? garIyAn saGgho bhaTTArakaH, || anavasthApye tatprabhAvAdahaM kiJcijJaH, tasmAtsaGghamAhUya kSamayitvA ca yUyamevaM brUtha-mutkalitaM mayA | sAmAcArI yuSmAkamiti' saGgha pUjayati // 1210 / / 610 (B) tataH kimityAha For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 611 (A) www.kobatirth.org abbhatthito va raNNA, sayaM va saMgho visajjayati tuTTho / AdI - majjha-'vasANe, saccAvi doso dhuo hoti // 1211 // dAraM 1 / Acharya Shri Kailassagarsuri Gyanmandir abhyarthito vA rAjJA saGgho yadi vA svayamapi tuSTaH saGgho visarjayati mutkalayati / kimuktaM bhavati ? yadvyUDhaM tad vyUDham zeSaM sarvaM prasAdena muktam, so'gRhasthIbhUta evopasthApyata iti / etadevAha - sa cApi doSo dhUtaH prakampitaH prasAdena spheTita ityarthaH / Adau madhye avasAne vA bhavati // 1211 // rAjAnuvRttidvAraM gatam 1 / idAnIM pradviSTasvagaNadvAramAha sagaNo ya paTTho se, AvaNNo taM ca kAraNaM natthi / ehiM kAraNehiM, agihibbhUte uvaTThavaNA // 1212 // se tasyA''cAryasya svagaNaH pradviSTaH san brUte, yathA- amukena kAraNenaiSa pArAJcitapratipattyA gRhIbhUtatvamApanna iti, tacca kAraNaM tasyA''cAryasya nAsti / etAbhyAM kAraNAbhyAM svagaNapradveSa- kAraNAbhAvalakSaNAbhyAm agRhIbhUte agRhasthIbhUtasya upasthApanA For Private and Personal Use Only gAthA 1208-1213 anavasthApye sAmAcArI 611 (A) Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kriyte| eSa gaathaakssraarthH| bhAvArthastvayama zrI vyavahAra sUtram dvitIya uddezakaH 611 (B) //////////////////// egA taruNI bahusayaNaM ghettuM pavvaiyA, annayA tAe saMjatIe Ayarito obhaasio| AyarieNaM necchiyA tAhe sA padosamAvannA Ayariyassa tesiM sayaNapavvaiyANaM kahei-maM esa Ayarito uvasaggei, tAhe te saMjatIe niyallagapavvaiyA Ayariyassa pauTThA bhaNaMti-esa Ayarito pAraMcie gihIbhUto Abhavati, tato Ayarito annaM gaNaM gaMtuM savvaM jahaTThiyaM parikahei, so ya jaM gaNaM gato, te taM kajjaparamatthaM jANittA mA tesiM gammataro hohitti, khettassa bAhiM kAUNa te vi khettassa bAhiM ThiyA, mA tesiM abbhakkhANaittANaM micchArUvA icchA saphalA houtti, agihibhUyaM keyaveNa uvaTThAveMti // 1212 // etadevAhauMbbhAsaNapaDisiddhA, bahusayaNA deja chobhagaM vtinnii| taM cA''vaNNaM annattha, kuNaha gihiyaM ti te beMti // 1213 // gAthA 1208-1213 anavasthApye sAmAcArI 611 (B) 1. khNbhaa.| ohAsaNa pu.pre.lA. / obhAsaNa jemaa.vaa.bhaa.|| For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 612 (A) te nAUNa pauDhe, mA hohiti tesi gammatarao tti| micchicchA mA saphalA hohitti,tesi to agihibhUto // 1214 // dAraM 2 / / kAcid vratinI bahusvajanA obhAsaNe yAcane, pratiSiddhA satI chobhagamiti abhyAkhyAnaM ddyaat| "kAlatraye'pi saptamI"ti dattavatI taccAbhyAkhyAnasampAdita prAyazcittamanyatra gaNe sa AcAryo vahati, te ca saMyatIsvajanAH pradviSTA bruvate-kurutainamAcArya | gRhikaM gRhasthIbhUtamiti // 1213 // te ca gaNAntarasthavirAstAn pradviSTAn jJAtvA mA teSAM gamyataraH pazcAd bhUyAditi te'pi | kaitavena kSetrAhistatsamIpe sthitaaH| tathA 'mA teSAM mithyArUpA icchA saphalA bhaved' iti| so'gRhIbhUta evopsthaapyte|| 1214 // gataM svagaNapradviSTadvAram / adhunA paramocApanadvAramAhaso u gihiliMgakaraNaM, aNurAgeNaM bhnnNt'giiytthaa| mA gIhiyaM kuNaha guruM, aha kuNaha imaM nisAmeha // 1215 // sUtra 24 gAthA 1214-1219 chobhakasUtram 612 (A) For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 612 (B) viddhaMsAmo amhe, evaM ohAvaNA jai guruunnN| eehiM kAraNehiM, agihibbhUte uvaTThavaNA // 1216 // dAraM 3 / ___ ego bahusisso Ayarito / so paDisevaNAe gihibhuyttmaavnnnno| so annaM gaNaM gaMtu : aaloei| tehiM gihibhUto vihiumADhatto tato tassa sIsA bhaNaMti-mA amha guruM gihibhUyaM kuNaha, jai puNa amhaM gurUNamevaM ohAvaNA kIrihiti to amhe savve unnikkhmissaamo| tato tesiM appattiyaM mA hohitti agihibbhUto ceva so uvtttthaavijji|| atra akSaragamanikA-AcAryasya gRhiliGgakaraNaM zrutvA tasya ziSyA agItArthA anurAgeNa bhaNanti mA gRhikamasmadIyaM guruM kuruta, atha kariSyatha tata idaM nizamayata AkarNayata, evamapabhrAjanA yadi gurUNAM tato vayaM viddhaMsAmotti unniSkramiSyAmaH / etena khalvanantaroditena kAraNena agRhIbhUtasya tsyopsthaapnaa|| 1216 // gataM paramocApanadvAram3 / idAnIm 'icchAgaNadvayavivAde' iti dvAramAha sUtra 24 gAthA 1214-1219 chobhakasUtram 612 (B) For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 613 (A) aNNoNNesu gaNesuM , vahaMti tesi guravo agiiyaannN| te beMti aNNamaNNaM, kiha kAhiha amha theretti // 1217 // dvau gaNau, tayozca dvayorapi gaNayoH sAdhavo'gItArthAH,teSAM ca gurU upasthApanAha~ prAyazcittasthAnamApannau navarameko'gRhIbhUtopasthApanArham, aparo gRhIbhUtopasthApanArha, tau ca parasparaM gaNayoH prtipdyte| tadyathA-eko'parasmin gaNe, aparo'pi tsmin| evamanyonyasya * gaNayosteSAmagItArthAnAM gurU prAyazcitaM vhtH| te gaNAH parasparaM bruvate-kathamasmAkaM sthavirAn krissyth| kiM gRhIbhUtAn ? agRhIbhUtAnvA? tatra yo gRhIbhUtopasthApanArha prAptastadgaNaM pratItare bruvate-gRhIbhUtaM kariSyAmaH // 1217 // gihibhUte tti ya utte, amhevi karemo tujjha gihibhuutN| agihi tti donni vi, mae bhaNaMti therA imaM dovi // 1218 // na visujjhemo amhe, agihibhUtA tahA vi'nnicchesu| icchA siM pUrijjai, gaNapItikAragehiM tu // 1219 // dAraM 4 / sUtra 24 gAthA 1214-1219 chobhakasUtram 613 (A) 1. gaNAn - pu.pre|| For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 613 (B) WWV gRhIbhUtaM kariSyAma ityukte vadanti vayamapi tavA''cAryaM gRhIbhUtaM kariSyAmaH / tatraivaM parasparaM vivAde tAn dvayAnapi mRgAn agItArthAn bhaNanti dvAvapyagRhIbhUtau vayamupasthApayiSyAma iti // 1218 // tau ca dvAvApyAcAryAvidaM brUtaH na vayamagRhIbhUtAH zuddhyAmaH tasmAd gRhIbhUtA kriyAmahe iti| evaM yadyapyagRhIbhUtopasthApanaM te necchanti tathApi teSu tathA anicchatsvapi gaNaprItikArakairmahadbhiH sthaviraiH siM ti teSAM dvayAnAmapi gaNasAdhUnAmicchA pUryate, dvAvapyaprItiparihArArthamagRhIbhUtAvupasthApyete ityarthaH 4 // 1219 // sUtra 24 sUtram- do sAhammiyA egato viharaMti, ege tattha aNNayaraM akiccaTThANaM | gAthA paDisevittA AloijjA-aha NaM bhaMte ! amueNaM sAhuNA saddhiM imammi imammi ya 1214-1219 kAraNammi mehuNapaDisevI, paccayaheuM ca sayaM paDiseviyaM bhaNNati, seya pucchiyavve || chobhakasUtram kiM paDisevI ? apaDisevI ? se ya vaejA paDisevI, parihArapatte siyA, se ya 613 (B) 1. "vve siyA kiM aje paDi" iti pratilipi pAThaH // For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddeza : 614 (A) | www.kobatirth.org vaejjA - No paDisevI, No parihArapatte siyA, je se pamANaM vadati se ya pamANA oghettavve siyA, se kimAhu bhaMte ! saccapaiNNA vavahArA // 23 // " do sAhammiyA egato viharaMti" ityAdi, athAsya sUtrasya pUrvasUtreNa saha kaH sambandha ? ucyate puvviM vatesu Thavie, rAyaNiyattaM avisahaM koi / omo bhavissati imo, ii chobhagasuttasaMbaMdho // 1220 // Acharya Shri Kailassagarsuri Gyanmandir [yama]nyasambandhaH anantare anavasthApyasUtre dvayormadhye ko'pi pUrvaM vrateSu sthApitaH syAt, upasthApitaH syAdityarthaH, aparaM pazcAt tatra yo'sau pUrvamupasthApitaH sa pazcAdupasthApitasya ratnAdhiko bhavati / sa ca pazcAdupasthApitaH ko'pi pUrvaM vrateSu sthApitasya ratnAdhikatvamaviSahamAnastasya chidrANi prekSate / prekSamANazca kadAcicchidramupalabhyAyam avamo laghurmama bhavi - SyatIti buddhyA chobhakamabhyAkhyAnaM dadAti / tata etadarthapratipAdanArthamanavasthApyapArAJcitasUtrAnantaramadhikRtamabhyAkhyAnasUtraM pravRttamityeSa chobhakasUtrasambandhaH // 122 // athavA For Private and Personal Use Only //// gAthA 1220-1222 abhyAkhyAne sAmAcArI 614 (A) Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezaka : 614 (B) www.kobatirth.org pItiya paDivakkho vA, aciyattaM teNa chobhagaM dejjA / paccayaheuM ca pare, sayaM ca paDiseviyaM bhaNai // 1221 // Acharya Shri Kailassagarsuri Gyanmandir adhastanAnantarasUtre 'bhihitamidaM yathA tasya gaNasya prItikaM bhavati tathopasthApanIyaH, tasya ca prItikasya pratipakSaH vAzabdaH sambandhaprakArAntaratopadarzane aciyattam aprItikam "aciyattaM ti vA apItiyaMti vA egaTTha" [cUrNau ] iti vacanAt / tena cA'prItikena chobhakam abhyAkhyAnaM dadyAditi pUrvasUtrAdanantaramasya abhyAkhyAnasUtrasyopanipAtaH, anena sambandhenAyAtasyAsya vyAkhyA dvau sAdharmikau sAmbhogikAvekata ekena saGghATakena viharataH / tatra tayordvayormadhye eka itarasyA'bhyAkhyAn2apradAnanimittamanyataradakRtyasthAnaM maithunAdikaM pratisevya pratisevitamabhyupagamya gurUNAmantike AlocanAprakAramAha- ahaM NaM iti vAkyAlaGkAre bhadanta ! amukena sAdhunA sArdhamasmin kAraNe maithunAdike pratisevI, kimuktaM bhavati ? tena tena maithunAdinA 1. vA. mo. pu. mu. / utthApitAH - pu. pre. / / For Private and Personal Use Only gAthA 1220-1222 abhyAkhyAne sAmAcArI 614 (B) Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 615 (A) //////////// kAraNena cAritrapratikUlakriyAsevanAbhAg jAta iti| atha sa kasmAdAtmAnaM pratisevitavantamabhyupagacchati ? na parasyaiva kevalasyAbhyAkhyAnaM dadAti? tata Aha- paccayaheuM cetyAdi, pareSAmAcAryANAmanyeSAM ca sAdhUnAmeSa satyaM vadati, anyathA ko nAmA''tmAnaM pratisevitavantamabhimanyate? iti pratyayo vizvAsaH syAditi hetoH svayamapi ca pratisevitamiti bhaNati // 1221 // evamukte yasyAbhyAkhyAnamadAyi sa praSTavyaH- 'kiM bhavAn pratisevI na vA?' tatra yadi sa vadet pratisevI, tataH sa parihAraprAptaH syAt ,parihAratapobhAk kriyate, upalakSaNametat, / chedAdiprAyazcittabhAgapi kriyate iti drssttvyH| atha sa vadet 'nAhaM pratisevI'ti tarhi na | parihAraprApta: syAt parihAratapa:prabhRtiprAyazcittabhAk na kriyate iti bhaavH| sa ca pratisevI * [apratisevI]vA yadA'bhyAkhyAnadAtA[tadA]se tasya pratisevanAyAM pramANaM carikAdirvakti, tasmAtpramANAt gRhItavyo nizcetavyaH, se atha kiM kasmAtkAraNAdevamAhurbhavanto he bhadanta! sUrirAha- satyapratijJA vyavahArAstIrthakaraiH drshitaaH| tato na yathAkathaJcitpratisevI apratisevI vA kriyte| eSa sUtrAkSarArthaH // gAthA 1220-1222 abhyAkhyAne sAmAcArI 615 (A) For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 615 (B) xxxx adhunA niyukti-bhaassyvistrH| tatra bhikSAcaryA-vicArabhUmigamana-vihArAdiSu yo ratnAdhikataraH kutazciddoSAdavamo jAtaH sa tamavamaratnAdhikaM yaiH kAraNairabhyAkhyAnena dUSayati tAni pratipAdayiSurAha rAyaNiyavAyaeNaM, khaliya-milita-pellaNAe udennN| deula mehuNNami ya, abbhakkhANaM kuDaMgammi // 1222 // ratnAdhikavAtena ratnAdhiko'hamiti garveNa avamaratnAdhikaM dazavidhacakravAlasAmAcAryAmaskhalitamapi kaSAyodayena tarjayati, yathA- 'he duSTazaikSaka! skhalito'sIti,' tathA airyApathikI pratikramya prathamameva parAvartayantaM yadi vA agrimatarapadaM padena vicchinnaM sUtramuccArayantaM 'hA duSTazaikSaka! militamuccArayasIti tarjayati tathA pellaNatti anyaiH sAdhubhirvAryamANo'pi kaSAyodayatastaM hastena prerayati trjyti| tataH so'vamaratnAdhika: kaSAyitaH san cintayati-eSa ratnAdhikavAtenetthaM bahujanasamakSaM trjyti| atha caiSA sAmAcArI 'ratnAdhikasya sarvaM kSantavyamiti, tat tathA karomi yathaiSa mama laghuko bhvti| evaM cintayitvA tau dvAvapi bhikSAcaryAyai gatau, tau ca tRSitau bubhukSitau cetyevaM cintitavantau gAthA 1220-1222 abhyAkhyAne sAmAcArI 615 (B) For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 616 (A) asminnAryAdevakule vRkSaviSame vA prathamAlikAM kRtvA pAnIyaM pAsyAma iti, evaM cintayitvA tau tadabhimukhaM prsthitau| atrAntare avamaratnAdhika: parivrAjikAmekAM tadabhimukhamAgacchantI dRSTvA sthitaH, labdha eSa idAnImiti cintayitvA taM ratnAdhikaM vadati-aho jyeSThArya! kuru tvaM prathamAlikAM pAnIyaM vA piba, ahaM punaH saMjJAM vyutsrakSyAmi, evamuktvA tvaritaM vasatAvAgatya maithune abhyAkhyAnaM dadad Alocayati / tathA cAha-deule ityAdi, devakule AryAdevagRhAdau kuDaGge vA vRkSaviSame pradeze maithune abhyAkhyAnaM dAtuM vasatAvAgatya Alocayati // 1222 // yathA Alocayati tathA darzayati jeTThajjeNa akajaM, sajaM ajAghare kayaM aj| uvajIvito tha bhaMte! mae vi saMsaTThakappo'ttha // 1223 // jyeSThAryeNAdya sadyaH idAnImAgRhe [akAryaM ]maithunAsevAlakSaNaM [kRtaM ]tato bhadanta | tatsaMsargato mayApi saMsRSTakalpa: maithunapratisevA atrA'smin prastAve upajIvitaH // 1223 // ahavA uccAragato, kuddNgmaadiikddilldesmmi| bettI kayaM akajaM, jejeNaM saha maevi // 1224 // gAthA 1223-1227 abhyAkhyAne upAya 616 (A) For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 616 (B) athavA ityabhyAkhyAnasya prkaaraantrtaaprdrshne| kuDaGgAdau kaDilladeze gahanapradeze uccArAya gtH| tatra ca jyeSThAryeNa saha mayApi kRtmkaarymiti| tasmAd vratAni mama sAmpratamAropayata // 1224 / evamukte sUribhiH sa evaM vaktavyaH tammAgate vayAI, dAhAmo deMti vA turNtss| bhUyatthe puNa nAe, aliyanimittaM na mUlaM tu // 1225 // yo'sau tvayA abhyAkhyAtaH sa yadA Agato bhaviSyati tadA tasminnAgate vratAni te daasyaamH| atha sa tvaramANo brUte- 'bhagavan! kuzAgrasthitavAtAhatajalabindurivAticaJcalaM jIvitamiti na zakyate kSaNamAtramapyavratena sthAtumityadhunaiva mahyaM dIyatAM vratAdInIti / tasyaivaM tvaramANasya dadati vrtaani| vAzabdo viklpaarthH| atra punarbhUtArtho gaveSaNIyaH- kimayaM satyaM brUte utA'likaM ? tatra yathA bhUtArtho gaveSaNIyastathAnantarameva vkssyte| bhUtArthe ca jJAte yadi satyaM tadA dvayorapi mUlaM dIyate, athAlIkaM tato yo'bhyAkhyAtaH sa zuddhaH itarasya gAthA 1223-1227 abhyAkhyAne upAya 616 (B) 1. rapi vrataM dI vA. mo. pu. // For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI | vyavahAra sUtram dvitIya uddezakaH 617 (A) tvabhyAkhyAturmUlaM na dIyate kintu alIkanimittaM mRSAvAdapratyayaM caturgurukaM prAyazcittamiti // 1225 // samprati yathAbhUtArtho jJAyate tathA pratipipAdayiSurigAthAmAha___ cariyApucchaNapesaNa, kAvAli1 tavo yara saMgho jaM bhnnti| caubhaMgo hi nirikkhI3, devayA ya tahiyaM vihI eso // 1226 // daargaahaa| taMtra bhUtArthe jJAtavye eSa vidhi:-carikA parivrAjikA, tasyAH pracchanAya vRSabhANAM preSaNaM, sA cet satyavAdinI na manyate tatastau dvAvapi pRthagupAzraye preSya tatra vRSabhAstatsvarUpagaveSaNAya kApAlike veSeNa pressynte| kApAlikagrahaNamupalakSaNaM, tena sarajaskAdirUpeNApItyapi drssttvym| evamapi bhUtArthAnirNaye tavotti tapasvI kAyotsargeNa devatAmAkampya pRcchati, etasyApi prakArasyAbhAve saGgho melayitvA pracchanIyaH, tena ca nirIkSaNA nirIkSakAnadhikRtya caturbhaGgI, kecit tathAbhUtaM tathAbhAvena pazyantItyAdirUpA vakSyamANA prarUpyate, gAthAyAM puMstvaM prAkRtatvAt, sA ca caturbhaGgI bhadra-prAntadevatA Azritya smbhvti| eSa dvAragAthAsaMkSepArthaH // 1226 // sAmpratamenAmeva gAthAM vivarISarAha1. tatra sUtrArthe vA. mo. pu. // 2. karUpeNa - vA. mo. pu. mu. / / 3. mIlayitvA - vA. mo. pu. // gAthA 1223-1227 abhyAkhyAne upAya 617 (A) For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 617 (B) Aloiyammi tiuNe, kajaM se sIsae tayaM svvN| paDisiddhammi ya iyaro, bhaNeti biiyaMpi te ntthi|| 1227 // abhyAkhyAtaH sAdhurAgataH san Alocayati prathamAlikAdikaM yAvad na jAnAmi dvitIyaH saGghATaka: kvApi gata iti kevlo'hmaagto'smi| tata AcAryA bruvate- | samyagAlocaya, tataH sa smRtvA dvitIyamapi vAraM tadevA''locayati, tatastRtIyamapi vAraM sa |: vaktavya:- smygaalocy| tatastadanantaraM savizeSasAvadhAno bhUtvA smRtvA Alocayati yAvattasminnapi tRtIye vAre tadevAlocitaM tatastriguNe tri:kRtve Alocite yadi na prtisevitmityaalocyti| tato yena kAraNena trIn vArAnAlocApitastatkAryaM kAraNaM sarvaM se tasya ziSyate kathyate, yathA sa eSa tava saGghATakastvayA saha kiJcinmAnaM hiNDitvA || 1223-1227 samAgato brUte-jyeSThAryeNa AryAgRhe vRkSaviSame vA kvacitpradeze kRtamakAryaM tatsaMsargato mayApi || abhyAkhyAne saMsRSTakalpa upajIvita iti tato'bhyAkhyAtaH sAdhurvadati na mayA pratisevitamevaM tena pratiSiddhe pratisevite itaro'bhyAkhyAnapradAtA bhaNati-aho jyeSThArya! tava dvitIyamapi vrataM 617 (B) naasti| AstAM caturthamityapi zabdArthaH // 1227 // gAthA upAya For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddeza : 618 (A) www.kobatirth.org dohaMpi aNumaNaM, cariyAvasahe pucchiyapamANaM / annattha vasaha tubbhe, jA kuNimo devaussaggaM // 1228 // Acharya Shri Kailassagarsuri Gyanmandir evaM tayordvayorapi vivadatorevamucyate - carikA pRcchyatAM, yatsA vakSyati tatpramANayiSyate, evamukte yadi tau dvAvapyanumanyete- tato dvayo: anumatena sammatyA ityarthaH vRSabhAzcarikAM praSTuM preSyante te ca tatra gatAH prathamatazcarikAM prajJApayanti, prajJApya pRcchanti kimatra satyam alIkaM vA? evaM vRSabhaizcarikA pRSTA satI yad brUte tatpramANaM kartavyam / tatra carikayoktaM bhagavan! abhyAkhyAnaM tena dvitIyena tasmai dattamiti / etaccoktaM vRSabhA vasatAvAgatya gurave nivedayanti / tairyathAvasthite nivedite yadyabhyAkhyAtA vadati - nigUhayati carikA, na samyakkathayati / tadA guravo dvAvapi bruvate - yUyamanyatra vasatiM yAcayitvA tatra vasatha, yAvadadya rAtrau devatArAdhanArthaM kAyotsargaM kurmaH / kimuktaM bhavati ? kAyotsargeNa devatAmAkampya pRcchAmaH ko'tra satyavAdI ? ko vA'lIkavAdI ? iti evamukte tau dvAvapi vasatyantare gatau // 1228 // atrAntare kApAlikadvAropanipAta iti tadabhidhitsurAha For Private and Personal Use Only gAthA 1228-1231 abhyAkhyAne upAyAH 618 (A) Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtram aTThigamAdI vasabhA, pudi pacchA va jaMti nisi sunnnnaa| zrI Avassaga AuTTaNasabbhAve vA asabbhAve // 1229 // vyavahAra asthikAH- kApAlikAH, AdizabdAt sarajaskAdiparigrahaH, tadrUpAH santaH, kimuktaM : dvitIya bhavati? kApAlikaveSaM vA sarajaskaveSaM vA yadi vA mAyAsUnavIyaM veSaM kRtvA yasyAM vasatau uddezakaH tau dvAvapi janau tiSThatastatra pUrvaM vRSabhA gacchanti, yadi vA tayorgatayoH pazcAttatra ca gatvA | 618 (B)| rAtrau mAtasthAnena saptA iva tiSThanto dvayorapi tayoH parasparamullApaM shRnnvnti| tayozcA- | ''vazyakaM kartukAmayoryo'sAvavamaratnAdhiko'bhyAkhyAnadAtA sa itaraM prati mithyAduSkRte. nopasthitaH etadvadati tvaM mayA asatA'bhyAkhyAnenAbhyAkhyAtaH, mithyaadusskRtmiti| tato |* ratnAdhiko brUte- kiM nAma tavApakRtaM mayA yenA'sadabhyAkhyAnaM me dattam? iti avamaratnAdhiko bhASate-tvaM nityameva yatra tatra vA kArya samyak pravarttamAnamapi he duSTazaikSaka! iti tarjayasi tena mayA tvamasadabhyAkhyAnenAbhyAkhyAtaH evam Avazyake AvazyakavelAyAmAvarttane bhAvapratyAvarttane alIkAbhyAkhyAne sadbhAvo jnyaayte| atha na parasparAsambhASaNataH sadbhAvo jJAyate, tadA asadbhAve sadbhAvaparijJAnAbhAve tapasvI praSTavya iti zeSaH / / 1229 // gAthA 1228-1231 abhyAkhyAne upAyAH 618 (B) For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 619 (A) tathA cAhasehotti maM bhAsasi niccameva, bahUNa majjhammi va kiM khesi?| dAraM 1 / abhAsamANANa paropparaM vA, divvANamussaggatavassI kujjA // 1230 // * dAraM 2 / / nityameva sarvakAlameva pade pade hA duSTazaikSaka iti mAM bhASase, tena tvmstaa'bhyaakhyaanenaa'bhyaakhyaatH| atha sa ratnAdhikastamavamaratnAdhikaM brUyAt-"yadi mayA kayApi yuvatyA saha kRtamakAryaM tataH kiM tvayA bahUnAM madhye ahamevamAkhyAto'nena kRtA |* pratisevaneti? kintvahamevaikAnte vaktavyo bhavAmi- yathA duSkRtamAlocaya gurUNAmantike | iti, mama roSeNa tvayAtmIyamapi vigopitam," evaM sadbhAvo jnyaayte| etAvatA "Avassaga || 1228-1231 abhyAkhyAne AuTTaNasabbhAve vA" [gA.1229] iti vyAkhyAtam1 / idAnImasadbhAve iti vyaakhyaanyti| upAyAH abhAsamANANa paropparaM vA iti| atha kadAcittau roSataH parasparaM na saMlapataH tadA tayoH parasparamabhASamANayorbhUtArthaparijJAnAbhAve tapasvI kSapako devatArAdhanArthaM kAyotsargaM kuryaat| 619 (A) kAyotsargeNa ca devatAmAkampya pRcchati- ko'nayordvayormadhye samyagvAdI ko vA | gAthA For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 619 (B) mithyAvAdI? iti tatra yaddevatA brUte tatpramANam // 1230 // etena tapa iti dvAraM vyAkhyAtam 2 / adhunA saGghadvAraM vyAcikhyAsuridamAhakiMci tahA'taha dIsai, caubhaMge paMtadevayA bhddaa| annIkarei mUlaM, iyare saccappatiNNA u // 1231 // __ pUrvaprakAreNAjJAyamAne bhUtArthe saGghasamavAyaM kRtvA tasmai aavedyte| ratnAdhiko vadati- : nAhaM kRtavAn pratisevanAm, itaro brUte- dvAvapi pratisevitavantAviti, tatra kiM kartavyam ? | | iti tata evamAvedane kRte ye saGghamadhye gItArthAste vadanti kiJcittathAbhAvaM tathAbhAvena dRzyate 1 / kiJcittathAbhAvamanyathAbhAvena dRzyate 2, kiJcidanyathAbhAvaM tathAbhAvena 3, kiJcidanyathAbhAvamanyathAbhAvena 4 eSA cturbhnggii| asyAM ca caturbhaGgayAM prathamo bhaGgaH pratItaH, dvitIyabhaGgabhAvanA tvevam- ko'pi kvApi vanapradeze parastriyA saha varttate, tasmiMzca pradeze kecidArakSakA apanyAyAkSamA asivyagrahastA valganti / tataH kAciddevatA bhadrikA mA vinazyatveSa puruSa iti to dUrAntaritau drshyti| tRtIyabhaGge bhagavato varddhamAnasvAminaH sAgArikamakaSAyitaM saGgamakaH kaSAyitaM drshyti| caturthabhaGgaH kasyAJcidvipadi dAsaM rAjJA | gAthA 1228-1231 abhyAkhyAne upAyA: 619 (B) For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . zrI vyavahAra sUtram dvitIya uddezakaH 620 (A) kAritarAjanepathyaM vinazyantaM dRSTvA kAcidbhadradevatA tadanukampayA striyaM darzayati, evaM prAntA bhadrA vA devatA anyathAbhUtaM sadvastu anyiikroti| anyathAbhUtaM ca drshyti| tato dRSTamapi yAvadapramANam, atra tu na jJAyate kimapi dRssttmvmrtnaadhiken| atha ca satya-pratijJA vyavahArAstIrthakRdbhirupadiSTAstasmAd yad ratnAdhiko brUte-na mayA pratisevitamiti tataH sa | pramANamataH zuddhaH eva na prAyazcittabhAgiti, yadapi cAvamaratnAdhiko vakti- mayA pratisevitamiti tadapi pramANamatastasya mUlaM prAyazcittamiti / / 1231 / / sUtram- bhikkhU ya gaNAo avakkamma ohANuppehI vajejA, se Ahacca | aNohAito se ya icchejjA doccaM pi tameva gaNaM uvasaMpajjittANaM viharittae, tattha |* NaM therANaM imeyArUve vivAe samupajjitthA, imaM ajo jANaha kiM paDisevI * apaDisevI ? se ya pucchiyabve- kiM paDisevI? se ya vaejA paDisevI, parihArapatte |* se ya vaejjA no paDisevI', no pddihaarptte| jaM se pamANaM vayati se pamANao | ghettvve| se kiM evamAhu bhaMte ! saccapaiNNA vavahArA / / 24 / / 1. gacchejA-pratilipi, haidraabaad|| 2. se ya - Agama pra., zyubrIMga nAsti // 3. "vi ohAvie udAhu apaDi prtilipi|| 4. vi ohAvie pa pratilipi // 5. "vi odhAie No pa pratilipi // sUtra 25, gAthA 1232-1234 avadhAvane sAmAcArI 620 (A) For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R vyavahAra sUtram dvitIya uddezakaH 620 (B) 'bhikkhU ya gaNAo avakkamma ohANuppehI vajejjA' ityAdi athAsya sUtrasya kaH sambandhaH? tata Aha chobhagadiNNo dAuM, va chobhaga seviyaM va tdkiccN| saccAo va asaccaM, ohAvaNasuttasaMbaMdho // 1232 // chobhakamabhyAkhyAnaM dattaM yasmin sa chobhakadattaH, ktAntasya paranipAtaH prAkRtatvAt sukhAdidarzanAdvA, so'vadhAvanaprekSI bhvet| iyamatra bhAvanA-yasyAbhyAkhyAnamadAyi sa 'kathamahamevamasatA'bhyAkhyAnenAbhyAkhyAtaH? kathaM vA sAmpratamevamalIkakalaGkAGkito janAnAM purata evamAtmAnaM darzayAmi? ityavadhAvanaprekSI gcchet| athavA yenAbhyAkhyAnaM dattaM sa cintayati, yathA- asadabhyAkhyAnametasmai dattametat, tacca bahubhirjanaitiM yathAanenAsadabhyAkhyAnamasmai dattamiti, tataH kathamahameteSAM purataH tiSThAmi! ityevaM chobhakamabhyAkhyAnaM dattvA lajjayA avadhAvanaprekSI gcchet| yadi vA tadakRtyaM maithunarUpaM mohodayena | 1. vccej-pupre.|| 2. sthobhaka' mu. // sUtra 25, gAthA 1232-1234 avadhAvane sAmAcArI 620 (B) For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 621 (A) sevitvA jJAto'haM sarvajanairapIti lajjayA ko'pyavadhAvanaprekSI yaayaat| etadarthapratipAdanArthaM chobhakasUtrAnantaramasya suutrsyopnyaasH| athavA'yaM sambandhaH- saccAo va asaccamiti satyaM saMyamaH, sa pUrvasUtreSvabhihitaH / satyAccAnyad asatyamasaMyamaH, avadhAnaprekSI cA'saMyama yAti, tato'saMyamapratipAdanArthamavadhAvanaprekSisUtram // 1232 // anena sambandhenAyAtasyAsya vyAkhyA X. . gAthA bhikSuzca gaNAt gacchAdapakramya avadhAvanamasaMyamagamanaM tadanuprekSI vrajet gacchet / sa . cA'navadhAvita eva asaMyamagata eva san icched dvitIyamapi vAraM tameva gaNamupasampadya | sUtra 25, vihartuM, tatra sthavirANAmayaM vakSyamANa etadrUpo'nantaramevocyamAnasvarUpo vivAdaH | samutpadyeta- idaM bho AcAryA jAnIta, kimayaM pratisevI? kiM vA na? iti tatra sa || 1232-1234 praSTavyaH kiM pratisevI? kRtapratisevanAka:? tatra yadi sa vadet pratisevI, tataH || avadhAvane sAmAcArI parihAraprAptaH prAyazcittaprAptaH syAd atha vadet- na pratisevI, tarhi no parihAraprApto | bhvti| yat sa pramANaM vadati tasmAt pramANAd gRhItavyaH satyo'satyo vA, atha |: 621 (A) kasmAdevamAhuH bhadanta! bhavantaH? sUrirAha-satyapratijJA vyavahArAstIrthakRdbhirdezitA iti For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI : vyavahAra sUtram dvitIya uddezakaH 621 (B) kRtvaa| eSA suutraakssrgmnikaa| samprati niyuktibhASyavistara: so puNa liMgeNa samaM, ohAve mottu liNgmhvaavi| kiMpuNa liMgeNa samaM, ohAvai imehiM kajehi // 1233 // sa punaravadhAvanAnuprekSI ko'pi liGgena samamavadhAveta, athavA ko'pi muktvA | linggm| tatra ziSyaH prAha-kiM kena kAraNena punarliGgena samamavadhAvati? sUrirAhaetairvakSyamANaiH kAryaiH kAraNaiH "kajaMti vA kAraNaMti vA egaTuM" [ ] iti vacanAt, // 1233 // tAnyeva kAraNAnyabhidhitsurAhajati jIvihiMti bhajjAi jai vA vi dhaNaM dharai jai vocchaMti / liMgaM mocchaM saMkApaviDhe vutthe va uvahamme // 1234 // yadi bhAryAdayo me jIviSyanti, jIvato drakSyAmIti bhaavH| yadi vA tanme pitR || N/ pitAmahopArjitaM svabhujopArjitaM vA dhanaM dharati vidyamAnamavatiSThate, yadi vA vakSyanti muJca | sUtra 25, gAthA 1232-1234 avadhAvane sAmAcArI 621 (B) For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI sUtram vrataM, bhukSva vipulAn bhogaaniti| tadAhaM liGgaM mokSyAmi, nAnyathA, evaM zaGkayA vrajatastasya saGghATako daatvyH| kiM kAraNam? iti cet, ucyate kadAcittena saGghATavyavahAra kenA'nyena vA'nuziSyamANaH prtinivrtetaapiitihetoH| tathA saGghATake pratinivRtte sati / dvitIya kimutpravrajAmi? kiM vA na? iti zaGkApraviSTe rAtrau vyuSite updhiruphnyte| uddezakaH vAzabdAnniyamAt mayA utpravrajitavyamiti ni:zaGkito bhUtvA kathamapi zubhAdhyavasAyayogata: 622 (ANI pratinivartamAno'ntarA vasati tadA'pyupahanyeta tasyopadhiriti sambandhaH // 1234 // gAthAyAM yAni avadhAvanakAraNAni uktAni tairvinApi vakSyamANaiH kAraNairavadhAvanaM bhavet tadeva kAraNamabhidhitsurAha gacchammi kei purisA, sIyaMte visymohiymiiyaa| ohAvaMtANa gaNA, cauvvihA tesimA sohI // 1235 // gacche kecitpuruSA viSayamohitamatikA: rUpAdikaviSayaviparyAsitamatayo gaNAt | gacchAdavadhAvanti, teSAM tathA gaNAdavadhAvatAM kenApi samanuziSTAnAma, athavA na sundaraM vayaM gAthA 1235-1239 avadhAvane zodhiH 622 (A) 1. evamAza vA. mo. pu. // For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 622 (B) kurma iti svayameva paribhAvya vinivRttAnAm iyaM vakSyamANA caturvidhA catuSprakArA zodhiH prAyazcittaM bhavati / / 1235 // tAmevAhadavve khette kAle, bhAve sohI u tatthimA dvve| rAyA juve amacce, purohiyakumAra kulaputte // 1236 // dravye dravyataH kSetrataH kAlato bhaavtshc| tatra tAsu catasRSu zodhiSu madhye dravye | dravyaviSayA iyaM vakSyamANA anye punaridaM vadanti-dvividhAH dravyataH zodhiH sacittaviSayA acittaviSayA c| tatra sacittaviSayA "chakkAya causu lahugA" [ ] ityAdikA pUrvavarNitA, acittaviSayA udgamotpAdanAdidoSaniSpannA yaccAkalpikaM yacca kalpanIyamapi sUtreNa pratiSiddhaM tadviSayA sarvApi zodhirdravyata iti, bhASyakAra: svapratijJAtAM dravyazodhimAharAyA ityAdi, rAjA pratItaH, tasmin yuvarAjye amAtye purohite kumAre kulaputre dravyazodhiriti vAkyazeSaH / / 1236 // gAthA 1235-1239 avadhAvane zodhiH 622 (B) 1. cUrNI 1237-1238 gAthAdvayaM nAsti / 1236 gAthAyAmapi bhinnatA asti -pa. pre. tti.|| For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ////////// zrI vyavahAra sUtram dvitIya uddezaka: 623 (A) www.kobatirth.org kathametadviSayA dravyazodhi: ? ata Aha eesiM riddhIto, dag lobhAo sanniyattaMte / paNagAdIyA sohI, bodhavvA mAsalahuaMtA // / 1237 // eteSAM rAjAdInAm RddhIrdRSTvA 'aho ! dharmasya phalaM sAkSAdupalabhyate / tasmAdahamapi karomi dharmamiti' lobhAd bhogAbhiSvaGgarUpAt sannivartamAne SaSThI - saptamyorarthaM pratyabhedAt samyag nivarttamAnasya bodhavyA zodhiH paJcakAdikA mAsalaghuparyantA / tadyathA rAjAnaM sphItimantamupalabhya 'aho dharmaprabhAvataH kathameSa sphItimAn ? tasmAnna tyajAmi dharmamiti nivartamAnasya paJcarAtrindivAni zodhiH, yuvarAjaM dRSTvA nivartamAnasya dazarAtrindivAni, amAtyaM dRSTvA paJcadaza, purohitaM viMzatiH, kumAraM paJcavizatiH, kulaputraM mAsalaghukamiti // 1.237 // coetI kulaputte, gurugataraM rAyANo ya lahugataraM / pacchittaM kiM kAraNa, bhaNiyaM ? suNa coyaga ! imaM tu // 1238 // Acharya Shri Kailassagarsuri Gyanmandir codayati paraH kiM kAraNaM kena kAraNena kulaputre'lparddhike dRSTe nivartamAnasya gurutaraM prAyazcittaM bhaNitaM darzitam ?, rAjJo maharddhikasya darzanAt pratinivartamAnasya For Private and Personal Use Only gAthA 1235-1239 avadhAvane zodhi: 623 (A) Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram dvitIya uddezakaH 623 (B) laghukataram? atra sUrirAha-codaka! yena kAraNenetthaM prAyazcittanAnAtvaM tatkAraNamidaM vakSyamANaM zRNu / / 1238 // etadevAhadIsai dhammassa phalaM, paccakkhaM tattha ujjamaM kunnimo| iDDIsu payaNuvIsu vi, sajjate hoti nANattaM // 1239 // dRzyate khalu dharmasya phalaM pratyakSaM sAkSAttasmAttatra dharme vayamudyama kurmH| evamRddhiSu : rAjaprabhRtisambandhiSu pratanvISvapi yathAkramaM hIyamAnahIyamAnatarAsvapi sajyate saGgamupayAti / yathA yathA cAlpA'lpatarAsvapi RddhiSu saGgamupapadyate tathA tathA lakSyate tIvrA tIvratarA tasya bhogAsaktirityuktena prakAreNa bhavati nAnAtvaM praayshcittnaanaatvmiti| apare tviyaM | bhAvavizodhiriti pratipannAH / / 1239 / / samprati kSetrataH zodhimabhidhitsurAha X gAthA 1235-1239 avadhAvane zodhiH 623 (B) 1. cUrNikAra ityarthaH-pu. pre. paarshvbhaage|| For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezaka: 624 (A) khette nivapahanagaraddAre ujANe pareNa siim'tikte| paNagAdI jA lahuo, eesu ya saniyattaMte // 1240 // kSetre kSetraviSayA etebhyaH sannivartamAne eesutti gAthAyAM saptamI pnycmyrthe| kebhyaH sannivarttamAne? ityata Aha-nivapahetyAdi, atrApi saptamI paJcamyarthe, tato'yamartha:nRpapathAt , nagaradvArAt, udyAnAt , parataH sImno'rvAk, tathA sImnaH, sImAtikramataH / kiMpramANA zodhiH? ata Aha - paJcakAdikA yAvallaghuko mAsaH, iyamatra bhAvanArAjapathAnnivarttamAnasya paJcarAtrindivAni, nagaradvArAnnivartamAnasya daza, udyAnAtpaJcadaza, udyAnAtparataH sImno'rvAk nivartamAnasya viMzatirahorAtrAH, sImno bhinnamAsaH, sImAnamatikramya mAsalaghu // 1240 // samprati kAlataH zodhimAhapaDhamadiNaniyattaMte, lahuo dasahi sapadaM bhave kaale| saMjoge puNa etto, davve khette ya kAle ya // 1241 // gAthA 1240-1245 pazcAdvalane prAyazcittanAnAttvam 624 (A) For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 624 (B) ___ yadi prathame divase nivartate tatastasmin prathamadivase nivartamAne laghuko mAsalaghu praayshcittm| evaM yAvad dazabhirdivasaiH svapadaM dazamaM prAyazcittaM bhvti| tadyathAdvitIye divase nivartamAnasya mAsaguru, tRtIye divase caturmAsalaghu, caturthe divase caturmAsaguru, paJcame SaD laghu, SaSThe SaD guru, saptame chedaH, aSTame mUlaM, navame'navasthApyaM, dazame pArAJcitamiti, eSA kAle kAlaviSayA shodhiH| bhAvato vkssymaannaa| sampratyata urdhvaM dravye kSetre kAle ca yaH saMyogaH tasmin vkssye|| 1241 // pratijJAtameva nirvAhayatidavvassa ya khetassa ya, saMjoge hoimA puNa visohii| rAyANaM rAyapahe, daTuM jA sImatikkaMte // 1242 // paNagAdI jA mAso, juvarAyaM nivapahAdi dtttthnnN| dasa rAiMdiyamAI, mAsaguru hoi aMtammi // 1243 // dravyasya ca kSetrasya ca saMyoge sambandhe punariyaM vakSyamANA bhavati vishodhiH| gAthA 1240-1245 pazcAdvalane prAyazcittanAnAttvam 624 (B) For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 zrI vyavahAra sUtram dvitIya uddezakaH 625 (A) tAmevA''ha- rAyANamityAdi, eSA hi rAjAdikaM dravyaM, nRpapathAdikaM[ca] kSetramadhikRtyocyate, itIyaM dravya-kSetrasaMyogajA vishodhiH| tatra yadi rAjAnaM rAjapathe dRSTvA nivRttastataH tasya paJcakaM paJcarAtrindivaM praayshcittm| evaM kSetraM rAjapathamAdi kRtvA rAjyeva dravye paJcakAdi prAyazcittaM krameNa tAvad vaktavyaM yAvat kSetrataH sImAtikrAnte rAjJi prAyazcittaM yaavnmaasH| tadyathA- nagaradvAre rAjAnaM dRSTvA nivartamAnasya daza rAtrindivAni, udyAnAnnivartamAnasya paJcadaza, udyAnasya sImnazcAntarAd viMzatikaM, sImno nivartamAnasya || paJcaviMzatikaM, sImAtikrAntaM rAjAnaM dRSTvA nivartamAnasya maaslghu| yuvarAjaM dravyaM nRpapathAdi kSetragataM dRSTvA nivartamAnasya dazarAtrindivAdikaM prAyazcittaM krameNa tAvadvaktavyaM yAvadante mAsaguru bhvti| taccaivaM- rAjapathe yuvarAjaM dRSTvA nivartamAnasya daza rAtrindivAni, nagaradvAre paJcadaza, udyAne viMzatiH, udyAnasImnorapAntarAle paJcaviMzatiH, sImni mAsalaghu sImAtikrame mAsaguru // 1243 // sacive pannarasAdI, laghukaM taM vIsamAdi u purohe| aMtammi u caugurugaM, kumAre bhinnAdi jA chAu (chalahu) // 1244 // | 1. "mAdiM kRtvA rAjye ca dravye - pu. pre. // gAthA 1240-1245 pazcAdvalane prAyazcittanAnAttvam 625 (A) For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 625 (B) sacive rAjapathAdiSu krameNa paJcadazAdi caturlaghuparyantaM, tadyathA- rAjapathe sacivaM dRSTvA | nivartamAnasya paJcadazarAtrindivAni, nagaradvAre viMzatiH, udyAne paJcaviMzatiH, udyAnasImnorantarAle mAsalaghu, sImni mAsaguru,sImA'tikrame cturmaaslghu| tathA purodhasi viMzatyAdi | prAyazcittamante ca caturgurukam / tadyathA- rAjapathe purodhasaM dRSTvA nivartamAnasya viMzatirahorAtrAH, nagaradvAre paMcaviMzatiH, udyAne mAsalaghu, udyAnasImnorapAntarAle mAsaguru, sImni caturmAsalaghu, sImAtikrame caturmAsaguru, kumAre bhinnamAsAdi yAvat SaD laghu, tadyathA- rAjapathe kumAraM dRSTvA nivartamAnasya bhinno mAsaH, paJcaviMzatirahorAtrA ityarthaH, nagaradvAre mAsalaghu, udyAne mAsaguru, udyAnasImnorapAntarAle caturmAsalaghu, sImni caturmAsaguru, * sImAtikrame SaNmAsalaghu // 1244 // kulaputte mAsAdI, chaggurugaM hoi aMtimaM ThANaM / itto ya davvakAle, saMyogamimaM tu vocchAmi // 1245 // kulaputre mAsAdi mAsalaghvAdi prAyazcittaM krameNa tAvad draSTavyaM yAvadantimaM sthAnaM | gAthA 1240-1245 pazcAdvalane prAyazcittanAnAttvam 625 (B) For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH / 626 (A) SaDgurukaM bhavati, tadyathA- rAjapathe kulaputraM dRSTvA nivartamAnasya mAsalaghu, nagaradvAre mAsaguru, udyAne caturlaghu, udyAnasImnorapAntarAle caturguru, sImni SaNmAsalaghu, sImAtikrame SaNmAsaguru, tadevaM dravya-kSetrasaMyoga uktH| ita UrdhvaM dravye ca kAle ca saMyogamimaM vakSyamANaM vakSyAmi / / 1245 // yathApratijJAtameva nirvAhayati rAyANaM taddivasaM, daTThaNa niyatte hoti maaslhuN| dasahiM divasehiM, sapayaM juyaraNNAdi ato vocchaM // 1246 // rAjAnaM dRSTvA tasmin divase yadi pratinivarteta, na tu avadhAvanAnantaraM tatkSaNameva tadA tasya mAsalaghu prAyazcittam , evaM krameNa tAvadvaktavyaM yAvaddazabhirdivasaiH svapadaM dazamaM / prAyazcittaM bhvti| tadyathA-dvitIye divase rAjAnaM dRSTvA nivartamAnasya mAsaguru, tRtIye divase | caturmAsalaghu, caturthadivase caturmAsaguru, paJcame SaNmAsalaghu, SaSThe SaNmAsaguru, saptame chedaH, 3 aSTame mUlaM, navame'navasthApyaM, dazame paaraanycitm| sAmpratamata urdhvaM yuvarAjAdimadhikRtya : vkssyaami||1246 // gAthA 1246-1249 pazcAdvalane prAyazcittanAnAttvam 626 (A) For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 626 (B)| pratijJAtameva karotimAsagurU caulahuyA, cauguru challahuya chggurukmaadii| navahi ya aTThahiM sattahi, chahiM paMcahiM ceva caramapayaM // 1247 // yuvarAjA-'mAtya-purohita-kumAra-kulaputreSu yathAkramaM prathamadivase mAsaguru-caturlaghu caturguru-SaTlaghu-SaTgurukAdi kRtvA yathAkramaM navabhiraSTabhiH saptabhiH SaDbhiH paJcabhizca divasaizcaramaM caramapadaM pArAJcitaM vktvym| tadyathA- prathame divase yuvarAjaM dRSTvA nivartamAnasya mAsaguru, dvitIye divase caturmAsalaghu, tRtIye divase caturmAsaguru, caturthe divase SaNmAsalaghu, paJcame divase SaNmAsaguru, SaSThe chedaH, saptame mUlam , aSTame'navasthApyaM, 1246-1249 pazcAdvalane navame paaraanycitm| tathA amAtyaM dRSTvA prathame divase nivartamAnasya caturmAsalaghu, dvitIye || prAyazcittadivase caturmAsaguru, tRtIye SaNmAsalaghu, caturthe SaNmAsaguru, paJcame chedaH, SaSThe mUlaM, saptame'navasthApyam , aSTame paaraanycitmiti| tathA purohitaM dRSTvA prathame divase nivartamAnasya | 626 (B) caturmAsaguru, dvitIye SaNmAsalaghu, tRtIye SaNmAsaguru, caturthe chedaH, paJcame mUlaM, SaSThe gAthA nAnAttvam For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH anavasthApyaM, saptame paaraanycitm| tathA kumAraM dRSTvA prathame divase nivartamAnasya SaNmAsalaghu, dvitIye SaNmAsaguru, tRtIye chedaH, caturthe mUlaM, paJcame'navasthApyaM, SaSThe paaraanycitm| tathA kulaputrakaM prathame divase dRSTvA nivartamAnasya SaNmAsaguru, dvitIye chedaH, tRtIye mUlaM, caturthe anavasthApyaM,paJcame pArAJcitamiti // 1247 / / . . 627 (A) . . . upasaMhAramAhaiti davvakhettakAle, bhaNiyA sohI u bhAvaiNamaNNA / daMDiya1 bhUNagara saMkaMta3 vivaNNe4 bhuMjaNe dosuM5 // 1248 // iti evamuktena prakAreNa pratyekaM saMyogatazca dravye kSetre kAle ca bhaNitA shodhiH| idAnIM bhAvata iyamanyA dravya-kSetra-kAlavyatiriktA bhaNyate iti vaakyshessH| | pratijJAtameva kurvan dvArasaMgrahamAha- daNDite rAjJA 1 / bhrUNake dezIpadametat , bAlake putrAdAvityarthaH, mRte iti vAkyazeSaH 2 / tathA saGkrAnte parapuruSaM gate 3 / vipanne mRte kalatre iti gamyate 4 / tathA dosutti, tRtIyArthe saptamI, yathA "tesu tesu alaMkiyA gAthA 1246-1249 pazcAdvalane prAyazcittanAnAttvam R 627 (A) For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 627 (B) puhavI'' ityatra, tato'yamarthaH-dvAbhyAM puruSAbhyAM strIbhyAM vA vakSyamANasvarUpAbhyAM bhojane bhAvataH zodhirbhavati 5 // 1248 / / tatra "yathoddezaM nirdezaH" iti prathamato daNDitAdidvAratraya(catuSTaya)mAhadaMDiya sou niyatte, puttAdi mae va caulahU hoNti| dAraM 1 / 2 / saMkaMta-mayAe vA, bhotie caugurU hoMti // 1249 // dAraM 3 / 4 / / yatra sa samprasthitastatra tAni manuSyANi kasmiMzcidaparAdhe rAjJA daNDitAni yadi vA teSAM putrAdikaM kimapi mRtam , athavA dvayamapIdaM jAtaM, tato daNDitAn yadi vA putrAdIn mRtAnathavA ubhayamapi zrutvA nivrtte| tato nivRtte nivRttasya prAyazcittaM catvAro laghukAH laghumAsA bhavanti 1 / 2 tathA bhojikA nAma bhAryA, sA anyapuruSasaGkrAntA, athavA mRtA zrutA, tato'nyapuruSasaGkrAntAyAM mRtAyAM vA bhojikAyAM nivartamAnasya catvAro gurukAH gurumAsA bhavanti 3 / 4 / / 1249 // samprati "bhuMjaNe dosuM'ti vyAkhyAnayati gAthA 1246-1249 pazcAdvalane prAyazcittanAnAttvam 627 (B) For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezaka: 628 (A) ////// www.kobatirth.org aha puNa bhuMjejjAhI, dohi u vaggehi tattha samayaM tu / itthIhiM purisehi va, tahiyaM ArovaNA iNamA // 1250 // atha punastatra gataH san dvAbhyAM vargAbhyAm / etadeva spaSTamAcaSTe strIbhyAM puruSAbhyAM vA samakaM sArdhaM, tuzabdo vakSyamANasamastavizeSasUcakaH, bhuJjIta, tatra iyamanantaramucyamAnA AropaNA prAyazcittam // 1250 // tAmevAha lahugA ya dosu dosu ya, gurugA chammAsa lahu guruchedo / nikkhivaNammi ya mUlaM, jaM ca'nnaM sevae duvihaM // 1251 // Acharya Shri Kailassagarsuri Gyanmandir dvayoH catvAro laghukA dvayozcatvAro gurukAH / tathA SaNmAsalaghavaH SaNmAsaguravaH tathA chedaH, nikkhevaNammi ya ityAdi, yadA svayaM liGgaM nikSipati parityajati tadA svayaM liGgasya mUlam / athavA balAd liGgaM nikSipaNe viDvare kenApi mocyate tadA zuddha iti / tathA yaccAnyat sevate strI-puM- napuMsakAdikaM tanniSpannamapi prAyazcittaM tasya bhavati / eSa gAthAsaMkSepArthaH // 1251 // For Private and Personal Use Only *** gAthA 1250-1256 avadhAvane zodhi: 628 (A) Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 628 (B) X. x . sAmpratamenameva vivarISuH prathamato "lahugA ya dosu dosu ya gurugA" iti | vyAkhyAnayati purise u nAlabaddhe, aNuvvatovAsae ya culhugaa| eyAsuM ciya thIsuM, anAlasamme ya caugurugA // 1252 // atrApi sarvatra saptamI tRtIyArthe, puruSeNa nAlabaddhena, tuzabdo vishessnnaarthH| sa | caitadvizinaSTi-mithyAdRSTinA athavA aNuvratopAsakena nAlabaddhenaitAbhyAM dvAbhyAM puruSAbhyAM ca- zabdasyAnuktasamuccayArthatvAddarzanamAtrazrAvakeNa ca sArdhaM bhuJjAnasya prAyazcittaM catvAro laghukAH / vyAkhyAtaM 'laghugA ya dosu' iti pdm| adhunA 'dosu ya gurugA' iti vyAkhyAnayati eyAsuM ciya thIsuM iti etAbhyAmeva strIbhyAM, kimuktaM bhavati? nAlabaddhamithyAdRSTistriyA nAlabaddhANuvratopAsakastriyA vA sArdhaM bhuJjAnasya caturgurukAH 'anAlasamme ya caugurugA' iti anAlabaddhamithyAdRSTipuruSeNA'nAlabaddhANuvratopAsakena vA samaM bhuJjAnasya caturgurukAH / / 1152 // adhunA "chammAsa lahuguru" iti vyAkhyAnArthamAha gAthA 1250-1256 avadhAvane zodhi: 628 (B) For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 629 (A) anAladaMsaNitthisu, diTThA''bhaTThapurise ya chllhuyaa| diTThitthi puma adiTTho, mehuNa bhotIe chaggurugA // 1253 // yA anAlabaddhA darzanamAtrazrAvikA, yazca pUrvaM dRSTaH san tadAnImAbhASitapuruSaH, tena ca samaM bhuJjAnasya SaD lghukaaH| tathA diTThisthitti padaikadeze padasamudAyopacArAt pUrvaM yA dRSTA tadAnImAbhASitA tayA dRSTAbhASitayA striyA1, tathA adRSTAbhASitena puruSeNa 2 / tathA : mehuNatti maithunikyA maithunAjIvayA, vezyayA ityarthaH 3 / tathA bhojikayA bhAryayA 4 / etaizcaturbhiH saha bhuJjAnasya SaNmAsaguravaH // 1253 // samprati "cheda" iti vyAkhyAnArthamAhaadiTThAbhaTThAsuM thIsuM, saMbhoi saMjaI chedo| amaNunasaMjatIe, mUlaM thIphAsasaMbaMdhe // 1254 // pUrvamadRSTAbhistadAnImAbhASitAbhiH strIbhiH saha tathA sAmbhogikasaMyatyA'pi ca samaM 1. adRSTena puruSeNA''bhASitena 2 tathA - vA. mo. pu. mu. // gAthA 1250-1256 avadhAvane zodhiH 629 (A) For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 629 (B) //// www.kobatirth.org bhuJjAnasya chedaH / tathA asAmbhogikasaMyatyA saha bhojane tathA strIsparzasambandhe ca mUlaM prAyazcittam / / 1254 // sAmpratamatraiva vyAkhyAnAntaramAha ahavAvi puvvasaMya- purisehiM saddhiM caulahU hoMti / purasaMthuyaitthIe, puriseyara dosu vI guruyA // 1255 // Acharya Shri Kailassagarsuri Gyanmandir athaveti prakArAntaropadarzane, pUrvasaMstutapuruSaiH saha pUrvasaMstutastriyA vA samaM bhuJjAnasya catvAro laghukA laghumAsA bhavanti / etena 'lahugA ya dosu' iti vyAkhyAtam / tathA puruSetarAbhyAM puruSastrIbhyAM dvAbhyAmapi saha bhuJjAnasya gurukAzcatvAro gurumAsAH, anena 'dosu ya gurugA' iti vyAkhyAtam / / 1255 // pacchAsaMthuyaitthIe, challahu mehuNIe chaggurugA / samaNuNNeyarasaMjati, chedo mUlaM jahAkamaso // 1256 // pazcAtsaMstutayA striyA saha bhuJjAnasya SaDlaghavaH, maithunikyA maithunAjIvayA, For Private and Personal Use Only gAthA 1250-1256 avadhAvane zodhi: 629 (B) Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 630 (A) paNyAGganayA ityarthaH, saha bhuJjAnasya SaDguravaH, samanojJayA sAmbhogikyA saMyatyA saha bhuJjAnasya chedaH, amanojJayA saMyatyA saha mUlam // 1256 // punaH prakArAntaramAha ahava purasaMthuetara, purisitthiiasoy-soyvaadiisu| samaNuNNeyarasaMjai, aDDokaMtIe mUlaM tu // 1257 // asyA vyAkhyA kalpAdhyayanacUrNitaH kartavyA // 1257 // samprati yaduktaM prAk "jaM ca'NNaM sevate duvihaM" ti tadvyAkhyAnArthamAhathIviggaha kilibaM vA, mehuNa-kammaM ca ceynnmyN| mUlottara koDidugaM, parittaNaMtaM ca emAdI // 1258 // strIvigraho nAma strIzarIraM, klIbo napusaMkam, etad dvikaM yatsevate, athavA mehuNatti | maithunaM, kammati hastakarma, athavA sacittamacittaM vA yat prtisevte| yadi vA | mUlaguNaviSayam uttaraguNaviSayaM, yadi vA udgamakoTiM vizuddhikoTim , athavA parittamitti mAthA 1257-1261 rauhiNika cauraH 630 (A) For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddeza : 630 (B) ////////// www.kobatirth.org pratyekazarIram, aNaMtatti anantakAyam evamAdi dvividhaM draSTavyam / AdizabdAt tiryagyonikaM mAnuSikaM vA maithunamityAdidvikaparigrahaH // 1258 // eesiM tu payANaM, jaM sevai pAvaI tamAruvaNaM / annaM ca jamAvajje, pAvati taM tattha tahiyaM tu // 1259 // Acharya Shri Kailassagarsuri Gyanmandir eteSAmanantaroditAnAM strIvigraha - klIbAdInAM padAnAM madhye yatsevate tAmAropaNAM tanniSpannaM prAyazcittaM prApnoti / anyacca yadApadyate saMyamavirAdhanApratyayaM prAyazcittaM tadapi tatra prApnoti // 1259 // tatto ya paDiniyatte, suhumaM parinivvavaMti AyariyA / bhariyaM mahAtalAgaM, talaphaladiTTaMto caraNammi // 1260 // tataH tasmAt avadhAvanAt pratinivRttAt sUkSmaM yathA te jAnanti sUrayo'smAkamupari tathaiva sasnehA vartante ityevamatikomalenopAyenAcAryAH parinirvApayanti sukhApayanti yena te srvmaalocynti| te cA''locanAnantaramevaM vadeyuH yathA cAritramasmAkaM sarvaM galitam / For Private and Personal Use Only gAthA 1257-1261 rauhiNika caura: 630 (B) Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | zrI vyavahAra sUtram dvitIya uddezakaH 631 (A) asmabhyaM vratAni dattha, evamukte sUribhizcaraNe caraNaviSaye bharitaM mhaatddaagmiti| bharaNAdeva kasmiMzcit pradeze pAlIbhedAd galadudakaM tatkSaNAdeva patitena tAlaphalena tatpradezA''pUraNAnniruddhodakaM dRSTAntaH krnniiyH| iha 'suhumaM parinivvavaMtI'tyuktaM, tacca sUkSmaM parinirvApaNaM dvividhaM, tadyathA-laukikaM lokottarikaM c| tatra laukikaM yathA rauhiNikacaurasya abhayakumAreNa kRtm| taccaivam rAyagihaM nagaraM, tattha rohiNito coro, bAhiM dugge Thito, so sayalaM nagaraM musti| na koi taM ghettuM skkti| annayA vaddhamANasAmI smosddho| rohiNito bhayavato dhammaM kaheMtassa nAtidUreNaM volei, so valemANo 'mA titthagaravayaNaM souM coriyaM na kAhAmi' tti kaNNe Thaei, tassevaM volemANassa kaMTako pAde lggo| taM jAva egeNaM hattheNaM uddharai tAva titthagaro imaM gAhatthaM paNNavei // 1260 // amilAyamalladAmA, aNimisanayaNA ya niirjsriiraa| cauraMguleNa bhUmi, na chivaMti surA jiNo kahae // 1261 // surA devAzcaturnikAyabhAvino'pi amlaanmaalydaamaanH| tathA na vidyate nimeSo yeSAM | gAthA 1257-1261 rauhiNika cauraH 631 (A) For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra www.kobatirth.org sUtram dvitIya uddezakaH 631 (B) | Acharya Shri Kailassagarsuri Gyanmandir animeSe, animeSe nayane yeSAM te animeSanayanAH / tathA nIrajaH nirmalaM zarIraM yeSAM te ** nIraja: zarIrAH / caturaGgulena caturbhiraGgulairbhUmiM na spRzanti iti jinaH sarvajJaH kthyti| anena sarvatIrthakRtAmavisaMvAdivacanatAmAvedayati // 1261 // evaM souM kaMTagaM uddharittA puNo kaNNe ThageuM gato / annayA so rohiNito rAyagihamatigato rattiM corotti gahito, na ya najjai rohiNito uyAhu anno vA coro ? tato piTTiumADhatto bhaNNai ya- 'akkhAhi saccaM tumaM rohiNito ? nava ? tti / jai rohiNito siyA to muyAmo,' evaM so nItisatthapasiddhAhiM aTThArasahiM kAraNehiM ekvekkaM kAuM pucchijjai / so na kahei jahA ahaM rohiNito coroti / tAhe aTThArasamA suhumA kAraNA kariumADhatto, majjaM pAito, matto nicceyaNo jAto / tAhe devalogabhavaNasarisaM bhavaNaM kAuM tattha maharihe sayaNijje nivajjAvito / tato paDibohavelAe itthinADae nivvatijjamANe tAhiM bhaNNai - 'tumaM devo devaloge uvavanno,' devaloe ya eso aNubhAvo-jo pucchito puvvabhavaM sammaM akkhAti so ciradvitI devatte acchati, jo na akkhAti so takkhaNaM paDati, to mA amhe aNAhA kAhisi saccaM akkhAhi, tato rohiNIeNa titthayaravayaNaM saMbharittA ciMtiyaM - apUtivayaNA titthagarasAmiNA bhaNiyaM - 'amilAya' ityAdi, imaM ca savvaM vitahaM For Private and Personal Use Only gAthA 1257-1261 rauhiNika cauraH 631 (B) Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI . o vyavahAra sUtram dvitIya uddezakaH 632 (A) diisi| tato kayagaM eyaM ti bhaNai- 'nAhaM rohiNito,' tato mukko| rohiNieNa tattha | ciMtiyaM-aho egassa vi sAmiNo vayaNassa kerisaM mAhappaM! ahaM jIviyasuhaAbhAgI jAto, jai puNa niggaMthaM pAvayaNaM suNemi to ihaloe paraloe ya suhio bhavAmitti ciMtiUNa pvvito| uktaM saukSmaM laukikaM prinirvaapnm| tathA cAha suhamA ya kAraNA khalu, loe emAdi uttare innmo| micchaddiTThIhi kayA, kinnuha bhe tattha uvasaggA? // 1262 // sUkSmA khalu kAraNA yatanA loke, evamAdikA evaMprabhRtikA, AdizabdaH prabhUtA'nyaivaMvidhadRSTAntasUcakaH, uttare lokottare iyaM vakSyamANasvarUpA kAraNA, tAmevAhamithyAdRSTibhiH kinnu bhe bhavatastatragatasyopasargAH? / kimuktaM bhavati? na tava vatsa! virUpAcaraNe kimapi cittaM, kevalaM yadi mithyAdRSTibhirbalAtkAreNa kimapi kAritaH syAt / tatra kiM pratisevitaM? kiM vA na pratisevitam ? iti|| 1262 / / evamuktaH sa yat karoti tadAha gAthA 1262-1268 avadhAvane AlocanA 632 (A) For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 632 (B) avi siM dharai siNeho, porANo Ao nippivaasaae| ii gAravamAruhito, kahei savvaM jahAvattaM // 1263 // apIti sambhAvane, sambhAvayAmItyetat-siM ti eteSAM paurANaH purANAyAmavasthAyAM bhavaH paurANaH sneha AyAto'dyApi niSpipAsayA madIyavaiyAvRttyAdipipAsAvyatirekeNApi dharati vidyate, iti evaM gauravatvamAropitaH san kimeteSAM kurmaH? jIvitamapi madIyameteSAmeveti manvAno yathAvRttaM [sarvaM ] samastamapi kthyti||1263|| etadeva spaSTataramAcaSTe evaM bhaNito saMto, uttuito so kahei savvaM tu| jaM NeNa samaNubhUyaM, jaM vA se tahi kayaM tehiM // 1264 // evaM pUrvapradarzitena prakAreNa bhaNitaH san uttuitotti dezIpadametad garve vartate, tato'yamarthaH- ahameva gurUNAM mAnyaH, nAnya iti gauravamAropitaH sarvameva turavadhAraNe yadanena svayaM samanubhUtaM yadvA se tasya tatra gatasya taiH mithyAdRSTibhiH kRtaM tatsamastameva kathayati // 1264 // tatra yadi so'gItArtho bhavati tata idaM brUte gAthA 1262-1268 avadhAvane AlocanA 632 (B) For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . vyavahAra sUtram dvitIya uddezakaH 633 (A) pahANAdINi kayAI, deha vae majjha bei tu agiito| puvvaM ca uvassaggA, kiliTThabhAvo ahaM Asi // 1265 // mayA snAnAdIni snAnAGgarAgAdIni kRtAni, tathA pUrvamupasargAt upasargeSvanArabdheSvahaM saMkliSTaparimANo'bhavam, upasargaprArambhasamakAlameva punarvizuddhapariNAmo jAtaH, tata etena kAraNena mahyaM dadata yUyaM vratAni, vratAni mamAropayateti bhAvaH, iti agIto agItArtho bruute||1265|| evaM tenokte yadAcAryeNa vaktavyaM tadAhavesakaraNaM pamANaM, na hoi na ya majjaNaM na'laMkAro / sAijieNa sevI, aNaNumaeNaM asevI u // 1266 // vatsa! na veSakaraNaM na sAdhuveSakaraNaM pramANaM, na ca majanaM, nApyalaGkAraH pramANaM, 4 yathAkramamapratisevane pratisevane vA, kintu sAijjieNatti yadi snAnAdiviSaye anumananaM kRtaM tena sevI pratisevanAkArI bhvti| ananumatena tu asevI apratisevI // 1266 // gAthA 1262-1268 avadhAvane AlocanA 633 (A) anyacca For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 633 (B) jo so visuddhabhAvo, uppaNNo teNa te carittAyA / dharito nimajjamANI, jale va nAvA kuMvideNa // 1267 // yo'sau vizuddhabhAvastavopasargaprArambhasamaye samutpannastena tava caritrAtmA dhaaritH| yathA kuvindena kolikena jale nimajatI nauriti // 1267 // tathA jaha vA mahAtalAgaM, bharitaM bhijNtmuvripaaliiyN| tajAeNa niruddhaM, takkhaNapaDieNa tAleNaM // 1268 // yatheti dRSTAntopanyAse, vA iti dRSTAntAntarasamuccaye, mahAtaDAgaM bharitamativarSe pAnIyena paripUrNaM bharitam, atibharaNAdeva coparyekasmin pradeze bhidyamAnapAlIkaM bhidyamAnA- || 1262-1268 rabdhapAlIkaM tajjAteneti, prAkRtatvAttRtIyA paJcamyarthe, tato'yamarthaH- tasyAM pAlyAM | avadhAvane AlocanA jAtastajjAtastasmAt tAlAt-tAlavRkSAt yasmin kSaNe udakagalanena pAlI bhettumArabdhA tatkSaNe-tasminneva pradeze patitena tAlena tAlaphaleneti gamyate, udakaM galat tena 633 (B) niruddham // 1268 // eSa dRSTAnto'yamarthopanaya: . gAthA For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 634 (A) evaM caraNatalAgaM, nAyaya uvsggviicivegehiN| bhijaMtu tume dhariyaM, dhiibala-veraggatAleNa // 1269 // evaM mahattaDAgadRSTAntagataprakAreNa caraNameva taDAgaM jJAtayaH svajanAstaiH kRtA ye upasargAsta eva vIcivegA: kallolavegAstaiAtikRtopasargavIcivegairbhidyamAnaM tvayA dhRtibalaM ca vairAgyaM ca dhRtibalavairAgyaM, tadeva tAla avayave samudAyopacArAt tAlaphalaM, tena dhRtibalavairAgyatAlena dhAritaM, kevalamavadhAvanataH prAyazcittabhAg jAtaH tIrthakarAjJAbhaGgAt // 1269 // etadevAhapaMDisehiyagamaNammi, AvaNNo jeNa teNa so puttttho| saMghADaga tiha vuttho, uvahiggahaNe tato vivAdo // 1270 // pratiSiddhaM khalu bhagavatA tIrthakareNAvadhAvanAnuprekSigamanaM tasmin pratiSiddhe gamane kRte, * gAthA 1269-1274 upadheH hananam 634 (A) 1. gAthApaJcakaM (1270-1274) cUrNI 1259 gAthAnantaraM vartate // For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 634 (B) tathA yena kAraNena strIsevAdita ApannaM prAyazcittasthAnaM tena kAraNena sa spRSTaH karmabandhena, tatastadvizodhanAya tasmai dIyate praayshcittm| atha yo'sau dvitIyaH saGghATaka: preSitastena kiyacciraM sa pratIkSaNIyaH? tata Aha-saMghADagetyAdi, saGghATakaH tryahaM trIn divasAn yAvat prtiiksste| iha tryahagrahaNaM madhyagrahaNaM 'madhyagrahaNe cA''dyantayorapi, grahaNamiti jaghanyata ekAhamutkarSataH paJcAhamiti drssttvym| paJcAhapratIkSaNAnantaraM yadi sa tatra vyuSito bhavitumarhati tata upadhigrahaNaM kartavyaM, tadIya upadhiryAcitvA parigrahaNIyaH, tato vivAdotti, yatra so'vadhAvitastata: pratinivRttasya sahAyairyadi vivAdo vakSyamANasvarUpa: kriyte| tadA sa pramANayitavya iti // 1270 // sampratyetadevottarArdhaM vyAcikhyAsurAha gAthA 1269-1274 egAha tihe paMcAhae ya, to biMti NaM sahAyA u| upadheH vaccAmu aNicchaMte, bhaNaMti uvahiMpi tA dehi // 1271 // hananam jaghanyata ekAhe ekasmin divase madhyamatastryahe, utkarSataH paJcAhe pratIkSite yadi sa || 634 (B) 1. gAthAcatuSkaM (1271-4) jebhA. khaMbhA. pratyornAsti / For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 635 (A) nivartituM necchati tataH sahAyA: NaM iti taM buvate- kiyacciramasmAbhiravasthAtavyam? ehi vrjaamH| evamukte yadi so'bhidhatte- 'nAhaM vrajAmi' tatastasmin pratyAgamanamanicchati bhaNanti yadi nAgacchasi tarhi upadhimapi tAvaddehi mA upadherapyupaghAto bhUditi // 1271 // na vi demi tti ya bhaNie, gaesu jai so sasaMkito suvti| uvahammai nissaMke, na hammae appaDivajaMte // 1272 // yadi upadheryAcane kRte sa brUte- nApi naiva dadAmi updhimhmiti| tata evaM bhaNite sa saGghATako gacchati, 'saGghADaga tiha' iti vyAkhyAtamadhunA 'vuttho uvahiggahaNe' ityetadvyAkhyAnayati gaesu ityAdi, gateSu teSu sahAyeSu yadi saH sazaGkitaH zaGkanaM zaGkitaM, sahazaGkitaM yasya yena vA sa tthaa| kA punaH zaGkA? ucyate -kimutpravrajAmi? kiM vA na? iti evaMrUpazaGkopetaH svapiti rAtrau, tadA sa upadhi: uphnyte| atha niHzaGkaH san svapiti yathA 'naM niyamAnmayotpravrajitavyamiti tadA nophnyte| atha niHzaGka uSitvA yadi vA yasmin dine te sahAyA gatAstaddivasamevAnuSitvA yadi nivRttya vrajikAdiSva gAthA 1269-1274 upadheH hananam 635 (A) 1. na - mu. A.7 A..64 nAsti / For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 635 (B) pratibadhyamAna aagcchti| na cAntarA rAtrau divase vA svapiti tadA tasminnapyapratibadhyamAne nopahanyate atha svapiti tardupahanyate // 1272 // saMvegasamAvanno, aNuvahayaM ghettu eti taM cev| aha hojAhi uvahato, so vi ya jai hoja gIyattho // 1273 // to annaM uppAe, taM covahayaM vigaMciuM ei| apaDibajhaMte U, sucireNa vi hU na uvahamme // 1274 // saMvego mokSAbhilASastaM samApannaH prAptaH saMvegasamApannaH tameva gurupradattamupadhimanupahataM gRhItvA eti smaagcchti| atha bhavet kathamapyupahataH, so'pi ca sAdhuryadi syAd gItArthaH, tatastamupahatamupadhiM vigaMciuMti pariSThApyA'nyamupadhimutpAdya eti smaayaati| atha syAdagItArthastarhi tenopadhiranyo notpAdanIyaH, agItArthatvenAnyotpAdane yogyatAyA abhaavaat| kintu tenaivopadhinA smaagntvym| samAgatasya cAnyamupadhimAcAryAH smrpynti| prAktanaM ca sAdhubhiH prisstthaapynti| samprati 'apaDibajhaMte' iti vyAkhyAnayati- appa gAthA 1269-1274 upadheH hananam 635 (B) For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 636 (A) //////////// www.kobatirth.org Dibajjhate U ityAdi, apratibadhyamAne karmakartaryayaM prayogaH kvacidapi pratibandhamakurvati punaH sucireNApi pradIrgheNApi kAlena huH nizcitaM nopahanyate upadhiH kvacanApi pratibandhAkaraNataH satatodyatatvAt // 1273 // 1274 // samprati "vivAdo" iti vyAkhyAnayati gaMtUNa tehi kahiyaM sa yAvi AgaMtu tArisaM khe| to taM hoi pamANaM, visarisakahaNe vivAdo u // 1275 // Acharya Shri Kailassagarsuri Gyanmandir yau sahAyau tasya preSitau, tAbhyAM gatvA gurusamIpaM tasya pratisevanamapratisevanaM vA kathitaM sa cApi kRtAvadhAvanaH sAdhurAgatya tAdRzaM kathayati, tatastadbhavati pramANam, ubhayeSAmapyavisaMvAdAt / atha visadRzaM kathayati tato vivAdaH / sahAyA bruvate - eSa pratisevIti / sa prAha na pratisevIti, tatra 'satyapratijJAH khalu vyavahArA:' iti, sa eva pramANIkriyate, na sahAyAH / / 1275 // tadevaM pratisevanAmadhikRtya vivAdo darzitaH / samprati majjanAdikamadhikRtyA''ha For Private and Personal Use Only **** sUtra 26 gAthA 1275-1280 eka pAkSikasya AcAryapade sthApanam 636 (A) Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 636 (B)|| ahavA biMti agIyA, majjaNamAIhiM esa gihIbhUto / taM tu na hoi pamANaM, so ceva tahiM pamANaM tu // 1276 // athaveti prakArAntaropapradarzane / agItArthA bruvate- majjanAdibhi: majjanA-'GgarAgadhUpAdhivAsAdibhireSa gRhIbhUto jAtaH, sa punarevamAha-'nAhaM snAnAdikaM kRtavAn , yadi vA balAdahaM svajanaiH snAnAdikaM kArito na punasteSu snAnAdiSvanurAgavAn jAta' iti| tatraivambhUte vivAde yatte sahAyA bruvate tanna bhavati pramANaM, kintu sa eva tatra pramANamiti // 1276 // etadeva pracikaTayiSurAhapaDisevI apaDisevI, evaM therANa hoi u vivaado| tattha vi hoi pamANaM, sa eva paDisevaNA na khalu // 1277 // sthavirA AcakSate- eSa pratisevI, sa prAha-nAhaM prtisevii| evaM sthaviraiH saha, 4 gAthAyAM SaSThI tRtIyArthe vivAdo bhvti| tatrApi pratisevanAviSaye'pi bhavati sa eva pramANaM, na punaH khalu sahAyairucyamAnA prtisevnaa||1277 // sUtra 26 gAthA 1275-1280 ekapAkSikasya AcAryapade sthApanam 636 (B) For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 637 (A) | ////////////// www.kobatirth.org teSAM punaragItArthAnAM purataH sUraya etadabhidadhati - majjaNagaMdhe pariyAraNAdi jaha'nicchato adosA ya / aNulomA uvasaggA, emeva imaM pi pAsAmo // 1278 // Acharya Shri Kailassagarsuri Gyanmandir yathA anicchataH anabhilaSato'nulomA anukUlA upasargAH / ke te ityAha-majjanaM snAnaM, gandhaH paTavAsAdirUpaH paricAraNA striyA balAtkAreNopabhogaH, AdizabdAdevaMvidhAnyopasargaparigrahaH, ete yathA adoSAH tadviSayA'numananA'bhAvAt / evamidamapyadhikRtA'vadhAvitasAdhuviSayaM majjanAdi pazyAmaH, tadanurAgAbhAvato nirdoSamiti bhAvaH // 1278 // etadeva bhAvayati jaha ceva ya paDilomA, apadussaMtassa hoMta dosA ya / emeva ya aNulomA, hoMti asAijjaNe aphalA // 1279 // yatheti dRSTAntopanyAse, cevazabdo dRSTAntadASTantikayoH sAmyAvadhAraNArthaH / yathA caiva pratilomAH pratikUlA upasargAH apradviSataH pradveSamagacchato bhavantyadoSAya, evameva anenaiva For Private and Personal Use Only sUtra 26 gAthA 1275-1280 eka pAkSikasya AcAryapade sthApanam 637 (A) Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pratikUlopasargagatena prakAreNa anulomA api svajanaiH kriyamANA majjanAdaya upasargA asAijaNe ananumanane bhavantyaphalAH // 1279 // anyacca zrI vyavahAra sUtram dvitIya uddezakaH 637 (B) sAhINabhogacAI, avi mahatI nijarA u eyss| suhumo vi kammabaMdho, na hoi u niyattabhAvassa // 1280 // apIti guNAntarasamuccaye, svajanakriyamANamajjanA'GgarAgAdyanAsvAdanAdeSa svAdhInabhogatyAgI svAdhInabhogaparityAgAccaitasya mahatI nirjarA purANakarmanirjaraNaM pravRddhapravRddhatarazubhAzayasambhavAt, na cApyabhinavakarmasaGgilanaM yata Aha- na tu nivRttabhAvasya avadhAvanAt pratinivRttapariNAmasya sataH sUkSmo'pi karmabandho bhavati, karmopacayahetorduSTAdhyavasAyasyAbhAvAt // 1280 // sUtram- egapakkhiyassa bhikkhuyassa kampati ittariyaM disaM vA aNudisaM vA |* uddisittae vA, dhArittae vA jahA vA tassa gaNassa pattiyaM siyaa| iti // 25 // sUtra 26 gAthA 1275-1280 ekapAkSikasya AcAryapade sthApanam 637 (B) For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 638 (A) . eka: samAnaH pakSa ekapakSaH, so'syAstIti ekpaakssikH| pravrajyayA zrutena ca svavargasya bhikSoH kalpate itvarAM kiyatkAlabhAvinIm, itvaragrahaNamupalakSaNaM, yAvatkathikA ca dizamAcAryatvamupAdhyAyatvaM vA anudizaM vA AcAryopAdhyAyapadadvitIyasthAnavartitvaM vAzabdau vikalpArthoM, uddeSTuM vA tasya vA svayaM dhArayituM, yathA vA tasya gaNasya prItikaM syAt tathA dizamanudizaM vA uddishet| kimuktaM bhavati? bhinnapAkSikamapyapavAdapadena svagaNaprItyA''cAryAdipadAdhyAropitaM kuryAditi saMkSepArthaH // vyAsArthaM tu bhASyakRdvivakSuH prathamataH pUrvasUtreNa saha sambandhamAha nikkhittammi u liMge, mUlaM sAtijaNe ya phaannaadii| diNNesu ya hoi disA, duvihA vi vaesu saMbaMdho // 1281 // yadi liGgaM rajoharaNaM nikSipta parityaktaM bhavati tatastasminnikSipte liGge, yadi vA || liGgAparityAge'pi snAnAdeH sAijjaNe anumanane mUlaM nAma prAyazcittaM bhvti| tasmiMzca | sAmAcArI mUlaprAyazcittadAnena samastaparyAyocchedataH pradatteSu vrateSu dvividhApyAcAryatvopAdhyAyatva- |* 638 (A) svarUpA dig diiyte| tato'vadhAvanasUtrAntaraM diksUtropanyAsaH eSa pUrvasUtreNa sahAsya sUtrasya . gAthA 1281-1285 padasthApana For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 638 (B) sambandhaH // 1281 // sAmpratamekapAkSikatvaM vyAkhyAnayatiduviho ya egapakkhI, pavvaja sue ya hoi nAyavvo / suttammi egavAyaNa, pavvajjAe kuliccAdI // 1282 // dvividho dviprakAra ekapAkSiko bhavati jJAtavyaH, tadyathA-pravrajyAyAM zrute ca, tatra | sUtre sUtraviSaye ekapAkSika ekavAcanaH ekA samAnA parasparaM vAcanA yasya sa tathA, | ekagurukulAdhIna ityrthH| pravrajyayA tvekapAkSika ekakulavartI, AdizabdAdekagacchavartiziSyasahAdhyAyAdiparigrahaH // 1282 // etadeva spaSTataramAhasakuliccao pavvajja-pakkhitto egavAyaNa suymmi| abbhujayaparikamme, mohe roge va ittarite // 1283 // pravrajyApAkSiko nAma sakuliccatotti svakulasambhavI, upalakSaNametat tena gAthA 1281-1285 padasthApana sAmAcArI 638 (B) For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 639 (A) svagaNasambhavI svaziSya ityAdyapi draSTavyaM, zrute zrutapAkSikaH punrekvaacnH| iha sUtre itvaradiggrahaNAt yAvatkathikyapi dik sUcitA tAmubhayAmapi vyAkhyAnayati abbhujjaya ityAdi, AcAryo abhyudyatavihAraparikarma kartukAmaH, upalakSaNametat, abhyudyatamaraNaM vA pratipattumanA yAvatkathikamAcAryamupAdhyAyaM vA sthApayati- mohe mohacikitsAM roge rogacikitsAM vA kartukAma itvaram / akSarayojanA tviyaM-abhyudyataparikarmaNi abhyudyatamaraNe vA yAvatkathikAvAcAryopAdhyAyAviti shessH| mohe roge vA itvarau bahuvacanaM dvitve'pi prAkRtatvAt / / 1283 // AcAryazca yAvatkathikAcAryasthApane dvividha:- sApekSo nirapekSazca, tathA cAtra rAjadRSTAntastamevAhadiluto jaha rAyA, sAvekkho khalu taheva nirvekkho| sAvekkho juvanaridaM, Thavei iya gacchuvajjhAyaM // 1284 // daSTAnto yathA rAjA tathAhi-rAjA dvividha: sApekSo nirpekssshc| tatra yaH sApekSaH sa | jIvanneva yuvarAjaM sthApayati, yuvarAjazca sa sthApanIyo yasminnanuraktA prisst| tataH gAthA 1281-1285 padasthApana sAmAcArI 639 (A) For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 639 (B) kAlagate'pi rAjJi na vairAjyamupajAyate, kintu tadavasthameva rAjyamanuvartate, yastu nirapekSaH sa na sthApayati yuvarAjaM, tasmiMzcA'sthApite rAjJi kAlagate dAyAdAnAM parasparakalahabhAvato rAjyaM vinAzamAvizati / evamAcAryo'pi dvividha:-sApekSo nirapekSazca, tatra yo gacchasApekSaH sa jIvanneva gaNadharaM sthaapyti| tasmizca sthApite kAlagate'pyAcArye gaccho na siidti| tathA cAha-iti evaM sApekSarAja iva yuvanarendraM sApekSa AcAryo jIvanneveti vAkyazeSaH, gacchopAdhyAyaM gacchanAyakaM sthaapyti| yaH punargacchanirapekSaH san AcAryaM jIvan na sthApayati tasminkAlagate parasparakalahabhAvato gaccho vinAzamupayAti, tasmAjjIvataiva gaNadhara AcArya upAdhyAyo vA sthApayitavyaH // 1284 // sAmpratamitvarAcAryopAdhyAyasthApanAviSayamAhagaNaharapAyoggAsati, pamAya aTThAvie va kaalgte| therANa pagAsaMtI, jAva'nno na ThAvito tattha // 1285 // gaNadharasya gaNadharapadasya prAyogyo gaNadharaprAyogyaH, tasyA'sati abhAve, athavA | gAthA 1281-1285 padasthApana sAmAcArI 639 (B) For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 640 (A) pramAdato asthApita evAcArye kAlagate itvara AcAryaH upAdhyAyo vA sthaapyte| sa ca yaiH sthApyate te sthavirANAM gacchabRhattarANAM prkaashynti| yAvattatra mUlAcAryapade vA mUlopAdhyAyapade vA'nyo na ca sthApito bhavati tAvadeSa yuSmAkamAcArya upAdhyAyo vA pravartaka iti // 1285 // iha ekapAkSiko dvividha uktaH- pravrajyayA zrutena c| atra ca bhaGgacatuSTayaM, tadyathApravrajyayA ekapAkSikaH zrutena ca 1, pravrajyayA na zrutena 2, na pravrajyayA zrutena 3, na 4 pravrajyayA nApi zrutena 4, etadeva bhaGgacatuSTayaM kulAdiSvapi yojniiym| tathA cAha pavvajjAe kulassa ya, gaNassa saMghassa ceva patteyaM / samayaM sueNa bhaMgA, kujjA kamaso disAbaMdhe // 1286 // digbandhe AcAryapade upAdhyAyapade vA sthApyamAne ityarthaH, pravrajyAyAH kulasya | gaNasya saGghasya ca pratyekaM zrutena samakaM zrutena sArdhaM bhaGgAn kuryAt, bhaGgacatuSTayaM | pratyekaM yojayediti bhAvaH / tatra pravrajyAyA bhnggctussttymupdrshitm| idAnI kulasyopadaya'te1. eSA (1286) gAthA cUrNI 1282 gAthAnantaraM vartate // gAthA 1286-1290 padasthApane bhaGgAH 640 (A) For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 640 (B) kulenaikapAkSika: zrutena ca 1 kulenaikapAkSiko na zrutena 2, kulena naikapAkSikaH kintu zrutena 3, na kulena nApi zrutena 4 / evaM gaNena saGghana ca pratyekaM bhaGgacatuSTayaM bhAvanIyaM, tatra pravrajyAM kulaM gaNaM cAdhikRtya yaH prathamabhaGgavartI sa itvaro yAvatkathiko vA sthApanIyaH, tadabhAve tRtIyabhaGgavartI, yadi punardvitIyabhaGgavartinaM caturtharbhaGgavartinaM vA sthApayati tadA tasya sthApayituH prAyazcittaM catvAro gurumAsAH, na kevalametat prAyazcittaM kintvAjJAdayo'pi doSAH // 1286 // tathA cAha ANAiNo ya dosA, virAhaNA hoimehiM ThANehiM / saMkiya abhiNavagahaNe, tassa va dIheNa kAleNa // 1287 // gAthA 1286-1290 padasthApane bhaGgAH AjJAdaya AjJA-'navasthAmithyAtva-virAdhanArUpAH cshbdo'nuktpraayshcittsmuccye| tacca prAyazcittaM prAgevopadarzitaM tathA virAdhanA gacchasya bhedo bhavati, AbhyAM vakSyamANAbhyAM 640 (B) 1. atra (1287 gAthAsthAne) cUrNI aNNaha gAhA. ityavataraNaM dRzyate // For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . zrI vyavahAra sUtram dvitIya uddezakaH 641 (A) . sthAnAbhyAM, te eva darzayati -zaGkite abhinavagrahaNe ca sAdhUnAM, yadi vA tasya sthApa yiturdIdhaina kAlena rogacikitsAM mohacikitsAM vA kRtvA samAgatasya zaGkitam // 1287 // | etadeva vibhAvayiSaH prathamata itvarasya yAvatkathikasya ca sthApane viSayamAhaparikammaM kuNamANe, maraNassa'bbhujayassa va vihaare| mohe rogacikicchA, ohAveMte ya Ayarie // 1288 // abhyudyatasya maraNasya pAdapopagamanalakSaNasya parikarma dvAdazasAMvatsarikasaMlekhanArUpaM kurvANe, yadi vA abhyudyatavihArasya jinakalpAdipratipattilakSaNasya parikarma tapobhAvanAdilakSaNaM kurvati yAvatkathika AcAryaH sthaapniiyH| mohe mohacikitsAyAM rogacikitsAyAM yadi vA avadhAvatyAcArye itvara AcAryaH sthApanIyaH // 1288 // tatra zrutAnekapAkSiketvarAcAryasthApane doSamAhaduvihatigicchaM kAUNa, Agao saMkiyammi kaM pucche ? / pucchaMtu va kaM iyare, gaNabheo pucchaNAheuM // 1289 // gAthA 1286-1290 padasthApane 641 (A) For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram dvitIya uddezakaH 641 (B) zrutAnekapAkSiketvarAcAryasthApane dvividhacikitsAM mohacikitsAM rogacikitsA cetyarthaH, pradIrghakAlaM kRtvA samAgataH san zaGkite sUtre arthe ca kaM pRcchet ? naiva kaJcanetibhAvaH, sthApitAcAryasya bhinnvaacnaaktvaat| itare vA gacchavAsina AcArya mohacikitsAM rogacikitsAM vA kurvati kaM pRcchanti? naiva kaJcana, pUrvoktAdeva hetoH| tataste vAcanApradAyakamalabhamAnA gcchaantrmupsmpdyern| gacchAntaropasampattau ca praznahetorgaNabhedaH syAt // 1289 // samprati zrutAnekapAkSikayAvatkathikA''cAryasthApane doSamAhana tarai so saMdhelaM, appAhAro va pucchiyaM dei| gAthA 1286-1290 annattha ya pucchaMte, sacittAdI u geNhaMti // 1290 // padasthApane bhaGgAH sa zrutAnekapAkSikaH sthApito yAvatkathika AcAryo bhinnavAcanAkatvAt na zaknoti || sandhAtuM vismRtamAlApakaM daatum| athavA zrutAnekapAkSiko'lpazruto'pyucyate, tato'lpAdhAraH 641 (B) alpasya sUtrasyArthasya cA''zraya iti pRSTaH sannanyaM praSTvA''lApakaM ddaati| anyatra ca For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gaNAntare gatvA pucchati te gacchAntaravartina AcAryAstenotpAditaM sacittAdikaM gahNanti, "agItArthAnAM na kiJcidAbhAvyam" iti jinavacanAta, tasya ca teSAM samIpe pRcchanAt // 1290 // zrI vyavahAra sUtram dvitIya uddezakaH XX 642 (ADIO upasaMhAramAhasuyato aNegapakkhiM, ee dosA bhave tthveNtss| pavvaja'NegapakkhiM, ThavayaMte ime bhave dosA // 1291 // zrutAnekapakSiNamitvaraM yAvatkathikaM vA''cArya sthApayataH ete anantaroktA doSA bhvnti| pravrajyAnekapakSiNaM punaritvaraM yAvatkathikaM vA sthApayata ime vakSyamANA bhavanti doSAH // 1291 // tAneva pratipipAdayiSurAhadoNha vi bAhirabhAvo, sacittAdIsu bhaMDaNaM niymaa| hoi sagaNassa bhedo, sucireNa na esa amhatti // 1292 // pravrajyAnekapAkSiketvara-yAvatkathikAcAryasthApane dvayorapi gacchasya AcAryasya cetyarthaH gAthA 1291-1295 padasthApane apavAdAH 642 (A) For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 642 (B) bahirbhAvo bahirbhAvA'dhyavasAyo bhvti| tathAhi- yo'sau sthApita AcAryaH sa | gacchavartinaH sAdhana samastAnapi prkiiyaanmnyte| sAdhavo'pi ca gacchavartinastaM prmbhimnyte| evaM parasparaM bahirbhAvAdhyavasAye sati sthApitasyA''cAryasya gacchavartinAM ca sAdhUnAmanAbhAvyAni sacittAdIni gRhNatAM niyamAd bhaNDanaM kalaho bhvti| tathA ca sati pravacanoDAhaH prAkkalpavyAvarNitaprAyazcittApattizca,anyacca gacchavartinaste sAdhavo manyantesucireNApi prabhUtenApi kAlena gacchatA nAsmAkameSa parakIyatvAt, upalakSaNametat, so'pyabhimanyate sucireNApyete parakIyA ityevaM parasparamadhyavasAyabhAvato gaNasya gacchasya bhedo bhvti| tasmAditvaro yAvatkathiko vA prathamabhaGgavartI sthApayitavyaH // 1292 / / atraivApavAdamAhaannayaratigicchAe, paDhamA'sati tiybhNgmittriyN| taiyasseva ya asaI, bitito tassAsati cauttho // 1293 // anyataracikitsAyAM mohacikitsAyAM rogacikitsAyAM vA''cAryamitvaram, upa- /* gAthA 1291-1295 padasthApane apavAdAH 642 (B) 1. paDhamasseva - jebhA. khaMbhA. / taiyasseva je. bhA. pAThAntaram // For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lakSaNametat abhyudyatamaraNapratipattau abhyudyatavihAraparikarmapratipattau vA yAvatkathikamAzrI cAryamutsargataH prathamabhaGgavartinaM sthaapyet| prathamasya prathamabhaGgavartinaH sambhave'sati abhAve vyavahAra tRtIyaM tRtIyabhaGgavartinamitvaram, upalakSaNametat yAvatkathikaM vA sthApayet / tataH sUtram satre'rthe ca sa zIghraM nisspaadyitvyH| tRtIyasyApi tRtIyabhaGgavartinopi evazabdo api- : dvitIya uddezakaH || zabdArthaH / asati abhAve punarvitIyo dvitIyabhaGgavartI sthaapyH| tasyApi asati abhAve 643 (A) caturthaH caturthabhaGgavartI / / 1293 // taMtra yo'sau caturthabhaGgavartI sthApayitavyo bhavati, sa etAdRzaguNaH--- payatIe miusahAvaM, pagatIe sammayaM va NiyayaM vaa| gAthA nAUNa gaNassa guruM, ThAveMti aNegapakkhi pi // 1294 // | 1291-1295 padasthApane anekapakSiNamapi pravrajyApakSarahitaM zrutasamAnapakSarahitamapi prathama-dvitIya-tRtIya apavAdAH 1. so puNa bitiya-cautthabhaMgio jo imeriso so so tavvo iti cUrNI 1294 gAthotthAnikA / atra 643 (A) cUrNipratyantare so puNa tatiya-cautthabhaMgio ityapi pAThabheda-upalabhyate // 2. va NIyaM (NiyayaM) vA / / viNItaM vA - lA. // For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 643 (B) bhagavartyasambhave prakRtyA svabhAvena na tu kapaTabhAvato mRdusvbhaavm| aroSaNasvabhAvaM tathA prakatyA svabhAvena sammatam abhimataM, samastasyApi gacchasyeti gmyte| svajanasambandhabhAvato vA nijakam AtmIyaM jJAtvA gaNasya guruM sthApayanti / / 1294 // tasya ca caturthabhaGgavartinaH sacittAdiSu ya AbhavanavyavahArastamabhidhitsurAhasAhAraNaM tu paDhame, biie khettammi tiysuhdukkhe| aNahijate sIse, sese ekkArasa vibhAgA // 1295 // prathame varSe sAdhAraNaM, kimuktaM bhavati? yo yAvallabhate tasya tt| dvitIye varSe yat | kSetre tadIye labhyate tadgacchavartinAM sAdhUnAM, zeSaM gnndhrsy| tRtIye varSe [yat] samasukhadu:khopargA labhante tatteSAmeva gacchavartinAmAbhavati, zeSaM gaNadharasya, caturthAdiSu varSeSu sarvaM gaNadharasya. eSa AbhavadavyavahAro'nadhIyAne shissye| kimaktaM bhavati? ye sthApitAcAryasya samIpe na paThanti tAn prati draSTavyaH, ye punarAcAryasya samIpe paThanti tessaamekaadshvibhaagaaH| tathA cAha- zeSe'dhIyAne ekAdazavibhAgAH prakArA aabhvvyvhaarsy| tAneva pratipipAdayiSurAha1. 'pabhogAla vA. mo. pu. mu. // gAthA 1291-1295 padasthApane apavAdAH 643 (B) For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 644 (A) puvvuddiSTuM tassA1, pacchuTTi pvaayyNtss| saMvaccharammi paDhame, paDicchae jaM jaM tu saccittaM2 // 1296 // pratIcchake gacchAntarAdadhyayanArthamadhikRtagacchopasampadaM prapanne yad AcAryapadasthApanAtaH | pUrvamuddiSTaM sacittam, upalakSaNametat , acittaM vA vastrapAtrakambalAdikaM prathame varSe bhavati sampadyate tatsarvaM tasya pratIcchakasya eSa prathamo vikalpaH 1 / yatpunarAcAryapadasthApanAtaH pazcAduddiSTaM prathame varSe sampadyate sacittAdikaM tatsarvaM pravAcayato'dhikRtasya sthApitAcAryasyAdhyApayituH / eSa dvitIyo vikalpa:2 // 1296 // puvvaM pacchuddiTuM, paDicchae jaM tu hoi sccittN| saMvaccharammi bitie, taM savvaM pavAyayaMtassa3 // 1297 // AcAryapadasthApanAtaH pUrvaM pazcAdvA yad uddiSTaM sacittam, upalakSaNametat acittaM vA | */ dvitIye saMvatsare bhavati sampadyate, kva? ityAha- pratIcchake, gacchAntarAdagatya sUtrasyArthasya |* | vA pratIcchanaM pratIcchA, tayA carati pratIcchikastasmin tat sarvaM pravAcayato'dhyApayituradhi gAthA 1296-1304 Abhavana vyavahAraH 644 (A) For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 644 (B) //// www.kobatirth.org kRtasthApitAcAryasya veditavyam / eSa tRtIyo vikalpaH 3 // 1297 / / puvvaM pacchuddiThaM, sIsammi ya jaM tu hoi saccittaM / saMvaccharammi paDhame, taM savvaM gurussa Abhavati 4 // 1298 // AcAryapadasthApanAtaH pUrvaM pazcAdvA uddiSTaM yatsacittam, upalakSaNatvAdasyAcittaM vastrAdikaM ziSye prathame varSe bhavati sampadyate tatsarvaM gurorAbhavati / eSa caturtho vibhAgaH 4 // 1298 // puvvuddi tassA, 5 pacchuddinaM pavAiyaMtassa / saMvaccharammi biie, sIsammi u jaM tu saccittaM6 // 1299 // Acharya Shri Kailassagarsuri Gyanmandir yatsacittamacittaM vAcAryapadasthApanAtaH pUrvamuddiSTaM sacittamacittaM vA ziSye dvitIye saMvatsare bhavati sampadyate tatsarvaM tasya ziSyasyA''bhavati eSa paJcamo vibhAgaH 5 / yatpunarAcAryapadasthApanAtaH pazcAduddiSTaM sacittamacittaM vA ziSye dvitIye saMvatsare bhavati sampadyate tatsarvaM pravAcayato'dhikRtagurorAbhavati, eSa SaSTho vibhAgaH 6 // 1299 // 1. utpadyate - vA. mo. pu. // For Private and Personal Use Only gAthA 1296-1304 Abhavana vyavahAraH 644 (B) Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 645 (A) puvvaM pacchuTTi, sIsammi u jaM tu hoi sccittN| saMvaccharammi taie, taM savvaM pavAyayaMtassa7 // 1300 // yat pUrvaM pazcAdvA''cAryapadasthApanAta uddiSTaM sacittam acittaM vA ziSye tRtIye saMvatsare |* bhavati sampadyate tatsarvaM pravAcayato'dhikRtagurorAbhavati, eSa saptamo vibhAgaH 7 // 1300 // puvvuddiSTuM tassA, 8 pacchuTThi pvaayyNtss| saMvaccharammi paDhame, taM sisiNIe u sccittN9|| 1301 // AcAryapadasthApanAtaH pUrvamuddiSTaM [yat] sacittamacittaM vA prathame saMvatsare ziSyiNyA: ziSyAyA bhavati sampadyate, tatsarvaM tasyAH ziSyAyA Abhavati, eSo aSTamo vibhAgaH 8 / yatpunarAcAryapadasthApanAtaH pazcAduddiSTaM sacittAdikaM prathama saMvatsare ziSyAyAH sampadyate tatsarvaM pravAcayato'dhikRtasya guroraabhaavym| eSa navamo vibhAgaH 9 // 1301 // puvvaM pacchuddiTuM, sissIe jaM tu sccittN| saMvaccharammi bitie, taM savvaM pavAyayaMtassa10 // 1302 // xx gAthA 1296-1304 Abhavana vyavahAraH 645 (A) For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram dvitIya uddezakaH 645 (B) | pUrvaM pazcAdvA yaduddiSTaM sacittam , upalakSaNametadacittaM vA dvitIye saMvatsare ziSyAyAH sampadyate tatsarvaM pravAcayato'dhikRtasya guroH, eSa dazamo vibhAgaH 10 // 1302 // puvvaM pacchuddiTuM, paDicchiyAe u jaM tu sccittN| saMvaccharammi paDhame, taM savvaM pavAyayaMtassa 11 // 1303 // pUrvaM pazcAdvA yaduddiSTaM sacittam, upalakSaNametat, acittaM vA prathame varSe pratIcchikyAH ziSyAyAH sampadyate tatsarvaM pravAcayato'dhikRtasya guroH| eSa eva nyAyo dvitIyAdiSvapi saMvatsareSu 11 // 1303 // uktA ekAdazApi vibhAgAH, sAmpratamupasaMhAramAhajamhA ete dosA, duvihevi apakkhie u tthviymmi| tamhA u Thaveyavvo, kameNimeNaM tu Ayario // 1304 // dvividhe'pyapAkSike zrutapakSarahite pravrajyApakSarahite cetyarthaH / sthApite AcArye yasmAd 4 gAthA 1296-1304 Abhavana vyavahAraH 645 (B) For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 646 (A) ete anantaroditA doSAstasmAd anenAnantaroditena "paDhamA'sati taiyabhaMgo[gA.1293] ityAdilakSaNena krameNa sthApayitavya AcArya iti // 1304 // atha prathamabhaGgavartI kena vidhinA sthaapyitvyH?| ucyateeyassega-dugAdI, nipphaNNA tesi baMdhai disaato| saMpucchaNa-oloyaNa-dANe milieNa diTuMto // 1305 // etasya prathamabhaGgavartinaH sthApitAcAryasya eka-dvikAdayaH eka-dvi-tri-caturAdayaH / ziSyA niSpannA yadi bhavanti tatasteSAM dizaH AcAryatvamupAdhyAyatvaM cetyarthaH bdhnaati|| gAthA tathA yo'sAvAcAryaiH sandiSTo yathA-eSa sUtrato arthatazca nirmApyA''cAryapade sthApanIyaH, 1305-1310 tasya sthApitagaNadhareNAcAryapade sthApitasya ziSyANAM vipratAraNArthaM sampracchanaM, parairudanta AcAryapada vahanam avalokanaM sAkSAtsamIpaM gatvA saMyamayAtrAnirvahanapracchanaM, dAnaM vastrapAtrAdeH, eteSAM 8 sthApana vidhi: samAhAro dvandvaH, tasminnapi kRte vipariNAmAbhAve militena gopAladvayamilitena dRSTAnto 646 (A) 1. gAthA 1305-1310 sthAne cUrNI "doNhaM kule" gAhA iti pratIkaM dRzyate // For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezaka: 646 (B) . . . vaktavyo-yathA dvayorgopAlayormilitayoH prabhUtA dhanavRddhirabhUttathA yuSmAkamasmAkaM ca militAnAM viharatAM bhUyAn jJAnAdilAbho bhavatIti militairvihartavyamiti // 1305 // sAmpratamenAmeva gAthAM vivarISaridamAhagIyamagIyA bahavo, gIyastha salakkhaNA u je ttth| tesiM disAu, viyarati sese jaharihaM tu // 1306 // gacche bahavaH sAdhavo gIyamagIyA iti gItArthA agiitaarthaashc| tatra ye gItArthAH, tatrApi salakSaNA AcAryapadalakSaNopetAsteSAM diza: AcAryapadAni dattvA zeSAn sAdhUn yathArha yathAyogyaM taM kecidanuvaiyAvRttyakaratayA kecitsAmAnyataH ziSyatvena vitarati prycchti| etacca tadA draSTavyaM yadA pratyekaM bahavaH ziSyAH prApyante, anyathA tveka evA''cAryaH sthApanIyaH, zeSAH samastA api ziSyatvena smbdhynte| tatrApi salakSaNAnAM / dizo anujJAyante // 1306 // .. etadeva suvyaktamabhidhitsurAha1. 'gyataM kecidanuratnA-dhikatvena kecitsAmAnyatvena ziSyatvena - vA. mo. pu. // gAthA 1305-1310 AcAryapada sthApana vidhi: 646 (B) For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram dvitIya uddezakaH 647 (A) mUlAyari rAyaNito, aNusariso tassa houvjjhaato| gIyamagIyA sesA, sajjhillayA hoMti sIsA u // 1307 // mUlAcAryo nAma rAliko rtnaadhikH| tasya mUlAcAryasyA'nusadRzaH anurUpo bhavati | upaadhyaayH| zeSAstu ye gItA: gItArthAste tasya sajhilagA anuratnAdhikAH / agItA agItArthAH. makAro alAkSaNikaH, ziSyA bhavanti // 1307 // rAyaNiyA gIyatthA, aladdhiyA dhArayaMti puvvdisN| apahuvvaMta salakkhaNa, kevalamege disAbaMdho // 1308 // ye punA rAlikAH vrataparyAyeNAdhikA gItArthAH zrutasampadupetA chedazrutaniSpannAzca kevalaM saGgrahe upagrahe cA'labdhikAH te pUrvadizaM pUrvAcAryapradattAM dizam anuratnAdhikatvalakSaNaM dhaarynti| na tvAcAryapadamupAdhyAyapadaM vA teSAmAropyate, labdhihInatvAt / eSa vidhi yAvantaH sthApitA AcAryAsteSAM prtyekmnugntvyH| etacca tadA kriyate yadA bhUyAMsa saadhvo'vaapynte| apahuvvaMta ityAdi, aprabhavati pratyekamAcAryANAM sAdhuparivAre bhUyasya& prApyamANe kevalamekasmin salakSaNe viziSTAcAryalakSaNopete digbandhaH AcAryapadAdhyAropaH gAthA 1305-1310 AcAryapada sthApana vidhi: 647 (A) For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kriyate // 1308 // zrI etadevAha vyavahAra sUtram dvitIya uddezakaH 647 (B) sIse ya pahuppaMte, savvesiM tesi hoMti daayvvaa| apahuppaMtesuM puNa, kevalamege disAbaMdho // 1309 // ziSye ziSyavarge pratyekaM pratyekaM prabhavati paripUrNatayA bhavati teSAmAcAryalakSaNopetAnAM * sarveSAmapi dizo bhavanti daatvyaaH| aprabhavatsu pratyekaM paripUrNatayA sAdhuSvaprApyamANeSu | kevalamekasmin salakSaNatare digbandhaH kartavyaH / zeSANAM tu salakSaNAnAM dizo'nujJApyAH // 1309 // sAmprataM teSvAcAryapadasthApiteSu upakaraNadAnavidhimAhaacittaM ca jaharihaM, dijjai tesuM ca bahusu giiesu| esa vihI akkhAto, aggIesuM imo u vihI // 1310 // teSu AcAryapadasthApiteSu bahuSu gIteSu gItArtheSu acittaM vastapAtrAdyupakaraNaM yathArha yo gAthA 1305-1310 AcAryapada sthApana vidhiH 647 (B) For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 648 (A) yAvanmAtrArhastasya tAvanmAtraM dIyate, eSa vidhirAkhyAto gItArtheSu sUtrArthaniSpanneSu | aacaarylkssnnopetessu| agIteSu anadhigatasUtrArtheSu AcAryalakSaNopeteSvayaM vakSyamANo vidhirdraSTavyaH // 1310 // tamevAhaarihaM ca animmAyaM, nAuM therA bhaNaMti jo tthvito| eyaM gIyaM kAuM, dijAhi disaM aNudisaM vA // 1311 // ajhai nAma-lakSaNopetatayAcAryapadayogyaH paramadyApi sUtre arthe ca na nirmAtaH, tamarhamanirmAtaM jJAtvA yo gaNadharastatkAlaM sthApitastaM sthavirA: vRddhAcAryA bhaNanti, || | 1311-1315 yathA-etaM sAdhu gItaM gItArthaM kRtvA dadyAd bhavAn dizamanudizaM vaa|| 1311 // so nimmaviya Thavito, acchati jai teNa saMha tato lttuN| vihArAyopadezaH aha na vi ciTThati tahiyaM, saMghADo to se dAyavvo // 1312 // 648 (A) 1. saddhi to laTTha - vA. mo. pu. jebhA. khaMbhA. // gAthA sabhakaM For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH . 648 (B) yo'sAvAcAryeNa sandiSTaH yathA-etaM sAdhu nirmApya etasmai dizamanudizaM vA ddyaat| sa nirmApitaH nirmApya cAcAryapade sthApitaH / tataH sa yadi nirmApitasthApitastena saha tiSThati viharati / tato laSTaM samIcInam / atha naiva apizabda evakArArthaH, na tiSThati tatra tasya samIpe tarhi se tasya saGghATako dAtavyaH / yazca pUrvAcAryeNa vaiyAvRttyakaro dattaH so'pi tena sArdhaM viharati / tatra ye sthApitagaNadhareNaiko dvau trayo vA sahAyA dattAH, yazca pUrvAcAryapradato vaiyAvRttyakarastAn paatthyti| ye cAbhinavazaikSikA upasthApitAH pravrAjitAste'pyAtmanaH ziSyatvena sambandhanIyAH // 1312 // evaM saJjAtapuSTavihAraH san anyatra vihAreNa gataH, tasya tathA viharataH ziSyAn sa sthApitagaNadharo vipariNamayitukAmo yatsamAcarati tadupadarzayati pesei gaMtuM va sayaM va pucche, saMbaMdhamANo uvahiM va detii| sajhaMtiyA siM ca samalliyAvi, sacittamevaM na labhe kareMto // 1313 // yatra sa nirmApitasthApito viharati tatrodantavAhakAn sAdhUn tacchiSyANAM pressyti| athavA svayamantarA'ntarA gatvA tAn pRcchati, yathA saMstaratha yUyaM sukhena? yad bhe bhavatAM gAthA 1311-1315 sabhakaM vihArAyopadezaH 648 (B) For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 649 (A) nAsti tat kathayata, yenAhaM dadAmIti; tathA tAn ziSyAnAtmanaH sambandhayan upadhiM cAntarAntarA ddaati| tathA ye svAdhyAyAntikA: svAdhyAyanimittaM samIpasthAyino anuratnAdhikA gItArthA ityarthaH / tAn teSAM nirmApya sthApitAnAmAcAryANAM satkAnAtmanaH sa melApayati saMzUSayati 'lIG zleSaNe' iti vcnaat| evaM tena gItArthAH ziSyAzca vipariNamyamAnA nirmApitasthApitasya samIpaM muktvA taM sthApitagaNadharamupasampadyante, sa caivaM sacittaM sAdhuvargalakSaNamAtmIkurvan na labhate, vyavahArato na te tasyA''bhavantIti bhAvaH // 1313 // athaivamapi te vipariNamyamAnA na vipariNamanti, nApi tasya samIpamAyAnti, tato'nena dRSTAntenaM tAn smbndhyti| tameva dRSTAntamAha govAlagadidvaMtaM, kareti jai donni bhAugA govaa| rakkhaMtI goNIo, pihappihA asahiyA do vi // 1314 // gelaNNe egassa u, diNNA goNIo tAhe annss| iya nAUNaM tAhe, sahiyA jAyA duvaggA vi // 1315 // 1. "na sambandhayitumAha / tameva - khaM // gAthA 1311-1315 sabhakaM vihArAyopadezaH 649 (A) For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 649 (B) doNNi govAlA sahoyarabhAugA, bhaMDaNaM karettA patteyaM patteyaM veyaNaeNaM gAvIto rkkhNti| annayA tesiM ego rogI jAto, tato teNa jAva na rakkhiyA gAvIto tAva veyaNayAto parihINo jAto, annayA bitito paDibhaggo / so vi taheva parihINo / tato tehiM eMgANiyassa na sohaNamiti ciMtiUNaM paropparaM pItI kayA tao eko pddibhggo| tassacciyAto gAvIto biito rkkhi| evaM iyrssvi| evaM tesiM davvaparivuDDI jaayaa| evaM amhaMpi vIsuM vIsuM viharaMtANaM parihANI bhavati, tamhA miliyA viharAmo, jeNa viulA nANAdINaM vuDDI hvi| jaM tubbhaM taM tubbhaM ceva, nAhaM taM hraami| evaM samalliyAvettA sIse sajjhaMtie ya vipariNAmei tahavi so na lhi| ___sampratyakSarayojanA gopAlakadRSTAntaM kroti| yathA- dvau gopau bhrAtRkau tau || 1311-1315 sabhakaM dvAvagyasahitau pRthak pRthag vetanena gA rksstH| anyadA ekasya glAnatve gAva: | vihArAyopadezaH anyasya gosvAminA dttaaH| sa vetnaatpribhrssttH| evamitaro'pi glAnatve vetanaparihIno 649 (B) gAthA 1. egAgiyassa - vA. mo. pu. mu. // For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 650 (A) //////////// www.kobatirth.org jAta: / tata iti pRthak pRthag asaMhitasthitasya mahatI dravyahAniriti jJAtvA jAtau dvAvapi sahitAviti // 1314 // 1315 // upasaMhAramAha evaM 'doha vi amhe, pihappihA taha vi viharimo samayaM / vAghAteNa'NNoNe, sIsA u paraM ca na bhayaMti // 1316 // Acharya Shri Kailassagarsuri Gyanmandir evaM dvayorapi vayaM yadyapi pRthak pRthak tiSThAmaH, tathApi samakaM saMhitatayA viharAmaH, yena vyAghAte glAnatvAdilakSaNe'nyonyasya jJAnAdihAnirnopajAyate, ziSyA vA paraM gacchAntaraM na bhajante / evamapi sa kurvANo na labhate ziSyAn // 1316 // sUtram -- bahave parihAriyA bahave aparihAriyA icchejjA egayato egamAsaM dumAsaM vA timAsaM vA cAumAsaM vA paMcamAsaM vA chammAsaM vA vatthae / te annamannaM saMbhuMjaMti, annamannaM no saMbhuMjaMti mAsaM te, tao pacchA savve vi egao saMbhuMjaMti // 26 // 1. doNi vi- khaM. vA. pu. bhASyapratiSu ca // For Private and Personal Use Only sUtra 27 gAthA 1316-1319 parihArikA - parihArika bhojanavidhiH 650 (A) Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44. zrI vyavahAra sUtram dvitIya uddezakaH 650 (B) athAsya sUtrasya kaH sambandha iti sambandhapratipAdanArthamAhaasarisapakkhigaThavie, parihAro esa suttsNbNdho1| kAUNa va tegicchaM, sAijiyamAgate suttaM 2 // 1317 // asadRzapAkSiko nAma dvitIyabhaGgavartI caturthabhaGgavartI vA, tasmin sthApita kila, caturgururnAma prAyazcittaM parihAro bhvti| tato parihAraprastAvAdadhikRtaparihArisUtrasyopanikSepaH / eSa pUrvasUtreNa sahAdhikRtasya sUtrasya smbndhH1| atraiva prakArAntaramAha kAUNa vetyAdi, rogacikitsAM kurvatA manojJamauSadhaM manojJaM vA bhojanamanurAgeNAsvAditaM tatra ca prAyazcittaM prihaartpH| tato rogacikitsAM kRtvA manojJaM ca bhojanAdikamAsvAdya samAgatasya prAyazcittaM parihAratapo bhavatIti vijJApanArthamadhikRtaM parihAraviSayaM sUtram, eSa dvitIyaH smbndhprkaar:2|| 1317 // sUtra 27 gAthA 1316-1319 parihArikA: parihArika bhojanavidhiH adhunA tRtIyamAha 650 (B) 1. "hArasU vA. pu. mu. // For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 651 (A) www.kobatirth.org ahavA gaNassa apattiyaM tu, ThAveMti hoi parihAro / esotti na esotti, ThavejjaUM bhaMDaNA sagaNe3 // 1318 // Acharya Shri Kailassagarsuri Gyanmandir yo gaNadharaH svAbhipretaM gaNAsammataM guNarahitamapi sthApayitukAmo'bhimAnavazena eSa yogyaH, na punaH eSaH gaNasammato yogyaH, ityevaM svagaNe bhaNDanaM kRtvA sthApayati, tasmin gaNasya gacchasya aprItikaM yathA bhavati evaM svAbhipretamAcAryaM sthApayati tasmin prAyazcittaM bhavati parihAraH parihAratapaH / tata etadarthapratipAdanArthaM digbandhasUtrAnantaraM prihaarsuutrm| eSa tRtIyaH sambandhaprakAraH 3 // 1318 // samprati caturthaM paJcamaM ca sambandhaprakAramAha parihAro vA bhaNito, na tu parihArammi vaNNiyA merA 4 / vavahAre vA pagate, aha vavahAro bhave tesiM // 1319 // vAzabdaH prakArAntaradyotanArthaH / adhastAt parihAra ukto na tu tasmin parihAre voDhavye varNitA maryAdA, vidhirityarthaH / tataH parihAravidhiprarUpaNArthameSa ArambhaH kriyate / For Private and Personal Use Only sUtra 27 gAthA 1316-1319 parihArikA' parihArika bhojanavidhiH 651 (A) Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 651 (B) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ayaM ca caturthaH sambandhaH prakAraH / paJcamamAha- vAzabdo'trApi prakArAntaradyotanArthaH, vyavahArArthaM kila vyavahArAdhyayanaM prakRtam / tatastasmin nadI zrotovadanuvartamAne prakRte vyavahAre aha eSa eteSAM parihArikANAmaparihArikANAM ca vyavahAro bhaNyate 5 // 1319 // anena sambandhapaJcakenAyAtasyAsya vyAkhyA bahavaH prabhUtAH parihArikA bahavo'parihArikAH kAraNavazataH tIrthakaropadezecchayA na svacchandecchayA iccheyuH- ekata ekatrasthAne ekamAsaM vA dvimAsaM vA trimAsaM vA caturmAsaM va yAvatkaraNAt paJcamAsaM vA SaNmAsaM vA vastuM, tatra te tathAvasanto anyo'nyaM parasparamaparihArikA iti zeSaH, sambhuJjate sarvaprakArai: bhuJjate, annamannaM na saMbhuMjaMtitti parihArikA yAvattapo vahanti tAvatte parasparamaparihArikaiH parihArikairvA samaM na saMbhuJjate na sarvaprakAraiH bhuJjate mAsaM te annamannaM na sambhuJjanti yaiH SaNmAsAH sevitAsteSAM yaH SaNmAsoparivarttI mAsastaM yAvatte parihArikAH parasparaM parihArikaiH samamupalakSaNametat, aparihArikairvA samamekatra na sambhuJjate, AlApanAdIni tu kurvanti / tata uparitanamAsapari 1. vA paJca vA. pu. // For Private and Personal Use Only * sUtra 27 gAthA 1316-1319 parihArikA - parihArika bhojanavidhiH 651 (B) Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 652 (A) pUrNIbhavanAnantaraM pazcAt sarve'pi parihArikA aparihArikAzca ekataH ekatra sthAne sambhuJjate sarvaprakArairbhuJjate, eSa sUtrasaMkSepArthaH / / atra para Aha-nanu bahavaH parihArikA aparihArikAzca kathamekatra sambhavanti? yenAdhikRtaM sUtramupapadyate, tata Aha kAraNigA melINA, bahugA parihArigA bhvejaahi| aparIhAriyabhogo, parihAri na bhuMjai vahaMto // 1320 // bahavaH pArihArikA ekatra militA bhaveyuH kAraNikAH, kAraNavazeneti bhAvaH, tato naadhikRtsuutraanuppttiH| tatrA'parihArikANAmekatra parasparaM bhogaH sambhogo bhvti| etAvatA te aNNamaNNaM saMbhuMjaMti iti vyAkhyAtam yastu parihArI sa parihAratapo vahan | parihAribhiraparihAribhirvA samaM na bhute / etena annamannaM no saMbhuMjaMti [iti] vyaakhyaatm| pArihArikA nAma ye parihArataporUpaM prAyazcittaM prtipnnaaH| ye punaH parihAratapa:prAyazcittaM na pratipannAste apArihArikAH / / 1320 / / gAthA 1320-1323 parihAratapasi vizeSa vidhi: 652 (A) For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 652 (B) www.kobatirth.org tatra parihAratapaH pratipAdanavidhiH pariharaNavidhizca nizIthAdhyayane kalpe ca vyAvarNitaH / yastu tatra noktastamidAnIM pratipipAdayiSurAha - gimhANaM AvaNNo, causu vi vAsAsu deMti AyariyA / puNNammi mAsavajjaNe - mappuNNe mAsiyaM lahuyaM // 1321 // Acharya Shri Kailassagarsuri Gyanmandir iha grISmagrahaNena RtubaddhakAlagrahaNaM, teSAmRtubaddhAnAM mAsAnAM madhye ekamAsaM dvimAsaM vA yAvat SaNmAsaM vA yat parihAratapaH samApannastadvarSArAtre caturSvapi mAseSu dIyate atrArthe ca kAraNaM svayameva vakSyati / yastu SaNmAsaM parihAratapaH prapannastasya pUrNe SaNmAse upari mAsavarjanaM mAsaM yAvadekatra bhojanavarjanam / etena mAsAdike paripUrNe paJcarAtrindivAdibhojanavarjanamupalakSitam / taccAnantaragAthAyAM svayameva vakSyati / yatra yAvadbhojanaM pratiSiddhaM, tatra tAvadaparipUrNe bhojanaM kurvataH prAyazcittaM mAsikaM laghu // 1321 // samprati puNNammi mAsavajjaNaM, ityetadvyAcikhyAsurAha - 9. mAsesu khaM. mu. // 2. Na appu pu. pre. lA. // - For Private and Personal Use Only gAthA 1320-1323 parihAratapasi vizeSa vidhiH 652 (B) Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ta zrI vyavahAra sUtram dvitIya uddezakaH 653 (A) paNagaM paNagaM mAse, vajjejai mAso chnnhmaasaannN| na ya bhadda-paMtadosA, puvvuttaguNA ya to vAse // 1322 // mAse mAse paJcakaM paJcakaM parivardhamAnaM tAvad vaya'te yAvatSaNNAM mAsAnAmupari mAso vaya'te, iyamatra bhAvanA-yo mAsikaM parihAratapa Apannastasya mAsaM vahataH pUrvoktavidhiH AlApanavarjanAdiko veditvyH| mAse tu vyUDhe upari paJcarAtrindivAni yAvadAlApanAdIni sarvANi kriyante, navaramekaM bhojanamekatra vrnnyte| evaM yo dvau mAsAvApannastasya dazarAtrindivAni, yastrInmAsAn tasya paJcadaza, yazcaturo mAsAn tasya viMzatiH, yaH paJca mAsAn tasya bhinnamAsaM, yAvad yastu SaNmAsA-pannastasya SaTsu mAseSu vyUDheSu upari mAsaM yAvadekatra bhojanamekaM vy'te| zeSaM tvAlApanAdikaM sarvaM sarvatra dazarAtrindivAdau kriyte| atha kasmAdRtubaddheSu mAseSvApannasyApi varSArAtrestapo dIyate? tata Aha-na ya bhaddapaMta dosA ityAdi, Rtubaddhe kAle yadi parihAratapo dIyate tatastasmin datte sati yadi mAsakalpe paripUrNe sati viharanti tarhi pArihArikANAM pritaapnaadidosspraadurbhaavH| atha na viharanti tato bhdrkpraantkRtdosssmbhvH| bhadrakakRtA doSA gAthA 1320-1323 parihAratapasi vizeSa vidhiH 653 (A) For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI . vyavahAra sUtram dvitIya uddezaka: 653 (B) udgamAdikaraNaM, prAntakRtadoSA aticirAvasthAnena camaDhanAdikAH, varSAkAle tvete doSAH prAyo na sambhavanti, sarvadarzaninAM varSAkAlasya tapo'nuSThAnAzrayatayA sammatatvena kasyacidapi vizeSataH prItede'Sasya vA'sambhavAt? tathA pUrvoktaguNAzca kalpAdhyayanapratipAditA guNAzca varSAkAle avApyante, tato varSAsu parihAratapo dIyate // 1322 // atha ke te pUrvoktA guNAH? iti vismaraNazIlAn prati tAn bhUya upadarzayativAsAsu bahU pANA, balio kAlo ciraM ca tthaayvvN| sajjhAyasaMjamatave, dhaNiyaM appA niottavvo // 1323 // varSAkAle sarvataH prAyo bahavaH prANAstato dIrghA bhikSAcaryA na bhavati tathA snigdhatayA sa kAlo baliko baliyAn, tapaH kurvatAM balopaSTambhakArIti bhaavaarthH| tathA ciraM ca prabhUtaM kAlaM caikatra sthAtavyam ata eva svAdhyAye saMyame tapasi ca dhaNiyaM atyarthamAtmA niyoktavyo bhvti| yata evaM tata evaMrUpaprabhUtaguNopadarzanato varSAkAle parihAratapa:pratipattiH kaaryte| etena 'gimhANaM Avanno causu vi vAsAsu deMti AyariyA' ityatra [gA.1321] yaduktaM kAraNaM svayameva vakSyatIti tatsamarthitam // 1323 // gAthA 1320-1323 parihAratapasi vizeSa vidhi: 653 (B) For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 654 (A) samprati SaNmAsavahanAnantaramupari yanmAso bhojanamadhikRtya vaya'te tatra kAraNamAkSepapuraH || saramabhidhitsurAha mAsassa goNNa nAmaM, pariharaNA puutinivvlnnmaaso| tatto pamoyamAso, bhuMjaNavajjo na sesehiM // 1324 // atha SaNNAM mAsAnAmupari mAsasya pariharaNaM bhojanamadhikRtya kasmAtkriyate? ucyatenirvalanArthaM pramodArthaM ceti vaakyshessH| tathAhi-kuthitamadyAdigandhaM mRttikAbhAjanaM yAvadadyApi nirvalitaM na bhavati, tAvat tatra kSIrAdi na prakSipyate, nirvalite tu bhavati tatra kSIrAdeH sUtra 28 prakSepaH, evameSo'pi duzcaritadurabhigandhabhAvito niyamAdetAvatA kAlena nirvalito bhavati, gAthA 1324-1326 naanythaa| tathA jinprvcnprvRtteH| tathA kazcitkenApyagamyagAmitvenAlIkenAbhizapito parihArikasya rAjakule ca niveditaH, sa taptaphAlAdikaM gRhItvA zuddhaH san mitha:sambhASaNAdibhiH pramoda bhojanadAne kRtvA parasparaM svajanaiH saha bhuGkte, evameSo'pi pArihArika AtmAnamaparAdhena malinaM vidhiH prAyazcittena vizodhya mAsaM yAvanmitha:sambhASaNAdibhiH pramodamAdhAya taiH sahaikatra bhungkte| 654 (A) 1. "ptagolAdi mo. mu. / ptamASAdi vA. pu. // For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezakaH 654 (B) www.kobatirth.org tadevamuktakAraNavazAd yato'nyaiH samamabhuJjAno mAsaM yAvadavatiSThate tasmAdetasya mAsasya gauNaM guNaniSpannaM nAma dvidhaa| tadyathA - pUtirnirvalanamAsa iti pramodamAsa iti| pUtirdurabhigandhastasya nirvalanaM spheTanaM tatpradhAno mAsaH pUtinirvalanamAsaH tathA pramodaheturmAsa : pramodamAsaH / sa ca mAso bhojanena varjyaH pariharttavyaH, na punaH zeSairAlApanAdibhiH // 1324 // yathA cAbhyAM mAsaparivarjanamevaM paJcarAtrindivAdiparivarjanamapi bhAvanIyam / kiJcAnyadapi kAraNamasti paJcarAtrindivAdiparivarjane tatastadabhidhitsurAha dijjai suhaM ca vIsuM, tavasosiyassa jaM balakaraM tu / puNaravi ya hoi joggo, acirA duvihassa vi tavassa // 1325 // Acharya Shri Kailassagarsuri Gyanmandir iha yadyekatra bhuGkte tataH sahaiva svasaGghATakenaiSa bhuGkte, ityanAdarabuddhayA yattapaH zoSitasya balavardhanakaraM tasya dAnaM na bhavati, viSvak pRthagbhojane punaH tapaH zoSitagAtro'yamadyApi na maNDalyAM bhuGkte, ityAdarabuddhibhAvataH tapasA zoSitasya tadbalavardhanakaramazanAdi tatsukhenaiva sarvairapi sAdhubhirdIyate / tasyApi dAne ko guNa: ? ityAha 1. '' vA. pu. / evamagre'pi // For Private and Personal Use Only sUtra 28 gAthA 1324-1326 parihArikasya bhojanadAne vidhi: 654 (B) Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra-| sUtram dvitIya uddezakaH 655 (AIN balavardhanakarAzanAdipradAne punarapi acirAt stokena kAlena dvividhasyApi tapasa: parihAratapasaH zuddhatapasazcetyarthaH yogyo bhavati // 1325 // ___ sUtram- parihArakappaTThiyassa bhikkhussa No kappai, asaNaM vA pANaM vA khAimaM vA sAimaM vA dAuM vA aNuppadAuM vA / therA ya NaM vAejjA-imaM tA ajo! tumaM etesiM dehi vA aNuppadehi vA; evaM se kappai dAuM vA aNuppadAuM vaa| kappai se levaM aNujANAvettae-aNujANaha levAetaM evaM se kappai levaM samAsevittae aNujANAvettae // 27 // "parihArakappaTThiyassa bhikkhussa" ityaadi| athAsya sUtrasya kaH sambandhaH? ucyate-- esA vUDhe merA, hoi avUDhe ayaM puNa viseso| sutteNeva Nisiddhe, hoi aNunnA u sutteNa // 1326 // eSA anantarasUtrapratipAditA maryAdA sthitirbhavati vyUDhe prihaartpsi| avyUDhe punaH 1. samAsevittae - pratilipinAsti // 2. aNujANAvettae - Agama pra. naasti| sUtra 28 gAthA 1324-1326 parihArikasya bhojanadAne vidhiH 655 (A) For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 655 (B) parihAratapasi ayamadhikRtasUtreNa pratipAdyamAno maryAdAyA vishessH| eSa pUrvasUtreNa sahAdhikRtasUtrasya sambandhaH / anena sanbandhenAyAtasyAsya vyAkhyA parihArakalpe sthitaH parihArakalpasthitaH, tasya parihArakalpasthitasya bhikSorna kalpate azanaM pAnaM khAdimaM svAdimaM vA anyasmai sAkSAtsvahastena dAtum, anupradAtuM vA paramparakeNa pradAtum, anuzabdasya prmprkdyotktvaat| atraivAnujJAmAha-therA ya NamityAdi, yadi punaH sthavirA NaM iti vAkyAlaGkRtau vadeyuH imaM parihArakalpasthitaM bhikSum- aho Arya! tvametebhyo dehi paribhAjaya anupradehi vaa| evaM sthavirairanujJAte sati se tasya kalpate dAtumanupradAtuM vaa| dAne anupradAne ca tasya hasto vikRtidravyeNa kharaNTito bhavati tataH se tasya klpte| lepaM vikRtiM hastagatamanujJApayitum yathA bhadanta ! yUyamanujAnItha lepakharaNTitaM hastaM levAe iti samAsevitumevamanujJApane kRte sati se tasya | kalpate lepaM vikRtiM hastagatAM samAsevitum, upalakSaNametadanyadapi yaduddharitaM tadapyanujJAtaM | sat kalpate samAsevitumiti sUtrasakSepArthaH // sUtra 28 gAthA 1324-1326 parihArikasya bhojanadAne vidhi: 655 (B) 1. vikRti prazreNikhara vA. pu. // For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 656 (A) vyAsArthaM tu bhASyakRd vivakSuH prathamataH sAmAnyata Aha- sutteNevetyAdi, sUtreNaiva . dAne anupradAne ca prathamato niSiddhe tadanantaraM tenaiva sUtreNa dAne anupradAne ca bhavatyanujJA // 1326 // evaM sakSepataH sUtrArthe kathite satyAha-- kiha tassa dAu kijjai? coyaga! suttaM tu hoi kaarnniyN| so dubbalo gilAyai, tassa uvAeNa diMtevaM // 1327 // kiha kathaM kena prakAreNa tasya parihArakalpasthitasya bhikSordAtuM kriyate'zanAdikam ? | taddAnakaraNasya ttklpviruddhtvaat| atra sUrirAha-he codaka! sUtramidaM bhavati kAraNikaM kAraNena nirvRttaM kAraNikaM, kAraNamadhikRtya prvRttmityrthH| tadeva kAraNamAha so dubvalo ityAdi, sa: parihArakalpasthito bhikSurdurbala: tapa:zoSitazarIratvAdata eva pade pade glaayti| tatastasyAnukampanArthamevamanenopAyena dAnA-'nupradAnakArApaNalakSaNena vikRtiM sthavirA dadati prayacchanti / tata eSA'pi parihArakalpasAmAcArIti na kazciddoSaH // 1327 // samprati yathA tasya dAnamanupradAnaM vA karaNIyaM bhavati yena ca kAraNena sthavirA anujAnate tadetadabhidhitsurAha gAthA 1327-1331 parihArikAya bhojanadAnam 656 (A) For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra-14 sUtram dvitIya uddezakaH 656 (B) parimiya asati anneso, vi ya paribhAyaNammi kusalo u| ucchUra-pauralaMbhe, agIyavAmohaNanimittaM // 1328 // tavasosIyamajhovAtao ya tabbhAvito bhave ahvaa| therA nAUNevaM , vadaMti bhAehi taM ajjo // 1329 // iha yaddAnamanupradAnaM vA paribhAjanamucyate tacca yathA sambhavati tathopapAdyate-sAdhubhiH sarvaistapovizeSapratipannavarjitairekatra maNDalyAM bhoktvym| kiM kAraNam? iti cet, ucyateiha dvividhA sAdhavaH, labdhimanto lbdhirhitaashc| tatra ye labdhirahitAste bahirgatAstathAvidhaM prAyogyaM na labhante, maNDalyAM tUpaviSTAnAM labdhimatsAdhusaGghATakAnItaparibhAjanena teSAmanyeSAmapi ca bAla-zaikSa-vRddha-glAnAdInAM prAyogyaM bhavatIti teSAmanugrahAya maNDalIbandhakaraNam, maNDalIbandhe ca kRte kasyacidajIrNaM bhavati, kasyacid jiirnnm| jIrNe'pi ca ko'pi kAzcid vikRtIrbhuGkte, na sarvAH,tataH pracuravikRtilAbhe sarvajanAnugrahAya paribhAjanaM kriyte| tatra sa parihArakalpasthito bhikSuH tapaHzoSitaH tapa:zoSitazarIra iti tasya vikRtiviSaye adhyupapAtaH zraddhA jaataa| athavA pUrvaM sadaiva tasyAM vikRtau bhAvita iti gAthA 1327-1331 parihArikAya bhojanadAnam 656 (B) For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 657 (A) tadbhAvanayA tasyAmadhyupapAto jAtaH, tata etatsthavirA jJAtvA tadanugrahAya parimite vikRtilAbhe'sati asan avidyamAno'nyaH paribhAjanakuzalo yaH sarveSAmaucityenA''pUrayati, so'pi ca parihArakalpasthitaH paribhAjane kuzala iti sarvasAdhUnAM vacanena prakAzyaivaM vadati- aho Arya ! gAthAyAmokArAntatA prAkRtalakSaNavazAt, tvametebhyaH sAdhubhyaH paribhAjaya, yadi punaH ucchUraM nAnAvidhaM pracUramatiprabhUtaM ghRtAdilabdhaM bhavati tadA ucchUrapracUralAbhe agItavyAmohananimittaM agItArthA mA vipariNamantu iti yadvA tadvA kAraNaM vacasA prakAzya tadvyAmohananimittamevaM bruvate- Arya! tvaM sAdhubhyaH pribhaajy|| 1328 // 1329 // paribhAiya saMsaDhe 1, jo hatthaM saMlihAvae pareNa 2 / phusai va kuDDe3 chaDDe4, aNaNuNNAe bhave lahuo 5 // 1330 // AcAryopadezena paribhAjite sati tasya hastaH saMsRSTo ghRtAdinA lipto bhavati, tasmin | saMsRSTe yadi tathaiva saMsRSTena hastenAvatiSThate tarhi prAyazcittaM mAsalaghu 1, yo vA hastaM pareNa saMlehApayati tasyApi prAyazcittaM mAsalaghu 2 / athavA kuDye hastaM spRzati tadApi mAsalaghu 3, athavA kASThena nighRSya chardayati tatrApi mAsalaghu4 / athavA'nanujJAtaH san svayaM leDhi gAthA 1327-1331 parihArikAya bhojanadAnam 657 (A) For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezaka: www.kobatirth.org ****** hastaM tadApi tasya prAyazcittaM laghuko mAsa: 5 // 1330 // kappai ya vidinnammI, coyagavayaNaM ca sesa sUvassa / evaM kappar3a appAyaNaM ca kappaTThitI cesA // 1331 // vitIrNe anujJAte sati kalpate svayaM svahastaM parileDhum / iyamatra bhAvanA-yadyAcAryaH 657 (B) samAdizati tvaM svahastaM ghRtAdivikRtikharaNTitaM svayameva leDhi, tataH sa leDhi / cazabdAdanyadapi yatparibhAjitazeSaM tadapyAcAryeNAnujJAtaM bhuGkte / coyagavayaNaM ceti atra nodakavacanaM yathA-kathaM parihArikasya vikRteranujJApanaM yuktam ? iti / sUrirAha - sesa sUvassa sUpasya sUpakArasya yathA zeSamAbhAvyaM bhavati tathA tasyApIti bhAvaH / etaduktaM bhavati yathA sUpakAraH kenApi svAminA sandiSTa :- etAvatpramANaistandula- mudgAdibhirbhaktaM niSpAdyaitAvataH puruSAn bhojaya4, evamAdeze labdhe sAdhite bhakte bhojiteSu ca puruSeSu yaccheSamuddharati tatsarvaM sUpakArasyAbhAvyam evamAcAryopadezataH parihArikeNa paribhAjite yaccheSamuddharati tattasya pArihArikasyA''bhAvyaM, sUpakAradRSTAnta upalakSaNaM tenA'pUpikadRSTAnto'pi veditavyaH / sa caitraM- kenApyApUpika AdiSTaH- etAvatA kaNikkAdinA dravyeNa etAvatpramANaM maNDakAdi Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only gAthA 1327-1331 parihArikAya bhojanadAnam 657 (B) Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezaka: 658 (A) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir krtvym| evamAdeze labdhe tathaiva maNDakAdike niSpAdite zeSaM yaduddharati maNDakAdi tad ApUpikasyAbhavati, evaM pArihArikasyApi tata evaM tapaH zoSitazarIrasyA''pyAyananimittamAcAryasya kalpate anujJApanamityadoSaH / kalpasthitireSA yad glAyata ApyAyananimittamevamanujJApanaM kartavyaM, yena zeSaM prAyazcittatapaH sukhena vahatIti // 1331 // sUpakAradRSTAntameva savistaraM bhAvayati evaiyANaM bhattaM, karehi diNNammi sesayaM tassa / iya bhoiyapajjatte, sesuvvariyaM va deMta'ssa // 1332 // sUtra 29 gAthA 1332-1334 parihArikA etAvadbhistandulAdikairetAvatAM bhaktaM kuru iti samAdeze labdhe niSpAdite bhakte datte coktapramANebhyaH puruSebhyo bhojane yaccheSaM tattasyAbhavati, iti evam amunA prakAreNA''cAryo - padezata: paryApte bhojite zeSamuddharitamasya pArihArikasya pariveSakasyAcAryo dadAti // 1332 // parihArikyoH samprati yena pramANenA''cAryA upadizanti tatpramANamabhidhitsurAhadavvapyamANaM tu vidittu puvvaM, therA se dAeMti tayaM pamANaM / jutte visesaM bhavate jahA U, ucchUralaMbhe tu pakAmadANaM // 1333 // bhojanavidhiH For Private and Personal Use Only 658 (A) Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram dvitIya uddezaka: 658 (B) ////////////////// www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hA cA''cAryaiH pUrvaM dravyaM pramANayitavyaM, yathA- idaM kiM yuktapramANam ? AhosvitsapariSThApanam ? evaM pUrvaM dravyapramANaM viditvA jJAtvA sthavirA AcAryAH se tasya pArihArikasya takatpramANaM drshynti| yathA yukte'pi yuktapramANe'pi zeSaM bhavati / ucchUralAbhe pracUranAnAvidhaghRtAdilAbhe prakAmadAnaM yAvad yasmai rocate tAvattasmai dIyatAmityevaMrUpamanujJApyate // 1333 // sUtram -- parihArakappaTThie bhikkhU saeNaM paDiggaheNaM bahiyAM appaNo veyAvaDiyAe gacchejA / therA ya NaM vajA paDiggAhehi ajjoM ! ahaMpi bhokkhAmi vA pAhAmi vA / evaM se kappai paDiggAhittae, tattha No kappai aparihArieNaM parihAriyassa paDiggahammi asaNaM vA pANaM vA khAimaM vA sAimaM vA bhottae vA, pAyae vA, kappar3a se sayaMsi vA paDiggahaMsi sayaMsi vA palAsagaMrsi vA kamaDhagaMsi vA sayaMsi vA khujjagaMsi vA uddhaTTu uddhaTTu bhottae vA pAya vA, esa kappe aparihAriyassa pArihAriyao // 28 // "parihArakappaTThie bhikkhU saeNaM paDiggaheNa ' 'mityAdi, asya sUtrasya pUrvasUtreNa saha sambandhapratipAdanArthamAha 1. yA therANaM ve prati zyubrIMga // 2 jjo vayaM piNaM bhokkhAmo vA pahAmo vA - iti pratilipipAThaH // For Private and Personal Use Only sUtra 29 gAthA 1332-1334 parihArikAparihArikyoH bhojanavidhiH 658 (B) Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 659 (A) AyANosANesuM, saMpuDito esa hoi uddeso| .egAhigAriyANaM, vArei atippasaMgaM vA // 1334 // AdAnam AdiH,avasAnaM paryantaH, tayoH sAdharmikAdhikArapratipAdanAdeSa uddeza: sampuTitaH sampuTaM saJjAtamasyeti sampuTitaH, tArakAdidarzanAditapratyayaH / iyamatra bhAvanA-* asyoddezakasyAdAvante ca pratyekaM dve dve sUtre sAdharmikAdhikArapratipAdake, tata eSa uddezaka: sAdharmikAdhikAreNa sampuTitaH, sampuTitatvAcca sampuTanakaraNamevAsya sUtrasya smbndhH| * athavA ekAdhikArikAni yAni yAnyanantaramuddiSTAni pArihArikasUtrANi teSAmekAdhikArikANAM pArihArikasUtrANAM yo bhaktadAnaikatrabhojanapratiSedhe atiprasaGgastaM vAra-yatyadhikRtena sUtradvayeneti eSa pUrvasUtreNa sahAsya smbndhH| anena sambandhenAyAtasyAsya vyAkhyA___ parihArakalpasthito bhikSuH svakIyena patadgraheNa pratigraheNeti vA vasaterbahirAtmana svazarIrasya vaiyAvRttyAya bhikSAnayanAyetyarthaH gacchet / sthavirAzca taM tathAgacchantaM dRSTvA vadeyu:asmadyogyamapi svapAtrake [prati]gRhNIyAH, ahamapi bhokSye pAsyAmi vaa| evamukte se tasya kalpate sthavirayogyaM pratigRhItuM, tatra tasmin Atmayogyapari(prati) gRhIte sati no kalpate aparihArikeNa satA pArihArikasya patadgrahe azanaM pAnaM khAdimaM svAdimaM vA sUtra 29 gAthA 1332-1334 parihArikAparihArikyoH bhojanavidhiH 659 (A) For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra bhoktuM vA pAtuM vA, kintu kalpate se tasyA'pArihArikasya svakIye vA patadgrahe tumbAdimaye svakIye vA palAzaMke palAzapAtrAtmake sthAle, svakIye vA kamaDhake, svakIye vA khuDDaeti, palAzAdipatramaye doNNake uddhaTTu uddhaTTu ityavakRSya avakRSya bhoktuM vA pAtuM vA, upalakSaNametat durlabhapAnIyabhAve kAlAprApaNe vA tatpAtre eva pArihArikeNa satA uddezaka: apArihArikeNa samaM kalpate bhoktuM vA pAtuM vA / upasaMhAramAha - eSa kalpo'pArihArikasya 659 (B) parihArikataH pArihArikamadhikRtya / eSa prathamasUtrasaMkSepArthaH // sUtram dvitIya www.kobatirth.org ****** Acharya Shri Kailassagarsuri Gyanmandir sUtram - parihArakappaTThie bhikkhU therANaM paDiggaheNaM bahiyA therANaM veyAvaDiyAe gacchejjA, therA ya NaM vadejjA-paDiggAhehi ajjo ! tumaM pi ettha bhoyasi vA pAhasi vA / evaM se kappai paDigAhittae, tattha No kappar3a pArihArieNaM aparihAriyassa paDiggahaMsi asaNaM vA pANaM vA khAimaM vA sAimaM vA bhoyae vA pAyae vA, kappar3a se sayaMsi vA paDiggahaMsi sayaMsi vA palAsagaMsi vA sayaMsi vA 1. 'si pANiMsi vA u zyubrIga / evamagretana sUtre'pi // si sayaMsi kamaNDalaMsi vA sayaMsi vA khubbhagaMsi vA pANiMsi u' AgamaprakAzana byAvarapAThaH // evamagretanasUtre'pi // 2. 'zamaye palAzapatrAtmake sthAle khaM. mu.|| For Private and Personal Use Only sUtra 29 gAthA 1332-1334 parihArikAparihArikyoH bhojanavidhiH 659 (B) Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram dvitIya uddezakaH 660 (A kamaDhagaMsi sayaMsi vA khullagaMsi uddhaTTa bhottae vA pAyae vaa| esa kappe pArihAriyassa apArihAriyAo ttibemi // 29 // // vavahArassa bitio uddesao samatto // dvitIyasUtrasaMkSepArthastvayam- parihArakalpasthito bhikSuH sthavirANAM patadgraheNa vasaterbahiH sthavirANAM vaiyAvRttyAya bhikSAnayanAyetyarthaH gacchet, sthavirAzca taM tathAgacchantaM dRSTvA nUnaM sarvagRheSu bhikSAkAlaH samakaM vartate tato'smadyogyamAnIya pazcAdeSa Atmano yogyAnayanAya praviSTo na kimapi lapsyate iti kAraNavazato vadeyuH- pratigRhNIyAH tvamapyatra bhokSyase pAsyasi vaa| evamukte se tasya kalpate pratigRhItuM tatra tasminnAtmayogyagrahaNe sati na kalpate parihArikeNA'pArihArikasya patadgrahe'zanaM pAnaM khAdimaM svAdimaM vA bhoktuM vA pAtuM vA kintu kalpate tasya svakIye vA patadgrahe svakIye vA palAzake svakIye vA kamaDhake svakIye vA khullake bhoktuM vA pAtuM vA upalakSaNavyAkhyAnamatrApi drssttvym| eSa kalpa: pArihArikasyA'pArihArikato'pArihArikamadhikRtya iti brviimi| tIrthakaro sUtra 30 gAthA 1335-1338 pArihArikasya pAtre bhojanavidhiH 660 (A) 1. khujagaMsi- pu. pre.||2. khujake- vA. mo. pu. For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 660 (B) padezato na svmniissikyeti| samprati niyuktibhASyavistara: sapaDiggahe parapaDiggahe ya bahi puvva paccha ttthev| Ayariyaseha'bhiggaha, samasaMDAse ahAkappo // 1335 // pUrvaM vasatebahirbhikSAnayanAya niSkramya svapatadgRhe svayogyamAnIya pazcAtparapatadgrahe aacaaryyogymaanyti| athavA pUrvaM parapatadgrahe AcAryayogyamAnIya pazcAt svapatadgrahe | svyogymaanyti| athavA kAraNavazatastatraiva ekasmin patadgrahe ubhyyogymaanyti| AnIte ca sthavireNa pUrvaM bhukte pazcAtpArihArikeNa bhoktvym| atha kAlo na prApyate tata AcAryaH sthaviraH zaikSAbhigrahaH pArihArika etau dvAvapi samakam ekakAlamekasmin patadgrahe bhunyjaate| tatra ca saNDAsopalakSitaH zunakamAMsadRSTAnto vaktavyaH / eSa yathAkalpo yathAvasthitA saamaacaarii|| 1335 // sAmpratamenAmeva gAthAM vivarISuH prathamataH 'sapaDiggahe ya bahi puvva paccha' iti vyAkhyAnayati kAraNiya donni thero, so va gurU ahava keNaI ashuu| puvvaM sayaM va geNhai, pacchA ghettuM va therANaM // 1336 // sUtra 30 gAthA 1335-1338 pArihArikasya pAtre bhojanavidhi: 660 (B) For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 zrI vyavahAra sUtram dvitIya uddezakaH 661 (A) ___ azivAdikAraNavazato dvau AcArya-pArihArikau kAraNikau jAto, kimuktaM bhavati ? | azivAdikAraNavazataH zeSasAdhUn dezAntare preSya tAveva kevalAvekatrasthAnasthitau, tatra yo'sau | guruH sa sthavira iti kRtvA athavA kenApi rogeNa grasta iti bhikSAmaTitumasahaH asamarthaH / yaH punastasya sahAyaH sa parihAratapaHpratipanno vrtte| tatastatreyaM sAmAcArI-pArihArika: pUrvamAtmIyena patadgraheNA-''tmano yogyamAnIya bhuktvA AtmIyaM patadgrahaM sthApayitvA pazcAtsthavirasatkaM patadgrahaM gRhItvA sthavirANAM yogyaM gRhiitumttti| athavA pUrva sthavirasatkaM patadgrahaM kRtvA sthavirayogyamAnIya sthavirANAM samarpya pazcAdAtmIyena patada grahaNa hiNDitvA''tmanA bhuGkte // 1336 // atra ca parasyAvakAzamAhajai esa sAmAyArI, kimaTTha suttaM imaM tu AraddhaM ? / sapaDiggahetareNa va, parihArI veyavaccakaro // 1337 // yadi nAma eSA sAmAcArI, yathA-parihArI pArihArIka: svapatadgraheNa itareNa vA | AcAryapatadgraheNa yathAkramaM svasyA''cAryasya ca vaiyAvRttyakara iti tataH idaM sUtraM sUtradvayaM sUtra 30 gAthA 1335-1338 pArihArikasya pAtre bhojanavidhiH 661 (A) For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI 4 vyavahAra sUtram dvitIya uddezakaH 661 (B)| kimarthamArabdham ? suutroktsyaarthsyaa'smbhvaat| AcAryaH prAha-na sUtroktArthAsambhavaH, kAraNataH sUtradvayasya patitatvAd // 1337 // kAni kAraNAni yadvazAdidaM sUtradvayaM patitam? ata Aha dullahadavaM paDucca va, tavakheyaviyaM samaM va sati kAle / coyaga! kuvvaMti tayaM, jaM vuttamiheva suttammi // 1338 // he codaka durlabhaM dravaM pAnIyaM pratItya, yadi vA tapasA kheditaM pArihArikam, athavA samakam ekakAlaM sarvagRheSu sati bhikSAkAle AcArya-pArihArikau tat kurvato yaduktamihaiva suutre| tathAhi- sa pArihArika: tapasA kheditaH san AtmanaH sthavirasya cArthAya dvau vArau bhikSAmaTitumasamarthaH tatastaM pArihArikaM 'svakIyena patadgraheNAtmano arthAya hiNDitvA pazcAt sthavirANAmarthAya sthavirapatadgraheNa hiNDiSye' iti buddhyA samprasthitaM sthavirA asamarthaM jJAtvA bruvate 'asmAkamapi yogyamAtmIyena patadgraheNa pratigRhNIyAH' tata upari ekasmin vA pArzve sthavirayogyaM gRhnnaati| gRhIte ca tathA tasmin sthavirastataH samAkRSya samAkRSya bhuGkte, eSA sthavirasya saamaacaarii| pArihArikasya punariyaM-taM pAriharikaM 'sthavirANAM patadgrahaM gRhItvA sthavirasyArthAya hiNDitvA pazcAccAtmano arthAya hiNDiSye' iti buddhyA samprasthitaM dRSTvA gRhAdikaM parimitaM jJAtvA sthavirA bhASante 'Atmano'pyarthAyAsmadIya eva pAtre pratigRhNIyAH' evaM sandiSTa: sUtra 30 gAthA 1335-1338 pArihArikasya pAtre bhojanavidhiH 661 (B) For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 662 (A) ////////////////////////// san sa tathaiva gRhItvA samAgataH, tataH sthavirapatadgrahAdAtmIye patadgrahe palAzabhAjane kamaDhake vA samAkRSya samAkRSya bhungkte| eSA pArihArikasya saamaacaarii| etAvatA 'tavakheyaviyaM' iti bhaavitm| samprati 'samaM va sati kAle' iti bhAvyate-yatra grAme nagare vA tau sthavirapArihArikAvavasthitau tatra sarvagRheSu samakAlaM bhikSAkAlo'janiSTa,taM sthavirA jJAtvA 'mA dvitIyaM vAraM praviSTaH san eSa na labheta' iti samprasthitaM bhASante ekatraivA''tmano mama ca yogyaM gRhNIyA iti / tatra cobhayorapi bhojane'nantaro vidhi:> samprati 'dullahadavaM paDuccave'ti bhAvyate, tadbhAvanayA ca tattheva 'AyariyA sehabhiggahasama' [gA.1335] iti bhAvyamAnaM draSTavyaMtatra grAme nagare vA yattenApi mRgyamANaM stokaM pAnIyaM labhyate tataH pArihArikapatadgrahasya sthavirapatadgrahasya ca prakSAlanAya pAnIyaM na puuryte| tata etad jJAtvA sthavirAstaM pArihArikaM sandizanti ekasminneva patadgrahe dvayorapi yogyaM gRhNIthAH / evaM sandiSTe pArihArikasyeyaM sAmAcArI tasmin patadgrahe sthavirayogyaM yat prAyogyaM bhaktaM tad viSvag gRhNAti dvitIye pArzve Atmayogyam, athavA''tmayogyamadhastAd gRhNAti sthavirayogya-mupariSTAt, evaM gRhItvA vasatAvAgacchati / tatra cAcAryabhojanavidhi:- tasyaivekasya patadgrahasya ekasmin pArzve upari vA yadAcAryayogyaM gRhItaM tasminnAcArye bhukte, pazcAtpArihAriko yadanyasmin pArzve adhastAdvA''tmayogyaM gRhItaM tat |* | bhuGkte, atha yAvatsthaviro bhuGkte [svayaM ca] pazcAdbhuGkte tAvatsUro'stamupayAti tato dvAvapi gAthA 1339 pArihArikasya pAtre bhojanavidhiH 662 (A) For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram dvitIya uddezakaH 662 (B) ////////////////////////////////// samakaM bhunyjaate| etAvatA 'sama'tti sambhAvitam // 1338 // etadeva vyAcikhyAsurAha___pAsaM uvari vva gahiyaM, kAlassa davassa vA vi astiie| puvvaM bhottuM therA, dalaMti samagaM ca bhuMjaMti // 1339 // dravasya pAnIyasya asati abhAve ekasmin pArzva upari vA yada gahItamAcAryayogyaM tatpUrvaM sthavirA bhuktvA pazcAccheSaM pArihArikAya ddti| kAlasya dvayoH krameNa bhojanakAlasyA'sati samakaM vA ekakAlaM tau bhunyjaate| samprati saNDAsopalakSitazanakamAMsadRSTAntabhAvanA kriyate-yathA ko'pyalarkeNa zunA khAditaH, sa yadi tasyaiva zunakasya mAMsaM khAdati, tataH praguNIbhavati, ityanena prakAreNa zunakamAMsaM khAditukAmaH 'kathamahaM sarvAspRzyaM zunakamAMsaM spRzAmi? iti sandaMzakena gRhItvA mukhe prakSipati, evaM khAdyate / sa ca pArihAriko'pi tat kAraNata ekasmin pArzve upari vA gRhItaM sthavirasatkaM jugupsamAna iva tat pariharan AtmIyaM samuddizati // 1339 // // iti zrImalayagiriviracitAyAM vyavahAraTIkAyAM dvitIyoddezakaH samAptaH // // dvitIyoddezake graMthAgraM 3013 // // evaM sarvasaGkhyayA graMthAgraM 13891 // gAthA 1339 pArihArikasya pAtre bhojanavidhiH 662 (B) For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram / tRtIya uddezakaH | 663 (A) // OM namo jinAya // OM namo vItarAgAya // ||ahN namaH // zrImanmalayagiriviracitavivaraNayutaniyukti-bhASyasametam zrI vyavahArasUtram // tRtIya uddezakaH // sUtra 1 gAthA 1340-1345 gaNadhAraNasAmAcArI 663 (A) For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 663 (B) ukto dvitIyoddezakaH / samprati tRtIya Arabhyate, tatra cedamAdi sUtram sUtram-bhikkhU ya icchejA gaNaM dhArittae bhagavaM ca se apalicchiNNe evaM se no | kappai gaNaM dhArittae, bhagavaM ca se palicchinne evaM se kappai gaNaM dhArittae // 1 // |* athAsya sUtrasya kaH sambandhaH ? tata AhatesiM ciya doNhaMpi, sIsA''yariyANa pvihrNtaannN| iccheja gaNaM voDhuM, jai sIso esa saMbaMdho // 1340 // tayoreva ziSyA''cAryayoH kAraNavazato dvayorapi kevalayoH praviharatoryadi ziSyo gaNaM voDhuM dhArayitumicchet tataH tasya vidhirvaktavyaH, tadvidhipratipAdanArthamidaM suutrmiti| eSa pUrvasUtreNa sahAsya sUtrasya sambandhaH // 1340 / / sUtra 1 gAthA 1340-1345 gaNadhAraNasAmAcArI 663 (B) For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 664 (A)| sUtra 1 prakArAntareNa sambandhamevAhatesiM kAraNiyANaM, annaM desaM gayA ya je sIsA / tesA''gaMtuM koI, gaNaM dharejjAha vA joggo // 1341 // athaveti prkaaraantre| tayoH AcArya-pArihArikayoH kAraNikayoH kAraNavazataH tathAsthitayorye anyaM dezaM gatAH ziSyAsteSAM madhyAtko'pi bhikSuH yogyaH samAgatya gaNaM dhArayet tatastadvidhipratipAdanArthamadhikRtasUtrArambhaH // 1341 // anena sambandhenAyAtasyAsya vyAkhyA___ bhikSaH, cazabda AcAryapadayogyAnekaguNasamuccayArthaH, icched gaNaM dhaaryitum| bhagavAMzca ||1140-1145 se tasya bhikSoraparicchadaH paricchadarahitaH, paricchadazca dvidhA-dravyato bhAvatazca, tatra dravyataH paricchadaH shissyaadiprivaarH| bhAvataH suutraadikm| tatra bhagavAnAcAryo'paricchado dravyata: 01 sAmAcArI bhAvataH punarniyamAt saparicchadaH, anyathA''cAryatvAyogAt, cazabdAt bhikSuzca dravyato 664 (A) 'paricchado, bhAvataH saparicchadaH prigRhyte| evaM se ityAdi, evamamunA prakAreNa se tasya gAthA ////////////////////// gaNadhAraNa For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 664 (B) xx na kalpate gaNaM dhArayitum, evaMzabdo vizeSadyotanArthaH, sa cAmuM vizeSaM dyotayati-AcArye | dravyato'paricchade bhikSoH saparicchadasya aparicchadasya vA na kalpate gaNaM dhArayitumiti, bhagavAMzca se tasya dravyato'pi paricchannaH paricchadopetaH, cazabdAtso'pi ca dravyato'pi paricchannastata evaM se tasya kalpate gaNaM dhArayitumiti // amumeva sUtrAvayavaM bhASyakAro vyAkhyAnayati there apalicchanne, aparicchanne sayaM pi cghnnaa| davvAchanno thero. iaro paNa vA bhave dohiM // 1342 // sthaviro nAma AcAryaH, asAveva pUjAvacanena bhgvtshbdenocyte| bhagavAniti mahAtmanaH | gAthA sNjnyaa| sa sthaviro aparicchannaH pricchdrhitH| cagrahaNAt cazabdopAdAnAd bhikSurapi ||1340-1345 gnndhaarnnsvympricchnnH| tatra sthaviro aparicchanno dravyataH parivArarahito draSTavyaH, bhAvataH sAmAcArI punarniyamAtsaparicchadaH / itaraH ziSyaH punardvAbhyAmapi vA dravya-bhAvAbhyAmaparicchanno bhvti| tatra bhAvato'paricchanno niyamAdayogya ev| itarastu dravyato'paricchado bhAvataH saparicchado 664 (B) yogyH| atrAcArye dravyato'paricchade kiM sarvathA bhikSorgaNaM dhArayituM na kalpate, utA'stika AN For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaH 665 (A) ////////// www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kazcitkalpanAprakAraH ? astIti brUmastathA cAha nokAro khalu desaM, paDisehayatI kayAi kappejjA / osannamma u there, so ceva paricchao tassa // 1343 // sUtra 1 " evaM se no kappai" ityatra nozabdo dezavacanatvAt dezaM pratiSedhayati / tena kadAcitkalpetApi, kadA kalpate ? iti cedata Aha- avasanne AcArye / iyamatra bhAvanAyadyAcAryo bhAvataH sUtrAdyupetastapa: saMyamodyatastatastasmin dravyato'paricchade na kalpate / atha cedavasannastarhi tasmin dravyato'paricchade saparicchade vA kalpate / khaluzabdaH vizeSaNArthaH / sa caitadvizinaSTi - yo bhAvataH saparicchadastasya kalpate, na zeSasya / saparicchade cAvasanne AcArye gaNaM dhArayati ziSye ya AcAryasya paricchadaH parivAraH sa eva tasya ziSyasya 1340-1345 10 bhavati vyavahAratastasyA''bhavanAt itarasya tu na kimapyAbhavati, zithilatvAd / iha paricchada 10 2 gaNadhAraNaviSayA caturbhaGgikA / tadyathA - dravyato'paricchanno bhAvatazcAparichannaH 1, dravyato'paricchanno bhAvataH paricchannaH 2, dravyataH saparicchado bhAvato'paricchadaH 3 dravyata saparicchado bhAvatazca saparicchadaH 4 / tatra caturthabhaGgavartI zuddhaH, zeSAstvazuddhAH, eSa sUtrArthaH // 1343 // gAthA sAmAcArI 665 (A) For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 665 (B) adhunA niyuktivistara:bhikkhU icchA gaNadhArae, apavvAvite gaNo ntthi| icchA tigassa aTThA, mahAtalAgeNa ovammaM // 1344 // bhikSoricchA gaNaM dhArayituM, sa ca gaNa: svayamapratAjite nAsti, tasmAt svayaM sAdhavaH pravrAjanIyAH / athavA yadyapi svayamapravrAjane gaNo nAsti tathA'pi yadA'vasanna AcAryo jAto bhavati tadA yo'sAvAcAryasya gaNaH sa eva tasya bhvti| icchA ca gaNaM dhArayituM trikasya jJAnAdiratnatrayasyArthAya, na tu pUjA-satkAranimittamatrArthe aupamyam upamA mhaatddaaken| kimuktaM bhavati ? padmasarasA mahAtaDAkena gaNaparivarddhasyopamA (dhAraNasyopamA) krtvyaa| sA cAgre bhaavyissyte| eSa niyuktigAthAsakSepArthaH // 1344 // vyAsArthaM tu bhASyakRdvivakSuH prathamata icchAnikSepamAhajo jaM icchai atthaM, nAmAdI tassa sA havai icchaa| nAmammi jaM tu nAmaM, icchati nAmaM ca jassicchA // 1345 // sUtra 1 gAthA 1340-1345 gaNadhAraNasAmAcArI 665 (B) For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI . vyavahArasUtram tRtIya uddezakaH 666 (A) . yo nAma yamarthaM nAmAdilakSaNamicchati, tasya sA bhavati icchA, yo nAmecchati tasya nAmecchA, sthApanAmicchati sthApanecchA, evaM dravyecchAdikamapi bhaavniiym| icchAyAzca nikSepaH ssoddhaa| tadyathA- nAmecchA, sthApanecchA, dravyecchA, kSetrecchA, kAlecchA, bhaavecchaa| tatra nAmecchAmabhidhitsurAha-nAmammItyAdi, nAmni, nAmaviSayA icchA iyaM yannAma yaddevadattAdikamAtmana icchati, devadattAdikasya nAmna icchA nAmeccheti bhAvaH / athavA yasya iccheti nAma sA, nAma-nAmavatora-5 bhedopacArAd nAma cAsau icchA ca nAmecchA // 1345 // sthApanecchAmAhaemeva hoi ThavaNA, nikkhippar3a icchae va jaM tthvnnN| sAmittAI jahasaMbhavaM, tu davvAdisu bhaNasu // 1346 // evamevAnenaiva nAmagatena prakAreNa bhavati sthApanA sthApanecchA, atidezoktameva Aha-* yA icchA nikSipyate sA, sthApanA cAsAvicchA ca sthApaneccheti vyutpatteH sthaapnecchaa| athavA yAM sthApanAmicchati sA sthApanecchA, sthApanAyA icchA sthApaneccheti vyutpatte : / 1. ktameva yadicchatani pu. pre. // 2. yat sthA' pu. pre.|| gAthA 1346-1349 icchA-sthApanAgaNa zabdAnAM nikSepAH 666 (A) For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 666 (B) dravyecchA dvidhAAgamato noaagmtshc| tatra Agamata icchApadArthajJAtA tatra cAnupayuktaH / noaagmtstridhaa-jnyshriir-bhvyshriir-tdvytiriktbhedaat| tatra jJazarIra-bhavyazarIre praagvt| 1 tadvyatiriktA yad drvymicchti| sA ca tridhA sacittadravyecchA acittadravyecchA mizradravyecchA || tatra sacittadravyecchA tridhA dvipd-ctusspdaa-'pdbhedaat| tatra dvipada-sacittadravyecchA-yat striyamicchati puruSamicchati ityevmaadi| catuSpadasacittadravyecchA yadazvamicchati gaavmicchtiityaadi| apadasacittadravyecchA AmrasyecchA maatulinggsyecchetyaadi| acittadravyecchA suvarNecchA hirnnyecchetyaadi| mizradravyecchA-suvarNAdyalaGkAravibhUSitasya dvipdaadericchaa| athavA | dravyAdiSu dravya-kSetra-kAleSu yathAsambhavaM svAmitvAdi svAmitva-karaNA-'dhikaraNAnika bhaNataH, svAmitvAdibhiH prakArairdravya-kSetra-kAlecchA vaktavyA iti bhAvaH / tatra svAmitvena dravyecchA yathA AtmanaH putramicchati putrasya putramicchati ityAdikA, karaNena yathA madyenA'bhyavahatena stainyecchA kAmecchA vA jAyate ityaadi| adhikaraNena yathAsuprastAritAyAM zayyAyAM sthitasya kAmecchA smutpdyte| kSetra-kAlAvacetanau, tato na tayoH svayaM svAmitvena icchA bhavati, tataH karaNA'dhikaraNAbhyAM tatra yojnaa| tatra kSetre [karaNena] | 1. yat sthA' pu. pre. mu.|| gAthA 1346-1349 icchA-sthApanAgaNa zabdAnAM nikSepAH 666 (B) For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 667 (A) yathA- sundareNa kSetreNa labdhena krIDanecchA plavanecchA vA jAyate, adhikaraNena yathA- gRhe sthitasya bhogecchA kAmecchA vA, sadgurukulavAse samyaganuSThAnecchA vA samupajAyate ityaadi| kAle karaNena yathA yauvanakAlena dhanecchA kAmecchA vA jAyate ityaadi| adhikaraNe[na] yathA hemante rAtrau zItena pIDitaH sUrodgamakAlamicchati / bhAvata icchA dvidhA-Agamato noAgamatazca / tatrAgamata icchApadArthajJAtA, tatra copayukta: 'upayogo bhAvanikSepaH' iti vacanAt // 1346 / / 5 noAgamata Aha gAthA bhAve pasatthamapasatthiyA ya, apasatthiyaM na icchaamo| icchAmo ya pasatthaM, nANAdIyaM tivihamicchaM // 1347 // noAgamato bhAvata icchA dvidhA-prazastA aprazastA c| mkaaro'laakssnnikH|| 10 tatrAjJAnAdiviSayA icchA aprazastA, [tAM necchAmaH]prazastA jJAnAdiviSayA, tAM trividhA 0. micchAmicchAmaH // 1347 // 1346-1349 icchAsthApanAgaNa zabdAnAM nikSepAH 667 (A) 1. cchA vapanecchA vA - vA. mo. pu. mu. // For Private and Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 667 (B) samprati gaNasya nikSepamabhidhitsurAhanAmAigaNo cauhA, davvagaNo khalu puNo bhave tivihaa| loiyakupyAvayaNio, louttario ya bodhavvo // 1348 // nAmAdirUpo gaNazcaturdhA ctussprkaarH| tadyathA-nAmagaNaH, sthApanAgaNo, dravyagaNo bhaavgnnshc| tatra yasya gaNa iti nAma sa naamgnnH| gaNasya sthApanA'kSa-varATakAdiSu sthaapnaagnnH| dravyagaNo dvidhA-Agamato noaagmtshc| tatrAgamato gaNazabdArthajJAtA tatra cAnupayuktaH,noAgamatastridhA jnyshriir-bhvyshriir-tdvytiriktbhedaat| tatra jJazarIra-bhavyazarIre prAgvat, tadvyatiriktastridhA, tadyathA- laukikaH kuprAvacaniko lokottarikazca // 1348 // eteSAM trayANAmapi pratipAdanArthamAhasacittAdisamUho, logammi gaNo u mll-poraadi| carakAdikuppavayaNe, logottaraosanna'gIyANaM // 1349 // / . gAthA 1346-1349 icchA-sthApanAgaNa zabdAnAM nikSepAH 667 (B) For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 668 (A) sacittAdisamUhaH sacittasamUho acittasamUho mizrasamUhazca dravyagaNaH / tatra sacittasamUho yathA mallagaNaH, tathA pure bhavaH paurastasya gaNaH pauragaNaH / acittasamUho yathA zastragaNaH / mizrasamUho yathA suvarNAlaGkArabhUSito mallagaNaH pauragaNo vaa| kuprAvacane dravyagaNo yathA carakAdiH crkaadignnH| carakaH parivrAjakaH, AdizabdAt pANDurAGgAdiparigrahaH / lokottariko dravyagaNaH avasannA'gItArthAnAM smuuhH| kimuktaM bhavati? pArzvasthAdigaNaH, | yadi vA pravacanaviDambaka: kumataprarUpakagaNaH athavA agItArthagaNo lokottariko dravyagaNa iti // 1349 // bhAvagaNo dvidhA-Agamato noaagmtshc| tatrA''gamato jJAtA tatra copayuktaH / noAgamato Aha___ gIyatthaujjuyANaM, gIyapurogAmiNaM v'giiyaannN| eso khalu bhAvagaNo, nANAditigaM ca jatthatthi // 1350 // gItArthAnAmudyuktAnAM zaktyanupagRhanena saMyame pravartamAnAnAmathavA agItAnAmapi agItArthAnAmapi, apizabdo lupto'tra draSTavyaH, gItapurogAminAM purogAmigItArthanizritAnAM gAthA 1350-1355 bhAvagaNa svarUpam 668 (A) For Private and Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | vyavahAra sUtram tRtIya uddezakaH 668 (B) samUho noAgamato bhAvagaNaH / eSa khalu anantarodito bhAvagaNo noAgamato bhaavgnnH| * athavA kiM bahunoktena ? yatra jJAnAditrikamasti sa noAgamato bhAvagaNaH // 1350 // bhAvagaNeNa'higAro, so u apavvAvie na sNbhvti| icchAtiyagahaNaM puNa, niyamaNaheuM tao kuNai // 1351 // bhAvagaNena noAgamato bhAvagaNena adhikAraH pryojnm| sa ca bhAvagaNo yathoktarUpa: svayamapratAjite nAsti, tasmAt svayaM sAdhavaH pravrAjanIyAH, te parivAratayA krtvyaaH| > athavA pramAdyatyAcArye yaH parivAraH sa tasya privaarH| yathA saka: niyuktikAro dvAragAthAyAmicchAtrikagrahaNaM niyamana hetuM karotItyuktaM tatra kiM niyamayati ? sUrirAha niyamei nijjaranimittameva na u puuymaaiatttthaae| dhArei gaNaM jai pahu, mahAtalAgeNa sAmANo // nirjarAnimittameva gaNaM dhArayati, na tu puujaadinimittm| sa ca gaNaM dhArayan | yatiprabhurmahAtaDAgena samAno bhavati // 1351 // gAthA 1350-1355 bhAvagaNa svarUpam 668 (B) For Private and Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram mahAtaDAgena samAnatAmeva bhAvayatitimimagarehiM na khubbhati, jahaMbunAho viyNbhmaannehiN| so cciya mahAtalAgo paphullapaumaM va jaM annaM // 1352 // yathAmbunAthastimi-makarairvijRmbhamANairna kSubhyati, na ca svasthAnAccalati, sa eva cAmbunAtha iha mahAtaDAgam, tathA vivkssnnaat| athavA samudrAt yadanyatpraphullapA mahAsarastanmahAtaDAgam // 1352 // tRtIya uddezakaH 669 (A) gAthA 1350-1355 bhAvagaNa upanayamAhaparavAdIhiM na khubbhati, saMgiNhaMto gaNaM ca na gilaai| hotI ya sayAbhigamo, sattANa sarovva paumaDDho // 1353 // timi-makarairambunAtha iva paravAdibhirAkSipyamANo na kssubhyti| na ca gaNaM saMgRhNan | yathaucityenAnuvartamAno glAyati, yathA vA sara: padmADhyaM sattvAnAM sadAbhigamaM bhavatyevaM sadA sattvAnAmabhigamaH sAdhuH prabhurbhavati // 1353 // svarUpam 669 (A) For Private and Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 669 (B) www.kobatirth.org eyaguNasaMpatto, ThAvijjai gaNaharo u gacchammi / paDibohAdI hi ya, jai hoi guNehiM saMjutto // 1354 // etena-samudratulyatArUpeNa paMdmasaraH samAnatAguNena vA samprayukto gacche gaNadharaH sthApyate / sa caitadguNasamprayuktastadA bhavati yadi pratibodhAdibhirvakSyamANalakSaNairguNairyukto bhavati / tatra pratibodhAdayo guNAH pratibodhakAdidRSTAntebhyo bhAvanIyA iti // 1354 // tAneva pratibodhakAdIn dRSTAntAnulliGgayati paDibohaga1 desiya2 sirighare3 ya nijjAmage4 ya bodhavve / tatto ya mahAgovo5, emeyA paDivattio paMca // 1355 // Acharya Shri Kailassagarsuri Gyanmandir pratibodhakaH suptotthApaka: 1, dezakaH mArgadezIra, zrIgRhIkaH bhANDAgAraniyuktaH 3, niryAmakaH samudre pravahaNanetA 4 / tathA mahAgopo'tIvagorakSaNakuzalaH 5 evametA anantaroditAH paJca pratipadyate'dhikRto'rtha Abhiriti pratipattayaH upamAH // 1355 // 1. padmADhyasaraH vA. mo. pu. mu. // For Private and Personal Use Only Durg gAthA 1350-1355 bhAvagaNa svarUpam 669 (B) Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaka: 670 (A) www.kobatirth.org tatra pratibodhakopamAM bhAvayati jaha Alitte gehe, koi pasuttaM naraM tu bohejjA / jaramaraNAdipalitte, saMsAragharammi taha u jie || 1356 // yathA A - samantato dIpte pradIpte gRhe ko'pi paramabandhuH prasuptaM naraM prabodhayettathA saMsAragRhe jarAmaraNAdipradIpte jIvAn apratibuddhAn bhAvasuptAn prabodhayati sa sthApanIyo gaNadharo dezitastIrthakaraiH / uktaH pratibodhakadRSTAntaH // 1356 // samprati dezakAdidRSTAntamAha (ntAnAha ) - boi apaDibuddhe, desiyamAI eva vi joejjA / eyaguNavippahINe, apalicchanne ya na dharejjA // 1357 // Acharya Shri Kailassagarsuri Gyanmandir boi apaDibuddhe iti pUrvagAthAvyAkhyAyAM vyAkhyAtam 1, evaM dezikAdInapi dRSTAntAn yojayet / tAMzcaivaM- yo grAmAdInAM panthAnamRjukaM kSemeNa prApayati sa dezaka iSyate, evaM jJAnAdInAmavirAdhanAM kurvan yo gacchaM parivardhayati sa gaNadharaH sthApanIyaH na zeSaH 2 / For Private and Personal Use Only gAthA 1356-1360 gaNadhAraNa yogyAyogye dRSTAntA: 670 (A) Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . vyavahArasUtram tRtIya uddezakaH 670 (B) zrIgRhikadRSTAntabhAvanA- yathA yo ratnAni sunirIkSitAni karoti sa zrIgRhe niyujyate, evaM yo jJAnAdInAmAtma- saMyamayozcAvirAdhanayA gaNaM parivardhayati sa tAdRzo gaNasya netA krtvy:3| niryAmakadRSTAntabhAvanA- yathA niryAmakastathAkathaJcanApi pravahaNaM vAhayati yathA kSipramavighnena samudrasya pAramupagacchati, eSa eva ca tattvato niryAmaka ucyate, zeSo nAmadhArakaH / evaM ya AcAryastathAkathaJcanApi gacchaM parivardhayati yathA kSipramavighnenAtmAnaM ca gacchaM ca saMsArasamudrasya pAraM nayati, sa tattvato gaNadharaH, zeSo vai nAmamAtraparituSTaH 4 / mahAgopadRSTAntabhAvanA-yo gopo gAH zvApadeSu viSameSu vA pradezeSvaTavyAM vA patantIriyati, vArayitvA ca kSemeNa svasthAnamAnayati sa mahAgopa ucyate, evamAcAryo'pi yo gaNamasthAneSu pratyantadezAdiSu vihAriNaM || vArayati pUrvAbhyAsapravRttAni ca pramAdaskhalitAnyapanayati sa tAdRzo gaNaparivardhaka: karaNIyaH |1356-1360 gaNadhAraNa na zeSa: 5 / athavA pratibodhako nAma gRhacintaka ucyate, yo gRhaM cintayan yo yatra yogyastaM yogyA'yogye tatra vyApArayati, tatra vyApriyamANaM ca pramAdataH skhalantaM nivArayati sa gRhacintaka ucyte| dRSTAntAH evaM yaH sthApito yo yatra yogyastaM tatra niyungkte| niyuktAMzca pramAdataH skhalataH zikSayati sa 670 (B) | 1. surakSitAni - khaM // gAthA For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 671 (A) sthApanIyo gaNadharapade, netara iti| yazcaitadguNaviprahINaH pratibodhAdiguNavikalo yazca dravyato bhAvatazca aparichannaH paricchadahInaH sa gaNaM na dhaaryet| na sa gaNadharapade sthApanIya iti bhAvaH // 1357 // dohi vi apalicchanne, ekkakkeNaM va apalicchanne y| AharaNA hoMti ime, bhikkhUmi gaNadharaMtammi // 1358 // dravyato'paricchanno bhAvatazcAparicchanna ityAdi caturbhaGgI praagevopdrshitaa| tatra bhikSau gaNaM dhArayati dvAbhyAmapi dravyato bhAvatazcetyarthaH aparicchanne paricchadarahite, anena prathamabhaGga upaattH| ekaikena vA aparicchanne bhAvato'paricchanne dvitIyabhaGgavartini, dravyato'paricchanne ||1356-1360 tRtIyabhaGgavartini imAni vakSyamANAni AharaNAni udAharaNAni bhavanti // 1358 // gaNadhAraNa yogyA'yogye tAnyevAha dRSTAntAH bhikkhU kumAra,viyaraya, jhAmaNa2 paMtI3 siyaalraayaanno4| 671 (A) vittatthajuddhaasatI 5, damaga6 bhayaga-dAmagAIyA7 // 1359 // gAthA For Private and Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra bhikSau dravyabhAvAbhyAmaparicchanne gaNaM dhArayati kumAradRSTAnta:1 / viyarae laghuzrotorUpaH, jhAmaNa vanadave dvitIyo dRSTAnta:2, tRtIyaH patidRSTAntaH3, caturthaH zRgAlarAjadRSTAntaH / paJcamo vitrastena siMhena saha yuddhasyAbhAvo dRSTAntaH 5, ete paJca dRSTAntAH aprazastAH prathamabhaGgavartini, prshstaashcturthbhngge| dvitIye dramakadRSTAntastRtIyabhaGgavartini bhRtakasya sato dAmakAdiparigraho dRSTAntaH 7 / atrA''dizabdAt mayUrAGgacUlikAdiparigrahaH // 1359 // sUtram tRtIya uddezakaH 671 (B)| tatra kumAradRSTAntabhAvanArthamAha buddhI-balaparihINo, kumAra paccaMta DamarakaraNaM tu| gAthA appeNeva baleNaM, geNhAvaNa sAsaNA rannA // 1360 // 1356-1360 gaNadhAraNa eko rAjakumAraH, buddhibalaparihInaH hastyAdibalaparihInazceti bhaavH| etena dravya yogyA'yogye bhaavpricchdrhittvmaakhyaatm| sa pratyantadeze sthitaH DamaraM-dezaviplavaM kroti| tato dAyAdena || dRSTAntAH rAjJA taM buddhi-balaparihInaM jJAtvA alpenaiva stokenaiva balena daNDapreSaNena grahApaNaM tasya |* 671 (B) rAjJaH kRtm| grahaNAnantaraM ca zAsanA kRtA, grAhayitvA sa vinAzita iti bhAvaH // 1360 // For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 672 (A) atraivopanayamAhasutta'tthaaNuvaveto, agIyaparivAra gmnnpccNtN| paratitthikaohAvaNa, sAvagasehAdavaNNo u // 1361 // dAraM 1 / evaM sUtreNa arthena cAnupapetaH-asampannaH anena bhAvato'paricchannatAmAha / agItaparivAro agItArthaparivRtaH anena drvyto'pricchnntvmuktm| sa pratyantaM dezaM prati gamanaM vidhAya AcAryatvaM kroti| sa ca tathA AcAryatvaM viDambayan paratIrthikaiH parijJAya niSpRSTavyAkaraNaH kriyte| tadanantaraM zrAvakANAmapabhrAjanA, yathA- viDambitA yUyam, na bhavadIyo dharmaH zobhanaH, tathA ca bhavadAcAryaH pRSTaH san na kimapyuttaraM dadAti, kintvasamaJjasaM pralapatIti; tathA ziSyA api tairvipariNamyante, evaM ca jAyate mahAnavarNa: shaasnsy| tadevaM yata ime doSAstasmAd dravya-bhAvaparicchadarahitena na bhikSuNA gaNo dhaaryitvyH|| 1361 // gataM kumaardvaarm| adhunA viyarayadRSTAntamAhavaNadava sattasamAgama, viyare siMhassa puMccha ddevnnyaa| taM dissaM jaMbUeNa- vi viyare chUDhAmigAIyA // 1362 // gAthA 1361-1364 bhikSoH gaNadhAraNe dRSTAntAH 672 (A) For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viyarayo nAma tanuzrotorUpo jalAzayaH, sa ca SoDazahastavistAro nadyAM mahAgartAyAM vA || vyavA tasyA''kuJcaH, trihastavistArastasya pravezaH, madhye vennttm| annayA aDavIe vaNadavo jAto, sUtram so savvato samantA DahaMto vcci| tAhe migAdayo sattA tassa vaNadavassa bhIyA paridhAvaMtA tRtIya veMTa pvitttthaa| tattha vi so vaNadavo Dahato aagcchti| tattha ya sIho paviTTho aasi| te uddezakaH ya migAdayo bhIyA ciMtaMti ettha vi veTe esa vaNadavo pavisaitti ddjjhiyvvNti| tato te | 672 (B) sIhaM pAyavaDiyA viNNaveMti- tumhe amhaM migarAyA, to nitthArehi, sIheNaM bhaNitaM pucche | mama dhaNiyaM lggh| te lggaa| tato sIheNa plutaM kyN| solasahatthe vitthaDaM viyarayaM saha | gAthA migAihiM ddiinnN| annayA puNo vaNadavo jaato| taheva migAdayo tattha pvitttthaa| tato ekko |* 1361-1364 siyAlo sIheNa uttAriyapuvvo ciMtei 'ahaM pi sIho viva uttArehAmi'tti migAdayo bhaNati || bhikSoH gaNadhAraNe mamaM pucche dhaNiyaM lggh| te lggaa| teNa siyAleNa plutaM kyN| viyarae saha migAiehiM dRSTAntAH pddio| savve viNA te| evaM addhANAiAvatIsa ya gIyattheNaM biyae pae jayaNAnisevaNAe 672 (B) 1 pradezamadhye - mu. / 2. madhye'vaTam - vA.mo.pu. / For Private and Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI | vyavahAra sUtram tRtIya uddezakaH 673 (A)TM gacchaM nitthAriyaM pAsittA agIyattho ciMtei- savvattha vi evamAyariyavvaM ti, evaM mannato nikkAraNe bitiyapadeNa gaccheNa samaM vihri| so tahA viharaMto naragAibhavaviyarae appANaM gacchaM ca paaddei| eSa bhaavaarthH|| ___ adhunA akSarArtho vivriyate-vanadave jAte sattvAnAM mRgAdInAM viyarayaparivRtte veMTe samAgamaH / teSAM siMhasya puJche lagnAnAM siMhena saha vyaparajasaH- laghuzrotorUpasya jalAzayasya DepanaM laGghanam, tato tad dRSTvA jambUkenApyanyadA ttkrtumaarbdhm| tena ca tathAkartumazakunavatA te mRgAdayastasmin vyaparajasi chUDhA kSiptAH // 1362 // eSa dRSTAntaH, samprati dArTAntikayojanAmAhaaddhANAdisu evaM, daTuM savvattha eva mnnNto| bhavaviyarayaM agIto, pADe anne vi pavaDaMto // 1363 // dAraM 2 / adhvAdiSvApatsvevaM dvitIyapadena yatanAniSevanAto gacchaM nistArayantaM dRSTvA agIto. : 'gItArtha: 'sarvatraivamAcaritavyam' iti manyamAno niSkAraNamayatanayA dvitIyapadena gacchaM gAthA 1361-1364 bhikSoH gaNadhAraNe dRSTAntAH 673 (A) For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 673 (B) paripAlayan bhavaviyarayamiti, dvitIyA prAkRtatvAt saptamyarthe, narakAdibhavarUpe vyaparajasi | prapatan anyAnapi svagacchavAsinaH paatyti| gataM vyaparajodvAram // 1363 // adhunA patidvAramAhajaMbuka kUve caMde, sIheNuttAraNA ya pNtiie| jaMbukasapaMtipaDaNaM, emeva agIya-gIyANaM // 1364 // dAraM 3 / egayA jeTThAmUlamAse siyAlA tisiyA addharatte kUvataDe ThiyA kUvaM ployNti| tatthato . johAe udae caMdabiMbaM pAsaMti ciMteti ya- caMdo kUve pddito| tattha ya siho Agato | citttthti| tato tehiM siyAlehiM sIho viNNavito-tumaM migAhivatI, esa vi gahAhivatI 1361-1364 kUve paDito, eyassa guNeNaM amhe divasabhUyAe rattIe suhaM niruvviggA viyraamo| tato || bhikSoH gaNadhAraNe jujjasi tumaM gahAhivatimuttAriuM, sIho bhaNati- 'paMtIe mamaM puMche lagittA oyrh| aMtillassa dRSTAntA: caMdo laggihiti tAhe savve plutenottArehAmi 'tti| tato te paMtIe sIhapucche laggA kUvamajjhe 673 (B) uttinnnnaa| sIheNa plutaM kAuM savve uttAriyA uvari gagaNe caMdaM pAseMti kUvatale ya Alolite udae caMdaM apAsamANA uttAriyaM ti mnnNti| gAthA For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 674 (A) annayA caMdaM taheva pAsettA sIheNa uttAriyapuvvo siyAlo evaM ciNteti| ahamavi sIho iva uttArehAmi, evaM ciMtittA so siyAlo bhaNati- 'paMtIe mamaM pucche laggittA oyrh'| te ottinnnnaa| sIyAleNa uttArehAmiti plutaM kyN| tato asamatthetti tehiM pucchelaggehiM saha kUve paDito, tattheva mto| evamaddhANAdIsu AvaIsu gIyattheNaM bitiyapade jayaNAnisevaNAe ityAdi upanayaH puurvvt| eSa bhAvArthaH / ___ adhunA'kSarArtha:-ekadA jambUkAH kUpataTe militAstaiH kUpe kUpamadhye candro dRSTaH / tasmin dRSTe taduddharaNAya siMhapucche vilagnAnAM paGktyA praviSTAnAM zRgAlAnAM siMhenottAraNA kRtaa| tad dRSTvA anyadA ekena jambUkena siMhottAritapUrveNa tathA krtumaarbdhm| tatastasya jambUkasya sapatikasya kUpe ptnm| evamanenaiva dRSTAntadvayoktenaiva prakAreNAgIta-gItayorbhavakUpe gacchena saha patanaM tata uttAraNaM ca gacchasya paribhAvanIyamiti // 1364 // gataM patidvAram 3 / idAnIM zRgAlarAjadvAramAhanIlIrAga khasahuma, hatthI sarabhA siyAla taracchA u| bahuparivAra agIte vibbuyaNohAvaNa parehiM // 1365 // 1. Rcchagao - pu. pre. // gAthA |1365-1368 yogyA'yogye dRSTAntAH 674 (A) For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 674 (B) ekko siyAlo rattiM gharaM paviTTho, gharamANusehiM cetito nicchubhiumaaddhtto| so suNagAIhiM paarddho| nIlIrAgaraMjaNe pddito| kiha vi tato uttinno nIlavaNNo jAto, taM anne [hatthI] sarabha-tarakkha-sIyAlAdI pAsiuM bhaNaMti-ko tuma eriso ? so bhaNati- ahaM savvAhiM migajAtIhiM khasardumo nAma migarAyA kato, tato ahaM etthamAgato pAsAmi tAva ko maM na namati ?' te jANaMti apuvvo eyassa vaNNo, avassaM esa devehiM annugghio| tao : bhaNaMti- 'amhe tava kiMkarA, saMdisaha kiM karemo ?' khasaddumo bhaNati-hatthi vAhaNaM deha, dinnaM, vilaggo viyrti| annayA sIyAlehiM unnaiyaM tAhe khasardumeNa taM sIyAlasabhAvamasahamANeNamunnaiyaM / tato hatthiNA so sIyAlo tti nAuM soMDAe ghettuM maarito| evaM koi agIyattho agIyatthaparivAraM labhittA paccaMta desaM gaMtuM ahaM Ayario tti pagAsei so kahiMci | viusehiM peyAlito jAva 'na kiMci jANati' evaM teNa appA ohaamito| eSa bhAvArthaH / ___ adhunAkSarArtha:- nIlyAH sambandhI rAgo yasya sa nIlIrAgaH zRgAlaH khasadrumo nAma mRgarAjo jaatH| tasya hastinaH zarabhAH zRgAlAH, upalakSaNametat, tarakSAdayazca parivAraH, gAthA 1365-1368 yogyA'yogya dRSTAntA: 674 (B) 1. RkSAdayazca pu. pre. // For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra * vyavahArasUtram tRtIya uddezakaH 675 (A) www.kobatirth.org so'nyadA kasyApi zRgAlasyonnadanamAkarNya zRgAlonnaditakamabhUditi unnaditavAn / tataH 'zRgAlo'yam' iti jJAtvA hastinA mArita iti zeSaH / evamagItArthabahuparivAre agIte agItArthe viharati 'bahuzruto'hamAcArya:' iti bahujanavizrutaM vibruvANe pRSTavyAkaraNAsamarthatayA parebhyaH svapakSavartibhyaH parapakSavarttibhyazcApabhrAjanA bhavati // 1365 // athavA ayamanya upanayaH - sehAdIkajjesu va, kulAdisamitIsu jaMpara ayaM tu / ehiM vissuyaM to, niDohaNamapaccato sehe // 1366 // dAraM 4 Acharya Shri Kailassagarsuri Gyanmandir vAzabda upnyaantrsuuckH| zaikSakAdikAryeSu kulAdisamitiSu kula-gaNa-saGghasamavAyeSu zrAvakAH siddhaputrAzca bruvate - ayameva tuH evakArArthaH, bahuzrutaH jalpatu vyavahAranirNayaM krotu| yathA- kasyA''bhavati ? tatastenAvyavahAramuktam / tacca gItai gatAthairvizrutastra tatastairnihoDaNamiti niheThitam, yathA- agItArtha eSa na jAnAti vyavahAramiti zeSaH / tataH zaikSe prAkRtatvAt SaSThyarthe saptamI bahuvacane ekavacanam, zaikSakANAm, upalakSaNametat, zrAvakANAM siddhaputrANAM ca tadvacasyapratyayo jAtaH cintayanti ca eSa etAvantaM For Private and Personal Use Only gAthA 1365-1368 yogyAyogye dRSTAntA: 675 (A) Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlamasmAbhirgItArthaH saMbhAvita iti // 1366 // gataM zRgAlarAjadvAram 4 samprati 'vittattha juddha asati' [gA. 1359]tti dvAraM vyAcikhyAsurAha . vyavahAra sUtram tRtIya uddezakaH 675 (B) ekkakka egajAtI, paMtidiNa samasa devkuuvpddibiNbN| siMhe pucchaka ejaNa, kUvammi ya Deva uttaraNaM // 1367 // emeva jaMbugo vI, kUve paDibiMbamappaNo dissaa| DevaNaya tattha maraNaM, samoyAro gIya-agIyANaM // 1368 // dAraM 5 / ego sIho, so hariNajAtINaM luddho divase divase hariNaM mAreUNa khAti, tao hariNehiM viNNavito kiM migarAya! tumaM hariNajAtINa ekkayANa pariniviTTho ? to pasAyaM karehi savvamigajAtINaM, vAraeNaM paidivasamekkekaM migaM khaahi| sIheNaM ciMtiyaM-juttamesa bhaNai, tato savve migA melitA, siMheNa bhaNiyA tubbhe kulajuttIe (juttattAe) AtmIyakulaucityenetyarthaH1 patidiNasama eva deva0 lA. // gAthA 41365-1368 yogyA'yogye dRSTAntAH 675 (B) For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya X uddezakaH 676 (A) savvamigajAtINaM vAraeNaM paidivasaM mama saTANaTThiyassa egaM pesejjaahi| tehiM abbhuvagayaM, tato te migA taheva peseNti| annayA sasagajAtIe vArae sasagA saMpasAreMti, mantrayantItyarthaHko vaccau ajja sIhasagAse? tattha ego vuDDasasago bhaNati- ahaM vaccAmi, jo savvesiM migANaM saMtiM kAuM emitti so clio| aMtarAle mAruyakUvasarisaM kUvaM dalR ussUre sIhasagAsamAgato, tAhe siheNa bhaNiyaM- 'kiM re? tuma ussUre Agatosi' sasago bhaNatiahaM pae AgacchaMto saMto anneNa siheNa ruddho jahA- kahi ya vaccasi ? tato mae sabbhAvo khito| tAhe so bhaNati- ko so anno ? na hoi so migarAyAittassa ahigArI, ahaM migraayaa| tato mae bhaNiyaM- jai ahaM tassa migarAyassa sagAsaM na jAmi to so ruTTo savve sasagA ucchaadehiti| tamhA jAmi tassa sagAsaM, kahemi sabbhAvaM, tato jo tumhaM balito | hohiti tassa amhe ANaM kaahaamo| tAhe ahaM teNa bhaNito- vacca, kahehi, Agaccha mama sagAsaM jati te sattI atthi, tato sIho bhaNati- 'daMsehi mamaM taM siMha', tato sasao sIheNa samamAgamma agaDaM durattho ceva dNseti| bhaNati ya- ettha so paviTTho citttthti| jai na pattiyasi to tumaM uggaja jeNa so vi uggjjei| tato teNa uggajjiyaM, uggajjapaDisaddo | utttthito| tato muhattaM acchai jAva na puNo kovi uggjji| tAhe sIho ciMtei- nUNaM mama bhaeNa vittattho to na gajjai nipphiDai vaa| taM ettheva kUpe pavisittA mAremi tti paDito gAthA |1369-1370 gaNadhAraNa yogyA'yogyatve dRSTAntAdiH 676 (A) For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 676 (B) apekkhamANo ciMteti- nUNaM nilukko| tAhe sIho gajjai rokkirai y| tato ciMtei- na . jujjhiukAmo mae smN| evaM juddhAsatIe sIho plutaM kAuM uttinnnno| evaM gIyatthassavi jaivi chalaNA bhavati tahAvi so jANagattaNeNa appANaM visohei| ___tahA ego jNbugo| so bhamaMto kaha vi kUvataDe smaagto| kUve pANiyaM paloiyaM, diTuM attaNo pddibiNbN| tato unnayai tAhe ucchalito pddisho| taM souM esa me hakkArai tti rAbhasiyAe paDito 'taM pamANaM plutaM kAumasamattho' tti tattheva mato evamagIyattho chalito na sakkei appANaM paccuddhariuM iti tassa gaNo na dAyavvo, eSa bhaavaarthH| ____ adhunaakssraarthvivrnnm| sarvA mRgajAtayo militvA pratidivasamekaikamekasyA jAteH ||1369-1370 gaNadhAraNa siMhasya sthAnasthitasya smrpynti| anyadA zazakasya vArako jAtaH / so'pAntarAle yogyA'yogyatve devakUpapratibimbaM marukUpasadRzamatIvoNDaM kUpaM dRSTvetyarthaH, cirAt siNhskaashmaagtH| tataH dRSTAntAdiH siMhe siMhasya pRcchA kasmAccirAdAgataH? tsyaanysiNhkthnm| tata sa prAha- kva tiSThati 676 (B) so'nyasiMhastasya kUpakathanaM tata ejaNatti siMhasya kUpasamIpAgamanaM tadanantaraM pUrvaprakAreNa kUpe Depanam AtmanaH prtikssepH| tataH plutenottrnnm| gAthA For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 677 (A) evamevetyAdi, evameva yathA prvRttyaivetyrthH| jambUko'pi kUpe pratibimbamAtmano dRSTvA DepanakaM pratikSepaNamAtmanaH kRtvaan| tatastasya mrnnm| evaM samavatAra: upanayo yathAkrama gItArthA'gItArthayoH krtvyH| sa ca prAgeva kRta iti 5 // 1367-68 // sAmpratametAnyudAharaNAni yaM bhaGgamAzrityopadarzitAni tatra yojayatiee udAharaNA davve, bhAve ya aplicchnnmmi| davveNa apalicchanne, bhAve apalicchanna hoMti ime // 1369 // etAnyanantaroditAni paJcApyudAharaNAni aprazastAni dravye bhAve ca saptamI : prAkRtatvAttRtIyArthe dravyena bhAvena cAparicchanne prathamabhaGgavartini veditvyaani| prazastAni caturthabhaGge dravyato bhAvatazca, paricchanne iti vaakyshessH| dravyeNAparicchanne,anena dravyato gaNadhAraNa aparicchannaH bhAvataH paricchanna iti dvitIyabhaGgaH suucitH| tatra tathA bhAve saptamI tRtIyArthe yogyA'yogyatve dRSTAntAdiH bhAvenA'paricchanne'nena dravyataH paricchanno bhAvato'paricchanna iti tRtIyabhaGga upAttaH, tatra bhAvataH ime vakSyamANe udAharaNe // 1369 // 677 (A) tatra prathamato dvitIyabhane prAha gAthA 1369-1370 For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 677 (B) damago vaiyA khIraghaDi khaTTa ciMtA ya kukkuddippsvo| dhaNapiMDaNa samaNetari UsIsaga bhiMdaNa ghaDIe // 1370 // ego damago goulaM gto| tattha gouliehiM duddhaM paaito| annA ya se duddhassa bhariyA ghaDiyA dinnnnaa| so taM ghettUNa gharaM gato khaTTAe UsIsamUle ThaveuM nivanno ciMtiumADhattoeyAe dahiyaghaDiyAe kalle kukkuDIto kinnissaami| tAhe pasavo hohiti taM pasavaM vikkehAmi, tato taM mUlaM vaDDIe puNjehaami| evaM subahu dhaNaM piMDittA kulINaM samANetarakulappasUyaM kaNNaM pariNittA aannehaami| tAhe sA kulamadeNa UsIsaeNaM sejaM caDihiti, tato haM 'kiM UsIsaeNaM || sejaM caDisi'? tti paNhIe AhaNissAmi ti pAdo ucchuuddho| teNa sA ghaDiyA bhggaa| akSarayojanA tviyam-dramakaH raGkaH, sa vajikAyAM gokule gtH| tena dugdhapAnAnantaraM yogyA'yogyatve kSIrabhRtA ghaTikA lbdhaa| sA gRhaM gatena khaTvAyA ucchIrSakamUle sthaapitaa| ttshcintaa'bhuut| dRSTAntAdiH kiMviSayA? ityata Aha- kukkuTyaH kretavyAH / tadanantaraM tAsAM prabandhena prsvH| punastasya 677 (B) mUlyena vikra yaH tato vRddhiprayogena dhanapiNDanaM kRtvA samaNetarimiti samAnAM gAthA 1369-1370 gaNadhAraNa For Private and Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 678 (A) samAnakulaprasUtAmitarAmasamAnakulaprasUtAM kanyAM pariNIya tAM kulamadenocchIrSakeNa caTantI pAdenAhaniSyAmIti dugdhaghaTikAyAH bhindanamakArSIt // 1370 // atropanayamAhapavvAvaittANa bahU ya sissei, pacchA karissAmi gnnaahivccN| icchA vigappehiM visUramANo, sajjhAyamevaM na karei maMdo // 1371 // dAraM 6 bahUn ziSyAn pravrAjya pazcAtkariSyAmi gaNAdhipatyam, evamicchAvikalpaiH sa mando nityakAlaM visUrayan svAdhyAyaM na karoti, sUtrArthapauruSIM na krotiityrthH| tAzcAkurvANa: pUrvagRhItAn sUtrA'rthAn nAzayati yathA sa dramako dugghaghaTikAM nAzitavAn 6 // 1371 // samprati tRtIyabhaGge udAharaNamAhagAvIto rakkhaMto, ghecchaM ca bhattIe paDDiyA ttto| vote govagge, hohiMti ya vacchigA tattha // 1372 // gAthA |1371-1376 bhaGgAdiSu dRSTAntopanayAdiH 678 (A) For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 678 (B) tesiM tu dAmagAI, karemi moraMgacUliyAo y| evaM tu taiyabhaMge, vatthAdI piMDaNamagIte // 1373 // dAraM 7 / ego govo| so gAvIo rakkhaMto ciMteti- ahaM gorakkhaNamolleNa paDDiyAto ghissaami| * tato se pavaDDamANo govaggo bhvissti| tammi ya pavaDDamANe govagge vacchigAo bahuyAo | hohiMti, tato karemi tAsiM joggAi[dAmagAiM] moraMgacUliyAo y| evaM ciMtittA so tahA pkreti| evamagIyattho vi bhAveNApalicchanno taiyabhaMgillo bahago me parivAro bhavissai' tti vatthAdINi bahUNi piMDeti____ akSarayojanA tvevam-gorakSan gopAlo'cintayat bhRtyA mUlyena padrikA: abhinavaprasUtA gA grhiissyaami| tato me pravardhamAno govargo bhvissyti| tatra tasmin pravardhamAne govarge vatsikA bhvissynti| tatastAsAM yogyAni dAmakAni karomi mayUrAGgacUlikAzca mayUrAGgamayyazcUlikA | AbharaNavizeSarUpAH / evaM cintayitvA sa tathA prkRtvaan| atropanayamAha- evaM tu evameva / turevakArArthaH, tRtIyabhane vartamAnasya agIte agItArthasya vstraadipinnddnmvgntvym| asya : yadyapi parivAro nAsti tathA vastrAdiSu labdhirastIti dravyataH paricchannatvamaGgIkRtya tRtIyabhaGge ityuktam // 1372-73 / / gAthA 1371-1376 bhaGgAdiSu dRSTAnto panayAdiH 678 (B) For Private and Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI 444 vyavahArasUtram tRtIya uddezakaH 679 (A) asya doSAnAhatAI bahUi paDilehayaMto, addhANamAIsu ya sNvhNto| emeva vAsamma'tirittagaM se, vAtAdikhobho ya sue ya haannii|| 1374 // * tAni vastrAdIni bahUni pratidivasamubhayakAlaM pratilekhayana, apratilekhane prAyazcittApatteH, adhvAdiSu adhvani-mArge, AdizabdAdvasatyantarasaGkramaNAdau ca saMvahan zrAmyati, zramAcca glAnatvam, glAnatve ca saMyamavirAdhanA suutraa'rthhaanishc| evameva anenaiva prakAreNa varSAsvapi doSA vaacyaaH| kevalaM se tasya ubhayakAlaM tAni pratilekhayataH gAthA atiriktakam atirekeNa vAtAdikSobho bhvti| tathA ca sati sudIrgha zrute sUtrasya |* 1371-1376 cazabdAdarthasya ca parihANiH // 1374 // bhaGgAdiSu dRSTAntoatra parasyAvakAzamAha panayAdiH codeti na piMDeti ya, kaje giNhati ya jo slddhiio| 679 (A) tassa na dijjai kiM gaNo?, bhAveNa u jo asaMchanno // 1375 // For Private and Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 679 (B) www.kobatirth.org nodayati paroH yathA - yaH salabdhiko bhAvena ca yo'saJchanna paricchadarahito na pUrvameva vastrAdIni piNDayati, kintu kArye samutpanne gRhNAti, tasya kiM kasmAtkAraNAd gaNo na dIyate ? prAguktadoSAsambhavAt // 1375 // atra sUrirAha coyaga! appabhu asatI, pUyA paDiseha nijjara talAe / saMtaM se aNujANati, pavvavae - tiNi icchA se // 1376 // Acharya Shri Kailassagarsuri Gyanmandir he codaka! sa bhAvato'paricchannaH aprabhuH agItArtha: tasmAttasmai gaNo na dIyate / etau tRtIyabhaGgavarttini AkSepa - parihArau asatitti yasya gaNo nAsti tasya tRtIyabhaGgaparivarttina AkSepa - parihArau, abhidhAtavyAviti vAkyazeSaH / tathA pUyatti pUjArthe gaNo dhriyate iti kasyApi vacanaM tasya pratiSedho vaktavyaH, kintu nirjarArthe gaNo dhAraNIya iti vAcyam, nirjarArthaM vyavasitAH kecit pUjAmapIcchanti / tatra nirjarArthaM gaNaM dhArayataH pUjAmapi pratIcchata 1 talAe / aNujANati pavvaie jahannao tiNNi icchA se khaM // For Private and Personal Use Only gAthA | 1371-1376 bhaGgAdiSu dRSTAnto panayAdiH 679 (B) Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI / vyavahAra sUtram tRtIya uddezakaH 680 (A) AcAryasya yathA na doSastathA taDAgaM dRSTAntatvena vktvym| tathA yo bhAvataH paricchannaH ziSyo labdhimAMzca sa santaM parivAra se tasya aatmiiysyaa''caarysyaanujaanaati| kiyantam ? ityAha- jaghanyatastrInpravrajitAn kimuktaM bhavati?- jaghanyatastrayaH pravrajitA avazyaM dAtavyAH / icchA setti icchA vA se tsyaa''caarysy| iyamatra bhAvanA- AcArya Atmano yathecchayA trInvA bahutarAnvA sarvAn vA pravrajitAn gRhNAtIti // 1376 // eSa gAthAsakSepArthaH, vyAsArthaM tu bhASyakRd vivakSuH prathamataH "coyaga appabhu" tti padaM vyAkhyAnayati bhaNNai avigIyassa hu, uvagaraNAdIhi jai vi sNpttii| taha vi na so pajatto, karIlakAyo vva voDhavve // 1377 // codakenA''kSepe prAgukte kRte sati prativacanaM bhnnyte| avigItasya viziSTagItArthatvarahitasya hu nizcitaM yadyapi upakaraNAdInAmupakaraNaziSyAdInAm, gAthAyAM tRtIyA SaSThyarthe prAkRtatvAt, sampattiH, tathApi na saH paryAptaH samarthaH voDhavye upakSipte gnnbhaare| kimiva? //////////////////// gAthA 1377-1381 gaNadharaNayogyA'yogyAdiH 680 (A) For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ityata Aha- karIlakAyo vva karIlo nAma vaMzajAtivizeSo durbalaH, tanmayI kApotIva // 1377 // vyavahArasUtram tRtIya | uddezakaH 680 (B) kasmAdgaNabhAravahane na samarthaH ? yata Ahana ya jANai veNaiyaM, kArAveuM na yAvi kuvvNti| taiyassa paribhaveNaM, sutta'tthesuM apaDibaddhA // 1378 // ca: yasmAdarthe / yasmAnna jAnAti vinaya eva vainayikam, vinayAdibhyaH[ malaya0 ta0 pA0?] iti svArthe ikaNpratyayaH, "ativartante svArthikapratyayAH prakRti-liGga-vacanAni" iti vacanAd vinayazabdasya puMstve'pi pratyaye samAnIte napuMsakaliGgatA, tacchiSyAn kArayitum, | |1377-1381 agiitaarthtvaat| na ca tasya pArzve sUtramartho vA, bhaavto'snychnntvaat| tataH sUtrArthAbhyAM gAthAyAM | gaNadharaNasaptamI tRtIyArthe prAkRtatvAd apratibaddhAH santaH ziSyA: paribhavameva kevalaM manyante, janmano yogyA'yogyAdiH nissphliibhaavaat| tena ca paribhavena tasya tRtIyasya tRtIyabhaGgavartino vainayikaM kArayituM / 680 (B) jAnanto'pi na cApi na caiva te ziSyA vinayaM kurvnti| tasmAnna tRtIyabhaGgavartI | gaNadhAraNayogyaH // 1378 // gAthA For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 681 (A) //////// www.kobatirth.org sAmpratam "asati" tti padaM vyAkhyAnayan dvitIyabhaGgagatAvAkSepaparihArAvAha biyabhaMge paDiseho, jaM pucchasi tattha kAraNaM suNasu / jar3a se hojja dharejjA, tadabhAve kiMnu dhAreu? // 1379 // taMpi yahu davvasaMgaha-parihINaM pariharaMti sehAdI / saMgaharie ya sayalaM, gaNadhArIttaM kahaM hoi ? // 1380 // Acharya Shri Kailassagarsuri Gyanmandir yat pRcchasi tvam, yathA- dvitIyabhaGge dvitIyabhaGgavartino gaNadhAraNe kasmAtpratiSedhaH kRta: ? tatra kAraNamidaM zRNu / tadevAha - yadi se tasya gaNo bhavet tato dhArayet, tadabhAve gaNAbhAve kinnu dhArayet ? naiva kiJciditi bhAvaH, tato gaNAbhAvAdeva tasya gaNadhAraNe pratiSedhaH // 1379 // api ca- taM pi ya hu ityAdi, tamapi ca bhAvayet / saJchannamapi huH nizcitamalabdhikatayA dravyasaGgrahaparihInaM vastra - pAtrAdyupakaraNasaGgraharahitaM zaikSAdayaH zaikSikAH, AdizabdAd munivRSabhAdiparigrahaH, pariharanti, vastrAdyabhAve teSAM sIdanAt / tataH saMgrahamRte vinA sakalaM paripUrNaM gaNadhAritvaM kathaM bhavati ? naiva bhavatIti bhAvaH / tadabhAvAcca For Private and Personal Use Only gAthA 1377-1381 gaNadharaNa yogyAyogyAdiH 681 (A) Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 681 (B) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tasya ttprtissedhH| idmlbdhikmdhikRtyoktm| yadi punardvitIyabhaGgavartyapi vakSyamANaguNairu bhavati tato'nujJApyetApi gaNadhArI, doSAbhAvAt // 1380 // tathA cA''ha AhAra-vatthAdisu ddhijuttaM, AdejjavaktraM ca ahINadehaM / sakkArabhAjaM samaimammi loe, pUyaMti sehA ya pihUjaNo ya // 1381 // gAthA AhAravastrAdiSu labdhiyuktam, AdeyavAkyam, ahInadehaM paripUrNadehAvayavam, tathA matimati loke satkArabhAjam vidvajjanapUjyamityarthaH, zaikSakAH pUjayanti / pAThAntaram - 'sakkArahajjammi imammi loe' tatrAyamarthaH - satkAreNa hriyate- AkSipyate iti satkArahAryo'yaM yato lokH| tata evambhUte'smin loke AhAravastrAdiSu labdhiyuktamityAdiguNaiH zaikSakAH gaNadharaNapUjayanti pRthagjanazca bahumanyate / tataH sa tAdRzo gaNadhArI kartavyaH // 1381 // 1377-1381 yogyA'yogyAdiH samprati "pUyA - paDiseha" [gA. 1376] iti pade vyAkhyAnayannAha For Private and Personal Use Only 681 (B) Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 682 (A) www.kobatirth.org pUyatthaM nAma gaNo, dhArijjate evaM vavasito sunnto| AhArovahi-pUyAkAraNa na gaNo dhareyavvo // 1382 // Acharya Shri Kailassagarsuri Gyanmandir pUjAM prApnuyAmityevamarthaM nAma gaNo dhriyate ityevaM kazcid vyavasitaH abhyupagatavAn / etAvatA pUMjA ityaMzo vyAkhyAtaH / atrA''cAryaH prAha - zRNuta yadarthaM gaNo dhriyate / tatra paroktapratiSedhamAha - AhAropadhipUjAkAraNena utkRSTaH AhAraH, zobhana upadhirmahatI pUjA syAditi kAraNataH atra vibhaktilopaH prAkRtatvAt, na gaNo dhArayitavyaH, etAvatA 'pratiSedhaH ' iti vivRtam // 1382 // kimarthaM tarhi gaNo dhArayitavya ? ityata Aha kammANa nijjaraTThA, evaM khu gaNo bhave dhareyavvo / nijjarahetuvavasiyA, pUyaM pi ya kei icchaMti // 1383 // evamanena kAraNena khu nizcitaM bhavati gaNo dhArayitavyaH, yaduta - karmaNAM 1 eva - mu.pre. lA. // 2 pUyA i0 vA. mo. pu. mu. // For Private and Personal Use Only gAthA | 1382-1386 gaNadhArakasya pUjanAdiH 682 (A) Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 682 (B) www.kobatirth.org jJAnAvaraNIyAdInAM nirjarArtham, mokSAyaiva tattvavedinAM pravRtteH, AhArAdInAM caihikatvAt / kevalaM kecit sthavirakalpikAH nirjarAhetoH gaNadhAraNaM vyavasitAH pUjAmapi vkssymaannlkssnnaamicchnti| kimuktaM bhavati ? - yadyapi nAma tattvataH karmanirjaraNanimittaM gaNa tathApi pUjAmeSa prApnuyAditi pUjAnimittamapi tasya gaNadhAraNamanujJApyate // 1383 // pUjAvAha gaNadhArissA''hAro, uvakaraNaM saMthavo ya ukkoso| sakkAro sIsa - paDicchaehiM gihi- annatitthIhiM // 1384 // Acharya Shri Kailassagarsuri Gyanmandir gaNadhAriNaH sata utkRSTa AhAra, utkRSTamupakaraNam, utkRSTaH saMstavaH satAM guNAnAM prakhyAnam, tathA ziSyaiH prAtIcchakairgRhibhiranyatIrthikaizcotkRSTaH satkAraH upadhyAdibhiH pUjanaM kriyate / tataH pUjAnimittamapi tasya gaNadhAraNAnujJApanam // 1384 // saMstavaM vyAkhyAnayati For Private and Personal Use Only gAthA | 1382-1386 gaNadhArakasya pUjanAdiH 682 (B) Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 683 (A) sutteNa attheNa ya uttamo u, AgADhapaNNesu ya bhaaviyppaa| jaccannio yAvi visuddhabhAvo, saMte guNevaM pviktthyNte|| 1385 // sUtreNArthena ca eSa uttamaH pradhAnaH, paripUrNasya sUtrasyArthasya cAvadAtasyAsya sambhavAt / tathA AgADhA prajJA yeSu zAstreSu vyApriyate, na yA kAcana, tAnyAgADhaprajJAni zAstrANi teSu bhAvitAtmA, tAtparyagrAhitayA tatrAtIvaniSpannamatiriti bhaavH| tathA jAtyA- sakalajanaprazasyayA'nvitaH- yukto jaatyaanvitH| tathA vizuddhaH sva-parasaMsAranistAraNaikatAnatayA avadAto bhAva:-abhiprAyo yasya sa vizuddhabhAvaH, evaM sato guNAn gaNadhAriNaH ziSyA apare ca prakarSato harSAtirekalakSaNato vikatthayante shlaaghnte| // 1385 // gAthA evaM ca pUjyamAne AcArye pUjakAnAM yo guNastamupadarzayati 1382-1386 gaNadhArakasya Agama evaM bahumANito u, ANA thirattaM ca abhaavitesu| pUjanAdiH viNijjarAveNaiyA ya niccaM, mANassa bhaMgo vi ya pujayaMte // 1386 // * 683 (A) 1. AgADhaprajJaH zrutabhAvitAtmA ca iti vizeSaNadvayamapi sNbhaavyte'tiH| For Private and Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 zrI vyavahAra sUtram tRtIya | uddezakaH 683 (B) pUjyamAne AcArye pUjakairAgamaH bahumAnitaH bahumAnaviSayIkRto bhvti| Agamasya ttrsthtvaat| tathA bhagavatAmarhatAmAjJA paripAlitA bhvti| bhagavatAM hi tIrthakRtAmiyamAjJAyaduta guroH sadA pUjA krtvyaa| tathA coktam jahA''hiyaggI jalaNaM namase, nANAhutI-maMtapayAbhisittaM / evA''yariyaM uvaciTThaejjA aNaMtaNANovagato vi saMto // [da.vai.a.9 u.1.gA.11] tathA guruvinayakaraNena ye nAdyApi bhAvitAsteSvabhAviteSu kriyamANapUjAdarzanataH sthirtvmupjaayte| tathA vainayikIrvinayanimittA vinirjarA karmanirjaraNaM nityaM sadA satataM bhavati, guruvinayasya sadA krtvytvaat| tathA mAnasya ahaGkArasya bhaGgo'pi ca kRto ||1382-1386 gaNadhArakasya bhvti| ete pUjakAnAM guNAH // 1386 // pUjanAdiH samprati nirjarArthameva gaNadhAraNaM vyavasitasya pUjAmapIcchataH AcAryasya doSAbhAve 683 (B) yastaDAgadRSTAntastaM sNbhaavyti| gAthA For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 684 (A) loiyadhammanimittaM, taDAgakhANAviyammi pumaadii| na vigarahiyA'NubhottuM, emeva imaM pi pAsAmo // 1387 // kenApi laukikI zrutimAkarNya dharmanimittaM taDAgaM khAnitam, tasmiMzca taDAge padmAdIni |* samutpannAni / varSArAtre cApagate yatra yatra pAnIyaM zuSyati tatra tatra dhAnyaM vaapyti| tatra yathA padmAdIni anubhavituM bhoktuM gRhyamANAnyapi na tasya vigarhitAni bhavanti, loke tathA smmttvaat| evamevAnenaiva prakAreNa idamapi gaNadhAraNaM pazyAmaH / nirjarArthamAcAryANAM gaNadhAraNamuktaprakAreNa pUjAnimittamapyadoSAyeti bhAvaH // 1387 // gAthA samprati "saMtaM se''[gA.1376] ityAdi pazcArdhaM vyAkhyAnayati |1387-1393 gaNadhAraNasaMtammi u kevaio, sissagaNo dijatI tato tss| catubhaGgAyAM pavvAvite samANe, tinni jahaNNeNa dijaMti // 1388 // vizeSaH bhAvaparicchannasya ziSyasya sati vidyamAne parivAre tena tasya AcAryasya tataH 684 (A) gaNadhAraNAnujJApanAnantaraM kiyAn ziSyagaNo dIyatAm ? atrottaram- pravAjite ziSyagaNe For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaka: 684 (B) ***** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sati tatra trayo jaghanyena dIyante, utkarSato bahutarakAH sarve vA iti vAkyazeSaH // 1388 // atha kiM kAraNaM jaghanyatastrayo'vazyaM dAtavyA ? ityata Aha ego ciTThati pAse, sannA - AlattamAdikajjatthA / bhikkhAdi viyAra duve, paccayaheDaM va dunni bhave // 1389 // ekaH pArzve samIpe saMjJA-purISotsargaH, AlaptamAlapanaM kasyApyAcAryaH kArayedityAdi - kAryAtaSThati / dvau ca bhikSAyAm, AdizabdAdauSadhAnayanAdau vicAre ca bahirbhUmau gacchataH / yadi vA sUtrA'rthasaMvAdapratyayahetordvI bhavetAm // 1389 // samprati prAguktAyAmeva caturbhaDyAM vizeSaM vaktukAma Aha davve bhAva palicchada, davve tiviho u hoi cittAdI / loiya louttarito, duviho vAvArajuttiya // 1390 // paricchado dvividha:- dravye bhAve ca / tatra dravye dravyaparicchadastrividho bhavati cittAdi For Private and Personal Use Only gAthA | 1387-1393 gaNadhAraNa catubhaGgAyAM vizeSa : 684 (B) Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 685 (A) sacitto acitto mishrshc| eSa trividho'pi dravyaparicchado bhUyo dvividhaH-laukiko lokottrikshc| tatra laukika: sacittaH trividho dvipd-ctusspdaa-'pdbhedaat| acitto hiraNyAdiH / mizraH scittaa'cittsmvaayen| lokottarikaH sacitto dravyaparicchadaH ziSyAdiH, acitta upadhiH, mizraH scittaa'cittsmvaaytH| tatra laukiko lokottarikazca dravyaparicchado dvidhaa| tadyathA- vyApArayuktaH, itara: vyApArA'yuktaH // 1390 // tatra laukike vyApArayukte ca nidarzanamAhado bhAuyA virikkA, ekko puNa tattha ujjuto kmme| gAthA ucitabhatibhattadANaM, akAlahINaM ca parivaDDI // 1391 // 1387-1393 gaNadhAraNadvau bhraatrau| tau parasparaM viriktau dhanaM viricya pRthak pRthag jaataavityrthH| tatra : catubhaGgAyAM tayordvayormadhye punarekaH kRSi kurvan karmaNi udyuktaH vyaapaaryuktH| kimuktaM bhavati ? vizeSaH svayaM karma karoti, bhRtakAMzca kaaryti| bhRtakAnAM cAkAlaparihInAM ucitAM paripUrNAM bhRtiM / 685 (A) mUlyaM dadAti, akAlaparihInaM ca paripUrNaM bhktm| evaM ca tasya vyApriyamANasya kRSeH parivRddhirajAyata sAdhuvAdazca // 1391 // For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . 4 vyavahAra sUtram tRtIya uddezakaH 685 (B) kayamakayaM va na jANai, na ya ujjamae sayaM na vaavaare| bhatibhattakAlahINe, duggahi kisIe parihANI // 1392 // dvitIyo vyApArayukto bhRtakaiH kiM karma kRtam ? kiM vA na kRtam ? iti naiva jAnAti | svympribhaavnaadnytshcaaprcchnaat| na ca svayaM karmakaraNAyodyacchati, na vA madhye sthitvA bhRtakAn vyaapaaryti| bhRti-bhakte ca bhRtakAnAM kAlahIne ddaati| kimuktaM bhavati ? bhRtimaparipUrNAM dadAti kAlahInAM ca, evaM bhktmpi| tata evaM durgRhItAyAH kRSestasya parihAnirabhUdasAdhuvAdazca // 1392 // samprati lokottarikaM dravyaparicchade vyApArayuktamAha jo jAe laddhIe, uvaveo tattha taM nijoeNti| ___ uvakaraNasue atthe, vAde kahaNe gilANe ya // 1393 // yo yayA labdhyA upapetaH yukto vartate, tatra taM niyojayanti suuryH| tadyathA- upakaraNe gAthA 1387-1393 gaNadhAraNacatubhaGgAyAM vizeSa: 685 (B) For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 686 (A) iti upakaraNotpAdanalabdhiyuktamupakaraNotpAdane, sute iti sUtrapAThalabdhyupetaM sUtrapAThe, arthagrahaNasalabdhikamarthagrahaNe vAdalabdhisamanvitaM paravAdimathane, dharmakathanalabdhiparikalitaM dharmakathane, glAnapraticaraNapaTIyAMsaM glAnapratijAgaraNe // 1393 // jaha jaha vAvArayate, jahA ya vAvAriyA na hiiyNti| taha taha gaNaparivuDDI, nijaravaDDI vi emeva // 1394 // yathA yathA tattallabdhyupetAn tattatkarmaNi vyApArayati, yathA yathA ca vyApAritA na hIyante deza-kAla-svabhAvaucityena vyApAraNAt tathA tathA gaNasya gacchasya privRddhirbhvti| nirjarAvRddhirapyevameva, nirjarA'pi tathA tathA parivarddhata iti bhaavH| etad vyatirikto vyApArA'yuktaH, tasya gacchaparihAniH na ca nirjarati // 1394 // samprati bhAvaparicchadamAhadaMsaNa-nANa-caritte, tave ya viNae ya hoi bhaavmmi| saMjoge caubhaMgo, biie nAyaM vairabhUtI // 1395 // gAthA 1394-1398 vajrabhUtisUriH dRSTAntam: 686 (A) For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH darzanaM kSAyopazamikAdibhedabhinnaM samyaktvam, jJAnaM matijJAnAdi, cAritraM sAmAyikAdi, tapaHanazanAdi, vinayaH jJAnavinayAdiH, eSaH bhAve bhAvataH paricchadaH / anayozca dravyabhAvaparicchadayoH saMyoge cturbhnggii| tadyathA-dravyato'paricchanno bhAvatazcAparicchanna ityaadi| tatra dravyato'paricchanno bhAvataH paricchannaH ityevaMrUpe dvitIye bhaGge jJAtamudAharaNaM vajrabhUtiH? 8 // 1395 // 686 (B) tadevAha . bharukacche nahavAhaNa, devI paumAvatI virbhuutii| oroha kavvagAyaNa, kouya nivapuccha devigamo // 1396 // katthaM ? ti niggatese, sayamAsaNa esa ceva ceddikhaa| vippariNAmamadANaM, viruvapaDivArarahie ya // 1397 // bharukacche nayare nahavAhaNo nAma raayaa| tassa paumAvatI devii| tattha ya nayare vairabhUtI gAthA 41394-1398 vajrabhUtisUriH dRSTAntam: 686 (B) For Private and Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 687 (A) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Ayario mahAkaI aparivAro rUveNa ya maMdarUvo atIva kiso / tassa kavvaM aMteure gijjati / sA ya paumAvatI devI teNa kavveNa hayahiyayA kayA ciMtei jasseyaM kavvaM kahamahaM taM pecchijjA ? tato rAyaM aNuNNavittA dAsI dAsa saMparivuDA maharihaM paNNAgAraM aucityena DhaukanIyaM ghettuM vairabhUtissa vasahiM gatA / taM bAraTThiyaM pAsittA vairabhUtI sayameva bhisiyaM ghettuM niggto| paumAvaIe bhaNiyaM kahiM vairabhUtI Ayarito ? vairabhUtiNA AyarieNa bhaNitaM bAhiM gato, dAsIe sanniyaM- esa ceva vairabhUtI tAhe virAgaM gayA / ciMtei - ya diTThA si kaserumatI ? aNubhUyA si kaserumatI ? pIyaM te pANiyayaM varaM tuha nAmaM na daMsaNayaM / atra kaserumatI nAma nadI, tasyAH prasiddhiratIva navaraM na prasiddhyanurUpaM tasyAH pAnIyamiti kSepaH / tAhe taM paNNAgAradiNNaM ThaviyaM etaM Ayariyassa dijjAsi' tti gyaa| sampratyakSaraghaTanA- bharukacche nabhovAhano nAma rAjA / tasya padmAvatI devI / tatra vajrabhUtirAcArya: / avarodhe antaHpure tatkAvyagAnam, kautukena nRpaM pRSTvA devyAstadvasatau gamaH tadanantaraM pRcchA - kutra vajrabhUtirAcArya : ? tasya pratyuttaram bahirnirgataH / sa cA''cAryaH parivArAbhAvAt svayamAsanaM gRhItvA madhyAdbahirAgataH / ceTyA dAsyAH kathA kathanam - eSa For Private and Personal Use Only gAthA | 1394-1398 vajrabhUtisUriH dRSTAntam: 687 (A) Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra eva vjrbhuutiH| tato viprinnaamH| vipariNAmAcca sAkSAdadAnaM virUpe parivArarahite ca tsminnaacaarye| etenaitadAveditam- yaH parivAravAnapi rUpeNa virUpaH so'pi dravyaparicchadena aparicchannaH, yato yadyapi tasya parivAro'sti tathApi yo'dhastAd dravyaparicchado varNitastasya mUlamAkRtiH, tadabhAve tasyAbhAvAt // 1396-97 / / sUtram tRtIya uddezakaH 687 (B) tathA cAha gAthA mUlaM khalu davvapalicchayassa suMderimorasabalaM c| Akitimato hi niyamA, sesA vi havaMti laddhIto // 1398 // samastasyApi prAguktasya dravyaparicchadasya mUlaM khalu saundaryamaurasaM ca balaM hRdayabaliSThatA, ||1394-1398 sarvavyApAreSu dAkSyamiti bhAvaH / kutaH ? iti ced, ata Aha-hiH yasmAdAkRtimataH sato vajrabhUtisUriH dRSTAntam: niyamAt zeSA api labdhayo vastrAdiviSayA bhavanti, na tvAkRtivirahitasya tathA pratyakSata eva drshnaat| tataH 'AkRtirahito'pi dravyaparicchadarahitaH' iti na tasyApi gaNadhAraNAnujJA 687 (B) // 1398 // For Private and Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 688 (A) samprati vakSyamANagranthasambandhanArthamAhajo so u puvvabhaNito, apabhU so u avisesio thiyN| so ceva visesijjai, ihaiM sutte ya atthe ya // 1399 // "jo'so 'coyaga? appabhu' [gA.1376] ityAdinA granthena aprabhuH pUrvaM bhaNitaH sa | : tatrA'vizeSita evoktaH / iha asmin prastAve punaH sa eva aprabhuH sUtre'rthe ca viziSyate, | sUtrato'rthatazca tasyAprabhutvaM cintyate iti bhAvaH // 1399 // tadevAhaabahussue agIyatthe, diTuMtA sppsiis-vejsue| atthavihUNa dharate, mAsA cattAri bhAriyA // 1400 // atrA'bahuzrutA-'gItArthapadAbhyAM bhnggctussttym| tadyathA-abahuzruto'gItArtha iti prathamo | bhaGga 1, abahuzruto gItArthaH 2,bahuzruto'gItArtha: 3,bahuzruto gItArthaH 4 / tatra yasya nizIthAdikaM | sUtrato'rthato vA na gataM sa prathamabhaGgaH 1 / yasya punarnizIthAdigatau sUtrA'au~ vismRtau sa gAthA 1399-1403 ayogyasya gaNadhAraNe prAyazcittam 688 (A) For Private and Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 688 (B)| dvitIyabhaGgaH 2 / yaH punarekAdazAGgadhArI azrutArthaH sa tRtIyabhaGga 3 / sakalakAlocitasUtrArthopetazcaturthaH 4 / tatra abahuzrute agItArthe vA etenA''dyaM bhnggtrymupaattm| tasmin gaNaM dhArayati dRSTAntau sarpazIrSakaM vaidysutshc| iyamatra bhAvanA-AdyAnAM trayANAM bhaGgAnAmanyataro | yadi gaNaM dhArayati tataH sa saha gaNena vinazyati, yathA sarpazIrSakaM vaidyaputro vaa| etat | dRSTAntadvayaM yathA kalpAdhyayane tathA bhaavniiym| atthavihUNetyAdi, arthavihIne agItArthe | ityarthaH, arthagrahaNamupalakSaNam, tena abahuzrute ityapi draSTavyam, tasmin arthavihIne sUtravihIne vA gaNaM dhArayati, upalakSaNametat, nisRjati vA prAyazcittaM catvAraH bhAriyA iti gurukA mAsAH // 1400 // etadeva spaSTataramAhaabahussute agIyatthe, nisirae vA vi dhArae va gnnN| taddevasiyaM tassa u, mAsA cattAri bhAriyA // 1401 // 1. kalpabhASye gA. 3246 taH 3260 paryantagAthAsu sarpazIrSa-vaidyaputrayoH dRSTAntau draSTavyau / gAthA |1399-1403 ayogyasya gaNadhAraNe prAyazcittam 688 (B) For Private and Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI | vyavahArasUtram tRtIya uddezakaH 689 (A) abahuzruto'gItArtho vA yadi gaNaM nisRjati dhArayati vA svym| kimuktaM bhavati ? AdyAnAM trayANAM bhaGgAnAmanyataro yadi gaNaM gItArthasya agItArthasya vA nisRjati svayaM vA''dyAnAM trayANAM bhaGgAnAmekataraH san yadi gaNaM dhArayati ekaM dvau vA divasau, utkarSataH saptarAtrindivAni tatastaddevasikasteSAM saptAnAM divasAnAM nimittatastasya gaNaM nisraSTardhArayiturvA prAyazcittaM catvAro mAsA gurukAH // 1401 // sattarattaM tavo hoI, tato chedopdhaavtii| chedeNa'chinnapariyAe, tato mUlaM tato dugaM // 1402 // anyad anyataH saptarAtraM yAvadgaNasya nisarjane dhAraNe vA prAyazcittaM tapo bhvti| tataH tapa:prAyazcittaparisamAptyanantaraM tapaHkrameNa cchedaH prdhaavti| chedena cenna chinnaH paryAyo bhavati tato'cchinnaparyAye tasmin mUlaM dIyate, / tato'pyatikrame antima dvikmnvsthaapypaaraanycitlkssnnm| iyamatra bhAvanA- prathamasaptadivasAnantaramanyAni cet sapta dinAni gaNaM nisRjati dhArayati vA svayaM tataH prAyazcittaM SaD laghu, tato'pyanyAni saptadinAni cettataH SaDguru, tadanantaramapyanyAni cet saptadinAni tatazcaturgurukacchedaH, tato'pyanyasaptadivasAtikrame gAthA |1399-1403 ayogyasya gaNadhAraNe prAyazcittam 689 (A) For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 689 (B) SaDlaghukacchedaH, tadanantaramapyanyasaptadivasAtivAhane SaDgurukacchedaH / etAvatA kAlena yadi paryAyo na chinnastatastricatvAriMzattame divase gaNaM dhArayato nisraSTurvA prAyazcittaM muulm| catuzcatvAriMzattame divase anavasthApyam, paJcacatvAriMzattame paaraanycitm| tadevaM yata itthaM prAyazcittaM | tato na vartate AdyAnAM trayANAM bhaGgAnAmekataraH sthaapyitum| kaH punargaNadharaH sthApayitavyaH? iti cet, ucyate- zuddhaH // 1402 // atha ko'sau zuddha iti zuddhalakSaNamAhajo so cautthabhaMgo , davve bhAve ya hoi sNchnno| gaNadhAraNammi ariho, so suddho hoi nAyavvo // 1403 // yo'sau caturthabhaGgaH caturthabhaGgavartI ko'sau ? ityAha-dravye bhAve ca yo bhavati | saJchannaH, dravyaparicchadavizeSairbhAvaparicchadavizeSaiH parikalita iti bhAvaH / tathA AcAryalakSaNopetatayA yo gaNadhAraNe yogyaH sa zuddho bhavati jJAtavyaH // 1403 // 'sa ca parIkSayA jJAtuM zakyate' iti tatparIkSAmAha gAthA |1399-1403 ayogyasya gaNadhAraNe prAyazcittam 689 (B) For Private and Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 690 (A) suddhassa ya pAricchA, khuDDaya1 there2 ya taruNa3 khaggUDe 4 / domAdimaMDalIe, suddhamasuddhe5 tato pucchA6 // 1404 // daargaahaa| zuddhasya parIkSA krtvyaa| kasmin viSaye? ityata Aha- kSullake sthavire taruNe |* khaggUDaH svabhAvAdvakrAcArastasmiMzca, tathA dvayorAdimaNDalyoH / etAbhiH parIkSAbhiryadi | nirvaTitastataH shddhH| itrstvshddhH| zaddhasya ca gaNadharapadAnajJA kartavyA, naashddhsy| tataH zuddhA'zuddhapratipAdanAnantaraM codakasya pRcchA upalakSaNametat, AcAryasya prativacanaM ca vktvym| eSa dvAragAthAsakSepArthaH // 1404 // gAthA sAmpratamenAmeva gAthAM vivarISuH prathamataH kSullakaviSayaM parIkSAvidhimAha |1404-1409 uccaphalo aha khuDDo, sauNicchAvo va posiuM dukkhN| gaNadhAraNa yogyAsya puTTho vi hohiti na vA, palimaMtho sArayaMtassa // 1405 // dAraM 1 / parIkSA tasya dravya-bhAvaparicchadopetasya gaNadharapadayogyatAparIkSaNAya prathamataH kSullako dIyate- 4 690 (A) | enaM dvividhAmapi zikSAM tvaM grAhaya, tataH sa evamuktaH san yadi cintayati, yathA- ahatti ess| For Private and Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 690 (B) kSullakaH uccaM cirakAlabhAvi phalaM yasmAtsa: uccaphala: cirakAlenopakArI, 'tAvatA kAlena kimapi bhaviSyati' iti ko veda? tataH ka enaM zikSA grAhayiSyati ?, yadi vA zakunizAvamiva amuM poSayituM duHkhaM mahatA kaSTenaiSa poSyate? punaH punarbubhukSAbhAvAditi bhAvaH, api ca puSTo'pi sanneSa mama bhaviSyati na vA? ko jAnAti? anyaccAmuM sArayata: sArAmasya kurvato mama sUtrasya arthasya ca mahAn palimantha: vyAghAtaH, tato naitasya me zikSayA prayojanam, evaM cintayan yo na grAhayati so'narhaH, tadviparIto'rhaH // 1405 // tathA yaH sthavira: 'eSa pravacanopagrahakaro bhaviSyati' dRDhadeho vA yathA AryarakSitapiteti kAraNato dIkSitastiSThati sa zaikSastasya samarpyate- 'enaM dvividhAmapi zikSAM grAhayeti' tasminsamarpite yadi sa idaM cintayati puTTho vA''su marissati, durANuvatto na vettha pddiyaaro| sutta'tthe parihANI, there bahuyaM niratthaM tu // 1406 // dAraM 2 / eSa prathamAlikAdidApanataH zikSAgrAhaNatazca puSTIkRto'pi Azu zIghraM mrissyti| vaashbdshcintaantrsmuccye| yadi vA vRddhaH svabhAvAd duranuvartyaH duHkhenAnuvartyate, na vA atra vaddhazikSApane kshcitprtiikaarH| kimaktaM bhavati ?- nAsmAt zikSApitAd vRddhAt gAthA 1404-1409 gaNadhAraNayogyAsya parIkSA 690 (B) For Private and Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 691 (A) kshcitprtyupkaarH| athavA vRddho vRddhatvAdeva jaDakriyo jaDaprajJazca, tato'sya zikSaNe mama sUtrA'rthaparihANiH, tadevaM sthavirazikSAM grAhyamANe bahukaM nirarthakamiti ka enaM shikssyissyti?| evaM cintayitvA yo na zikSA grAhayati so'narhaH, tadviparIto'rha iti // 1406 // tadanantaraM yo'sau taruNo medhAvI taM samarpya bhaNyate, yathA- eSa maNDaliparipATyA AlApake dIyamAne siidti| tatastvamenamavyAkSepeNa pAThaya tataH sa idaM cintayati ahiyaM pucchati ogiNhae bahuM ki guNo mi regenn?| hohiti ya vivaDhaMto, eso hu mamaM paDisavattI // 1407 // dAraM 3 / eSa medhAvitvAdadhikaM pRcchati avagRhNAti cA'vadhArayati ca bahu prabhUtam, tata itthamasyaiva sUtrasya arthasya cAtirekeNa pradAnataH akSaNikatayA ko guNo mama? naiva kazcidityarthaH, kevalaM doSo nijasUtrA'rthaparigalanAt, anyacca eSaH huH nizcitaM vivardhamAnaH sUtrato'rthatazca vRddhi gacchan mama pratisapatnI pratikUlA sapatnIva ca pratipanthI bhaviSyati, tato na ko'pyenaM pAThayiSyatIti yo na zikSayati so'narhaH, tadviparIto'rhaH // 1407 // gAthA 1404-1409 gaNadhAraNayogyAsya parIkSA 691 (A) For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 691 (B) tataH khaggUDaM dattvA sa bhaNyate-amuM tathA grAhaya yathA RjuH sAmAcArIkuzalazca bhavati / tatazcintayati kohI va niruvagArI, pharuso savvassa vAmavaTTo y| aviNIto tti va kAuM, haMtuM sattuM va nicchubhatI // 1408 // krodhI yadi vA nirupakArI athavA paruSaH paruSabhASI tathA sarvasya sAdhuvargasya |* vAmAvartaH pratikUlatayA vartate, yadi vA avinIta iti kRtvA zikSAM na graahyti| athava Akruzya zatrumiva vA hatvA niSkAzayati tarhi so'narhaH, tadviparIto'rhaH // 1408 // samprati caturdhvapi janeSu tadviparItatayA yathA'rho bhavati tathA bhAvayativatthA''hArAdIhi ya, saMgiNha'Nuvattae ya jo juylN| gAhei aparitaMto, gAhaNa sikkhAvae taruNaM // 1409 // khara-maueha'Nuyattati khaggUDaM jeNa paDati paasennN| thAmovihAravijaDho, tatthoDDaNa ma ppaNA kuNati // 1410 // gAthA 1404-1409 gaNadhAraNayogyAsya parIkSA 691 (B) For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 692 (A) yo nAma yugalaM kSullaka-vRddhalakSaNaM vastrA''hArAdibhiH saGgrahNAti AtmavazIkaroti anuvartayati c| taruNamaparitAntaH parizramamagaNayan grAhayati grAhaNaM grAhyate ziSya etaditi bAhulakAtkarmaNyanaTa, grAhaNamAcArAdizrutaM AsevanA''zikSayA ca zikSayati // 1409 // tathA khaggUDaM khara-mRdubhirvAkyaistathA'nuvartayati yena saH pAzena patati 'anyathA gatiM na labhate' iti mnymaanstdvshiibhvti| tathA yaH sthAmo'pi balavAnapi san khaggUDatayA vihAravijaDho bhavati, vihAraM na karotIti bhAvaH / tatra uDDaNamaGgIkAramAtmanA karoti, yathA-enamahaM khareNa mRdunA vopAyena vihArakramaM kaaryissyaamiiti| eSa evambhUto yogyaH // 1410 / / iya suddha suttamaMDali dAvijjai asthamaMDalI cev| ||1410-1417 dohiM pi asIyaMte, dei gaNaM dAraM5 coyae pucchA // 1411 // AcAryasya iti evamupadarzitena prakAreNa caturvapi janeSu sUtropadezataH parIkSitaH san zuddho bhavati |* lakSaNAni na manAgapi doSaH, tatastasya sUtramaNDalI dApyate arthamaNDalI c| etayozca dvayorapi 692 (A) maNDalyoryadi na viSIdati kintvaparizrAntatayA gacchavartinAM prAtIcchikAnAM ca gAthA For Private and Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ////// zrI vyavahAra sUtram tRtIya uddezaka: 692 (B) jJAnAdyabhilASiNAM cittagrAhako varttate, tatastasmin mUlAcAryo gaNaM ddaati| evamukte codake codakasya pRcchA // 1411 // kA? ityata Ahacoei bhaNeUNaM, ubhayacchannassa dijai gaNo tti| sutte ya aNunnAyaM, bhayavaM! dharaNaM palicchanne // 1412 // arihA'NarihaparicchaM, attheNaM jaM puNo pruuveh| evaM hoi viroho, sutta'tthANaM duveNhaM pi // 1413 // codayati praznayati paraH, yathA-pUrvamidamuktaM ubhayacchannasya dravya-bhAvaparicchadavizeSa- ||1410-1417 AcAryasya sAkalyaparikalitasya gaNo dIyate, yuktaM caitat, yataH sUtre'pi, cazabdaH apizabdArthe, lakSaNAni bhagavan! dhAraNaM gaNadhAraNamanujJAtaM paricchanne drvy-bhaavpricchdopetmaatre|| 1412 // tata 692 (B) evamuktvA yadarhAnaha parIkSAmarthena arthamAzritya prarUpayatha nanvevaM sati dvayorapi sUtrArthayorbhavati virodhaH, uktarUpasyArthasyAdhikRtasUtreNAsUcanAt // 1413 // gAthA For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 693 (A) atra sUrirAhasaMti hi AyariyabiijjagANi satthANi coyaga sunnaahi| suttANuNNAto vi hu, hoi kayAI aNariho u // 1414 // teNa paricchA kIrii, suvaNNagasseva taav-nihsaadii| tattha imo diluto, rAyakumArehiM kAyavvo // 1415 // dAraM 6 / codaka! zRNu madIyaM vacaH- santi hi sphuTaM tAni zAstrANi yaanyaacaarydvitiiykaani| kimuktaM bhavati?- AcAryaparamparAyAtasampradAyavizeSaparikalitAni, tato | A yadyapyA'naha-parIkSAlakSaNo'rthaH sUtre sAkSAnnopanibaddhastathApi "sUcanAtsUtram" iti so'pi ||1410-1417 sUtreNa sUcita iti sampradAyAdavagamyata iti na kshciddossH| tathA ca sUtrAnujJAto'pi hu || AcAryasya nizcitaM kadAcidanoM bhvti| na ca sUtramanyathA sarvajJapraNItatvAt / / 1414 // tena parIkSA'pi | lakSaNAni sUciteti tApa-nikaSAdibhiH suvarNasyeva sUtrAnujJAtasyApi kSullakAdibhiH parIkSA kriyte| tatrAyaM vakSyamANalakSaNo dRSTAnto rAjakumAraiH kartavyaH // 1415 // gAthA 693 (A) For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 693 (B) tamevAhasUre 1vIre 2sattie 3 vavasAi4 thire 5 ciyAya dhitimNte| buddhI8 viNIyakaraNe9, sIse vi tahA paricchAe // 1416 // nibbhayaorassabalI2, avisAi3 puNo kareMti sNtthaannN| na visammati5 deti6 aNissito7 ya cauhA8'NuvatI ya9 // 1417 // | ihA''dyagAthApadAnAM dvitIyagAthApadairvyAkhyAnam tadyathA-zUro nAma nirbhayaH, tena kutazcidapi na bhayamupagacchati 1 / vIra aurasabalavAn, tenAklezena parabalaM jayati 2 / gAthA sAttviko nAma yo mahatyabhyudaye garvaM nopayAti, na ca gariSThe'pi samApatite vyasane vissaadm| 4|1410-1417 tathA cAha-aviSAdI, upalakSaNametata, agarvI vA 3 / vyavasAyI analasa: udyogvaanityrthH| AcAryasya tathA cAha-punaH karoti saMsthAnam, kimuktaM bhavati ?- pramAdataH kathaJcid vyavasAya- * lakSaNAni vikalo'pi bhUtvA punaH karoti saMsthAnam kartumudyacchati svocitaM vyavasAyamiti bhAvaH 4 / |* 693 (B) H 1. vyaH, sa ca kuta0 vA. pu.|| For Private and Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 694 (A) ////// www.kobatirth.org sthiro nAma yaH udyogaM kurvannapi na paritAmyati, tathA cAha-na vizrAmyatIti 5 / ciyAya tti daanruciH| yathaucityamAzritebhyo'nyebhyazca dadAtItyarthaH 6 / dhRtimAn rAjyakAryANi kurvan paranizrAmanapekSamANaH tathA cAha- aNissite iti [ anizritaH ] 7 / buddhitti autpattikyAdibuddhicatuSTayopetaH 8 / vinItaH gurvAdiSu vinayakArI, yathaucityaM gurvAdInAmanuvarttaka ityarthaH / karaNe iti yadrAjJaH kartavyaM tatkaraNe kuzalaH 9 / eteSu parIkSA kriyate / kimete guNAH santi na vA ? tatra ya etairguNairupeto bhavati sa rAjJA rAjye'bhiSicyate // 1416-17 // [idAnIM niryuktikRdeva sarvANi padAni vyAkhyAnayannAha-] paravAdIuvasagge, uppanne sUrayAe saMtarati 1 / addhANa teNamAdI, orassabaleNa saMtarati // 1418 // Acharya Shri Kailassagarsuri Gyanmandir 1. sarveSvapyAdarzeSu [ ] etAdRkkoSThakAntargato granthasandarbhastruTito'sti / kiJca momo Adarze 1418-19 gAthe ullikhya tatra " etayorgAthayoH sapAtanikaM vyAkhyAnaM truTitam" iti TippanI likhitA vartate, ato jJAyate - prAcInakAlAdeva eSa etAvAn granthasandarbhastruTito'sti / api cAtredamavadheyam - mo. Adarze 1418-19 gAthe likhite upalabhyete, tadanyeSu punaH prAcInatADapatrIya prabhRtiSvAdarzeSu punaH ete gAthe api na sta iti // 2. sUra AvaI tara lA. / sUrayAe taM tarati pu. pre. // For Private and Personal Use Only gAthA 1418-1424 AcAryasya lakSaNAni 694 (A) Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezaka: 694 (B) abbhudae vasaNe vA, akhubbhamANo u sattito hoti 3 / Avati kulAdikajjesu ceva vavasAyavaM tarati 4 // 1419 // [zUraH paravAdinAmupasarge utpanne zUratayA sntrti| vIra: aurasyabalena adhvani stenAdIn sntrti| sAttvikaH abhyudaye vyasane vA akSubhyo bhvti| vyavasAyavAn Apadi kulAdikAryeSu trti|] kAyavvamaparitaMto, kAuM vi thiro aNaNutAvI u 5 / thovAto vi dalato, ciyAgavaM dANasIlo u // 1420 // atra yaH sthiraH so'paritAntaH san kartavyaM karoti, kRtvApi ca pshcaadnnutaapii| tyAgavAn nAma dAnazIlaH, sa ca stokAdapi stokaM dadAno gaNasya bahumAnabhAg bhavati ||1418-1424 / / 1420 // lakSaNAni uvasagge soDhavve, jhAe kiccesu yAvi dhiimNte| 694 (B) buddhicaukkaviNIto, ahavA gurumAdiviNito u // 1421 // gAthA AcAryasya For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI / vyavahArasUtram tRtIya uddezakaH 695 (A) X. x. x x . dhRtimAn upasargAn soDhavyAn dhyAyati, kRtyeSvapi kAryeSvaviSAdaM pravartate, buddhivinItaH ityatra idamapi vyAkhyAtam- buddhicatuSTayaM viziSTaM nItaM-prApitamAtmani yena sa buddhivinItaH, sukhAdidarzanAtktAntasya pAkSikaH prnipaatH| athavA buddhitti buddhicatuSkopetaH, vinItaH gurvAdiSu vinItaH // 1421 / / davvAI jaM jattha u, jammi vi kiccaM tu jassa vA jNtu| kuvvai ahINakAlaM, jiyakaraNa-viNIya-egaTThA // 1422 // yadyatra dravyAdhupayogi yasya vA yatra yat kRtyaM tatsarvamahInakAlaM jitakaraNaH karoti |* kArayati c| jitakaraNo vinIta iti dvAvapyekArthI taatpryvishraantyaa| zabdArthastu parasparaM || 1418-1424 bhinnaH- jitakaraNo nAma karaNadakSa ucyate, vinIta iti vinayakaraNazIlaH // 1422 / / / AcAryasya evaM juttaparicchAe, jutto vetehimehi u ajoggo| lakSaNAni AhArAdi dhareto, titiNimAIhiM dosehiM // 1423 // 695 (A) evametaiH anantaroditaiH zUratvAdibhirguNaiH yuktA ucitA yA parIkSA tayA yukto'pi gAthA For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 695 (B) //// www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nizrita ebhiH vakSyamANairdoSaiH ayogyaH / tAnevA''ha - AhArAdi AhAropadhi-pUjAnimittaM gaNaM dhArayan tintiNyAdibhizca doSairayogyaH / tintiNI nAma yatra tatra vA stoke'pi kAraNe karakarAyaNam / AdizabdAccalacittAdiparigrahaH // 1423 // etadeva vyAkhyAnayati bahusutte gIyatthe, dharei AhAra - pUyaNaTThAI / tiMtiNi-cala- aNavaTThiya- dubbalacaraNA ajoggA u // 1424 // bahukAlocitaM sUtraM- AcArAdikaM yasya sa bahusUtra: gItArthaH viditasUtrArthaH, etena 'yuktaparIkSAyukto'pi' ityetad vyAkhyAtam / evambhUto'pi yo gaNaM dhArayati AhAra - pUyaNaTThAI iti 'utkRSTo me AhAro bhaviSyati, pUjanaM vA svapakSataH parapakSatazca' ityevamartham AdizabdAd 'upadhiranyadvopakaraNamutkRSTaM me bhaviSyati' ityevamarthaparigrahaH, so'yogyaH / tathA yastitiNa:svalpe'pi prayojane karakarAyamANaH calaH calacittaH / anavasthitaH svapratipannArthA'nirvAhI, durbalacaraNa: - cAritraviSaye durbalaH ete'pyayogyAH // 1424 // For Private and Personal Use Only gAthA | 1418 - 1424 AcAryasya lakSaNAni 695 (B) Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 696 (A) evaM parikkhiyammI, patte dijjati apatte pddiseho| duparikkhiyapatte puNa, vAriya hAveMtimA merA // 1425 // evamanantaroditeSu guNeSu doSeSu ca yadi parIkSayA nirvaTito bhavati, guNairupeto doSaizca | vipramakta ityarthaH, tadA sa pAtramiti katvA tasminparIkSite pAtre gaNo diiyte| yasta prAguktairdoSairupeto guNaizca vipramuktaH so'pAtramatastasminnapAtre gaNadAnasya pratiSedhaH, tasmai gaNo na dAtavya iti bhaavH| duparikkhiya ityAdi, atha kadAcitsa duSparIkSitaH kRto bhavet gaNazca tasmai dattaH, sa ca gaNaH sIdati, taM dRSTvA anye'pi gacchavartinaH kecit sAmAcArIzithilA bhavituM pravRttAH, tataH tasmin duSparIkSite'pAtre gaNe pradatte sati gaNe ca sIdati ye tatra gacche anye tIvradharmazraddhAkA na sIdanti tairupAyena pratibodhya vArayitavyaH / tatra yadi vAraNAnantara-mAvRttyodyacchati tataH smiiciinm| atha vArito'pi kiJcitkAlamudyamya punaH sAmAcArI hApayati tata iyaM maryAdA kartavyA, ayaM vidhiH prayoktavya ityarthaH // 1426 // gAthA 1425-1429 gaNadhAraNe ayogyAH 696 (A) 1. praticodya - pu. pre.| pratinodya mo. // For Private and Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 696 (B) tamevA''hadiTTho va samosaraNe, ahavA therA tahiM tu vccNti| parisA ya ghaTTha-maTThA, caMdaNa khoDI-kharaMTaNA ya // 1426 // yatra samavasaraNe jJAyate 'AcAryo'tra pravekSyati' tatra gacche'nulomavacasA prveshniiyH| pravezya tatra gatvA''cAryasya kathayanti tvaM sIdan tiSThasi, na caitadyuktam, tasmAdbhavyagatyA vrtsv| athavA kulAni hiNDamAnAH sthavirAstatra gacche vrjnti| tatra ca dRSTAntaiH parSad asAdhuparivArarUpA ghRSTA- pAdagharSaNAd, mRSTA zarIrasya kezAdInAM ca smaarcnaat| tatastAM tathArUpAM parSadamavalokya candanakhoDidRSTAntena kharaNTanA krtvyaa| sA caivaM AyariyA diTuMtamegaM suNaMtu- ego iMgAladAhao iMgAlakaTThAINaM ANaNaTThAe nadIkUlaM gto| tattha pAsai taDeNa bujjhamANaM gosIsacaMdaNakhoDiM so taM ghettUNa pAraM tthito| tamaMtarA vaNio pAsai, jANai- esA gosiiscNdnnkhoddii| tato teNa so bhaNito kiM eeNa kaTeNa taM karissaMsi ? iMgAladAhago bhaNai-dahiUNa iMgAle ghecchaami| vaNio ciMteti- jai gAthA 1425-1429 gaNadhAraNe ayogyAH 696 (B) For Private and Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 697 (A) www.kobatirth.org - ettAhe ceva maggIhAmo to bahuyaM mollaM kAhiti tato jAhe DahiumADhavehiti tAhe kiNIhAmi / evaM ciMtittA jAva vaNio mullassa kaeNa gharaM gaMtuM eti tAva teNa DDa gosIsacaMdaNakhoDI / vaNieNa AgaMtuM pucchito- 'kahiM taM kaTThe ?' so bhaNai - 'daDDe' ti / evaM bhaNieNa khiMsito'mahAbhAga ! phiDito si IsariyattaNassa' / evaM jahA so iMgAladAhao so ya vANiyao IsariyattaNassa cukko evaM tumaMpi nANAdI DahaMto nivvANassa cukkihisi // 1426 // etadevAha iMgAladAhakhoDI pavese diTThA u vANieNaM tu / mulaM ANayae, iMgAlaTThAe tA daDDhA || 1427 // Acharya Shri Kailassagarsuri Gyanmandir iya caMdaNarayaNanibhA, pamAyatikkheNa parasuNA bhettuM / duviha paDisevasihiNA tirayaNakhoDI tume daDDhA // 1428 // aGgArAn dahatIti aGgAradAhaH, tasya pArzve gozIrSacandanakhoDI praveze grAmapraveze vaNijA dRssttaa| sa ca yAvanmUlyamAnayati tAvattenAGgAradAhakenAGgArArthaM sA khoDirdagdhA ityakSarArthaH / For Private and Personal Use Only gAthA | 1425-1429 gaNadhAraNe ayogyAH 697 (A) Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra www.kobatirth.org bhAvArthastu prAgevoktaH // 1427 // sAmpratamupanayamAha - sUtram uddezakaH 697 (B) iya caMdaNetyAdi / ityevamamunA prakAreNa candanaratnanibhA gozIrSacandanatulyA triratnakhoDI tRtIya jJAnAdiratnatrayarUpA khoDiH pramAdarUpeNa tIkSNena parazunA bhittvA dvividhA yA pratisevA - mUlaguNapratisevA uttaraguNapratisevA cetyarthaH saiva zikhIvaizvAnarastena tvayA dagdhA / evaM vAritaH san yadi nivartate tataH prAyazcittaM dattvA tasya varttApakAH sthavirA dAtavyAH / atha na nivarttate tarhi tasya gaNo'paharaNIyaH // 1428 // na kevalamete'narhAH, kiM tvanye'pi / tathA cAha eehi aNarihehiM, anne vi ya sUiyA aNarihA u / ke puNate ? imo, te dINAdIyA muNeyavvA // 1429 // ////// Acharya Shri Kailassagarsuri Gyanmandir etaiH anantaroditairanarheranye'pi khalu sUcitA anarhAH / ke punaste ? sUrirAha - ime te vakSyamANA dInAdayo jJAtavyAH || 1429 // 10tU pu. pre. // For Private and Personal Use Only gAthA 1425-1429 gaNadhAraNe ayogyAH 697 (B) Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya .. uddezakaH 698 (A) tAnevA''hadINA juMgiya cauro, jAtIkamme2 ya sipp3saariire4| pANA DoMbA kiNiyA, sovAgA ceva jAtIe // 1430 // dInAH anarhAH / kasmAt ? iti cet, ucyate- teSAM nndnaabhaavaad| uktaM cadINaM dINAbhAsaM, dINagati dINajaMpiyaM purisN| kaM pecchasi naMdaMtaM, dINaM dINAe diTThIe ? // [ ] gAthA tathA juGgikAH hInAzcatvAro'narhAH, tadyathA-jAtau karmaNi zilpe zarIre c| tatra | 1430-1434 jAtau juGgikAzcatvAraH, tadyathA- pANA DombA: kiNikAH shvpcaashc| tatra pANA nAma || juGgikA ye grAmasya nagarasya ca bahirAkAze vasanti teSAM, gRhaannaambhaavaat| DombAH yeSAM gRhANi AcAryatve ayogyAH santi gItaM ca gaaynti| kiNikAH ye vAditrANi pariNahyanti, vadhyAnAM ca nagaramadhyena nIyamAnAnAM purato vAdayanti ca, zvapacA: caNDAlA ye zunaH pacanti, tantrIzca vikriinnntiiti| 698 (A) ete jAtau junggitaaH| upalakSaNametat, tena ye kolikAH, ye ca harikezajAtayo meyAH, ye ca For Private and Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir varuDAdayaste'pi jAtau jaGgikA drssttvyaaH|| 1430 // zrI vyavahAra sUtram tRtIya uddezakaH 698 (B) samprati karmaNi zilpe ca tAnabhidhitsurAhaposaga saMvara naDa laMkha, vAha macchaMdha rayaga vgguriyaa| paDagArA ya parIsaha, sippe sarIre ya vucchAmi // 1431 // poSakAH ye strI-kukkuTa-mayUrAn possynti| zaMvarA: tonikAzodhakAH / naTAH pratItAH, ye nATakAni nrtynti| laGkAH ye vaMzAderupari nRttaM drshynti| vyAdhA: lubdhkaa| matsyabandhAH kaivartAH / rajakAH vstrprkssaalkaaH| vAgurikA: mRgjaalikaajiivinH| ete karmaNi junggikaaH| paTakArAH kuvindAdayaH, carmakArA ityapare, parISahAH naapitaaH| ete zilpe junggikaaH| samprati zarIre tAn vakSyAmi // 1431 // gAthA 1430-1434 juGgikA AcAryatve ayogyAH pratijJAtaM nirvAhayati 698 (B) 1 saMvarAH - vA. pu. mu. // 2 snAnikA zo0 mo.| "saMvarA NhANigA, sesaM kaNThyam" cUrNI // 3 kuJcikAdayaH - vaa.pu.|| For Private and Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 699 (A) hatthe pAe kaNNe, nAsA oTehiM vajjiyaM jaann| vAmaNaga maDabha koDhiya, kANA taha paMgulA ceva // 1432 // zarIre juGgikAM jAnIhi haste saptamI prAkRtatvAt tRtIyArthe, evaM sarvatra / tato'yamartha:hastena upalakSaNametat, hastAbhyAM vA varjitam, evaM pAdena pAdAbhyAM vA, karNena karNAbhyAM vA, nAzayA oSThena, vAmanakAH hInahasta-pAdAdyavayavA, maDabhAH kubjAH, kauSThikAH kuSThavyAdhyupahatAH, kANA: ekaakssaaH| paGgulAH paadgmnshktiviklaaH| etAnapi zarIrajuGgikAn jAnIhi // 1432 // dikkheu pi na kappaMti, juMgiyA kAraNe vidosA vaa| aNNAyadikkhie vA, nAuM na kareMti Ayarie // 1433 // ete anantaroditAzcatvAro'pi juGgikA dIkSitumapi na kalpante, kiM punarAcAryapade sthApayitum ? ityapizabdArthaH / kAraNe tathAvidhe samutpanne vidoSA vA nirdoSA vA dIkSitumiti | smbdhynte| ajJAtAzcetkathamapi juGgikA dIkSitA bhaveyustatastAnajJAtadIkSitAn juGgikAn gAthA 1430-1434 juGgikA AcAryatve ayogyAH 699 (A) For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 699 (B) jJAtvA na kurvantyAcAryaguNopetAn apyAcAryAn, pravacanahIlanAprasakteH // 1433 // / pacchA vi hoti vigalA, AyariyattaM na kappaI tesiN| sIso ThAveyavvo, kANagamahiso va ninnammi // 1434 // pazcAdapi zrAmaNyasthitA ye'kSigalanAdinA vikalA bhavanti teSAmapyAcAryaguNairyuktAnAmapyAcAryatvaM na klpte| ye'pyAcAryapadopaviSTAH santaH pazcAdvikalA jAyante teSAmapi na kalpate dhArayitumAcAryatvam, kintu taistathAvikalaiH sadbhirAtmanaH pade ziSyaH sthApayitavyaH / AtmA tvaprakAze sthApayitavyaH, ka iva ? ityata Aha-kANakamahiSa iva nile| iyamatra bhAvanA- kANako nAma corita ucyte| yathA coritamahiSaH 'mA ko'pyenamadrAkSId 'iti hetoAmasya nagarasya vA bahirga-rUpe nimne pradeze, upalakSaNametad, atigupile vA vanagahane sthaapyte| evameSo'pi, anyathA pravacanahIlanA prasakteH, AjJAdidoSaprasaGgazca // 1434 // atha yo'sAvAtmIya: ziSyaH pazcAdvikalairAcAryaH sthApyate, sa kIdRzaH? ityata Aha gAthA 1430-1434 juGgikA AcAryatve ayogyAH 699 (B) For Private and Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 700 (A) gaNi agaNI vA gIto, jo va agIto vi aagiiimNto| loge sa pagAsijjai, hAuti na kiccamiyarassa // 1435 // gaNo'syAstIti gaNI sAdhuparivAravAn yo vartate, tadabhAve agaNI vA yaH gItaH | gItArthaH kAlocitasUtrA'rthapariniSThitaH, tasyApyabhAve yo vA agItArtho'pi AkRtimAn rUpeNa makaradhvajatulyaH sa gaNadharapade nivezya loke prakAzyate, yathA- ayamasmAkamAcArya: netara iti| kevalaM itarasyApi juGgikAcAryasya yat kRtyaM tatsthavirA anye'pi ca na hApayanti, sarvamapi kRtyaM kurvantItibhAvaH // 1435 // sampratyanarhAn pratipipAdayiSuridamAhaeyaddosavimukkA vi, aNarihA hoMtime u anne vi| |1435-1440 gaNadhAraNe accAbAdhAdIyA, tesi vibhAgo u kAyavvo // 1436 // ayogyAH etaiH anantaroditairdoSairvimuktA api bhavantyanye ime anarhAH / ke te? ityAha-: 700 (A) atyaabaadhaadyH| tatasteSAm atyAbAdhAdInAM vibhAgaH pArthakyena svasvarUpavarNanaM kartavyaH // 1436 // gAthA For Private and Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 700 (B) pratijJAtameva nirvAhayatiaccAbAdhe1 acAyaMte2, necchaI3 appciNte4| egapurise kahaM5 niMdU,kAga7vaMjhA kahaM bhave8 // 1437 // atyAbAdhA: "acAyate" tti azaknuvan 2necchatItti necchati anicchan 3tathA Atmacintaka 4 ete catvAro'pi puruSAH anrhaaH| na kevalamete'narhAH kintvekpurussaadyo'pi| tatra ziSyaH prAha-kathamekapuruSo bhavati?5 kathaM vA niMdUH? 6 kathaM vA kAkI ? 7 kathaM vA vandhyA ?8 iti // 1437 // __evaM ziSyeNa prazne kRte sati sUriH sakalavineyajanAnugrahapravRttaH sarvAnapyatyAbAdhAdIn vyAkhyAnayati accAbAdho bAdhaM, mannai bitio dhreumsmttho| taio na ceva icchai tiNNi vi ee aNarihAto // 1438 // gAthA 1435-1440 gaNadhAraNe ayogyAH 700 (B) For Private and Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra X sUtram tRtIya uddezakaH 701 (A) atizayena AbAdhA yasya so'tyAbAdhaH, sa gacchasya dvividhepyupagrahe vastrapAtrAdijJAnAdyupaSTambharUpe kartavye bAdhAM manyate 1 / dvitIyaH azaknuvan gaNaM dhArayitumasamarthaH dvividhamapyupagrahaM gacchasya kartumazakta ityarthaH 2 / tRtIyaH anicchan samartho'pyAlasyena gaNaM dhArayituM necchati 3 / ete trayo'pyanarhAH // 1438 / / AtmacintakamAhaabbhujjayamegayaraM, paDivajissaM ti attaciMto u| jo vA gaNe vi saMto, na vahati tattI u annesiM // 1439 // dAraM 4 / gAthA 1435-1440 ya AtmAnameva kevalaM cintayan manyate, yathA 'ahamabhyudyataM jinakalpa-yathAlanda gaNadhAraNe kalpa-parihAravizuddhikalpAnAmekataraM vihAraM pratipatsye' iti AtmacintakaH, yo'pi gaNe'pi : ayogyAH gacche'pi san tiSThan na vahati na karoti taptimanyeSAM sAdhanAM sopyaatmcintkH| etau 701 (A) dvaavpyaatmcintkaavnhaaN4||1439|| For Private and Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddeza : 701 (B) www.kobatirth.org egaM maggati sissaM, paNa dA. 5 / chaTThe mareMti viddhasaMte vA / dA. 6 / sattamayassa vi evaM, navaraM puNa ThAyae ego // / 1440 // dAraM 7 / Acharya Shri Kailassagarsuri Gyanmandir pati paJcamaH, ekapuruSa ekaM ziSyaM mRgayate / sa hyevaM cintayati - kimapyekamAtmanaH sahAyaM mRgayAmi yena sukhaM tiSThAmIti5 / tathA SaSThe nindutulye ziSyA mriyante vidhvaMsante vA, pratibhajyante ceti bhAvArthaH / iyamatra bhAvanA- yathA nindumahelA yadyadapatyaM prasUte tat tanpriyate, evaM yo'pi yaM yaM pravrAjayati sa sa mriyate, apagacchati vA, tataH sa ninduriva nindU 6 / saptamasyApi kAkItulyasya evameva drssttvym| navaraM punarekaH tiSThati / kimuktaM bhavati ? - tasyApi yo yaH ziSyaH sampadyate sa mriyate vidhvaMsate vA, kevalamekastiSThati / upalakSaNametat, tenaitadapi draSTavyam - yasyaikasmin pravrAjite sati dvitIyaviSaye labdhireva nAsti sa kAkIva kAkI, kAkyapi hi kilaikaM vAraM prasUte iti prasiddhiH, vandhyAtulyaH supratIta iti na vyAkhyAtaH / tasyedaM vyAkhyAnam - vandhyA kilAprasavadharmA, evaM yasya naiko'pi ziSya upatiSThate sa vandhyeva vandhyeti 8 // 1440 // punaranyAnanarhAn pratipipAdayiSuridamAha For Private and Personal Use Only gAthA 1435 - 1440 gaNadhAraNe ayogyAH 701 (B) Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH | 702 (A) ahavA ime aNarihA, desANaM darisaNaM kreNtenn| je pavvAviya teNaM, therAdi payacchati gurUNaM // 1441 // athaveti anarhANAmeva prkaaraantrtopdrshne| ime vakSyamANA anarhAH / tAnevA''ha-dezAnAM darzanaM kurvatA tena ye pravrAjitA sthavirAdayastAn prayacchati guruunnaam| na taruNAdIn / pUrvaM bahuvacanamanekavyaktyapekSayetyadoSaH // 1441 / / sthavirAdInevA''hathere1 aNarihe sIse2, khaggUDe3 eglNbhie4| ukkhevaga5 ittirie6 paMthe kAlagate7 iya // 1442 // daargaahaa| yaH sthavirAn prayacchati ziSyAn 1 yo vA'narhAn 2 yo vA khaggUDAn 3 / yadi vA || gaNadhAraNA 'yogyA: ya ekalambhikAn, athavA ya ekaM- pradhAnaM ziSyamAtmanA labhate- gRhNAti zeSAMstvAcAryasya | smrpyti| sa ekalAbhena caratIti ekalAbhikaH 4 / yo vA ziSyANAmutkSepakaH5 702 (A) yazcA''cAryANAmitvarikAn ziSyAn karoti 6 / yo vA gurusambandhinaH ziSyAn pathi gAthA 1441-1447 For Private and Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 702 (B) kAlagatAn, cazabdAt pratibhagnAn kathayati 7 / ete sarve'pyanarhAH // 1442 // tatra sthavirAdIn vyAkhyAnayatitherA u atimahallA, aNarihA kaann-kuNttmaadiiyaa| khaggUDA ya avassA, egAlaMbhI pahANo u // 1443 // taM egaM na vi deMtI, avasese dei je guruNaM tu| ahavA vi egadavvaM, labhaMti je dei te gurUNaM // 1444 // sthavirA nAma atimahAntaH, vayasA'tigariSThA ityarthaH1 / anarhAH kANa-kuNTAdayaH2, khaggUDA avazyAH / ayamatra bhAvArthaH - yo'sau pUrva parIkSitaH sa dezadarzanaM kAryate. tena ca dezadarzanaM kurvatA yadi ye sthavirAH pravrAjitAH, ye ca juGgikAH, ye ca khaggUDA vA tAn / AcAryasya samarpayati, taruNAn avyaGgyAn vinItAMzcA''tmanastadA so'narha iti 3 / ekalAbhI nAma yaH pradhAna: ziSyastamekaM yo na dadAti, avazeSAMstu sarvAnapi pravrAjitAn gurUNAM : prayacchati, athavA yeSAmeka eva lAbhaH, yathA- yadi bhaktaM labhante tato vastrAdIni na gAthA 1441-1447 gaNadhAraNA'yogyA: 702 (B) For Private and Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 703 (A) //////// www.kobatirth.org labhante, atha vastrAdIni labhante tarhi na bhaktamiti, te ekameva labhante ityevaMzIlA ekalAbhinaH / tathA cA''ha athavA ye ekaM dravyaM labhante tAn ziSyAn gurUNAM yaH prayacchati, ubhayalabdhikAnAtmanaH sambandhayati so'pyanarhaH // 1443-44 // ukkheveNaM do tinni, vAvi uvaNeti sesamappaNI gehe / AyariyANittariyaM baMdhai disamappaNo vakati // 9445 // Acharya Shri Kailassagarsuri Gyanmandir iyaM kila sAmAcArI - yAvantaH kila dezadarzanaM kurvatA pravrAjyante tAvantaH sarve gurUNAM samarpaNIyAH / yastu pravrAjitAn dvidhA kRtvA utkSepeNa hastotpATanena dvau trIn vA ziSyAn gurUNAmupanayati, zeSAn sarvAnapyAtmanA gRhNAti, eSotkSepako'narhaH / tathA ye kecana dezadarzanaM kurvatA pravrAjyante te sarve'pyapyAtmana itvarikA bandhanIyAH, yathA - AcAryasamIpaM gatA yUyaM srve'pyaacaarysy| yaH punarAcAryANAM dizamitvarikAM badhnAti, Atmanastu yAvatkathikAm, yathA-- yAvat yUyamAcAryasamIpe tiSThatha tAvadAcAryasatkAH, zeSakAlaM mameti, evamitvarikAn karoti ziSyAn so'pyanarhaH // 1445 // For Private and Personal Use Only ////// gAthA 1441-1447 gaNadhAraNAyogyAH 703 (A) Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 703 (B) paMthammi ya kAlagayA, paDibhaggA vA vi tubbha je siisaa| ee savve aNarihA, tappaDivakkhA bhave arihA // 1446 // yo dezadarzanaM kRtvA samAgataH san brUte- yuSmAbhirdattAH sAdhavaH parivAratayA te sarve | yuSmAkaM ziSyAH pathi kAlagatAH pratibhagnA vA, ime punaH sarve mama shissyaaH| ete sthavirAdayo'narhAH, tatpratipakSA bhavantyAH / teSAM punaranarhANAmAcAryasamIpamAgatAnAM ye taiH pravAjitAH ziSyAstAnAcArya icchApayati vA na vA gurUNAmatrecchA pramANam // 1446 // esA gIte merA, imA u aprigghaann'giiyaannN| gIyatthapamAdINa va, apariggahasaMjatINaM c|| 1447 // eSA anantaroditA maryAdA yo gacchasya AcAryastasmin gIte gItArthe drssttvyaa| iyaM punaraparigrahANAmagItAnAM tathA gItArthapramAdinAmaparigrahasaMyatInAM c| iyamatra bhAvanAyeSAmAcAryo'pyagItArthaste aparigrahAH yadyapi nAma teSAmAcArya parigrAhakastathApi so'gItArtha iti tattvataH sUtranItyA te aparigrahA ev| teSAM madhyAtko'pyeko'nyaM saMvignaM gacchamapasampanna: | 1 yo gItArtha AcAryaH - mo.| yogyasya gItArtha AcArya:- vA. pu. mu. // gAthA 1441-1447 gaNadhAraNAjyogyA: 703 (B) For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 704 (A) eSa ek:1| anyo'vasannagItArthAnAM gacchasteSAM madhyAdekaH kazcidanyaM saMvignaM gacchamAzritavAn eSa dvitiiy:2| tathA anyAH kAzcana saMyatyastAsAmAcAryo nAsti, kAlakarAlapizAcena kavalitatvAt, kevalaM tAbhirekaH kSullaka: pravAjita aasiit| so'nyaM saMvignaM gcchmupsmpnnH3| // 1447 // ___ete trayo'pi pUrvagate kAlikagate vA zrute sUtrArthatadubhayaiH paripUrNA jAtAsteSAmAtmIyaM gacchamAgatAnAM yAvadAbhavati taavdvktvymiti| etadevAha gIyatthamagIyatthe, ajANaM khuDDae ya annesiN| AyariyANa sagAse, amuiMteNaM tu nimmAyA // 1448 // gItArtho yo'vasannagItArthagacchAdvinirgata:1, agItArtho yo'parigrahagItArthagacchAnnirgata:2, ||1448-1452 AryikAbhiH pravrAjitaH AryikANAM kSullakaH 3, ete trayo'pyanyeSAmAcAryANAM sakAze amocitvena kadAcanApi AcAryasamIpamamuJcantaH nirmAtAH, sUtrA'rthatadubhayajJA jAtAH // 1448 // svarUpam etadeva spaSTataramAha 704 (A) gAthA Abhavana For Private and Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 704 (B) sIsapaDiccho houM, puvvagae kAlie ya nimmaato| tassA''gayassa sagaNaM, kiM AbhavvaM? imaM suNasu // 1449 // gItArtho'gItArtha AryikAkSallako vA anyeSAmAcAryANAM samIpe pratIcchakarUpaH ziSyo bhUtvA pUrvagate kAlike vA zrute nirmAtaH, tasya svagaNamAgatasya kimAbhAvyam? sUrirAhaidaM ca vakSyamANaM zRNu // 1449 // tadevAhasIso sIso sIso, cautthagaM pi purisaMtaraM lhi| heTThA vi labhati tinnI, purisajugaM sattahA hoi // 1450 // gAthA 1448-1452 ziSyaH svadIkSitaH, tasyApi ziSyo yaH pautrakalpaH, tasyApi ziSyaH prapautrakalpaH, I. Abhavana evaMrUpaM santAnatrayAtmakaM caturthamapi puruSAntaraM puruSayugaM lbhte| caturthagrahaNAdanye'pi trayaH || svarUpam suucitaaH| tAnevAha-heTThA vi lahai tinI ityadhastAt trINi puruSayugAni labhate, apizabdAdaparyapi triinni| iyamatra bhAvanA- AtmIyamAcArya varjayitvA yastasya parivArastaM 704 (B) sarvaM labhate idamekaM puruSayugam 1 pitAmahaM varjayitvA pitAmahaparivAraM sarvaM labhate iti For Private and Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 705 (A) www.kobatirth.org dvitIyaM puruSayugam 2 prapitAmahaparivAraM sarvaM labhate iti tRtIyaM puruSayugaM 3 / etAni trINyuparitanAni puruSayugAni / sAmpratamadhastanAni trINi bhAvyante- gurubhrAtRpravrAjitaM samastaM parivAraM labhate ityekaM puruSayugam 1, bhrAtRvyapravrAjitamapi sarvaM labhate parivAramiti dvitIyaM puruSayugam 2, bhrAtRvyapravrAjitairapi pravrAjitAn samastAn labhate iti tRtIyaM puruSayugam 3 / tadevamadhastanAni trINi puruSayugAni trINyuparitanAnIti militAni SaD jAtAni / tathA AtmanA ye pravrAjitAH putrasthAnIyA ye ca taiH pravrAjitAH pautrasthAnIyAH ye ca tairapi pravrAjitA prapautrakalpAH, eSa sarvopi samudAya ekaM puruSayugam / idaM ca SaTsu melitamiti puruSayugaM saptadhA bhavati / tathA cAha- purisajugaM sattahA hoi // 1450 // etadeva spaSTayati mUlArie vajjittu, uvari sagaNo u heTThime tinni / appA ya sattamo khalu, purisajugaM sattahA hoi // 1451 // Acharya Shri Kailassagarsuri Gyanmandir mUlAcAryAn pitR-pitAmahalakSaNAn varjayitvA'nya uparitanaH samasto'pi svagaNastasyA''bhavati / etena trINi puruSayugAnyupAttAni / adhastanAnyapi ca prAguktasvarUpANi trINi For Private and Personal Use Only gAthA | 1448 - 1452 Abhavana svarUpam 705 (A) Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 705 (B)| puruSayugAni lbhte| AtmA ca AtmIyazca putra-pautra-prapautralakSaNaH parivAraH saptama iti puruSayugaM saptadhA bhvti| bhAvanA prAgevoktA // 1451 // atraiva prakArAntaramAhaahavA na labhati uvariM, heTucciya labhai tiNNi tinnnnev| tiNNa'ttalAbha paralAbha chappi dAsakkharannAyaM // 1452 // athaveti Abhavanasya prkaaraantr[taa]suucne| yAnyuparitanAni trINi puruSayugAni prAguktAni, tAni naiva labhate, garIyastayA ekagurudIkSitatvena samAnatayA ca teSAM tdaaytttvaayogaat| heTThacciya labhai tiNitti yAni pUrvaM trINi puruSayugAnyadhastanAni pradarzitAni teSAM grahaNArthaM prathamaM trINItyuktam, tinnevatti teSAM pUrvabhaNitAnAmadhastanAnAM trayANAM puruSayugAnAmanyAnyapyadhastanAni yAni trINi puruSayugAni tAnyapi lbhnte| etAni SaDapi puruSayugAdIni paralAbhaH, trayaH putra-pautra-prapautralakSaNA AtmalAbhaH, idamekaM purussyugm| sarvamIlane sapta puruSayugAni | tasyA''bhAvyAni teSAM cA''bhavane jJAtamudAharaNaM-dAsa-kharau "dAsena me kharo krIto, dAso vi me kharo vi me" // 1452 // gAthA 1448-1452 Abhavana svarUpam 705 (B) For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaka: 706 (A) ////////// www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtram - 'bhikkhU ya icchejjA gaNaM dhArittae, no kappar3a se there aNApucchittA gaNaM dhArita, kappar3a se there ApucchittA gaNaM dhArettae / therA ya se vitarejjA evaM se kappai gaNaM dhArettae, therA ya se na viyarejjA evaM se no kappai gaNaM dhArittae, jaNNaM therehiM aviiNNaM gaNaM dhArejjA se saMtarA cheo vA parihAro vA // 2 // " bhikkhU ya icchejjA gaNaM dhArettae no kappati se there aNApucchittA gaNaM dhArittae " ityAdi, athAsya sUtrasya kaH sambandhaH ? tata Aha duhato vi palicchanne, appaDiseho tti mA atipasaMgA / dhArejja aNApucchA, gaNameso suttasaMbaMdho // 1453 // dvidhAto'pi dravyato bhAvatazca paricchanne paricchadopeta AcArye svayamapi ca dvidhAtaH paricchanne gaNadhAraNasya na pratiSedha iti kRtvA kimanujJayA sthavirANAM kAryam ? iti buddhayA mA'tiprasaGgataH sthavirANAmanApRcchayA gaNaM dhArayed, atastatpratiSedhArthamidaM sUtramArabhyate / dhakRtasUtrasya sambandhaH || 1453 // anena sambandhenAyAtasyAsya vyAkhyA9. ito'gre " je sAhammiyA uTThAe viharaMti, natthi NaM tesiM kei chee vA parihAre vA" ityadhikaH pAThaH AgamaprakAzana byAvara saMskaraNe, zyubrIMgasaMskaraNaTippaNe ca // For Private and Personal Use Only sUtra 2 gAthA 1453-1457 gaNadhAraNe sthavirA: praSTavyAH 706 (A) Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaka: 706 (B) ////////////// www.kobatirth.org bhikSuricched gaNaM dhArayitum, tatra se tasya na kalpate sthavirAn gacchagatAn vRddhapuruSAn anApRcchya gaNaM dhArayitum / kalpate se tasya sthavirAn ApRcchya gaNaM dhArayitum / sthavirAzca se tasya vitareyuH anujAnIyurgaNadhAraNaM pUrvoktaiH kAraNairarhatvAt tata evaM sa se tasya kalpate gaNaM dhArayitum / sthavirAzca se tasya na vitareyurgaNadhAraNam anarhatvAt, evaM sati na kalpate gaNaM dhArayitum / yaH punaH sthaviraiH avitIrNamananujJAtagaNaM dhArayet tataH se tasya svakRtAdantarAdapanyAyAt prAyazcittaM chedo vA parihAro vA / vAzabdAdanyadvA tpH| eSa sUtrAkSarArthaH / bhAvArthaM bhASyakRdAha kAuM desadarisaNaM, AgataaTThAyimmi uvarayA therA, asivAdikAraNehi va, na ThAvito sAhagassa'satI // 1454 // so kAlagate tammi u, gato videsaM va tattha va apucchA; there dhArei gaNaM, bhAvanisiddhaM pa'NugghAyA // 1455 // 1. pi+aNu ityarthaH // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only sUtra 2 gAthA 1453-1457 gaNadhAraNe sthavirA: praSTavyAH 706 (B) Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI | vyavahAra sUtram tRtIya uddezaka: 707 (A) dezadarzananimittaM gatena ye pratAjitAstAna yadyAtmano yAvatkathikAn ziSyatayA badhnAti tatastasya prAyazcittaM cturgurukm| pratyAgato'pi san yAn pravrAjayati tAnapi yadyAtmanaH ziSyatayA badhnAti tadApi cturgurukm| tathA dezadarzanaM kRtvA tasminnAgate asthApite ca tasminnAcAryapade sthavirA: tasyA''cAryA uparatA: kAlagatA, yadi vA sa pratyAgato'pyazivAdibhiH kAraNaiH, yadvA sAdhakasya tathAvidhasya asatitti abhAvenA''cAryapade'sthApitaH, atrAntare cAcAryaH kAlagataH. tatastasmin kAlagate, yadi vA gato videzaM tatraiva videze gaNaM dhArayitumicchet, eteSu sarveSvapi kAraNeSu samutpanneSu yadi sthavirAn gacchamahato'pRSTvA yadyapi tasyAcAryeNa bhAvato gaNo nisRSTo'nujJAtastathApi sthavirA aaprcchniiyaaH| tata Aha- bhAvanisRSTamapi gaNaM dhArayati tarhi tasya sthavirAnApRcchApratyayaM prAyazcittaM anudghAtAH gurukAzcatvAro maasaaH| upalakSaNametat, AjJA-'navasthA-mithyAtva-virAdhanArUpAzca tasya doSAH // 1454-55 // sayameva disAbaMdhaM, aNaNuNNAte kare annaapucchaa| therehi ya paDisiddho suddhA laggA uvehaMtA // 1456 // yo nAma svayameva AtmacchandasA 'ko mama nijamAcArya muktvA'nya ApracchanIyaH sUtra 2 gAthA |1453-1457 gaNadhAraNe sthavirAH praSTavyAH 707 (A) For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 707 (B) samasti'? ityadhyavasAyataH pUrvAcAryeNAnanujJAta AcAryapade tasyA'sthApanAt sthavirAn gacchamahattararUpAn anApRcchya digbandhaM karoti sa sthaviraiH pratiSedhanIyaH, yathA- na vartate Arya! tava tIrthakarANAmAjJAM lopyitum| evaM praticodito'pi yadi na pratinivartate tarhi sthavirAH zuddhAH, sa tu caturguruke prAyazcitte lgnH| atha sthavirA upekSante tarhi te upekSApratyayaM caturguruke lgnaaH| yata evamupekSAyAmanApRcchAyAM ca tIrthakarAbhihitaM prAyazcittamAjJAdayazca doSAstasmAtsthavirairupekSA na kartavyA, tena ca sthavirA ApracchanIyAH / / 1456 // sagaNe therANa'satI, tigathere vA tigaM vuvtttthaati| savvA'sati ittariyaM, dhArei na melito jAva // 1457 / / atha svagacche sthavirA na santi tarhi svagaNe svakIyagacche sthavirANAmasati abhAve ye trike kulagaNasaGgharUpe sthavirAstAn trikasthavirAn, trikaM vA samastaM kulaM vA gaNaM saJ vA ityarthaH, upatiSThate, yathA- yUyamanujAnIta mahyaM dishmiti| atha azivAdibhiH kAraNairna pazyet kulasthavirAdI tata itthaM sarveSAM- kulasthavirAdInAmasati- abhAve itvarikAM dizaM gaNasya dhArayati yAvat kulAdibhiH saha gaNo melito bhavati // 1457 // sUtra 2 gAthA 1453-1457 gaNadhAraNe sthavirAH praSTavyAH 707 (B) For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 708 (A) je u ahAkappeNaM, aNuNNAyammi tattha saahmmii| _ viharaMti tamaTThAe, na tesiM chedo na parihAro // 1458 / / ye tu sAdharmikAH svagacchavartinaH paragacchavartino vA yathAkalpena zrutopadezena tadarthAya |.. zrutArthAya sUtrArthAnAmarthAya AsevanAzikSAyai vetyarthaH, anujJAte gaNadhAraNe tatra gacche vihrnti| Rtubaddhe kAle mAsakalpena, varSAsu varSAkalpena na teSAM tatpratyayaM yadeSo'nanujJAto gaNaM dhArayati ityetannimittamityarthaH, prAyazcittaM chedaH, na parihAraH, upalakSaNametat, nAnyadvA tapaH, zrutopadezena teSAM sUtrAdyarthaM ttropsthaapnaat| viSayalolatayA hi tasya samIpamupatiSThamAnAnAM doSaH, na sUtrAdyarthamiti // 1458 // sUtra 3-8 sUtram- tivAsapariyAe samaNe nigganthe AyArakusale,saMjamakusale,pavayaNakusale, gAthA |1458-1449 pannattikusale saMgahakusale, uvaggahakusale akkhayAyAre, abhinnAyAre,asabalAyAre asaMkiliTThA-yAracitte bahussue bahuAgame jahanneNaM AyArapakappadhare kappai | pAdhyAyayogyAuvajjhAyattAe uddisittae // 3 // 'yogyatvam 1. akkhuyA "iti pratilipI saM. 1309 varSe likhitA''dazaiM. 2-5 'TAyAracite- shyubriiNgsNskrnne| racarite 708 (A) zyu' paatthbhedH| pratilipimadhye ca evamagre'pi 3 kappai bahUNaM samaNANaM bahUNaM samaNINaM upa" iti pratilipi pAThaH evmgre'pi| AcAryoM For Private and Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaka: 708 (B) //////////// //////////////// www.kobatirth.org sacceva NaM se tivAsapariyAe samaNe niggaMthe no AyArakusale jAva no uvaggahakusale khaMyAyAre, bhinnAyAre, sabalAyAre, saMkiliTThAyAre, appasue appAgame no kappai uvajjhAyattAe uddisittae // 4 // Acharya Shri Kailassagarsuri Gyanmandir paMcavAsapariyAe samaNe niggaMthe [ AyArakusale jAva asaMkiliTThAyAre ] jahanneNaM dasakappavavahAradhare kappar3a AyariyauvajjhAyattAe uddittie // 5 // sacceva NaM se paMcavAsapariyAe samaNe niggaMthe [ No AyArakusale jAva saMkiliTThAyAre No jahanneNaM dasAkappavavahAradhare ] no kappar3a AyariyauvajjhAyattAe uddisittae // 6 // aTThavAsapariyAe samaNe niggaMthe [ AyArakusale jAva asaMkiliTThAyAre ] jahanneNaM ThANa samavAyadhare kappai AyariyattAe jAva gaNAvaccheittAe uddisittae // 7 // sacceva NaM se AcAryoaTThavAsapariyAe, samaNe niggaMthe [ No AyArakusale jAva saMkiliTThAyAre No jahantreNaM ThANa - samavAyadhare ] no kappar3a AyariyattAe jAva gaNAvaccheiyattAe uddisittae // 8 // sUtra 3-8 gAthA 1458 - 1449 pAdhyAyayogyAyogyatvam 1 suyA pratilideg 2. 'TThAyAracitte - zyubrIMga // 3 dasA' Agamapra // For Private and Personal Use Only 708 (B) Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 709 (AN 'tivAsapariyAe samaNe niggaMthe' ityAdi suutrssttkm| athAsya pUrvasUtreNa saha ka: sambandhaH? tata Aha bhAvapalicchayassa u, parimANaTThAe hoimaM suttN| suyacaraNe u pamANaM sesA u havaMti jA lddhii||1459|| dravya-bhAvaparicchadopetaH sthavirairanujJAto gaNaM dhArayati, tadviparIto na dhArayati' iti uktm| tatredaM sUtraSaTkam bhAvaparicchedasya parimANArthaM parimANapratipAdanArthaM bhavati vrtte| [. tathA cAnena sUtraSaTkena zrute caraNe ca prmaannmbhidhiiyte| zeSAzca yA labdhaya AcAryA- sUtra 3-8 gAthA NAmupAdhyAyAdInAM ca yogyA: yAbhiH samanvitA AcAryatayA upAdhyAyAditayA vA uddizyante 1458-1449 tA api prtipaadynte| tatra zrutaparimANaM "jahanneNa AyArapakappadhare" ityAdinA, cAritraparimANaM AcAryo"tivAsapariyAe" ityAdinA, zeSapadairyathAyogyaM labdhayaH // 1459 // anena sambandhenA- pAdhyAyayogyA''yAtasyAsya vyAkhyA 'yogyatvam trINi varSANi paryAya: pravrajyAparyAyo yasya sa trivrsspryaayH| zrAmyati-tapasyatIti 709 (A) shrmnnH| sa ca zAkyAdirapi bhavati tatastadvyavacchedArthamAha- nirgranthaH nirgato granthAd For Private and Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 709 (B) dravyataH suvarNAdirUpAd, bhAvato mithyAtvAdilakSaNAditi nirgrnthH| AcArakuzalaH jnyaanaadipnycvidhaacaarkushlH| tatra kuzala iti dvidhA-dravyato bhaavtshc| tatra yaH kuzaM -darbha dAtreNa tathA lunAti yathA na kvacidapi dAtreNa chidyate sa drvykushlH| yaH punaH paJcavidhenA''cAreNa dAtrakalpena karmakuzaM lunAti sa bhaavkushlH| tatra evamatra samAsa:AcAreNa- jJAnAdyAcAreNa kuzala:- karmakuzacchedaka AcArakuzalaH,AcAraviSaye samyakparijJAnavAn iti tAtparyArthaH, anyathA tena karmakuzacchedakatvAnupapatteH 1 / evaM sarvatra bhaavnaa| saMyama saptadazavidhaM yo jAnAtyAcarati ca sa saMyamakuzala: 2 / pravacanaM- dvAdazAGgaM gaNipiTakaM saprakIrNakaM tad yo jAnAti sa pravacanakuzala: 3 / samAsabhAvanA sarvatra tthaiv| athavA yaH kuzaM lunan na kvacid dAtreNa chidyate sa loke tattvataH kuzalaH nAnyaH, tena kuzalazabdasya pravRttinimittaM dakSatvam, tacca yatrAsti tatra kuzalazabdo'pi pravartate iti dakSavAcI kuzalazabdaH, tata evaM samAsaH AcAre jJAtavye prayoktavye vA kuzalo dakSa AcArakuzalaH 1 / evaM saMyamakuzalaH 2 / pravacane jJAtavye kuzalaH prvcnkushl:3| prajJapti ma svasamayaparasamayaprarUpaNA, tatra kuzala: prjnyptikushlH| saGgrahaNaM saGgrahaH, sa dvidhA-dravyato bhAvatazca, . sUtra 3-8 gAthA |1458-1449 AcAryoMpAdhyAyayogyA'yogyatvam 709 (B) 1. cAreNa karmakuzalaH karmacchedaka- vA. mo. pu. mu. // 2. bhAvanIyam- vA. mo. pu. mu. // For Private and Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 710 (A) tatra dravyata AhAropadhyAdInAm, bhAvataH suutraarthyoH| yo dvividhe'pi saGgrahe kuzalaH saGgrahakuzala: 5 / upa- sAmIpyena grahaNamupagrahaH, so'pi dvidhA-dravyato bhaavtshc| tatra yeSAmAcArya upAdhyAyo vA na vidyate tAn AtmasamIpe samAnIya teSAmitvarAM dizaM baddhvA tAvaddhArayati yAvanniSpAdyante, eSa dravyata upagrahaH, "grahI upAdAne" iti vcnaat| yaH punaravizeSeNa sarveSAmupakAre vartate sa bhAvata upagrahaH 6 / akSatAcAra:- paripUrNAcAraH paripUrNAcAratA ca cAritre sati bhavati, "cAritravato niyamataH zeSAzcatvAro'pyAcArAH, zeSAcAravatazcAritraM syAd vA na vA" [cUrNI] iti vacanAt, tatazcAritravAnityuktaM drssttvym| nanveSo'pyarthaH AcArakuzalaH ityanenopAtta iti kimarthamasyopAdAnam ? ucyate- cAritraM khalu pradhAnaM mokSAGgama, tadapi kaNThato noktamiti kdaashngkaavyudaasaarthmitydossH| tathA azabalaH yasya sitA'sitavarNopetabalIvarda iva karbura AcAro vinaya-zikSA-bhASAgocarAdiko'sAvazabalAcAraH 8 / tathA abhinnaH-na kenacidapyatIcAravizeSeNa khaNDita | AcAra:- jJAnAcArAdiko yasya so'bhinnAcAraH 9 / tathA asaGkliSTaH ihaparalokAzaMsArUpasaGklezavipramukta AcAro yasya so'saMkliSTAcAraH 10 / tathA bahu zrutaM- sUtraM gAthA 1460-1462 padagrahaNayogyatA 710 (A) 1. yasyA sAvabhinnA' vA. pu. mu.|| For Private and Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 710 (B)| yasyAsau bahuzrutaH 11 / tathA bahuH AgamaH artharUpo yasya sa bahvAgamaH13 / jaghanyena AcAraprakalpadharaH, nizIthAdhyayanasUtrArthadhara iti| jaghanyata AcAraprakalpagrahaNAdutkarSato dvAdazAGgaviditi draSTavyam, saH kalpate yo bhavatyupAdhyAyatayoddeSTumiti prathamasUtrArthaH // 3 // | ___sacceva NaM se tivAsetyAdi, se zabda: athshbdaarthH| atha sa eva trivarSaparyAyaH zramaNo nirgrantho no AcArakuzala ityAdi pUrvavyAkhyAnataH supratItam // 4 // evaM dve sUtre paJcavarSaparyAyasyA''cAryopAdhyAyatvoddezaviSaye bhaavniiye| navaram- tatra | jaghanyena dazAkalpa-vyavahAradhara iti vaktavyam // 5-6 // ___ evameva cASTavarSaparyAyasyApyAcAryopAdhyAyagaNAvaccheditvoddezaviSaye dve sUtre vyaakhyeye| kevalaM tatra jaghanyena sthAnasamavAyAGga iti vAcyam, zeSaM tathaiva // 7-8 // eSa sUtraSaTkasya |Nars-14 skssepaarthH| adhunA niyuktivistrH| tatra tAvatsarveSAmeva sUtrapadAnAM sAmAnyena vyAkhyAM padagrahaNacikIrSuridamAha bhASyakRt yogyatA ekkArasaMgasutta-'tthadhArayA nvmpuvvkddjogii| 710 (B) bahusuya bahuAgamiyA, sutta'tthavisArayA dhIrA // 1460 // gAthA For Private and Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 711 (A) eyagguNovaveyA, suyanighasa nAyagA mhaa[j]nnss| Ayariya uvajjhAyA pavatti therA annunnaayaa|| 1461 // ekAdazAnAmaGgAnAM sUtramarthaM ca dhaaryntiityekaadshaanggsuutraarthdhaarkaaH| navamapuvvatti, * atrApi sUtrA'rthadhArakA iti smbdhyte| navamapUrvagrahaNaM ca zeSapUrvANAmupalakSaNam, tto'ymrthHsmstpuurvsuutraa'rthdhaarkaaH| tathA sUtropadezena mokSAvirodhI kRtaH abhyasto yogaH- manovAkkAyavyApArAtmaka: sa kRtayogaH, sa yeSAmasti te kRtayoginaH / bahuzrutAH prakIrNakAnAmapi sUtrArthadhAraNAt / iha pUrvadharA api tulye'pi ca sUtre mativaicitryato'rthAgamamapekSya SaTsthAnapatitAH. tataH prabhUtArthAvagamapratipAdanArthamAha-bahvAgamAH bahuH-prabhUta Agama: avagamo yeSAM te tthaa| etadevA''ha- sUtrArthavizAradAH tattatkAlApekSayA sUtre'rthe ca vizAradAH- paNDitAH suutraarthvishaardaaH| tathA dhiyA-autpattikyAdirUpayA caturvidhayA buddhyA rAjante iti dhIrAH // 1460 // ___etagguNo ityaadi| ye anantaragAthAyAmuktA guNA etairguNairupetA etdgunnopetaaH| zrutaM |. nigharSayantIti zrutanigharSAH / kimuktaM bhavati?- yathA suvarNakArastApa-nikaSa-cchedaiH suvarNaM | gAthA 1460-1462 padagrahaNa yogyatA 711 (A) For Private and Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 1 . 711 (B)| parIkSate 'kiM sundaram ? atha maGgalam' iti, evaM ye svasamaya-parasamayAn parIkSante te zrutanigharSA iti| tathA nAyakAH svAmino mahAjanasya svagacchavartinAM sAdhUnAmiti bhAvaH / athavA nAyakAH jJAnAdInAM prApakAH tadupadezanAt, mahAjanasya samastasya sngghsy| itthambhUtA AcAryA upAdhyAyAH pravartinaH sthavirA, upalakSaNametat, gaNAvacchedinazcAnujJAtAH // 1461 // tadevaM sAmAnyataH sarveSAM sUtrapadAnAmartho vyaakhyaatH| sampratyekaikasya sUtrasya padArtho vktvyH| tatra yeSAM padAnAM vaktavyastAnyupakSipannAha AyArakusalarasaMjama2, pavayaNa3paNNatti4saMgaho5vaggahe6 / akkhuya7 asabala8 abhinna9, asaMkiliTThAyArasaMpanne10 // 1462 // atra kuzalazabdaH pUrvArddha pratyekaM smbdhyte| tato'yamarthaH- AcArakuzalazabdasya1 saMyamakuzalazabdasya 2 pravacanakuzalazabdasya3 prajJaptikuzalazabdasya4 saGgrahakuzalazabdasya5 upagrahakuzalazabdasya 6 c| akkhuyetyAdi, atrA''cArasampannazabdaH pratyekamabhisambandhanIyaH- akSatAcArasampannasya akSatAcArasyetyarthaH 7 / evamazabalAcArasampannasya8 / abhinnAcArasampannasya 9 / asakliSTAcArasampannasya 10 ca vyAkhyA kartavyA // 1462 / / gAthA 1460-1462 padagrahaNayogyatA 711 (B) For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 712 (A) tatrA''cArakuzalazabdasya vyAkhyAnArthamAhaabbhuTANe1 AsaNa2, kiMkara3 abbhAsakaraNa 4mavibhattI5 / paDirUvajogajuMjaNa6, nijoga7, pUjA jahAkamaso8 // 1463 // apharusa9 aNavala10 acavala11, makukkuya12maDaMbhagA13 asiibhrgaa14| sahita15samAhIya16 uvahita17, guNanihi18 AyArakusalo // 1464 // dAragAhAo ! AcArakuzalo nAma yo gurvAdInAmAgacchatAmabhyutthAnaM karoti 1 / AsaNatti AsanapradAnaM ||1463-1468 ca teSAmeva gurvAdInAM vidhatte, samAgatAnAM pIThakAdyupanayatIti bhaavH2| tathA prAtarevAgatya AcArakuzalaAcAryAn vadati 'sandizata, kiM karomi'? iti sa kiGkara: 3 / tathA abbhAsakaraNamiti ye dharmAdacyutAsteSAmAtmasamIpavartitvakaraNamabhyAsakaraNam 4 / avibhaktiH vibhAgAbhAvaH, 712 (A) ziSya-prAtIcchikAnAM vizeSAkaraNamiti bhAvaH5 / paDirUvajogajaMjaNatti pratirUpaH khalu vinayaH gAthA svarUpam For Private and Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 712 (B) kAyikAdibhedatazcaturdhA'dhastAt pIThikAyAM [gA.....] abhihitaH, tadanugatA yogA manovAkkAyAsteSAM yojanaM vyApAraNamavazyakaraNaM pratirUpayogayojanam 6 / niyogatti yo yatra vastrAdyutpAdane niyoktavyaH tatra tasya niyogaM karoti 7 / pUjA jahA kamasotti gurvAdInAM yathAnurUpaM kramazo yena pUjA kriyate 8 // 1463 // aparuSamaniSThuraM, mana:prahlAdakRdityarthaH, tadbhASate9 aNavalatti atra prAkRtatvAd yakAralopaH, tena aNavalayA iti drssttvym| tatra valayA-mAyA tasyA'bhAvo'valayA akuTilatvamityarthaH 10 / acapala: sthirasvabhAva:11 / akutkucaH hasta-pAda-mukhAdivirUpaceSTArahitaH 12 / adambhakaH vaJcanAnugatavacanavirahitaH 13 / sIbharo nAma ya ullapanparaM lAlayA siJcati, tatpratiSedhAdasIbharaH, prAkRtatvAt / svArthikapratyayavidhAnena asIbharaka:14 / eSa sarvo'pi kila vinaya iti vIryAcAra: pratipAdito draSTavyaH / samprati zeSANAM jJAnAdyAcArANAM prarUpaNAnimittaM pazcArddhamAha- sahiyetyAdi, sahito nAma yo yasya jJAnAderacitaH kaalstenopetH| kimuktaM bhavati ? kAle svAdhyAyaM karoti, kAle pratilekhanAdikam kAle ca svocite tapa iti 15 / samyak Ahito yad yasyopadhAne 1. karaNaM avibhaktayogitayA yatra vastra / pu| karaNaM avibhaktavibhAga yojanaM niyogit| yA yatra vastrA' vA. mu.|| gAthA 1463-1468 AcArakuzalasvarUpam 712 (B) For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya / uddezakaH 713 (A) tatkaraNe vA svAbhiprAyaH samAhitaH 16 / upa samIpaM jJAnAdInAM hita:-sthita upahitaH jJAnAdyadhikaM nirmalaM nirmalataramAtmano vAJchan sadaiva guruSu bahumAnapara iti bhAvaH 17 / evaM jJAnAdyAcArasamanvito guNanidhirbhavati tata Aha-guNanidhiH guNAnAmAkaraH 18 / eSa AcArakuzalaH // 1464 // sAmpratametadeva gAthAdvayaM vineyajanAnugrahAya bhASyakRvyAkhyAnayatiabbhuTThANaM gurumaadiyaann| dA. 1 / AsaNadANaM ca hoi tssev|| dAraM 2 / goseva ya Ayarie, saMdisaha kiM karomi ? tti // 1465 // dAraM 3 / atra gose iti prAtarevetyarthaH // 14721 // abbhaaskrnndhmmccuyaann| dA. 4 / , avibhatti siispaaddicche| / dAraM 5 / pddiruuvjogo| dA. 6 / jaha, pIDhiyAe jhuMjaNa kareti dhuvaM // 1466 // dAraM 7 / gAthA 41463-1468 AcArakuzalasvarUpam 713 (A) For Private and Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 713 (B) atra pratirUpayogo yathA pIThikAyAM prAka pratirUpavinayAdhikAre 'bhihitastathA pratipattavyaH / juMjaNa ityasya vyAkhyAnaM yad dhruvamakAlahInaM pratirUpayogAnkaroti vyApArayatIti bhAvaH // 1466 // pUyaM jahANurUvaM, gurumAdINaM karei kamaso u| dAraM 8 / lhAdI jaNaNamapharusaM, / daa.9| aNavalayA hoakuDilattaM // 1467 // |* __dAraM 10 / atra lhAdijananamiti manaHprahlattijanakam // 1467 // acavala thirassa bhaavo| dA.11 / , aphaMdaNayA ya hoi akuyattaM / dA. 12 / ullava alAla'sIbhara, / dA. 14 / sahito kAleNa NANAdI // 1468 // ||1463-1468 daa.15| AcArakuzala gAthA svarUpam 1. atra bhASyakRtA "niyoga" dvAraM vyAkhyAtaM nAsti // 2. atra bhASyakRtA trayodazaM 'aDaMbhaMga' iti dvAraM vyAkhyAtaM naasti| atra- 'ullAveMteNa Niti u, sIbharA sahiya NANadi' iti P pratau pAThaH, lA. saMskaraNe ca pAThabhedaH [lADanU saMskaraNe pR. 145 Ti. 15] dRshyte|| 713 (B) For Private and Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI / vyavahAra sUtram tRtIya uddezakaH 714 (A) atra aspandanatA bhaNDocitahasta-pAdAdiceSTAvikalatA // 1468 // sammaM AhiyabhAvo, samAhito / daa.16| uvahito smiivmmi| nANAdINaM tu tthito| dA.17 / guNanihi jo Agaro guNANaM // 1469 // dAraM 18 / gAthApaJcakamapi gatArtham // 1469 // upasaMhAramAhaAyArakusalo eso, saMjamakusalaM ato u vocchaami| puDhavAdi saMjamammI, sattara so jo bhave kusalo // 1470 // eSaH anantaramukta: AcArakuzalaH 1 / ata UrdhvaM saMyamakuzalaM vkssyaami| pratijJAtameva nirvaahyti| pRthivyAdisaMyame puDhavi1 dagara agaNi3 mAruya4, vaNassaI5 bida ti7 cau8 paNiMdira ajjIvo 10 / pehu11ppeha12 pamajjaNa13, pariThavaNa14maNo15vaI16kAe17 // ityevaMrUpe saptadaze saptadazaprakAre yo bhavati kuzalaH sa saMyamakuzalaH // 1470 // gAthA 1469-1476 saMyamakuzalasvarUpam 714 (A) For Private and Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 714 (B) ////////////// www.kobatirth.org prakArAntareNa saMyamakuzalamAha ahavA gahaNe nisiraNa, esaNa sijjA nisijja uvahI ya AhAre vi ya satimaM, pasatthajoge ya juMjaNayA // 1471 // iMdiya - kasAyaniggaha, pihiyAsavajogajhANamallINo / saMjamakusalaguNanihI, tivihakaraNabhAvasuvisuddha // 1472 // Acharya Shri Kailassagarsuri Gyanmandir athaveti saMyamasyaiva prakArAntaratopadarzane / grahaNe AdAne nisiraNe nikSepaNe eSaNAyAM gaveSaNAdibhedabhinnAyAM zayyA - niSadyopadhyAhAraviSayAyAM niSadyAyAM ca samyagupayuktaH saMyamakuzalaH / kimuktaM bhavati ? ya upakaraNa - bhANDamAdadAno nikSipanvA pratilekhya pramArNya ca gRhNAti nikSipati vA / etena prekSAsaMyamaH pramArjanAsaMmayazcoktaH / etadgrahaNAdetajjAtIyAH zeSA apyupekSAdisaMyamAH saGgRhItA draSTavyAH / tathA ya zayyAmupadhimAhAraM ca udgamotpAda 1. ntaropa0 pu. pre. evamagre'pi jJeyam // 2. 0padhyAdivi0 khaM. // For Private and Personal Use Only gAthA | 1469-1476 saMyamakuzalasvarUpam 714 (B) Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra //////// sUtram naiSaNAzuddhaM gRhNAti, saMyojanAdidoSarahitaM ca bhuGkte / sthAnAdyapi kurvANaH pratyupekSya pramArNya ca karoti sa saMyamakuzalaH / atra niSadyAgrahaNena sthAnAdi gRhItam / tathA ya eteSu sarveSvapi saMyameSu kartavyeSu smRtimAn sa saMyamakuzalaH, 'smRtimUlamanuSThAnamavitatham' [ ] iti tRtIya vcnaat| tathA yasya prazastayogasya zubhamanovAkkAyarUpasya yojanA vyApAraNam, kimuktaM bhavati ? aprazastAnAM manovAkkAyayogAnAmapavarjanam, prazastAnAM manovAkkAyayogAnAmabhiyojanam sa saMyamakuzalaH // 1471 // uddeza : 715 (A) www.kobatirth.org ****** Acharya Shri Kailassagarsuri Gyanmandir tathA indriyANi zrotrAdIni kaSAyA~zca krodhAdIn yo nigRhNAti, yathA zrotrAdIni na svaviSaye vyApArayati, zrotrAdiviSayaprApteSu zubhAzubheSu zabdAdiSvartheSu rAga-dveSau na vidhatte, krodhAdInapyudayituM pravRttAn niruNaddhi, udayaprAptAMzca viphalIkaroti / tathA AzravANi prANAtipAtAdilakSaNAni pidadhAti / yogaM ca manovAkkAyalakSaNamaprazastanirodhena prazastam / dhyAnaM cA''rta - raudraparihAreNa prazastaM dharmaM zuklaM ca AlInaH AzritaH, anigUhitabalavIryatayA tatra pravRtta ityarthaH / eSa saMyamakuzalaH, kathambhUtaH san ? ityAha-guNanidhiH saMyamAnugatA guNAsteSAM nidhiriva taiH paripUrNa iti bhAvaH, guNanidhiH / tathA trividhena prakAreNa For Private and Personal Use Only //// gAthA 1469 - 1476 saMyamakuzalasvarUpam 715 (A) Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 715 (B) //////////// ////////////// www.kobatirth.org manovAkkAyalakSaNena suvizuddho manasApyasaMyamAnabhilASAt, bhAvena ca pariNAmena suvizuddho ihalokAdyAzaMsAvipramuktatvAt trikaraNabhAvavizuddhaH // 1472 // asyaiva gAthAdvayasya vyAkhyAnArthamAha gives paDileheuM, pamajjiyaM taha ya nisirae yAvi / uvautto esaNAe, sejja - nisejjovahA''hAre // / 1473 // eesuM savvesuM jo una pamhussae u so satimaM / juMjai pasatthameva u, maNa - bhAsA - kAyajogaM tu // 1474 // soiMdiyAiyANaM, niggahaNaM ceva taha kasAyANaM / pANAtivAiyANaM, saMvaraNaM AsavANaM ca // 1475 // jhANe apasattha pasattha, pasatthajhANe ya jogamallINo / saMjamakusalo eso, suvisuddho tivihakaraNeNaM // 1476 // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only **** gAthA 1469-1476 saMyamakuzala svarUpam 715 (B) Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH | 716 (A) gAthAcatuSTayamapi gtaarthm| navaram- uvautto esaNAe ityAdi, upayukta eSaNAyAm, kiM viSayAyAm ? ityAha -zayyA-niSadyopadhyAhAre, zayyA-upAzrayaH, niSadyApIThaphalakAdirUpA, sthAnAdirUpaniSadyAvyAkhyAnaM tu praagevkRtm| upadhi:- pAtraniryogAdiH, AhAra:-azanAdirUpaH, eSAM samAhAro dvandvaH, tasmin , tdvissyaayaamityrthH| jhANe apasatthetyAdi, dhyAnaM dvidhA-aprazastaM prazastaM c| aprazastamArtaM raudraM ca, prazastaM dharmaM zuklaM | c| tatra prazaste dhyAne dhrm-shuklruupe| cazabda: bhinnakramaH / prazastaM ca yogamAlInaH suvisuddho tivihakaraNeNaM ti, upalakSaNametat bhAvenApi suvishuddhH| zeSaM sugamam // 1473-76 // uktaH saMyamakuzalaH 2 / prvcnkushlmaahsutt'tthheu-kaarnnvaagrnnsmiddhcittsuydhaarii| 41477-1482 porANaduddharadharo, suyarayaNanihANamiva puNNo // 1477 // pravacanakuzala prajJaptikuzalau dhAriya-guNiya-samIhiya- nijavaNA viulvaaynnsmiddho| 716 (A) pavayaNakusalaguNanihI, pavayaNaahiyaniggahasamattho // 1478 // gAthA For Private and Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 716 (B) sUtrA'rthAtmakatvAt yadi vA sUtrayukto'rtho'sminniti sUtrArtham, natvakSarAnArUDhArthamiti bhAvaH, hetuH anvayavyatirekAtmakaH, kAraNam-upapattimAtram, hetu-kAraNe vyAkriyete-pratipAdyate aneneti hetu-kAraNavyAkaraNam, samRddham -anekAtizayAtmakatvAt, citramAzcaryabhUtam anntgm-pryaayaatmktvaat| evaMrUpaM zrutaM dhArayatItyevaMzIlaH sUtrA'rthahetukAraNavyAkaraNasamRddhacitrazrutadhArI, tathA paurANamiva paurANam, yAdRzamatItAddhAyAmAsIt tAdRzamidAnImapyatibahulatveneti bhAvaH, durddharaM- naya-bhaGgAkulatayA prAkRtajanairdhArayitumazakyaM dharate'rthAn pravacanamiti pauraanndurddhrdhrH| tathA zrutaratnasya nidhAnamiva pUrNaH pratipUrNo'rthanirNayapradAnAdinA // 1477 // tathA dhAritaM- samyagdhAraNAviSayIkRtam, na vipranaSTamiti bhAvaH, guNitaM ca- bahuzaH parAvartitam, tathA samyag IhitaM- pUrvAparasambandhena pUrvA'parAvyAhatatvenetyarthaH, mImAMsitaM smiihitm| etAni pravacanavizeSaNAni, itthambhUtena pravacanena tathA tasyaiva pravacanasya niryApaNA-mImAMsitatayA nirdoSatvena nizcayanaM tayA, vipulA vizodhanArthaM bahUnAmAcAryANAM sakAze grahaNAd vAcanA vipulavAcanA, tayA ca samRddho dhaarit-gunnit-smiihit-niryaapnnaavipulvaacnaasmRddhH| tathA pravacanaparijJAnAnugatAnAM guNAnAM nidhiriva gunnnidhiH| kimuktaM bhavati ? pravacanamadhItyA''tmano hitamAcarati, anyeSAM ca hitmpdishtiiti| tathA pravacanasya gAthA 1477-1482 pravacanakuzala| prajJaptikuzalau 716 (B) For Private and Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI ahitA:- avarNabhASiNaH tannigrahe samarthaH prvcnaahitnigrhsmrthH| pAThAntaram-pavayaNa|| hiyaniggamasamattho" pravacanAya hitaH pravacanahitaH, svazaktavyanigRhanena pravacanaprabhAvaka ityarthaH, vyavahAra nirgame AtmanaH parasya ca saMsArAnnistAraNe samarthaH nirgamasamarthaH // 1478 / / sUtram tRtIya atraiva katipayapadavyAkhyAnArthamAhauddezakaH 717 (A) naya-bhaMgAulayAe, duddhara ivasadda hoti ovmme| dhAriyamavippaNaTuM, guNiyaM pariyattiyaM bahuso // 1479 // puvvA'varabaMdheNaM, samIhiyaM vAiyaM tu nijviyN| bahuvihavAyaNakusalo, pavayaNaahie niggiNhe // 1480 // gAthAdvayamapi gatArtham / nvrm-vaacitmaakssep-prihaarpuurvktyaa| samyag gurupAdAntike | nirNItArthIkRtaM, niryaapitm| vipulavAcanAsamRddha ityasya vyAkhyAnam bahuvidhayA vAcanayA kuzala:- dakSo bahuvidhavAcanAkuzalaH // 1479-80 // ukta: pravacanakuzalaH / samprati prajJaptikuzalamAha 4 gAthA 1477-1482 pravacanakuzalaprajJaptikuzalau 717 (A) For Private and Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 717 (B) loge vee samae, tivggsutttthghiypeyaalo| dhammattha-kAma-mIsagakahAsu kahavittharasamattho // 1481 // jIvAjIvA baMdhaM mokkhaM gatirAgati suhaM dukkhN| pannattIkusala viU, paravAdIkudaMsaNe mahaNo // 1482 // loke vede samaye ca AtmIye pravacane yAni zAstrANi, tathA dharmA'rthakAmAstrivargastasminnapi ca yAni zAstrANi teSu sUtrArthayorgRhItaM peyAlaM- parimANaM yena sa sUtrArthagRhItapeyAlaH, samyag vinizcitasUtrArtha iti tAtparyArthaH / tathA dharmakathAsu arthakathAsu kAmakathAsu mizrakathAsu ca dvi-trisaMyogato dharmArthakAmakathAsu kathayitavyAsu kahavittharatti vistareNa kathane samarthaH dharmArthakAmamizritAsa kathAsa vistarakathAkathanasamarthaH // 1481 // tathA jIvamajIvaM bandhaM mokSaM gatimAgatiM sukhaM duHkhamadhikRtya prajJaptau kushlH| kuta? ityAhayato vidU vidvaan| etaduktaM bhavati-yato loka-veda-samayazAstrANAM samyagvettA tato jIvAnAMnArakAdibhedabhinnAnAm, ajIvAnAM dharmAstikAyAdInAm, bandhasya mithyAtvA-'virati-pramAda gAthA 1477-1482 pravacanakuzala | prajJaptikuzalau 717 (B) For Private and Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 718 (A) kaSAya-yogapratyayakasya, mokSasya sakalakarmAMzApagamarUpasya jJAnadarzanacAritrahetukasya, tathA yena yena karmaNA kRtena narakatiryagdevabhaveSUtpattirbhavati tadrUpAyA gateH, yena ca karmaNA kRtena manuSyabhave samutpattiH, tadrUpAyA AgateH, tathA sukhaM yathA prANinAmupajAyate tathA sukhasya, yathA duHkhaM tathA duHkhasya prarUpaNAyAM kuzalaH / tathA paravAdino yat kudarzanaM tasmin mathana: paravAdikudarzanamathanaH, kimuktaM bhavati? paravAdinaH prathamaM bhASate, yathA- yuSmAbhiH kudarzanamagrAhi / tataste asahamAnA vipratipadyante, tAMzca vipratipadyamAnAn yuktibhistathA manAti yathA svadarzanaparityAgaM kurvantIti, eSa itthambhUtaH prajJaptikuzalaH // 1482 // sAmpratamatraiva dRSTAntamAhapaNNattIkusalo khalu, jaha khuDDugaNI muruNddraayss| puTTho kahaM gaNi devA, gayaM pi kAlaM na yANaMti? // 1483 // gAthA |1483-1490 prajJaptikuzalasaMgrahakuzalau 718 (A) 1. tathA bhUtasya yathatha - vA. pu. mu. // 2. kahamiva devaa-khN| kaha navi devA- vA. pu. bhASyapratiSu c|| For Private and Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 718 (B) to udvito gaNivaro, rAyA vi ya udvito ssNbhNto| aha khIrAsavaladdhI kaheti so khuDagagaNI to // 1484 // jAhe ya paharamettaM kahiyaM na ya muNai kAlamaha raayaa| to beti khuDDagagaNI, rAyANaM eva jANAhi // 1485 // jaha uTThieNa vi tume, na vi NAo ettio imo kaalo| iya gIya-vAdiyavimohiyA u devA na yAti // 1486 // abbhuvagayaM ca raNNA, kahaNAe eriso bhave kuslo| sasamayaparUvaNAe, maheti so kusamae ceva // 1487 // dAraM 4 / / prajJaptikazalo yathA kSallakagaNI kSullakAcAryo murunnddraajsy| tathA ca anyadA tena : gAthA 1483-1490 rAjJA pRSTaH kSullakagaNI kathaM nanu devA gatamapi kAlaM na jAnanti // 1483 // tata evaM pRSTaH | prajJaptikuzalasan sa gaNivaraH sahasA aasnaadutthitH| tamutthitaM dRSTvA rAjApi sasambhrAntaH sasambhrama saMgrahakuzalau utthitaH, tataH atha anantaraM sa kSullakagaNI kSIramivA''zravati kathanaM yasyA labdheH sA kSIrAvA, sA labdhiryasyAsau kSIrAzravalabdhiH, sa itthambhUtaH svasamayAnugataM kimapi 718 (B) 1. gaNadharo - vA.pu. // 2. kathayan ya vA. mo. mu. // For Private and Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya . uddezakaH 719 (A) kathayati // 1484 // jAhe ya ityAdi, yadA ca praharamAtraM kAlaM yAvatkathitam, atha ca tAvantaM kAlaM rAjA gatamapi na jAnAti tato rAjAnaM brUte kSullakagaNI- evamanena prakAreNa vakSyamANamapi jAnIhi // 1485 // tadevA''ha jaha uThThieNa viityaadi| yathA utthitenApi tvayA na vijJAto'yametAvAn kAlo gataH / kathArasapravRtteriti, evamanenaiva prakAreNa gIta-voditavimohitA devAH prabhUtamapi gataM kAlaM na jAnanti // 1486 // etacca rAjJA tathaivAbhyupagatam, jAtA mahatI prtipttiH| IdRzaH khalu kathanAyAH prajJapteH kushlH| sa ca tathAbhUtaH svasamayaprarUpaNAyAM niyamataH kusamayAn manAtyeva // 1487 // uktaH prajJaptikuzalaH / samprati saGgrahakuzalo vyAkhyeyastataH saGgrahaprarUpaNArthamAhadavve bhAve saMgaho, davve U ukkh-haarmaadiio| sAhillAdI bhAve, parUvaNA tassimA hoi // 1488 // gAthA 1483-1490 prajJaptikuzala| saMgrahakuzalau 719 (A) 1. vRtteneti - vA. pu. mu. // 2. dina vi' vA. mo. pu. mu.|| For Private and Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir N vyavahArasUtram tRtIya uddezakaH 719 (B) saGagraho dvidhA-dravye bhAve c| tatra dravye ukSAdika aahaaraadikshc| ukSA-balIvardAH / bhAve bhAvaviSayaH saahaayyaadikH| tasya sAhAyyAdikasya bhAvasaGgrahasya iyaM vakSyamANA bhavati prarUpaNA // 1486 / / tAmevAhasAhillavayaNavAyaNa, aNubhAsaNa des-kaalsNbhrnnN| aNukaMpaNamaNusAsaNa, pUyaNamabbhaMtaraM karaNaM // 1489 // saMbhuMjaNasaMbhoge, bhattovahi annmnnsNvaaso| saMgahakusalaguNanihI, aNukaraNa-karAvaNanisaggo // 1490 // sAhillaM sahAyakRtyakaraNam vacanamAbhASitasya icchAkArabhaNanam, athavA Abhigrahikasya grahItamaunavratasya vacanaviSaye kenApyAbhASaNaM kRte tasyottarabhaNanaM vcnm| vAyaNatti vAcanayA klAnte gurau sAdhUnAM dadAti vaacnm| anubhASaNaM nAma AcAryeNa bhASite sati pazcAdbhASaNam, na punaH pradhAnIbhUyA''cAryabhASaNAdagre eva bhaasste| deza-kAlasaMsmaraNaM nAma asmin deze gAthA 1483-1490 prajJaptikuzalasaMgrahakuzalau 719 (B) For Private and Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 720 (A) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir asmin kAle ca karttavyamidaM glAnAdInAmiti vijJApayan deze kAle smArayatyAcAryANAM glAnAdIn / anukampanaM duHkhArtasyAnukampAkaraNam bAla-vRddhA 'sahAn yathAdeza-kAlamanukampata iti bhAvaH / anuzAsanaM bhajyamAne vA ruSTe vA / kimuktaM bhavati sAmAcArItaH pratibhajyamAnAn kathaJcid ruSTAn vA yadanuzAsti tadanuzAsanam, yadi vA yo yathoktakAryapi san kathaJcinna kurute tasya yat zikSaNam -' etattadakRtyam' iti, khaggUDAnvA'nuzAsti etadanuzAsanam, pUjanaM nAma yathAkramaM gurvAdInAmAhArAdisampAdanavinayakaraNam, yadi vA jJAnAcArAdiSu paJcasvAcAreSu yathAyogamudyacchatAmupabRMhaNam / abhyantarakaraNaM nAma dvayoH sAdhvorgacchameDhIbhUtayorabhyantare kulAdikAryanimittaM parasparamullapatostRtIyasyopazuzrUSorbahiSkaraNam / athavA yadAdiSTaH sannabhyantare gatvA tad gacchAdiprayojanaM brUte etadabhyantarakaraNam / yadi vA tena saha ye bAhyabhAvaM manyante tAnapi tathA'nuvartayati yathA taM te svajanamabhimanyante etadabhyantarakaraNam // 1489 || sambhojanaM nAma yatsAmbhogikaiH saha bhojanam sambhoge, bhattovahIti, yad bhaktamupadhiM vA sambhogayati / kimuktaM bhavati ? yadyasya kArakaM bhaktamupadhirvA tatsvayamutpAdya tasmai dadAti, tato gRhNAti vaa| tathA annamannaM saMvAso iti sAmbhogikaiH saha parasparamekatra vasanam, etAni kurvANaH snggrhkushlH| punaH kathambhUtaH ? ityAha- saGgrahAnugatA ye guNAH teSAM nidhiriva guNanidhiH / For Private and Personal Use Only gAthA 1491-1496 saGgrahakuzala: 720 (A) Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 720 (B) tathA anukaraNaM nAma yatsIvana-lepAdi kurvantaM dRSTvA brUte 'icchAkAreNa tavedamahaM kariSyAmi' kurute c| kArApaNaM nAma-yatsvayaMkaraNe akuzalAnanyAnapIcchAkAreNa kArApayati, tasmin nisargaH svabhAvo yasya so'nukaraNa-kArApaNanisargaH, itthambhUtastasya svabhAvo yadanabhyarthita eva karoti kArayati ceti bhAvaH // 1490 // gAthA samprati katipayapadavyAkhyAnArthamAhavayaNe tu abhiggahiyassa, keNavI tassa uttaraM bhnnti| vAyaNAe kilaMte, u gurummI vAyaNaM dei // 1491 // vacane vacanaviSaye Abhigrahikasya gRhItAbhigrahasya pratipannamaunavratasyetyarthaH, kenApi ||1491-1496 prazne kRte sati tasyottaraM yadbhaNati eSa vacanasaGgrahakuzalaH / pazcArddha sugamam // 1491 // sAhUNaM aNubhAsai, AyarieNaM tu bhAsie sNte| 720 (B) sAre AyariyANaM dese kAle gilANAdI // 1492 // saGgrahakuzala: For Private and Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 721 (A) //////////// *** www.kobatirth.org atra sAdhUnAmiti padaM pazcAd gAthAyAH sambadhyate / zeSaM prAgeva vyAkhyAtArthamiti // 1492 // I dukkhatte aNukaMpA, aNusAsaNa bhajjamANa ruTThe vA / jo vA jahuttakArI, aNusAsaNakiccameyaM tu // 1493 // iyamapi vyAkhyAtArthA / 1493 // pUyaNamahAgurUNaM, abbhaMtara doNhamullavaMtANaM / iyaM kuNI bahiyA, beI gurUNaM ca taM iTTho // 1494 // Acharya Shri Kailassagarsuri Gyanmandir pUjanaM yathAkramaM gurUNAm / abhyantarakaraNaM yadabhyantare dvayorullapatostRtIyamupazuzrUSaM bahiH karoti / yadi vA tadgacchAdiprayojanaM iSTaH sannabhyantaraM gatvA gurUNAM brUte kathayati // 1494 // saMbhuMjaNa saMbhogeNa, jujjae jassa kAragaM bhattaM / taM paNA se deI emeva uvahiM pi // 9495 // For Private and Personal Use Only *** gAthA 1491-1496 saGgraha kuzala: 721 (A) Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 721 (B) sambhojanaM nAma yatsambhogena yojayati sAmbhogikaiH sahaikatra bhuGkte iti| tathA yadyasya kArakamupakArakaM bhaktaM tadAtmanA gRhItvA tasmai ddaati| evamevopadhirapi yo yasyopakArakastaM svayamutpAdya tasmai ddaati| etena "sambhoge bhattovahI"[gA. 1490] iti vyaakhyaatm| parasparamekatra saMvAsaH supratItatvAnna vyAkhyAtaH // 1495 // aNukaraNaM sivvaNalevaNAdi aNNabhAsaNA u dummeho| eriso tassa nisaggo, jaM bhaNiyaM erisasahAvo // 1496 // anukaraNaM nAma sIvana-lepanAdi svayaM kaJcitkurvantaM dRSTvA icchAkAreNAnujJApya kroti| tathA durmedhasi svayaM sIvana-lepanAdikartumajAnati svayaM tAvat karotyeva, kintvanyAnapi * bhASate, yathA- kuruta etasya mahAnubhAgasyeti etatkArApaNam IdRzastasyAnukaraNe kArApaNe 41491-1496 ca nisargaH svbhaavH| jaM bhaNiyaM ti, kimuktaM bhavatItyarthaH IdRzasvabhAvaH anukaraNakArApaNasvabhAvaH / / 1496 // gAthA saGgrahakuzala: 721 (B) 1. manujAnAti - mu.|| For Private and Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ukta saGgrahakuzalaH / upagrahakuzalamAha zrI vyavahArasUtram tRtIya uddezakaH 722 (A) bAlA'sahavuDaDhesu, saMta tavakilaMta veynnaa''tNke| sejja-nisejjovahi-pANAsaNabhesajjuvaggahie // 1497 // dANa-davAvaNa-kArAvaNesu karaNe ya kymnnunnnnaae| uvahitamaNuvahitavihI jANAhi uvaggahaM eyaM // 1498 // bAlA'saha-vRddheSu, tathAprabhUtamArgagamanataH paThanato vA zrAnteSu, tapaHklAnteSu, tathA 18 vedanAyAM sAmAnyataH zarIrapIDAyAM jAtAyAm, AtaDke ca sadyoghAtini roge samutpanne / zayyAvasatiH niSadyA-pIThaphalakAdirUpAH, upadhi:-kalpAdirUpaH, pAnaM- dravam, azanamodanAdi, bhaiSajamauSadham aupagrahikaM- daNDaproJchanAdyupakaraNam, eteSAM samAhAro dvandvaH, tasmin , saptamI SaSThyarthe, tato'yamarthaH- eteSAM svayaM dAne, anyairdApane, tathA vaiyAvRttyAdeH-kArApaNe karaNe ca, tathA kayamaNuNNAe iti paraiH kRtasyAnujJAyAM yatpravarttanam tathA ya upahitavidhiryazcAnupahitavidhiH, tatropahitavidhirnAma- yad AcAryairvitIrNaM tadAcAryamanujJApyAnyeSAM sAdhUnAM gAthA 1497-1503 upagrahakuzalAdayaH 722 (A) For Private and Personal Use Only Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 722 (B) //////// ////////// www.kobatirth.org tadantareNa visUrayatAM dadAti, anupahitavidhiH- yadanutpannamutpAdya dadAti / anye tu vyAcakSate - yadyasya gurubhirdattaM tattasyopanayatItyeSa upahitavidhiH, yatpunastasya gurubhirdattaM tatso'nyasya gurUnanujJApya dadAti eSo'nupahitavidhiH / evaM sarvamupagrahaM jAnIhi // 1497-98 // etadeva lezato vyAkhyAnayati bAlAdINetesiM, sejja - nisejjovahippayANehiM / bhattanna-pANa- sajjamAdIhi uvaggahaM kuNai // 1499 // dei sayaM dAvei ya, karei kArAvae ya aNujANe / vaha jaM jassa gurUhiM diNNaM taM tassa uvaNeti // 1500 // vaha jaM tassa u dinnaM taM dei so u annassa / khamAsamaNehi diNNaM, tubbhaM ti uvaggaho eso // 1501 // dAraM 6 | 9. jAnAti pu. pre. // - Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ////// gAthA 1497-1503 upagraha kuzalAdayaH 722 (B) Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra eteSAmanantaragAthAbhihitAnAM bAlAdInAM bAlA'samarthavRddhamArgagamanAdizrAnta-tapa:klAntavedanAta-jAtAtaGkAnAM zayyA-niSadyopadhipradAnaiH tathA bhaktaM-modakA'zokavAdi, annamodanAdi, pAna-bhaiSaje prAguktasvarUpe, AdizabdAdaupagrahikopakaraNAdiparigrahaH, etaiH upagraham upaSTambhaM karoti // 1499 / / sUtram tRtIya uddezakaH 723 (A) gAthA katham ? ityAha svayaM zayyAdikaM dadAti, anyairvA dApayati, tathA svayaM vaiyAvRttyAdi karoti anyaiH kArayati kurvantaM vA anymnujaaniite| uvahiyatti padaikadeze padasamudAyopacArAdupahitavidhiriti draSTavyam, yadyasya gurubhirdattaM tattasyopanayatItyeSa upahitavidhiH // 1500 // yatpunastasya dattaM so'nyasmai gurUn anujJApya dadAti, kSamAzramaNa! kSamAzramaNaistubhyamidaM dattam' ityeSo'nupahitavidhiH / eSa sarvo'pyupagrahaH // 1501 // ___ ukta upgrhkushlH| sAmpratamakSatAcArAdipadAnAM sAmAnyena vyAkhyAnamAha AhAkammuddesiya, Thaviya riy-kiiy-kaariycchejjN| ubbhiNNAhaDamAle, vaNImagAjIvaNa nikAe // 1502 // 1497-1503 upagrahakuzalAdayaH 723 (A) For Private and Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddeza : 723 (B) www.kobatirth.org pariharati asaNapANaM, sejjovahi pUti saMkiyaM mIsaM / akkhuyamasabalamabhinnamasaMkiliTThamAvAsae jutto // 1503 // AdhAkarmikaM yanmUlata eva sAdhUMnAdhAya kRtam, auddezikamuddiSTAdibhedabhinnam, sthApitaM yatsaMyatArthaM svasthAne parasthAne vA sthApitam / racitaM nAma saMyatanimittaM kAMsyapAtrAdau madhye bhaktaM nivezya pArzveSu vyaJjanAni bahuvidhAni sthApyante / tathA krItena krayeNa kAritamutpAditaM kriitkaaritm| AcchedyaM yad bhRtakAdilabhyamAcchidya dIyate / udbhinnaM yatkutapAdimukhaM sthagitamapyudbhidya dadAti / AhRtaM svagrAmAbhyAhatAdi / mAlatti mAlApahRtam / vanIpakIbhUya yaH piNDa utpAdyate sa piNDo'pi vanIpakaH / AjIvanaM yadAhAra - zayyAdikaM jaatyaadyaajiivnenotpaaditm| nikAetti 'mama etAvaddAtavyam' iti nikAcitam // 1502 // 1. dhUnAM kRte kRtam - vA. pu.mu. // Acharya Shri Kailassagarsuri Gyanmandir etAni yo'zana - pAnAni zayyopadhIzca pariharati / tathA pUti zaGkitaM mizram, upalakSaNametat, adhyavapUrakAdikaM ca yazcA''vazyake yuktaH so'kSatAcAraH azabalAcAraH For Private and Personal Use Only gAthA 1497-1503 upagrahakuzalAdayaH 723 (B) Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 724 (A) abhinnAcAra: asklissttaacaarH| tatra sthApitAdiparihArI aksstaacaarH| abhyAhRtAdiparihArI ashblaacaarH| jAtyopajIvanAdi pariharan abhinnaacaarH| sakaladoSaparihArI asaGkliSTAcAra: // 1503 // samprati lAghavAya 'dvitIyasUtragatAni kSatAcArAdIni padAni vyAkhyAnayati osannakhuyAyAro, sabalAyAro ya hoi paasttho| bhinnAyArakusIlo, saMsatto saMkiliTTho u // 1504 // avasannaH AvazyakAdiSvanudyamaH ksstaacaarH| tathA pArzvasthaH abhyAhRtAdibhojI 4 shblaacaarH| kuzIlaH jAtyAjIvanAdiparo bhinnaacaarH| saMsaktaH saMsargavazAt sthApitAdibhojI, sakliSTaH saGkliSTAcAraH // 1504 // . sampratyAcAraprakalpadhara iti padaM vyAkhyAnayatitiviho ya pakappadharo, sutte atthe ya tadubhae cev| suttadharavajiyANaM, tiga-dugaparivaDDaNA gacche // 1505 // 1. sUtraSaTkApekSayA (3-8) dvitIyamiti jnyeym|| gAthA 1504-1509 kAlaparivartane dRSTAntAH 724 (A) For Private and Personal Use Only Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 724 (B)| trividhaH khalu prakalpadharaH / tadyathA sUtre sUtrata:1 arthataH2 tadubhayatazca 3 / iyamatra bhAvanA-AcAraprakalpadhAriNAM catvAro bhnggaaH| tadyathA- sUtradharo no'rthadharaH1 no sUtradharo'rthadharaH2 sUtradharopyarthadharo'pi3 no sUtradharo naapyrthdhr:4| atra caturtho bhaGgaH zUnyaH, ubhayavikalatayA aacaarprklpdhaaritvvishessnnaasmbhvaat| AdyAnAM tu trayANAM bhaGgAnAM madhye yastRtIyabhaGgavartI sa upAdhyAya uddizyate, yataH sa ubhayadhAritayA gacchasya samyak parivardhako bhavati, tadabhAve dvitIyabhaGgavartyapi, tasyApyarthadhAritayA samyakparivardhakatvAt, ntvaadybhnggvrtii| tathA cAha-sUtradharavarjitAnAmAcAraprakalpadhAriNAM gacche gacchasya parivardhanA trike tRtIyabhaGge, tadabhAve dvitIyabhane ca, tatasta evopAdhyAyAH sthApyAH, na prthmbhnggvrtinH| evaM dazAkalpa-vyavahAradharAdipadAnAmapi vyAkhyA krtvyaa|| 1505 // gAthA 1504-1509 kAlaparivartane dRSTAntAH atra para AhapuvvaM vaNNeUNaM, dIha pariyAya sNghynnsddhN| dasapuvvie ya dhIre, majjAraruyaM parUvaNayA // 1506 // 724 (B) For Private and Personal Use Only Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya nanu pUrvamAcAryapadayogyasya dIrghaH paryAyo varNitaH, saMhananaM cAtiviziSTam, zraddhA ca pravacanaviSayA'tyuttamA, AgamatazcA''cAryapadayogyA jaghanyato'pi dazapUrvikAH tathA dhIrA buddhicatuSTayena virAjamAnAH, tataH evaM pUrvaM varNayitvA yadevamidAnI prarUpayatha yathA 'trivarSaparyAya AcAraprakalpadhara upAdhyAyaH sthApyate, paJcavarSaparyAyo dazA-kalpa-vyavahAradhara' ityAdi, saiSA prarUpaNA mArjArarutaM mArjAraraTitakalpA, yathAhi mArjAraH pUrvaM mahatA zabdenA''raTati pazcAdevaM zanaiH zanairAraTati yathA svayamapi zrotuM na zaknoti, evaM tvamapi pUrvamuccaiH zabditavAn, pazcAcchanairiti / sUrirAha- satyametat, kevalaM yatpUrvamuktaM tad yathoktaM nyAyamaGgIkRtya, samprati puna: kAlAnurUpaM prajJApyate itydossH| tathA cAtra puSkariNyAdayo dRSTAntAH // 1506 // uddezakaH 725 (A) tAnevAha gAthA 1504-1509 kAlaparivartane dRSTAntAH pukkhariNI1 AyAre, ANayaNAzteNagA ya3 giiytthe4|| Ayariyammi u ee, AharaNA hoMti nAyavvA // 1507 // 725 (A) 1. rarudika' vA. mo. pu.|| For Private and Personal Use Only Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 725 (B) satthapariNAchakkAya-ahigama5 piNdd6uttrjjhaae| rukkhe ya8 vasabha9 gAvo 10, johA11 sohI ya12 pukkhariNI13 // 1508 // daargaahaao| puSkariNI vApI1 AcAre AcAraprakalpasya Anayanam2 stenakAzcaurAH3 giitaarthaa:4| etAni catvAryAharaNAni dRSTAntA bhavantyAcArye jJAtavyAni // 1507 // imAni ca zastraparijJAyAM SaTkAyAdhigamaH, SaDjIvanikA idamekamudAharaNam 5 piNDa 6 uttarAdhyayana uttarAdhyayanAni7 vRkSAH kalpadrumAdayaH8 vRSabhAH balIvardAH9 gAva:10 yodhAH 11 zodhiH 12 atraiva dRSTAntaH puSkariNI 13 c| evaM sarvasaGkhyayA trayodaza AharaNAni // 1508 // etAni vyAcikhyAsuH prathamataH puSkariNyAharaNaM bhAvayatipukkhariNIto puvvaM, jArisayAo na tArisA ennhiN| tahavi ya tA pukkhariNIto havaMti kajAI kIraMti // 1509 // dAraM 1 / gAthA 1504-1509 kAlaparivartane dRSTAntAH 725 (B) For Private and Personal Use Only Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaka: 726 (A) *** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pUrvaM suSamasuSamAkAle yAdRzyaH puSkariNyo jambUdvIpaprajJaptau varNyante idAnIM na tAdRzyaH, tathApi ca tA api puSkariNyo bhavanti, kAryANi ca tAbhiH kriyante // 1509 // AcAraprakalpAnayanAharaNamAha AyArapakappo U, navame puvvammi Asi sodhI / tatto cciya 'nijjoDhuM ihA''Nito sohi kiM na bhave ? // 1510 // dAraM 2 | AcAraprakalpaH pUrvaM navame pUrve AsIt, zodhizca tato'bhavat, idAnIM punaH iha AcArAGge tata eva navamAtpUrvAnniryUhyAnItaH, tataH kimeSa AcAraprakalpo na bhavati kiM vA tata: - zodhirnopajAyate ? eSo'pyAcAraprakalpaH, zodhizcAsmAd viziSTA bhavatIti bhAvaH 2 // 1510 // adhunA stenakadRSTAntabhAvanArthamAha 1 nijjUDho ihA sarvAsu vRtti pratiSu / lA. saMskaraNepi nijjUDho idhA iti // 2. ihA''Nito kiM na suddhibhave ? vA. pu. / ihA''Nito iNhi kiM na bhave ? khaM khaMbhA jebhA / ihA''Nito iha [sa] kiM na bhave ? mo. / For Private and Personal Use Only gAthA 1510-1516 dRSTAntAH kAlaparivartane 726 (A) Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 726 (B) tAlugghADiNi-osAvaNAdi, vijAhi teNagA aasi| iNDiM tAo na saMtI, taha vi kiM teNagA na khalu? // 1511 // dAraM 3 / pUrvaM stenakAzcaurA vijaya-prabhavAdayastAlodghATinyavasvApinyAdibhirupetA AsIran, tAzca vidyA idAnIM na santi, tathApi kiM khalu stenakA na bhavanti ? bhvntyev| tairapi paradravyApaharaNAditi bhAva: 3 // 1511 // adhunA gItArthadRSTAntaM bhAvayatipuvvaM caudasapuvvI, iNhiM jahaNNo pakappadhArI u| majjhimaga pakappadhArI kaha so u na hoi gIyattho ? // 1512 // dAraM 4 / 4/1510-1516 pUrvaM gItArthazcaturdazapUrvI abhavat, idAnIM sa kiM gItArtho jaghanyaH prakalpadhArI | kAlaparivartane nizIthAdhyayanadhArI madhyamazca kalpadhArI na bhavati ? bhavatyeveti bhAvaH 4 // 1512 // 726 (B) . .X. X gAthA H dRSTAntAH 1 kiM sA u-lA. // For Private and Personal Use Only Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 727 (A) zastraparijJAdRSTAntamAhapuvvaM satthapariNNA adhIya-paDhiyAe houvtttthvnnaa| iNhiM chajjIvaNiyA kiM sA u na houvaTThavaNA ? // 1513 // dAraM 5 / . pUrvaM zastraparijJAyAm AcArAGgAntargatAyAm adhItAyAm arthato jJAtAyAM paThitAyAM sUtrata upasthApanA'bhUt, idAnIM punaH sA upasthApanA kiM SaDjIvanikAyAM dazavaikAlikAntargatAyAmadhItAyAM paThitAyAM ca na bhavati ? bhavatyevetyarthaH 5 // 1513 // piNDadRSTAntabhAvanAmAhabitiyammi baMbhacere, paMcama uddesa aamgNdhmmi| suttammi piMDakappI, iha puNa piMDesaNAe u // 1514 // dAraM 6 / pUrvamA''cArAGgAntargate lokavijayanAmni dvitIye'dhyayane yo brahmacaryAkhyaH paJcama : uddezakastasmin yad AmagandhisUtraM "savvAmagaMdhaM pariNNAya nirAmagaMdhaM parivvae" [sUtra2] iti tasmin sUtrato'rthatazcAdhIte piNDakalpI AsIt, iha idAnIM punardazavaikAlikA gAthA 1510-1516 dRSTAntAH kAlaparivartane 727 (A) For Private and Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 727 (B) ntargatAyAM piNDaiSaNAyAmapi sUtrato'rthatazcAdhItAyAM piNDakalpikaH kriyate, so'pi ca bhavati tAdRza iti 6 // 1514 // uttarAdhyayanadRSTAntaM bhAvayatiAyArassa u uvariM, uttarajjhayaNAo Asi puTviM tu| dasaveyAliya uvariM, iyANi kiM te na hotI u // 1515 // dAraM 7 / pUrvamuttarAdhyayanAni AcArasya AcArAGgasyoparyAsIran idAnIM dazavaikAlikasyopari, tathApi kiM tAni tathArUpANi na bhavanti ? bhavantyeveti bhAvaH7 // 1515 // vRkSadRSTAntabhAvanAmAha mattaMgAdItaruvara, na saMti iNDiM na hoMti kiM rukkhA ? / dAraM 8 / mahajUhAhiva dappiya, puvviM vasabhA Na puNa iNhiM // 1516 // dAraM 9 / * pUrvaM suSamasuSamAdikAle mattaGgAdayo dazavidhAH taruvarAH kalpadrumA AsIran , idAnIM te na snti| kintvanye cUtAdayaH, tataH kiM te vRkSA na bhavanti? te'pi vRkSA bhavantIti gAthA |1510-1516 dRSTAntAH kAlaparivartane 727 (B) For Private and Personal Use Only Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 728 (A) bhAvaH8 / vRSabhadRSTAntabhAvanArthamAha- mahajUhAhiva ityAdi, pUrvaM vRSabhA mahAyUthAdhipA darpikAH zvetAH sujAtAH suvibhaktazRGgA AsIran na punaridAnI te tathAbhUtA santi kintu bahuvarNA mandarUpatarAH prAyo'lpazaktikAzca tathApi te vRSabhA bhavanti vRSabhakAryakaraNAt // 1516 // adhunA godRSTAntabhAvanArthamAhapuvviM koDIbaddhA, jUhA U nNdgovmaaiinnN| iNhiM na saMti tAI, kiM jUhA te na hoMtI u // 1517 // dAraM 10 / / pUrvaM nandagopAdInAM gavAM yUthAH koTIbaddhAH koTIsaGkhyAkA AsIran, idAnIM te tathAbhUtA na santi, kintu paJcadazAdigosaGkhyAkAH, tataH kiM te yUthA na bhavanti? bhavantyeveti gAthA bhAva:10 // 1517 // 41517-1523 adhunA yodhadRSTAntabhAvanAmAha paryAyeNa sAhassImallA khalu, mahapANAM puvva Asi johA u| padadhAraNayogyatA tattulla natthie NDiM kiM te johA na hoMtI u? // 1518 // dAraM 11 / : 728 (A) 1. 0NA Asipuvva johA 3 - iti gurutattva vi. / 1-162 / For Private and Personal Use Only Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezaka: 728 (B) pUrvaM yodhA mahAprANAH sahasramallA AsIran, idAnIM tena tulyA na santi, kintvanantabhAgahInAH, tataH kiM te yodhA na bhavanti? bhavantyeva, kAlaucityena teSAmapi yodhakAryakaraNAditi bhAvaH11 // 1518 // zodhidRSTAntamAhapubbiM chammAsehi parihAreNaM va Asi sohI u| suddhataveNaM nivvIiyAdi iNhiM visohI u|| 1519 // dAraM 12 / pUrvaM SaDbhirmAsaiH parihAreNa vA parihAratapasA zuddhatapasA vA zodhirAsIt, idAnIM | nirvikRtikAdibhirapi vizodhiH, paJcakalyANaka-dazakalyANakAdimAtraprAyazcittadAnavyavahArAt 12 // 1519 // zodhiviSaya eva puSkariNIdRSTAntamAhakiha puNa evaM sohI ? jaha puvvillAsu pacchimAsuM c| pukkhariNIsuM vatthAiyANi sujhaMti taha sohI // 1520 // dAraM 13 / / gAthA |1517-1523 paryAyeNa padadhAraNayogyatA 728 (B) For Private and Personal Use Only Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 729 (A)| kiM kena prakAreNa punaratrAdhunA evaM nirvikRtikAdimAtreNa zodhirbhavati ? / sUrirAhayathA pUrvAsu pUrvakAlabhAvinISu puSkariNISvatiprabhUtajalaparipUrNAsu vastrANi zuddhayanti sma, evaM pazcimAsvapi adhunAtanakAlabhAvinISu zuddhayanti, tathA zodhirapi pUrvamivedAnImapi bhavatIti 13 // 1520 // evaM dRSTAntAnabhidhAya dArTAntikayojanAmAhaevaM AyariyAdI, coddasapuvvAdi Asi puTviM tu| eNhiM jugANurUvA, AyariyA huMti nAyavvA // 1521 // evamanantaroditadRSTAntakadambakaprakAreNa yadyapi pUrvamAcAryAdayazcaturdazapUrvadharAdaya || AsIran tathApIdAnImAcAryA upalakSaNametat upAdhyAyAdayazca yugAnurUpAH dazA-kalpa |1517-1523 vyavahAradharAdayaH tapo-niyama-svAdhyAyAdiSUdyuktAH, dravya-kSetra-kAla-bhAvocitayatanAparAyaNA padadhAraNayogyatA bhavanti jJAtavyAH // 1521 // samprati yAvatparyAyasya yAvanti sthAnAni sUtreNAnujJAtAni tasya tAvantyasammohArthamupadidarza- 729 (A) yiSurAha gAthA paryAyeNa For Private and Personal Use Only Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 729 (B) tivarise egaTThANaM, donni u ThANA u pNcvrisss| savvANi vikiTTho, puNa voDhuM cAeti ThANAiM // 1522 // trivarSe trivarSaparyAyasya ekamevopAdhyAyalakSaNaM sthAnamanujJAtam, na dvitIyamAcAryatvalakSaNamapi, tasyAlpaparyAyatayA prabhUtakhedasahiSNutvAbhAvenA''cAryapadayogyatAyA abhaavaat| paJcavarSasya paJcavarSaparyAyasya dve sthAne'nujJAte, tadyathA-upAdhyAyatvamAcAryatvaM ca, bahutaravarSaparyAyatayA khedshtrtvaat| 'vikRSTaH' aSTavarSaparyAyaH punaH sarvANyapi sthAnAni voDhuM zaknoti bhutmvrsspryaaytvaat| tatastasya sUtreNopAdhyAyatvamAcAryatvaM gaNitvaM pravartitvaM sthaviratvaM gaNAvaccheditvaM cAnujJAtam // 1522 // atha kathaM sarvANi yathoktAni sthAnAni voDhuM zaknoti ? tata AhanoiMdi-iMdiyANi ya, kAleNa jiyANi tassa diihenn| kAyavvesu bahUsu ya, appA khalu bhAvito teNaM // 1523 // gAthA 41517-1523 paryAyeNa padadhAraNayogyatA 729 (B) For Private and Personal Use Only Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 730 (A) tasya aSTavarSaparyAyasya dIrgheNASTavarSapramANena kAlena noindriya indriyANi jitAni bhvnti| kartavyeSu ca bahuSvAtmA khalu tena bhAvito bhvti| tato yogyatvAt sarvANyapi sthAnAni tasyAnujJAtAni // 1523 // sUtram- niruddhapariyAe samaNe niggaMthe kappai taddivasaM AyariyauvajhAyattAe uddisite| se kimAhu bhaMte! asthi NaM therANaM tahArUvANi kulANi kaDANi pattiyANi thejANi vesAsiyANi sammayANi sammuikarANi aNumayANi bahumayANi bhavaMti, tehiM kaDehiM pattiehiM thejehiM tehiM vesAsiehiM tehiM sammaaihiM tehiM sammur3akarehiM tehiM aNumaehiM, tehiM bahumaehiM jaM se niruddhapariyAe samaNe nigganthe kappai AyariyauvajjhAyattAe uddisittae taddivasaM // 9 // niruddhapariyAe samaNe niggaMthe ityAdi, athAsya sUtrasya kaH sambandha? ucyateussaggassa'vavAdo, hoti vivakkho u teNimaM suttN| niyameNa vigiTTho puNa, tassA''sI puvvapariyAto // 1524 // ihotsargasya vipakSaH pratipakSo bhavatyapavAdaH, tena kAraNena "tivarisapariyAe samaNe gAthA 1524-1526 padapradAne apavAdaH 730 (A) For Private and Personal Use Only Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 730 (B) niggaMthe "[sU.3] ityAdirUpasyotsargasyedamapavAdabhUtaM suutrmucyte| anena sambandhenAyAtasyAsya vyAkhyA niruddhaH vinAzitaH paryAyaH vrataparyAyo yasya sa niruddhaparyAyaH zramaNo nirgranthaH kalpate yujyate taddivasaM yasmin divase pravrajyAM pratipannavAn tasminneva divase pUrvaparyAya: punastasya prabhUtatara AsIt / tathA cAha-niyameNetyAdi, niyamena punastasya pUrvaparyAyo vikRSTo viNshtivrssaannyaasiit| tatastaddivasaM kalpate AcAryopAdhyAyatayA uddeSTam / / 1524 ||atr ziSyaH prAha-se kimAhu bhaMte! se zabdo'thazabdArthaH / atha kiM kasmAtkAraNAd bhadanta ! paramakalyANayogin bhagavanta evamAhuH, yathA- taddivasameva kalpate AcAryaH upAdhyAyo vA uddessttum| na khalu pravrajitamAtrasyAcAryatvAdInyAropyamANAni yuktaani,agiitaarthtvaat| atra sUrirAha- atthi | NamityAdi / astIti nipAtaH nipAtatvAcca bahuvacane'pyaviruddhaH, tato'yamarthaH, santi vidyante Namiti vAkyAlaGkAre, sthavirANAmAcAryANAM tathArUpANi AcAryAdiprAyogyAni kulAni tena | kRtAni gacchaprAyogyatayA nivartitAnItyarthaH, yena yathAkAlaM tebhya AcAryAdiprAyogyaM | bhktmupdhishcopjaayte| upalakSaNametat / tena na kevalaM tathArUpANi kulAni kRtAni, kintvAcArya sUtra 9 gAthA |1524-1526 padapradAne apavAdaH 730 (B) For Private and Personal Use Only Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 731 (A) bAla-vRddha-glAnAdayo'pi anekadhA saMgrahopagrahaviSayIkRtA iti drssttvym| na kevalaM kulAni | tathArUpamAtrANi kRtAni kintu pattiyANitti prItikarANi vainayikAni kRtaani| stheyANitti thejAni prItikaratayA gacchacintAyAM prmaannbhuutaani| athavA stheyAnIti kimuktaM bhavati? naikaM dvau vA vArau prItikarANi kRtAni, kintvanekaza iti| vesAsiyANitti Atmano anyeSAM ca | gacchavAsinAM mAyArahitIkRtatayA vizvAsasthAnAni kRtAni, vizvAse bhavAni yogyAni vizvAsikAnIti vyutpatteH / ata eva sammatAni teSu teSu pryojnessvissttaani| sammudikarANi nAma aviSamatvena pryojnkaariinni|so'pi ca bahuzo vigraheSu samutpanneSu gaNasya sammudimakArSIt, sammudikakRtatayA iSTeSvaniSTeSu ca prayojaneSu jAteSu AnukUlyena mtaanynumtaani| tathA bahUnAM khaggUDavarjAnAM sarveSAmityarthaH matAni bahumatAni bhavanti, tiSThanti zatrantasya syAdidaM rUpam, tato yadyasmAt teSu kuleSu tathArUpeSu kRteSu kuleSu priitikressu| evaM teSu stheyeSu, teSu vaizvAsikeSu, teSu sammateSu, teSu sammudikareSvityapi bhAvanIyam / sa zramaNo nirgrantho niruddhaparyAyo'bhavat | tena kAraNena sa kalpate AcAryatayA upAdhyAyatayA vA uddeSTuM taddivasamiti / eSa sUtrasaGkSapArthaH | sUtra 9 gAthA 1524-1526 padapradAne apavAdaH 731 (A) 1. pItiyANi - khaM. // 2. sthekAni - khaM. // For Private and Personal Use Only Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 731 (B) // vyAsArthaM tu bhASyakRdvivakSuH prathamataH 'se kimAhu bhaMte' ityAdi etat padaM vyAkhyAnayati coei tivAsAdi, puvvaM vanneu diihpriyaagN| taddivasameva iNhiM, AyariyAdINi kiM deha ? // 1525 // codayati praznayati paraH yathA- pUrvaM trivarSAdikaM dIrgha paryAyaM varNayitvA kimidAnI | taddivasameva AcAryAdIni bhAvapradhAno'yaM nirdeza AcAryatvAdIni dattha? // 1525 // atra sUrirAhabhaNNati tehi kayAiM, veNaiyANaM tu uvhi-bhttaai| guru-bAlA-'sahuAdI, aNegakArehuvaggahiyA // 1526 // bhaNyate atrottaraM diiyte| tairAcAryAdipadayogyairvainayikAnAM vinayamarhantIti vainayikA |* AcAryAdayasteSAM kRtAni utpAditAni updhi-bhktaani| kimuktaM bhavati ?-tathArUpANi : sthavirANAM tairvainayikAni kulAni kRtAni, yena tebhyo yathAkAlamupadhirbhaktaM copjaayte| iti 1. 'mAdIya NegakAreha' jebhA. khNbhaa.| mAdIya NegapagArehu vAbhA. // sUtra 9 gAthA 1524-1526 padapradAne apavAdaH 731 (B) For Private and Personal Use Only Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 732 (A) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir etena " atthi NaM therANaM tathArUvANi kulANi kaDANi" ti vyAkhyAtam / na kevalaM taistathArUpANi kulAni kRtAni, kintu guru- bAlA - sahAdayaH, AdizabdAd vRddhaglAnAdiparigrahaH, anekaprakArairupagRhItAH saGgrahopagrahAbhyAmupaSTambhe nItAH // 1526 // 'pattiyANI 'ti supratItatvAnna vyAkhyAtam, 'thejjANI 'tyatra dvitIyaM vyAkhyAnamAha tAiM pItikarAI asaI aduvatti hoMti thejjAI / vesiya aNavekkhAe, jimhajaDhAI ti vissaMbho // 1527 // athaveti pratItaprathamavyAkhyAnApekSayA vyAkhyAnAntaropadarzane stheyAnIti tAni kulAni naikaM dvau vA vArau prItikarANi kRtAni kintvasakRditi / tathA vaizvAsikAnIti ko'rthaH ? anapekSayA sva- paravizeSAkaraNena prabhUtatarANAM saMvibhAgenetyarthaH, vyeSyANi vizeSataH eSaNIyAbhilaSanIyAni kRtAni, yatastAni jihmajaDhAni jisa mAyA tayA rahitAni kRtAnIti teSu visrambhaH vizvAsaH visrambhasthAnatvAcca vyeSyANIti // 1527 // 'sammuikarANI 'ti vyAkhyAnArthamAha For Private and Personal Use Only gAthA 1527-1531 apavAdayogyasya svarUpam 732 (A) *** Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI | vyavahAra sUtram tRtIya uddezakaH 732 (B) //////////////////////////////// savvattha avisamatteNa, kArago hoi sambhudI niyamA / bahuso ya viggahesuM akAsi gaNasammudiM so u // 1528 // sarvatra sarveSu prayojaneSu yo niyamAd aviSamatvena akuTilatayA kArako bhavati saH sammuditti padaikadeze padasamudAyopacArAt smmudikrH| tAnyapi kulAni tena tathArUpANi kRtAni, na kevalaM tena kulAni sammudikarANi kRtAni, kintu so'pi tuzabdo'pizabdArthaH, bahuzaH bahubhiH prakArairvigraheSu samutpanneSu tadupazamanataH gaNasya gacchasya smmudimkaarssiit| zeSANi tu padAni supratItatvAnna vyAkhyAtAni // 1528 // thira pariciyapuvvasuto, sarIrathAmAvahAravijaDho u| puTviM viNIyakaraNo, karei suttaM saphalameyaM // 1529 // sthiro nAma- acapalaH, paricitaM pUrvasmin-pUrva paryAye zrutaM yasya sa paricitapUrvazrutaH, yadi vA pratyAgatasyApi svAbhidhAnamiva paricitaM pUrva-pUrvapaThitaM yasya sa tathA tataH pUrvapadena | vishessnnsmaasH| gAthA |1527-1531 apavAdayogyasya svarUpam 732 (B) For Private and Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 733 (A) //////// www.kobatirth.org tathA zarIrasya sthAma prANastasyApahAra:- apalapanaM tena vijaDhaH-rahitaH zarIrasthAmApahArarahitaH / kimuktaM bhavati ?- pUrvaM na tena tathA zArIraM balaM vaiyAvRttya vAcanAdiSu parihApitamiti / tathA pUrvaM pUrvaparyAye vinItAni - vizeSataH saMyamayogeSu nItAni karaNAni manovAkkAyalakSaNAni yena sa vinItakaraNaH saMyamayogAdikaM sarvaM tena pUrvamaparihInaM kRtamiti bhAvaH / ya IdRzaH pUrvamAsIt sa etatsUtraM saphalaM karoti / IdRzasya taddivasamAcAryatvamupAdhyAyatvaM vA uddizyate, na zeSasya, tato na kazcitpUrvA'paravirodha iti bhAvaH // 1529 // kiha puNa tassa niruddho, pariyAto hojja taddivasito u ? / pacchAkaDasAvekkho, saNNAIhiM balAnIto // 1530 // Acharya Shri Kailassagarsuri Gyanmandir kathaM kena prakAreNa tasya pUrvaH paryAyo niruddhaH kathaM vA taddaivasikastaddivasabhAvI paryAyo'bhavat ? / atrottaramAha- pacchakaDetyAdi, svajJAtibhiH svakIyaiH svajanaiH sApekSaH gacchasApekSaH san balAnnItaH pazcAtkRtaH so'bhUt, ataH sarvaM sarvapRSTamabhUt // 1530 // etadeva prapaJcayannAha - For Private and Personal Use Only gAthA | 1527-1531 apavAdayogyasya svarUpam 733 (A) Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 733 (B) www.kobatirth.org pavvajjaappapaMcama, kumAragurumAdi uvahi te NayaNaM / nijjaMtassa nikAyaNa, pavvaite ta taddivasapucchA // 1531 // Acharya Shri Kailassagarsuri Gyanmandir rAjA kopyamAtyapurohitasenApati zreSThisahito rAjyamanuzAsti / eteSAmekaikaH putrastatra rAjaputro rAjJA rAjA bhaviSyatIti saMbhAvitaH, amAtyaputro amAtyenAmAtyatve, purohitaputraH purohitena purohitatve, senApatiputraH senApatinA senApatitve, zreSThiputro'pi zreSThinA zreSThatve / paJcApi saha krIDanti / anyadA kumAro rAjaputra AtmapaJcamo amAtyapurohitasenApati zreSThiputraiH sahetyarthaH pravrajyAmagrahIt / sarve ca te atIva bahuzrutA jAtA:, grahaNazikSAM AsevanAzikSAM cAtizikSitavantaH / kulAni ca prItikarAdirUpANi kRtAni / AcAryeNa ca te gurvAdayaH sambhAvitAstadyathA - rAjaputra AcAryapade, amAtyaputra upAdhyAyatve, purohitaputraH pravartitve, senApatiputraH sthaviratve, zreSThiputro gaNAvaccheditve sambhAvitaH / rAjAdInAM cAnye putrA na vidyante, tataste sUrisamIpamAgatya vijJapayanti, yathA-- nayAma etAn svasthAnam, pazcAdetaireva saha samAgatya vayaM pravrajiSyAmaH / evamupadhinA mAtRsthAnena vijJapya te teSAM nayanamapaharaNaM kurvanti / tasya ca rAjakumArasyA''tmapaJcamasya nIyamAnasyA''cAryo nikAcanaM karoti, For Private and Personal Use Only gAthA 1527-1531 apavAdayogyasya svarUpam 733 (B) Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 734 (A) yathA- samyaktve niyamato'pramattena bhvitvym| atra ziSyasya pRcchA- bhUyaH pravrajite sati rAjakumArAdau kimiti taddivasaM yasmin divase pravrajyAM pratipannAH tasminneva dine AcAryAdipadasthApanam? atrottaraM vaktavyamiti gAthArthaH // 1531 // iha upadhinA teSAM nynmuktm| samprati prakArAntareNApaharaNamAhapiyaro va tAvasAdI, pavvaiumaNA u te phuraaviNti| ThavitA rAyAdIsuM, ThANesuM te jahAkamaso // 1532 // pitaro vA teSAM tApasAdayaH tApasAdirUpatayA pravrajitumanasaH tAn rAjaputrAdIn phurAviMtitti dezIpadametat, aphaarynti| itthaM ca nItAH santaste svapitRbhiryathAkramaM rAjAdiSu sthAneSu sthApitAH // 1532 // nIyA vi phAsubhojI, posahasAlAe porusiikrnnN| dhuvaloyaM ca kareMtI, lakkhaNapADhe ya pucchaMtI // 1533 // gAthA 1532-1538 padapradAnakAraNAdIni 734 (A) For Private and Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra ////// sUtram tRtIya uddezakaH www.kobatirth.org //////// jA tattha mUDhakhA riukAle tIe ekmekkaM tu / uppAeUNa suyaM, ThAviya ya tAhe puNo eMti // 1534 // nItA api te rAjakumArAdayaH prAsuka bhojinaH / pauSadhazAlAyAM pratidivasaM pauruSyAHsUtrapauruSyA arthapauruSyAzca karaNam, dhruvamavazyaM locaM ca te kurvanti, brahmacaryaM ca paripAlayanti / navaram- lakSaNapAThakAn te pRcchanti, yathA kasyA mahelAyA RtukAle garbho lagati iti ? 734 (B) evaM pRSTvA yAsAM mahelAnAM lakSaNapAThakA bhaNanti yathA-etAsAmRtukAle niyamAd garbho lgissytiiti| * tato yA RtukAle amUDhalakSA RtukAlasya svasya jJAtrI tasyAmAtmIyAyAmaikaikaM vAraM gatvA bIjaM nikSipanti / evaM ca AtmIyamAtmIyaM putramutpAdya yadA yo rAjyAdisamartho jAyate tadA taM svasthAne sthApayitvA punarAgacchantIti // 15533-34 // abbhujjayamegayaraM, paDivajjiDakAma thera'sati anne / taddivasamAgate te ThANesu ThavaMti teseva // 1535 // Acharya Shri Kailassagarsuri Gyanmandir yasmin divase te pratyAgatAstasminneva divase sthavirA: AcAryAH abhyudyatamekataraM vihAraM jinakalpikavihAraM parihAravizuddhivihAraM yathAlandakalpavihAraM vA pratipattukAmAH For Private and Personal Use Only gAthA 1532-1538 padapradAnakAraNAdIni 734 (B) Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 735 (A) ////// www.kobatirth.org sthaviratvAt, anyazca gaNadhAraNe samarthastAdRzo na vidyate, tatastaddivasamAgatAn tAn rAjakumArAdIn teSveva AcAryatvAdiSu sthAneSu sthApayanti / / 1535 // "pavvaite taddivasapucchA" [gA. 1531] iti yaduktaM tatra tAmeva pRcchAM bhAvayati-- kaha dijjai tassa gaNo, taddivasaM ceva pavvaiyassa / bhAi tammI Thavie, hoMtI subahU guNA u ime // 1536 // Acharya Shri Kailassagarsuri Gyanmandir kathaM tasya rAjakumArasya pravrajitasya taddivasameva yasmin dine pravrajyA pratipannA tasminneva dine gaNo dIyate ? / atra sUrirAha - bhaNyate atrottaraM dIyate suSThu - atizayena bahavo guNA: ime vakSyamANA bhavanti / / 1536 // tasmin sthApite tAnevAha sAhU visIyamANo, ajjA gelaNNa bhikkha uvagaraNe / vavahAraitthiyAe, vAe ya akiMcaNakare ya // 1537 // For Private and Personal Use Only gAthA 1532-1538 padapradAnakAraNAdIni 735 (A) Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 735 (B) ******* ******* www.kobatirth.org ete guNA havaMtI, tajjAyANaM kuTuMbaparivuDDhI / ohANaM piya tesiM, aNulomuvasaggatulaM tu // 1538 // Acharya Shri Kailassagarsuri Gyanmandir sAdhurviSIdan tAn tathAbhUtAn dRSTvA sthiro bhavati / AryikA api teSu yathAbhUteSu sthApiteSu svacetasi sthirA upajAyante, gelaNNatti glAnatve sAdhUnAmauSadhaM sulabhaM bhavati / vaidyateSAM prabhAvato'nukUlAM kriyAM karoti, yathA ete rAjAdiputrAH, teSAM cAmI ziSyA iti / tathA bhikSA upakaraNamapi sAdhUnAmatisulabham, vavahAro itthiyAe iti striyA apahRtAyAsteSAM bhayato vyavahAro labhyate / iyamatra bhAvanA - kAcit rUpavatI kumArazramaNI kenApi rAjJA gRhItA syAt, tatasteSAM gatAnAM bhayena sA mucyate iti / vAde ca tadgauravAtsAdhavoparibhUtA bhavanti / akiMcaNakare yatti yo'pi kazcit sAdhUnAM pratyanIkaH so'pi teSAM rAjAdikumArapravrajitAnAM bhayato na kiJcit karoti / athavA akiJcanAnAM sAdhUnAM yadi kathamapi nApyarthajAtena prayojanamupajAyate tarhi tat sarvaM lokaH prAyo'prArthita eva karoti // 1537 // tadevamete anantaroditA guNAH tajjAtAnAM rAjAdijAtAnAM yato'taste niruddhaparyAyAH pratyAgatAH pravrAjitAH taddivasa evAcAryAdipadeSu sthApyante / ayaM ca guNaH kuTumbaparivRddhirgaccha For Private and Personal Use Only gAthA 1532-1538 padapradAnakAraNAdIni 735 (B) Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 736 (A) parivRddhistathAhi- yadi nAmaite tathAbhUtaM rAjyAdikamapahAya dharmaM samAcaranti, kiM vayamapi tuccheSu bhogeSu sajjAmaH iti niSkrAmanti, tato bhavati gacchasya mahatI vRddhiH / yadapi teSAmavadhAvanam utpravrAjanaM tdpynulomopsrgtulym| kimuktaM bhavati? yathA kasyApi sAdhoH kazcidanulomAn upasargAn prakRtavAn sa caivaM cintayati- yadi paramanenopAyenAhaM mucye, nAnyathA, tata evaM vicintyAzaThabhAvaH sa pariSevate, sa ca tathAkRtapariSevano'pyazaThabhAva ityakhaNDacAritra iti vyvhiyte| evamanye'pyakhaNDacAritrA eva tattvato mantavyAH / / 1538 // etadeva lezato vyAkhyAnayannAhasAhUNaM ajANa ya , visIyamANANa hoMti thirkrnnN| gAthA jai erisA vi dhammaM, kareMti amhaM kimaMga puNo? // 1539 // 1539-1543 sAdhanAmAryikANAM ca viSIdatAM sthirakaraNaM bhvti| tathAhi- kecitsAdhavo bhogeSa asamAptazrutasya AcAryatvam viSIdantastAna dRSTvA evaM cintayanti- yadi te tAvadIdRzA api vipularAjAdikA amI devakamArikAprakhyAbhirapi nijamahelAbhirupasargyamANA dharma karvanti, na panarnijaM brahmacaryaM || 736 (A) paribhraMzitavantaH, ata evaite taddivasa evA''cAryAdipadeSu sthApitAH, kimaGga punarasmAbhiH For Private and Personal Use Only Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 736 (B) sutarAM dharma: samAcaraNIyaH vibhvaadipribhrsstttvaaditi| AryikA api cintayanti- yadi tAvadIdRzAH khalvasmAkaM bAndhavAH sampannAH, kathamamandapuNyA eteSAM mukhamapi nirIkSante? [iti] na siidnti| khalvetAdRzadhIrapuruSaparigRhItA AryikAH, kevalamaparibhUtAH sadA vartante // 1539 // kiM ca bhayaM goravvaM, loyA bahumANaM ca kuvvNti| gelaNNosahamAI, sulabhaM uvakaraNabhattAdI // 1540 // kiMca tatra teSu rAjakumArAdiSvAcAryAdipadeSu sthApiteSu lokA bhayaM gauravaM bahumAnaM ca kurvate / glAnatve ca bhavatyauSadhAdikaM sulabham, upakaraNaM bhaktAdi ca // 1540 // saMjatimAdIgahaNe, vavahAre hoi duppadhaMso u| taggoravvA vAde havaMti aparAjiyA eva // 1541 // saMyatyAdInAmAdizadvAt tathAvidhakSullakAdiparigrahaH, grahaNe apahAre bhavatyasau rAjakumArAdiduSpradhRSyaH tathA tadgauravAt vAde bhavanti sAdhavo'parAjitA eva // 1541 // 1. vavahAro- pu. pre. // sUtra 10 gAthA 1539-1543 asamAptazrutasya AcAryatvam 736 (B) For Private and Personal Use Only Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddeza : www.kobatirth.org paDiNIya akiMcakarA, hoti avattavva aTThajAe ya / tajjAyadikkhiNaM, hoi vivaDDI vi ya gaNassa // 9542 // Acharya Shri Kailassagarsuri Gyanmandir pratyanIkAH akiJcitkarA bhavanti / arthajAte ca samutpanne kazcidapi vaktavyo na bhavati / kintu sarvopyaprArthita eva yathaucityaM karoti, tathA tena tajjAtena rAjAdijAtena 737 (A) taddivasa evAcAryAdipadasthApitena gaNasya gacchasya vivRddhirbhavati / zeSaM supratItatvAnna vyAkhyAtam // / 1542 // sUtram -- niruddhavAsapariyAe samaNe niggaMthe kappai AyariyauvajjhAyattAe uddisittae samuccheyakappaMsi / tassa NaM AyArapakappassa dese avaTThie, se ya ahijjissAmitti ahijjejjA, evaM se kappar3a Ayariya-uvajjhAyattAe uddisittae se ya ahijissAmitti no ahijjejjA, evaM se no kappai AyariyauvajjhAyattAe uddittietaddivasaM // 10 // 1. ahijjie dese no ahijjie - iti pratilipipAThaH // For Private and Personal Use Only sUtra 10 gAthA 1539-1543 asamAptazrutasya AcAryatvam 737 (A) Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 737 (B) 'niruddhavAsapariyAe samaNe niggaMthe' ityaadi| asya sambandhamAhaapavaditaM tu niruddhe, AyariyattaM tu puvvpriyaae| imaM to puNa avavAdo, asamattasuyassa taruNassa // 1543 // niruddha vinAzite pUrvaparyAye satyAcAryatvamapavaditaM pravrajyAdivasa evAcAryatvamanujJAtamanantarasUtre / ayamanena sUtreNAbhidhAsyamAnaH punarapavAdo'samAptazrutasya taruNasya, kimuktaM bhavati? alpavarSaparyAyasyApyasamAptazrutasyApi cApavAdato gnndhrtvmnujnyaayte| tato'nenApyapavAdAbhidhAnato bhavati pUrvasUtreNAsya sambandhaH // 1543 // anena sambandhenAyAtasyAsya vyAkhyA sUtra 10 gAthA 1539-1543 asamAptazrutasya AcAryatvam niruddho vinAzito varSaparyAyo yasya sa niruddhvrsspryaayH| etaduktaM bhavati- triSu varSeSvaparipUrNeSu yasya niruddhaH pUrvaparyAyaH, yadi vA pUrNeSu triSu varSeSu [a]samAptazrutasya niruddhavarSaparyAya iti zramaNo nirgranthaH kalpate AcAryopAdhyAyatayA AcAryatayA upAdhyAyatayA vA uddessttum| kva? ityAha- samucchedakalpe AcArya kAlagate, anyasmiMzca 737 (B) For Private and Personal Use Only Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra ////////////// www.kobatirth.org sUtram uddezakaH bahuzrute lakSaNasampUrNe asati / tasya ca AcAryatayA upAdhyAyatayA voddeSTumabhipretasya AcAraprakalpasya nizIthAdhyayanasya dezo'dhIto bhavati / sUtramadhItamartho'dyApi nAdhItaH, yadi vA'rtho na paripUrNo'dyApyadhIta ityarthaH / se ya ityAdi, sa ca dezamadhItavAn 'pAzcAttyaM tRtIya sthitaM dezamadhyeSye ' iti cintayan adhIyate tata evaM sati kalpate AcAryopAdhyAyatayA uddeSTuM, yadi punaH so'dhyeSye iti cintayannapi nAdhIyata iti saMbhAvyate / tata evaM na kalpate AcAryopAdhyAyatayA uddeSTum / eSa sUtrasaGkSepArthaH // tatra 'alpavarSaparyAyasyA'samAptazrutasya cApavAdato gaNadharapadAnujJArthamidaM sUtram' ityuktamato'lpavarSaparyAyatvamasamAptazrutatvaM ca bhASyakRd bhAvayati 738 (A) //////////// Acharya Shri Kailassagarsuri Gyanmandir tiNNI jassa apuNNA, vAsA puNNehi vA tihi u taM tu / vAsehi niruddhehiM, lakkhaNajuttaM pasaMsaMti // 1544 // yasya trINi varSANi vrataparyAyatayA'dyApyaparipUrNAni etasyAmavasthAyAM, yadi vA triSu 1. 0STumapi tasya-khaM. vA. pu. mu. // For Private and Personal Use Only gAthA 1544-1548 nAyakaguNAH 738 (A) Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram varSeSu paripUrNeSu tasya tad niruddhavarSaparyAyatvamabhavat; sa triSu pUrNeSu vA apUrNeSu vA varSeSu niruddheSu AcArye kAlagate anyo bahuzruto'pi lakSaNasampUrNo na vidyte| sa cAsamAptazruto'pi lakSaNayukto grahaNadhAraNasamarthazceti sthApyate, bahuzruto'pyanyo na sthaapyte| kintu so'samAta zruto'pi lakSaNayuktaH iti, atra kiM kAraNam? ata Aha lakkhaNetyAdi, loke vede samaye ca vizAradA nAyakatvapadAdhyArope prazaMsanti lakSaNayuktaM, netaraM bahuzrutamapi, tataH sa eva sthaapyte|| 1544 // tRtIya uddezakaH 738 (B) atra para AhakiM amha lakkhaNehiM, tava-saMjamasuTThiyANa smnnaannN?| gacchavivaDDinimittaM, icchijjai so jahA kumaro // 1545 // kimasmAkaM zramaNAnAM tapaH-saMyamasusthitAnAM lakSaNaiH? kevalaM lakSaNahIno'pi , bahuzrutaH sthApyatAM yenAsmAkaM svaadhyaayvRddhirbhvti| AcArya Aha-so'lpazruto'pi lakSaNayuktatayA gaNadharapadasthApanAyAmiSyate gacchavivRddhinimittaM, yathA rAjyavRddhinimittaM rAjye kumAraH // 1545 // gAthA 1544-1548 nAyakaguNAH 738 (B) For Private and Personal Use Only Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 739 (A) etadeva bhAvayatibahuputto naravaI sAmudaM bhaNati kaM Thavemi nivaM? / dosaguNa egaNege, soviya tesiM parikahei // 1546 // ko'pi bahuputrako narapatiH sAmudraM sAmudrikalakSaNavettAraM bhaNati, yathA- kamahaM kumAra nRpaM sthApayAmi? evamuktaH san so'pi teSAM kumArANAM yasya doSo guNo vA eko'neke vA vidyante tasya tatsarvaM parikathayati // 1546 // tatra doSA ime - nidbhUmagaM ca DamaraM, maariidubbhikkhcorpuraaii| dhaNa-dhanna-kosahANI, balavati paccaMtarAyANo // 1547 // nirdhUmakaM nAma apalakSaNaM yatprabhAvato rAjyamanuzAsati randhanIyameva na bhvti| DamaraM yadvazAdrAjyaM DamarabahulaM bhavati, prabhUtasvadezotthaviplavopetamupajAyate ityrthH| mAriH gAthA 1544-1548 nAyakaguNAH 739 (A) For Private and Personal Use Only Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 739 (B) sa yadvazAnmAridoSopahataM, durbhikSapracuraM yadvazAd sarvatra durbhikssmupptti| corapracuraM yadvazAhavazcaurA ucchlnti| dhanahAni: yataH sarvatra dhanakSayaH sambhavati, dhAnyahAniH yatprabhAvAd vRSTepi meghe sasyaniSpattistAdRzI nopjaayte| kozahAni: yataH kozakSayaH / balavat pratyantarAjakaM yato balavantaH pratyantarAjAnaH smbhvnti| ete kasyApyekaH, kasyApyaneke, kasyApi sarve dossaaH| // 1547 // adhunA guNAnAha khemaM sivaM subhikkhaM, niruvasaggaM guNehiM uvveyN| abhisiMcaMti kumAraM, gacche vi tayANurUvaM tu // 1548 // kSemaM nAma sulakSaNaM yadvazAtsarvatra rAjye nIrogatA, zivaM yataH sarvatra kalyANaM, subhikSaM yataH sarvatra subhikSasambhavaH, nirupasarga yataH sakale'pi deze mAri-DamarAdyupasargAsambhavaH / ete'pi guNAH kasyApyekaH kasyApyaneke kasyApi srve| tatra yathA sarvathA doSApetamadhikRtaizca guNaiH sarvairapyupetaM kumAraM rAjAmAtyAdayo raajye'bhissinycnti| tathA gacche'pi tadanurUpaM rAjakumArAnurUpaM sarvathA doSavinirmuktamekAntato guNairupetamAcAryapade siJcanti // 1548 // . gAthA 1544-1548 nAyakaguNAH 739 (B) For Private and Personal Use Only Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 740 (A) www.kobatirth.org etadeva spaSTayati-- jaha te rAyakumArA, salakkhaNA suhA jaNavayANaM I saMtamavi suyasamiddhaM, na ThaveMti gaNe guNavihUNaM // 1549 // yathA te rAjakumArAH salakSaNAH ye sthApitAH santo janapadAnAM zubhAH kalyANakAriNasta eva sthApyante, na zeSAH, tathA sUrayo'pi gacchavRddhimapekSamANAH santamapi zrutasamRddhaM guNavihInaM na gaNe sthApayanti // 1549 // lakkhaNajutto jai vi hu, na samiddho sueNa taha vi taM Thavae / tassa puNa hoti deso, asamatto pakappanAmassa // 1550 // Acharya Shri Kailassagarsuri Gyanmandir lakSaNayukta huH nizcitaM na samRddhaH zrutena tathApi taM sthApayet tasya punardezo bhavatyasamAptaH prakalpanAmno nizIthAdhyayanasya // 1550 // kathaM punardezo'samAptaH ? ityAha For Private and Personal Use Only *** gAthA 1549- 1554 adhyayanavidhiH 740 (A) Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 740 (B) deso suttamadhItaM, na tu attho atthato va asmttii| sagaNe aNarihagItA-'satIe giNhejimehiMto // 1551 // prakalpasya dvidhA zarIraM suutrmrthshc| tatra deza: sUtramadhItaM na tvrthH| athavA artho'pi kiyAnadhigataH kevalamarthataH samApti bhuut| tato ye svagaNe AcAryalakSaNavihInatayA gItArthA api santo'narhAH AcAryapadAyogyAstebhya: AcAryapadopaviSTaH san arthaM gRhnniiyaat| atha svagaNe gItArthA na vidyante tarhi teSAmasati abhAve ebhyo vakSyamANebhyo gRhNIyAt // 1551 // tAnevAhasaMviggamasaMvigge, saaruuviysiddhputtpcchnne| paMDikkaMtaabbhuTThie, asatI annattha tattheva // 1552 // svagaNe gItArthAnAmabhAve anyeSAM sAmbhogikAnAM samasukha-du:khAnAM gItArthAnAmantike gtvaa'dhiite| teSAmapyabhAve'nyasAmbhogikAnAM gacchaM pravizya paThanti, teSAmapyabhAve pArzvasthAdInAM saMvignapAkSikANAmantike, kevalaM tAn saMyamayogeSvabhyutthApya, etAvatA 'saMvigne ti vyaakhyaatm| gAthA |1549-1554 adhyayanavidhiH 740 (B) For Private and Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 741 (A) adhunA "asaMvigge" tyAdi vyAkhyAyate- asaMvignAn sArUpikAn saMyatarUpadhAriNaH siddhaputrapracchannAn siddhaputrAn pshcaatkRtaaNshcaa''shryet| kathaMbhUtAn ? ityAha-pratikrAntAbhyutthitAn asaMyamavyApArAt pratikrAntAn saMyama pratyabhyutthitAn teSAmapyasati abhAve anyatra yatra te na jJAyante tatra gatvA teSAmantike adhIte, anyatra teSAmagamane tatraiva paThed yatra te svavyApAreNa sthitA vrtnte| iyamatra bhAvanA-pArzvasthAdInAM saMvignapAkSikANAmabhAve ye pUrva saMvignA gItArthA AsIran teSAM pazcAtkRtAnAM punaH pratikrAntAbhyutthitAnAmantike gRhNIyAt, teSAmapyabhAve saMyamayogaM pratyabhyutthitAnAM siddhaputrANAmantike, teSAmapyabhAve'nyatra tAn saMyatarUpakAn kRtvA teSAmantike, anyatrA'gamane tatraiva tAn tathArUpAn kRtvA sAgArikANAmabhAve teSAmantike'dhIte // 1552 // etadevAhasagaNe va paragaNe vA, maNuNNa aNNesi vA vi astiie| saMviggapakkhiesuM, sarUvisiddhesu paDhamaM tu // 1553 // svagaNe gaNadharapadAnahaMgItArthAnAmantike, paragaNe vA manojJe sAmbhogike, tadabhAve anyeSAM gAthA |1549-1554 adhyayanavidhiH X. 741 (A) For Private and Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 741 (B)| vA asAmbhogikAnAmantike, teSAmapyasati abhAve saMvijJapAkSikeSu pArzvasthAdiSu prathamameva pratikrAntAbhyutthiteSu, teSAmapyabhAve sarUpiSu saMyatarUpiSu pratikrAntAbhyutthiteSu pazcAtkRteSu, teSAmapyabhAve prathamameva sarUpiSu siddheSu siddhaputreSu // 1553 // etatpratikrAntAbhyutthitAnadhikRtyoktaM, tadabhAve'nyatra vidhimAhamuMDaM va dharemANe, sihaM va pheDaMta aNiccha sasihe vi| liMgeNamasAgArie Na vaMdaNAdINi hAveMti // 1554 // te pazcAtkRtAdayo yadi na pratikrAntAbhyutthitAH kintu liGgato gRhasthA vartante tadA anyatra gatvA tAn muNDaM vA dharamANAn dhArayata: kArayati, yadi punaH sazikhAkAH santi, tataH zikhAM sphettyti| atha zikhAspheTanaM te necchanti tataH sazikhAkAnapi sthApayitvA itvaraM zramaNaliGgaM teSAM samarpayati, vyAkhyAnavelAyAM ca colapaTTakaM mukhapotikAM ca graahyti| tenApi teSAM tathAbhUtAnAM pArzve paThatA yathApratirUpaH zrutavinayaH prayoktavyaH / taiH punrinniiyH| atha te anyatra gamanaM necchanti tarhi tatraivA'sAgArike sAgArikasampAtarahite pradezavizeSe gAthA 1549-1554 adhyayanavidhiH 741 (B) For Private and Personal Use Only Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 742 (A) liGgena rajoharaNamukhapotikAdinA zramaNarUpadhAriNa: kArayitvA ptthniiym| te ca tatrApi tathA paThanto na vandanAdIni hApayanti // 1554 // AhAra-uvahi-sejjA-esaNamAdIsu hoi jiyvvN| aNumoyaNakArAvaNa, sikkhatti padammi to suddho // 1555 // tena teSAM samIpe paThatA AhAropadhi-zayyAnAmeSaNAdiSu eSaNa-gaveSaNAdiSu bhavati | yatitavyaM, tathA anumodane kArApaNe ca na ca karaNa-kArApaNA'numodanadoSaiH sa prigRhyte| yataH 'zikSA mayA'sya samIpe gRhyate' iti dvitIye pade vartate tataH sa zuddha iti| iyamatra bhAvanA- yadi sa pArzvasthaH pazcAtkRtAdiH pAThayantrAtmanaH AhAropadhyAdikamAtmanaivotpAdayati tataH sundaram // 1555 // athAtmanA notpAdayati tata Ahacoyai se parivAra, akaremANaM bhaNAti vA sddddhe| avvocchittikarassa hu, suyabhattIe kuNaha pUyaM // 1556 // sUtra 11 gAthA 1555-1559 AcAryopAdhyAyasaMgrahestheyam 742 (A) For Private and Personal Use Only Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 742 (B) *** www.kobatirth.org se tasya parivAraM vinayamakurvantaM nodayati prajJApayati / yathA - mahadidaM jJAnapAtram, ataH kriyatAmasyotkRSTAhArasampAdanena vinaya iti / parivArasyA'bhAve zrAddhAn vA siddhaputrapurANetararUpAn bhaNati yathA - avyavacchittikarasyAsya zrutabhaktyA kuruta pUjAmiti / etenAnumodana - kArApaNe vyAkhyAte // 1556 // samprati svayamutpAdanamAhArAdInAM bhAvayati duvihAsatI etesiM, AhArAdI kareti se savvaM / pahANIe jayaMto, attaTThAe vi emeva // 1557 // -- Acharya Shri Kailassagarsuri Gyanmandir dvividhasya praticArakasya parivArasya siddhaputrAdezcetyarthaH, asati abhAve teSAM pArzvasthapazcAtkRtAdInAmAhArAdikaM sa sarvamAtmanA karoti / tatrApi sa prathamataH zuddhamutpAdayati, tadalAbhe paJcakaparihAnyA yatamAno'zuddhamapi, paJcakaparihAniyatanA nAma sa zuddhA'lAbhe paJcakaprAyazcittasthAnapratisevanAta utpAdayati / tadasambhave dazakaprAyazcittasthAnapratisevanAtaH, evaM tAvat yAvaccaturgurukamasamprAptaH tathApi se tasyotpAdayati / evamevAtmArthaM paJcakaparihAnyA For Private and Personal Use Only sUtra 11 gAthA 1555-1559 AcAryopAdhyAya saMgrahestheyam 742 (B) Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 743 (A) ytte| kimuktaM bhavati ?- udgamAdidoSatrayazuddhamalabhamAnaH paJcakAdiyatanayA tribhirapi doSairazuddhaM gRhnnaati| sa tathA kurvannapi jJAnanimittaM pravRttatvAt kRtayatanAviSayapuruSakAratvAd rAgadveSavirahitatvAcca zuddha iti // 1557 // sUtram- niggaMthassa NaM navaDaharataruNassa 'AyariyauvajjhAe visuMbhejjA, no se | kappai aNAyariyauvajjhAiyAe hottae, kappai se puvvaM AyariyaM uddisAvettA tao pacchA uvjjhaayN| se kimAhu bhaMte ! dusaMgahie samaNe niggaMthe, taM jahA- AyarieNa uvajjhAeNa ya // 11 // sUtra 11 'niggaMthassa NaM nava Dahara-taruNassa' athAsya sUtrasya kaH sambandhaH tata AhaAyariyANaM sIso, pariyAo vA vi ahikito es| 41555-1559 AcAryopAdhyAyasIsANa kerisANa va, ThAvijai so u Ayario? // 1558 // saMgrahestheyam pUrvasUtre- AcAryaH sthApanIya uktaH, AcAryANAM ca ziSyo bhavatIti tadvaktavyatArthamidaM || 743 (A) 1. Ahacca Aya pratili // gAthA For Private and Personal Use Only Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 743 (B) suutrm| athavA pUrvasUtreSu paryAyo'dhikRto'sminnapi ca sUtre eSa eva paryAyaH, tathA ca nvddhr-trunngrhnnm| yadi vA'nantarasUtre ya AcAryaH sthApanIya uktaH sa kIdRzAnAM ziSyANAM sthApyate? itIdamanena sUtreNocyate // 1558 // anena sambandhenAyAtasyAsya vyAkhyA nirgranthasya Namiti vAkyAlaGkAre nava-Dahara-taruNasya navasya Daharasya taruNasya vA AcAryasahita upAdhyAya AcAryopAdhyAyaH, AcArya upAdhyAyazcetyarthaH, viSkamnIyAt niyeta, tataH se tasya nava-Dahara-taruNasyAnAcAryopAdhyAyasya sataH bhavituM vartituM na kalpate; kintu pUrvamAcAryam uddezApya sthApayitvA tataH pazcAdupAdhyAyamuddezApya sAcAryopAdhyAyasya sato bhavituM klpte| se kimAhu bhaMte? iti se zabdo'thazabdArthaH atha bhadanta ! kiM kasmAtkAraNAt bhagavanta evamAhuH? sUrirAha-dvAbhyAmAcAryopAdhyAyAbhyAM saMgRhIto dvisaMgRhItaH zramaNo nirgranthaH sadA bhvti| tadyathA-AcAryeNopAdhyAyena c| eSa sUtrasaGkSapArthaH / vyAsArthaM tu bhASyakRdvivakSuH navAdizabdAnAmarthamAhativariso hoi navo, AsolasagaM tu DaharagaM beNti| taruNo cattA sattarUNamajjhimo therato seso // 1559 // sUtra 11 gAthA 1555-1559 AcAryopAdhyAyasaMgrahestheyam 743 (B) For Private and Personal Use Only Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 744 (A) pravrajyAparyAyeNa yasya trINi varSANi nAdhikamityeSa trivarSoM bhavati navaH / janmaparyAyeNa catvAri varSANi Arabhya yAvad ASoDazakaM varSam, atrA''G maryAdAyAM yathA ApATaliputrAd / vRSTo devaH, kimuktaM bhavati ? pATalIputraM maryAdIkRtya ArAd megho vRSTa ityarthaH / tato'yamartha:-- yAvat paripUrNAni paJcadazavarSANi SoDazAdvarSAdak DaharakaM bruvate samayavidaH / tato janmaparyAyeNa SoDazavarSANyArabhya yAvaccatvAriMzadvarSANi taavttrunnH| tataH paraM yAvatsaptatirekena varSeNonA taavnmdhymH| tataH paraM saptaterArabhya sthaviraH zeSaH // 1559 // aNavassavi Daharaga-taruNagassa niyameNa saMgahaM biNti| emeva taruNamajhe, therammi ya saMgaho navae // 1560 // yaH pravrajyAparyAyeNa trivarSottIrNaH so'navaka ucyte| tasyA'navakasyApi AstAM nvksyetypishbdaarthH| DaharakaH san taruNako DaharakataruNakaH, tasya dvAdazavarSANyArabhya yAvat paJcadazavarSANi tAvadityarthaH; niyamena saMgrahamabhinavasthApitA''cAryopAdhyAyAnAM saGgrahaNaM bravate, abhinavasthApitAcAryopAdhyAyasaGgrahItena tenA'vazyaM vartitavyamiti bhaavH| tathA yaH gAthA 1560-1565 AcArye kAlagate sAmAcArI 744 (A) 1. ArAd vRSTo deva ityatra- mo.| Arato vRSTo deva ityatra- vA. pu.|| For Private and Personal Use Only Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaka : 744 (B) //////// www.kobatirth.org pravrajyAparyAyeNa trINi varSANi nAdyApyuttIrNaH sa navakaH, tasminnavake taruNe madhyame sthavire cazabdAd Dahare ca evaM pUrvoktenaiva prakAreNa saMgrahaM bruvate / kimuktaM bhavati ? navakasya vA Daharasya vA taruNasya vA madhyamasya vA sthavirasya vA navakatvAdeva niyamAdabhinavAcAryoMpAdhyAyasaMgraho veditavya iti // 1560 // vA khalu majjhimathere, gIyamagIe ya hoi nAyavvaM / uddisaNA u agIe, puvvAyarie u gIyatthe // 1561 // Acharya Shri Kailassagarsuri Gyanmandir vAzabdo vibhASAyAm / khalu nizcitam trivarSaparyAyottIrNatvenA'navake madhyame sthavire ca pratyekaM gIte agIte ca vibhASaNaM nAnAtvaM jJAtavyam tadevAha - uddisaNA u agIte agItArthe uddezanA / iyamatra bhAvanA - ye madhyamAH sthavirA vA trivarSaparyAyottIrNA apyagItArthAste niyamAd yaH sthApito gaNadharastasya ziSyA badhyanta iti / gItArthe punaH sthavire madhyame ca pUrvAcArye pUrvAcAryasaMgrahaH ye madhyamAH sthavirA vA gItArthAste pUrvAcAryadizaM dhArayantIti // 1561 // nava- Dahara-taruNagassA, vihIe visuMbhiyammi Ayarie / pacchanne abhiseo, niyamA puNa saMgahaTThAe // 1562 // For Private and Personal Use Only *** gAthA 1560-1565 AcArye kAlagate sAmAcArI 744 (B) Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra - sUtram tRtIya uddeza : 745 (A) www.kobatirth.org navazca Daharakazca taruNazca samAhAro dvandvaH / tasya punaH saGgahArthamAcArye viSkambhate mRte vidhinA niyamenAnyasya gaNadharasyA'bhiSekaH kartavyaH / avidhinA abhiSekakaraNe prAyazcittaM catvAro gurukA mAsAH / ko'tra vidhi: ? iti cet, ucyate- AcAryaH kAlagato na prakAzya yAvadanyo gaNadharo na sthApitaH / tathA cAha- pacchannetti, AcArye kAlagate pracchanne pradeze'bhiSekaH karaNIyaH // 1562 // etadevAha - Ayarie kAlagae, na pagAsejja aTThavie gaNaharammi / raNe va aNabhisitte, rajjakkhobho tahA gacche // 1563 // Acharya Shri Kailassagarsuri Gyanmandir asthApite'nyasmin gaNadhare AcAryaH kAlagato na prakAzyate / atra dRSTAnto rAjA / tathAhi - yathA rAjA kAlagatastAvanna prakAzyate yAvadanyo nAbhiSicyate / anyathA anabhiSikte rAjJi yathA rAjyakSobho bhavati, dAyAdaiH parasparavirodhataH sarvaM rAjyaM vilupyate ityarthaH / tathA gacche'pyanyasmin asthApite gaNadhare yadyAcAryaH kAlagataH prakAzyate tadA gacchakSobho bhavati // 1563 // For Private and Personal Use Only gAthA 1560-1565 AcAyeM kAlagate sAmAcArI 745 (A) Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 745 (B) tamevA''haaNAhohAvaNa1sacchaMdara, khitta3 teNA sapakkhaparakkhe 4 / layakaMpaNA ya 5 taruNe,6'sAraNa 7 mANA'vamANe ya // 1564 // | daargaahaa| keSAJcid 'anAthA vayaM jAtAH' ityavadhAvanaM bhvet| keSAJcit sacchaMdatti svcchndcaaritaa| apare kecit kSiptA: kSiptacittA bhaveyuH / tathA stenAH svapakSe parapakSe cottisstthnti| latAyA iva sAdhUnAM kampanam / tathA taruNAnAmAcAryapipAsayAnyatra gamanam | tathA'sAraNA saMyamayogeSu sIdatAM punaH sNymaadhvnyprvrtnm| tathA mAnApamAnaM ca // 1564 // sAmpratametAneva doSAn vyAcikhyAsuH prathamato'nAthA-'vadhAvana-svacchandacAritAkSiptacittAni vyAkhyAnayati jAyA mo aNAhatti, aNNahi gacchaMti kei ohaave| sacchaMdA va bhamaMtI, keI khittA va hojAhi // 1565 // dAraM 3 / gAthA 1560-1565 AcArye kAlagate sAmAcArI 745 (B) For Private and Personal Use Only Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 746 (A) bAlA vRddhAstaruNA vA kecidagItArthAH 'AcAryANAM viprayoge jAtA vayamanAthAH' iti vicintya kecidanyatra gacchAntare gacchanti, kecidavadhAveyuH1, tathA kecinmandadharmazraddhAkA gaNAdapakramya svacchandA bhramanti 2 / apare kecidAcAryaviprayogataH kSiptAH kSiptacittA apagatacittA bhaveyuH 3 // 1565 // | svapakSaparapakSastenAn latAkampanaM cAhapAsattha-gihatthAdI, unnikkhAveja khuDDugAdI u| dAraM 4 / layavAyakaMpamANA u, keI taruNA u acchaMti // 1566 // svapakSe pArzvasthAdayaH parapakSe gRhasthAdayaH, atrA''dizabdAt prtiirthikgrhnnm| kSullakAdIn unnisskraamyeyuH| kimuktaM bhavati?- pArzvasthAdayaH kSullakAdIn vipariNAmayya pArzvasthAdIn kuryuH, anyatIrthikAH punaranyatIrthikAn, svajJAtayo gRhasthAniti 4 / lateva | vAtena kampamAnA saMyame pariSahai: kecit trunnaastisstthnti| iyamatra bhAvanA-yathA padmalatA'nyasminnanavaSTabdhA satI vAtena kampamAnA tiSThati, evaM kecittaruNA gacche'pi vartamAnAH saMyame parISahai: kampyamAnAstiSThantIti 5 // 1566 // sUtra 12 gAthA 1566-1570 trisaMgRhItA zramaNI 746 (A) For Private and Personal Use Only Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra-3 sUtram tRtIya uddezakaH 746 (B) taruNadoSamasmAraNAdoSaM cAhaAyariyapivAsAe, kAlagayaM souM te vi gcchejjaa| gacchejja dhammasaDDhA vi, kei sAreMtagassa'satI // 1567 // kecittaruNA AcAryapipAsayA 'nA''cAryamantareNa jJAna-darzana-cAritralAbho'nuttaro bhavati, tasmAdavazyamAcAryasamIpe vartitavyam' ityAcAryavAJchayA kAlagataM zrutvA te'pyanyatra gccheyuH| tathA dharmazraddhA api kecitsArayiturabhAve gacchAntaraM gaccheyuH 7 // 1567 // mAnApamAnadoSamAha sUtra 12 mANiyA vA gurUNaM tu, therAdI tattha kei u ntthi| 1566-1570 mANaMtu tao anno avamANabhayA u gacchejjA // 1568 // dAraM 7 / || trisaMgRhItA zramaNI tatra kecitsthavirAdaya evaM cintayeyuH yathA- sarvakAlaM mAnitA vayaM gurabhiH, atra 746 (B) gAthAyAM SaSThI tRtIyArthe prAkRtatvAt, nAsti sAmpratamanyo'smAn mAnayan; evaM cintayitvA te'pamAnabhayAd gaccheyuH 8 // 1568 // gAthA For Private and Personal Use Only Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 747 (A) ***** www.kobatirth.org upasaMhAramAha tamhA na pagAsijjA, kAlagayaM eyadosarakkhaThThA / aNNammi vavaTThavie, tAhe pagA kAlagayaM // 1569 // Acharya Shri Kailassagarsuri Gyanmandir yasmAdete doSAstasmAdetaddoSarakSArthamAcAryaM kAlagataM na prakAzayet yadA punaranyo gaNadharo vyavasthApito bhavati, tadA anyasmin vyavasthApite kAlagataM prakAzayet // 1569 // sUtram -- niggaMthIe NaM navaDaharataruNIe AyariyauvajjhAe vIsuMbhejjA, no se kappar3a aNAyariya-uvajjhAiyAeM hottae, kappar3a se puvvaM AyariyaM uddisAvettA tao uvajjhAyaM tao pacchA pavattiNiM, se kimAhu bhaMte ? tisaMgahiyA samaNI niggaMthI, taM jahAAyarieNaM uvajjhAeNaM pavattiNIe ya // 12 // " niggaMthIe NaM nava- Dahara - taruNAe Ayariya uvajjhAe" ityAdi / 1. ito'gre Agamaprakazane zyubrIMgaTippaNe (vi- zyubIMga H pratau ) pavattiNI ya iti pAThaH adhikaH // 2. ito'gre Agamapra. zyubrIMga TippaNe ca apa va (vi- zyu. H ) ttiNiyAe - iti adhikaH pAThaH // For Private and Personal Use Only sUtra 12 gAthA 1566-1570 trisaMgRhItA zramaNI 747 (A) Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 747 (B) nirgranthyAH NaM iti pUrvavat nava-Dahara-taruNAyAH navAyA DaharAyAstaruNyA vA ityrthH| AcAryopAdhyAyaH samAso'tra pUrvavat, AcAryopAdhyAyaH upalakSaNametat, pravartinI ca viSkabhnIyAt mriyeta, tataH se tasyA anAcAryopAdhyAyAyAH, upalakSaNametat, pravartinIrahitAyAzca no kalpate bhavituM vartituM, kintu pUrvamAcAryamuddezApya tataH pazcAdupAdhyAyaM tatopi pazcAtpravartinIm evaM sAcAryopAdhyAya-pravartinIkAyA bhavituM klpte| se kimAhu ityaadi| atha bhadanta! kiM kasmAtkAraNAt bhagavanta evamAhuH? sUrirAha-tribhiH saGgrahItA trisagrahItA zramaNI nirgranthI sadA bhvti| tadyathA-AcAryeNopAdhyAyena pravartinyA c| eSa sUtrasakSepArthaH / atrA''kSepa-parihArau vktvyau|| tatrAyamAkSepaH kiM kAraNaM nanu trisaMgRhItA nirgranthI bhavati? tatrA''cAryopAdhyAyasaGgrahe guNAnupadarzayati dUratthammi vi kIrai, purise gAravabhayaM sbhumaannN| chaMde ya avaEtI, coeu je suhaM hoi // 1570 // dUrasthe'pi puruSe svapakSeNa parapakSeNa ca kriyate gauravaM bhayaM sabahumAnaM cetyarthaH / iyamatra | bhAvanA-yadyapi nAma AcArya upAdhyAyo vA saMyatInAM dUre vartate tathApi dUrasthasyApi puruSasya sUtra 12 gAthA 1566-1570 trisaMgRhItA zramaNI 747 (B) For Private and Personal Use Only Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 748 (A) gauraveNa bhayena vA na ko'pi saMyatInAmapanyAyaM karoti, kintu svapakSe parapakSe ca tAsu bahumAno jAyate / tathA saMyatI pravartinyAH chaMde avartamAnA codayituM zikSayituM je iti pAdapUraNe, "je pAdapUraNe" iti vacanAt sukhaM bhvti| kimuktaM bhavati?- AcAryopAdhyAyabhayato na kAcidapi saMyatI AcArakSatimAcarati, yApi kAcidAcarati sApi pravartinyA sAvaSTambhaM shikssyte| atha | zikSyamANApi na pratipadyeta tataH pravartinI brUte- AcAryasyopAdhyAyasya vA'haM kthyissyaami| tataH sA bhItA pravartinyA upapAte tiSThati / ete AcAryopAdhyAyasaGgrahe guNAH / / 1570 // samprati pravartinIsaGgrahe guNAnAhamihokahArjhaTTaraviTTarehiM, kNdppkiiddaa-busttnnehiN| puvvA'varattesu ya niccakAlaM, saMgiNhate NaM gaNiNI sahINA // 1571 // mithaHkathA parasparaM bhaktAdivikathAkaraNaM, jhaTTaraviTTara nAma-teSu teSu gRhasthaprayojaneSu kuNTalaviNTalAdiSu vA pravartanam, etaabhyaam| kandarpakrIDA kandarpodrekajananI kaayvaakcessttaa| | bakuzatvaM zarIropakaraNavibhUSAkaraNaM etAbhyAM ca, tathA pUrvarAtre apararAtre ca gaNinyAH pravartinyAH 1. saTTaraviTTarehi- mo.| saTTaravaTTarehi-khaMbhA. jebhaa.| vaTTarasaTTarehi- vaabhaa.|| 2. sAhINA- mu.|| sUtra 13 gAthA |1571-1576 padagrahaNA 'yogyatA 748 (A) For Private and Personal Use Only Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaka: 748 (B) www.kobatirth.org svAdhInA satI saGgRhyate rakSyate / tasmAt pravartinIsaMgraho'pi sAdhvyAH zreyAn // 1571 // etadeva vibhAvayiSurlokepi striyAstrividhaM saMgrahamAha jAyA pitivasA nArI dinnA nArI pativvasA / vihavA puttavasA nArI, natthi nArI sayaMvasA // 1572 // Acharya Shri Kailassagarsuri Gyanmandir jAtA satI nArI pitRvazA piturAyattA bhavati, dattA pariNItA satI nArI pativazA bhrtturaayttaa| vidhavA mRtapatikA nArI putravazA / evaM ca sati nArI nAsti kadAcanApi svayaMvazA // 1572 // amumevArthaM prakArAntareNA''ha jAyaM piya rakkhaMtI, mAtA-piti- sAsu- devarA diNNaM / pitibhAtiputtavihavaM, gurugaNigaNiNI ya ajjaM pi // 1573 // jAtAmapi nArIM rakSataH mAtApitarau / dattAM pariNItAM rakSanti mAtR-pitR zvazrU - devrbhrtraadyH| devaragrahaNaM shvshur-bhrtraaderuplkssnnm| vidhavAM punaH pitA bhrAtA putro vA / yadi For Private and Personal Use Only sUtra 13 gAthA 1571-1576 padagrahaNAyogyatA 748 (B) Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jIvanti pitrAdayastarhi sarve'pi rkssnti| evamAryikAmapi gururAcAryo gaNI upAdhyAyaH gaNinI pravartinI ca rakSanti // 1573 // vyavahArasUtram egANiyA apurisA, sakavADaM paragharaM tu no pvise| tRtIya sagaNe va paragaNe vA, pavvatiyA vI tisaMgahiyA // 1574 // uddezakaH 749 (A)| yathA bhAdyadhInA nArI ekAkinI apuruSA bhAdipuruSarahitA sakapATaM paragRhaM na pravizati / evaM pravrajitApi trisagRhItA AcAryopAdhyAyapravartinIsaGgrahItA svagaNe paragaNe vA ekAkinI na gacchati // 1574 // AyariyauvajhAyA, sayayaM sAhussa saMgaho duviho| Ayariya-uvajjhAyA, ajANa pavattiNI taiyA // 1575 // sagRhNAtIti saGgrahaH, saGgrAhaka ityarthaH / sAdhoH satataM sarvakAlaM saGgrahaH saMgrAhako |* M dvividhaH aacaaryopaadhyaayau| AryikANAM trividhaH / tadyathA- dvAvAcAryopAdhyAyau tRtIyA | sUtra 13 gAthA 1571-1576 padagrahaNA'yogyatA 749 (A) For Private and Personal Use Only Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pravartinI // 1575 // zrI vyavahAra sUtram tRtIya uddezakaH 749 (B)| atraivApavAdamAhabitiyapade sA therI, juNNA gIyA ya jai khalu hvijjaa| AyariyAdItiNha vi, asatIe na uddisAvejA // 1576 // dvitIyapade apavAdapade sA pravrajitA sthavirA vayasA vRddhA jIrNA cirakAlapravrajitA, gItA utsargApavAdasAmAcArIkuzalatayA gItArthA yadi khalu bhavet tata AcAryAdInAm AcAryopAdhyAya-pravartinInAM tisRNAmapyabhAve na saGgrAhakamAcAryamupAdhyAyaM pravartinI vA uddezApayet, doSAsambhavAt // 1576 // sUtraM -bhikkhU ya gaNAo avakamma mehuNaM paDisevejA, tiNNi saMvaccharANi tassa tappattiyaM no kappai AyariyattaM vA jAva gaNAvaccheiyattaM vA uddisittae vA dhArettae vA, tihiM saMvaccharehiM vIikvaMtehiM cautthagaMsi saMvaccharaMsi paTThiyaMsi uTThiyaMsi Thiyassa / 1. uTThiyaMsi Agama prakAzane naasti| zyubrIMga-saMskaraNe H pratau uvaTTiyaMsi pAThaH evamagre'pi // gAthA 1571-1576 padagrahaNAjyogyatA 749 (B) For Private and Personal Use Only Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddeza : 750 (A) ////////// www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uvasantassa uvarayassa paDivirayassa nivvigArassa evaM se kappar3a AyariyattaM vA jAva gaNAvaccheiyattaM vA uddisittae vA dhArettae vA // 13 // "bhikkhU ya gaNAo avakkama" ityAdi, athAsya sUtrasya kaH sambandhaH ? tata AhanavataruNo mehuNaM, koI sevejja esa saMbaMdho / abbaMbharakkhaNAdiva, saMgaho ettha vi sa eva // 1577 // apariyAe vi gaNo, dijjai vuttaM ti mA atipasaMgA / seviyamapuNNapajjaya, dAhiMti gaNaM ato suttaM // 1578 // gAthA 1577-1582 abrahAra pUrvasUtre navataruNAdikaH sAdhuruktaH, tatra ko'pi navataruNo mohodayavazAd maithunaM seveta, kRtamaithunasevAkasya ca yathAcAryatvAdikamuddeSTavyaM tathAnena sUtreNa pratipAdyate ityeSa sUtrasambandhaH / athavA ayaM sambandhaH - abrahmarakSaNAderhetoH abrahmarakSaNAdinimittaM saGgraha kSaNopAyAdiH AcAryAdiko'nantarasUtre'bhihitaH / atrApi sUtre sa eva saGgraho'bhidhIyate iti // 1577 // 750 (A) athavA pUrvatareSu sUtreSu aparyAye'pi gaNo dIyate ityuktaM taddivasa evAcAryAdi For Private and Personal Use Only Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra- * sUtram tRtIya uddeza : //////////////// 750 (B) www.kobatirth.org //////////////// Acharya Shri Kailassagarsuri Gyanmandir padAnujJAnAt tata etat zrutvA mA atiprasaGgAnmaithunaM sevitvA apUrNe paryAye gaNaM dAsyanti tata etannivAraNArthamidaM sUtram // 1578 // anena sambandhenA''yAtasyA'sya vyAkhyA bhikSurgaNAt apakramya maithunaM pratiseveta tatastasya trINi saMvatsarANi yAvattatpratyayaM maithunasevApratyayaM na kalpate AcAryatvamupAdhyAyatvaM, yAvatkaraNAtpravartitvaM sthaviratvamiti parigrahaH, gaNAvaccheditvaM vA uddeSTum, anujJAtum / nApi tasya kalpate svayaM dhArayituM, kintu triSu saMvatsareSu vyatikrAnteSu caturthe saMvatsare prasthite pravartitumArabdhavati tacca prasthitatvamabhimukhIbhavanamAtre'pi bhavati tata Aha- utthite pravarttamAne sthitasya vartamAnasya, kiM viziSTa sya sata: ? ityAha- upazAntasya upazAntavedodayasya taccopazAntatvaM pravRttiniSedhAdavasIyate tata Aha- uparatasya maithunapravRtteH pratinivRttasya / tacca pratinivRttatvaM * dAkSiNyabhayAdimAtrato'pi bhavati tata Aha- maithunecchAprAtikUlyena virataH prativirataH tasya / tadapi ca prativiratatvaM vikArAdarzanato lakSyate tata Aha-- nirvikArasya lezato'pi maithunAbhilASahetukavikArarahitasya / evambhUtasya se tasya kalpate AcAryatvaM yAvad gaNAvaccheditvaM vA uddeSTuM vA dhArayituM vA eSa sUtrasaMkSepArthaH, vyAsArthaM tu bhAvato bhASyakRdAha 1. 0NyavazAdimA0 vA. pu. mu. // For Private and Personal Use Only //////////// gAthA 1577-1582 abrahmarakSaNopAyAdiH 750 (B) Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 751 (A) duviho sAvikkhiyaro, niravekkho udiNNe jAa'NApucchA 1 / jogaM ca akAUNaM 2, jo va sadesAdi sevejA3 // 1579 // dvividho dviprakAraH khalu maithunasevakaH / tadyathA- sApekSa itrshc| itaro nirpekssH| tatra | nirapekSo ya udIrNe vede yAti apagacchatyanApRcchayA1, yo vA yati: yogaM yatanayA yogamakRtvA yadi vA sadezyAdikAM seveta3 / eSa trividho'pi nirapekSaH, gurutIrthakarApekSArahitatvAt // 1579 // sAvekkho u udiNNe, Apucche guruM tu so jati uvehe| to u gurugA bhavaMtI, so ya aNApuccha jai gacche // 1580 // yadi(yaH) punaH udIrNe udayaprApte mohe, udite vede ityarthaH, gurumApRcchati sa saapekssH| saha apekSA gurvapekSA yasyAsti sa sApekSa iti vyutptteH| tatrA''pRcchAyAM yadi sa guruH upekSate upekSAM kurute tatastasya prAyazcittaM caturgurukA bhvnti| sa ca sAdhuranApRcchya guruM yadi yAti tarhi tasyApi prAyazcittaM caturgurukAH // 1580 // 1. jAta'NA lA. // 2. sa vesaadi-laa.|| 3. sa vai0 mu.|| gAthA 41577-1582 abrahmarakSaNopAyAdiH 751 (A) For Private and Personal Use Only Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 751 (B) sA ca pRcchA trIn vArAn kartavyA tathA cAhaahavA sai do vA vI, Ayarie puccha akaDajogI vaa| gurugA tiNNi u vAre, tamhA puccheja Ayarie // 1581 // athavA sakRd ekavAraM yadyAcAryAn pRcchati tathApi prAyazcittaM caturgurukAH / atha dvau | vArau ApRcchati na tRtIyamapi vAraM tadA'pi caturgurukAH / athavA vAratrayapRcchAyAmapi kRtAyAM yadi akRtayogI yatanAyogamakRtvA gacchati tadAnImapi cturgurukaaH| yata evamekaM dvau vA vArAvapRcchAyAM prAyazcittaM tasmAt trIn vArAn AcAryAn pRcchet, loke'pi tathAdarzanAt // 1581 // tathA cAhabaMdhe ya ghAte ya pamAraNe ya, daMDesu annesu ya daarunnesu| pamattamatte puNa cittaheuM loe vi pucchaMti u tiNNi vAre // 1582 // gAthA 1577-1582 abrahmarakSaNopAyAdiH 751 (B) For Private and Personal Use Only Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI | vyavahAra sUtram tRtIya uddezakaH 752 (A) rAjJA baMdhe AdiSTe, yadi vA ghAte prahAre, athavA pramAraNe kumaraNamAraNe anyeSu ca / daNDeSu hasta-pAdacchedAdiSu dAruNeSvAdiSTeSu loke trIn vArAn rAjA pRcchyte| kimartham ? | ityata Aha-pamattamatte puNa cittaheuM iti pramattena vyAkSiptena yadi vA madyapAnena mattenA''diSTaM | bhavet, pazcAdupazAntasya punazcittamupajAyate, yathA 'mA mAryatAm' iti, vAratrayamanApRcchAyAM |* sa ruSyet 'kimiti sa mAritaH?' iti| evaM yathA rAjA loke'pi trInvArAn pRcchyate tathA''cAryo'pi // 1582 // Aloiyammi guruNA, tassa cikicchA vihIe kaayvvaa| nivvItigamAdIyA, nAyavvA kameNimeNaM tu // 1583 // gAthA 1583-1586 Alocite vAratrayapRcchAyAM kRtAyAM guruNA AcAryeNa tasya uditavedasya sAdhorvidhinA | brahmacaryacikitsA krttvyaa| sA cikitsA nirvikRtikAdikA krameNAnena vakSyamANena pAlanopAyAH jnyaatvyaa||1583|| 752 (A) tameva kramamAha For Private and Personal Use Only Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 752 (B) nivvIyaM oma tave, veyAvacce taheva ThANe y| AhiMDaNe ya maMDali, coyagavayaNaM ca kappaTThI // 1584 // prathamato nirvikRtika kArayitavyaH / tatra yadi nirvikRtikaM tapaH kurvato nopazAmyati vedastarhi nirvikRtikenA'vamaudaryaM kArayitavyaH, tathApyanupazAmyati tapazcaturthAdikaM kAryate, tathApyatiSThati vaiyAvRttyaM kAraNIyaH, vaiyAvRttyenApyatiSThati sthAnena UrdhvasthAnena tiSThati, tathApyanupazAmyati AhiNDanaM kAryate dezahiNDakAnAM sahAyo dIyate ityrthH| tatra yadi pathaparizrameNopazAnto bhavati vedastataH sundaram, atha nopazAmyati tato yadi sa bahuzrutastarhi sa sUtramaNDalI arthamaMDalIM ca daapyte| atrArthe codakavacanaM, yathA kimarthaM sa maNDalI daapyte| sUrirAha-dRSTAnto'tra kappaTThI iti kuulvdhuuH| __ego setttthii| tassa putto dhaNovajaNanimittaM desaMtaraM gto| bhAriyA seTThIsamIve mukkaa| sA ya suhabhoyaNa-taMbola-vilevaNa-maMDaNa-pasAhaNarayA gharavAvAramakuNaMtI annayA ummattiyA jAyA dAsaceDiM bhaNai - purisaM mggeh| tIe seTThiNo kahiyaM / teNa ciMtiyaM- jAvajavi na viNassai tAva ciMtemi uvAyaM, seTiNI bhaNiyA-kalahaM kAUNa tamaM gaccha, jeNesA gharavAvAre gAthA 1583-1586 brahmacaryapAlanopAyAH 752 (B) For Private and Personal Use Only Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . zrI vyavahAra sUtram tRtIya uddezakaH 753 (A) chubbhti| annahA vinnssihiti| evaM sAmattheUNa annayA seTTI ghrmaago| AbhokkhaM mggi| sA na dei| tato seTThiNA mahato kalaho kto| sA ya piTTiUNa nissaariyaa| sA ya vahU kalahasadaM soUNa tatthAgayA seTThiNA bhaNiyA-puttivahUe! tumaM gharasAmiNI, kA esA? tA tume ajjappabhiti savvo vAvAro kaayvvo| sA taheva kreumaarddhaa| tao tIe vAvAravAulAe bhoyaNamavi viyAlavelAe, kuto maMDaNapasAhaNAdiyaM ? / dAsaceDIe bhaNiyaM maggito ciTThati puriso, kayA melijjai ? tIe bhaNiyaM-maraNassa vi me avasaro natthi, kuto purisassa ? evaM yathA tasyA gRhavyApAravyApRtatayA vedopshaantirbhuut| tathAsyApi sUtramaNDalyAdivyApAra| vyApRtatayA kadAcidvedopazAntiH sambhAvyate tataH sUtramaNDalIm arthamaNDalIM ca dApyata iti // 1584 // evaM pi aThAyaMte, atttthaannaadekkmekk-tigvaaraa| vajeja sacitte puNa, ime u ThANe payatteNaM // 1585 // evamapi sUtramaNDalyAdidApanato'pi atiSThati vedodaye asthAne vezyApATake sthaviraiH gAthA 1583-1586 brahmacaryapAlanopAyAH . . 753 (A) For Private and Personal Use Only Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 753 (B) saha vasatiM gRhnnaati| tatrA''liGgana-cumbanAdi dRSTvA yadi zukrapudgalavinirgame veda upazAmyati | tataH sundrm| evaM trIn vaaraan| tathApyatiSThati yatra pratizabdAH zrUyante tatra zabdapratibaddhAyAM | vasatau sthaviraiH smmvtisstthti| tatra yadi paricAraNAzabdamAkarNya nibiDAdhyavasAyabhAvataH zukrapudgalakSaraNe upazAmyati tataH sundrm| evamatrApi trIn vaaraan| tathApyanupazAntau dUSyapalAzapatrAntaritamekaM dvau trIn vArAn hastakarma kroti| tathApyanupazAmyati kRtrimAyAM tiryagyonAvacittAyAmekaM dvau trIn vArAn maithunakarma smaacrti| tathApyanupazAntau manuSyayonAvacittAyAM, tathApyatiSThati sacitte vakSyamANavidhinA snycrti| tatra sacitte punarimAni vakSyamANAni sthAnAni prayatnato vrjyet|| 1585 // tAnyevAhasadesasissiNI sajhaMtiyA sissiNI kulagaNe y| saMghe ya kulakannagA ya vihavA, vahugA ya tahA saliMgeNaM // 1586 // sadezA samAnadezajA sissiNI svahastadIkSitA sajhaMtiyA bhginyaadikaa| tathA | ziSyiNI kule gaNe saMghe c| kimuktaM bhavati?- samAnakulavartinI samAnagaNavartinI gAthA |1583-1586 brahmacaryapAlanopAyAH 753 (B) For Private and Personal Use Only Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 754 (A) samAnasaGghavartinI c| kulakanyakA vidhavA ca prtiitaa| vadhUkA lghukulvdhuukaa| etAH prihret| apariharataH praayshcittm| tathA svaliGgena na sevetAnyathA tatrApi prAyazcittam // 1586 // tathA cAhaliMgammi u caubhaMgo paDhame bhaMgammi hoi crimpry| mUlaM cautthabhaMge, bitie tatie ya bhayaNA u // 1587 // lile liGgaviSaye cturbhnggii| tadyathA- svaliGgena svaliGgavartamAnAM sevate 1, svaliGgenA'nyaliGge 2, anyaliGgena svaliGge3, anyaliGgenAnyaliGge4, tatra prathame bhane sevamAnasya bhavati prAyazcittaM carimapadaM paaraanycitlkssnnm| caturthe bhane anyaliGgenA'nyaliGge ityevaMrUpe sevamAnasya mUlaM nAma praayshcittm| dvitIye tRtIye ca bhaGge bhAvanAyAM bhajanA vikalpanA, kvacit kiJcit prAyazcittam // 1587 // gAthA 1587-1593 bhaGgeSu yatanA 754 (A) tAmeva vivakSuH prathamabhaGgagatAmapi bhAvanAmAha For Private and Personal Use Only Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra www.kobatirth.org saliMgeNa saliMge sevaMte caramaM tu hoti boddhavvaM / saliMga annaliMge devI kulakaNNagA carimaM / / 1588 / / sUtram uddeza: svaliGgena svaliGge vartamAnAM yadi sevate tadA tasya bhavati boddhavyaM prAyazcittaM caramaM tRtIya pArAJcitarUpam / svaliGgenAnyaliGge ityevaMrUpe dvitIye bhaGge yadi sevate devIM rAjAgramahiSImupalakSaNametat, anyAM vA rAjastriyaM kulakanyakAM vA, gAthAyAM vibhaktilopaH prAkRtatvAt, tadA prAyazcittaM caramaM pArAJcitam / / 1588 // 754 (B) navamaM tu amaccIe, vihavIe kulacciyAe mUlaM tu / paraliMgeNa saliMge, sevaMte hoi iNamo tu // 1589 // Acharya Shri Kailassagarsuri Gyanmandir svaliGgena amAtyAyA amAtyabhAryAyAH sevane prAyazcittaM navamam anavasthApyaM, vidhavAyAH kulacciyAe iti kulavadhvA upalakSaNametat anyasyAzcAvizeSitAyAH prAkRtastriyAH sevane mUlaM punarvratAropaNaM praayshcittmuktm| [ uktA ] dvitIyabhaGge bhajanA, tRtIye [tAM] vivakSuridamAha- paraliGgena svaliGge varttamAnAM sevamAnasya bhavati iyaM vakSyamANA bhajanA / / 1589 // For Private and Personal Use Only gAthA 1587-1593 bhaGgeSu yatanA 754 (B) Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 755 (A) www.kobatirth.org tAmevAha sadesa sissIe, sajjhati kulacciyAe caramaM tu / navamaM gaNacciyAe, saMghacciyAe ya mUlaM tu // 1590 // sadezAyAH samAnadezodbhavAyAH, tathA ziSyiNyAH svahastadIkSitAyAH, sajjhatI bhaginI tasyAH / kulacciyAe iti samAnakulavartinyAH sevane caramaM pArAJcitaM praayshcittm| samAnagaNavartinyAH sevane navamam anavasthApyaM, samAnasaGghavartinyAH mUlam // 1590 // samprati caturthabhaGgabhAvanAmAha paraliMgeNa parammi u, mUlaM ahavAvi hoi bhayaNA u / eesiM bhaMgANaM, jayaNaM vocchAmi sevAe // 1591 // Acharya Shri Kailassagarsuri Gyanmandir paraliGgena pare paraliGge varttamAnAM yadi sevate tadA mUlam / athavA bhavatyeteSAM bhaGgAnAM bhajanA vikalpanA, kvacidbhaGge dvitIyapadena sevA kartavyA kvacinnetyarthaH / tatra yasmin bhaGge sevA kartavyA tatra sevAyAM strIsevAyAM yatanAM vakSyAmi // 1591 // For Private and Personal Use Only gAthA 1587-1593 bhaGgeSu yatanA 755 (A) Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tAmevAha zrI vyavahAra sUtram tRtIya uddezakaH 755 (B) . tattha tigicchAe vihiM, nivvItiyamAdiyaM aikNte| uvabhuttatherasahito, aTThANAdIsu to pacchA // 1592 // tatra cikitsAyAM vidhiM nirvikRtikAdikamatikrAnte tataH pazcAd ye upabhuktA upabhuktabhogAH sthavirAstaiH sahitaH sametaH asthAnAdiSu vezyApATakAdirUpeSu vasatiM gRhNAti / tatra ca vidhiH prAgevoktaH // 1592 // tathApyanupazAntau aTThANa saddahatthe, accitttirikkhbhNgdoccenn| egadugatiNNivArA, suddhassa uvaTThie gurugA // 1593 // asthAne vezyApATake yatra paricAraNAzabdAH zrUyante tatra zabdahaste pravicAraNAzabdapUrNe | upabhaktabhogasthaviraiH saha tiSThati, tatrApi vidhiH sa eva praaguktH| tathApyatiSThati kutrimAyAM . gAthA 1587-1593 bhaGgeSu yatanA 755 (B) For Private and Personal Use Only Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 756 (A) tiryagyonAvacittAyAM maithunakarma ekaM dvau trIn vArAn karoti / tathApyanupazAntau kRtrimAyAM manuSyayonau, tathApyatiSThati bhaMgadocceNaMti dvitIyena bhaGgena svaliGgena paraliGge ityevaMrUpeNa svagaNa eva sthitena zUnyagRhe zUnyadevakulikAyAM vA nirapAye'pavAdapadataH prAkRtAyAH striyA bhRtipradAnataH, tatra pravezitAyAM ekaM dvau trIn vArAn maithunmaacrti| tataH zuddhasyopazAntaveda-syAkaraNAya upasthitasya abhyutthitasya, gAthAyAM saptamI SaSThyarthe, prAyazcittaM catvAro gurukaaH| // 1593 // sUtram- gaNAvacchedae gaNAvaccheyattaM anikkhivittA mehuNadhamma paDisevejA, jAvajjIvAe tassa tappattiyaM no kappai AyariyattaM vA jAva gaNAvaccheiyattaM vA uddisittae vA dhArettae vA // 14 // "gaNAvacchedae gaNAvaccheyattaM" ityAdi, gaNAvacchedako gaNAvacchedakatvamanikSipya maithunadharma maithunaprakAraM pratisevate, tasya yAvajIvaM yAvatprANadhAraNaM karoti tAvat tatpratyayaM gaNAvacchedakatvamanikSipya yanmaithunadharmapratisevanaM tatkAraNaM na kalpate AcAryatvaM vA upAdhyAyatvaM vA pravartitvaM vA sthaviratvaM [gaNAvacchedatvaM] vA uddeSTumanujJAtuM svayaM vA dhArayitum, idamekaM sUtraM, dvitIyamAha sUtra 14-17 gAthA |1594-1596 padaprAptera yogyatAdiH 756 (A) For Private and Personal Use Only Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 756 (B) sUtram-gaNAvaccheie gaNAvaccheyattaM nikkhivittA mehuNadhamma paDisevejA, tiNNi saMvaccharANi tassa tappattiyaM no kappati AyariyattaM vA jAva gaNAvacchediyattaM vA uddisittae vA dhArettae vaa| tihiM saMvaccharehiM vItikkaMtehiM cautthagaMsi saMvaccharaMsi paTThiyaMsi uTThiyaMsi Thiyassa uvasaMtassa uvarayassa paDivirayassa nivviyArassa evaM se kappai AyariyattaM vA jAva gaNAvacchediyattaM vA uddisittae vA dhArettae vA // 15 // "gaNAvacchedae gaNAvaccheyattaM nikkhivittA" ityAdi, gaNAvacchedako gaNAvacchedakatvaM || nikSipya gurusamakSaM muktvA maithunadharmaM pratisevate, tasya trINi saMvatsarANi yAvat tatpratyayaM na kalpate AcAryatvaM vA yAvad gaNAvacchedakatvaM vA uddeSTuM vA anujJAtuM svayaM vA dhaaryitum| triSu saMvatsareSu vyatikrAnteSu caturthe saMvatsare prasthite upasthite sthitasya yogyatAdiH vartamAnasya upazAntasya uparatasya prativiratasya nirvikArasya evaM se tasya kalpate 756 (B) AcAryatvaM vA yAvat gaNAvacchedikatvaM vA uddeSTuM vA dhArayituM vaa| atra padAnAmarthabhAvanA sUtra 14-17 gAthA 42594-1596 padaprAptera For Private and Personal Use Only Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 757 (A) bhikSusUtre iva niravazeSA drssttvyaa| yathA ca dve sUtre gaNAvacchedake ukte, tathA AcAryopAdhyAye'pi tathA cA''ha-"evaM Ayariya-uvajjhAe vi" evaM gaNAvacchedake iva AcAryopAdhyAye'pi dve sUtre, te caivaM___ sUtram-AyariyauvajjhAe AyariyauvajjhAyattaM anikkhivettA mehuNadharma paDisevejjA, jAvajjIvAe tassa tappatiyaM no kappai AyariyattaM vA jAva gaNAvaccheidiyattaM vA uddisittae vA dhArittae vaa|| 16 // ___ AyariyauvajjhAe AyariyauvajjhAyattaM nikkhivettA mehuNadhamma paDisevejA, tinni |* saMvaccharANi tassa tappattiyaM no kappati AyariyattaM vA jAva gaNAvacchediyattaM vA uddisittae vA dhArettae vaa| tihiM saMvaccharehiM vItikaMtehiM cautthagaMsi saMvaccharaMsi paTThiyaMsi uTThiyaMsi Thiyassa uvasaMtassa uvarayassa paDivirayassa nivviyArassa evaM se kappai AyariyattaM vA jAva gaNAvacchediyattaM vA uddisittae vA dhArettae vA // 17 // asya sUtradvayasyApyartho gaNAvacchedakasUtradvayavadbhAvanIyaH / atra bhASyakAraH prAha sUtra 14-17 gAthA |1594-1596 padaprAptera yogyatAdiH 757 (A) For Private and Personal Use Only Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaka: 757 (B) www.kobatirth.org emeva gaNAyarie - nikkhivaNA navari tattha nANattaM / ayapAlagasirigharie, jAvajjIvaM aNarihAu // 1594 / / evameva anenaiva prakAreNa bhikSusUtramivetyarthaH / gaNe gaNAvacchedake AcArye AcAryopAdhyAye pratyekaM sUtradvikamanikSepaNanikSepaNaviSayaM bhAvanIyam / navaraM tatra teSu caturSu sUtreSu madhye anikSepaNAyAm anikSepaNAviSaye gaNAvacchedakasambandhinyAcAryopAdhyAyasambandhini ca sUtre naanaatvmidm| tadevAha - ajApAlakena zrIgRhakena ca dRSTAntena gaNAvacchedakAcAryopAdhyAyA yAvajjIvamAcAryapadAnAmanarhAH // 1594 // tatrA'jApAlakadRSTAntamAha aiyAto rakkhaMto, ayavAlo kahi vaccaha ? titthANiM, betI ahagaMpi vaccAmi // 1595 // titthjttiio| TTu Acharya Shri Kailassagarsuri Gyanmandir chaDDeUNa gayammI, sAvajjAIhi khiyhiy-ntttthaa| paccAgato davijjai, na labhati ya bhatiM na viya tAo // 1596 // For Private and Personal Use Only sUtra 14-17 gAthA 1594 - 1596 padaprAptera yogyatAdiH 757 (B) Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaka: 758 (A) www.kobatirth.org koi bhaI ajiyAo rakkhati / teNa aDavIe ayAo cArayaMteNa va rakkhaMteNa kappaDiyAdI diTThA gaMgaM saMpaTThiyA, teNa pucchiyaM- 'kahiM vaccaha ?' te bhAMti 'gaMgaM' / tato so tAo ajAo chaDDattA tehiM samaM gaMgaM gato / tAo ajAo suNNAto[tti] kAo vi sAvajjehiM khaiyAto kAto teNehiM hariyAto kAto vintttthaao| so ya gaMgAe hAettA paDiAgato / puNo rakkhAmitti ajAto maggati / tAhe so baMdhittA logeNa ayANaM mollaM davAvito, bhatI na laddhA, na ya puNo labhati maggaMto vi ayAto rakkhiuM // *** akSarayojanA tvevam-ajApAlo ajA rakSan tIrthayAtrikAn kArpaTikAn dRSTvA'prAkSIt kva vrajatha yUyam ? te'vocan tIrthAni / sa brUte - ahamapi vrajAmi / evamuktvA tasmin ajAstyaktvA gate zvApadAdibhiH khAditahRtanaSTAH kAzcidajAH zvApadaiH khAditAH, kAzcit stenairapahRtAH, aparA naSTAH, naMSTvA svagRhamAgatAH / sa ca gaGgAyAM snAtvA pratyAgataH san ajAmUlyaM dApyate, na ca labhate bhRtiM, nApi punarajA rakSitumiti // 1595 // 1596 // evaM sirigharIe vI, evaM tu gaNAdiNo vaNikkhitte / jAvajjIvaM na labhate, tappattIyaM gaNaM so yaM // 1597 // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only sUtra 18 gAthA |1597-1598 bhikSoH padayogyAyogyatA 758 (A) Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 758 (B) evamajApAlaka iva zrIgRhiko'pi draSTavyaH / sa caivaM- koi sirighario bhatIe sirigharaM paalei| annayA teNa kei gaMgaM saMpaTThitA diTThA, pucchiyA- 'kahiM vaccaha?' tehiM khiyN'gNgaae'| tato so aNApucchittA tehiM samaM gaMgaM gto| pacchA sirigharaM sunnaM logeNa viluttN|| so gaMgAe NhAettA paDiyAgato puNo rakkhAmitti sirigharaM maggati, tAhe so sirigharasAmiNA | baMdhittA jaM sirighare paNaTuM taM davAvito, na ya puNo labhati rakkhiuM maggaMto vi| eSa dRssttaantH| * atropanayamAha- evaM tu ityaadi| evameva tuH avadhAraNe gaNAdikasya anikSipte anikSepe |* kRte, bhAve ktapratyayavidhAnAt tatpratyayaM gaNAdhanikSepeNa maithunasamAcaraNapratyayaM sa gaNAvacchedakAdiH yAvajjIvaM na labhate gnnmiti||1597 // tadevamanikSepaviSaye sUtradvike dRssttaantdvikmuktm| etadeva dRSTAntadvikaM nikSepaviSaye'pi sUtradvike yojniiym|| taccaivaM anno ajApAlago ajAto rakkhati, teNa kappaDiyAdI annayA gaMgaM saMpaTThiyA ditttthaa| sUtra 18 gAthA 1597-1598 bhikSoH padayogyA'yogyatA 758 (B) 1. "ghrmeti| tAhe - vA. pu. mu.|| For Private and Personal Use Only Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 759 (A) ////////////////////////////////// teNa pucchiyA 'kahiM vaccaha?' tehiM kahiyaM 'gaMgAe vccaamo'| tato teNa gaMgaM gaMtukAmeNa ajAto ajAsAmiyANaM nikkhittA, anno vA appaNo TThANe ajApAlago kato, tato gaMgaM gto| gaMgAe NhAettA pddiyaagto| teNa paNo rakkhAmitti ajA maggiyA, lddhaa|| tahA koi sirigharito sirigharaM paalti| annayA teNa gaMgaM saMpaTThiyA kei diTThA, ApucchiyA, | kahiyaM 'gaMgAe vaccAmo', so gaMgaM gaMtukAmo sirigharasAmissa kahettA appaNo vA ThANe aNNaM paccaiyaM sirighariyaM ThavittA gato, gaMgAe NhAettA pddiaagto| puNo laddhaM sirighrN| * evaM yo gaNAvacchedaka AcAryopAdhyAyo vA gaNAvacchedakatvAdikaM nikSipya maithunadharmaM pratisevate, * sa saMvatsaratrayAtikrame labhate punraacaarytvaadikmiti|| sUtram- bhikkhU ya gaNAo avakamma ohAyai tiNNi saMvaccharANi tassa tappattiyaM no kappai AyariyattaM vA jAva gaNAvaccheiyattaM vA uddisittae vA dhArettae | vA, tihiM saMvaccharehiM vIikkaMtehiM cautthagaMsi saMvaccharaMsi uTThiyaMsi Thiyassa uvasaMtassa uvarayassa paDivirayassa nivviyArassa, evaM se kappai AyariyattaM vA jAva 1. ohANuppehI gaccheja tinni-pratilipi pAThaH, evamagre'pi // sUtra 18 gAthA 1597-1598 bhikSoH padayogyA'yogyatA 759 (A) For Private and Personal Use Only Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI X vyavahAra sUtram tRtIya uddezakaH 759 (B) gaNAvacchediyattaM vA uddisittae vA dhArettae vA ||18||"bhikkhuu ya gaNAto avakamme" tyaadi| athAsya sUtrasya kaH sambandhaH? tata Aha jA tinni aThAyaMte, sAvekkho vaccae u prdesN| taM ceva u ohAvaNa, jaM ujjhati davvaliMgaM tu // 1598 // yAvat trIn vArAnapavAdato dvitIyabhaGge strIsevAyAmapi kRtAyAM na tiSThati vedodaye punareSyAmi, mA ca jJAsye'hamiti nikSipya pracchannamavadhAvAmIti yasyApekSAsti sa sApekSaH, svadezapariharaNArthaM paradezaM vrjti| 'tatra sukhaM liGgavivekena pratiseviSyAmi' iti buddhyaa| etadeva cAvadhAvanaM yalliGgavivekabuddhyA gmnm| tathA cAha- taM ceva ya ityAdi, tadeva avadhAvanaM yad dravyaliGgaM rajoharaNAdikamujjhati 'mA pravacanasyoDDAho bhUd' iti kRtvaa|| 1598 // tataH pUrvaM suutrpnyckaanntrmidmvdhaavnsuutrpnyckm| tadyathA prathamaM bhikSusUtra1 tadanantaraM | gaNAvacchedakasambandhinI krameNAnikSepaNanikSepaNaviSaye dve sUtre 23 tAbhyAmapyanantaramAcAryopAdhyAyaviSaye krameNA'nikSepaNa-nikSepaNaviSaye dve sUtre 4 / 5 // sUtra 18 gAthA 1597-1598 bhikSoH padayogyAjyogyatA 759 (B) For Private and Personal Use Only Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI 4 vyavahAra sUtram tRtIya uddezakaH 760 (A) H sUtram-gaNAvaccheie gaNAvaccheiyattaM anikkhivittA ohAejA jAvajjIvAe tassa tappattiyaM no kappai AyariyattaM vA jAva gaNAvaccheiyattaM vA uddisittae vA dhArettae vA // 19 // ___ gaNAvaccheie ya gaNAvaccheiyattaM nikkhivittA ohAejjA, tiNi saMvaccharANi M tassa tappattiyaM no kappati AyariyattaM vA jAva gaNAvacchediyattaM vA uddisittae vA | dhArettae vaa| tihiM saMvaccherehiM vItikkaMtehiM cautthagaMsi saMvaccharaMsi paTThiyaMsi uTThiyaMsi Thiyassa uvasaMtagassa uvarayassa paDivirayassa nimviyArassa evaM se kappai AyariyattaM vA jAva gaNAvacchediyattaM vA uddisittae vA dhArettae vA // 20 // ___ Ayariya-uvajjhAe Ayariya-uvajjhAyattaM anikkhivittA ohAejjA, jAvajIvAe tassa tappattiyaM no kappai AyariyattaM vA jAva gaNAcchediyattaM vA uddisittaevA dhArettae vA // 21 // Ayariya-uvajjhAe Ayariya-uvajhAyattaM nikkhivittA ohAejA, tiNNi sUtra 19-22 gAthA |1599-1603 padayogyA'yogyatAdiH 760 (A) For Private and Personal Use Only Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaka: 760 (B) *** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMvaccharANi tassa tappattiyaM no kappar3a AyariyattaM vA jAva gaNAvaccheiyattaM vA uddittie vA dhArettae vA / tihiM saMvaccharehiM vItikkaMtehiM cautthagaMsi saMvaccharaMsi paTTiyaMsi uTThiyaMsi Thiyassa uvasaMtassa uvarayassa paDivirayassa nivviyArassa, evaM se kappai AyariyattaM vA jAva gaNAvaccheiyattaM vA uddisittae vA dhArettae vA // 22 // akSaragamanikA sUtrapaJcakasyApi tathaiva / anikSepaNasUtradvike gaNAvacchedakAdayaH pUrvavadajApAlaka-zrIgRhikadRSTAntAbhyAM yAvajjIvamAcAryapadAnAmanarhAH / nikSepaNasUtradvike tAbhyAmeva dRSTAntAbhyAM prAguktaprakAreNa saMvatsaratrayAtikrame'rhAH // samprati bhikSusUtrasyAnikSepaNasUtradvikasya ca maithunasUtrAdApRcchanavidhau yatanAyAM ca yo vizeSastamabhidhitsurAha-- emeva bitiyasutte, biyabhaMga niseviyammi vi aThate / tAhe puNaravi jayatI, nivvItiyamAdiNA vihiNA // 1599 // evameva anenaiva prakAreNa, bhikSumaithunasUtre ivetyarthaH dvitIyasUtre bhikSvavadhAvanasUtre upalakSaNametat nikSepaNasUtradvike ca dvitIyabhaGgena prAguktasvarUpeNa niSevite'pi maithune atiSThati vedodaye tataH punarapi nirvikRtikAdinA vidhinA yatate // 1599 // For Private and Personal Use Only sUtra 19-22 gAthA | 1599-1603 padayogyAyogyatAdiH 760 (B) Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 761 (A) jai taha vi na uvasAmeI tAhe jayati cutthbhNgenn| puvvutteNaM vihiNA, niggameNa navari nANattaM // 1600 // yadi tathApi punarapi nirvikRtikAdinA vidhinA [nopazAmyati tadA] caturthabhaGgena paraliGgena paraliGge ityevaMrUpeNa ytte| navaraM-dvitIyabhaGgAccaturthabhaGge nirgamane nAnAtvaM vishessH| tathAhi- pUrvoktena vidhinA dvitIyavAramapi strIsevAnantaraM bhUyo nirvikRtikAdike vidhau kRte yadi nopazAmyati vedastatra paradeze gantavyam // 1600 / / tatra ca gamane iyaM yatanAummatto va palavate, gato vi ANettu bajjhaI siddhilN| bhAvite vasabhA mA NaM, baMdhaha nAseja mA dUraM // 1601 // sa paradezaM gantumanA unmattakaveSaM kroti| unmattaka iva bahu asambaddhaM pralapati, unmattaka ivetazcetazca gcchti| gato'pi ca vRSabhaiH AnIya zithilaM bdhyte| evaM conmattakarUpatayA * pralapan palAyamAno vA tathA bAla-zaikSakAdIn sAdhUnajJAn bhAvayati, yathA te jAnate sUtra 19-22 gAthA 1599-1603 padayogyAjyogyatAdiH 761 (A) For Private and Personal Use Only Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 761 (B) 'satyamayamunmattaka eva' iti| evaM bhAvite sAdhujane tAn banato vRSabhA bruvate- mA gADhamenaM banItha mA bandhanasyodvegato naSTaH san dUraM naMkSyati, pazcAd mArgayadbhirapi na lapsyate // 1601 // guru Apuccha palAyaNa, pAsuttamigesu amugdesNti| maggaNa vasabhA'diDhe, bhaNaMti mukkAmo sosassa // 1602 // rAtrau mRgeSu ajJeSu bAla-zaikSakAdiSu prasupteSu gurum AcAryamApRcchya 'amukaM dezaM | gacchAmi' iti plaayte| prabhAte ca vaSabhA bravate naSTaH sa pizAcaH, na dRzyate iti mArgayAmastato |* vRSabhAH kaitavena ciraM mArgayitvA tasminnadRSTe vasatAvAgatya bhaNanti 'naSTaH sa pizAco na | sUtra 19-22 kvApi dRSTa iti muktAH smaH chuTTA vayaM' zoSasya tdgvessnnaadyaayaassy|| 1602 // |1599-1603 tena ca paradezaM gacchatA yAni sthAnAni parihartavyAni, tAnyabhidhitsurAha padayogyA 'yogyatAdiH viharaNa vAyaNa khamaNe, veyAvacce gihattha dhmmkhaa| 761 (B) vajeja samosaraNaM, paDivayamANo hiyaTThIo // 1603 // gAthA For Private and Personal Use Only Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaka: 762 (A) ////////// www.kobatirth.org hitArthikaH pravacanavirAdhanAyA Atmana uDDAhasya ca saMrakSaNaparAyaNo yatra viharaNeti sAdhutvena vihRtavAn, yatra vA vAcanA dattA, yatra ca kSapaNakatvamakArSIdAtApanA vA kRtA, yeSu ca gaccheSu vaiyAvRttyaM kRtaM te yatra viharanti, yatra ca gRhasthatvena sthitavAn, yatra vA dharmakathA prabandhenAnekazaH kRtA, yatra vA rathayAtrAdinimittamanekeSAmAcAryANAM samavasaraNaM melApakaH / etAni sthAnAni pratipatan pratisevitukAmo varjayet // 1603 // gaMtUNa annadesaM, vajjittA puvvavaNNie dese / liMgavivegaM kAuM, sa saDDi kiDhI paNNavittANaM // 1604 // Acharya Shri Kailassagarsuri Gyanmandir gatvA anyadezaM paradezaM varjayitvA pUrvavarNitAn anantaragAthopAttAn dezAn liGgavivekaM kRtvA AtmIyamAcArabhANDaM samastamapi kvacinnikSipyAnyaliGgaM gRhiliGgaM vA gRhItvA saDDhatti aviratasamyagdRSTikA yathAbhadrikA vA prajJApya sambhogocitarItyA bodhayitvA kiDhIti kRSyate saMbhogAya pratirikte sthAne nIyate // 1604 // tadabhAve vidhyantaramAha For Private and Personal Use Only gAthA 1604-1610 vividhayatanAH 762 (A) Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI /H vyavahAra sUtram tRtIya uddezakaH 762 (B) ////////////////////////////////// paNapaNNigAdi kiDhIsu, kiMci adeMto u ahava adsaadii| apayAe aMtochagguru bAhiM tU caugurunisege // 1605 // sapayA aMto mUlaM chedo puNa hoi baahirnisege| aNupuTviM paDisevai, vajaMto sadesamAdINi // 1606 // paJcakapardAdayaH paNyaM yasyA ekavArapratisevane sA paJcapaNyakA, AdizabdAd | dazapaNyikAdiparigrahaH, tAsu kRSTAsu pratiriktaM sthAnaM nItAsu pratisevanAM kroti| kathambhUtaH san ? ityAha- kiJcit addaanH| etaccAviratasamyagdRSTikAyA yathAbhadrikAyA vA viSaye drssttvym| sA hi lajjAto na kiJcidapi yaacte| atha paJcapaNyikAdikA bhATI vinA necchati pratisevanAM, tata Aha-athavA bhATIM vinA'nicchAyAM adazAdIni vastrANi prycchti| prathamato'dazAni dadAti, tAnyanicchantyA yogyAnyapi tasyA diiynte| sA ca pratisevitumiSyamANA dvidhA sambhavati- aprajA saprajA ca, anapatyA sApatyA cetyarthaH / tatrA'prajAyA grAmasyA'ntaryadi zukraniSekaM karoti tataH pratyAgatasya prAyazcittaM SaD guru| atha bahiH ttshcturguru| atha saprajAyA grAmasyA'ntaH karoti tato mUlam, atha bahistarhi chedH| tathA AnupUrvyA krameNa gAthA 1604-1610 vividhayatanAH 762 (B) For Private and Personal Use Only Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamato bhATIM vinA, tadabhAve bhATyApItyarthaH / athavA prathamato bahistadasambhave'ntarapi pratisevate, varjayan sadezAdikAH samAnadezaziSyiNyAdikAH // 1606 // X zrI vyavahAra sUtram tRtIya uddezaka: 763 (A) phAsupaDoyAreNaM, na ya'bhikkhaniseva jAva chmmaasaa| cauguru chammAsANaM, parato mUlaM muNeyavvaM // 1607 // sa ca tatra tathA tiSThan prAsukapratyavatAreNa tiSThati, yathAzakti azanAdikaM snAnAdikaM ca | aprAsukaM varjayatItyarthaH / na ca abhIkSNaniSevaNam abhIkSNapratisevanAM kroti| sa ca tathA pratisevamAno yAvat SaNmAsAstAvadyadi tiSThati, tataH pratyAgatasya SaNmAsebhya Arato vA pratinivRttasya prAyazcittaM caturguru, SaNNAM mAsAnAM parataH pratinivRttasya mUlaM jnyaatvym|| 1607 // AgaMtuM annagaNe, sohi kAUNa vuuddhpcchitto| sagaNA''gamamubbhAme darisetI tAhe appANaM // 1608 // evaM mohacikitsAM kRtvA tatpUrvanikSiptamAcArabhANDamAdAya anyagaNe Agatya pravizya : zodhiM kRtvA AlocanAM pradAya yatprAyazcittaM labhate tat tatraiva vahati / tato vyUDhaprAyazcittaH gAthA 1604-1610 vividhayatanAH 763 (A) For Private and Personal Use Only Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 763 (B) *** n////////// www.kobatirth.org san udbhrAme udbhrAmakabhikSAcaragrAme svagaNAgamaH svagaNasambandhinAM sAdhUnAmAgamasteSAmAtmAnaM darzayati ? kimuktaM bhavati udbhrAmakabhikSApracure grAme ye svAcAryasambandhinaH sAdhavo bhikSAcaryArthamAgatAsteSAmAtmAnamupadarzayati / taM dRSTvA yaH paruSayati, tasya prAyazcittaM caturgurukAH / kintu tairgatvA sUribhyaH kathanIyaM dRSTo'smAbhiH sa pUrvanaSTa iti / yacca tenoktaM tadapi kathanIyam // 1608 // kiM tenoktam ? ityata Aha beti ya lajjAe ahaM, na tarAmi gaMtu gurusamIvaM tu / na ya tattha jaM kayaM me, niggamaNaM ceva sumarAmi // 1609 // Acharya Shri Kailassagarsuri Gyanmandir Atmani sAdhUnAmupadarzite sa tAn sAdhUn prati brUte- lajjayA ahaM gurusamIpaM gaMtuM na zaknomi, na ca tatra vasatau yanmayA kRtaM tatsmarAmi kevalaM nirgamanameva smarAmi // 1609 // tehiM niveie guruNo, gIyA gaMtUNa ANayaMti tayaM / migapurato u kharaMTaNa, vasabha nivAreti mA bhUo // 1610 // For Private and Personal Use Only gAthA 1604-1610 vividhayatanAH 763 (B) Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 764 (A) ////////// www.kobatirth.org evaM taiH sAdhubhirgurornivedite gurvAdezena gItA gItArthA vRSabhA ityarthaH, gatvA takaM sAdhumAnayanti / AnItasya ca tasya teSAM mRgANAM bAlazaikSakANAM purataH kaitavena guruNA kharaNTanA kartavyA / yathA- 'kriyAyAM kriyamANAyAM kimarthaM tvaM naSTaH ? yadi kathamapyanarthe apatiSyat tataH kugatAvagamiSyaditi / evaM guruNA kaitavena kharaNTanAyAM kRtAyAM vRSabhAstaM nivArayanti vatsa ! mA bhUya evaM kArSIriti, pRcchanti ca mRgapurataH tAM vArtAm // 1610 // kathamityAha kattha gato'NApucchA ?, sAhukiliTThA tumaM vimaggaMtA / mANaM ajjo ! vaMdaha, tiNNi u varisANi daMDo se // 1611 // Acharya Shri Kailassagarsuri Gyanmandir 'tvamanApRcchya kutra gataH ? kliSTAH khalu tvAM vimArgayantaH sAdhavaH / sa prAha'na smarAmi bhagavan ! kathamahaM naSTaH ? kutra vA gataH ? kevalaM karmopazamena svasthIbhUto jAnAmi sma, yathA ahaM vinirgata iti, tato yuSmatpAdAntikamAgataH ' / tata AcAryaiH sAdhavo vaktavyAH mA AryA amuM sAdhuM trIn saMvatsarAn vandadhvameSa asya sAdhordaNDaH // 1611 // 1. bAlazaikSaNikANAM- pu. pre. mu. // For Private and Personal Use Only sUtra 23 gAthA 1611-1616 yatanAdaNDAdiH 764 (A) Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 764 (B) tiNhaM samANa purato, hoyariho puNo nimviyAro u| jAvajIvamaNarihA, iNamanne u gaNAdINaM // 1612 // tisRNAM samAnAM saMvatsarANAM parataH punaryadi nirvikArastato bhavatyo gaNAdInAM gaNAvacchedakatvAdInAM padAnAma, zeSAstu sUtroktA anikSiptagaNAdayo'narhAH / ime anye gaNAdInAM gaNAvacchedakatvAdipadAnAM yAvajjIvamanarhAH // 1612 // tAnevAhapaDhamo'nikkhittagaNo1, bitito puNa hoi akaDajogi tti 2 / sUtra 23 tatito jamma sadese 3, cautthao vihArabhUmIo 4 // 1613 // paMcamo nikkhittagaNo, kaDajogI jo bhave sadesammi 5 / jai sevaMti akaraNaM, paMcaNha vi bAhirA huMti // 1614 // daNDAdiH __ prathamo'nikSiptagaNaH1 / dvitIyaH punarbhavati akRtayogI yatanAyogamakRtavAn / tRtIyo || 764 (B) janmAdhikRtya svadeze'kRtyasevI 3 / caturtho vihArabhUmau svavihArabhUmAvakAryasevI4 // 1613 // gAthA 1611-1616 yatanA For Private and Personal Use Only Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaka: 765 (A) ////// www.kobatirth.org paJcamo nikSiptagaNaH kRtayogI, kRtayatanAyogo'pi san yaH svadeze bhavatyakAryasevItyAdi / tathA cAha-jai sevaMtItyAdi / yadi paJcApi akaraNam akaraNIyaM maithunamityarthaH, sevante tadA te paJcApi paJcAnAmapi AcAryAdipadAnAM bAhyA bhavanti // 1614 // etadevAha AyariyamAiyANaM, paMcaNhaM jajjiya aNarihA u / cauguru ya sattarattAdi jAva ArovaNa dhareMte // 1615 // Acharya Shri Kailassagarsuri Gyanmandir AcAryAdInAM paJcAnAmapi padAnAM yAvajjIvamanarhAH / cauguru ya ityAdi, yadi punasteSAmanarhANAmapi yo gaNaM nisRjati teSAmanyatamo vA yo dhArayati tadA tasyobhayasyApi saptarAtraM tasmin gaNaM dhArayati AropaNaM prAyazcittaM catvAro gurukAH, AdizabdAdanya saptadinAtikrame / SaDlaghukaH / tadanantaramanyasaptadinAnantaraM SaDgurukaH / tadanantaramanyasaptadinAtikrame caturgurukacchedaH, tataH saptadivasAtikrame SaDlaghukacchedaH, tato'pyanyasaptadivasAtikrame SaDgurukacchedaH / etAvatA kAlena yadi paryAyo na cchinnastatastricatvAriMzattame gaNaM nisraSTurdhArayatazca For Private and Personal Use Only sUtra 23 gAthA | 1611-1616 yatanAdaNDAdiH 765 (A) Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mUlaM prAyazcittaM, catuzcatvAriMzattame divase'navasthApyaM, paJcacatvAriMzattame pArAJcitamevaM tAvadAropaNamiti // 1615 // zrI vyavahAra sUtram tRtIya uddezakaH 765 (B) ahava anikkhittagaNAiesu causuMpi sola u bhNgaa| carame suttanivAto, jAvajIva aNarihA sesA // 1616 // athaveti prakArAntare, anikSiptagaNAdisu anikSiptagaNo'kRtayogI janmataH svadeze'kRtyasevI vihArabhUmAvakRtyakArItyevaMrUpeSu caturSu padeSu SoDaza bhaGgAste ca prastArato'mI, amISAM SoDazAnAM bhaGgAnAM madhye yazcaramo bhaGgastatra sUtranipAtaH bhikSusUtrasya nikSiptasUtradvayasya || sUtra 23 cAvakAzaH, zeSAH punaH paJcadazasvapi bhaGgeSu vartamAnA yAvajIvamanarhAH // 1616 // 1611-1616 sUtram- bhikkhU ya bahussue babbhAgame bahuso bahu AgADhAgADhesu kAraNesu mAI, * musAvAI, asuI, pAvajIvI, jAvajjIvAe- tassa tappattiyaM no kappai AyariyattaM daNDAdiH vA jAva gaNAvaccheiyattaM vA uddisittae vA dhArettae vA // 23 // 765 (B) 1. pAvakammovajIviyA - pratilipi evamagre'pi // gAthA yatanA For Private and Personal Use Only Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI .. vyavahArasUtram tRtIya uddezakaH 766 (A) gaNAvaccheie ya bahussue babbhAgame bahuso bahu AgADhAgADhesu kAraNesu mAI, musAvAI, asuI, pAvajIvI, jAvajIvAe tassa tappattiyaM no kappai AyariyattaM vA jAva gaNAvaccheiyattaM vA uddisittae vA dhArettae vA // 24 // Ayariya-uvajjhAe ya bahussue babbhAgame bahuso bahu AgADhAgADhesu kAraNesu mAI, * musAvAI, asuI, pAvajIvI, jAvajjIvAe tassa tappattiyaM no kappai AyariyattaM vA jAva gaNAvaccheiyattaM vA uddisittae vA dhArettae vA // 25 // ___ bahave bhikkhuNo bahussuyA babbhAgAmA bahuso, bahu AgADhAgADhesu kAraNesu mAI, || sUtra 23-29 musAvAI, asuI, pAvajIvI, jAvajjIvAe tesiM tappattiyaM no kappai AyariyattaM vA |1617-1619 jAva gaNAvaccheiyattaM vA uddisittae vA dhArettae vA // 26 // bahave gaNAvaccheiyA bahussuyA babbhAgamA bahuso bahu AgADhAgADhesu kAraNesu mAi, vratAticAre padA'yogyatvam musAvAI, asuI, pAvajIvI, jAvajjIvAe tesiM tappattiyaM no kappai AyariyattaM vA jAva gaNAvaccheiyattaM vA uddisittae vA dhArettae vA // 27 // bahave Ayariya-uvajhAyA bahussuyA babbhAgamA bahuso bahu AgADhAgADhesu kAraNesu gAthA bahuzo 766 (A) For Private and Personal Use Only Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 zrI vyavahAra sUtram tRtIya uddezakaH 766 (B) mAI, musAvAI, asuI, pAvajIvI, jAvajjIvAe tesiM tappattiyaM no kappai AyariyattaM vA jAva gaNAvaccheiyattaM vA uddisittae vA dhArettae vA // 28 // ___ bahave bhikkhuNo, bahave gaNAvaccheiyA, bahave Ayariya-uvajjhAyA bahussuyA babbhAgamA bahuso bahu AgADhAgADhesu kAraNesu mAI, musAvAI, asuI, pAvajIvI, jAvajIvAe tesiM tappattiyaM no kappaDa AyariyattaM vA jAva gaNAvaccheiyattaM vA | uddisittae vA dhArettae vA // 29 // sUtrasaptakam, "bhikkhU ya bahussute' ityAdi suutrsptkm| athAsya sUtrasya pUrvasUtraiH saha sambandhamAha vayaatiyAre pagate, ayamavi anno u tassa aiyaaro| ittiriyamapattaM vA, vuttaM idamAvakahiyaM tu // 1617 // pUrvasUtreSu vratasya maithunaviratyAderaticAraH prakRto'dhikRtaH, ayamapi cA'nyastasya | vratasyAticAra iti, tatpratipAdanArthamidaM sUtrasaptakam athavA pUrvasUtreSu trINi saMvatsarANi yAvadAcAryatvAdIni na kalpanta iti vacanAditvaramapAtramuktam, idaM puna: sUtrasaptakenAbhidhIya sUtra 23-29 gAthA |1617-1619 bahuzo vratAticAre padA'yogyatvam 766 (B) For Private and Personal Use Only Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 767 (A) mAnamapAtraM yAvatkathitakam bahuzo mAyAsevino yAvajjIvamAcAryatvAdIni na kalpante iti vakSyamANAt // 1617 // ahavA egahigAro, uddeso taiyao u vvhaare| kerisato Ayario, Thavijai keriso neti ? // 1618 // athaveti sambandhasya prakArAntaratopadarzane, vyavahAre tRtIyoddezakAdhikAre yathA kIdRza AcAryaH sthApyate? kIdRzo na ? tatra yAdRzaH sthApyo yAdRzazca na sthApyaH tAdRza uktaH, ayamanyo na sthApyata iti pratipAdanArthameSa sUtrasaptakArambhaH // 1618 // ahavA dIvagameyaM, jaha paDisiddho abhikkhmaaillo| sAgArisevi evaM, abhikkhaohAvaNakArI ya // 1619 // athaveti pUrvavat dIpakametat sUtrasaptakam, pUrvasUtreSvadhikArthoddIpanArthamidaM sUtrasaptaka- | madhikamevArthamupadarzayati- yathA'nena sUtrasaptakena abhIkSNamAyI bahuzo mAyAvI yAvajjIvamAcAryatvAdiSu padeSu pratiSiddhastathA maithunasUtrapaJcakamadhye yo bhikSusUtre nikSepaNasUtradvaye ca sUtra 23-29 gAthA 1617-1619 bahuzo vratAticAre padA'yogyatvam 767 (A) For Private and Personal Use Only Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 767 (B) sAgArikasevI maithunapratisevI saMvatsaratrayAtikrame yogya uktH| so'pyevamabhIkSNasAgArikasevI san yAvajjIvaM pratiSiddho drssttvyH| tasyApi yAvajjIvamAcAryatvAdIni na kalpante iti bhAvaH / tathA avadhAvanasUtrapaJcake'pi yo bhikSusUtre nikSepaNasUtradvaye ca varSatrayAtikrameNa yogya uktaH so'pi yadi abhIkSNamavadhAvanakArI bhavati tatastasyApi yAvajjIvamAcAryatvAdipadapratiSedhaH // 1619 // anena sambandhenAyAtasyAsya vyAkhyA bhikSurbahu zrutaM sUtraM yasyAsau bhushrutH| tathA bahuH Agamo'rthaparijJAnaM yasya sa bhvaagmH| 3 sUtra 23-29 tathA kulaprAptaM gaNaprAptaM saGghaprAptaM vA yatsacittAdikaM vyavahAreNa chettavyaM kAryaM tathA AgADhAgADhaM gAthA 1617-1619 kAraNaM, teSu AgADhAgADheSu kAraNeSu bahuSu-prabhUteSu bahuza: anekaprakAraM mAyI mAyAvAn mRSAvAdI azuciH AhArAdyarthamavyavahArakArI pApajIvI koNTalAdyAjIvI tasya yAvajjIvaM vratAticAre tatpratyayaM mAyitva-muSAvAditvAdipratyayaM na kalpate AcAryatvaM vA yAvad gaNAvaccheditvaM padA'yogyatvam vA uddeSTuM vA anujJAtuM svayaM vA dhaaryitum| eSa prathamasUtrasajhepArthaH / / 767 (B) evaM gaNAvacchedakasUtram AcAryopAdhyAyasUtraM ca bhaavniiym| pATho'pi supratItaH // bahuzo For Private and Personal Use Only Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . X. zrI vyavahAra sUtram tRtIya uddezakaH 768 (A) X yathA ca trINi sUtrANi ekatvenoktAni evaM trINi sUtrANi bahutve'pi vktvyaani|| saptamaM bahubhikSu-bahugaNAvacchedi-bahvAcAryaviSayaM, tadapi tthaiv| atra bhASyakRdAha egatta-bahuttANaM, savvesiM tesimegjaatiinnN| suttANaM piMDeNaM, vocchaM atthaM samAseNaM // 1620 // ekatvabahutvAnAM [ekatva-bahutvAdi]sambandhinAM sarveSAmeteSAM sUtrANAmekajAtIyAnAm | ekaprakArANAM piNDena samAsena arthaM vakSye, ekajAtIyatayA piNDenApyuktau vaiviktyena pratIte: // 1620 // tatra prathamata ekatvabahutvaviSayAvAkSepaparihArAvAha gAthA 1620-1626 egattiyasuttesuM bhaNiesuM kiM puNo bhugghnnN| AcAryAcoyaga! suNasU iNamo, jaM kAraNa mo bahuggahaNaM // 1621 // dipAdayogyAH ekatvena ekavacanena nittAni ekatvikAni teSu ekatvikeSu sUtreSu bhaNiteSu kiM punarbahuH || grahaNaM bahutvaviziSTasUtracatuSTayopAdAnaM ? sUrirAha- yatkAraNaM yena kAraNena mo iti pAdapUraNe 4768 (A) For Private and Personal Use Only Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 768 (B) *** www.kobatirth.org bahugrahaNaM bahutvaviziSTasUtropAdAnaM tatkAraNamidaM he codaka! zRNu / / 1621 // tadevAha logammi sayamavajjhaM, hoi adaMDaM sahassa mA evaM / hohiti uttariyammi, vi suttA u kayA bahukae vi // 1622 // Acharya Shri Kailassagarsuri Gyanmandir lo bahubhirakRtye sevite'yaM nyAyaH- "zatamavadhyaM, sahasramadaNDyaM, " tata evamauttarikespi lokottarake'pi vyavahAre prasaGgo mA bhUd iti tatpratiSedhArthaM catvAri sUtrANi bahuke'pi bahuvacane kRtAni // 1622 // sAmpratamAgADhAgADhakAraNAdIni padAni vyAcikhyAsurAha - kula- gaNa - saMghapattaM, sacittAdI u kAraNAgADhaM / chiddANi nirikkhaMto, mAyI teNeva asutI u // 1623 // 1. 0 gADhAnAgADha0 pu. pre. // For Private and Personal Use Only gAthA 1620-1626 AcAryAdipAda'yogyAH 768 (B) Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 769 (A) 4 sacittanimitto acittanimitto mizranimitto vA yo vyavahAraH kule kSiptaH 'yathedaM sacittAdikaM vivAdAspadIbhUtaM kulena chettavyamiti tatkulaprAptam, evaM gaNaprAptaM saGghaprAptaM ca bhaavniiym| tatra yatsacittAdikaM vivAdAspadIbhUtaM vyavahAreNa chedyatayA kulaprAptaM vA gaNaprApta vA saMghaprAptaM vA tatkAraNAgADhaM aagaaddhaagaaddhkaarnnm| tathA kathamahamenaM vyavahAramAhArAdyupagrahe vartamAnaM hitepsitaM chindyAm iti buddhyA pareSAM chidrANi nirIkSamANo mAyI tenaiva mAyitvenaiva ca so'zuciH // 1623 // tamevAzuciM dravyabhAvabhedataH prarUpayatidavve bhAve asutI, bhAve aahaarvNdnnaadiihiN| gAthA kappaM kuNati akappaM , vivihehi ya rAgadosehiM // 1624 // |1620-1626 AcAryAazucirdvidhA dravyato bhaavtshc| tatra yo'zucinA liptagAtro yo vA purISamutsRjya patau || dipAda'yogyAH na nirlepayati sa dravyato'zuciH,bhAve bhAvataH punarazucirAhAravandanAdibhirvividhairvA rAgadveSaiH 769 (A) kalpyamapyakalpyaM kroti| kimuktaM bhavati?-AhAropadhi-zayyAdinimittaM vandana-nIcairvattyAdinA . For Private and Personal Use Only Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 769 (B) vA toSitaH, yadi vA 'eSa mama svagacchasambandhI svakulasambandhI svagaNasambandhI' iti rAgataH athavA 'na mAmeSa vandate virUpaM vA bhASitavAn' ityAdi dveSato yaH zrutopadezenA''bhAvyamanAbhAvyaM karoti anAbhAvyamapyAbhAvyaM so'vyavahArI bhAvato'zuciH // 1624 // etadeva suvyaktamAhadavve bhAve asutI, davvammi viTThamAdilitto u| pANativAtAdIhi u bhAvammi u hoi asutI u // 1625 // azucirdvidhA-dravye bhAve c| tatra dravye viSTAdinA liptaH, AdizabdAnmUtrazleSmAdiparigrahaH / bhAve prANAtipAtAdibhirbhavatyazuciH // 1625 // gAthA 1620-1626 tappattIyaM tesiM , AyariyAdI na deMti jaajiivN| AcAryAke puNa te? bhikkhu ime, abahussuyamAdiNo huMti // 1626 // | dipAda'yogyAH tatpratyayaM mAyAvitvAdipratyayaM teSAM bhikSuprabhRtInAM yAvajjIvam AcAryAdIni || 769 (B) bhAvapradhAno'yaM nirdezaH, AcAryatvAdIni na ddti| ke punaste? tata Aha-bhikSavaH, For Private and Personal Use Only Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 770 (A) upalakSaNametat, gaNAvacchedakA''cAryopAdhyAyAzca sUtroktA na kevalamete kintvime abahuzrutAdayo bhavantyAcAryAdipadAnAmanarhAH // 1626 // tAneva niyuktikRdAha abahussute1 ya omera, paDisevate3 ayate4 appaciMte ya 5 / niravekkhakSpamatte7 mAyI, aNarihe9 juMgie10 ceva // 1627 // abahuzrutaH avamaH pratisevakaH ayata: AtmacintakaH nirapekSaH pramatto mAyI anarho junggikshc| ete sUritvAdipadAnAmanarhAH // 1627 // sAmpratamenAmeva vyAcikhyAsurAhaabahussuto pakappo, aNahIozmo u tivarisAreNaM 2 / nikkAraNe vi bhikkhU kAraNa paDisevi ajato u 3/4 // 1628 // : abbhujayanicchiyao-'ppaciMtoSa niravekkho bAlamAyIsu 6 / annayara pamAyajuto, asaccarui hoi mAyI u 8 // 1629 // gAthA 1627-1634 AcAryAdipAda'yogyAH 770 (A) For Private and Personal Use Only Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezaka 770 (B) ////////////////////////////////// avalakkhaNA aNarihA, accAbAhAdiyA ya je vuttaa| cauro ya juMgiyA khalu10, accaMtiya bhikkhuNo ete // 1630 // abahuzruto nAma yena AcAraprakalpo nizIthAdhyayananAmakaH sUtrato'rthatazca nAdhItaH 1 / avamo nAma trivarSArato yasya pravrajyAparyAyeNa trINi varSANi nAdyApi paripUrNAni bhvntiityrth:2| pratisevako nAma yo bhikSuH niSkAraNe kAraNAbhAve'pi paJcakAdIni prAyazcittasthAnAni || prtisevte3| ayato nAma ya: kAraNe samutpanne'yatanayA pratisevate 4 / // 1628 // Atmacintako yo'bhyudyatavihAramabhyudyatamaraNaM vA pratipattuM nizcito nizcitavAn 5nirapekSo bAlAdiSu bAla-vRddhA'saha - glAnAdiSu cintArahita:6, pramattaH paJcAnAM pramAdAnAmanyatareNa | pramAdena yuktaH 7 / asatye mRSAbhASaNe asaMyame vA ruciryasyAsAvasatyaruciH sa bhavati |1627-1634 mAyI, kimaktaM bhavati-abhIkSNaM mAyApratisevanazIlo maayiiti8|| 1629 // apalakSaNA AcAryA dipAdazyogyAH yeSAmAcAryalakSaNAni na vidyante ye ca pUrvamuktA atyAbAdhAdaya ete sarve'narhAH9 / juGgikA jAtikarma-zilpa-zarIrabhedatazcaturdhA, ete'pi prAguktAH10 / ete sarve'pi bhikSavo'tyantamAcArya- 770 (B) tvAdipadAnAmanarhAH yadi punarabahuzruto'pi bahuzruto bhavet, avamo'pi trivarSaparyAyottIrNaH, gAthA For Private and Personal Use Only Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 771 (A) pratisevako'pyapratisevako'yato'pyayatanAta: prativirataH, nirapekSa: sApekSIbhUtaH, pramatto'pyapramattatAmupagatastadA bhavantyete'pyAcAryatvAdipadAnAM yogyaaH| samprati saptAnAmapi sUtrANAM sambhavaviSayamAha ahavA jo AgADhaM, vNdnnaahaarmaadisNghito| kappaM kuNai akappaM, vivihehiM ya rAgadosehiM // 1631 // mAyI kuNai akajaM, ko mAyI jo bhave musAvAI ko ya puNa musAvAI asuI ko pAvasuyajIvI // 1632 // athaveti sUtravyAkhyAprakArAntaropadarzane, yo vandanAdibhiH vandanavaiyAvRttyAdinA AhArAdibhiH AhAropadhizayyAdibhiH AgADhamatyarthaM sagRhItaH san vividhaizca rAgadveSaiH prAguktasvarUpaiH kalpyamapi AbhAvyamapi akalpyam anAbhAvyaM kroti| sa saptAnAmapi sUtrANAM viSayaH mAI kuNai ityAdikaH , punarevamakAryamAbhAvyamapyanAbhAvyamityarthaH kroti| evaM ziSyasya mAyI mAyAvAn ko mAyI? tata Aha- yo bhavet mRssaavaadii| kaH punarmUSAvAdI? tata Aha- ashuciH| ko'zuciH ? pApajIvI etasya vyAkhyAnaM gAthA 1627-1634 AcAryAdipAdayogyA: 771 (A) For Private and Personal Use Only Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 771 (B)| pApazrutopajIvI koNTalAdizAstropajIvItyarthaH // 1631 // // 1632 / / kiha puNa kajjamakajaM, kareja AhAramAdisaMgahito ? / jaha kammi vi nagarammI, uppaNNaM saMghakajaM tu // 1633 // kathaM punarAhArAdisagRhItaH san kAryamakAryam ? upalakSaNametat, akAryamapi kArya kroti?| atra sUrirnidarzanamAha-yathA kasminnapi nagare kimapi saGghakAryamutpannaM sacittAdinimittaM, vAstavyasaGghasya vyavahAro jAta ityrthH| sa ca vAstavyasaGghana chettuM na zakyate // 1633 // bahusuyabahuparivAro, ya Agato tattha koi aayrito| tehiM ya nAgaragehiM, so u niutto u vavahAre // 1634 // anyadA ko'pyAcAryo bahu zruto bahu parivArastatra nagare smaagtH| sa ca tairnAgarikairnagaravAstavyena saGghanetyarthaH niyukto vyavahAre bahuzrutastvam,ata enaM vyavahAraM chinddhi| 1. stha egu A khaM. // gAthA |1627-1634 / AcAryA| dipAda'yogyAH 771 (B) For Private and Personal Use Only Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 772 (A) nAeNa chinne vavahAre, kulagaNasaMgheNa kIrai pmaannN| to seviuM pavattA, AhArAdIhi kajjIyA // 1635 // evamukte tena nyAyena zrutopadezena vyavahArazchinnaH, tataH kula-gaNa-saGgrena sa pramANaM kriyte| eSa bahuzruto na ca zrRtottIrNaM kimapi vadati, tasmAd yadeSa bhASate ttprmaannmiti| evaM ca pramANIkRte tasmin zrAvaka-siddhaputrAdayaH kAryikAH tatkAryArthinaH santastamAhArAdibhiH sevituM pravRttAH, sa ca tAnyAhArAdIni dIyamAnAni gRhNAti // 1635 // to chiMdiuM pavatto, nissAe tattha so u vvhaarN| paccatthIhiM nAyaM, jaha chiMdai esa nissAe // 1636 // tataH AhArAdigrahaNAnantaraM sa tatra nagare vyavahAraM nizrayA pakSapAtena chettuM prvRttH| tato ye AhArAdikaM na dattavantaste tasya pratyarthinastaiH pratyarthibhitiM yathA-eSa vyavahAraM nizrayA chinatti // 1636 // tataste pratyarthinazcintayanti gAthA 1635-1642 vyavahArakaraNasAmAcArI 772 (A) For Private and Personal Use Only Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaka: 772 (B) //////////// www.kobatirth.org koNu hu haveja anno, ? jo nAeNaM naejja vavahAraM / aha annaya samavAo, ghuTTho vA Ayo ya tattha vidU // 1637 // ko nu huH nizcitaM bhavedanyo gItArtho yo nyAyena vyavahAraM nayet ? / athAnyadA sacittAdivyavahAracchedArthaM saGghasamavAyo ghuSTo ghoSitaH, saGghasamavAyaghoSaNaM ca zrutvA tatra saGghasamavAye vidU vidvAn sUtrArthatadubhayakuzalo'nyaH prAghUrNakaH ko'pi samAgataH // 1637 // iha samavAyaghoSaNAmAkarNya dhUlIdhUsarairapi pAdairavazyamAgantavyam anyathA prAyazcittamityetadadhunA pratipAdayati ghumi saMghakajje, dhUlIjaMgho vi jo na ejjAhi / kula - gaNa - saMghasamavAe, laggati guruge caummAse // 1638 // jaM kAhiMti akajjaM taM pAvai sai bale agcchNto| , aNNAI tIva ohANamAdi jaM kujja taM pAve // 1639 // 1. tAva tohA* sarveSvapi TIkAdarzeSu // Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only gAthA 1635 - 1642 vyavahArakaraNasAmAcArI 772 (B) Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 773 (A) ghuSTe ghoSite saGghakArye saGghasamavAye dhUlIjaGgho'pi, AstAmanya ityapi zabdArthaH / dhUlyA dhUsare jo yasya sa dhUlIjaGghaH, zAkapArthivAdidarzanAt madhyapadalopI samAsaH / saGghasamavAyaghoSaNAmAkarNya prAghUrNakenApi pAdalagnAyAmapi dhUlAvapramattatayA tvaritamavazyamAgantavyam itijJApanArthaM dhuuliijnggho'piityupaadaanm| sati bale yo na Agacchet kulasamavAye gaNasamavAye saGghasamavAye vA sa guruke caturmAse lagati, tasya gurukAzcatvAro mAsAH prAyazcittamiti bhAvaH // 1638 // na kevalametat kintvanyadapi tathA cAha- jaM kAhiMti ityAdi, sati bale agacchan vyavahArocchede kAryakAraNato vA'nyairanyathAchinne vyavahAre yadakAryaM te vyavahArArthinaH kariSyanti tat prApnoti, tannimittamapi prAyazcittaM tasyApadyate ityarthaH / anyadapi cApamAnavazato yadavadhAvanAdi kuryAt tadapi prApnoti // 1639 // tamhA u saMghasadde, ghuDhe gaMtavva dhuulijNghenn| dhUlIjaMghanimittaM, vavahAro uTThito sammaM // 1640 // yata evamanAgamane doSAstasmAtsaGghazabde ghuSTe ghoSite dhUlIjaGghanApyavazyaM sati bale | gntvym| yataH kadAcid dhUlIjaGghanimittaM vyavahAraH samyagutthito bhavet , yathA prAghUrNako gAthA 1635-1642 vyavahArakaraNasAmAcArI 773 (A) For Private and Personal Use Only Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 773 (B) gItArtho dhUlIjaGghaH samAgataH san yad bhaNiSyati tatpramANamiti // 1640 / / teNa ya suyaM jaheso, tella-ghayAdIhiM saMgahIto u| kajjAiM nei vitahaM, mAyI pAvovajIvI u|| 1641 // tena ca dhUlIjaGghanA''gacchataiva kasyApi pArzve zrutaM yathA-eSa vAstavyo vyavahAracchettA taila-ghRtAdibhiH saGgrahItaH san mAyI abhIkSNaM mAyApratisevI pApopajIvI koNTalAdhupajIvI vitatham utsUtraM kAryANi nayati // 1641 // so Agato u saMto, vitahaM daTTaNa tattha vvhaarN| samayeNa nivAreI, kIsa imaM kIrai akajaM // 1642 // evaM zrutvA sa samAgataH san tUSNIkastAvadAste yAvadutsUtreNa nirdizyamAnaM vyavahAraM 4 pazyati taM ca tathAbhUtaM tatra vitathaM vyavahAraM dRSTvA samayena siddhAntena nivArayati, yathA || 773 (B) kasmAdidamakAryaM kriyate ? // 1642 // na kevalamevaM nivArayati kintvetadapi vakti gAthA 1635-1642 vyavahArakaraNasAmAcArI For Private and Personal Use Only Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 774 (A) niddhamahuraM nivAyaM, viNIyamavijANaesu jNpto| sacittakhettamIse, atthadhara nihoDaNA vihiNA // 1643 // sacittanimittavyavahAre khettatti kSetranimitte vyavahAre ye durvyavahAriNasteSAM pratibhedanimittaM avijANaesutti ye'pi ca sAdhavo na jAnanti yathA ghRtAdyanuvRttyA vitathamete vyavaharanti, teSvavijAnatsu vijJAnanimittamevaM jalpati- 'aho snigdho vyvhaarH'| kimuktaM bhavati?tailaghRtAdisagRhItA evamete anyathA vyavaharantIti / atha guDa-khaNDa-zarkarAdibhiH gRhItA vitathavyavahAriNaH, tato jalpati- 'aho! madhuro vyvhaarH'| yadi punarupAzrayo nivAto labdhaH zItaprAvaraNAni veti vitathaM vyvhrnti| tata 'aho nivAto vyvhaarH'| atha kRtikarma-vinayAdibhiH saGgrahItAstato brUte - 'aho vinIto vyvhaarH| evaM snigdhaM madhuraM nivAtaM vinItaM vyavahAraM jalpan so'rthadharasteSAM durvyavahAriNAM vidhinA sUtropadezena nihoDaNAM nivAraNAM karoti // 1643 // evaM ceva ya suttaM, uccAreuM disaM avhrNti| appAvarAha AuTTa, dANa iyare u jAjIvaM // 1644 // gAthA 1643-1651 anyAyapratikAraH 774 (A) For Private and Personal Use Only Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 774 (B) www.kobatirth.org evaM nihoDaNaM kRtvA etadevAdhikRtaM sUtraM saptasUtrAtmakamuccArya dizam AcAryatvAdikamapaharanti uddAlayanti, atha so'lpAparAdhaH pratyAvRttazca tadA dANatti tasya dik punardIyate / iyare u iti saptamI SaSThyarthe itarasya tvanAvRttasya AvRttasya vA bahudoSasya yAvajjIvamAcAryatvAdikA dik na dIyate / evaM tAva bahUsuM, majjhatthesuM tu so u vavaharati / aha hojja balI iyare, to bei u tatthimaM vayaNaM // 1645 // Acharya Shri Kailassagarsuri Gyanmandir evam anantaroditena prakAreNa tAvadbahuSu madhyastheSu satsu so'rthadharo vyavaharati / atha bhaveyuritare durvyavahAriNo bahutvena balIyAMsaH / tatastatrAnyathA vyavahAracchede kriyamANe idaM vakSyamANaM brUte // 1645 / / tadevAha rAgeNa va doseNa va, pakkhaggahaNeNa ekmekkassa / kajjami kIramANe, kiM acchati saMgho majjhattho ? || 1646 // For Private and Personal Use Only gAthA 1643 - 1651 anyAyapratikAraH 774 (B) Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 775 (A) //////////// www.kobatirth.org rAgeNa vA ekasya pakSasya grahaNena dveSeNa vA ekasya pakSa [ sya] agrahaNena kArye kriyamANe vitathe vyavahAre chidyamAne kiM saGgho madhyasthastiSThati ? | 1646 // rAgeNa va doseNa va, pakkhaggahaNeNa ekmekkassa / kajjami kIramANe, aNNo vi bhaNAu tA kiMci // 1647 // Acharya Shri Kailassagarsuri Gyanmandir rAgeNa va ekasya pakSasya grahaNena dveSeNa vA ekasya pakSa[sya ] agrahaNena kArye kriyamANe tatastasmAt kiJcidanyo'pi bhaNatu // 1647 // balavaMtesevaM vA, bhaNAti aNNo vi labhati ko ettha / vottuM juttamajuttaM ?, utAhu navi labbhate'NNassa ? // 1648 // balavatsu sarveSu vA durvyavahAriSu evaM vakSyamANarItyA bhaNati / tAmevAha- atra asmin saGghasamavAye yuktamayuktaM vA vaktumanyo'pi kazcillabhate utAho'nyasya vaktuM na labhyate ? anyo na labhate ityarthaH // 1648 // For Private and Personal Use Only gAthA 1643-1651 anyAyapratikAraH 775 (A) Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI. vyavahArasUtram tRtIya uddezakaH . . 775 (B) .. jati beMti labbhate U behi tumaM jaM tu jANasI juttN| to aNumANeUNaM biMti tahiM nAyato so u // 1649 // yadi bruvate-labhyate'nyenApi vaktum, atastvamapi yajAnAsi vaktuM tad bruuhi| tata : evamukte tAM parSadamanumAnya samyak kSamayitvA tatra nyAyataH sa brUte // 1649 // kathamanumAnya? ityanumAnaprakAramAhasaMgho mahANubhAgo, ahaM ca vedesio ihaM bhyvN| saMghasamitiM na jANe, taM bhe savvaM khamAvemi // 1650 // saGgho mahAnubhAgo 'cintyA zaktirasyeti mahAnubhAga: ahaM ca vaideziko videzavartI iha asmin sthAne bhagavatIM saGghasamiti saGghamaryAdAM na jAne, tato yuktamayuktaM vA vaktuM sarvaM bhe bhavataH kSamayAmi // 1650 // yata:dese dese ThavaNA, aNNaNNA attha hoi smitiinnN| gIyatthehA''iNNA, adesio taM na jANAmi // 1651 // gAthA 1643-1651 anyAyapratikAraH 775 (B) For Private and Personal Use Only Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 776 (A) samitInAM saGghamaryAdAnAM sthApanA gItArthairAcIrNA atra jagati deze deze'nyAnyA bhvti| tato'hamadezika ihatyAM saGghamaryAdAM sthApanAM na jAnAmi // 1651 // tataH kSamayata zrutopadezenAhamapi kiJcidvakSyeaNumANe saMgha, parisaggahaNaM karei to pcchaa| kiha puNa geNhai parisaM?, imeNuvAeNa so kusalo // 1652 // evaM saGghamanumAnya samyak kSamayitvA tataH pazcAtparSadgrahaNaM kroti| ziSyaH prAha- | */ kathaM punaH parSadaM gRhNAti ? sUrirAha- sa kuzalo dakSo'nenopAyena gRhNAti, samIcInAmasamIcInAM vA jAnAti // 1652 // tamevopAyamAhaparisA vavahAriyA, majjhatthA raagdosniihuuyaa| jai hoMti do vi pakkhA , vavahariuM to suhaM hoi // 1653 // gAthA 1652-1659 saMghakArye vyavasthAdiH 776 (A) For Private and Personal Use Only Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 776 (B)| parSanAma vyavahAryoM dvAvapi pkssau| tau brUte- yadi dvAvapi pakSau madhyasthau bhvtH| madhyasthatA rAga-dveSA'karaNato bhavati, tata Aha-nibhRtau nirvyApArau rAga-dveSau yayostau rAgadveSanibhRtau ktAntasya pAkSikaH paranipAtaH, sukhaadidrshnaat| tataH sukhaM vyavaharituM vyavaharaNaM | bhavati // 1653 // evaM parSadgrahaNaM kRtvA ye durvyavahAriNastAnikSipannidamAhaosannacaraNa-karaNe saccavvavahArayA dusddhiyaa| caraNa-karaNaM jahaMto saccavvavahArayaM jahai // 1654 // avasanne zithilatAM gate caraNakaraNe vratazramaNadharmAdi-piNDavizodhisamityAdirUpe yasya so'vasannacaraNa-karaNaH, tasmin satyavyavahAratA yathAvasthitavyavahArakAritA duHshrddheyaa| yatazcaraNa-karaNaM jahan tyajan satyavyavahAratAmapi jahAti // 1654 // jaiyA NeNaM cattaM, appaNato naann-dsnn-crittN| taiyA tassa paresuM, aNukaMpA natthi jIvesu // 1655 // gAthA |1652-1659 saMghakArye vyavasthAdiH 776 (B) For Private and Personal Use Only Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 777 (A) ////////// www.kobatirth.org yadA'nenAtmanaH sambandhi jJAna-darzana- cAritraM tyaktaM tadA tasya pareSu jIveSvanukampA nAsti, yasya hyAtmano durgatau prapatato nAnukampA tasya kathaM pareSvanukampA bhaved ? iti bhAvaH // 1655 // bhavasayasahassaladdhaM, jiNavayaNaM bhAvato jahaMtassa / jassa na jAyaM dukkhaM, na tassa dukkhaM pare duhite // 1656 // Acharya Shri Kailassagarsuri Gyanmandir yasya bhavazatasahastraiH kathamapi labdhaM jinavacanaM bhAvataH paramArthato jahatastyajato duHkhaM na jAtaM na tasya pare duHkhite duHkhaM, yasya hyAtmanyapi duHkhite na pIDA tasya pare duHkhite kathaM syAt ? iti bhAvaH // 1655 // AyAre vaTTaMto, AyAraparUvaNe asaMkiyao / AyAraparibbhaTTho, suddhacaraNadesaNe bhaito // 1657 // AcAre vartamAnaH khalu AcAraprarUpaNe azaGkayo'zaGkanIyo bhavati, yaH punarAcAraparibhraSTaH sa zuddhacaraNadezane yathAvasthitacaraNaprarUpaNAsu bhakto vikalpitaH zuddhacaraNa For Private and Personal Use Only gAthA 1652-1659 saMghakArye vyavasthAdiH 777 (A) Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prarUpaNAkArI bhavati vA na vetyarthaH? // 1657 // zrI vyavahAra sUtram tRtIya uddezakaH 777 (B) ___ evaM durvyavahAriNAmAkSepe kRte te brUyuH 'vayamapramANIkRtA yussmaabhiH?'| tataH sa gItArthaH prAhatitthayare bhagavaMte, jagajIvaviyANae tilogguruu| jo na karei pamANaM, na so pamANaM suyadharANaM // 1658 // tIrthakarAn bhagavato jagajIvavijJAyakAn sarvajJAnityarthaH trilokagurUn yo na karoti pramANaM na sa pramANaM zrutadharANAm // 1658 // titthayare bhagavaMte, jagajIvaviyANae tiloyguruu| jo u karei pamANaM, so u pamANaM suyaharANaM // 1659 // tIrthakarAn bhagavataH jagajjIvavijJAyakAn sarvajJAnityarthaH, yastu karoti pramANaM sa pramANaM zrutadharANAm // 1659 // gAthA |1652-1659 saMghakArye vyavasthAdiH 777 (B) For Private and Personal Use Only Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra-4 sUtram tRtIya uddezakaH 778 (A) ___evaM dhUlIjaGghana durvyavahAriSUpAlabdheSu te brUyurevaM saGghamapramANIkurutha yuuymiti| tataH sa | prAha saMgho guNasaMghAto, saMghAyavimoyago ya kmmaannN| rAga-ddosavimukko, hoi samo savvajIvANaM // 1660 // saGgho nAma yo guNAnAM mUlaguNAnAmuttaraguNAnAM ca saGghAtaH saGghAtAtmakaH / guNasaGghAtAtmakatvAdeva ca karmaNAM jJAnAvaraNIyAdInAM saGghAtAdvimocayati prANina iti sngghaatvimockH| tathA rAgadveSavimuktaH, AhArAdikaM dadatsu rAgA'kArI tadviparIteSu dveSA'kArItyarthaH / ata eva bhavati samaH srvjiivaanaam| sa itthambhUto nApramANIkartuM zakyate, zrutopadezena vyavaharaNAt // 1660 // gAthA 1660-1666 satya eva vyavahAraH kartavyaH kiJcAnyatpariNAmiyabuddhie, uvaveto hoi samaNasaMgho u| kajje nicchayakArI, suparicchiyakArago saMgho // 1661 // 778 (A) For Private and Personal Use Only Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 778 (B)| pAriNAmikI cAsau buddhizca pAriNAmikabuddhiH, tayA upeto yukto bhavati shrmnnsngghH| tathA kArye durge'pi samApatite yat zrutopadezabalena samyagnizcitaM, tatkaraNazIlaH kArye nizcitakArI, tathA suSThu deza-kAla-puruSaucityena zrutabalena ca parIkSitaM suparIkSitaM tasya kArakaH saGghaH, na yathAkathaJcanakArI // 1661 // kiha suparicchiyakArI, ekkasi do tiNNi vAvi pesvie| navi nikkhivae sahasA, ko jANai nA''gato keNa? // 1662 // kathaM kena prakAreNa suparIkSitakArI ? ucyate-ihArthinA saGghapradhAnasya samIpe saGghasamavAyo yAcitastena cA''jJaptaH saGghamelApakakArI 'saGghastvayA melniiyH'| tatra ca pratyarthI kutazcitkAraNAnnA''gacchati tato mAnuSaM preSaNIyaM, saGghastvAM zabdayati, sa nA''gatastato dvitIyamapi vAraM mAnuSaM preSayati, tathApi nA''gacchati tatrA'pariNAmikA bruvate- udghATyatAmeSa, gItArthAstvAhuH-punaH preSyatAM gItArthaM mAnuSaM, kena kAraNena nA''gacchati ? / kiM paribhavena uta bhayena ? tatra yadi bhayena nA''gacchati tato vaktavyaM -'mA bhaistvaM paritrANakArI khalu gAthA |1660-1666 satya eva vyavahAraH kartavyaH 778 (B) For Private and Personal Use Only Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 779 (A) bhagavAn zramaNasaGgha iti| atha paribhavena tata udghaattyte| evaM supriikssitkaarii| tathA cAhaekaM dvau trIn vA vArAn mAnuSe preSite'pi tamanAgacchantaM sahasA saGgho na nikSipati na saGgabAhyaM karoti, yata evaM paryAlocayati-ko jAnAti na jJAyate ityarthaH, kena kAraNena nA''gata iti // 1662 // nAUNa paribhaveNa, nAgacchaMte tato u nijuhnnaa| AuTTe vavahAro, evaM suviNicchakArI u // 1663 // paribhavena nA''gacchati iti jJAtvA tasminnanAgacchati tataH saGghAnnipa'haNA niSkAzanaM krttvym| atha zaThatAmapAkRtya sa pratyAvartate, pratyAvRttazca saGgha prasAdayati tatastasminnAvRtte |4|1660-1666 vyavahAro dAtavyaH / evaM suvinizcitakArI saGghaH // 1663 // satya eva yasta bhIto nAgacchati taM pratIdaM vaktavyama kartavyaH AsAso vIsAso, sIyagharasamo ya hoi mA bhaahi| 779 (A) ammApitisAmANo, saMgho saraNaM tu savvesiM // 1664 // gAthA vyavahAraH For Private and Personal Use Only Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 779 (B) AzvAsayatIti AzvAso bhItAnAmAzvAsanakArI bhagavAn zramaNasaGghaH, vizvAsayatIti vizvAso vyavahAre vaJcanAyA akartA, sarvatra samatayA zItagRheNa samaH shiitgRhsmH| tathA mAtApitRbhyAM samAno mAtApitasamAnaH, putreSu mAtApitarAviva vyvhaaraarthissvvissmdrshii| tathA sarveSAM prANinAM zaraNaM bhagavAn sngghH| tasmAnmA bhaistvamiti // 1664 // idaM ca paribhAvayan saMgho'vyavahAraM na karoti __ sIso paDicchao vA, Ayario vA na soggaiM neti| je saccakaraNajogA, te saMsArA vimoeMti // 1665 // ziSyaH svadIkSitaH, pratIcchakaH paragaNavartI sUtrArthatadubhayagrAhakaH, AcAryo vAcanAcAryAdiko na sugatiM nayati, kintu ye satyakaraNayogA: saMyamAnugatamanovAkkAyavyApArAste saMsArAd vimocayanti // 1665 // sIso paDicchao vA, Ayario vA vi ete ihloe| je saccakaraNajogA, te saMsArA vimoeMti // 1666 // gAthA |1660-1666 satya evaM vyavahAraH kartavyaH 779 (B) For Private and Personal Use Only Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahAra sUtram tRtIya uddezakaH 780 (A) ziSyaH pratIcchako vA AcAryo vA ete sarve'pi ihaloke, paraloke punaH stykrnnyogaaH| tathA cA''ha- ye satyakaraNayogAste saMsArAdvimocayanti // 1666 // sIso paDicchao vA, kulagaNasaMgho na suggaiM neti| je saccakaraNajogA, te saMsArA vimoeMti // 1667 // ziSyaH pratIcchako vA kulaM vA gaNo vA saGgho vA na sugatiM nayati, kintu ye satyakaraNayogAste saMsArAdvimocayanti // 1667 // sIso paDicchato vA kulagaNasaMgho va ete ihloe| je saccakaraNajogA , te saMsArA vimoeMti // 1668 // sugamA // 1668 // zItagRhasamaH saGgha ityuktaM tatra zItagRhasamatAM vyAkhyAnayatisIse kuliccae vA, gaNiccaya saMghiccae ya smdrisii| vavahArasaMthavesu ya, so sIyagharovamo saMgho // 1669 // gAthA |1667-1674 durvyavahArasya doSAH 780 (A) For Private and Personal Use Only Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 780 (B) ziSye svadIkSite kuliccae vatti svakulasambandhini evaM gaNasambandhini saGghasambandhini ca vyavahAre samadarzI kimuktaM bhavati? ziSyANAM kula-gaNa-saGghasambandhinAM ca parasparaM | vyavahAre jAte samadarzI, tathA saMstaveSu pUrvasaMstuteSu pazcAtsaMstuteSu vA'nyaiH samaM vyavahAre | jAte samadarzI, ataH sa saGghaH zItagRhopamaH / yathA zItagRhamAzritAnAM svaparavizeSAkaraNataH paritApahArI tathA vyavahArArthamAgatAnAM saGgho'pi svaparavizeSAkaraNataH paritApahArIti bhAvaH // 1669 // samprati saGghazabdasya vyutpattimAhagihisaMghAyaM jahiuM, saMjamasaMghAyagaM uvagae the| NANa-caraNasaMghAyaM saMghAyato havai saMgho // 1670 // gRhiNAM saMsAriNAM mAtA-pitrAdInAM saGghAtaM hitvA parityajya saMyamasaGghAtamupagataH san | Namiti vAkyAlaGgAre, yo jJAnacaraNasaGghAtaM saGghAtayati Atmani sthitaM karoti sa jJAnacaraNa saGghAtaM saGghAtayan bhavati saGghaH, saGghAtayatIti saGgha iti vyutpatteH, viparItastu saGgho na bhavati // 1670 // gAthA 1667-1674 durvyavahArasya doSAH 780 (B) For Private and Personal Use Only Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 781 (A) nANacaraNasaMghAyaM, rAgaddosehi jo visNghaae| abuho gihisaMghAyaMmi ,appANaM melito na so saMgho // 1671 // yo jJAnacaraNasaGghAtaM rAgadveSaiH anekavyaktyapekSayA bahuvacanam visaGghAtayati | visaGghaTayati saH 'abudhaH' mU| gRhisaGghAte AtmAnaM saGghAtayati melayati, tataH sa | paramArthato na saGghaH, jJAnacaraNasaGghAtanalakSaNapravRttinimittAbhAvAt // 1671 / / tasyApAyarUpaM phalamAhaNANacaraNasaMghAyaM, rAgaddosehiM jo visNghaae| so bhamihI saMsAraM,cauraMgataM aNavadaggaM // 1672 // yo jJAnacaraNasaGghAtaM rAgadveSaiH visaGghAtayati vighaTTayati sa saMsAre caturSu aGgeSu- nAraka-tiryagnarA'maragatirUpeSvantaH- paryanto yasya sa caturaGgAntastaM anavadagraM kAlato'parimANaM bhrmissyti| tasya ca saMsAraM paribhramato vitathavyavahArakAritvenonmArgadezanayA gAthA 1667-1674 dayavahArasya doSAH 781 (A) 1. so saMghAyai abuho gihisaMghAyammi appANaM- pupre. // For Private and Personal Use Only Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tIrthakarAzAtanayA ca bodhirapi bhavAntare durlabhA // 1672 // zrI / vyavahAra sUtram tRtIya uddezakaH 781 (B)| tathA cA''hadukkheNa lahai bohiM, buddho vi ya na labhate caritaM tu| ummaggadesaNAe, titthagarAsAyaNAe ya // 1673 // evaM vitathaM hi vyavahAraM kuvartA tenonmArgo dezitaH, tiirthkrshcaashaatitH| tata 4 unmArgadezanayA tIrthakarAzAtanayA ca sa saMsAraM paribhraman duHkhena labhate bodhim| buddhvA'pi ca na labhate cAritram // 1673 // kasmAnna labhate? iti, ata Aha gAthA 1667-1674 ummaggadesaNAe, saMtassa ya chAyaNAe mggss| durvyavahArasya baMdhati kammarayamalaM, jaramaraNamaNaMtakaM ghoraM // 1674 // doSAH unmArgasya dezanayA sato mArgasya chAdanayA sthaganena badhnAti karma, kiMviziSTam ? | 781 (B) ityAha- raja iva rajaH-saGkramaNodvartanA'pavartanAdiyogyama, mala iva malo nidhatta-nikAcitA For Private and Personal Use Only Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vastham tathA jarAmaraNAnyanantAni yasmAttat jarAmaraNAnantakam, prAkRtatvAdvizeSaNasya paranipAtaH, makAro'lAkSaNikaH, ata eva ghoraM raudrm| ato na labhate bodhim, nApi cAritramiti // 1674 // 1 . vyavahArasUtram tRtIya uddezakaH kIdRzena punarvyavahAra: chettavyaH? tata Aha 782 (A) paMcavihaM uvasaMpaya, nAUNa khetta kAla pvvjN| to saMghamajjhayAre, vavahariyavvaM aNissAe // 1675 // yata evaM vitathavyavahArakaraNe doSAstatastasmAtpaJcavidhAM jJAna-darzana-cAritra-tapovaiyAvRttyabhedataH paJcaprakArAmupasampadam, kSetraM kAlaM pravrajyAM ca jJAtvA saGghamadhye vyvhrtvym| kimuktaM bhavati ? yaH paJcavidhAyAmupasampadi AbhavantamanAbhavantaM ca jAnAti, yazca kSetramakSetraM vA budhyate, kSetre'pi ca kSetrikasya yadAbhavati tad jAnAti, tathA kSetre yAvantaM kAlamavagraho'nuSajati tAvantaM kAlamavabudhyate, tathA pravrAjayituM yo jAnAti, pravAjite'pi kenApi tasya | yad Abhavati yacca nA''bhavati tad jAnAti, tena saGghamadhye anizrayA AhArAdipradAyiSu svakulasambandhyAdiSu vA rAgAkaraNata itareSAmadveSakaraNato vyavahartavyam // 1675 // gAthA 1675-1681 vyavahAryavyavahArisvarUpam 782 (A) For Private and Personal Use Only Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 782 (B) ////////////// www.kobatirth.org atra parasyA''zaGkAmAha ussuttaM vavaharato u, vArito neva hoi vavahAro / beti jai bahusuhiM, katotti to bhaNNaI iNamo // 1676 // Acharya Shri Kailassagarsuri Gyanmandir utsUtraM sUtrottIrNaM vyavaharato bahuzrutasya bahuzrutaiH kRtaH iti vyavahAro naivAnyairvAritastataH sa pramANamiti yadi brUte tata idaM bhaNyate - dvividhAH khalu vyavahAre chedakAH tadyathAprazaMsanIyA aprazaMsanIyAzca // 1676 // tathA cobhayAneva sanidarzanamabhidhitsurAha-- tagarAe nayarIe, egAyariyassa pAse nipphaNNA / solasa sIsA tesiM, avvavahArI u aTTha ime // 1677 // tagarAyAM nagaryAmekasyA''cAryasya pArzve SoDaza ziSyA niSpannAH / teSAM ca madhye'STau vyavahAriNaH, aSTau cAvyavahAriNaH / tatra avyavahAriNo'STAvime // 1677 // For Private and Personal Use Only gAthA 1675 - 1681 vyavahAryavyavahAri svarUpam 782 (B) Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 783 (A) ////////// //////////////// www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tAnevA''ha mA kitte kaMkaDuyaM1, kuNimaM2 pakku3ttaraM4 ca cavvAyaM 5 / bahiraM6 ca guMThasamaNaM7, aMbilasamaNaM ca niddhammaM // 1678 // dAragAhA / mA kIrttaya prazaMsaya vyavahAriNam kaM kam ? ityAha- kAGkaTukaM1 kuNapaM kuNapanakhaM2 pakvam 3 uttaraM 4 cArvAkaM 5 badhiraM 6guNThasamAnaM lATamAyAvisamAnam 7 amlasamAnaM ca nirdharmANam 8 // 1678 / / tatra kAGkaTukaM kuNapaM ca pratipAdayati kaMkuDuo viva mAso, siddhiM na uvei jassa vavahAro / dAraM 1 | kuNimanaho va na sujjhai, ducchejjo jassa vavahAro // 1679 // dAraM 2 / yasya vyavahAraH kAGkaTukamASa iva na siddhimupayAti sa kAGkaTukavyavahArayogAt kaangkttukH1| yasya punarvyavahAro duzchedyaH bhavati, na ca chinno'pi sarvathA niravazeSaH For Private and Personal Use Only gAthA 1675- 1681 vyavahAryavyavahArisvarUpam 783 (A) Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezakaH 783 (B) //////// www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhayati, yathA kuNape mAMse sUkSmaH nakhaH nakhAvayavaH, sa kuNapanakhAvayavatulyavyavahArakaraNayogAt kunnpH2||1679 // pakvamuttaraM cA''ha-- phalamiva pakkaM paDae, pakkassahavA na gacchae pAgaM / vavahAro tajjogA, sasiguttasirivva sannAse // 1680 // pakkullavabhayA vA, kajjaM pi na sesayA udIreMti / dAraM 3 | pAeNa Ahato tti, uttara sovAhaNeNaM ti // 1681 // dAraM 4 / yasya vyavahAraH phalamiva pakvaM patati, na punaH sthiro'vatiSThati / athavA tadyogAtpakvayogAd vyavahAraH pAkaM na gacchati, yathA cANakyasya saMnyAse zaziguptazrIH candraguptasya lakSmIH / ata eva patanena pAkA gamanena vA pakvaphalasadRzavyavahArakaraNAt sa pakva iti vyavahriyate // 1680 // athavA yasya pakvollApabhayAt kAryamapi na zeSakAH udIrayanti bruvate sa pakvaH / kimuktaM bhavati ? pakvapakvAni tAdRzAni sa bhASate yai: bhASitAH santo'nye sadvAdinastUSNIkA For Private and Personal Use Only gAthA 1675 - 1681 vyavahArya vyavahArisvarUpam 783 (B) Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahArasUtram tRtIya uddezakaH 784 (A) ////////// pa www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Asate, tataH pakvollApayogAtsa pakva iti 3 / pAdena sopAnahA Ahata ityuttarasadRzottarakArI uttaraH / iyamatra bhAvanA - kenApi kazcitsopAnahA pAdenA''hataH, tena ca gatvA rAjakule niveditam kAraNikaizca sa AkAritaH kiM tvayaiSa AhataH sa prAha na mayaiSa AhataH, kintu sopAnahA paaden| evaM so'pi durvyavahAraM kurvan gItArthena sUtropadezataH upAlabdhaH sannetAdRzaizchalavacanairuttaraM dadAti, tataH kaduttarakaraNAt sa uttara iti 4 / // 1681 // samprati cArvAkaM badhiraM cA''ha romaMthayate kajjaM, cavvAgI nIrasaM va visanettaM / dAraM 5 / kahite kahate kajje, bhaNAti bahiro va na suyaM me // 1682 // dAraM 6 / gAthA 1682 - 1688 tagarAyAH yathA vRSanetraM vRSabhasAgArikaM nIrasamaparo vRSabhazcarvayati evaM yaH kAryaM romanthAyamANo durvyavahAriNaH niSphalaM carvayan tiSThati sa carvaNazIlaH cArvAki: 5 / tathA yaH kathite kathite kArye badhira iva brUte- na suSThu mayA zrutamiti / sa badhira iva badhiraH 6 // 1682 // aSTa 784 (A) guNThasamAnamamlasamAnaM cA''ha For Private and Personal Use Only Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 784 (B) marahaTTha lADa pucchA, keriyA lADaguMTha saahissN| pAvAra bhaMDichubhaNaM, dasiyAgaNaNe puNo dANaM // 1683 // guMThAhiM evamAdIhiM, harati mohittu taM tu vvhaarN| dAraM 7 aMbapharisehiM aMbo, na neti siddhiM tu vavahAraM // 1684 // dAraM 8 / eko lATo gantryA kimapi nagaraM vrjti| apAntarAle ca pathi mahArASTriko militH| tena lATasya pRcchA kRtA- kIdRzAH khalu lATAH guNThA: mAyAvino bhvnti?| sa prAha- pazcAtsAdhayiSyAmi kthyissyaami| mArge ca gacchatAM shiitvelaa'pgtaa| tato naSTe zIte mahArASTrikeNa prAvAro gantryAM kSiptaH / tasya ca prAvArasya dazikA lATena gnnitaaH| tato nagaraprAptau mahArASTrikeNa prAvAro grahItumArabdhaH / lATo brUte- kiM madIyaM prAvAraM gRhNAsi ? / evaM tayoH parasparaM vivAdo jAtaH / mahArASTrikeNa lATo rAjakule karSitaH / vivAde lATo'vAdIt -pRcchata mahArASTrikaM yadi tava prAvArastarhi kathaya 'kati dazA asya santi ? / 'mahArASTrikeNa |* na kathitAH, tena ca lATena kathitAH' iti mahArASTriko jitH| tato rAjakulAdapasRtya gAthA 1682-1688 tagarAyAH durvyavahAriNaH aSTau 784 (B) For Private and Personal Use Only Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram | tRtIya uddezakaH 785 (A) lATena mahArASTrikamAkArya prAvAraM ca tasmai dattvA uktam- varamitra! yattvayA pRSTaM kIdRzA | lATaguNThA bhavanti? iti tatredRzA lATaguNThAH // 1683 // evamAdibhiH guNThAbhi: mAyAbhiryo mohayitvA taM prastutaM vyavahAraM harati apanayati sa gunntthsmaanH7| tathA yeSu vacaneSakteSu parasya zarIraM ciDaciDAyate tAni amlaani| amlaiH paruSaizca vacanairvyavahAraM na siddhiM nyti| so'mlavacanayogAdamla iti // 1684 // gAthA upasaMhAramAhaee akajjakArI, tagarAe Asi tammi u jugmmi| jehi kayA vavahArA, khoDijaMta'NNarajjesu // 1685 // ete anantaroktasvarUpA aSTau akAryakAriNaH durvyavahAriNaH tasmin yuge tasmin / vivakSite kAle tgraayaamaasiirn| yaiH kRtA vyavahArA anyeSu rAjyeSu khodyante // 1685 // durvyavahAriNAmiha paraloke ca phalamAha 1682-1688 tagarAyAH durvyavahAriNaH aSTau 785 (A) 1. dattvA brUte va pupre. mu. // For Private and Personal Use Only Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 785 (B) ihaloe ya akittI, paraloe duggatI dhuvA tesiN| aNANAe jiNiMdANaM je vavahAraM vavahareMti // 1686 // ye jinendrANAmanAjJayA vyavahAraM vyavaharanti, teSAmiha loke akIrtiH paraloke dhruvA durgatiH // 1686 // teNa na bahussuto vI, hoi pamANaM annnnaaykaario| nAeNa vavaharaMto, hoI pamANaM jahA u ime // 1687 // yata evaM durvyavahAriNa iha loke'pakIrtiH paraloke ca durgatistena kAraNena bahuzruto'pyanyAyakArI na bhavati prmaannm| nyAyena punarvyavaharan bhavati prmaannm| yathA ime vakSyamANAstagarAyAM tasyaivA''cAryasyASTau ziSyAH // 1687 // tAnevA''hakittehi pUsamittaM1, vIraM2 sivakoTThagaM3 ca ajjAsaM 4 / arahannaga5 dhammattaga 6khaMdila7 goviMdadattaM ca // 1688 // gAthA |1682-1688 tagarAyAH durvyavahAriNaH aSTau 785 (B) For Private and Personal Use Only Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaH 786 (A) *** www.kobatirth.org kIrtaya prazaMsaya suvyavahArakAritayA puSyamitraM 1 vIraM 2 zivakoSThakaM 3 AryAsaM 4 arhantrakaM 5 dharmatvagaM 6 skandilaM 7 gopendradattaM ca 8 // 1688 // ete u kajjakArI, tagarAe Asi tammi u jugammi / jehiM kayA vavahArA, akkhobhA aNNarajjesu // 1689 // Acharya Shri Kailassagarsuri Gyanmandir ete anantaroditAH tasmin yuge tasmin kAle kAryakAriNaH suvyavahAriNastagarAyAmAsIran / yaiH kRtA vyavahArAH akSobhyAH acAlyA anyarAjyeSu // 1689 // suvyavahAriNAmiha - paraloke ca phalamAha ihalogammi ya kittI, paraloge soggatI dhuvA tesiM / ANAe jiNiMdANaM, je vavahAraM vavaharaMti // 1690 // jinendrANAmAjJayA vyavahAraM vyavaharanti teSAmiha loke kIrttiH paraloke sugatiH dhruvA // 1690 // For Private and Personal Use Only gAthA 1689-1695 vyavahArakAriNaH 786 (A) Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyavahArasUtram tRtIya uddezakaH 786 (B) kerisato vavahArI, Ayariyassa jugpphaannss| jeNa sagAsoggahiyaM, parivADIhiM tihiM asesaM // 1691 // 'kIdRzo nanu vyavahArI bhavati?' evaM ziSyeNa prazne kRte sUrirAha-yena yugapradhAnasyAcAryasya, sakAze samIpe tisRbhiH paripATIbhirazeSaM zrutaM vyavahArAdikamavagRhItam // 1691 // tA eva paripATIrAhamUyapArAyaNaM paDhamaM1, biiyaM pdubbheditN2| taiyaM ca niravasesaM3, jati sujjhAti gAhago // 1692 // prathamaM mUkapArAyaNaM arthaparisamAptyA padacchedena sUtroccAraNam saMhiteti bhAvArthaH 1 / dvitIyaM padodbhedakaM pArAyaNam padavibhAga-padArthamAtrakathana-padavigrahaphalA dvitIyA paripATIti || bhAvaH / tRtIyaM pArAyaNaM niravazeSama, cAlanA pratyavasthAnAtmikA tRtIyA paripATItyarthaH 1. prathamaM sUtrapArA0 vA. mo. pu.|| gAthA 41689-1695 vyavahArakAriNa: 786 (B) For Private and Personal Use Only Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . zrI vyavahArasUtram tRtIya uddezakaH X 787 (A)| 3 / evaM zrute yadi zaGkA bhavati tarhi grAhakaH AcAryaH zodhayati parIkSate ityarthaH / katham? iti cet, ucyate- tisRbhiH paripATIbhiH zrute'pi vyavahArAdike granthe sUriNA sa vicAraNIyaHkiM samyak gRhItaM na vA? gRhIte'pi punaH parIkSaNIyaH- kiM vyavahArI? avyavahArI vA? tatra yadi vyavahArI tarhi yogyaH, athAvyavahArI tarhi ayogyH| athavA grAhako nAma ziSyaH, sa yadi tisRbhiH paripATIbhiH zuddhyati bhAvato niHzeSasUtrA'rthapArago bhavati tataH sa vyavahArI kriyte|| 1692 // etadeva vyAkhyAnadvayaM vivariSurAha-. gAhao Ayario U, pucchai so jANi vismtthaannaanni| jai nivvahatI tahiyaM, ti tassa hiyayaM tu to sujhe // 1693 // grAhakaH AcAryaH, grAhayatIti grAhaka iti vyutptteH| sa yAni viSamANi sthAnAni | tAni pRcchati tatra yadi nirvhti| kimuktaM bhavati ? tasya hRdayaM samyagabhiprAyaM jAnAti | tataH zudhyati vyavahartuM vyavahArakaraNayogyaH // 1693 // dvitIyaM vyAkhyAnamAha gAthA 1689-1695 vyavahArakAriNaH 787 (A) For Private and Personal Use Only Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 787 (B)IN ahavA gAhago sIso, tihiM parivADIhiM jeNa nissesN| gahiyaM guNiyaM avadhAriyaM ca so hoi vavahArI // 1694 // athavA grAhako nAma ziSyaH, 'gRhNAtIti grAhakaH' iti vyutpatteryena tisRbhiH paripATIbhirni:zeSa vyavahArAdikaM gRhItaM paripATyA prathamataH, pazcAd guNitaM anekavAramabhyastIkRtam, avadhAritaM tAtparyagrahaNato hRdaye vizrAmitam, sa bhavati vyavahArI // 1694 / / pArAyaNe samatte, thiraparivADI puNo u sNvigge| jo niggao vitiNNo, gurUhi so hoi vavahArI // 1695 // pArAyaNe mUkAdilakSaNe trividhe samApte 'pi punaryaH saMvigne saMvignasamIpe sthiraparipATirabhUt, yazca gurubhiH vitIrNa anujJAtaH san nirgato vihArakrameNa sa bhavati vyavahArI, na zeSaH // 1695 // gAthA |1689-1695 vyavahArakAriNaH 787 (B) 1. 'yaNasUcakAdi mo. // For Private and Personal Use Only Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 788 (A) . tathA cA''hapaDiNIya maMdadhammo, jo niggato appaNo skmmehiN| na hu so hoi pamANaM, asamatto desaniggamaNe // 1696 // AtmanaH pareSAM ca pratikUlaH prtyniikH| dharme mando mandadharmaH, rAjadantAdidarzanAd | dharmazabdasya paranipAtaH, saMyame zithila ityarthaH / tathA ya AtmanaH svakarmabhiH svavyApArnirgato vihArakrameNa, na tu gurubhiranujJAtaH, saH na hu naiva bhavati pramANam, asamAptazca sa bhavati dezanirgamane nAnAdezeSu vihArakramakaraNe // 1696 // AyariyAdesA dhArieNa attheNa gunniy-jhrienn| to saMghamajjhayAre, vavahariyavvaM aNissAe // 1697 // yata evaM vipakSe doSAstasmAtsaGghamadhyakAre, kArazabdo'tra svarUpamAtre saGghamadhye || vyvhrttvymrthen| kiMviziSTena? ityAha-AcAryAdezAd AcAryakathanAd dhAritena, etena smprdaayaagttvmaaveditm| tathA guNitena anekazaH parAvartitena jharitena kazmalakSaraNataH sthiratayA ca sthitsaarenn| evambhUtenApyarthena vyavahartavyamanizrayA rAga-dveSAkaraNena anyathA arthasya tattvato jharitatvAnupapatteH // 1697 // gAthA 1696-1704 vyavahArakaraNavidhiH 788 (A) For Private and Personal Use Only Page #573 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 788 (B) AyariyaaNAdesA, dhArieNa scchNdbuddhirienn| saMcitta-'citta-mIse, jo vavaharate na so dhaNNo // 1698 // yaH sacitte vyavahAre [acitte vyavahAre]mizravyavahAre ca prAguktasvarUpe arthena vyavaharati / AcAryAnAdezAd dhAritena AcAryopadezamRte dhaariten| katham? ityAha- svacchandabuddhiracitena svecchayA nijaMbuddhikalpitena na sa dhanyaH zreyAniti // 1698 // yataH so abhimuhei luddho, saMsArakaDillagammi appaannN| ummaggadesaNAe, titthayarAsAyaNAe ya // 1699 // saH [lubdhaH ] unmArgadezanayA tIrthakarANAmAzAtanayA cA''tmAnaM saMsAragahane abhimukhyati abhimukhaM karoti, pAtayatItyarthaH tasmAnna sa dhanyaH // 1699 // gAthA 1696-1704 vyavahArakaraNavidhiH 788 (B) 1. saccittakhettamIse- mu. bhASyapratiSu ca // 2. hAre kSetravyavahAre mizra khaM. mu. // 3. buddhiklitenvaa.mo.pu.|| For Private and Personal Use Only Page #574 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrI vyavahAra sUtram tRtIya uddezaka: 789 (A) ////////////// www.kobatirth.org adhunA'syaiva prAyazcittamAha ummaggadesaNAe, saMtassa chAyaNAe maggassa / vavahariumacAeMte, mAsA cattAri bhAriyA // 1700 // unmArgadezanayA sato mArgasya chAdanayA ca vyavaharan gItArthaiH pratiSidhyate, pratiSedhite ca vyavaharitumazaknuvati prAyazcittaM catvAro gurukA mAsAH // 1700 // gAravarahieNa tahiM vavahariyavvaM tu saMghamajjhammi | 7 ko puNa gArava ? imo, parivArAdI muNeyavvo // 1701 // Acharya Shri Kailassagarsuri Gyanmandir tatrApi gauravarahitena saGghamadhye vyavahartavyam / kiM punargauravam ? iti cet, sUrirAha -idaM vakSyamANaM parivArAdikaM parivArAdiviSayaM jJAtavyam // 1701 // tadevA''ha parivAra1 iDDhi 2 dhammakahi3 vAdi 4 khamage5 taheva nemittI 6 / vijjA 7 rAiNiyAe 8 gAravo iti aTThahA hoi // 1702 // For Private and Personal Use Only gAthA 1696 - 1704 vyavahArakaraNavidhiH 789 (A) Page #575 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra-1 sUtram tRtIya uddezakaH . 789 (B)| parivAragauravam 1 RddhigauravaM 2 dharmakathI ahamiti gauravaM 3 vAdyahamiti gauravaM 4 || kSapako'hamiti gauravaM 5 naimittiko'hamiti gauravaM 6 vidyAgauravaM 7 ratnAdhikatAgauravam 8 iti evamamunA prakAreNa aSTadhA aSTaprakAraM gauravaM bhavati // 1702 // bahuparivAraM1 mahiDDI nikkhaMto2 vAvi dhammakahi3 vaadii4| jai gAraveNa jaMpeja, agIto bhaNNai iNamo // 1703 // bahuparivAro 1 maharddhiko vA niSkrAnto 2 dharmakathI 3 vAdI 4. upalakSaNametat kSapaka: 5 naimittikaH 6 vidyAvAn 7 rAtniko 8 vA yadi goraveNA'gItArthaH san jalpeta 'yUyamasmAn na pramANIkurutha? iti, tarhi sa idaM vakSyamANaM bhaNyate // 1703 // 1696-1704 tadevAhajattha u parivAreNa, payoyaNaM tattha bhaNNiha tubbhe| 789 (B) iDDhImaMtesu tahA, dhammakahA vAyakajje vA // 1704 // gAthA LyavahArakaraNavidhiH For Private and Personal Use Only Page #576 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram tRtIya uddezakaH 790 (A) pavayaNakaje khamago, nemittI ceva vijasiddhe y| rAyaNie vaMdaNayaM, jahi dAyavvaM tahi bhaNejA // 1705 // parivAragauravavAnidaM bhaNyate- yatra saGghasya preSaNAdike kArye samutpanne parivAreNa prayojanaM bhaviSyati, tatra yUyaM bhaNiSyadhve, tatra pramANIkariSyadhve yUyam, nAtra prastute vyavahAre iti bhAvaH / tathA Rddhimatsu vaktavyam, dharmakathI dharmakathAprayojane, vAdI vaadkaarye| iyamatra | bhAvanA- Rddhigauravopeto maharddhika idamucyate- yadi lokena kRtyaM bhaviSyati tadA tvAM | pramANIkRtya tvatpArthAt loko'nuvrtyissyte| dharmakathI bhaNyate- yadi rAjAdInAM dharmaH kathayitavyo bhaviSyati tadA yuSmAnvayamabhyarthayiSyAmaH, yathA- kathaya kathAnakaM samprati rAjAdInAmiti / vAdI bhaNyate- yadA paravAdI kazcanApyutthAsyati tadA tavoparodha: kariSyate |4|1705-1710 yathA- nigRhNItha kathamapyenaM vAdinamiti // 1704 // vyavahAratathA kSapako naimittiko vidyAsiddho vA pravacanakArye upaalmbhniiyH| yathA- kSapaka! karaNavidhiH yadA saGghasya kRte devatAyA prayojanaM bhaviSyati tadA tvAM kAyotsarga kArayitvA sA | 790 (A) aakmpyissyte| naimittiko bhaNyate- yadi saGghasya nimittena prayojanaM bhaviSyati tadA gAthA For Private and Personal Use Only Page #577 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram | tRtIya uddezakaH 790 (B) tvmpybhyrthyissyse| vidyAsiddho bhaNyate-yadA saGghasya kArya vidyayA sAdhanIyaM bhaviSyati tadA tvtpaardhaatsaadhyissyte| rAtnike ratnAdhike punarevaM bhaNyate- yatra pAkSikAdikaM vandanakaM dAtavyaM bhaviSyati tatra yUyaM bhaNiSyadhve, kimidAnImAyAsaM kurutha? iti // 1705 / / etacca sa tAn prati prAhana hu gAraveNa sakkA, vavahariuM sNghmjjhyaarmmi| nAsei agIyattho,appANaM ceva kajaM tu // 1706 // na hu naiva saGghamadhyakAre saMghamadhye gauraveNa zakyaM vyavahartum, anyairjinAjJArAdhakai. rgItAthai rnivAraNAt, kevalaM so'gItArthastathA durvyavahAraM kurvan AtmIyameva kAryaM naashyti| utsUtraprarUpaNato'bodhi-phalanibiDakarmabandhanAt // 1706 / / tathA cA''hanAsei agIyattho, cauraMgaM savvaloe saarNgN| naTThammi u cauraMge, na hu sulahaM hoi cauraMgaM // 1707 // gAthA |1705-1710 vyavahArakaraNavidhiH 790 (B) For Private and Personal Use Only Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahAra sUtram tRtIya uddezakaH 791 (A)|M agItArtho gauraveNa vyavaharan abodhiphalakarmabandhanAccaturNAmaGgAnAM samAhAraH caturaGgaM mAnuSatvaM zrutiH zraddhA saMyame ca vIryam ityevaMrUpam , kathaMbhUtam ? ityAha-sarvasminnapi loke sAramaGgaM svarUpaM yasya tatsarvalokasArAGgaM naashyti| naSTe ca tasmin caturaGge na hu naiva bhUyo bhavati sulabhaM caturaGgam nibiDakarmaNA'narvAkpAre saMsAre kSiptatvAt // 1707 // thiraparivADIehiM, saMviggehiM annissiykrhiN| kajjesu jaMpiyavvaM, aNuogiyagaMdhahatthIhiM // 1708 // sthirAH sUtrArthaparipATyo yeSAM te sthiraparipATIkAstaiH saMvignaiH mokSAbhilASibhiH anizritakaraiH rAga-dveSaparihArato yathAvasthitavyavahArakAribhiH AnuyogikagandhahastibhiH anuyogadharaprakANDaiH kAryeSu jalpitavyam, na zeSairiti // 1708 // etadeva bhAvayatieyaguNasaMpautto, vavaharaI sNghmjjhyaarmmi| eyaguNavippamukke, AsAyaNa sumahatI hoti // 1709 // 1. "mANusattaM1 suI2 saddhA3 saMjamammi ya vIriyaM" uttarA. 4 / 1 / / gAthA 1705-1710 vyavahArakaraNavidhiH 791 (A) For Private and Personal Use Only Page #579 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI vyavahArasUtram etaiH anantaragAthoktaiH sthiraparipATIkatvAdibhirguNaiH samprayukta etadguNasamprayuktaH saGghamadhye vyvhrti| etadguNavipramukte punarvyavaharati sumahatI AzAtanA bhvti| na kevalamAzAtanA, vratalopazca // 1709 // tRtIya uddezakaH 791 (B) tathA cA''haAgADhamusAvAdI, bitiyataIe ya lovati vae uu| mAI ya pAvajIvI, asuIlitte kaNagadaMDe // 1710 // iti vyavahArabhASye paTTabaddhoddezakastRtIyaH parisamAptaH // 3 // AgADhe kulakArye gaNakArye saGghakArye vA anAbhAvyasyA''bhAvyasya AbhAvyasya vA'nAbhAvyasyAjJAnatayA rAgadveSAbhyAM vA bhaNanAd mRSA vadatItyevaMzIla AgADhamRSAvAdI dvitIyatRtIye mRSAvAdA'dattAdAnaviratirUpe vrate lopyti| tatra dvitIyavratalopo mRSAvAdabhaNanAt tRtIyavratalopo'nAbhAvyaM grAhayato'numatidoSabhAvAt tu zabdAtzeSANyapi vratAni lopayati, ekavratalope sarvavratalopa iti vcnaat| mAyI sUtramullaGghaya shtthottrairvyvhaarkrnnaat| pApajIvI durvyavahArakaraNAya prdttaahaaraadyupjiivnaat| ata evA'zuciH mRSAvAditvAdi gAthA 1705-1710 vyavahArakaraNavidhiH 791 (B) For Private and Personal Use Only Page #580 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir dossdusstttvaat| azucitvAdeva yathA kanakadaNDaH saMjJAliptaH spraSTuM na kalpate, evameSo'pi na kalpate yAvajjIvamAcAryatvAdiSu padeSu sthApayitumiti // 1710 // vyavahArasUtram tRtIya uddezakaH 792 (A)| // iti zrImalayagiriviracitAyAM vyavahAraTIkAyAM tRtIyoddezakaH smaaptH|| tRtIyoddezake granthAgram 2465 // vyavahAraTIkApIThikAgranthAgram 2355 // vyavahAraTIkAyAM sapIThike prathamoddezake granthAgram 10878 / dvitIye uddezake granthAgram 3013 / tRtIyoddezake granthAgram 2465 / sarvasaGkhyayA granthAgram 16356 // gAthA 1705-1710 vyavahArakaraNavidhiH 792 (A) For Private and Personal Use Only Page #581 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir pa.pU AcAryadevazrI kArasUrIzvarajI mahArAjanA kara kamaLamAM samarpita pa.pU AcAdivazrI bhadrasUrIzvarajI mahArAjanA ra kamaLamAM samarpita ArAdhanArata pa. pU. munirAjazrI jinacavijayajI ma. sA.nA kara kamaLamAM samarpita For Private and Personal Use Only Page #582 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrImanmalayagirisUri viracitavivaraNayuta niyukti-bhASyasametam ||shrii vyavahArasUtram // bhAga-6 - uddeza-10 SO gAvaliyAvAdasalakezavinyAsa khAdAlayamA kilivisikagAyana AdizatimAhInilAkAmAyanI anusanka matikAjInAmA mAlina nAtAyAdhuvanalagimAvatA yAya mAzAmAzAjayabArImAmalA LEAkAjAvAjAhomakarivevamAvijJava sAtAmAmalinAkArAlA nigamasyAjAsara sorADiyArore misavAta divArIkAcI nAmanivAsamA biresijakonAMsAdhezamakokamavAparAye saMpAdakaH AcArya vijaya municandrasUriH For Private and Personal Use Only